The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Người cầu đạo ví như kẻ mặc áo bằng cỏ khô, khi lửa đến gần phải lo tránh. Người học đạo thấy sự tham dục phải lo tránh xa.Kinh Bốn mươi hai chương
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Thường tự xét lỗi mình, đừng nói lỗi người khác. Kinh Đại Bát Niết-bàn
Dầu mưa bằng tiền vàng, Các dục khó thỏa mãn. Dục đắng nhiều ngọt ít, Biết vậy là bậc trí.Kinh Pháp cú (Kệ số 186)
Bậc trí bảo vệ thân, bảo vệ luôn lời nói, bảo vệ cả tâm tư, ba nghiệp khéo bảo vệ.Kinh Pháp Cú (Kệ số 234)
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13)
Như đá tảng kiên cố, không gió nào lay động, cũng vậy, giữa khen chê, người trí không dao động.Kinh Pháp cú (Kệ số 81)
Cái hại của sự nóng giận là phá hoại các pháp lành, làm mất danh tiếng tốt, khiến cho đời này và đời sau chẳng ai muốn gặp gỡ mình.Kinh Lời dạy cuối cùng
Tìm lỗi của người khác rất dễ, tự thấy lỗi của mình rất khó. Kinh Pháp cú
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Mahāvyutpatti »»
mahāvyutpatti
namo bhagavate śākyamunaye tathāgatāyārhate samyaksaṁbuddhāya ||
||1||
buddhaḥ | 1 bhagavān | 2 tathāgataḥ | 3 arhan | 4 samyaksaṁbuddhaḥ | 5 vidyācaraṇasaṁpannaḥ | 6 sugataḥ | 7 lokavit | 8 anuttaraḥ | 9 puruṣadamyasārathiḥ | 10 śāstā | 11 jinaḥ | 12 lokajyeṣṭhaḥ | 13 sarvajñaḥ | 14 tāpī | 15 devātidevaḥ | 16 maharṣiḥ | 17 dharmasvāmī | 18 ṛṣabhaḥ | 19 nāyakaḥ | 20 pariṇāyakaḥ | 21 vināyakaḥ | 22 advayavādī | 23 śaudvodaniḥ | 24 daśabalaḥ | 25 mārajit | 26 śākyapuṁgavaḥ | 27 goptā | 28 mahātmā | 29 vijayī | 30 vibhuḥ | 31 viśvaṁtaraḥ | 32 sarvadharmeśvaraḥ | 33 virāṭ | 34 dhīraḥ | 35 guṇāsāgaraḥ | 36 śaraṇyaḥ | 37 śaraṇaṁ | 38 vādisiṁhaḥ | 39 narottamaḥ | 40 mārābhibhūḥ | 41 apratipudgalaḥ | 42 vāttadoṣaḥ | 43 hataviṣaḥ | 44 anaṅgajit | 45 ṣaḍabhijñaḥ | 46 bhavāttakṛt | 47 aghahattā | 48 siddhārtha | 49 śākyasiṁhaḥ | 50 varārhaḥ | 51 varadaḥ | 52 vīraḥ | 53 śamitā | 54 śāttapāpaḥ | 55 śītībhūtaḥ | 56 śivaṁkaraḥ | 57 nirdvandvaḥ | 58 nirmamaḥ | 59 netā | 60 niravadyaḥ | 61 nirbhayaḥ | 62 vītatṛkṣaḥ | 63 nirādānaḥ | 64 viśrutaḥ | 65 śubhadharmākāraḥ | 66 dharmākaraḥ | 67 śuciḥ | 68 anupamaḥ | 69 trikālajñāḥ | 70 vādī | 71 tridoṣāpahaḥ | 72 triprātihāryasaṁpannaḥ | 73 nirmalaḥ | 74 triskandhapathadaiśikaḥ | 75 nirjvaraḥ | 76 sūryavaṁśaḥ | 77 aṅgirasaḥ | 78 gautamaḥ | 79 ikṣvākukulanandanaḥ | 80 prabhuḥ | 81
||2||
vairocanaḥ | 1 akṣobhyaḥ | 2 amitābhaḥ | 3 ratnasaṁbhavaḥ | 4 amoghasiddhiḥ | 5 vipaśyī | 6 śikhī | 7 viśvabhuk | 8 krakucchandaḥ | 9 kanakamuniḥ | 10 kāśyapaḥ | 11 śākyamuni | 12 dipaṁkaraḥ | 13 pavamitraḥ 14 prahamitanetraḥ | 15 ratnaśikhī | 16 meghasvaraḥ | 17 malīlagajamāmī | 18 lokabhilāṣī | 19
||3||
samattaprabhā buddhabhūmiḥ | 1
||4||
śīlaskandhaḥ | 1 samādhiskandhaḥ | 2 prajñāskandhaḥ | 3 vimuktiskandhaḥ | 4 vimuktijñānadarśanaskandhaḥ | 5 dharmadhātuviśuddhiḥ |6
||5||
ādarśajñānaṁ | 1 samatājñānaṁ | 2 kṛtyānuṣṭhānajñānaṁ | 3 pratyavekṣaṇājñānaṁ | 4
||6||
dharmakāyaḥ | 1 saṁbhogakāyaḥ | 2 nirmāṇakāyaḥ |3
||7||
sthānāsthānajñānabalaṁ | 1 karmavipākajñānabalaṁ | 2 nānādhimuktijñānabalaṁ | 3 nānādhātujñānabalaṁ | 4 indriyaparāparajñānabalaṁ | 5 sarvatragāmanīpratipajjñānabalaṁ | 6 sarvadhyānavimokṣasamādhisamāpattisaṁkleśavyavadānavyutthānajñānabalaṁ | 7 pūrvanivāsānusmṛtijñānabalaṁ | 8 cyutyupapattijñānabalaṁ | 9 āsravakṣayajñānabalaṁ |10
||8||
sarvadharmābhisaṁbodhivaiśāradyaṁ | 1 sarvāsravakṣayajñānavaiśāradyaṁ | 2 attarāyikadharmānanyathātvaniścitavyākaraṇavaiśāradyaṁ | 3 sarvasaṁpadadhigamāya nairyāṇikapratipattathātvavaiśāradyaṁ | 4
||9||
nāsti tathāgatasya skhalitaṁ | 1 nāsti ravitaṁ | 2 nāsti muṣitasmṛtitā | 3 nāstyamamāhitacittaṁ | 4 nāsti nānātvasaṁjñā | 5 nāstyapratisaṁkhyāpīpekṣā | 6 nāsti mandasya manāniḥ | 7 nāsti mīryasma kāmiḥ | 8 nāsti ragaterhāniḥ | 9 nāsti samādherhāniḥ | 10 nāsti prajñāpāhāniḥ | 11 nāsti vimuktirhāniḥ | 12 gartrakāmakarma jñāna pūrvagamaṁ jñānānuparivarti | 13 sarvavākkarma jñānapūrvaṁgamaṁ jñānānuparivarti | 14 sarvamanaskarma jñānapūrvagamaṁ jñānānuparivarti | 15 atīte 'dhvanyasaṅgamapratihataṁ jñānadarśanaṁ pravartate | 16 anāgate'dhvanyasaṅgamapratihataṁ jñānadarśanaṁ pravartate | 17 pratyutpanne'dhvanyasaṅgamapratihataṁ jñānadarśanaṁ pravartate | 18
||10 ||
nirātmānaḥ sarvadharmāḥ sattvāśca nairātmyaṁ nādhimucyatte | atastathāgatasya sattveṣu mahākaruṇotpadyate | 1 niḥsattvāḥ sarvadharmāḥ | 2 nirjāvāḥ sarvadharmāḥ | 3 niṣpudgalāḥ sarvadharmāḥ | 4 abhāvāḥ sarvadharmaḥ | 5 aniketāḥ sarvadharmāḥ | 6 anālayāḥ sarvadharmāḥ | 7 amamāḥ sarvadharmāḥ | 8 asvāmikāḥ sarvadharmāḥ | 9 avastukāḥ sarvadharmāḥ | 10 ajñātāḥ sarvadharmāḥ | 11 acyutā anutpannāḥ sarvadharmāḥ | 12 asaṁkliṣṭāḥ sarvadharmāḥ | 13 vigatarāgāḥ sarvadharmāḥ | 14 vigatadveṣāḥ sarvadharmāḥ | 15 vigatamohāḥ sarvadharmāḥ | 16 anāgatikāḥ sarvadharmāḥ | 17 agatikāḥ sarvadharmāḥ | 18 anabhisaṁskārāḥ sarvadharmāḥ | 19 aprapañcāḥ sarvadharmāḥ | 20 śrūnyāḥ sarvadharmāḥ | 21 animittāḥ sarvadharmāḥ | 22 apraṇihitāḥ sarvadharmāḥ | 23 anyonyavivādasaṁgṛhīto vatāyaṁ lokasaṁniveśo vyāpādakhiladveṣapratipanna | iti saṁpaśyan | 24 viparyāsasaṁprayukto vatāyaṁ lokasaṁniveśo viṣamamārgaprayāta | utpathamārgasthāpī | 25 lubdho lobhābhibhūto vatāyaṁ lokasaṁniveśo 'tṛptaḥ paracittāpahārī | 26 dhanadhānyagṛhaputrabhāryātṛdhādāsā vateme sattvā asāre sārasaṁjñinaḥ | 27 viṣamājīvā vateme sattvā anyonyaparivañcanopasthitāḥ | 28 anṛptā vateme sattvā lābhasatkāraślokopacaritāstṛptā sma iti pratijñānate | 29 nityābhiratā vateme sattvā ekāttākliṣṭaduḥkhabhājane | gṛhāvāse | 30 kāraṇopagāḥ punaḥ sarvadharmā viṭhapanapratyupasthānalakṣaṇāḥ | 31 idaṁ punaragramasaṅgajñānamutsṛjya viśiṣṭaparinirvāṇārtha | sattvā hīnapānaṁ prārthayatte yadidaṁ śrāvakapratyekabuddhayānaṁ tebhya udāramatiṁ rocayiṣyāmīti yadidaṁ buddhajñānādhyālambanatayi iti tathāgatasya sattveṣu mahākaruṇotpadyate |32
||11||
śuśrūṣamāṇeṣu samacittatā | 1 aśuśrūṣamāṇeṣu samacittatā | 2 śruśrūṣamāṇāśuśrūṣamāṇeṣu samacittatā | 3
||12||
pariśuddhakāyasamudācārastathāgataḥ | 1 nāsti tathāgatasyāpariśuddhakāyasamudācāratā | 2 pariśuddhavākyasamudācārastathāgataḥ | 3 nāsti tathāgatasyāpariśuddhavāksamudācāratā | 4 pariśuddhamanaḥ samudācārastathāgataḥ | 5 nāsti tathāgatsyāpariśuddhamanaḥsamudācāratā | 6 paruśuddhajīvastathāgataḥ | 7 nāsti tathāgatasyāpariśuddhajīvatā | 8
||13||
dharmapratisaṁvit | 1 arthapraisaṁvit | 2 niruktāpratisaṁvit | 3 pratibhānapratisaṁvit | 4
||14||
divyaṁ cakṣuḥ | 1 divyaṁ śrotraṁ | 2 paracittajñānaṁ | 3 cetaḥparyāyajñānaṁ | 4 pūrvanivāsānusmṛtijñānaṁ | 5 ṛddhividhijñānaṁ | 6 āsravakṣayajñānaṁ | 7
||15||
yathā samāhite citte svīya āsane 'ttarhitaḥ | 1 vihāyasābhyudgamya caturvidhamīryāpathaṁ kalpayati | 2 uparimaḥ kāyaḥ prajvalati | 3 adhaḥ kāyācchītalā vāridhārāḥ syandate | 4 anekavidhamṛddhiviṣayaṁ pratyanubhavati | 5 eko bhūtvā bahudhā bhavati | 6 bahudhā bhūtvā eko bhavati | 7 āvirbhavati tirobhāvamapi pratyanubhavati | 8 tiraḥ kuḍyaṁ tiraḥprākāraṁ | 9 parvatamapyasajjamāno gacchati | 10 ākāśe vikramate tadyathā pakṣī śakuniḥ | 11 pṛthivyāmunmajjananimajjanaṁ karoti tadyathāpi nāmodake | 12 udake'pyabhidyamāno gacchati tadyathāpi nāma mahāpṛthivyāṁ | 13 dhūmāpatyapi prajvalatyapi tadyathāpi nāma mahānagniskandhaḥ | 14 svakāyādapi mahāvāridhārā utsṛjati | tadyathāpi nāma mahāmeghaḥ | 15 yābhirvāridhārābhirayaṁ trisāhasramahāsāhasro lokadhāturādīptaḥ pradīptaḥ saṁprajvalito'gnināekajvalībhūto nirvāpyate | 16 imāvapi candrasūryā evaṁmaharddhika evaṁmahānubhāvā evaṁmahījaskī pāṇinā parāmṛṣati parimārjayati | 17 yāvadbrahmalokādapi sattvāṁ kāyena vaśevartayati | 18 sākāraṁ soddeśaṁ sanidānaṁ pūrvanivāsamanusmarati sma | jātismaraḥ amutrāhamāsamevaṁnāmā | evaṁjātiḥ | evaṁgotraḥ | evamāhāraḥ | evaṁsukhaduḥkhapratisaṁvedī | evaṁcirasthitikaḥ | evamāyuṣparyattaḥ | tataścyuto 'mutropapannaḥ | tataścyutaq ihāpyupapannaḥ | 19
||16||
ṛddhiprātihāryaṁ | 1 ādeśanāprātihāryaṁ | 2 anuśāsanīprātihāryaṁ | 3
||17 ||
uṣṇīṣaśiraskatā | 1 pradakṣiṇāvartakeśaḥ | 2 samalalāṭaḥ | 3 ūrṇākeśaḥ | 4 abhinīlanetragopakṣmā | 5 catvāriṁśadvattaḥ | 6 samadattaḥ | 7 aviraladattaḥ | 8 suśukladattaḥ | 9 rasarasāgratā | 10 siṁhahanuḥ | 11 prabhūtatanujihvaḥ | 12 brahmasvaraḥ | 13 susaṁvṛttaskandhaḥ | 14 saptotsadaḥ | 15 citāttarāṁsaḥ | 16 sūkṣmasuvarṇacchaviḥ | 17 sthitānavanatapralambabāhutā | 18 siṁhapūrvārdhakāyaḥ | 19 nyagrodhaparimaṇḍalaḥ | 20 ekaikaromapradakṣiṇāvartaḥ | 21 ūrdhvagaromaḥ | 22 kośagatavastiguhyaḥ | 23 suvartitoruḥ | 24 ucchaṅkhapādaḥ | 25 mṛdutaruṇahastapādatalaḥ | 26 jālāvanadbahastapādaḥ | 27 dīrghāṅguliḥ | 28 cakrāṅkitahastapādatalaḥ | 29 supratiṣṭhitapādaḥ | 30 āyatapādapārliḥ | 31 aiṇoyajñaṅgaḥ | 32
||18||
ātamranakhaḥ | 1 snigdhanakhaḥ | 2 tuṅganakhaḥ | 3 vṛttāṅguliḥ | 4 cittāṅguliḥ | 5 anupūrvāṅguliḥ | 6 nirgūḍhaśiraḥ | 7 nirgranthiśiraḥ | 8 gūḍhagulphaḥ | 9 aviṣamapādaḥ | 10 siṁhavikrāttagāmī | 11 nāgavikrāttagāmī | 12 haṁsavikrāttagāmī | 13 vṛṣabhavikrāttagāmī | 14 pradakṣiṇāvartagāmī | 15 cārugāmīḥ | 16 avakragāmī | 17 vṛttagātraḥ | 18 mṛṣṭagātraḥ | 19 anupūrvagātraḥ | 20 śucigātraḥ | 21 mṛdugātraḥ | 22 viśuddhagātraḥ | 23 paripūrṇavyañjanaḥ | 24 pṛthucārumaṇḍalagātraḥ | 25 samakramaḥ | 26 sukumāragātraḥ | 27 adīnagātraḥ | 28 utsadagātraḥ | 29 musaṁhatagātraḥ | 30 suvibhaktāṅgapratyaṅgaḥ | 31 vitimiraviśuddhālokaḥ | 32 vṛttakukṣiḥ | 33 mṛṣṭakukṣiḥ | 34 abhugnakukṣiḥ | 35 kṣāmodaraḥ | 36 gambhīranābhiḥ | 37 pradakṣiṇāvartanābhiḥ | 38 samattaprāsādikaḥ | 39 śucisamācāraḥ | 40 vyapagatatilakālakagātraḥ | 41 tūlasadṛśasukumārapāṇiḥ | 42 snigdhapāṇilekhaḥ | 43 gambhīrapāṇilekhaḥ | 44 āyatapāṇilekhaḥ | 45 nātyāyatavadanaḥ | 46 vimbapratibimbadarśanavadanaḥ | 47 mṛdujihvaḥ 48 tanujihvaḥ | 49 raktajihvaḥ | 50 gajagarjitajīmūtaghoṣaḥ | 51 madhuracārumañjusvaraḥ | 52 vṛttadaṁṣṭraḥ | 53 tīkṣṇadaṁṣṭraḥ | 54 śukladaṁṣṭraḥ | 55 samadaṁṣṭraḥ | 56 anupūrvadaṁṣṭraḥ | 57 tuṅganāsaḥ 58 śucināsaḥ | 59 viśuddhanetraḥ | 60 triśālanetraḥ | 61 cittapakṣmaḥ | 62 sitāsitakamaladalasakalanapanaḥ | 63 āyatabhrūḥ | 64 ślakṣṇābhrūḥ | 65 samaromabhrūḥ | 66 snigdhabhrūḥ | 67 pīnāyatakarṇaḥ | 68 samakarṇaḥ | 69 amupahatakarṇendriyaḥ | 70 mupariṇatalalāṭaḥ | 71 pṛthulalāṭaḥ | 72 suparipūrṇottamāṅgaḥ | 73 bhramarasadṛśakeśaḥ | 74 citakeśaḥ | 75 ślakṣṇakeśaḥ | 76 asaṁlulitakeśaḥ | 77 aparuṣakeśaḥ | 78 surabhikeśaḥ | 79 śrovatsasvastikanandyāvartalalitapāṇipādaḥ 80 vardhamānaḥ | 81
||19||
suviśuddhabuddhiḥ | 1 advayasamudācāraḥ | 2 alakṣaṇadharmaparāyaṇaḥ | 3 buddhavihāreṇa viharaṇaṁ | 4 sarvabuddhasamatāprāptaḥ | 5 anāvaraṇagatiṁgataḥ | 6 apratyudāvartyadharmaḥ | 7 asaṁhāryagocaraḥ | 8 acityavyavasthānaḥ | 9 tryadhvasamatāniryātaḥ | 10 sarvalokadhātuprasṛtakāyaḥ | 11 sarvadharmaniḥsaṁśayajñānaḥ | 12 sarvacaryāsamanvāgatabuddhiḥ | 13 niṣkāṅkṣo dharmajñānaiḥ | 14 avikalpitaśarīraḥ | 15 sarvabodhisattvasaṁpratīcchitajñānaḥ | 16 advayabuddhavihāraparamapāramiprāptaḥ | 17 asaṁbhinnatathāgatavimokṣajñānaniṣṭhāgataḥ | 18 anattamadhyabuddhabhūmisamatādhigataḥ | 19 dharmadhātuparamaḥ | 20 ākāśadhātuparyavasānaḥ | 21 aparāttakoṭiniṣṭhaḥ | 22 niṣyandaḥ sa tathāgataḥ puṇyānāṁ | 23 avipraṇāśaḥ kuśalamūlānāṁ | 24 alaṁkṛtaḥ kṣāttyā | 25 āgamaḥ puṇyanidhānānāṁ | 26 citrito'nuvyañjanaiḥ | 27 kusumito lakṣaṇaiḥ | 28 pratinūpo gocareṇa | 29 apratikūlo darśanena | 30 abhiratiḥ śuddhādhimuktānāṁ | 31 anabhibhūtaḥ prajñayā | 32 anavamardanīpo balaiḥ | 33 śāstā sarvasattvānāṁ 34 pitā bodhisattvānāṁ 35 rājā āryapudgalānāṁ | 36 sārthavāha | ādikarmikāṇāṁ | 37 aprameyo jñānena | 38 anattaḥ pratibhānena | 39 viśuddhaḥ svareṇa | 40 āsvādanīyo ghoṣeṇa | 41 asecanako nūpeṇa | 42 apratisamaḥ kāyena | 43 aliptaḥ kāmaiḥ | 44 anupalipto nūpaiḥ | 45 asaṁsṛṣṭa ānūpyaiḥ | 46 vipramuktaḥ skandhebhyaḥ | 47 visaṁprayukto dhātubhiḥ | 48 saṁvṛta āpatamaiḥ | 49 pracchinno granthaiḥ | 50 vimuktaḥ paridāghaiḥ | 51 parimuktastṛṣkṣayā | 52 oghāduttīrṇa | 53 paripūrṇo jñānena | 54 pratiṣṭhito'tītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ jñāne | 55 apratiṣṭhito nirvāṇe | 56 sthito bhūtakoṭayāṁ | 57 sthitaḥ sarvasattvālokanīyāyāṁ bhūmau | 58 anattaśiṣyagaṇasuvinītaḥ | 59 sarvasattvāśayasuvidhijñāḥ | 60 anābhogabuddhakāryāpratiprasnabdhaḥ | 61 mukto muktaparivāraḥ | 62 pāragataḥ | 63 sthalagataḥ | 64 tīrṇaḥ | 65 tārakaḥ | 66 āśvastaḥ | 67 śrotriyaḥ | 68 bhinnakleśaḥ | 69 vāhitapāpadharmaḥ | 70 vedakaḥ | 71 vinīvaraṇaḥ | 72 viprasannamanāḥ | 73 ṣaḍaṅgasamanvāgataḥ | 74 ananurodhavirodhavipramuktaḥ | 75 praṇatapratyaksatyaḥ | 76 samutsṛṣṭaiṣaṇaḥ | 77 ekārakṣaḥ | 78 smṛtidauvārikasaṁpannaḥ | 79 caturapāśrayaṇaḥ | 80 paryavasitārthaḥ | 81 bhāvitātmā | 82 apagataśākhāpattnapalāśaprapāṭikātvakphalguḥ | 83 anāvilasaṁkalpaḥ | 84 prasrabdhakāyasaṁskāraḥ | 85 apramāṇagatabuddhamāhātmyaḥ | 86 apratiṣṭhādhyānavartanī | 87 kālaprāpto buddhotpādaḥ | 88 mārgapariṇāyakaḥ | 89 mārgajñāḥ | 90 mārgavit | 91 mārgadeśikaḥ | 92 mārgākhyāpī | 93
||20||
snigdhā | 1 mṛdukā | 2 manojñā | 3 manoramā | 4 śuddhā | 5 vimalā | 6 prabhāsvarā | 7 valguḥ | 8 śravaṇīyā | 9 anelā | 10 kalā | 11 vinītā | 12 akarkaśā | 13 aparuṣā | 14 suvinītā | 15 karṇasukhā | 16 kāyaprahlādanakarī | 17 cittodbilyakarī | 18 hṛdayasaṁtuṣṭikarī | 19 prītisukhajananī | 20 niṣparidāhā | 21 ājñeyā | 22 vijñeyā | 23 viṣpaṣṭā | 24 premaṇīyā | 25 abhinandanīyā | 26 ājñāpanīyā | 27 vijñāpanīyā | 28 yuktā | 29 sahitā | 30 punaruktadoṣajahā | 31 siṁhasvaravega | 32 nāgasvaraśabdā | 33 meghasvaraghoṣaḥ | 34 nagendrarutā | 35 gandahrvasaṁgītighoṣā | 36 kalaviṅkasvararutā | 37 brahmasvararutāravitā | 38 jīvaṁjīvakasvararutāravitā | 39 devendramadhuranirghoṣā | 40 dundubhisvarā | 41 anunnatā | 42 anavanatā | 43 sarvaśabdānurpaviṣṭā | 44 apaśabdavigatā | 45 avikalā | 46 alīnā | 47 adīnā | 48 pramuditā | 49 prasṛtā | 50 sakhilā | 51 saritā | 52 lalitā | 53 sarvasvarapūraṇī | 54 sarvendriyasaṁtoṣaṇī | 55 aninditā | 56 acañcalā | 57 acapalā | 58 sarvaparṣadanuravitā | 59 sarvākāravaropetā | 60
||21||
śūraṁgamo nāma samādhiḥ | 1 ratnamudro nāma samādhiḥ | 2 sucandro nāma samādhiḥ | 3 bhiṁhavikrīḍito nāma samādhiḥ | 4 candradhvajaketurnāma samādhiḥ | 5 sarvadharmodgato nāma samādhiḥ | 6 sarvadharmamudro nāma samādhiḥ | 7 vilokitamūrdho nāma samādhiḥ | 8 dharmadhātuniyato nāma samādhiḥ | 9 niyatadhvajaketurnāma samādhiḥ | 10 vajro nāma samādhiḥ | 11 sarvadharmapraveśamudro nāma samādhiḥ | 12 samādhirājāsupratiṣṭhito nāma samādhiḥ | 13 raśmipramukto nāma samādhiḥ | 14 balavyūho nāma samādhiḥ | 15 samudgato nāma samādhiḥ | 16 niruktiniyatapraveśo nāma samādhiḥ | 17 adhivacanapraveśo nāma samādhiḥ | 18 digvilokito nāma samādhiḥ | 19 ādhāraṇamudro nāma samādhiḥ | 20 asaṁpramoṣo nāma samādhiḥ | 21 sarvadharmasamavasaraṇasāgaramudro nāma samādhiḥ | 22 ākāśaspharaṇo nāma samādhiḥ | 23 vajramaṇḍalo nāma samādhiḥ | 24 dhvajāgrakepūro nāma samādhiḥ | 25 indraketurnāma samādhiḥ | 26 śroto'nugato nāma samādhiḥ | 27 siṁhavijṛmbhito nāma samādhiḥ | 28 vyatyasto nāma samādhiḥ | 29 raṇaṁjaho nāma samādhiḥ | 30 vairocano nāma samādhiḥ | 31 animiṣo nāma samādhiḥ | 32 aniketasthito nāma samādhiḥ | 33 niścitto nāma samādhiḥ | 34 vimalapradīpo nāma samādhiḥ | 35 anattaprabho nāma samādhiḥ | 36 prabhākaro nāma samādhiḥ | 37 śuddhasāro nāma samādhiḥ | 38 vimalaprabho nāma samādhiḥ | 39 ratikaro nāma samādhiḥ | 40 vidyutpradīpo nāma samādhiḥ | 41 akṣayo nāma samādhiḥ | 42 ajñeyo nāma samādhiḥ | 43 tejovatī nāma samādhiḥ | 44 kṣayāpagato nāma samādhiḥ | 45 candravimalo nāma samādhiḥ | 46 sūryapradīpo nāma samādhiḥ | 47 avivarto nāma samādhiḥ| 48 aniñjyo nāma samādhiḥ| 49 prajñāpradīpo nāma samādhiḥ| 50 śuddhapratibhāso nāma samādhiḥ | 51 ālokakaro nāma samādhiḥ | 52 kārākāro nāma samādhiḥ | 53 jñānaketurnāma samādhiḥ | 54 vajropamo nāma samādhiḥ | 55 cittasthitirnāma samādhiḥ | 56 samattāloko nāma samādhiḥ | 57 supratiṣṭhito nāma samādhiḥ | 58 ratnakoṭirnāma samādhiḥ | 59 varadharmamudro nāma samādhiḥ | 60 sarvadharmasamatā nāma samādhiḥ | 61 ratijaho nāma samādhiḥ | 62 dharmodgato nāma samādhiḥ | 63 vikiraṇo nāma samādhiḥ | 64 sarvadharmapadaprabhedo nāma samādhiḥ | 65 samākṣarāvakāro nāma samādhiḥ | 66 yakṣarāpagato nāma samādhiḥ | 67 ārambaṇacchedato nāma samādhiḥ | 68 aprakāro nāma samādhiḥ | 69 avikāro nāma samādhiḥ | 70 nāmaniyatapraveśo nāma samādhiḥ | 71 yaniketacārī nāma samādhiḥ | 72 tirmirāpagato nāma samādhiḥ | 73 cāritravatī nāma samādhiḥ | 74 acalo nāma samādhiḥ | 75 viṣayatīrṇo nāma samādhiḥ | 76 sarvaguṇasaṁcayagato nāma samādhiḥ | 77 sthitaniścitto nāma samādhiḥ | 78 śubhapuṣpitaśuddhirnāma samādhiḥ | 79 anatapratibhāno nāma samādhiḥ | 80 bodhyaṅgavatī nāma samādhiḥ | 81 asamasamo nāma samādhiḥ | 82 sarvadharmātikramaṇo nāma samādhiḥ | 83 paricchedakaro nāma samādhiḥ | 84 vimativikiraṇo nāma samādhiḥ | 85 niradhiṣṭhāno nāma samādhiḥ | 86 ekavyūho nāma samādhiḥ | 87 ākārābhinirhāro nāma samādhiḥ | 88 ekākāro nāma samādhiḥ | 89 ākārānapakāro nāma samādhiḥ | 90 nairvedhikasarvabhavatamopagato nāma samādhiḥ | 91 saṁketarutapraveśo nāma samādhiḥ | 92 nirdhoṣākṣaravimukto nāma samādhiḥ | 93 jvalanolko nāma samāhiḥ | 94 lakṣaṇapariśodhano nāma samādhiḥ | 95 anabhilakṣito nāma samādhiḥ | 96 sarvākāravaropeto nāma samādhiḥ | 97 akṣayakaraṇḍo nāma samādhiḥ | 98 dhāraṇīmatirnāma samādhiḥ | 99 samyaktamithyātvasarvasaṁyasano nāma samādhiḥ | 100 sarvarodhavirodhasaṁpraśamano nāma samādhiḥ | 101 sarvasukhaduḥkhanirabhinandī nāma samādhiḥ | 102 anurodhāpratirodho nāma samādhiḥ | 103 vimalaprabho nāma samādhiḥ | 104 sāravatī nāma samādhiḥ | 105 paripūrṇacandravimalaprabho nāma samādhiḥ | 106 vidyutprabho nāma samādhiḥ | 107 mahāvyūho nāma samādhiḥ | 108 sarvākāraprabhākaro nāma samādhiḥ | 109 samādhisamatā nāma samādhiḥ | 110 arajovirajonayayukto nāma samādhiḥ | 111 araṇasamavasaraṇo nāma samādhiḥ | 112 araṇasaraṇasarvasamavasaraṇo nāma samādhiḥ | 113 anilambhaniketanirato nāma samādhiḥ | 114 tathatāsthitaniścitto nāma samādhiḥ | 115 kāyakalisaṁpramathano nāma samādhiḥ | 116 vākkalividhaṁsanagaganakalpo nāma samādhiḥ | 117 ākāśāsaṅgavimuktinirupalepo nāma samādhiḥ | 118
||22||
bodhisattvaḥ | 1 mahāsattvaḥ | 2 dhīmāṁ | 3 uttamadyutiḥ | 4 jinaputraḥ | 5 jinādhāraḥ | 6 vijetā | 7 jināṅkuraḥ | 8 vikrāttaḥ | 9 paramārthaḥ | 10 sārthavāhaḥ | 11 mahāyaśāḥ | 12 kṛpāluḥ | 13 mahāpuṇyaḥ | 14 īśvaraḥ | 15 dhārmikaḥ | 16 jinīramaḥ | 17 dharmato nirgataḥ | 18 mukhato jātaḥ | 19
||23||
avalokiteśvaraḥ | 1 maitreyaḥ | 2 ākāśagarbhaḥ | 3 samattabhadraḥ | 4 vajrapāṇiḥ | 5 mañjuśrīkumārabhūtaḥ | 6 sarvaṇīvaraṇaviṣkambhī | 7 kṣitigarbhaḥ | 8 mahāsthāmaprāptaḥ | 9 ratnaketuḥ | 10 ratnapāṇiḥ | 11 ratnamudrāhastaḥ | 12 ratnamukuṭaḥ | 13 ratnacūḍaḥ | 14 ratnakūṭaḥ | 15 ratnākāraḥ | 16 ratnaśikharaḥ | 17 ratnadhvajaḥ | 18 vajragarbhaḥ | 19 suvarṇagarbhaḥ | 20 ratnagarbhaḥ | 21 śrīgarbhaḥ | 22 śubhagarbhaḥ | 23 śubhavimalagarbhaḥ | 24 tathāgatagarbhaḥ | 25 jñānagarbhaḥ | 26 sūryagarbhaḥ | 27 samādhigarbhaḥ | 28 padmagarbhaḥ | 29 vimukticandraḥ | 30 samattanetraḥ | 31padmanetraḥ | 32 vimalanetraḥ | 33 viśālanetraḥ | 34 samatterpāpathaḥ | 35 samattaprāsādikaḥ | 36 samattacāritramatiḥ | 37 jayamatiḥ | 38 siṁhavikrīḍitaḥ | 39 mahāghoṣasvararājā | 40 siṁhanādanādī | 41 gambhīraghoṣasvaranāditaḥ | 42 anupaliptaḥ | 43 sarvamalāpagataḥ | 44 canddraprabhaḥ | 45 sūryaprabhaḥ | 46 jñānaprabhāḥ | 47 bhadrapālaḥ | 48 meruśikharadharaḥ kumārabhūtaḥ | 49 varuṇamatiḥ kumārabhūtaḥ | 50 sumatiḥ kumārabhūtaḥ | 51 nityodyuktaḥ | 52 susārthavāhaḥ | 53 jyotiṣmatiḥ kumārabhūtaḥ | 54 durdharṣaḥ kumārabhūtaḥ | 55 gaganagañjaḥ | 56 śūraṁgamaḥ | 57 akṣayamatiḥ | 58 pratibhānakūṭaḥ | 59 gandhahastiḥ | 60 jālinoprabhaḥ | 61 vardhamānamatiḥ | 62 samattaprabhaḥ | 63 ādityagarbhaḥ | 64 sarvaviṣayāvabhāsālaṁkārapratibhānadarśanagarbhaḥ | 65 amalagarbhaḥ | 66 vimalagarbhaḥ | 67 jyotirjvalanārciśrogarbhaḥ 68 vajrasāraḥ | 69 āśugandhaḥ | 70 nityaprayuktaḥ | 71 guhaguptaḥ | 72 amoghadarśī | 73 susaṁprasthitaḥ | 74 anikṣiptadhuraḥ | 75 anupahatamatiḥ | 76 nityotkṣiptahastaḥ | 77 nadīdattaḥ | 78 vijayavikrāmī | 79 jayadattaḥ | 80 vigataśokaḥ | 81 bhadrakalpikabhodisattvaḥ | 82 anye ca mahījaskā bhosattvāḥ | 83 jagatīndharaḥ | 84 jyotiṣprabhaḥ | 85 ekakāttarājā | 86 bhūmibalavaiśāradyadhārī | 87 sucandraḥ | 88 aparājitatejāḥ | 89 acittikamadhyabuddhivikrīḍitaḥ | 90 jñānavibhūtigarbhaḥ | 91 buddhavajrasaṁdhāraṇasandhiḥ | 92
||24||
ratnasamudgataḥ | 1 supratiṣṭhitaḥ | 2 ākampyaḥ | 3 avinivartanīyaḥ | 4 ratnākaraḥ | 5 sūryaprabhatejah | 6 sarvārthasiddhaḥ | 7 jñānolkaḥ | 8 pratyutpannabuddhasaṁmukhāvasthitaḥ | 9
||25||
abhiṣecanī | 1 jñānavatī | 2 viśuddhasvaranirghoṣā | 3 akṣayakaraṇḍā | 4 anattāvartā | 5 sāgaramudrā | 6 padmavyūhā | 7 asaṁgamukhapraveśā | 8 pratisaṁvinniścayāvatārā | 9 buddhālaṁkārādhiṣṭhitā | 10 anattavarṇā | 11 buddhakāyavarṇapariniṣpattyabhinirhārā | 12
||26|
āśayabalaṁ | 1 adhyāśayabalaṁ | 2 prayogabalaṁ | 3 prajñābalaṁ | 4 praṇidhānabalaṁ | 5 yānabalaṁ | 6 caryābalaṁ | 7 vikurvaṇabalaṁ | 8 bodhibalaṁ | 9 dharmacakrapravartanabalaṁ | 10
||27||
āyurvaśitā | 1 cittavaśitā | 2 pariṣkāravaśitā | 3 karmavaśitā | 4 upapattivaśitā | 5 adhimuktivaśitā | 6 dharmavaśitā | 7 praṇidhānavaśitā | 8 ṛddhivaśitā | 9 jñānavaśitā | 10
||28||
dhāraṇīśrutodgrahaṇārthanirdeśavaiśāṁradyaṁ | 1 nairātmyādhigamātparaviheṭhanānimittasamudācārasahajānadhigateryāpathatrikarmapariśuddhamahārakṣasaṁpannavaiśāradyaṁ | 2 sadodgṛhītadharmāvismaraṇaprajñopāyaniṣṭhāgatasattvanistāraṇaprasādasaṁdarśanaśubhānattarāyikavaiśāradyaṁ | 3 sarvajñātācittāsaṁpramoṣānyaṣānāniryāṇasaṁpūrṇavaśitāsarvaprakārasattvārthasaṁprāpaṇavaiśāradyaṁ | 4
||29||
anupadiṣṭadānāḥ | 1 anupadiṣṭaśilāḥ | 3 anupadiṣṭakṣāttayaḥ | 3 anupadiṣṭavīryāḥ | 4 anupadiṣtadhyānāḥ | 5 anupadiṣṭaprajñāḥ | 6 saṁgrahavastusarvasattvasaṁgrāhakāḥ | 7 pariṇāmanavidhijñāḥ | 8 upāyakauśalyasarvasattvacaritādhipatyaparamayānaniryāṇasaṁdarśakāḥ | 9 mahāyānācyutāḥ | 10 saṁsāranirvāṇamukhasaṁdarśakāḥ | 11 yamakavyatyastāhārakuśalāḥ | 12 jñānapūrvagamānabhisaṁskāraniravadyasarvajanmābhimukhapravṛttāḥ | 13 daśakuśaloetakāyavāgmanaskarmāttāḥ | 14 sarvaduḥkhaskandhasahānātmopādānasarvasattvadhātuparityāgenaḥ | 15 sarvajagadabhirucitasaṁdarśakāḥ | 16 kipatkṛcchrabālaśrāvakamadhyaśubhavyūharatnakalpavṛkṣadṛḍhasarvajñātācittāsaṁpramuṣitāḥ | 17 sarvadharmapaṭṭavābaddhābhiṣekaprāptibuddhadharmasaṁghaparyeṣṭisaṁdarśanānivṛttāḥ | 18
||30||
ekajātipratibaddhaḥ | 1 sarvajātabhimukhaḥ | 2 sarvajñātānimnaḥ | 3 sarvajñātāpravaṇaḥ | 4 sarvajñātāprāgbhāraḥ | 5 asaṁgadhāraṇīsamādhipratilabdhaḥ | 6 śūraṁgamasamādhisamanvāgataḥ | 7 mahābhijñāvikrīḍitaḥ | 8 sarvāvaraṇavivaraṇaparyutthānavigataḥ |9 apratiprastrabdhamārgaḥ | 10 mahāmaitrīmahākaruṇādaśadiglokadhātuspharaṇaḥ |11 anattabuddhakṣetrākramaṇakuśalaḥ | 12 śūnyatāgocaraḥ | 13 animitavihārī | 14 sarvapraṇidhānaniśrayavigataḥ | 15 sarvasattvahitābhyudyataḥ |16 sarvabuddhaviṣayakuśalaḥ | 17 anattajñānaḥ | 18 ākāśasamacittaḥ | 19 sāgaravadgambhīracittaḥ | 20 sumeruparvatarājavadakampyacittaḥ | 21 padmavadanupaliptacittaḥ | 22 ratnavatsupariśuddhacittaḥ | 23 suvarṇavatsuparyavadātacittaḥ | 24 aparimitajñānasaṁbhāraparyeṣaṇakuśalaḥ | 25 parapravādyanabhibhūtaḥ | 26 sarvadharmānāvaraṇajñāno | 27 sarvasattvasamacittaḥ | 28 sarvamāraviṣayasamatikrāttaḥ | 29 sarvatathāgataviṣayāvatārajñānakuśalaḥ | 30 mahāmaitrīmahākaruṇāsamanvāgataḥ | 31 upāyajñānakuśalaḥ | 32 dhāraṇīpratilabdhaḥ | 33 praṇidhānākalpitaḥ | 34 kṣāttisamatāpratilabdhaḥ | 35 acyutābhijñaḥ | 36 nirāmiṣadharmadeśakah | 37 gambhīradharmakṣāttipāramigataḥ | 38 mārakarmasamatikrāttaḥ | 39 karmāvaraṇapratiprasrabdhaḥ | 40 dharmapravicayavibhaktinirdeśakuśalaḥ | 41 asaṁkhyeyakalpapraṇidhānasusamārabdhaḥ | 42 smitamukhapūrvābhilāṣī | 43 gāthābhirgītābhilīpanaḥ | 44 apagatalīnacittaḥ | 45 anācchedyapratibhānaḥ | 46 anattapariṣadāṁbhabhāvanaḥ | 47 anattakalpakoṭiniḥsaraṇakuśalaḥ | 48 māyāmarīcidakacandrasvaprapratiśrutkāpratibhāsapratibimbanirmāṇopamadharmādhimuktaḥ | 49 apratihatacittaḥ | 50 sattvacittacaritasūkṣmajānādhimuktyavatārakuśalaḥ | 51 atimātrakṣāttisamanvāgataḥ | 52 yathātmyavatārakuśalaḥ | 53 buddhakṣetravyūhānattapraṇidhānaprasthānaparigṛhītaḥ | 54 asaṁkhyepalokadhātubuddhānusmṛtisamādhisatatasamitābhimukhībhūtaḥ | 55 aparimitabuddhādhyeṣaṇakuśalaḥ | 56 nānādṛṣṭānuśayaparyavasthānakleśapraśamanakuśalaḥ | 57 samādhivikrīḍitaḥ | 58 śatasahasranirhārakuśalaḥ | 59 sarvajñātāniryātaḥ | 60 traidhātukāsaktaḥ | 61 gatiṁgataḥ | 62 sarvāśāparipūrakaḥ | 63 apramāṇasamādhisamāpattisamanvāgataḥ | 64 amoghakāyavāgmanaskarmāttābhiyuktaḥ | 65 apramāṇasamādhicaryādhiṣṭhitaḥ | 66 na punarbodhisattvo mahāsattvaḥ kāmaguṇairliptaḥ | 67 sarvasamādhivaśitāpāramiṁgataḥ | 68 anupalipto lokadharmaiḥ | 69 yuktapratibhānaḥ | 70 muktapratibhānaḥ | 71 maitryātmakaḥ | 72 karuṇātmakaḥ | 73 muditāvihārī | 74 upekṣāvihārī | 75 acyutaśīlaḥ | 76 acyutasamādhiḥ | 77 abhijñāvikrīḍitaḥ | 78 te ca bodhisattvamahāsattvā bhūyastena sarve kumārabhūtāḥ | 79 bhadrakalpikabodhisattvaḥ | 80
||31||
pramuditā | 1 vimalā | 2 prabhākarī | 3 arciṣmatī | 4 sudurjayā | 5 abhimukhī | 6 dūraṁgamā | 7 acalā | 8 sādhumatī | 9 dharmameghā | 10
||32||
adhimukticaryābhūmiḥ | 1 ālokalabdhaḥ | 2 ālokavṛddhiḥ | 3 tattvārthaikadeśānupraveśaḥ | 4 ānattaryasamādhiḥ | 5
||33||
lekhanā | 1 pūjanā | 2 dānaṁ | 3 śravaṇaṁ | 4 vācanaṁ | 5 udgrahaṇaṁ | 6 prakāśanā | 7 svādhyāpanaṁ | 8 cittanaḥ | 9 bhāvanā | 10
||34||
dānapāramitā | 1 śīlapāramitā | 2 kṣāttipāramitā | 3 vīryapāramitā | 4 dhyānapāramitā | 5 prajñāpāramitā | 6 upāyapāramitā | 7 praṇidhānapāramitā | 8 balapāramitā | 9 jñānapāramitā | 10
||35||
dānaṁ | 1 prīyavāditā | 2 arthacaryā | 3 samānārthatā | 4
||36||
adhiśīlaṁ | 1 adhicittaṁ | 2 adhiprajñā | 3
|| 37 ||
adhyātmaśūnyatā | 1 bahirdhāśūnyatā | 2 adhyātmabahirdhāśrūnyatā | 3 śūnyatāśūnyatā | 4 mahāśūnyatā | 5 paramārthaśūnyatā | 6 saṁskṛtaśūnyatā | n7 asaṁskṛtaśūnyatā | 8 atyattaśūnyatā | 9 anavarāyaśūnyatā | 10 anavakāraśūnyatā | 11 prakṛtiśūnyatā | 12 sarvadharmaśūnyatā | 13 svalakṣaṇaśūnyatā | 14 anupalambhaśūnyatā | 15 abhāvaśūnyatā | 16 svabhāvaśūnyatā | 17 abhāvasvabhāvaśūnyatā | 18
||38||
kāyasmṛtyupasthānaṁ | 1 vedanāsmṛtyupasthānaṁ | 2 cittasmṛtyupasthānaṁ | 3 dharmasmṛtyupasthānaṁ | 4
||39||
anutpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāmanutpādāya chandaṁ janayati | 1 utpannānāṁ pāpakānāmakuśalānā dharmāṇāṁ prahāṇāya chandaṁ janayati | 2 anutpannānāṁ kuśalānāṁ dharmāṇāmutpādāya chandaṁ janayati | 3 utpannānāṁ kuśalānāṁ dharmāṇāṁ sthitāya bhūyobhāvāya asaṁpramoṣāya paripūraṇāya chandaṁ janayati | vyāyacchate | vīryamārabhati | cittaṁ pragṛhṇāti | samyakpradadhāti | 4
||40||
chandasamādhiprahāṇasaṁskārasamanvāgato ṛddhipādaḥ | 1 cittasamādhiprahāṇasaṁskārasamanvāgato ṛddhipādaḥ | 2 vīryasamādhiprahāṇasaṁskārasamanvāgato ṛddhipādaḥ | 3 mīmaṁsāsamādhiprahāṇasaṁskārasamanvāgato ṛddhipādaḥ | 4 anupalambhayogena bhavati | 5 vivekaniśritaṁ | 6 virāganiśritaṁ | 7 nirodhaniśritaṁ | 8 vyavasargapariṇataṁ | 9
||41||
śraddhendriyaṁ | 1 vīryendriyaṁ | 2 smṛtīndriyaṁ | 3 samādhīndriyaṁ | 4 prajñendriyaṁ | 5
||42||
śraddhābalaṁ | 1 vīryabalaṁ | 2 smṛtibalaṁ | 3 samādhibalaṁ | 4 prajñābalaṁ | 5
||43||
smṛtisaṁbodhyaṅgaṁ | 1 dharmapravicayasaṁbodhyaṅgaṁ | 2 vīryasaṁbodhyaṅgaṁ | 3 prītisaṁbodhyaṅgaṁ | 4 prasrabdhisaṁbodhyaṅgaṁ | 5 samādhisaṁbodhyaṅgaṁ | 6 upekṣāsaṁbodhyaṅgaṁ | 7
||44||
samyagdṛṣṭiḥ | 1 samyaksaṁkalpaḥ | 2 samyagvāk | 3 samyakkarmāttaḥ | 4 samyagājīvaḥ | 5 samyagvyāyāma | 6 samyaksmṛtiḥ | 7 samyaksamādhiḥ | 8
||45||
khaṅgaviṣāṇakalpaḥ | 1 vargacārī | 2
||46||
śrotaāpannaḥ | 1 saptakṛddhavaparamaḥ | 2 kulaṁkulaḥ | 3 sakṛdāgāmī | 4 ekavīcikaḥ | 5 anāgāmī | 6 anattarāparinirvāpī | 7 upapadyaparinirvāpī | 8 sābhisaṁskāraparinirvāpī | 9 anabhisaṁskāraparinirvāpī | 10 ūrdhvasrotāḥ | 11 kāyasākṣī | 12 śraddhānusārī | 13 dharmānusārī | 14 śraddhādhimuktaḥ | 15 dṛṣṭiprāptaḥ | 16 samayavimuktaḥ | 17 asamayavimuktaḥ | 18 prajñāvimuktaḥ | 19 ubhayatobhāgavimuktaḥ | 20
||47||
ājñātākauṇḍinyaḥ | 1 kāśyapaḥ | 2 śāriputraḥ | 3 maudgalyāyanaḥ | 4 mahākātyāyanaḥ | 5 subhūtiḥ | 6 pūrṇamaitrāyaṇīputraḥ | 7 aśvajit | 8 aniruddhaḥ | 9 rāhulaḥ | 10 ānandaḥ | 11 nandaḥ| 12 nandakaḥ | 13 nandikaḥ | 14 mahānāmaḥ | 15 cundaḥ | 16 tiṣyaḥ | 17 upatiṣyaḥ |18 kolitaḥ | 19 urubilbākāśyapaḥ | 20 nadikāśyapaḥ | 21 gavāṁpatiḥ | 22 bāṣpaḥ | 23 upasenaḥ | 24 cūḍapanthakaḥ | 25 mahāpanthakaḥ | 26 śroṇako ṭīviṁśaḥ | 27 udayī | 28 sundaranandaḥ | 29 śroṇakoṭīkarṇaḥ | 30 subāhuḥ | 31 udgāyaṇaḥ | 32 lavaṇabhadrikaḥ | 33 upāliḥ | 34 mahākauṣṭhilaḥ | 35 gapākāśyapaḥ | 36 vakkulaḥ | 37 khadiravanikaḥ | 38 svāgataḥ | 39 mahāprajāpatī gautamī | 40 māyādevī | 41 yaśodharā | 42 gopā | 43 utpalavarṇā | 44 dharmadinnaḥ | 45
||48||
kṣīṇāsravaḥ | 1 niṣkleśaḥ | 2 vaśībhūtaḥ | 3 suvimuktacittaḥ | 4 suvimuktaprajñaḥ | 5 ājāneyaḥ | 6 mahānāgaḥ | 7 kṛtakṛtyaḥ | 8 kṛtakaraṇīyaḥ |9 apahṛtabhāraḥ | 10 parikṣīṇabhavasaṁyojanaḥ | 11 anuprāptasvakārthaḥ |12 samyagājñāsuvimuktacittaḥ | 13 sarvacetovaśiparamapāramiprāptaḥ | 14 dharmadhātukuśalaḥ | 15 dharmarājāputraḥ | 16 apagatasarvalābhasatkāracittaḥ | 17 supravrajitaḥ | 18 sūpasaṁpannaḥ | 19 paripūrṇasaṁkalpaḥ | 20 nirvāṇamārgāvasthitaḥ | 21 bahuśrutaḥ | 22 śrutadharaḥ | 23 śrutasaṁnicayaḥ | 24 sucittitacittī | 25 subhāṣitabhāṣī | 26 sukṛtakarmakārī | 27 āśuprajñaḥ | 28 javanaprajñaḥ | 29 tīkṣṇaprajñaḥ | 30 niḥsaraṇaprajñaḥ | 31 nairvedhikaprajñaḥ | 32 mahāprajñaḥ | 33 pṛthuprajñaḥ | 34 gambhīraprajñaḥ | 35 asamaprajñaḥ | 36 prajñāratnasamanvāgataḥ | 37 paramadṛṣṭadharmasukhavihāraprāptaḥ | 38 mahādakṣiṇāpariśodhakaḥ | 39 praśātteryāpathasaṁpannaḥ | 40 mahākṣāttisauratyasamanvāgataḥ | 41 tathāgatājñāsupratipannaḥ | 42 paripūrṇaśukladharmaḥ | 43 dṛṣṭadharmaḥ | 44 supratipanno bhagavataḥ śrāvakasaṁghaḥ | 45 nyāyapratipannaḥ | 46 ṛjupratipannaḥ | 47 sāmīcopratipannaḥ | 48 anudharmapraticārī | 49 dharmānudharmapratipannaḥ | 50 araṇāsamādhiḥ | 51 praṇidhijñānaḥ | 52
||49||
pāṁsukūlikaḥ | 1 traicīvarikaḥ |2 nāmatikaḥ | 3 paiṇḍapātikaḥ | 4 ekāsanikaḥ | 5 khalupaścādgaktikaḥ | 6 āraṇyakaḥ | 7 vṛkṣamūlikaḥ | 8 ābhyavakāśikaḥ | 9 śmāśānikaḥ | 10 naiṣadikaḥ | 11 yāthāsaṁstarikaḥ | 12
||50||
śuklavidarśanābhūmiḥ | 1 gotrabhūmiḥ | 2 aṣṭamakabhūmiḥ | 3 darśanabhūmiḥ | 4 tanūbhūmiḥ | 5 vītarāgabhūmiḥ | 6 kṛtāvībhūmiḥ | 7
||51||
buddhānusmṛtiḥ | 1 dharmānusmṛtiḥ | 2 saṁghānusmṛtiḥ | 3 śīlānusmṛtiḥ | 4 tyāgānusmṛtiḥ | 5 devatānusmṛtiḥ | 6
||52||
vinīlakasaṁjñā | 1 viyūyakasaṁjñā | 2 vipaḍumakasaṁjñā | 3 vyādhmātakasaṁjñā | 4 vilohitakasaṁjñā | 5 vikhāditakasaṁjñā | 6 vikṣiptakasaṁjñā | 7 vidagdhakasaṁjñā | 8 asthisaṁjñā | 9
||53||
ānāpānasmṛtiḥ | 1 gaṇanā | 2 anugamaḥ | 3 sthānaṁ | 4 upalakṣaṇā | 5 vivartanā | 6 pariśuddhiḥ | 7 hrasvamāśvasan hrasvamāśvasāmīti yathābhūtaṁ prajānāti | 8 hrasvaṁpraśvasan hrasvaṁ praśvasāmīti yathābhūtaṁ prajānāti | 9 dīrghamāśvasandīrghamāśrasāmīti yathābhūtaṁ prajānāti | 10 dīrgha praśvasandīrghaṁ praśvasāmīti yathābhūtaṁ prajānāti | 11 sarvakāyapratisaṁvedyāśvasan sarvakāyapratisaṁvedyāśvasāmīti yathābhūtaṁ prajānāti | 12 sarvakāyapratisaṁvedī praśvasan sarvakāyapratisaṁvedī praśvasāmīti yathābhūtaṁ prajānāti | 13 prasrabhya kāyasaṁskārānāśvasanprasrabhya kāyasaṁskārānāśvasāmīti yathābhūtaṁ prajānāti | 14 prasrabhya kāyasaṁskārāṁ praśvasanprasrabhya kāyasaṁskārāṁ praśvasāmīti yathābhūtaṁ prajānāti | 15 prītipratisaṁvedyāśvasanprītipratisaṁvedyāśvasāmīti yathābhūtaṁ prajānāti | 16 prītipratisaṁvedī praśvasan prītipratisaṁvedī praśvasāmīti yathābhūtaṁ prajānāti | 17 cittasaṁskārapratisaṁvedyāśvasan cittasaṁskārapratisaṁvedyāśvasāmīti yathābhūtaṁ prajānāti | 18 cittasaṁskārapratisaṁvedī praśvasan cittasaṁskārapratisaṁvedī praśvasāmīti yathābhūtaṁ prajānāti | 19 prasrabhya cittasaṁskārānāśvasan prasrabhya cittasaṁskārānāśvasāmīti yathābhūtaṁ prajānāti | 20 prasrabhya cittasaṁskārāṁ praśvasan prasrabhya cittasaṁskārāṁ praśvasāmīti yathābhūtaṁ prajānāti | 21 cittapratisaṁvedyāśvasan cittapratisaṁvedyāśvasāmīti yathābhūtaṁ prajānāti |22 cittapratisaṁvedī praśvasan cittapratisaṁvedī praśvasāmīti yathābhūtaṁ prajānāti | 23
||54||
catvāryāryasatyāni | 1 duḥkhaṁ | 2 anityaṁ | 3śūnyaṁ | 4 anātmakaṁ | 5 samudayaḥ | 6 prabhavaḥ | 7 hetuḥ | 8 pratyayaḥ | 9 nirodhaḥ | 10 śāttaḥ | 11 praṇītaḥ | 12 niḥsaraṇaṁ | 13 mārgaḥ | 14 nyāyaḥ | 15 pratipattiḥ | 16 nairyāṇikaḥ | 17 ānattaryamārgaḥ | 18 vimuktimārgaḥ | 19 abhisamayāttikaṁ kuśalamūlaṁ | 20 kṣayajñānalābhikaṁ kuśalamūlaṁ | 21
||55||
nirvedhabhāgīyaḥ | 1 uṣmagataḥ | 2 mūrdhānaṁ | 3 kṣāttiḥ | 4 laukikāgradharmaḥ | 5
||56||
duḥkhe dharmajñānakṣāttiḥ | 1 duḥkhe dharmajñānaṁ | 2 duḥkhe 'nvayajñānakṣāttiḥ | 3 duḥkhe'nvayajñānaṁ | 4 samudaye dharmajñānakṣāttiḥ | 5 samudaye dharmajñānaṁ | 6 samuday'nvayajñānakṣāttiḥ | 7 samudaye'nvayajñānaṁ | 8 nirodhe dharmajñānaksāttiḥ | 9 nirodhe dharmajñānaṁ | 10 nirodhe'nvayajñānakṣāttiḥ | 11 nirodhe'nvayajñānaṁ | 12 mārge dharmajñānakṣāttiḥ | 13 mārge dharmajñānaṁ | 14 mārge'nvayajñānakṣāttiḥ | 15 mārge'nvayajñānaṁ | 16
||57||
dharmajñānaṁ | 1 paracittajñānaṁ | 2 anvayajñānaṁ | 3 saṁvṛtijñānaṁ | 4 duḥkhajñānaṁ | 5 samudayajñānaṁ | 6 nirodhajñānaṁ | 7 mārgajñānaṁ | 8 kṣayajñānaṁ | 9 anutpādajñānaṁ | 10
||58||
duḥkhapratipadvandhābhijñā | 1 sukhāpratipadvandhābhijñā | 2 duḥkhāpratipatkṣiprābhijñā | 3 sukhāpratipatkṣiprābhijñā | 4
||59||
mahāyānaṁ | 1 pratyekabuddhayānaṁ | 2 śrāvakayānaṁ | 3 hīnayānaṁ | 4 prādeśikayānaṁ | 5 ekayānaṁ | 6
||60||
mṛdvindriyaḥ | 1 madhyendriyaḥ | 2 tīkṣṇondriyaḥ | 3
||61||
śrāvakayānābhisamayagotraḥ | 1 pratyekabuddhayānābhisamayagotraḥ | 2 tathāgatayānābhisamayagotraḥ | 3 aniyatagotraḥ | 4 agotrakaḥ | 5
||62||
sūtraṁ | 1 geyaṁ | 2 vyākiaraṇaṁ | 3 gāthā | 4 udānaṁ | 5 nidānaṁ | 6 avadānaṁ | 7 itivṛttakaṁ | 8 jātakaṁ | 9 vaipulyaṁ | 10 adbhutadharmaḥ |11 upadeśaḥ | 12
||63||
brahmacāryaṁ | 1 ādau kalyāṇaṁ | 2 madhye kalyāṇaṁ | 3 paryavasāne kalyāṇaṁ | 4 svartha | 5 suvyañjanaṁ | 6 kevalaṁ | 7 paripūrṇaṁ | 8 pariśuddhaṁ | 9 paryavadātaṁ | 10 abhivadamānā abhivadatti | 11 svākhyāto bhagavato dharmaḥ | 12 sāṁdṛṣṭhikaḥ | 13 nirjvaraḥ | 14 ākālikaḥ | 15 aupanāyikaḥ |16 aihipaśyikaḥ | 17 pratyātmavedanīyo vijñaiḥ | 18 svākhyāto bhagavato dharmavinayaḥ supraveditaḥ | 19 nairyāṇikaḥ | saṁbodhigāmī | 20 abhinnaḥ saṁstūpaḥ | 21 apratiśaraṇaḥ | 22 śāstā cāsya tathāgato'rhan samyaksaṁbuddhaḥ | 23 svākhyāto me bhikṣavo dharmaḥ | 24 uttānaḥ | 25 vivṛtaḥ | 26 chinnaplotikaḥ | 27 yāvaddevamanuṣyebhyaḥ samyaksuprakāśitaḥ | 28
||64||
triprarivartadvādaśākāradharmacakrapravartanaṁ | 1 āryasatyānāṁ prathamaparivarto darśanamārgaḥ | 2 idaṁ duḥkhaṁ | 3 ayaṁ samudayaḥ | 4 ayaṁ nirodhaḥ | 5 iyaṁ duḥkhanirodhagāmīnī pratipat | 6 āryasatyānāṁ dvitīyaparivarto bhāvanāmārgaḥ | 7 duḥkhamāryasatyaṁ parijñāyaṁ | 8 duḥkhasamudayaḥ prahātavyaḥ | 9 duḥkhanirodhaḥ sākṣātkartavyaḥ | 10 duḥkhanirodhagāminī pratipadbhāvayitavyā | 11
āryasatyānāṁ tṛtīyaḥ parivarto'śaikṣamārgaḥ | 12 duḥkhaṁ parijñātaṁ | 13 samudayaḥ prahīṇaḥ | 14 nirodhaḥ sākṣātkṛtaḥ | 15 duḥkhanirodhagāminī pratipadbhāvitā | 16
||65||
śatasāhasrikāprajñāpāramitā | 1 pañcaviṁśatisāhasrikā | 2 aṣṭasāhasrikāprajñāpāramitā | 3 buddhāvataṁsakaṁ |4 bodhisattvapiṭakaṁ | 5 lalitavistaraḥ | 6 samādhirājāḥ |7 pitāputrasamāgamaḥ | 8 lokottaraparivartaḥ | 9 saddharmapuṇḍarīkaṁ | 10 gaganagañjaḥ | 11 ratnameghaḥ |12 laṅkāvatāraṁ | 13 suvarṇaprabhāsottamaḥ | 14 vimalakīrtinirdeśaḥ | 15 gaṇḍavyūhaḥ | 16 dhanavyūhaḥ | 17 ākāśagarbhaḥ | 18 akṣayamatinirdeśaḥ | 19 upāyakauśalyaṁ | 20 dharmasaṁgītiḥ | 21 suvikrāttavikrāmī | 22 mahākaruṇāpuṇḍarīkaṁ | 23 ratnaketuḥ | 24 daśabhūmikaṁ | 25 tathāgatamahākaruṇānirdeśaḥ | 26 drumakinnararājaparipṛcchā | 27 sūryagarbhaḥ | 28 buddhabhūmiḥ | 29 tathāgatācintyaguhyanirdeśaḥ | 30 śūraṁgamasamādhinirdeśaḥ | 31 sāgaranāgarājaparipṛcchā | 32 ajātaśatrukaukṛtyavinodanaṁ | 33 saṁdhinirmocanaṁ | 34 buddhasaṁgītiḥ | 35 rāṣṭrapālaparipṛcchā | 36 sarvadharmāpravṛttinirdeśaḥ | 37 ratnacūḍaparipṛcchā | 38 ratnakūṭaḥ | 39 mahāyānaprasādaprabhāvanaṁ | 40 mahāyānopadeśaḥ | 41 āryabrahmaviśeṣacittaparipṛcchā | 42 paramārthasaṁvṛtisatyanirdeśaḥ | 43 mañjuśrīvihāraḥ | 44 mahāparinirvāṇāṁ | 45 avaivartacakraṁ | 46 karmavibhaṅgaḥ | 47 prajñāpāramitā pañcaśatikā | 48 triśatikā prajñāpāramitā | 49 ratnolkā | 50 gocarapariśuddhaṁ | 51 praśāttaviniścayaprātihāryanirdeśaḥ | 52 tathāgatotpattisaṁbhavanirdeśaḥ | 53 bhavasaṁkrāttiḥ | 54 paramārthadharmavijayaḥ | 55 mañjuśrībuddhakṣetraguṇavyūhaḥ | 56 bodhipakṣanirdeśaḥ | 57 karmāvaraṇapratiprasrabdhiḥ | 58 triskandhakaṁ | 59 sarvavaidalyasaṁgrahaḥ | 60 saṁghāṭasūtraṁ | 61 tathāgatajñānamudrāsamādhiḥ | 62 vajrameruśikharaḥ | 63 kūṭāgāradhāraṇī | 64 anavataptanāgarājaparipṛcchā | 65 sarvabuddhaviṣayāvatārajñānālokālaṁkāraḥ | 66 saptaśatikaprajñāpāramitā | 67 vyāsaparipṛcchā | 68 subāhuparipṛcchā | 69 siṁhaparipṛcchā | 70 mahāsahasrapramardanaṁ | 71 ugraparipṛcchā | 72 śraddhābalādhānaṁ | 73 aṅgulimālīyaṁ | 74 hastikakṣyaṁ | 75 akṣayamatiparipṛcchā | 76 mahāṣmṛtyupasthānaṁ |77 śālistambhaṁ | 78 maitrīvyākaraṇaṁ | 79 bhaiṣajyaguruvaiḍūryaprabhaḥ | 80 arthaviniścayaḥ | 81 mahābalasūtraṁ | 82 vīradattagṛhapatiparipṛcchā | 83 ratnakaraṇḍakaṁ | 84 vikurvāṇarājaparipṛcchā | 85 dhvajāgrakeyūrā | 86 tripiṭakam | 87 sūtraṁ | 88 abhidharmaḥ | 89 vinayaḥ | 90 prajñāptiśāstraṁ | 91 saṁgītiparyāyaḥ | 92 dharmaskandhaḥ | 93 dhātukāyaḥ | 94 jñānaprasthānaṁ | 95 prakaraṇapādaḥ | 96 ekottarikāgamaḥ | 97 madhyamāgamaḥ | 98 dīrghāgamaḥ | 99 saṁyuktāgamaḥ | 100 vinayavibhaṅgaḥ | 101 vinayavastu | 102 vinayakṣudrakaṁ | 103 uttarayanythaḥ | 104 rājāvavādakaṁ | 105
||66||
kaṇṭhoktaḥ | 1 āgamaḥ | 2 āryaḥ | 3 pravacanaṁ | 4 śāsanaṁ | 5 sūtrāttāḥ | 6 sūtraṁ | 7 siddhāttaḥ | 8 samayaḥ | 9 anuśāsanā | 10 avavādaḥ | 11 darśanaṁ | 12 mataṁ | 13 śāstraṁ | 14 prakaraṇaṁ | 15 prakriyā | 16 sūtraṁ | 17 kārikā | 18 ṭippiṭakaḥ | 19 vṛttiḥ | 20 vivaraṇaṁ | 21 pañjikā | 22 bhāṣyaṁ | 23 vyākhyānaṁ | 24 vārttikaṁ | 25 padvatiḥ | 26 miśrakaṁ | 27 ṭīkā | 28 ṭīkāṭīkā | 29 ślokaḥ | 30 gāthā | 31 gadyaṁ | 32 padyaṁ | 33 vṛttaṁ |34 chandaḥ | 35 gaṇḍakaṁ | 36 granthaḥ | 37 parivartaḥ | 38 āśvāsakaḥ | 39 paricchedaḥ | 40 sargaḥ | 41 paṭalaḥ | 42 adhyāyaḥ | 43 chandovicitiḥ | 44 piṇḍoddānaṁ | 45 attaroddānaṁ | 46 uddānaṁ | 47
||67||
viviktaṁ kāmairviviktaṁ pāpakairakuśalairdharmaiḥ savitarkaṁ savicāraṁ vivekajaṁ prītisukhaṁ prathamaṁ dhyānamupasaṁpadya viharati |1
sa vitarkavicārāṇāṁ vyupaśamādadhyātmaṁ saṁprasādāścetasa ekotībhāvādavitarkamavicāraṁ samādhijñāṁ prītisukhaṁ dvitīyaṁ dhyānamupasaṁpadya viharati | 2
sa prītervirāgādupekṣako viharati smṛtaḥ saṁprajānan sukhaṁ ca kāyena pratisaṁvedayati yattadāryā ācakṣate upekṣakaḥ smṛtimāṁ sukhaṁ vihārīti niṣprītikaṁ tṛtīyaṁ dhyānamupasaṁpadya viharati | 3
sa sukhasya ca prahāṇādduḥkhasya ca prahāṇātpūrvameva ca saumanasyadaurmanasyayorastaṁgamādaduḥkhāsukhamupekṣāsmṛtipariśuddhaṁ caturthaṁ dhyānamupasaṁpadya viharati | 4
prāttakoṭikaṁ dhyānaṁ | 5 anāgamyaṁ | 6 dhyānāttaraṁ | 7 sāmattakaṁ | 8 maulaṁ | 9 āspharaṇakasamādhiḥ | 10 pratisaṁlayanaḥ | 11 samāhitaḥ | 12 satatasamitasamāhitacittaḥ | 13
||68||
sa sarvaśo nūpasaṁjñānāṁ samatikramātpratighasaṁjñānāmastaṁgamānnānātvasaṁjñānāmamanasikārādanattamākāśamityākāśānattyāyatanamupasaṁpadya viharati | 1
sa sarvaśa ākāśānattyāyatanaṁ samatikramyānattavijñānamiti vijñānānattyāyatanamupasaṁpadya viharati | 2
sa sarvaśo vijñānānattyāyatanaṁ samatikramya nāsti kiñcidityākiñcanyāyatanamupasaṁpadya viharati | 3
sa sarvaśa ākiñcanyāyātanaṁ samatikramya naivasaṁjñānāsaṁjñāyatanamupasaṁpadya viharati | 4
vyutkrāttakasamāpattiḥ | 5 vyaskandhakasamāpattiḥ | 6 navānupūrvāvihārasamāpattiḥ | 7 nirodhasamāpattiḥ | 8 mahābhūtasamatāpādānaṁ | 9 asaṁjñāsamāpattiḥ | 10
||69||
maitrī | 1 karuṇā | 2 muditā | 3 upekṣā | 4
sa maitrīsahagatena cittenāvaireṇāsaṁpannenāvyābādhena vipulena mahadgatenāpramāṇenādvayena subhāvitenaikā diśamadhimucya sphāritvopasaṁpadya viharati | 5
tathā dvitīyaṁ tathā tṛtīyaṁ tathā caturthamityūrdhamadhastiryaksarvaśaḥ sarvāvattamimaṁ lokaṁ | 6
||70||
nūpī nūpāṇi paśyatyayaṁ prathamo vimokṣaḥ | 1 adhyātmamanūpasaṁjñī bahirdhā nūpāṇi paśyatyayaṁ dvitīyo vimokṣaḥ | 2 śubhaṁ vimokṣaṁ kāyena sākṣātkṛtvopasaṁpadya viharatyayaṁ tṛtīyo vimokṣaḥ | 3
sa sarvaśo nūpasaṁjñānāṁ samatikramātpratighasaṁjñānāmastaṁgamānnānātvasaṁjñānāmamanasikārādanattamākāśamityākāśānattyāyatanamupasaṁpadya viharatyayaṁ caturtho vimokṣaḥ | 4
sa sarvaśa ākāśānattyāyatanaṁ samatikramyānattaṁ vijñānamiti vijñānānattyāyatanamupasaṁpadya viharatyayaṁ pañcamo vimokṣaḥ | 5
sa sarvaśo vijñānānattyāyatanaṁ samatikramya nāsti kiñcidityākiñcanyāyatanamupasaṁpadya viharatyayaṁ ṣaṣṭo vimokṣaḥ | 6
sa sarvaśa ākiñcanyāyatanaṁ samatikramya naivasaṁjñānāsaṁjñāyatanamupasaṁpadya viharatyayaṁ saptamo vimokṣaḥ | 7
sa sarvaśo naivasaṁjñānāsaṁjñāyatanaṁ samatikramya saṁdjñāveditanirodhaṁ kāyena sākṣātkṛtvopasaṁpadya viharatyayamaṣṭamo vimokṣaḥ | 8
||71||
adhyātmanūpasaṁjñī bahirdhā nūpāṇi paśyati parīttāni suvarṇadurvarṇāni tāni khalu nūpāṇyabhibhūya jānātyabhibhūya paśyati evaṁsaṁjñī ca bhavati idaṁ prathamamabhibhvāyatanam | 1
adhyātmanūpasaṁjñī bahirdhā nūpāṇi paśyati mahadganāni suvarṇadurvarṇāni tāni khalu nūpāṇyabhibhūya jānātyabhibhūya paśyati evaṁsaṁjñī ca bhavati idaṁ dvitīyamabhibhvāyatanam | 2
adhyātmamanūpasaṁjñī bahirdhā nūpāṇi paśyati nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni tadyathā umakapuṣpaṁ saṁpannaṁ vā vārāṇaseyaṁ vastraṁ nīlaṁ nīlavarṇaṁ nīlanidarśanaṁ nīlanirbhāsaṁ evamevādhyātmamanūpasaṁjñī bahirdhā nūpāṇi paśyati nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni idaṁ tṛtīyamabhibhvāyatanam | 3
adhyātmamanūpasaṁjñī bahirdhā nūpāṇi paśyati pītāni pītavarṇāni pītanidarśanāni pītanirbhāsāni tadyathā karṇikārapuṣpaṁ saṁpannaṁ vā vārāṇaseyaṁ vastraṁ pītaṁ pītavarṇaṁ pītanidarśanaṁ pītanirbhāsaṁ evamevādhyātmamanūpasaṁjñī bahirdhā nūpāṇi paśyati pītavarṇāni pītanidarśanāni pītanirbhāsāni idaṁ caturthamabhibhvāyatanam | 4
adhyātmamanūpasaṁjñī bahirdhā nūpāṇi paśyati lohitāni lohitavarṇāni lohitanidarśanāni lohitanirbhāsāni tadyathā bandhujīvakapuṣpaṁ saṁpannaṁ vā vārāṇaseyaṁ vastraṁ lohitaṁ lohitavarṇaṁ lohitanidarśanaṁ lohitanirbhāsaṁ evamevādhyātmamanūpasaṁjñī bahirdhā nūpāṇi paśyati lohitāni lohitavarṇāni lohitanidarśanāni lohitanirbhāsāni idaṁ pañcamamabhibhvāyatanaṁ | 5
adhyātmamanūpasaṁjñī bahirdhā nūpāṇi paśyati avadātāni avadātavarṇāni avadātanidarśanāni avadātanirbhāsāni tadyathā uśanastārakāyavarṇa avadāta avadātavarṇa avadātanidarśana avadātanirbhāsaḥ evamevādhyātmamanūpasaṁjñī bahirdhā nūpāṇi paśyati avadātāni avadātavarṇāni avadātanidarśanāni avadātanirbhāsāni idaṁ ṣaṣṭhabhibhvāyatanam | 6
sa sarvaśo nūpasaṁjñānāṁ samatikramātpratighasaṁjñānāmastaṁgamānnānātvasaṁjñānāmamanasikārādanattamākāśamityākāśānattyāyatanamupasaṁpadya viharati idaṁ saptamamabhibhvāyatanam | 7
sa sarvaśa ākāśānattyāyatanaṁ samatikramyānattaṁ vijñānamiti vijñānānattyāyatanamupasaṁpadya viharati idamaṣṭamamabhibhvāyatanaṁ | 8
||72||
nīlakṛtsnāyatanaṁ | 1 pītakṛtsnāyatanaṁ | 2 lohitakṛtsnāyatanaṁ | 3 avadātakṛtsnāyatanaṁ | 4 pṛthivīkṛtsnāyatanaṁ | 5 apkṛtsnāyatanaṁ | 6 tejaskṛtsnāyatanaṁ | 7 vāyukṛtsnāyatanaṁ | 8 ākāśakṛtsnāyatanaṁ | 9 vijñānakṛtsnāyatanaṁ | 10 pṛthivīkṛtsnāmityeke saṁdjñānate ityūrdhamadhastiryagadvayamapramāṇaṁ | 11 aptejovāyunīlapītalohitāvadātakṛtsnāmityeke saṁjānate ityūrdhamadhastiryagadvayamapramāṇaṁ | 12
||73||
śūnyatā | 1 animittaṁ | 2 apraṇihitaṁ | 3
||74||
arthapratisaraṇena bhavitavyaṁ na vyañjanapratisaraṇena | 1 dharmapratisaraṇena bhavitavyaṁ na pudgalapratisaraṇena | 2 jñānapratisaraṇena bhavitavyaṁ na vijñānapratisaraṇena | 3 nītārthasūtrapratisaraṇena bhavitavyaṁ na neyārthasūtrapratisaraṇena | 4
||75||
śrutamayī prajñā | 1 cittāmayī prajñā | 2 bhāvanāmayī prajñā | 3
||76||
śabdavidyā | 1 hetuvidyā | 2 adhyātmavidyā | 3 cikitsāvidyā | 4 śilpakarmasthānavidyā | 5
||77||
pratyutpannasukhamāpattyāṁ duḥkhavipāka | 1 pratyutpannaduḥkhamāyatyāṁ | sukhavipākaṁ | 2 pratyutpannaduḥkhamāyatyāṁ duḥkhavipākaṁ | 3 pratyutpannasukhamāyatyāṁ sukhavipākaṁ | 4
|| 78||
śraddhādhanaṁ | 1 śīladhanaṁ | 2 hrīdhanaṁ | 3 apatrāpyadhanaṁ | 4 śrutadhanaṁ | 5 tyāgadhanaṁ | 6 prajñādhanaṁ | 7
||79||
darśanānuttaryaṁ | 1 śravaṇānuttaryaṁ | 2 lābhānuttaryaṁ | 3 śikṣānuttaryaṁ | 4 paricaryānuttaryaṁ | 5 anusmṛtyanuttaryaṁ | 6
||80||
satyādhiṣṭhānaṁ | 1 tyāgādhiṣṭhānaṁ | 2 upaśamādhiṣṭhānaṁ | 3 prajñādhiṣṭhānaṁ | 4
||81||
pramuditasya prītirjāyate | 1 prītimanasaḥ kāyaḥ prasrabhyate | 2 prasrabdhakāyaḥ sukhaṁ vedayati | 3 sukhitasya cittaṁ samādhīyate | 4 samāhitacitto yathābhūtaṁ prajānāti yathābhūtaṁ paśyati | 5 yathābhūtadarśī nirvidyate | 6 nirviṇo virajyate | 7 virakto vimucyate | 8 vimuktasya vimukto'smīti jñānadarśanaṁ bhavati | 9
||82||
vyāpādasyāvyāpado niḥsaraṇaṁ maitrī | 1 vihiṁsāniḥ saraṇaṁ karuṇā | 2 aratitiḥsaraṇaṁ muditā | 3 kāmaniḥsaraṇamupekṣā | 4 vicikitsāniḥsaraṇamasmimānasamuddhātaḥ | 5 nimittaniḥsaraṇamanimittaṁ | 6
||83||
pratinūpadeśavāsaḥ | 1 satpuruṣāpāśrayaṁ | 2 ātmana samyakpraṇidhānaṁ | 3 pūrve ca kṛtapuṇyatā | 4
||84||
ekadeśakārī | 1 pradeśakārī | 2 padbhūyaskārī | 3 aparipūrṇākārī | 4 paripūrṇakārī | 5 saṁyamaḥ | 6 damaḥ | 7 suvinītaḥ | 8 tapasvī | 9 vratī | 10 yatiḥ | 11 acchidgaṁ | 12 akhaṇḍaṁ | 13 aśabalaṁ | 14 akalmāṣaṁ | 15 bhujiṣyaṁ | 16 aparāmṛṣṭaṁ | 17 susamāptaṁ | 18 susamārabdhaḥ | 19 āryakāttaṁ | 20 upavāsamupavasatti | 21 cāritrasaṁpannaḥ | 22 vāritrasaṁpannaḥ | 23 āyatyāṁ saṁvaramāpadyate | 24 samādāya vartate | 25 sādhu damaḥ | 26 sādhu śamaḥ | 27 sādhu saṁyamaḥ | 28
||85||
yogācāraḥ | 1 yogī | 2 yogaḥ | 3 yoniśo manasikāraḥ | 4 pratisaṁlayanaṁ | 5 dṛṣṭadharmasukhavihāraḥ | 6 āsvādanasaṁprayuktadhyānaṁ | 7 bhāvanārāmatā | 8 abhiṣyandayati | 9 pariṣyandayati | 10 pariprīṇayati | 11 parispharayati | 12 ekākino rahogatāḥ | 13 sthūlabhittikatā | 14 audārikatā | 15 duḥkhilatā | 16 amoghaḥ | 17 avandyaḥ | 18 saphalaḥ | 19 ekotībhāvaḥ | 20
||86||
ekāṁśavyākaraṇaṁ | 1 vibhajyavyākaraṇaṁ | 2 paripṛcchāvyākaraṇaṁ | 3 śāpanīpavyākaraṇaṁ | 4
||87||
parikalpitalakṣaṇaṁ | 1 parataṁtralakṣaṇāṁ | 2 pariniṣpannalakṣaṇāṁ | 3
||88||
samatābhiprāyaḥ | 1 kālāttarābhiprāyaḥ| 2 arthāttarābhiprāyaḥ | 3 pudgalāttarābhiprāyaḥ | 4
||89||
avatāraṇābhisaṁdhiḥ | 1 lakṣaṇābhisaṁdhiḥ | 2 pratipakṣābhisaṁdhiḥ |3 pariṇāmanābhisaṁdhiḥ | 4
||90||
śamathaḥ | 1 vipaśyanā | 2 yogaḥ | 3 yoniśo manaskāraḥ | 4
||91||
trīṇi kāyaduścaritāni | 1 catvāri vāgduścaritāni | 2 trīṇi manuduścaritāni | 3
||92||
kāyasucaritaṁ | 1 prāṇātipātādviratiḥ | 2 adattādānādviratiḥ |3 kāmamithyācārādviratiḥ | 4
vāksucaritaṁ | 5 mṛṣāvādātprativiratiḥ | 6 pāruṣyātprativiratiḥ | 7 paiśunyātprativiratiḥ | 8 saṁbhinnapralāpātprativiratiḥ | 9
manaḥ sucaritaṁ | 10 abhidhyāyāḥ prativiratiḥ | 11 vyāpādātprativiratiḥ | 12 miṣṭhayādṛṣṭeḥ prativiratiḥ | 13
||93||
puṇyakriyāvastu | 1 dānamayaṁ puṇyakriyāvastu | 2 śīlamayaṁ puṇyakriyāvastu | 3 bhāvanāmayaṁ puṇyakriyāvastu | 4 aupadhikaṁ puṇyakriyāvastu | 5 guṇyaṁ | 6
||94||
paramārthaḥ | 1 tattvaṁ | 2 bhūtakoṭiḥ | 3 tathātā | 4 avitathātā | 5 ananyatathātā | 6 śūnyatā | 7 dharmadhātuḥ | 8 dharmaniyāmatā | 9 acittyadhātuḥ | 10 aviparyāsatathātā | 11 advayaṁ | 12 advaidhīkāraṁ | 13 dharmasthititā | 14 sthitaiva dharmadhātusthititā | 15 ekaivaiṣā tathātā | 16 dharmadhātusaṁbhedaḥ | 17 advayametadadvaidhīkāramabhinnamacchinnaṁ | 18
||95||
nirvāṇaṁ | 1 sopadhiśeṣanirvāṇaṁ | 2 nirupadhiśeṣanirvāṇaṁ | 3 apratiṣṭhitanirvāṇaṁ | 4 niḥśreyasaḥ | 5 apavargaḥ | 6 abhisamayaḥ | 7 śaikṣaḥ | 8 aśaikṣaḥ | 9 naivaśaikṣanāśaikṣaḥ | 10 samyaktvaniyatarāśiḥ | 11 mithyātvaniyatarāśiḥ | 12 aniyatarāśiḥ | 13
||96||
śaraṇaṁ | 1 nāthaḥ | 2 parāyaṇaṁ | 3 trāṇaṁ | 4 paritrāṇaṁ | 6 tāpī | 6 lapanaṁ | 7 gatiḥ | 8 dvīpaḥ | 9 tārakaḥ | 10 uttaraṇaṁ | 11 paritrātā | 12
||97||
vandanaṁ | 1 pūjanā | 2 mānanā | 3 arcanā | 4 apacāyanā | 5 citrīkāraḥ | 6 satkāraḥ | 7 gurukāraḥ | 8 upasthānaṁ | 9 paryupāsanaṁ | 10 ādaraḥ | 11 gauravaṁ | 12 añjalikarma | 13 pratyutthānaṁ | 14 sāmīcī | 15 praṇāmaḥ | 16 abhinamanaṁ | 17 sāmīcīkaraṇīyaḥ |18 āhavanīyaḥ |19 prāhavanīyaḥ | 20 bhaktiḥ | 21 guruśuśrūṣā | 22 sapratīśaḥ | 23 sagauravaḥ | 24 sevanaṁ | 25 bhajanaṁ | 26 paryupāsanaṁ | 27 upāsanaṁ | 28 saṁsevanaṁ | 29 upasevanaṁ | 30 bahumānaḥ | 31 praṇipatyābhivādanaṁ | 32 pūrvābhilāpī | 33
||98||
utsūḍhiḥ | 1 utsāhaḥ | 2 ārambhaḥ | 3 atandritaḥ | 4 satkṛtyakāro | 5 sātatyakārī | 6 niyakaḥ | 7 pratijñottarakaḥ | 8 āsthitikriyaḥ | 9 abhiyogaḥ | 10 udyogaḥ | 11 yogamāpattavyaṁ | 12 dharmānupratipattiḥ | 13 ādīptaśiraścalopamaḥ | 14 autsukyaṁ | 15 parākramaḥ |16 ātāpī | 17 ātaptakārī | 18 udyataḥ | 19 nirataḥ | 20 asthīkṛtya | 21 pratipattisāraḥ| 22 na vyāhārarutavākyaparamaḥ | 23 vyavasāyaḥ | 24 abhyutsāhaḥ | 25 saṁhānasaṁnaddhaḥ | 26 dṛḍhasāraṁ | 27 uttaptaḥ | 28 udyamaḥ | 29
||99||
abhīruḥ | 1 viśāradaḥ | 2 acchambhī | 3 nirbhayaḥ | 4 avivādaḥ | 5 nittasati | 6 na saṁtrasati | 7 na saṁtrāsamāpadyate | 8 na līyate | 9 na saṁlīyate | 10 na jihrīyate | 11 nārtīyate | 12
||100||
nūpaskandhaḥ | 1 vedanāskandhaḥ | 2 saṁjñāskandha | 3 saṁskāraskandhaḥ | 4 vijñānaskandhaḥ | 6
||101||
catvāri mahābhūtāni | 1 pṛthivīdhātuḥ | 2 abdhātuḥ | 3 tejodhātuḥ | 4 vāyudhātuḥ | 5 khakkhaṭatvaṁ | 6 dravatvaṁ | 7 uṣṇatvaṁ |8 laghusamudīraṇatvaṁ | 9 upādāyanūpaṁ | 10 bhautikanūyaṁ | 11 jānanaṁ |12 niśrayaḥ | 13 sthānaṁ | 14 upastambhaḥ |15 upabṛṁhaṇaṁ | 16 cakṣurindriyaṁ |17 śrotrendriyaṁ | 18 ghrāṇendriyaṁ | 19 jihvendriyaṁ | 20 kāyendriyaṁ | 21 nūpaprasādaḥ | 22 nūpaṁ | 23 śabdaḥ | 24 gandhaḥ | 25 rasaḥ | 26 spraṣṭavyaṁ | 27 varṇanūpaṁ 28 nīlaṁ | 29 pītaṁ | 30 lohitaṁ | 31 avadātaṁ | 32 abhraṁ | 33 dhūmaḥ | 34 rajaḥ | 35 mahikā | 36 chāpā | 37 ātapaḥ | 38 ālokaḥ |39 andhakāraḥ | 40 saṁsthānanūpaṁ | 41 dīrghaṁ | 42 hrasvaṁ | 43 vṛttaṁ | 44 parimaṇḍalaṁ | 45 śātaṁ | 46 viśālaṁ | 47 unnataṁ | 48 avanataṁ | 49 caturaśraṁ | 50 vijñaptiḥ | 51 sanidarśanaṁ | 52 asanidraśanaṁ | 53 sapratighaḥ | 54 apratighaḥ | 55 anupāttamahābhūtahetukaḥ sattvākhyo ' sattvākhyo manojñamanojñāśca | 56 upāttamahābhūtahetukaḥ | sattvākhyo 'sattvākhyo manojñāmanojñāśca | 57 sugandhaḥ | 58 durgandhaḥ | 59 samagandhaḥ | 60 viṣamagandhaḥ | 61 madhuraḥ | 62 āmlaḥ |63 lavaṇaḥ | 64 kaṭukaḥ | 65 tiktaḥ | 66 kaṣāyaḥ | 67 ślakṣṇatvaṁ | 68 karkaśatvaṁ | 69 gurutvaṁ | 70 laghutvaṁ | 71 śītaṁ | 72 vubhūkṣā | 73 jighatsā | 74 pipāsā | 75 avijñaptiḥ | 76
||102||
sukhāḥ | 1 duḥkhāḥ | 2 aduḥkhāsukhāḥ |3
||103||
parīttā | 1 mahādbutā | 2 apramāṇā | 3
||104||
caitasikā dharmāḥ | 1 sparśaḥ | 2 saṁjñā | 3 vedanā | 4 manaskāraḥ | 5 cetanā | 6 chandaḥ | 7 adhimokṣaḥ | 8 smṛtiḥ | 9 prajñā | 10 samādhiḥ | 11 śraddhā | 12 hrīḥ | 13 apatrāpyaṁ | 14 alobhaḥ kuśalamūlaṁ | 15 adveṣaḥ kuśalamūlaṁ | 16 amohaḥ kuśalamūlaṁ | 17 vīryaṁ | 18 prasrabdhiḥ | 19 apramādaḥ |20 upekṣā | 21 ahiṁsā | 22 rāgaḥ | 23 pratighaḥ | 24 mānaḥ | 25 adhimānaḥ | 26 mānātimānāḥ | 27 asmimānaḥ | 28 abhimānaḥ | 29 ūnamānaḥ | 30 mithyāmānaḥ | 31 avidyā | 32 dṛṣṭiḥ | 33 satkāyadṛṣṭiḥ | 34 attargrāhadṛṣṭiḥ | 35 mithyādṛṣṭiḥ | 36 dṛṣṭiparāmarśaḥ | 37 śīlavrataparāmarśaḥ | 38 vicikitsā | 39 krodhaḥ | 40 upanāhaḥ | 41 bhrakṣaḥ | 42 pradāsaḥ | 43 rīrṣyā | 44 mātsaryaṁ | 45 māyā| 46 śāṭhayaṁ | 47 madaḥ | 48 vihiṁsā | 49 āhrīkyaṁ | 50 anapatrāpyaṁ | 51 aśradyaṁ | 52 kausīdyaṁ | 53 pramādaḥ | 54 muṣitasmṛtitā | 55 vikṣepaḥ |56 asaṁprajanyaṁ | 57 audvatyaṁ | 58 kaukṛtyaṁ | 59 styānaṁ | 60 midvaṁ | 61 vitarkaḥ | 62 vicāraḥ | 63 prāptiḥ |64 aprāptiḥ | 65 asaṁjñosamāpattiḥ | 66 nirodhasamāpattiḥ | 67 āsaṁjñikaṁ | 68 jīvitendriyaṁ | 69 nikāyasabhāgaḥ | 70 jātiḥ | 71 jarā | 72 sthitiḥ | 73 anityatā | 74 nāmakāyaḥ | 75 padakāyaḥ | 76 vyañjanakāyaḥ | 77 evaṁbhāgīyāḥ | 78 pravṛttiḥ | 79 pratiniyamaḥ | 80 yogaḥ | 81 jāvaḥ | 82 anukramaḥ | 83 kālaḥ | 84 deśaḥ | 85 saṁkhyā | 86 bhedaḥ | 87 sāmagrī | 88 prabandhaḥ | 89 anyathātvaṁ | 90 prabandhoparamaḥ | 91 vyañjanaṁ | 92 akṣaraṁ | 93 varṇaḥ | 94
||105||
ālayavijñānaṁ | 1 ādānavijñānaṁ | 2 kliṣṭamanaḥ | 3 cakṣurvijñānaṁ | 4 śrotravijñānaṁ | 5 ghrāṇavijñānaṁ |6 jihvāvijñānāṁ | 7 kāyavijñānaṁ | 8 manovijñānaṁ | 9
||106||
cakṣurāyatanaṁ | 1 nūpāyatanaṁ | 2 śrotrāyatanaṁ | 3 śabdāyatanaṁ | 4 ghrāṇāyatanaṁ | 5 gandhāyatanaṁ | 6 jihvāyatanaṁ | 7 rasāyatanaṁ | 8 kāyāyatanaṁ | 9 spraṣṭavyāyatanaṁ |10 manaāyatanaṁ |11 dharmāyatanaṁ | 12
||107||
cakṣurdhātuḥ | 1 nūpadhātuḥ | 2 cakṣurvijñānadhātuḥ | 3 śrotradhātuḥ | 4 śabdadhātuḥ | 5 śrotravijñānadhātuḥ | 6 ghrāṇadhātuḥ | 7 gandhadhātuḥ |8 ghrāṇavijñānadhātuḥ | 9 jihvādhātuḥ | 10 rasadhātuḥ |11 jihvāvidjñānadhātuḥ | 12 kāyadhātuḥ | 13 spraṣṭavyadhātuḥ | 14 kāyavijñānadhātuḥ | 15 manodhātuḥ | 16 dharmadhātuḥ | 17 manovijñānadhātuḥ | 18
||108||
cakṣurindriyaṁ | 1 śrotrendriyaṁ |2 ghrāṇendriyaṁ |3 jihvendriyaṁ | 4 kāyendriyaṁ |5 manendriyaṁ | 6 puruṣendriyaṁ | 7 strīndriyaṁ | 8 duḥkhendiryaṁ | 9 sukhendriyaṁ | 10 saumanasyendriyaṁ | 11 daurmanasyendriyaṁ | 12 upekṣendriyaṁ | 13 śraddhendriyaṁ | 14 vīryendriyaṁ | 15 smṛtindriyaṁ | 16 samādhīndriyaṁ | 17 prajñendriyaṁ |18 anājñātamājñāsyāmīndriyaṁ | 19 ājñendriyaṁ | 20 ājñātāvīndriyaṁ | 21 jīvitendriyaṁ | 22
||109||
avadhāraṇaṁ | 1 āśrayabhūtanūpaṇāt | 2 suvarṇaḥ | durvarṇaḥ | 4 pāṇḍuraṁ | 5 śyāmaṁ | 6 śabalaṁ | 7 piṅgalaṁ |8 catuḥpārśva | 9 ābhogaḥ | 10 abhilāṣaḥ | 11 saṁstutaṁ | 12 asaṁpramoṣaḥ | 13 vihitaṁ | 14 abhisaṁpratyayaḥ | 15 lajjā | 16 saṁpratipattiḥ | 17 utsāhaḥ | 18 praśaṭhatā | 19 dauṣṭhulyaṁ |20 karmaṇyatā | 21 āghātaḥ | 22 śreyaḥ | 23 bahvattaraviśiṣṭaḥ | 24 aprakāraḥ | 25 vairānubandhaḥ | 26 caṇḍavacodāsitā | 27 vyāroṣaḥ | 28 āgrahaḥ | 29 vañcanā | 30 paryādānaṁ | 31 viheṭhanā | 32 vipratisāraḥ| 33 manojalpaḥ |34 mahābhūmikaḥ | 35 sahajaḥ | 36 parikalpitaṁ | 37 ātmamohaḥ | 38 ātmadṛṣṭiḥ | 39 ātmamānaḥ | 40 ātmasnehaḥ | 41 saṁtānānuvṛttiḥ | 42 ekajātīyavijñānaṁ | 43 sabhāgaḥ | 44 tatsabhāgaḥ | 45 nirvit | 46 kāṅkṣā | 47 vimatiḥ | 48 anunayaḥ| 49 kāmarāgaḥ | 50 bhavarāgaḥ| 51 saṁyojanaṁ | 52 bandhanaṁ | 53 anuśayaḥ | 54 paryutthānaṁ | 55 upakleśaḥ | 56 paryavasthānaṁ | 57 paryavanaddhaṁ | 58 āsravaḥ | 59 oghaḥ | 60 yogaḥ | 61 upādānaṁ | 62 granthaḥ | 63 nivāraṇaṁ | 64 kāmapratisaṁyuktaḥ| 65 nūpapratisaṁyuktaḥ| 66 ānūpyapratisaṁyuktaḥ| 67 darśanaprahātavyaḥ | 68 bhāvanāprahātavyaḥ |69 kāmāptaḥ | 70 kāmadhātuparyāpannaḥ | 71 kāmāvacaraḥ | 72 ūrdhvabhāgīyaḥ | 73 avarabhāgīyaḥ | 74 aṅgaṇaṁ | 75 saraṇaṁ |76 ahaṁkāraḥ |77 mamakāraḥ | 78 dīrghānuparirvatī | 79 sadānubaddho bhavati | 80 pratisaṁdhiḥ | 81 saṁsāraḥ | 82 saṁdhimavāproti | 83 samanubandhaḥ | 84 cittānuparivartī | 85 anusahitaḥ | 86 samagrasamagrī | 87 pratisaṁdadhāti | 88 apratisaṁdhiḥ | 89 anuvartanaṁ | 90 saṁtānavartī | 91 anucchavikaḥ | 92 anusaṁdhiḥ | 93 sānucaraḥ | 94 pravāhaḥ | 95 anubandhaḥ | 96 ajasraṁ | 97 anugataḥ | 98 bhūtvābhāvaḥ | 99 yathāyogaṁ | 100 asaṁskṛtaḥ | 101 pratisaṁkhyānirodhaḥ | 102 apratisaṁkhyānirodhaḥ | 103 saṁskṛtaṁ | 104 sāsravaḥ | 105 anāsravaḥ | 106 |
||110||
raktaḥ | 1 saktaḥ | 2 gṛddhaḥ | 3 granthitaṁ | 4 mūrchitaḥ | 5 adhyavasitaḥ | 6 adhyavasānamāpannaḥ | 7 adhyavasānaṁ | 8 vinibandhaḥ | 9 parigredhaḥ | 10 saṁrāgaḥ |11 lolupaḥ | 12 ghasmaraḥ | 13 lampaṭaḥ | 14 lubdhaḥ | 15 saṁraktaḥ | 16 rajñajanīyaḥ | 17 bhūyaskāmatā | 18 yādṛcchikaḥ | 19 icchattikaḥ | 20 bhūyacchandikaḥ | 21 bhūyonūcitā | 22 bhūyo'bhiprayaḥ | 23 svādukāmatā | 24 vicitrāhāratā| 25 ntaretareṇa saṁtuṣṭiḥ | 26 nandīrāgaḥ | 27 kāmacchandaḥ | 28 abhiniveśaḥ | 29 āsthā | 30 spṛhā | 31 rocate | 32 ecchattikaḥ | 33 tīvreṇa chandena | 34 āhāre gṛdhirbhavati | 35 gārdhaṁ | 36
||111||
duḥkhaduḥkhatā | 1 saṁskāraduḥkhatā | 2 vipariṇāmaduḥkhatā | 3
||112||
jātirduḥkhaṁ | 1 jarāduḥkhaṁ | 2 vyādhiduḥkhaṁ | 3 maraṇaduḥkhaṁ | 4 priyaviprayogeduḥkhaṁ | 5 apriyasaṁprayoge duḥkhaṁ | 6 yadapīcchayā paryeṣamāṇo na labhate tadapi duḥkhaṁ |7 saṁkṣepeṇa pañcopādānaskandhaduḥkhaṁ | 8
||113||
avidyā | 1 saṁskāraḥ | 2 vijñānaṁ | 3 nāmanūpaṁ | 4 ṣaḍāyatanaṁ | 5 sparśaḥ | 6 vedanā | 7 tṛṣṇā | 8 upādānaṁ | 9 bhavaḥ | 10 jātiḥ | 11 jarāmaraṇaṁ | 12 śokaḥ |13 paridevaḥ |14 duḥkhaṁ |15 daurmanasyaṁ | 16 upāyāsaḥ | 17
||114||
kāraṇahetuḥ |1 sahabhūhetuḥ | 2 vipākahetuḥ | 3 saṁprayuktakahetuḥ | 4 sarvatragahetuḥ | 5 sabhāgahetuḥ | 6
||115||
hetupratyayaḥ | 1 samanattarapratyayaḥ | 2 ālambanapratyayaḥ | 3 adhipratipratyayaḥ | 4
||116||
niṣyandaphalaṁ | 1 adhipatiphalaṁ | 2 puruṣakāraphalaṁ| 3 vipākaphalaṁ | 4 visaṁyogaphalaṁ | 5
||117||
jarāyujāḥ | 1 aṇḍajāḥ| 2 saṁdvedajāḥ | 3 upapādukāḥ | 4
||118||
kavaḍiṁkārāhāraḥ | 1 sparśāhāraḥ | 2 manaḥsaṁcetanāhāraḥ | 3 vijñānāhāraḥ| 4
||119||
nānātvakāyā nānātvasaṁjñinaḥ | tadyathā manuṣyā ekatyāśca devāḥ| 1 nānātvakāyā ekatvasaṁdjñinaḥ | tadyathā devā brahmakāyikāḥ | prathamābhinirvṛttāḥ | 2
ekatvakāyā nānātvasaṁjñinaḥ | tadyathā ābhāsvarāḥ| 3
ekatvakāyā ekatvasaṁjñinaḥ | tadyathā devāḥ śubhakṛtsnāḥ | 4 ākāśānattyāyatanaṁ | 6 vijñānānattyāyatanaṁ| 6 ākiñcanyāyatanaṁ| 7 naivasaṁjñānāsaṁjñāyatanaṁ | 8 āsaṁjñisattvāḥ | 9
||120 ||
narakāḥ | 1 tiryañcaḥ| 2 pretāḥ| 3 dīrghāyuṣo devāḥ| 4 pratyattajanapadaṁ | 5 indriyavaikalyaṁ | 6 mithyādarśanaṁ| 7 tathāgatānāmanutpādaḥ | 8
||121||
dṛṣṭadharmavedanīyaṁ |1 upapadya vedanīyaṁ| 2 aparaparyāyavedanīyaṁ | 3 niyatavedanīyaṁ | 4 aniyatavedanāyaṁ | 5 karmasvakaḥ | 6 karmadāpādaḥ| 7 karmayoniḥ | 8 karmapratisaraṇaṁ | 9 prayogaḥ| 10 maulaṁ| 11 pṛṣṭhaṁ | 12 āsevitaṁ | 13 bhāvitaṁ| 14 bahulīkṛtaṁ | 15
||122||
mātṛghātaḥ| 1 arhadbadhaḥ | 2 pitṛghātaḥ | 3 saṁghabhedaḥ | 4 tathāgatasyāttike duṣṭacittarudhirotpādanaṁ | 5
||123||
māturarhatyā dūṣaṇaṁ | 1 niyatabhūmisthitasya bodhisattvasya māraṇaṁ | 2 śaikṣasya māraṇaṁ | 3 saṁghāya dvāraharaṇaṁ | 4 stūpabhedanaṁ | 5
||124||
āyuṣkaṣāyaḥ | 1 dṛṣṭikaṣāyaḥ | 2 kleśakaṣāyaḥ | 3 sattvakaṣāyaḥ | 4 kalpakaṣāyaḥ | 5
||125||
lābhaḥ | 1 alābhaḥ | 2 yaśaḥ | 3 ayaśaḥ | 4 nindā | 5 praśaṁsā | 6 sukhaṁ | 7 duḥkhaṁ | 8
||126||
dharmārthikaḥ | 1 bodhicittāsaṁpramoṣaḥ | 2 aniśritaḥ | 3 udārādhimuktikaḥ | 4 ācāraśīlaḥ| 5 ācārasthaḥ | 6 kṛtavedī | 7 kṛtajñāḥ | 8 ājñākāraḥ| 9 sukhasaṁvāsaḥ| 10 sūrataḥ | 11 peśalaḥ | 12 ṛjucittaḥ | 13 ārjavaḥ |14 mārdavaḥ| 15 prdakṣiṇagrāhī | 16 suvacāḥ |17 praticchandakalyāṇaḥ| 18 alpakaraṇīyaḥ | 19 alakṛtyaḥ | 20 alpecchaḥ | 21 āryavaṁśasaṁtuṣṭaḥ| 22 dharmalābhasaṁtuṣṭaḥ | 23 cīvarasaṁtuṣṭaḥ| 24 piṇḍapātasaṁtuṣṭaḥ | 25 śayanāsanasaṁtuṣṭaḥ| 26 supoṣatā | 27 subharatā | 28 mandabhāṣyo bhavati | 29 na ca pareṣāṁ doṣāttaraskhalitagaveṣī | 30 kalyāṇamitraparigṛhītaḥ| 31 bahuśrutaḥ | 32 iṅgitajñāḥ | 33 suprabuddhaḥ | 34 uddhaṭitajñāḥ | 35 vivañcitajñāḥ | 36 suśrutaḥ | 37 deśajñāḥ | 38 lokajñāḥ | 39 ātmajñāḥ | 40 kālajñāḥ | 41 velājñāḥ | 42 samayajñāḥ | 43 mātrajñāḥ | 44 ārāgapati | 45 na virāgayati | 46 aparapratyayaḥ | 47 aparādhīnaḥ| 48 aparapraṇeyaḥ | 49 ananyaneyaḥ | 50 vikramī | 51 vīraḥ | 52 śūraḥ | 53 vihāyasagāmī | 54 prāsādikaḥ | 55 apagatabhrūkuṭikaḥ | 56 acchidgopacāraḥ| 57 abhāyāvī | 58 yathāvādī tathākārī | 59 dṛḍhasamādānaḥ| 60 bhayadarśī | 61 vacasā parijñetā | 62 parijitaḥ | 63 susamāptaḥ | 64 susamārabdhaḥ | 65 manasānvīkṣitā | 66 dṛṣṭayā supratividdhaḥ | 67 vītatṛṣṇo bhavābhave | 68 yānīkṛtaḥ| 69 vastukṛtaḥ | 70 anuṣṭhitaḥ |71 samavahatti | 72 ādhunāti | 73 sarvaṁ kaṣṭaṁ śāḍayati | 74 śuśrūṣamāṇaḥ | 75 anuvidhīyamānaḥ |76 ananusūyā | 77 anupālambhaprekṣiṇaḥ| 78 avahitaśrotraḥ | 79 āvarjitamānasaḥ| 80 dharmopadharmalabdhaḥ | 81 nikāmalābhī | 82 akṛcchralābhī | 83 akisaralābhī | 84 kule jyeṣṭhopacāyakaḥ | 85 śāstuḥ śāsanakaraḥ | 86 anirākṛto dhyāyī | 87 bṛṁhayitā śūnyāgārāṇāṁ | 88 svakārthayogamanuyuktaḥ | 89 amoghaṁ rāṣṭrapiṇḍaṁ | paribhūṅkte | 90 uparodhaśīlaḥ | 91
||127||
viṣamalobhaḥ | 1 mithyādharmaparītaḥ | 2 ātmotkarṣaḥ | 3 parapaṁsakaḥ | 4 abhimānikaḥ | 5 kuṭilacittaḥ |6 hīnādhimuktikaḥ | 7 grahikaḥ | 8 khaṭukaḥ | 9 uddhataḥ | 10 unnataḥ | 11 karkaśaḥ | 12 paruṣaḥ | 13 nīcavṛttiḥ | 14 lābhena lābhaniścikīrṣā | 15 abhājanabhūtasattvaḥ | 16 alpaśrutaḥ | 17 abrāhmaṇyaṁ |18 aśrāmaṇyaṁ |19 apitṛjñāḥ |20 amātṛjñāḥ | 21 adharmakāmaḥ| 22 pāpadharmaḥ | 23 jñānakāmaḥ | 24 bahukṛtyaḥ | 25 bahukaraṇīyaḥ | 26 prajñādaurbalyaḥ | 27 duḥśīlaḥ | 28 duṣprajñāḥ | 29 mandaprajñāḥ | 30 duṣpoṣatā| 31 durbharatā | 32 saṁkīrṇo viharati | 33 āmiṣakiñcitkahetoḥ | 34 duḥśrutaṁ | 35 padaparamaḥ | 36 asaṁprakhyānaṁ | 37 abhāvitakāyaḥ | 38 pragalbhadhārṣṭa | 39 mukharaḥ | 40 akṣadhūrtaḥ | 41 ghasmaraḥ | 42 matsaraḥ | 43 kadaryaḥ | 44 khalaḥ | 45 śaṭahaḥ | 46 dhūrtaḥ | 47 viṭaḥ | 48 māyāvī | 49 kurukuciḥ | 50 dambhaḥ| 51 kuhanā | 52 lapanā | 53 naimittikatvaṁ | 54 naiṣapeśikatvaṁ | 55 lābhena lābhaniṣpādanaṁ | 56 sattvavikrapaḥ| 57 śastravikrapaḥ | 58 viṣavikrapaḥ | 59 māṁsavikrayaḥ | 60 madyavikrapaḥ | 61 durmaṅkuḥ | 62 ṣaḍ bhogānāmapāyasthānāni | 63 madyapānaṁ | 64 dyūtaṁ | 65 vikālacaryā | 66 pāpamitratā | 67 samājadarśanaṁ | 68 ālasya | 69
||128||
anuttaraḥ | 1 niruttaraḥ | 2 anuttamaḥ | 3 uttaraḥ | 4 uttamaḥ | 5 jyeṣṭhaḥ | 6 śreṣthaḥ | 7 varaḥ | 8 pravaraḥ | 9 agraḥ | 10 viśiṣṭāḥ | 11 pradhānaṁ | 12 paramaḥ | 13 utkṛṣṭaḥ | 14 prakṛṣṭaḥ |15 praṇītaḥ | 16 asamaḥ |17 asamasamaḥ | 18 apratisamaḥ |19 suṣṭhu | 20 atyattaṁ | 21 sarvākāravaropetaṁ | 22 praṣṭhaḥ | 23
||129||
supariśuddhaṁ | 1 trimaṇḍalapariśuddhaṁ | 2 anupādāya āsravebhyaścittāni vimuktāni | 3 parimocayitavyaṁ | 4 vimucyate | 5 śītībhavati | 6 kṛtaparikarma | 7 niryāṇaṁ| 8 niryātaḥ| 9 niryāti | 10
||130||
pratinisṛjyaṁ | 1 vāttīkṛtaṁ | 2 sarvopadhipratinisargaḥ |3 vyatikṛtaṁ | 4 viṣkambhaṇaṁ | 5 riñcati | 6 choritā | 7 vāhitapāpaḥ| 8 jyativṛttaḥ | 9 pratinisṛjati | 10 prativinisṛjati | 11 utsṛjyati | 12 parityāgaḥ | 13 jahāti | 14 pratikṣepaḥ | 15 apakarṣaṇaṁ | 16 pratikrāttaḥ | 17 apakarṣaḥ| 18 ūnatvaṁ | 19 ayogaḥ | 20 viyogaḥ | 21visaṁyogaḥ | 22 viśleṣaḥ| 23 vigacchet | 24 vibhūtaṁ | 25 attardhānaṁ | 26 aprakāttaḥ | 27 vipariṇataṁ | 28 āśrayaparāvṛttaṁ | 29 pariṇataṁ | 30 pariṇāmaḥ |31 jīvitādyaparopapet | 32 paryādānaṁ | gacchati | 33 vihīnaṁ | 34 paribhuktaṁ| 35 astaṁ gacchati | 36 vidhamati | 37 apaviddhaṁ | 38 rāganisūdanaṁ | 39 paryudastaḥ | 40 sthiteranyathātvaṁ | 41 nārāśībhāvaḥ| 42 prabhaṅguraṁ | 43 pṛṣṭhībhavati | 44 kelāyitavyaṁ | 45 ucchetsyati | 46 vitimirakaraḥ | 47 anunayā'saṁpṛkṣaṇātā | 48 nirlikhitaṁ | 49 utsṛṣṭaṁ hatti | 50 suprakṣālitaṁ | 51 sughautaṁ | 52 nirdhāttaṁ | 53 vāttībhāvaḥ | 54 parityaktaṁ | 55 utsṛṣṭaṁ | 56 pratyākhyātaṁ | 57 utsarjanaṁ| 58 śokavinodanaṁ | 59 pravijahyaṁ | 60 anaṅgaṇaṁ | 61 nihataḥ | 62
||131||
kīrtiḥ | 1 praśaṁsā | 2 yaśaḥ | 3 stutiḥ | 4 stomitaḥ | 5 praśaṁsitaḥ |6 varṇitaḥ | 7 śabdaḥ | 8 ślokaḥ | 9 varṇaḥ | 10 abhinanditayaśaḥ | 11 bhūtavarṇaṁ niścarayati | 12 prasiddhaḥ | 13 prathitaḥ | 14 pratītaḥ |15 anuśaṁsā | 16
||132||
avaraṇaḥ | 1 doṣaḥ | 2 bhaṇḍanaṁ | 3 paṁsanaṁ | 4 nindā | 5 jugupsā | 6 vigarhaḥ | 7 kutsanaṁ | 8 avasādaḥ| 9 avamaṁsyati | 10 vimānayati | 11 parābhāvaḥ | 12 kutsanīyaṁ |13 abadhyāyatti | 14 kṣipatti | 15 vivācayatti | 16 paribhāṣaḥ | 17
||133||
anukūlaḥ | 1 pratikūlaḥ | 2 pratilomaṁ | 3 anulomaṁ | 4 anusrotogāmī | 5 pratisrotogāmī | 6 vyastaṁ | 7 samastaṁ | 8 āyaḥ | 9 durlabhaḥ | 10 sulabhaḥ | 11 adhimātraṁ | 12 madhyaṁ | 13 mṛduḥ | 14 susādhyaṁ | 15 duḥsādhayaṁ | 16 āraṁ | 17 pāraṁ | 18 pravartanaṁ | 19 vivartanaṁ | 20 abaddhaṁ | 21 amuktaṁ | 22 nimiñjitaṁ | 23 unmiñjitaṁ | 24 saṁprakhyānaṁ | 25 asaṁprakhyānaṁ | 26 anuguṇyaṁ | 27 anuvātaḥ | 28 prativātaḥ| 29 samanupaśyati | 30 na samanupaśyati | 31 ānulomikī | 32
||134||
āyāmaḥ |1 viṣkambheṇa | 2 vistāraḥ | 3 derdhyaṁ | 4 ārohapariṇāhasaṁpannaḥ | 5 ārohaḥ | 6 pariṇāhaḥ | 7 vistīrṇaṁ | 8 udāraḥ| 9 viśālaṁ | 10 vipulaṁ |11 audārikaṁ | 12 pṛthuḥ | 13 alpataraṁ | 14 alpatamaṁ | 15 bahutaraṁ | 16 bhūyiṣṭhaṁ | 17 mahattamaṁ | 18 itvaraḥ | 19 lūhaḥ | 20 avavarakaṁ | 21 paurvāparyaṁ | 22 apūrvamacaramaṁ | 23 sūkṣmaṁ | 24 sthūlaṁ | 25 dabhraṁ | 26 adabhraṁ | 27 utkūlaṁ | 28 nikūlaṁ | 29
|| 135||
ālaptakaḥ | 1 saṁlaptakaḥ | 2 saṁstutakaḥ | 3 sapremakaḥ | 4 premaḥ |5 āptaḥ | 6 viśvastamānasaḥ | 7 sahāpībhāvaṁ gacchati | 8 kāttaḥ | 9 priyaḥ |10 praṇayaḥ | 11 paramamanojñāḥ | 12 mitraṁ | 13 suhṛt | 14 hradyaṁ | 15
||136||
amitraṁ | 1 pratyamitraḥ | 2 kumitraḥ | 3 parapravādī | 4 pratyarthikaḥ | 5 pratyanīkaḥ | 6 paracakraṁ | 7 vairī | 8 śatruḥ | 9 kusahāyaḥ | 10
||137||
āśīrvādaḥ |1 āśiśaḥ | 2 varṇavādī | 3 śrīḥ | 4 lakṣmīḥ | 5 maṅgalaṁ | 6 kutūhalaṁ | 7 praśastaḥ | 8 svasti | 9 svastyāyanaṁ | 10 sauvastikaṁ | 11 kalyāṇaṁ | 12 ślādhyaḥ | 13 kuśalaṁ | 14 śreyān | 15 jyāyān | 16 svadhā | 17 vaṣaṭ | 18 oṁ | 19 svāhā | 20
||138||
praṇetā | 1 aviparītamārgadeśikaḥ | 2 saṁgītikāraḥ | 3 dharmakathikaḥ | 4 dharmabhāṇakaḥ | 5 darśayitā | 6 śrotā | 7 bhāṣate | 8 jalpayati | 9 lapati | 10 deśayati | 11 uttānīkariṣyati | 12 sūktaṁ | 13 subhāṣitaṁ | 14 suvyākhyātaṁ | 15 vyavahāraḥ | 16 saṁketaḥ | 17 uddiśati | 18 upadiśati | 19 udīrayati | 20 saṁprakāśayati | 21 pratimatrayitavyaṁ | 22 uddiṣṭaṁ | 223 ācaṣṭe | 24 prakṣveḍanaṁ | 25 svareṇābhivijñāpayati | 26 kalakalaḥ | 27 kilikilāyitavyaṁ | 28 aścīlaṁ | 29 sphoṭaṁ | 30 kilāhalaḥ | 31 kalakalasvaraḥ | 32 ekavacanodāhāreṇa | 33 alamanenan vivādena | 34 viṣamo'pamupanyāsaḥ | 35 abhilapanatā | 36 pratyudīrayati | 37 pratyuccāraṇaṁ | 38 pratyuccāraḥ | 39 utkāsanaśabdaḥ | 40 hāhākārakilikilāprakṣveḍitaśabdaḥ | 41 acchaṭāśabdaḥ | 42 āviṣkaraṇaṁ | 43 pratyākhyātaṁ | 44 vyapadeśaḥ | 45 vācoyuktiḥ | 46 codayati | 47 paurī | 48 satkathyaṁ | 49 ādeyavākyaṁ | 50 madhurasvaraḥ | 51
||139||
māyā | 1 nirmitaḥ | 2 udakacandraḥ | 3 akṣipuruṣaḥ | 4 marīci | 5 mṛgatṛṣṇikā | 6 marumarīcikā | 7 gandharvanagaraṁ | 8 pratibimbaṁ | 9 pratibhāsaḥ | 10 svapraḥ | 11 pratiśrutkā | 12 pratiśabdaḥ | 13 budbudaḥ | 14 kadalīskandhaḥ | 15 avaśyāyavinduḥ | 16 indrajālaṁ | 17 bandhyāsutaḥ | 18 khapuṣpaṁ | 19 riktamuṣṭiḥ | 20 alātacakraṁ | 21 arhadghaṭīcakraṁ | 22 kheṭapiṇḍaḥ | 23 phenapiṇḍaḥ | 24 keśoṇḍukaḥ | 25 naṭaraṅgaḥ | 26 tūlapicuḥ | 27 udāharaṇaṁ | 28 pratyudāharaṇaṁ | 29 dṛṣṭāntaḥ |30 upamā | 31
||140||
muktatyāgaḥ | 1 pratatapāṇiḥ | 2 vyavasargarataḥ | 3 yāyajūkaḥ | 4 dānasaṁvibhāgarataḥ | 5 vibhajate | 6 saṁvibhajate | 7 yaṣṭaḥ | 8 suyaṣṭaḥ | 9 dutaṁ | 10 sudutaṁ | 11 yāganayaṁ | 12 yāvadanyatarānyataraṁ pariṣkāra dadāti | 13 pānaṁ pānārthibhyaḥ | 14 annamannārthinyaḥ | 15 pratisaṁstaraṁ | 16 deyaṁ | 17 dāyakaḥ | 18 dānapatiḥ | 19 dātā | 20 pratigrāhakaḥ | 21 prādāt | 22 kratuḥ | 23 nirargaḍayajñāḥ | 24 śrāddhamanupradāsyatti | 25 prayacchati | 26
||141||
hitaṁ | 1 ātmahitaṁ | 2 parahitaṁ | 3 upakāraḥ | 4 upayujyati | 5 pratyupakāra kāṅkṣaḥ | 6 apratyupakāraḥ | 7
||142||
buddhiḥ | 1 matiḥ | 2 gatiḥ | 3 mataṁ | 4 dṛṣṭaṁ | 5 abhisamitāvī | 6 samyagavabodhaḥ | 7 supratividdhaḥ | 8 abhilakṣitaḥ | 9 gatiṁgataḥ | 10 avabodhaḥ | 11 pratyabhijñā | 12 menire | 13
||143||
paṇḍitaḥ | 1 vicakṣaṇaḥ | 2 paṇḍitajātīyaḥ | 3 pravīṇaḥ | 4 niṣṇātaḥ | 5 vyaktaḥ | 6 medhāvī | 7 buddhaḥ | 8 buddhimān | 9 prājñaḥ | 10 boddhā | 11 prajñāvān | 12 vidvān | 13 nipuṇaḥ | 14 vijñaḥ | 15 ākṛṣṭimān | 16 paṭuḥ | 17 caturaḥ | 18 dakṣaḥ | 19
||144||
gambhīro gambhīrāvabhāsaḥ | 1 durdaśaḥ | 2 duravabodhaḥ | 3 duranubodhaḥ | 4 sūkṣmaḥ | 5 nipuṇaḥ | 6 paṇḍitaḥ | 7 vijñāvedanīyaḥ | 8 atarkyaḥ | 9 atakāvacaraḥ | 10 anidarśanaḥ | 11 duravagāhaḥ | 12 śivaḥ | 13 aprapañcaḥ | 14 niṣprapañcaḥ | 15 aviprapañcaḥ | 16 durvigāhyaṁ | 17
||145||
tuṣṭaḥ | 1 udayaḥ | 2 āttamanāḥ | 3 pramuditaḥ | 4 prītisaumanasyajātaḥ | 5 harṣajātaḥ | 6 haṣitacittaḥ | 7 prāmodyaṁ | 8 saṁtuṣṭaḥ | 9 paritoṣaḥ | 10 audbilyakarī | 11 bahujanapriyaḥ | 12 saṁrañjanīyaḥ | 13 saṁmodanīyaḥ | 14 ārādhanaḥ | 15 abhirādhanaḥ | 16 abhinandayiṣyati | 17
||146||
raudraḥ | 1 caṇḍaḥ | 2 ugraḥ | 3 krūraḥ | 4 duṣṭacittaḥ | 5 raudracittaḥ | 6 pratihatacittaḥ | 7 kharaḥ | 8 niṣṭhuraḥ |9 dāruṇaḥ |10 tīvraḥ | 11 caṇḍamṛgaḥ | 12 upadrotāraḥ | 13 anarthopasaṁhitaṁ | 14 viheṭhakaḥ | 15 kupitaḥ | 16 prakopaḥ | 17 kaṭukaḥ | 18 abhiṣaktaḥ | 19 rabhasaḥ | 20 sāhasikaḥ | 21
||147||
tamastamaḥ parāpaṇaḥ | 1 tamojyotiṣparāyaṇaḥ | 2 jyotistagaḥparāyaṇaḥ | 3 jyotirjyotiṣparāyaṇaḥ | 4
||148||
dṛṣṭadharmaḥ | 1 ihatraḥ | 2 amutraḥ | 3 ihajanmaḥ | 4 āyatyāṁ | 5 pārajanmikaḥ | 6 jātivyativṛttaṁ | 7 sāṁparāyikaḥ | 8 saṁparāyaḥ | 9 jātiparivartaḥ | 10 cyutiḥ | 11 cyāvanaṁ | 12 cyutisaṁkramaḥ | 13
||149||
prāttaṁ | śayyāsanaṁ | 1 prāttavanaprasthā | 2 prāttaḥ | 3 araṇyaṁ | 4 kāttāraṁ | 5 vanaṁ | 6 upavanaṁ | 7
||150||
gārhasthaḥ | 1 brahmacāryāśramaḥ | 2 vānaprasthaḥ | 3 bhaikṣukaḥ | 4
||151||
kampitaḥ | 1 prakampitaḥ | 2 saṁprakampitaḥ | 3 calitaḥ | 4 pracalitaḥ | 5 saṁpracalitaḥ | 6 vedhitaḥ | 7 pravedhitaḥ | 8 saṁpravedhitaḥ | 9 kṣubhitaḥ |10 prakṣubhitaḥ |11 saṁprakṣubhitaḥ | 12 raṇitaḥ | 13 praraṇitaḥ |14 saṁpraraṇitaḥ | 15 garjitaḥ | 16 pragarjitaḥ | 17 saṁpragarjitaḥ | 18 pūrvā digavanamati paścimā digunnamati | 19 paścimā digavanamati pūrvā digunnamati | 20 dakṣiṇā digavanamati uttarā digunnamati | 21 uttarā digavanamati dakṣiṇā digunnamati | 22 attādavanamati madhyādunnamati | 23 madhyādavanamati attādunnamati | 24 aprakampyaḥ | 25
||152||
prabhāḥ | 1 raśmiḥ | 2 ālokaḥ | 3 marīciḥ | 4 aṁśuḥ | 5 tejaḥ | 6 jvālaḥ | 7 dyutiḥ | 8
||153||
sāhasracūḍiko lokadhātuḥ | 1 dvisāhasro madhyamo lokadhātuḥ | 2 trisāhasramahāsāhasro lokadhātuḥ | 3
||154||
cāturdvīpako lokadhātuḥ | 1 pūrvavidehaḥ | 2 dehaḥ | 3 videhaḥ | 4 jambudvīpaḥ | 5 jambukhaṇḍaḥ | 6 cāmāraḥ | 7 avācāmaraḥ | 8 avaragodānīyaḥ | 9 śāṭhā | 10 uttaramatriṇaḥ | 11 uttarakuruḥ | 12 kuravaḥ |13 kauravaḥ | 14 lokadhātuḥ | 15 lujyata iti lokaḥ | 16 lokāttarikāḥ | 17 sarvalokadhātuprasaraḥ | 18 buddhaviṣayaḥ | 19 buddhakṣetraṁ | 20 sahālokadhātuḥ | 21 sukhavatī | 22 avamūrdhaḥ | 23 vyatyastaḥ | 24 tiryaglokadhātuḥ | 25
||155||
kāmadhātuḥ |1 nūpadhātuḥ | 2 anūpyadhātuḥ | 3
||156||
bhaumāḥ | 1 āttarikṣavāsinaḥ | 2 cāturmahārājakāyikāḥ | 3 trāyastriṁśāḥ | 4 yāmāḥ | 5 tuṣitāḥ| 6 nirmāṇaratayaḥ | 7 paramirnitavaśavartinaḥ | 8
||157||
brahmakāyikāḥ | 1 brahmapāriṣadyāḥ | 2 brahmapurohitāḥ| 3 mahābrahmāṇaḥ | 4
||158||
parīttābhāḥ | 1 apramāṇābhāḥ | 2 ābhāsvarāḥ | 3
||159||
parīttaśubhāḥ | 1 apramāṇaśubhāḥ | 2 śubhakṛtsnāḥ| 3
||160||
anabhrakāḥ | 1 puṇyaprasavāḥ | 2 vṛhatphalāḥ | 3
||161||
avṛhāḥ | 1 atapāḥ | 2 sudṛśāḥ | 3 sudarśanāḥ | 4 akaniṣṭhāḥ | 5 aghaniṣṭhāḥ | 6 mahāmaheśvarāyatanaṁ | 7
||162||
ākāśānattyāyatanaṁ | 1 vijñānānattyāyatanaṁ | 2 ākiñcanyāyatanaṁ | 3 naivasaṁjñānāsaṁjñāyatanaṁ | 4
||163||
brahmā hiraṇyagarbhaḥ | 1 brahmā sahāmpatiḥ | 2 aśvinī kumārī | 3 maheśvaraḥ | 4 mahādevaḥ | 5 śambhuḥ | 6 paśupatiḥ | 7 tripuravidhvaṁsakaḥ | 8 śūlapāṇiḥ | 9 tryambakaḥ | 10 śaṁkaraḥ | 11 smaraśatruḥ | 12 śarvaḥ | 13 rudraḥ | 14 īśvaraḥ | 15 viṣṇuḥ |16 kṛṣṇaḥ | 17 vāsudevaḥ | 18 kāmadevaḥ | 19 māraḥ | 20 sunirmāṇaratidevaputraḥ | 21 susīmadevaputraḥ | 22 saṁtuṣitadevaputraḥ | 23 suyāmadevaputraḥ | 24 śakrodevendraḥ | 25 daśaśatanayanaḥ | 26 śakraḥ | 27 kauśikaḥ | 28 śatakratuḥ | 29 puraṁdaraḥ | 30 lokapālaḥ | 31 vaiśravaṇaḥ | 32 dhṛtarāṣṭraḥ | 33 vinūḍhakaḥ | 34 vinūpākṣaḥ | 35 karoṭapāṇayo devāḥ | 36 mālādhārāḥ | 37 sadāmādā | 38 īśānaḥ | 39 nandraḥ | 40 yamaḥ | 41 naiṛtiḥ | 42 varuṇaḥ | 43 vāyuḥ | 44 kuveraḥ | 45 vaiśvānaraḥ | 46 kārttikeyaḥ | 47 mahākālaḥ | 48 nandikeśvaraḥ | 49 bhṛṅgiriṭiḥ | 50 vināekaḥ | 51 dhanadaḥ | 52 devī | 53 surabadhūḥ | 54 apsarā | 55 devakanyā | 56 durgādevī | 57 umā | 58 girisutā | 59 śacī | 60 vighnaḥ | 61
||164||
ādityaḥ |1 somaḥ | 2 aṅgārakaḥ | 3 budhaḥ | 4 vṛhaspatiḥ | 5 śukraḥ | 6 śanaiścaraḥ | 7 rāhuḥ | 8 ketuḥ | 9
||165||
kṛttikā | 1 rohiṇī | 2 mṛgaśirāḥ | 3 ārdrā | 4 punarvasuḥ | 5 puṣyaḥ | 6 aśleṣā | 7 maghā | 8 pūrvaphalgunī | 9 uttaraphalgunī | 10 hastā | 11 citrā | 12 svātī | 13 viśākhā | 14 anurādhā | 15 jyeṣṭhā | 16 mūlaṁ | 17 pūrvāṣāḍhā | 18 uttarāṣāḍhā | 19 śravaṇaḥ | 20 abhijit | 21 śatabhiṣā | 22 dhaniṣṭhā | 23 pūrvabhādrapadā | 24 uttarabhādrapadā | 25 revatī | 26 aśvinī | 27 bharaṇī | 28
||166||
devaḥ | 1 nāgaḥ | 2 yakṣaḥ | 3 gandharvaḥ | 4 asuraḥ | 5 daityaḥ | 6 garuḍaḥ | 7 kiṁnaraḥ | 8 mahoragaḥ | 9 kumbhāṇḍaḥ | 10
||167||
śaṅkhapālo nāgarājā | 1 karkoṭako nāgarājā | 2 kuliko nāgarājā | 3 padmo nāgarājā | 4 mahāvanmo nāgarājā | 5 vāsukirnāgarājā | 6 anatto nāgarājā | 7 takṣako nāgarājā | 8 varuṇo nāgarājā | 9 makaro nāgarājā | 10 sāgaro nāgarājā | 11 anavatapto nāgarājā | 12 piṅgalo nāgarājā | 13 nando nāgarājā | 14 subāhurnāgarājā | 15 nardano nāgarājā | 16 citrākṣo nāgarājā | 17 rāvaṇo nāgarājā | 18 pāṇḍurnāgarājā | 19 lambuko nāgarājā | 20 kṛmirnāgarājā | 21 śaṅkho nāgarājā | 22 pāṇḍarako nāgarājā | 23 kālo nāgarājā | 24 upakālo nāgarājā | 25 giriko nāgarājā | 26 avalo nāgarājā | 27 śaṁkāro nāgarājā | 28 bhāṇḍī nāgarājā | 29 pañcālo nāgarājā | 30 kāliko nāgarājā | 31 kiñcanako nāgarājā | 32 baliko nāgarājā | 33 uttaro nāgarājā | 34 mātaṅgo nāgarājā | 35 eḍo nāgarājā | 36 sāgaro nāgarājā | 37 upendro nāgarājā | 38 upanaro nāgarājā | 39 eḍavarṇo nāgarājā | 40 vicitro nāgarājā | 41 rāghavo nāgarājā 42 hastikaccho nāgarājā | 43 elapakṣo nāgarājā || 44 āmratīrtho nāgarājā | 45 apalalo nāgarājā | 46 cāmpepo nāgarājā | 47 aliko nāgarājā | 48 pramokṣako nāgarājā | 49 sphoṭano nāgarājā | 50 nandopanando nāgarājā | 51 duchuṇḍo nāgarājā | 52 ulluko nāgarājā | 53 paṇḍaro nāgarājā | 54 cicchako nāgarājā | 55 aravāḍo nāgarājā | 56 paravāḍo nāgarājā | 57 manasī nāgarājā | 58 śaivalo nāgarājā | 59 utpalako nāgarājā | 60 vardhamānako nāgarājā | 61 buddhiko nāgarājā| 62 nakhako nāgarājā | 63 eḍameḍo nāgarājā | 64 acyuto nāgarājā | 65 kambalāśvaratī nāgarājānī | 66 mahāsudarśano nāgarajā | 67 parikūṭo nāgarājā | 68 sumukho nāgarājā | 69 ādarśamukho nāgarājā | 70 gandhāro nāgarājā |71 dramiḍo nāgarājā | 72 baladevo nāgarājā | 73 kambalo nāgarājā | 74 śailavāhu nāgarājā | 75 vibhīṣaṇo nāgarājā | 76 gaṅgā nāgarājā | 77 sindurnāgarājā | 78 sītā nāgarājā | 79 pakṣurnāgarājā | 80 maṅgalo nāgarājā | 81
||168||
indrasenaḥ | 1 naḍaḥ | 2 sundaraḥ | 3 hastikarṇaḥ | 4 tīkṣṇaḥ | 5 piṅgalaḥ | 6 vidyujjvālaḥ | 7 mahāvidyutprabhaḥ | 8 bharukacchaḥ |9 amṛtaḥ | 10 tīrthakaḥ | 11 vaiḍuryaprabhaḥ | 12 suvarṇakeśaḥ | 13 sūryaprabhaḥ | 14 udayanaḥ | 15 gajaśīrṣaḥ | 16 ścetakaḥ | 17 kālakaḥ | 18 yamaḥ | 19 śramaṇaḥ | 20 maṇḍukaḥ |21 maṇicūḍaḥ | 22 amoghadarśanaḥ | 23 īśādhāraḥ | 24 citrasenaḥ | 25 mahāpāśaḥ | 26 kṣemaṁkaraḥ | 27 mahāphaṇakaḥ | 28 gambhīranirghoṣaḥ | 29 mahānirnādī | 30 vinarditaḥ | 31 mahāvikramaḥ | 32 bhujaṁgamaḥ | 33 mahābalaḥ | 34 visphūrjitaḥ | 35 visphoṭakaḥ | 36 prasphoṭakaḥ | 37 meghasaṁbhavaḥ | 38 svastikaḥ | 39 varṣadhāraḥ | 40 maṇikaṇṭhaḥ | 41 supratiṣṭhitaḥ | 42 śrībhadraḥ | 43 mahāmaṇicūḍaḥ | 44 airāvaṇaḥ | 45 mahāmaṇḍalikaḥ | 46 indrāyudhaśikhī | 47 avabhāsanaśikhī | 48 indrayaṣṭiḥ | 49 jambudhvajaḥ | 50 śrītejāḥ | 51 śaśitejāḥ | 52 cūḍāmaṇidharaḥ | 53 indradhvajaḥ | 54 jyotīrasaḥ | 55 somadarśanaḥ | 56
||169||
vaiśravaṇaḥ | 1 mahāghoṣeśvaraḥ | 2 dharaṇisurendrāyudhaḥ | 3 mahāmatiḥ | 4 arcinetrādhi yatiḥ | 4 vajradṛḍdhanetraḥ | 6 ayavaribāhuḥ | 7 mahāsenāvyūhaparākramaḥ | 8 merubalapramardī | 9 dharaṇīśubhakāyaḥ | 10 āṭavakayakṣaḥ | 11 rāvaṇaḥ | 12 pāñcikaḥ | 13
||170 ||
dhṛtarāṣṭraḥ | 1 drumakiṁnaraprabhaḥ | 2 śucinetraratisaṁbhavaḥ | 3 puṣadrūmakusumitamakuṭaḥ | 4 raticaraṇasamattasvaraḥ | 5 pramuditapralambasunayanaḥ | 6 manojñārutasiṁhadhvajaḥ | 7 samattaratnakiraṇamuktaprabhaḥ | 8 vajradrumakesaradhvajaḥ | 9 sarvavyūharatisvabhāvanapasaṁdarśanaḥ | 10
||171||
rāhuḥ | 1 vemacitraḥ | 2 śambaraḥ | 3 bandhiḥ | 4 vairocanaḥ | 5 dṛḍhavajraḥ | 6 citrāṅgaḥ |7 bṛhadāraḥ | 8 valavipulahetumatiḥ | 9 vatsaśrīsaṁbhavaḥ | 10 suvratasvaraḥ | 11
||172||
mahāvegalabdhasthamā | 1 abhedyaratnacūḍaḥ | 2 vimalavegaśrīḥ | 3 anivartanīyacittabhūṣaṇaḥ | 4 mahāsāgaraprabhāgambhīradharaḥ | 5 dharmadṛḍhābhedyasunilambhaḥ | 6 vicitramauliśrīcūḍaḥ | 7 samattaspharaṇamukhadarśanaḥ | 8 samattavyūhasāgaracaryāvyavalokanaḥ | 9
||173||
drumakiṁnararājā | 1 devamati prabhaḥ | 2 kusumaketumaṇḍalī | 3 vicitrabhūṣaṇaḥ | 4 manojñānirnādasvaraḥ | 5 drumaratnaśākhāprabhaḥ | 6 sudarśanaprītikaraḥ | 7 bhūṣaṇendraprabhaḥ | 8 sureṇupuṣpadhvajaḥ | 9 dharaṇītalaśrīḥ | 10 uragādhipatiḥ | 11
||174||
sumatireṇuḥ | 1 virajastejaḥsvaraḥ | 2 agramaticitracūḍaḥ | 3 sunetrādhipatiḥ | 4 pradīpaśaraṇadhvajaḥ | 5 ālokasuvegadhvajaḥ | 6 siṁhavatsaḥ | 7 vicitrālaṁkārasvaraḥ | 8 sumeruvatsaḥ | 9 ruciraprabhāsasaṁbhavaḥ |10
||175||
vinūḍhakaḥ | 1 nāgādhipatiḥ | 2 sucīrṇadhvajaḥ | 3 hitacaraṇasaṁkramaḥ | 4 bhīmottaraḥ | 5 śālasucittaḥ |6 merususaṁbhavaḥ | 7 vīrabāhuḥ | 8 anattaśubhanapanakesarī | 9 dhanattamukhadevāsuranetrāsuraḥ | 10
||176||
suśrutaḥ | 1 hārītaḥ | 2 hariścandraḥ | 3 bhṛguḥ | 4 dhanvattariḥ | 5 jātūkarṇaḥ | 6 bheḍaḥ | 7 kāśyapaḥ | 8 kaśyapaḥ | 9 agastiḥ | 10 sanātanaḥ | 11 sanatkumāraḥ | 12 khāranādiḥ | 13 ātreyaḥ | 14 prajāpatiḥ | 15 parāśaraḥ | 16 kapilamaharṣiḥ | 17 kaṇādamaharṣiḥ | 18 akṣapādaḥ |19 vyāsaḥ | 20 bhāradvājaḥ | 21 vasiṣṭhaḥ | 22 nāradaḥ | 23 agniveśaḥ | 24 aranebhiḥ | 25
||177||
nāgārjunaḥ | 1 nāgāhvayaḥ | 2 āryadevaḥ | 3 āryāsaṅgaḥ | 4 vasuvandhuḥ | 5 āryaśūraḥ | 6 aśvaghoṣaḥ | 7 dignāgaḥ | 8 dharmapālaḥ| 9 dharmakīrtiḥ | 10 sthiramatiḥ | 11 saṁghabhadraḥ | 12 guṇaprabhaḥ | 13 vasumitraḥ | 14 guṇamatiḥ | 15 śākyabuddhiḥ | 16 devendrabuddhiḥ | 17 jñānagarbhaḥ | 18 śāttarakṣitaḥ | 19 candragomī | 20 buddhapālitaḥ | 21 bhavyaḥ | 22 vararuciḥ | 23 pāṇiniḥ | 24 pātañjaliḥ | 25 candrakīrtiḥ | 26 vinītadevaḥ | 27 nandaḥ | 28 dharmottaraḥ | 29 śākyamitraḥ | 30 jñānadattaḥ | 31 prabhākarasiddhiḥ | 32 śīlabhadraḥ | 33 daṁṣṭrasenaḥ | 34 dharmatrātaḥ | 35 viśeṣamitraḥ | 36 raviguptaḥ | 37 bhāvabhaṭaḥ | 38
||178||
tīrthyakaraḥ | 1 tīrthikaḥ | 2 ārāḍakālāmaḥ | 3 udrako rāgaputraḥ | 4 mīmāṁsakaḥ | 5 vaiśeṣikaḥ | 6 sāṁkhyaḥ | 7 lokāpataḥ | 8 kāṇādaḥ | 9 parivrājakaḥ | 10 vaidyaḥ | 11 pāpaṇḍikaḥ |12 śaivaḥ | 13 pāśupataḥ | 14 kāpālī | 15 acelakaḥ | 16 nirgranthaḥ | 17 kṣapaṇaḥ | 18 ārhataḥ | 19 mahāvratī | 20 rāmavratī | 21 mṛgaśṛṅgavratī | 22 kṛṣṇamukhaḥ | 23 māyūravratī | 24 pāṇḍarabhikṣuḥ | 25 tridaṇḍī | 26 ekadaṇḍī | 27 dvidaṇḍī | 28 gośṛṅgavratī | 29 keśolluñcanaṁ | 30
||179||
pūraṇaḥ kāśyapaḥ | 1 maskarī gośalīputraḥ | 2 sañjapī vairatīputraḥ | 3 ajitakeśakambalaḥ | 4 kakudaḥ kātyāyanaḥ | 5 nirgrantho jñātiputraḥ | 6
||180||
mahāsaṁmataḥ | 1 rocaḥ | 2 kalyāṇaḥ | 3 varakalyāṇaḥ| 4 upoṣadhaḥ | 5 mūrdhagataḥ | 6 māndhātaḥ | 7 cāruḥ | 8 upacāruḥ | 9 cārumattaḥ | 10 muciḥ | 11 mucilindaḥ | 12 śakuniḥ | 13 mahāśakuniḥ | 14 kuśaḥ | 15 upakuśaḥ | 16 mahākuśaḥ | 17 sudarśanaḥ | 18 mahāsudarśanaḥ | 19 vāmakaḥ | 20 aṅgirāḥ | 21 bhṛguḥ | 22 meruḥ | 23 nyaṅkuḥ | 24 praṇādaḥ | 25 mahāpraṇādaḥ | 26 śaṁkaraḥ | 27 viśāṁpatiḥ | 28 sureṇuḥ | 29 bharataḥ | 30 mahādevaḥ | 31 nemiḥ | 32 bhīmaḥ | 33 bhīmarathaḥ | 34 śatarathaḥ | 35 daśarathāḥ | 36 pāñcālarājā | 37 kaliṅgarājā | 38 aśmakarājā | 39 kauravarājā | 40 kapālarājā | 41 geparājā | 42 magadharājā | 43 tāmaliptakarājā | 44 ikṣvākurnāma rājā | 45 vinūḍhakaḥ | 46 siṁhahanuḥ | 47 śuddhodanaḥ | 48 śuklodanaḥ | 49 droṇodanaḥ | 50 amṛtodanaḥ | 51 siddhārthaḥ | 52 nandaḥ | 53 tiṣyaḥ | 54 bhadrikaḥ | 55 mahānāmaḥ | 56 aniruddhaḥ | 57 ānandaḥ | 58 devadattaḥ | 59 rāhulaḥ | 60
||181||
svayaṁyānaṁ | 1 pratyudyānaṁ | 2 kalahajitaḥ |3 astrajitaḥ | 4 caturatto vijetā | 5 dharmiko dharmarājā | 6 marḍitakaṇṭakaḥ | 7 vijitavijayaḥ | 8 saptaratnasamanvāgataḥ | 9 cakraratnaṁ | 10 hastiratnaṁ | 11 aśvaratnaṁ | 12 maṇiratnaṁ |13 strīratnaṁ | 14 gṛhapatiratnaṁ | 15 pariṇāyakaratnaṁ | 16
||182||
śrūraḥ | 1 vīraḥ | 2 varāṅganūpī | 3 parasainyaprarmadī | 4 ajitaṁ jayati | 5 jitamadhyāvasati | 6 sa imāmeva samudraparpattāṁ | mahāpṛthivīmakhilāmakaṇṭakāmanutyātāmadaṇḍenāśastreṇa dharmeṇa samenābhinirjityādhyāvasati |7
||183||
hastikāyaḥ | 1 aśvakāyaḥ | 2 rathakāyaḥ| 3 pattikāyaḥ | 4
||184||
rājā sahasrānīkaḥ | 1 rājā śatānīkaḥ | 2 rājā brahmadattaḥ | 3 rājā anattanemiḥ | 4 rājā bimbisāraḥ | 5 rājā pradyotaḥ | 6 rājā prasenajit | 7 udayanavatsarājā | 8 kṛkī rājā | 9 śreṇikaḥ |śraiṇyaḥ |10 aśokaḥ | 11 sātavāhanaḥ |12 kaniṣkaḥ | 13
||185||
pāṇḍavāḥ | 1 yudhiṣṭhiraḥ | 2 bhīmasenaḥ | 3 nakulaḥ | 4 sahadevaḥ | 5 arjunaḥ | 6 karakarṇī | 7 hastiniyaṁsaḥ | 8 prakatirmātaṅgadārikā | 9 triśaṅkuḥ | 10 sthapatiḥ | 11 mṛgāramātā | 12
||186||
rājā | 1 pārthivaḥ | 2 rājā kṣatriyo mūrdhābhiṣiktaḥ | 3 yuvarājā | 4 māṇḍalikarājā | 5 sāmattaḥ | 6 rājāmātyaḥ | 7 koṭvarājā | 8 matriparṣadadhyakṣaṁ | 9 mahāmātraḥ | 10 matrī | 11 amātyaḥ | 12 purohitaḥ | 13 rājānakaḥ | 14 daṇḍamukhyaḥ | 15 daṇḍanāyakaḥ | 16 senāpatiḥ | 17 vikṣepādhipatiḥ | 18 adhyakṣaḥ| 19 āṭavikaḥ | 20 attarvaśikaḥ | 21 sāṁdhivigrāhikaḥ | 22 gaṇanāpatiḥ |23 gaṇakamahāmātraḥ | 24 ākṣapaṭalikaḥ | 25 pratihāraḥ |26 dharmādhikaraṇaḥ | 27 pradeṣṭā | 28 nāyakaḥ | 29 aśvapatiḥ | 30 pīlupatiḥ | 31 gañjapatiḥ | 32 khambhīrayatiḥ | 33 narapatiḥ | 34 koṭvapālaḥ | 35 attapālaḥ| 36 durgapālaḥ | 37 śreṣṭhī | 38 viṣayapatiḥ | 39 nagarapatiḥ | 40 grāmapatiḥ |41 pauravyavahārikaḥ | 42 niyuktakaḥ | 43 bhaṭavalāgraḥ |44 samāhartṛ | 45 praśāstā | 46 saṁnidhātā | 47 bhāṇḍārikaḥ | 48 rājadvārikaḥ | 49 gaṇakaḥ | 50 jyotiṣaḥ | 51 bhiṣak | 52 vaidyaḥ | 53 talavargaḥ | 54 pāridhvajikaḥ | 55 chatradharaḥ | 56 cidnadharaḥ | 57 cāmarikaḥ |58 kāravālikaḥ | 59 khaṅgikaḥ |60 prāsikaḥ | 61 pārśvadhikaḥ | 62 cākrikaḥ | 63 spharikaḥ | 64 caitradaṇḍikaḥ | 65 yāṣṭīkaḥ |66 dvārapālaḥ | 67 daubārikaḥ| 68 śeṣapatiḥ | 69 sūcakaḥ | 70 daṇḍavāsikaḥ | 71 sevakaḥ | 72 bhaṭaḥ | 73 iṣvastrācāryaḥ | 74 nāsīraḥ | 75 naigamaḥ | 76 jānapadaḥ | 77 devakulikaḥ | 78 māyākāraḥ| 79 aryaḥ | 80 mattvavādī | 81 kriyāvādī | 82 khanyavādī | 83 dhānuvādī | 84 lubdhakaḥ | 85 mātsikaḥ | 86 śākunikaḥ | 87 aurabhrikaḥ | 88 khaṭikaḥ | 89 saukarikaḥ | 90 goghātakaḥ | 91 vāgurikaḥ | 92 kaukkuṭikaḥ | 93 nāgabandhakaḥ | 94 nāgamaṇḍalikaḥ | 95 āhituṇḍikaḥ | 96 bhaiṅgārikaḥ | 97 sūpakāraḥ | 98 rajakaḥ | 99 sthapatiḥ | 100 takṣakaḥ | 101 palagaṇḍaḥ | 102 vardhakaḥ |103 sūtradhāraḥ| 104 yāvasikaḥ | 105 kāṣthahārakah | 106 mālākāraḥ | 107 śauṇḍikaḥ | 108 kachāvālaḥ | 109 āyudhvajībī | 110 gāndhikaḥ | 111 citrakāraḥ |112 śilākuṭṭaḥ | 113 tattvavāyaḥ | 114 suvarṇakāraḥ| 115 sauvarṇikaḥ | 116 lohakāraḥ | 117 kaṁsakāraḥ | 118 maṇikāraḥ | 119 śaulvikaḥ | 120 sūcikaḥ | 121 patracchedakaḥ | 122 naimittikaḥ | 123 vaipaścika | 124 camakāraḥ | 125 mocikaḥ |126 rathakāraḥ | 127 veṇukāraḥ| 128 khātanūpakāraḥ | 129 kumbhakāraḥ | 130 vaṇik | 131 śaulkikaḥ |132 gaulmikaḥ |133 tārapaṇyikaḥ| 134 heriḥ | 135 caraḥ | 136 avacarakaḥ | 137 mauṣṭikaḥ| 138 vidūṣaḥ | 139 maudrikaḥ | 140 kāyasyaḥ| 141 acīrṇadaṇḍatā | 142 dūtaḥ | 143 kathyāyittaḥ |144 kāṣṭhikavittaḥ |145 lohariḥ | 146 lekhahārikaḥ | 147 kuṭumbikaḥ |148 kuṭumbaḥ | 149 kañcukī | 150 attaḥpura | 151 mahachāḥ | 152 karmāttikaḥ | 153 kāryikaḥ | 154 kṛpīvalaḥ | 155 ābhīraḥ |156 gopālaḥ| 157 śarīrarakṣakaḥ |158 parivāraḥ | 159 dāsaḥ |160 dāsī | 161 skarmakaraḥ |162 pauruṣeyaḥ| 163 bhṛtyaḥ | 164 vandhanapālakaḥ | 165 badhyaghātakaḥ | 166 kāraṇyakārakaḥ | 167 badhakaḥ| 168 hananaṁ | 169 kalpikāraḥ| 170 kayyāriḥ | 171 udyānapālaḥ| 172 ārāmikaḥ| 173 gṛhī | 174 gṛhasthaḥ | 175 māṇavakaḥ | 176 nagaraghātakaḥ | 177 grāmaghātakaḥ | 178 janapadaghātakaḥ | 179 nāvikaḥ | 180 āhārakaḥ| 181 nirhārakaḥ| 182 karṇādhāraḥ| 183 raṇādharaḥ | 184 kaivartaḥ | 185
||187||
catvāro varṇāḥ | 1 brāhmaṇaḥ | 2 kṣatriyaḥ |3 vaiśyaḥ | 4 śūdraḥ | 5 kṣatriyamahāśālakulaṁ | 6 brāhmaṇamahāśālakulaṁ | 7 gṛhapatimahāśālakulaṁ | 8 uccakulaṁ | 9 abhijātaḥ | 10 nīcakulaṁ |11 caṇḍālaḥ |12 nātaṅgaḥ |13 śabaraḥ | 14 pulindaḥ | 15 pukrtkasaḥ | 16 ḍombaḥ | 17 mlecchaḥ |18 pratyattajanapadaṁ | 19
||188||
pitā | 1 mātā | 2 janayitrī | 3 pitāmahaḥ | 4 prapitāmahaḥ | 5 pitāmahī | 6 prapitāmahī |7 putraḥ | 8 tanapaḥ | 9 duhitā | 10 jyeṣṭhabhrātā | 11 kanīyā bhrātā | 12 bhrātā | 13 bhaginī | 14 naptā | 15 naptī | 16 śvaśuraḥ | 17 svasā | 18 mātulaḥ | 19 bhāryā | 20 patnī | 21 dāraḥ | 22 kalatraṁ | 23 mātṛṣvasā | 24 pitṛsvasā | 25 sapatnī | 26 attaḥpuraṁ | 27 badhūḥ | 28 jaṁpatī | 29 daṁpatī | 30 dārakaḥ | 31 dārikā | 32 yamalakaḥ | 33 jñātiḥ | 34 svajanaḥ |35 bandhuḥ | 36 sālohitaḥ | 37 mitraṁ | 38 sakhā | 39 attarjanaḥ |40 tanayaḥ| 41 agramahiṣī | 42 navabadhūḥ | 43 naraḥ | 44 nārī | 45 mātṛgrāmaḥ | 46 pumān | 47 tātaḥ | 48 ambā | 49 dhātrī | 50 strī gurviṇī | 51 ṛtumatī strī | 52
||189||
kāyaḥ | 1 śarīraṁ | 2 gātraṁ | 3 kaḍevaraṁ | 4 śiraḥ | 5 mastakaḥ | 6 mastakaluṅgaṁ | 7 mūrdhā | 8 keśaḥ | 9 śiroruhaḥ | 10 mukhamaṇḍalaṁ | 11 vakta | 12 lalāṭaṁ | 13 bhrūḥ | 14 pakṣma | 15 tārakaḥ| 16 mukhaṁ | 17 sṛkka | 18 cibukaṁ | 19 grīvaḥ | 20 kapolaṁ | 21 gaṇḍaḥ | 22 hanuḥ | 23 śaṅkhaḥ | 24 jambhiḥ | 25 dattaḥ | 26 tāluḥ | 27 oṣṭhaḥ | 28 daṁṣṭrā | 29 śmaśru | 30 kaṇṭhaḥ | 31 kaṇṭhanālikā | 32 kaṇṭhamaṇiḥ |33 hṛdayaṁ | 34 kṛkāṭikā | 35 hastaḥ | 36 aṁśaḥ | 37 skandhaḥ | 38 pṛṣṭhaṁ | 39 jatruḥ |40 bāhuśikharaṁ | 41 kakṣaḥ| 42 bāhuḥ | 43 kūrparakaṁ | 44 maṇibandhaḥ | 45 hastapṛṣṭhaṁ | 46 aṅguliḥ| 47 aṅuṣṭhaṁ | 48 tarjanī | 49 madhyāṅguliḥ | 50 anāmikā | 51 kanīnikā | 52 maniṣṭhakā | 53 muṣṭhiḥ | 54 khaṭakaḥ | 55 capeṭaḥ | 56 nakhaḥ | 57 hastatalaṁ | 58 saṁdhiḥ | 59 naharuḥ |60 snāyuḥ | 61 sirā | 62 ḍaraḥ | 63 stanaḥ | 64 payodharaḥ | 65 hṛdayapradeśaḥ | 66 udaraṁ | 67 nābhiḥ | 68 nābhimaṇḍalaṁ | 69 vastiḥ | 70 mātiḥ | 71 jaghanaṁ |72 śroṇiḥ |73 pelaḥ | 74 trikā | 75 pṛṣṭhavamśaḥ |76 pārśvikaḥ | 77 pārśvaḥ | 78 kāṭiḥ | 79 buliḥ | 80 sphik | 81 pādaḥ| 82 uruḥ | 83 jānuḥ | 84 jānumaṇḍalaṁ | 85 jaṅghaḥ |86 gulphaḥ | 87 pārṣṇī | 88 pādatalaṁ | 89 klomakaḥ | 90 phuphusaḥ | 91 yakṛt | 92 plīhaḥ |93 pittaḥ | 94 vṛkkā | 95 atraṁ | 96 atraguṇaḥ | 97 āmāśayaḥ | 98 pakkāśayaḥ | 99 audarīyakaṁ | 100 māṁsaṁ | 101 kukṣiḥ | 102 tvak | 103 asthi | 104 rudhiraṁ | 105 majjā | 106 dattamāṁsaṁ | 107 aṅgaṁ | 108 pratyaṅgaṁ | 109 garbhaḥ | 110 vasā | 111 bhedaḥ | 112 pūyaṁ | 113 bhiṅghāṇakaṁ | 114 kheṭaḥ | 115 śleṣmā | 116 dattamalaṁ | 117 nāsāpuṭaḥ | 118 lasīkā | 119 aśru | 120 cakṣurmalaṁ | 121 camasaḥ |122 roma | 123 romakūpaḥ | 124 karṇamalaṁ | 125 udgāraḥ | 126 svedaḥ |127 māṁsakīlaḥ | 128 cikkākṣut | 129 hikkā | 130 vijṛmbhā | 131 malaṁ | 132 tilakaḥ | 133 mūtraṁ | 134 gūthaṁ | 135 viṭ | 136
||190||
kalalaṁ | 1 arbudaṁ| 2 peśī | 3 dhanaḥ | 4 praśākhā | 5
||191||
vayaḥ |1 garbhanūyaḥ | 2 bālaḥ | 3 lāḍikaḥ | 4 kumāraḥ| 5 taruṇaḥ |6 yauvanaṁ | 7 yuvā | 8 dahraḥ | 9 yuvatiḥ | 10 kumārī | 11
||192||
kubjaḥ | 1 jīrṇatā | 2 valīpracuratā | 3 pālityaṁ | 4 daṇḍa avaṣṭambhanatā | 5 khālityaṁ | 6 kāmaḥ | 7 kharukharāvasaktakaṇṭhaḥ | 8 prāgbhāreṇa kāyena daṇḍamavaṣṭabdhaḥ | 9 dhamanīsaṁtatagājñaḥ | 10 jīrṇaḥ | 11 vṛddhaḥ |12 mahachākaḥ | 13 gatayauvanaḥ |14 valīnicitakāyaḥ | 15 vibhugnaḥ |16 āturaḥ |17
||193||
devāvatāraḥ | 1 vārāṇasī| 2 vaiśālī | 3 parinirvāṇaṁ | 4 rājagṛhaṁ | 5 veṇuvanaṁ | 6 kauśāmbī | 7 śrāvastīḥ | 8 anāthapiṇḍadasyārāmaḥ | 9 jetavanaṁ | 10 puṇḍavardhanaṁ | 11 bodhimaṇḍaṁ | 12 gṛdhakūṭaparvataḥ | 13 gayāśīrṣaḥ | 14 sthūṇopasthūṇī grāmī | 15 kapilavastunagaraṁ | 16 mathurā | 17 śrīnālandaḥ| 18 magadhā | 19 śarāvatī | 20 lumbinī | 21 indraśilaguhā | 22 kuśanagara | 23 uśīragiriḥ | 24 ujjayanī nagarī | 25 kaliṅgaḥ| 26 mṛgadāvaḥ| 27 ṛṣipatanaṁ | 28 ṛṣipattanaṁ | 29 kosalā | 30 sāketaṁ | 31 avattiḥ | 32 campā | 33 pañcālaḥ | 34 aṭakavaṭī | 35 kalandakanivāpaḥ | 36
||194||
nibhidharaḥ | 1 aśvakarṇaḥ | 2 sudarśanaḥ |3 khadirakaḥ | 4 īśādharaḥ| 5 yugaṁdharaḥ | 6 vinatakaḥ | 7 meruḥ| 8 sumeruḥ | 9 paratarājā | 10 cakravāḍaḥ| 11 mahācakravāḍaḥ | 12 gandhamādanaḥ | 13 himavān | 14 kailāsaḥ | 15 potalakaḥ | 15 malapaḥ | 17 vindhyaḥ | 18 vipulapārśvaḥ | 19 vaidehakaparvataḥ | 20 sumerupāriṣaṇḍaḥ | 21
||195||
samudraḥ| 1 sāgaraḥ | 2 jaladhiḥ | 3 mahārṇavaḥ | 4 jalanidhiḥ| 5 lavaṇodakaḥ | 6 oghaḥ | 7 nadī | 8 kunadī | 9 saraḥ | 10 taḍāgaḥ| 11 vilbaṁ | 12 utsaḥ | 13 hradaḥ | 14 kulyaḥ| 15 udbhidaḥ | 16 āliḥ | puṣkariṇī | 18 uṣmodakaṁ | 19 kūpaḥ | 20 ūrmiḥ | 21 mandākinī | 22 pāraṁ vā | 23 apāraṁ | vā | 24 niḥsaradhārāḥ| 25 udakadhārāḥ| 26 kāñcanavālukāstīrṇaḥ| 27 tīraṁ | 28 pulinaṁ | 29 nairañjanā nadī | 30 nadī vaitaraṇī | 31
||196||
nandanavanaṁ | 1 miśrakāvanaṁ | 2 pānūṣakāvanaṁ | 3 caitrarathavanaṁ | 4 pāripātarḥ | 5 puṣpavṛkṣaḥ| 6 phalavṛkṣaḥ| 7 gandhavṛkṣaḥ | 8 gulmaḥ | 9 padmakaḥ | 10 devadāruḥ | 11 dāruharidrā | 12 tālīśaḥ | 13 pālevatavṛkṣaḥ| 14 candanaṁ | 15 khadiraḥ | 16 dāḍimavṛkṣaḥ| 17 piṇḍakharjūravṛkṣaḥ | 18 vanaspatiḥ | 19 vanakhaṇḍaḥ| 20 vaṁśaveṇuḥ | 21 piṇḍaveṇuḥ | 22 vetraṁ | 23 nyagrodhaḥ | 24 ikṣuvanaṁ | 25 śālivanaṁ | 26 vetamaḥ | 27 naḍavanaṁ | 28 sālavṛkṣaḥ| 29 nāgavṛkṣaḥ| 30 vṛkṣaḥ | 31 campaḥ | 32 jātiḥ | 33 pāṇḍupalāśaḥ | 34 śīrṇāpalāśaḥ | 35 kaṇṭkaḥ | 36 tālaḥ | 37 latāvachī | 38 karīraḥ | 39
||197||
tatraṁ | 1 uttaratatraṁ | 2 matraḥ | 3 vidyā | 4 dhāraṇī | 5 maṇḍalaṁ | 6 śāttikaṁ | 7 pauṣṭikaṁ | 8 ābhicārukaṁ | 9 vaśīkaraṇaṁ | 10 homaḥ | 11 upacāraḥ | 12 vidhiḥ | 13 vidhānaṁ | 14 kalpaḥ | 15 jāyaḥ | 16 homopakaraṇaṁ | 17 hotā | 18 āhutidravyaṁ | 19 havanaṁ | 20 juhuyāt | 21 abhiṣekaḥ | 22 abhiṣiktaḥ | 23 āvāhanaṁ | 24 ākarṣaṇaṁ | 25 visarjanaṁ | 26 bandhanaṁ | 27 uccāṭanaṁ | 28 garvaḥ | 29 adhiṣṭhānaṁ | 30 matracaryā | 31 ālīḍhaṁ | 32 pratyālokaṁ | 33 prasenaṁ | 34 siddhiḥ | 35 matrī | 36 vidyādhāraḥ| 37 sādhyaṁ | 38 sādhakaḥ | 39 uttarasādhakaḥ | 40 māmakī | 41 mūrdhaṭakaḥ | 42 ekajaṭī | 43 buddhalīcanā | 44 pāṇḍaravāsinī | 45 tārā | 46 vajrabhṛkuṭī | 47 āryabhṛkuṭī | 48 vajrāmbujā | 49 vajrāṅkuśī | 50 ojāpratyahāriṇī | 51 hāsavatī | 52 ratnolkā | 53 ādhāraṇī | 54 samattabhadrā | 55 ratirāgā | 56 vajradhātvīśvarī | 57 sarvacakrā | 58 ratnottamā | 59 sahasrāvartā | 60 sādhumatī | 61 siddhottamā | 62 dhāraṇīmudrā | 63 vajrasattvajñānamudrā | 64 mahātuṣṭijñānamudrā | 65 mahāprabhāmaṇḍalavyūhajñānamudrā | 66 sarvadharmasamatājñānamudrā | 67 sarvatathāgatānurāgaṇajñānamudrā | 68 mahāprītivegasaṁbhavajñānamudrā | 69 sarvatathāgatāśāparipūraṇajñānamudrā | 70 sarvatathāgatasamājādhiṣṭhānajñānamudrā | 71 sarvatathāgatavajrābhiṣekajñānamudrā | 72 sarvatathāgataprajñājñānamudrā | 73 sarvatathāgatadharmavāgniṣprapañcajñānamudrā | 74 mahācakrapraveśajñānamudrā | 75 sarvatathāgataviśvakarmajñānamudrā | 76 duryodhanavīryajñānamudrā | 77 sarvamāramaṇḍalavidhvaṁsanajñānamudrā | 78 sarvatathāgatabandhanajñānamudrā | 79 sarvatathāgatasuratasukhāḥ| 80 sarvatathāgatākarṣaṇī | 81 sarvatathāgatānurāgaṇī | 82 sarvatathāgatasaṁtoṣaṇī | 83 mahādhipatiḥ | 84 mahādyotā | 85 mahāratnavarṣā | 86 mahāprītiharṣā | 87 mahājñānagītā | 88 mahāghoṣānugā | 89 gandhavatī | 90 mahābodhyaṅgavatī | 91 cakṣuṣmatī | 92 sattvavatī | 93 sumbhaḥ | 94 nisumbhaḥ | 95 amṛtakuṇḍalī | 96 jambhalaḥ | 97 ucchuṣmaḥ | 98 āryayamāttakaḥ | 99 śaṁkaraḥ | 100 pinākī | 101 vaivaśvatī | 102 guhyakādhipatiḥ | 103 mahāyakṣasenāpatiḥ | 104 yajñopavītaṁ | 105 kuśapavitradhārakah | 106 tripuṇḍakacidnitaṁ | 107 śṛṅgāṭakacidnitaṁ | 108 jaṭāvalambitaṁ | 109 samidhaḥ |110 indhanaṁ | 111 agnikuṇḍaḥ| 112 pūrṇādutiḥ | 113 sruvakaṁ | 114 pātī | 115 codanaṁ | 116 vidarbhaṇaṁ | 117 arghaḥ | 118 naivedyaṁ | 119 valiḥ | 120 upaspṛśyaḥ| 121 ācamanaṁ | 122 prokṣaṇaṁ | 123 vedikā | 124 upāṁśuḥ | 125 niryūhaḥ | 126 pradakṣiṇapaṭṭikā | 127 abhyattarapaṭṭikā | 128 bahiṣpaṭṭikā | 129 āpyāyanaṁ | 130 pratyāyanaṁ | 131 pālī | 132 paṭṭisaṁ | 133 stambhanaṁ | 134 jambhanaṁ | 135 mohanaṁ| 136 ohanaṁ | 137 kṛtyā | 138 karma | 139 kiraṇaḥ | 140 kākhārdeḥ | 141 vetāḍaḥ | 142 ciccaḥ | 143 preṣakaḥ | 144 duścharditaṁ | 145 durbhuktaṁ | 146 durlaṅkṣitaṁ | 147 durlikhitaṁ | 148 duṣprekṣitaṁ | 149 duśchāpaḥ | 150 vikarālavikṛtadaṁṣṭraḥ | 151 vikṛtavadanaḥ | 152 kīlaḥ | 153
||198||
nirghātaḥ| 1 ulkāpātaḥ | 2 indracāpaṁ | 3 sūryapariveśaḥ| 4 śakunaṁ | 5 jyotiṣaṁ | 6 svapnādhyāyaḥ| 7 śakunarutaṁ | 8 viṣṭiḥ | 9 vyatipātaḥ| 10 utpātaḥ| 11 ariṣṭaṁ | 12 lagnaḥ | 13 yogaḥ | 14 daṇḍabhāsaḥ | 15
||199||
tatpratyakṣopalabdhilakṣaṇaṁ | 1 tadāśrityapratyakṣopalabdhilakṣaṇaṁ | 2 svajātīyadṛṣṭāttopasaṁhāralakṣaṇaṁ | 3 pariniṣpannalakṣaṇaṁ | 4 suviśuddhāgamopadeśalakṣaṇaṁ | 5 tadanyasānūpyopalabdhilakṣaṇaṁ | 6 tadanyavainūpyopalabdhilakṣaṇaṁ| 7 sarvasānūpyopalabdhilakṣaṇaṁ| 8 sarvavainūpyopalabdhilakṣaṇaṁ | 9 anyajātīpadṛṣṭāttopasaṁhāralakṣaṇaṁ| 10 apariniṣpannalakṣaṇaṁ | 11 aviśuddhāgamopadeśalakṣaṇaṁ | 12 tarkaḥ | 13 tārkikaḥ| 14 pratyakṣaṁ | 15 anumānaṁ | 16 āgamaḥ | 17 upapattiḥ | 18 hetuḥ | 19 anvayaḥ | 20 vyatirekaḥ | 21 asiddhaḥ | 22 viruddhaḥ | 23 anaikāttikaḥ| 24 dṛṣṭāttaḥ | 25 sādharmyavat | 26 vaidharmyavat | 27 hetvābhāsaḥ| 28 dṛṣṭāttābhāsaḥ | 29 sādhanaṁ | 30 dūṣaṇaṁ | 31 svapakṣāḥ| 32 parapakṣaḥ | 33 vādī | 34 prativādī | 35 trinūpaliṅgaṁ | 36 svalakṣaṇaṁ | 37 sāmānyaṁ | 38 pūrvapakṣaḥ| 39 uttarapakṣaḥ | 40 codyaṁ | 41 parihāraḥ| 42 samādhānaṁ | 43 anumepe sattvaṁ | 44 sapakṣe sattvaṁ | 45 asapakṣe cāsattvaṁ | 46 saṁbhavatpramāṇaṁ | 47 ādheyātiśayaḥ | 48 anādheyātiśayaḥ| 49 nigamanaṁ | 50 upanayaḥ | 51 upasaṁhāraḥ| 52 svabhāvahetuḥ | 53 kāryahetuḥ| 54 jñāpakahetuḥ | 55 anupalabdhihetuḥ | 56 vyañjakahetuḥ | 57 kārakahetuḥ | 58 pratijñā | 59 arthasāmānyaṁ | 60 abhilāpyasāmānyaṁ | 61 kalpanāpoḍhalakṣaṇaṁ | 62 abhrāttalakṣaṇaṁ | 63 samyagjñānaṁ | 64 mithyājñānaṁ| 65 savikalpakaṁ | 66 virvikalpakaṁ | 67 sākāraṁ | 68 nirākāraṁ | 69 anyākāraṁ | 70 sattā | 71 vācyaṁ | 72 vācakaḥ | 73 avinābhāvasaṁvanyaḥ| 74 svataḥ pramāṇaṁ | 75 parataḥ pramāṇaṁ | 76 tādātmyalakṣaṇasaṁbandhaḥ | 77 tadutpattilakṣaṇasaṁbandhaḥ | 78 dṛṣṭo hi saṁbandhaḥ | 79 pipīlikotsaraṇaṁ | 80 matsyavikāraḥ | 81 mahānasaṁ | 82 nīhāraḥ | 83 vāṣpaḥ | 84 tupāraḥ | 85 sahakāripratyayaḥ | 86 prayatnānattarīyakaḥ | 87 anyatarāsiddhaḥ | 88 svato 'siddhaḥ | 89 parato 'siddhaḥ | 90 ubhayāsiddhaḥ | 91 āśrayāsiddhaḥ | 92 svayaṁvādyasiddhaḥ | 93 prativādyasiddhaḥ | 94 upādānakāraṇaṁ | 95 svajātīyaḥ | 96 vijātīyaḥ| 97 śabdabrahmā | 98 vyāvṛttiḥ | 99 apohaḥ | 100 anyāpohaḥ | 101 śabdārthaḥ | 102 saketa | 103 prasajyapratiṣedhaḥ | 104 paryudāsapratiṣedhaḥ | 105 alaukikārthotpattiḥ| 106 svaprāttkanūpaṁ| 107 viprakarṣaḥ | 108 svasaṁvedanaṁ | 109 pakṣadharmatvaṁ | 110 kramayaugapadyaṁ| 111 mātuluṅgaṁ | 112 kadalī | 113 kandaḥ | 114 asamañjasaḥ| 115 prasaṅgaḥ| 116 citrapataṁgaḥ| 117 śālūkaḥ | 118
||200||
ṣoḍaśa padārthāḥ | 1 pramāṇaṁ | 2 prameyaṁ | 3 saṁśayaḥ | 4 prayojanaṁ | 5 dṛṣṭāttaḥ | 6 siddhāttaḥ | 7 avayavaḥ | 8 tarkaḥ | 9 nirṇayaḥ | 10 vādaḥ | 11 jalpaḥ| 12 vitaṇḍā | 13 hetvābhāsaḥ | 14 chalaḥ | 15 jātiḥ | 16 jātyuttaraḥ | 17 nigrahasthānaṁ | 18 indriyārthasamnikarṣotpannaṁ | jñānaṁ pratyakṣaṁ | 19 avyapadeśyaṁ | 20 avyabhicāri | 21 vyavasāyātmakaṁ | 22
||201||
caitanyaṁ | 1 pradhānaṁ | 2 sattvaṁ | 3 rajaḥ | 4 tamaḥ | 5 mahān | 6 ahaṁkāraḥ| 7 pañca buddhondriyāṇi | 8 pañca tanmātrāṇi | 9 aṇimā | 10 laghimā | 11 mahimā | 12 īśitvaṁ | 13 vaśitvaṁ | 14 prāptiḥ| 15 prākāmyaṁ | 16 yatrakāmāvasāyitvaṁ | 17 abhivyaktiḥ | 18 āvirbhāvaḥ| 19 tirobhāvaḥ | 20 pariṇāmaḥ | 21 layaḥ | 22 vāk | 23 pāṇiḥ| 24 pādaḥ| 25 pāyuḥ | 26 upasthaṁ| 27 saṁnikṛṣṭaḥ| 28 viprakṛṣṭaḥ| 29 vītaḥ | 30 āvītaḥ| 31 sahacarasaṁbandhaḥ | 32 ghātyaghātakasaṁbandhaḥ | 33 svasvāmilakṣaṇāsaṁbandhaḥ | 34 ādhārādheyalakṣaṇasaṁbandhah | 35 kāryakāraṇalakṣaṇasaṁbandhaḥ | 36 avayavāvayavilakṣaṇasaṁbandhaḥ | 37
||202||
satsaṁprayoge puruṣasyendriyāṇāṁ buddhijanma pratyakṣaṁ | 1 arthālocanajñānaṁ | 2 prāgabhāvaḥ | 3 pradhvaṁsābhāvaḥ| 4 itaretarābhāvaḥ| 5 atyattābhāvaḥ| 6 śabdaṁ | 7 upamānaṁ | 8 arthāpattiḥ | 9 abhāvaḥ| 10 smṛtiḥ | 11 śrūtiḥ | 12 apaurupeyaḥ | 13 durbhaṇatavṁ | 14
||203||
dravyaṁ | 1 guṇaḥ | 2 karma | 3 viśeṣaḥ | 4 sāmānyaṁ | 4 sāmavāyaḥ | 6 parimāṇaṁ | 7 saṁkhyā | 8 saṁyogaḥ | 9 vibhāgaḥ | 10 pṛthaktvaṁ | 11 paratvaṁ | 12 aparatvaṁ | 13 icchā | 14 dravatvaṁ | 15 snehaḥ | 16 adharmaḥ | 17 saṁskāraḥ | 18 prayatnaḥ | 19 utkṣepaṇaṁ| 20 apakṣeṣaṇaṁ| 21 ākuñcanaṁ | 22 prasāraṇaṁ | 23 gamanaṁ | 24 dvīndriyagrāhyaṁ| 25 pārthivaparamāṇḥ | 26 mahāsattā | 27 avāttarasāmānyaṁ | 28 mahāsāmānyaṁ | 29 satkāryaṁ | 30 asatkāryaṁ | 31 ātmendriyārthādyadutpannaṁ | jñānaṁ | pratyakṣaṁ| 32 lambāmbudadarśanādvarṣānumānaṁ | 33 nadīpūradarśanāduparivṛṣṭānumānaṁ | 34 meghonnatidarśanāt | 35
||204||
aitihyaṁ | 1 prātibhaṁ | 2
||205||
ātmagrāhaḥ | 1 ekatvagrāhaḥ | 2 kartṛtvagrāhaḥ | 3 piṇḍagrāhaḥ | 4 dṛṣṭipraskāttaḥ | 5 dṛṣṭigahanaṁ| 6 dṛṣṭikāttāraṁ | 7 viṣamadṛṣṭiḥ | 8 kudṛṣṭiḥ| 9 driṣṭisaṁkaṭaḥ| 10 dṛṣṭikṛtaṁ | 11 dṛṣṭigataṁ | 12
||206 ||
śāśvato lokaḥ | 1 aśāśvato lokaḥ | 2 śāśvataścāśāśvataśca | 3 naiva śāśvato nāśāśvataśca | 4 attavāṁ | lokaḥ | 5 anattavāṁ | lokaḥ| 6 attavāṁścānattavāṁśca | 7 naivāttavāṁ nānattavāṁ | 8 bhavati tathāgataḥ paraṁ maraṇāt | 9 na bhavati tathāgataḥ paraṁ | maraṇāt | 10 bhavati ca na bhavati ca tathāgataḥ paraṁ | maraṇāt | 11 naiva bhavati na na bhavati tathāgataḥ paraṁ maraṇāt | 12 sa jīvastaccharīraṁ | 13 anyo jīvo 'nyaccharīraṁ | 14
||207||
ātmā | 1 sattvaḥ | 2 jīvaḥ | 3 jattuḥ | 4 poṣaḥ | 5 puruṣaḥ | 6 pudgalaḥ | 7 manujaḥ | 8 mānavaḥ | 9 kārakaḥ | 10 vedakaṣḥ | 12 janakaḥ | 13 paśyakaḥ | 14 utthāpakaḥ | 15 samutthāpakaḥ | 16
||208||
nūpamātmā svāmivat | 1 nūpavānātmā alaṁkāravat | 2 ātmīyaṁ nūpaṁ bhṛyavat | 3 nūpe ātmā bhājanavat | 4 vedanātmā | 5 vedanāvānātmā | 6 ātmīyā vedanā | 7 vedanāyāmātmā | 8 saṁjñātmā | 9 saṁjñāvānātmā | 10 ātmīyā saṁjñā | 11 saṁjñāyāmātmā |12 saṁskārā ātmā | 13 saṁskāravānātmā | 14 ātmīyāḥ saṁskārāḥ | 15 saṁskāreātmā | 16 vijñanamātmā | 17 vijñānavānātmā | 18 ātmīyaṁ | vijñānaṁ | 19 vijñāne ātmā | 20
||209||
sūtraṁ | 1 dhātuḥ | 2 nipātaḥ | 3 anyākhyānaṁ | 4 upasargaḥ | 5 vākyopanyāsaḥ | 6 upasaṁkhyānaṁ | 7 samāsaḥ | 8 samastaḥ | 9 karma | 10 bhāvaḥ | 11 saṁskṛtaṁ | 12 prākṛtaṁ | 13 apabhraṁśaḥ |14 paiśācikaḥ | 15 kriyāpadaṁ | 16 anavasthāprasaṅgaḥ |17 atiprasaṅgaḥ | 18 prasaṅgaḥ prasajyate | 19 vigrahaḥ | 20 dvandvaḥ | 21 dviguḥ | 22 tatpuruṣaḥ | 23 bahubrīhiḥ | 24 avyayībhāvaḥ | 25 karmadhārayaḥ | 26 samānādhikaraṇaṁ | 27 kārakaḥ | 28 prathamapuruṣaḥ | 29 madhyamapuruṣaḥ | 30 uttamapuruṣaḥ | 31
||210||
vṛkṣaḥ vṛkṣau vṛkṣāḥ
vṛkṣaṁ vṛkṣau vṛkṣāṁ
vṛkṣeṇa vṛkṣābhyāṁ vṛkṣeḥ
vṛkṣāya vṛkṣābhyāṁ vṛkṣebhyaḥ
vṛkṣāt vṛkṣābhyāṁ vṛkṣebhyaḥ
vṛkṣasya vṛkṣayoḥ vṛksāṇāṁ
vṛkṣe vṛkṣayoḥ vṛkṣeṣu
||211||
durgatiḥ | 1 apāyaḥ | 2 vinipātaḥ | 3 narakaḥ | 4 yamalokaḥ | 5 pitṛviṣayaḥ | 6 tiryagyonigataḥ | 7
||212||
pretaḥ | 1 kumbhāṇḍaḥ | 2 piśācaḥ | 3 bhūtaḥ | 4 pūtanaḥ | 5 kaṭapūtanaḥ | 6 unmadaḥ | 7 skandaḥ | 8 apasmāraḥ | 9 chāpā | 10 rākṣasaḥ | 11 revatīgrahaḥ | 12 śakunigrahaḥ | 13 brahmarakṣasaḥ | 14
||213||
siṁhājāneyaḥ | 1 airāvaṇahastī | 2 hastyājāneyaḥ | 3 kanthakaḥ | 4 aśvājāneyaḥ | 5 valāhakāśvarājā | 6 śvāpadaḥ | 7 siṁhaḥ | 8 śārdūlaḥ| 9 vyāgraḥ | 10 dvoṣī | 11 ṛkṣaḥ |12 bhachukaḥ | 13 tarakṣuḥ | 14 vṛkaḥ | 15 sṛgālaḥ | 16 bheruṇḍakaḥ | 17 lomāśī | 18 kroṣṭakaḥ | 19 biḍālaḥ | 20 mārjaraḥ | 21 nakulaḥ | 22 mṛgaḥ | 23 gaṇḍaḥ | 24 varāhaḥ | 25 āraṇyavarāhaḥ | 26 hariṇaḥ | 27 gaurakharaḥ | 28 ghoṭakamṛgaḥ | 29 śarabhaḥ | 30 śaśaḥ | 31 paśuḥ | 32 hastī | 33 kuñjaraḥ | 34 kariṇī | 35 kareṇuḥ | 36 aśvaḥ | 37 haṣaḥ | 38 turaṁgaḥ | 39 vaḍavā | 40 uṣṭraḥ | 41 camaraḥ | 42 gauḥ | 43 kalabhaḥ | 44 mahiṣaḥ | 45 vegasaraḥ | 46 aśvarato | 47 gardabhaḥ | 48karabhaḥ | 49 kiśoraḥ | 50 kalabhaḥ | 51 gajapotaḥ | 52 sūkaraḥ | 53 eḍakaḥ | 54 urabhraḥ | 55 chagalaḥ | 56 ajaḥ | 57 prāṇakaḥ | 58 vānaraḥ |59 markaṭaḥ | 60 kapiḥ | 61 mūṣaḥ | 62 śiśumāraḥ | 63 makaraḥ | 64 grāhaḥ | 65 kumbhīraḥ | 66 nakraḥ | 67 kūrmaḥ | 68 udraḥ | 69 matsyaḥ | 70 sarpaḥ | 71 vyāḍaḥ | 72 uragaḥ | 73 pannagaḥ | 74 vṛścikaḥ | 75 kṛkalāsaḥ | 76 kṛmiḥ | 77 maśakaḥ | 78 sarīsṛpaḥ | 79 daṁśaḥ | 80 kośakārakīṭaḥ | 81 kuttaḥ | 82 pipīlikā | 83 bhramaraḥ | 84 maṇḍūkaḥ | 85 jalūkaḥ | 86 khadyotakaḥ | 87 pataṁgaḥ | 88 utpātakaḥ | 89 trailāṭā | 90 tryambukaḥ | 91 dhvāṅkṣaḥ | 92 kokaḥ | 93 yūkā | 94 likṣā | 95 indragopaḥ | 96 kalaviṅkaḥ | 97 pakṣī | 98 vihagaḥ | 99 caṭakaḥ |100 suparṇiḥ | 101 vargī | 102 śikhīḥ | 103 mayūraḥ | 104 jīvaṁvjīvakaḥ | 105 gṛdhraḥ | 106 cāṣaḥ | 107 śukaḥ | 108 kuṇālaḥ | 109 rājahaṁsaḥ | 110 dhārtarāṣṭraḥ | 111 haṁsaḥ | 112 krauñcaḥ | 113 cakravākaḥ |114 sārasaḥ | 115 śārikaḥ | 116 kokilaḥ | 117 bakaḥ | 118 balākā | 119 tittiriḥ | 120 kapiñcalaḥ |121 krakaraḥ |122 kaṭkāraḥ | 123 cakoraḥ | 124 ulūkaḥ | 125 droṇakākaḥ | 126 kākaḥ | 127 vāyasaḥ |128 kapotaḥ | 129 padeka | 130 parāpataḥ | 131 śyenaḥ | 132 kukkuṭa | 133 cichāḥ | 134 cātakaḥ | 135 pakṣaguptaḥ | 136 prāṇakajātaḥ | 137 kukkuraḥ | 138 śvānaḥ | 139 khañjāhvaḥ | 140 kāraṇḍavaḥ | 141 titīlaḥ | 142 carmacaṭakaḥ | 143 cīrī | 144 siliḥ |145 prāṇibhūtaḥ | 146 dvīpikaḥ | 147
||214||
saṁjīvaḥ | 1 kālasūtraḥ | 2 saṁghātaḥ | 3 rauravaḥ | 4 mahārauravaḥ | 5 tapanaḥ | 6 pratāpanaḥ | 7 avīciḥ | 8
||215||
arbudaḥ | 1 nirarbudaḥ | 2 aṭaṭaḥ | 3 hahavaḥ | 4 duduvaḥ | 5 utpalaḥ | 6 padmaḥ | 7 mahāpadmaḥ | 8 kukūlaṁ | 9 kuṇayaṁ | 10 kṣuradhāraḥ | 11 asidhāraḥ | 12 ayaḥśalmalīvanaṁ | 13 asipatnavanaṁ | 14 ayoguḍaḥ | 15 pratyekanarakaḥ | 16 saṁchidyate | 17 bhindatti | 18 viśīryate | 19 nyuṭkuṭā nāma prāṇī | 20 ayastuṇḍanāmāno vāyasāḥ | 21 mastakaṁ nirlikhatti | 22 ārtasvaraṁ krandati | 23 dhāvati | 24
||216||
gandharvaḥ | 1 vaiśikaṁ | 2 vārttā | 3 sāṁkhyā | 4 śabdaḥ | 5 cikitsitaṁ | 6 nītiḥ | 7 śilpaṁ | 8 dhanurvedaḥ | 9 hetu | 10 yogaḥ | 11 śrutiḥ | 12 smṛtiḥ | 13 jyotiṣaṁ | 14 gaṇitaṁ| 15 māyā | 16 purāṇaṁ | 17 itihāsakaṁ | 18
||217||
kalā | 1 lipiḥ | 2 mudrāḥ | 3 saṁkhyā | 4 gaṇanā | 5 muṣṭibandhaḥ | 6 śikhābandhaḥ | 7 pādabandhaḥ | 8 aṅkuśagrahaḥ | 9 sārau | 10 pāśagrahaḥ | 11 tomaragrahaḥ | 12 iṣvasrācāryaḥ | 13 niryāṇaṁ | 14 apayānaṁ | 15 chedyaṁ | 16 bhedyaṁ | 17 vetyaṁ | 18 dūravedhvaḥ | 19 śabdavedhaḥ | 20 marmavedaḥ |21 akṣūṇavedhaḥ | 22 dṛḍhaprahāritā | 23 pañcasu sthāneṣu kṛtāvī saṁvṛttaḥ | 24 laṅghitaṁ | 25 sālambhaḥ | 26 jāvitaṁ |27 plavitaṁ | 28 taraṇaṁ | 29 hastigrīvaḥ | 30 aśvapṛṣṭhaḥ | 31 rathaḥ | 32 dhanuṣkalāpakaḥ |33 bāhuvyāyāmaḥ | 34
||218||
nartakaḥ | 1 naṭaḥ | 2 bherī | 3 mṛdaṅgaḥ | 4 dundubhiḥ | 5 murajā | 6 paṇavaḥ | 7 tuṇavaḥ | 8 karkarī | 9 kacharī | 10 śamyā | 11 vachārī | 12 mukundaḥ | 13 tūryaṁ | 14 saṁgītiḥ | 15 tāṭāvacaraḥ |16 vādyaṁ | 17 vīṇā | 18 vaṁśaḥ | 19
||219 ||
madhyamaḥ | 1 ṛṣabhaḥ | 2 gandhāraḥ | 3 ṣaḍjaḥ | 4 pañcamaḥ | 5 dhaivataḥ | 6 niṣādaḥ | 7
||220||
śṛṅgāraḥ | 1 vīraḥ | 2 bībhatsaḥ | 3 raudraṁ | 4 hāsyaṁ | 6 bhayānakaḥ | 6 karuṇā | 7 adbhutaḥ | 8 śāttaḥ | 9 tāṇḍavaḥ | 10
||221||
ṛgvedaḥ | 1 yajurvedaḥ | 2 sāmavedaḥ | 3 atharvavedaḥ | 4 nirghaṇṭuḥ | 5 kaiṭabhaḥ | 6 āyurvedaḥ | 7 vastuvidyā | 8 adramaṇividyā | 9 śilpādhyāyaḥ | 10 vāyasavidyā | 11 śakunavidyā | 12 jyotirvidyā | 13 sāmudralakṣaṇaṁ | 14 aśvameghayajñaḥ | 15 puruṣameghayajñaḥ | 16 yājñā iṣṭiḥ | 17
||222||
yajanaṁ | 1 yājanaṁ | 2 adhyayanaṁ | 3 adhyāyanaṁ | 4 dānaṁ | 5 pratigrahaḥ | 6
||223||
anekaṁ | 1 vargaṁ | 2 nicayaḥ | 3 sainyaṁ | 4 senā | 5 pūgaḥ | 6 gaṇaḥ | 7 saṁghaḥ | 8 vṛndaḥ | 9 bhūyiṣṭhaḥ | 10 saṁkhyāmapi 11 kalāmapi | 12 gaṇanāmapi | 13 upamāmapi | 14 upaniṣadamapi | 15 nopaiti | 16 na kṣamate | 17 lakṣyaṁ | 18 senākathā | 19 kāṇḍamūrdhamukhaṁ kṣipta | 20 svargopagaḥ | 21 gacchati | 22 āgacchati | 23 āgamanirgamau | 24 pratikragati | 25 atikramati | 26 apratyudāvartanīyaḥ |27 apakramitavyaṁ | 28 saṁnikṛṣṭaḥ | 29 viprakṛṣṭaḥ | 30 saṁcarati | 31 upasaryati | 32 anuyātrikāḥ | 33 pratyudāvṛttaḥ |34 pārāyaṇaṁ | 35 bhrāmayatti | 36 āsannībhūtaḥ | 37 apratinirvāti | 38 uparataḥ | 39 nātidūraṁ |40 nātyāsannaṁ | 41 paribhramate | 42 pratyāgamanaṁ | 43 anvāhiṇḍā | 44 prayāṇaāṁ | 45 anveti | 46 saṁkocaḥ | 47 prasāraḥ | 48 utkṣepaḥ | 49 prakṣepaḥ | 50 prasthaḥ | 51 prapātaḥ | 52 gartyaḥ | 53 parikhā | 54 mārgajinaḥ | 55 mārgadeśikaḥ |56 mārgajīvī | 57 mārgadūṣī | 58 srotaāpatipratipannakaḥ | 59 srotaāpannaḥ | 60 sakṛdāgaḥmipratipannakaḥ | 61 sakṛdāgāmī | 62 anāgāmipratipannakaḥ | 63 anāgāmī | 64 arhatpratipannakaḥ | 65 arhat | 66 āryasaṁghaḥ | 67 āryagaṇaḥ |68 sūtradhāraḥ | 69 vinayadharaḥ | 70 mātṛkādharaḥ | 71mādhyamikaḥ | 72 vijñānavādī | 73 bāhyārthavādī | 74sautrāttikaqḥ | 75 vaibhāṣikaḥ |76 nikāyāttarīyāḥ | 77 vaiyākaraṇah | 78 balaṁ | 79 sthāma | 80 anubhāvaḥ | 81 prabhāvaḥ | 82 śaktiḥ | 83 kṛpā | 84 dayā | 85 anukampāmupādāya| 86 garbhaḥ | 87 sāraḥ | 88 maṇḍaḥ | 89 pravaṇaḥ | 90 nimnaḥ | 91 prāgbhāraḥ | 92 samavasaraṇaṁ | 93 yojyaḥ |94 citrayogaḥ |95vyavacchedaḥ | 96 vyavasthāpayati | 97 vidyamānaḥ | 98 prabhāvitaḥ | 99 bhedaḥ | 100 vicinoti | 101 vibhajanaṁ | 102 vyavasthāpanaṁ | 103 nikṣipati | 104 vistṛṇvatti | 105 pratyāstṛtaṁ | 106 chādayāmāsa | 107 vihitaṁ | 108 praticchādayati | 109 chidyate | 110 bhidyate | 111 dahyate | 112 hanyate | 113 pacyate | 114 rodhaḥ | 115 bandhaḥ | 116 saṁsṛṣṭaḥ | 117 saṁbhedaḥ | 118 asaṁbhedaḥ | 119 udvananaṁ | 120 samudvananaṁ | 121 vikṣipati | 122 vikṣiptacittaḥ | 123 durgharṣaḥ | 124 akampyacittaḥ | 125 aṅgapratyaṅgāni chindeyuranavamardanīyāḥ | 126 jihmīkṛtaḥ | 127 asaṁhāryaḥ | 128 na kṣubhyate | 129 kavacitaḥ |130 varmitaḥ |131 avivāryaṁ | 132 cāpodanī | 133 cārudarśanaḥ | 134 navanalinapatrasuviśuddhanayanā | 135 bimboṣṭhī | 136 māyākṛtamiva bimbaṁ | 137 bhrājate | 138 ākṛtiḥ | 139 ālekhyacitriteva darśanīyaḥ | 140 bandhuraṁ | 141 prāsādikaḥ | 142 abhinūpaḥ | 143 darśanīyaḥ | 144 paramaṣā śubhavarṇapluṣkalatayā samanvāgataḥ | 145 mahābhāgaḥ | 146 bhavyaṁ | 147 yogyaṁ | 148 dṛṣṭiviṣaḥ | 149 āśīviṣaḥ | 150 śvāsaviṣaḥ | 151 uccharaghanaṁ | 152 uchāpanaṁ | 153 kalahayati | 154 kalikalahavigrahavivādaḥ | 155 doṣamutpādayati | 156 cittamāghātayati | 157 pratinimrakṣati | 158 abhyākhyānaṁ | 159 ālekhyo vilekhyo | 160 vipratisāraḥ | 161 kaukṛtyaṁ | 162 śaikṣābhinikujitaṁ | 163 prativāni | 164 pratikūlatā | 165 hanyāt | 166 badhrīyāt | 167 pravāsayet | 168 sadaṇḍaḥ | 169 anusaraṇaṁ | 170 saṁvaraḥ |171 abhinirjitaḥ | 172 dhūmāyati | 173 ādīptaḥ | 174 pradīptaḥ | 175 saṁpradīptaḥ | 176 saṁprajvalitaḥ | 177 ekajvālībhūto dhyāpati | 178 maśirapi na prajñāyate | 179 chapikamapi na prajñāyate | 180 giriḥ | 181 śilī | 182 parvataḥ | 183 prāgbhāraḥ | 184 darī | 185 śvabhraṁ | 186 kuśvabhraṁ | 187 mahāśvabhraṁ | 188 prayātaḥ | 189 deśaḥ | 190 aṭavī | 191 kāttāraṁ| 192 pratyattaḥ | 193 śikharaṁ | 194 sānuḥ | 195 parvatakandaraḥ | 196 droṇī | 197 himavānyarvataḥ | 198 durgaḥ | 199 unnataṁ | 200 nimnaṁ | 201 sthālī | 202 maruḥ | 203 śailaguhā | 204 gigigahvaraḥ | 205 nitambaḥ | 206 upatyakā | 207 karvaḍapradeśaḥ | 208 girikuñjāḥ | 209 utkaṭo nāma droṇamukhaṁ | 210 pṛthivīrasaḥ | 211 pṛthivīparyaṭakaḥ | 212 vanalatā | 213 pṛthivīmaṇḍaḥ | 214 pṛthivīojaḥ | 215 kṣetraṁ | 216 sukṣetraṁ | 217 kukṣetraṁ | 218 nadīmātṛkā | 219 anūpaḥ | 220 devamātṛkā | 221 adevamātṛkā | 222 ūṣaraḥ | 223 jāṅgalā | 224 pratikruṣṭā | 225 pāpabhūmiḥ | 226 pāṣāṇaṁ | 227 śarkarā | 228 kaṭhachāḥ | 229 loṣṭaḥ | 230 śilātalaṁ |231 upalaṁ | 232 medinī | 233 pāṣī | 234 akṛṣṭoptā taṇḍulapalaśālīḥ | 235 suvṛṣṭiḥ | 236 durvṛṣṭiḥ | 237 sāyaṁ lūnakālyaṁ vivardhate | 238 avalapaśca na prajñāyate | 239 kṣetrāṇi māmapatti | 240 maryādāṁ vyavasthāpapatti | 241 sāmudrikanāvaḥ | 242 samagraḥ | 243 vyagraḥ | 244 valkalaṁ | 245 vivāhaḥ | 246 āvāhaḥ | 247 yotakaṁ | 248 atithiḥ | 249 śivarutaṁ | 250 mātaṅgaḥ | 251 sāsnā | 252 kakudaṁ | 253 khuraḥ | 254 śṛṅgaṁ | 255 viṣāṇaṁ | 256 lāṅgulaṁ | 257 panyā | 258 adhvā | 259 padvatiḥ | 260 anugattavyaṁ | 261 vartaniḥ | 262 protkhataṁ | 263 virolitaḥ | 264 attardhānaṁ gataṁ | 265 vartate | 266 vidhūtapāpaḥ | 267 saṁkāryaṁ | 268 maraṇāśikaṁ | 269 upapattyaṁśikaṁ | 270 dhanurāropanaṁ| 271 iṣukṣepaḥ | 272 utthāpanaṁ | 273 cauraḥ | 274 paripanthaṁ tiṣṭhati | 275 stepe saṁkhyātaḥ | 276 hataḥ | 277 pīḍayati | 278 kudaṇḍaḥ | 279 upālambhābhiprāyaḥ | 280 avatāraprekṣiṇāḥ | 281 nigrahītavyaḥ | 282 samabhidrutaḥ | 283 viheṭhanā | 284 saṁdhicchedakaḥ | 285 granthimocakaḥ | 286 nirlopāhārakaḥ | 287 paripanthakaḥ | 288 haraṇaṁ | 289 nirlopaṁ harati | 290 dviṣṭaḥ | 291 vidveṣaḥ | 292
||224||
divi | 1 svargaḥ | 2 sugatiḥ | 3 sadgatiḥ | 4 devalokaḥ | 5 bhuvi 6 mānuṣyalokaḥ | 7 abhyudayaḥ | 8 pañca kāmaguṇāḥ | 9 badhakāḥ kāmāḥ |10 ādīptāḥ kāmā | 11 dhikkāmāḥ | 12 kāmālayaḥ| 13 kāmaniyatti | 14 durgandhāḥ kāmāḥ | 15 pūtikāmāḥ | 16 agnijvālopamaḥ | 17 sarpaśīpepimaḥ | 18 asidhāropamāḥ | 19 śūlopamāḥ | 20 tahyahālaprātāḥ | 21 guḍāmuñjikabhūtāḥ | 22 muñjabalabajaprātāḥ | 23 āgrāvaṁ prayasamāpannaḥ | 24
||225||
karaṇaṁ | 1 evaṁnūpaṁ | 2 ata etasmātkāraṇāt | 3 atra | 4 tatra | 5 iha | 6 asmin | 7 tathā | 8 yathā | 9 vā | 10 ca | 11 eva | 12 yasmāt | 13 kiṁ tarhi | 14 tat | 15 yat | 16 kiṁ | 17 nanu | 18 kiñca | 19 anyacca | 20 api tu | 21 kittu | 22 tadyathā | 23 atha | 24 ime | 25 amī | 26 evaṁ | 27 bhūyo'pi | 28 bhūyaḥ | 29 tadā | 30 kadātu |31 yadā | 32 kathaṁ | 33 evaṁ hi | 34 tato'pi | 35 tathā hi | 36 evameva | 37 sacet | 38 yadi | 39 peyālaṁ | 40 pūrvavat | 41 utāho | 42 atha vā | 43 āho svit | 44 nāma | 45 vata | 46 aho | 47 hā | 48 dhruvaṁ | 49 avaśyaṁ | 50 nūnaṁ | 51 api | 52 sahasā | 53 sākaṁ| 54 sārdhaṁ | 55 hatta | 56 anyatra | 57 tathāpi | 58 yadidaṁ | 59 atha vā | 60 atha ca | 61 kila | 62 sthāpayitvā | 63 hitvā | 64 kiñcātaḥ | 65 yeṣāṁ kṛtaśaḥ | 66 tatra tāvat | 67 yāvat | 68 api ca | 69 kācit | 70 yathāpi nāma | 71 kecit | 72 ye kecit | 73 yaḥ kaścit | 74 kkacana | 75 kecana | 76 ayaṁ | 77 idaṁ | 79 kasya | 80 kenacit | 81 kena | 82 yena | 83 tayā | 84 anena | 85 anayā | 86 kati | 87 yeṣāṁ | 88 teṣāṁ | 89 yasya | 90 tasya | 91 asya | 92 kasyacit | 93 kkacit | 94 kutra | 95 kutaḥ | 96 kathaṁcit | 97
||226||
koṭṭaḥ |1 durgaḥ | 2 pūrvajinādhyuṣitaṁ | 3 vaijayattaḥ | prāsādaḥ | 4 devasabhā | 5 asurasamā | 6 sudharmā | 7 nipijātā | 8 sphuṭāmī | 9 sāsasamā | 10 grāmaḥ | 11 āmoṣa vicāraḥ | 12 magaraṁ | 13 nigamaḥ | 14 janapadaṁ | 15 rāṣṭraṁ | 16 rājadhānī | 17 puraṁ | 18 prāsādaḥ | 19 veśma | 20 gṛhaṁ | 21 āgāraṁ | 22 gehaṁ | 23 bhavanaṁ | 24 gharaṁ | 25 layanaṁ | 26 harmyaṁ | 27 harmyaśikharaṁ | 28 aṭaḥ | 29 aṭṭālaḥ | 30 ovidhyanakhā | 31 niryūhaḥ | 32 vātāyanaṁ | 33 gavākṣaṁ | 34 toraṇaṁ | 35 khoṭakaḥ | 36 parikhā | 37 pattanaṁ| 38 haṭṭaḥ | 39 mālyāpaṇaḥ| 40 paṇyāpaṇaḥ | 41 gṛhāvāsaḥ | 42 maṇḍalamaḍaḥ | 43 kośaḥ | 44 koṣṭhāgāraṁ | 45 bhittiḥ | 46 prākāraḥ | 47 pratiprākāraḥ | 48 kharagṛhaṁ | 49 paṭakuṭī | 50 pavanikā | 51 tṛṇakuṭī | 52 kāyamānaṁ | 53 raṅgaśālā | 54 māṭāḥ | 55 vātadattikā | 56 vātāgrapeṭikā | 57 daṇḍacchadanaṁ | 58 phalakacchadanaṁ | 59 bhūmimuhā | 60 śailaguhā | 61 girihuhā | 62 parṇakuṭikā | 63 kṛtacaṅkramaṇaṁ | 64 kṛtaprāgbhāraḥ | 65 kutūhalaśālā | 66 sabhāmaṇḍapaḥ | 67 āsthānamaṇḍapaḥ | 68 maṇḍapaḥ | 69 saṁgītiprāsādaḥ | 70 nilayaḥ | 71 upasthānaśālā | 72 dvāraṁ | 73 dvārakapāṭaṁ | 74 kapāṭapuṭaṁ | 75 dvāraśākhī | 76 avaṣaṅgaḥ | 77 nyāsaḥ | 78 sthūṇā | 79 stambhaḥ | 80 kumbhakaḥ | 81 kṛkāṭakaṁ | 82 śīrṣakaṁ | 83 gosārakaḥ | 84 dharaṇī | 85 kūṭaḥ | 86 gopānasī | 87 argaḍaḥ | 88 indrakīlaḥ | 89 vedikājālaṁ | 90 stambhakaḥ | 91 saṁkramaṇakāni | 92 vedikā | 93 sūcakaḥ | 94 śaṅkuḥ| 95 ārambaṇakaṁ | 96 sūcikā | 97 adhiṣṭhānaṁ | 98 sopānaṁ | 99 vitardiḥ | 100 ārāmaḥ | 101 vādī | 102 śākhāvāṭikā | 103 phalārāmaḥ | 104 susiktaṁ | 104 suśodhitaṁ | 106 suśobhitaṁ | 107 caturṣukoṇeṣu | 108 siṁhāsanaṁ | prajñāptaṁ | 109 ardhayojanaparisāmattakaḥ | 110 yojanamuccaṁ | 111 samapāṇitalajātaḥ | 112 ratnamayaḥ saṁsthito'bhūt | 113 calatthā | 114 lālāpiṇḍaḥ | 115 hastiśālā | 116 aśvaśālā| 117 kharaśālā | 118 gośālā| 119 ajaśālā | 120 udyāne | 121 attarāpaṇaṁ | 122 vīthī | 123 rathyā | 124 vatsaśālā | 125 panthā | 126 catvaraḥ | 127 śṛṅgāṭakaṁ | 128 āspadaṁ | 129 niketaṁ | 130 niśrayaḥ | 131 graiṣmikavāsaḥ | 132 vārṣikavāsaḥ | 133 śaratkavāsaḥ | 134 haimattikāvāsaḥ | 135
||227||
rathaḥ | 1 śakaṭaḥ | 2 akṣaḥ| 3 cakraṁ | 4 nābhiḥ | 5 araḥ | 6 nemiḥ | 7 īṣā | 8 raśmiḥ | 9 yugaḥ | 10 halaḥ | 11 haladaṇḍaḥ | 12 halavaṁśaḥ | 13 sphālaḥ | 14 lāṅgalaṁ |15 kṛṣati | 16
||228||
rājabhāṣaḥ | 1 mudraḥ | 2 masūraḥ | 3 māṣaḥ | 4 makuṣṭaḥ | 5 kalāvaḥ | 6 vartuliḥ | 7 caṇakaḥ | 8 tilaḥ | 9 śāliḥ | 10 aṇuphalaḥ | 11 sarṣapaḥ |12 yavaḥ | 13 godhūmaḥ | 14 priyaṅguḥ | 15 kaṅguḥ | 16 taṇḍulaḥ | 17 rājikā | 18 atasī | 19 eraṇḍaḥ | 20 śyāmākaṁ | 21 vachāḥ | 22 kāraṇḍavaḥ | 23 kodravaḥ | 24
||229||
mahāmahaḥ | 1 jātimahaḥ | 2 jaṭāmahaḥ | 3 cūḍāmahaḥ | 4 pañcavārṣikamahaḥ | 5 ṣaḍvārṣikamahaḥ | 6 kuṭimahah | 7 utsavaḥ | 8 parva | 9
||230||
dhṛtaṁ | 1 sarpirmaṇḍaḥ | 2 navanītaṁ | 3 kṣīraṁ | 4 dadhi | 5 gholaṁ | 6 annaṁ | 7 pānaṁ |8 kilāḍaḥ | 9 pīyūṣaṁ | 10 dadhimaṇḍaḥ |11 ārdrakaṁ | 12 ikṣuḥ | 13 guḍaḥ | 14 saktuḥ |15 kaṇikaḥ | 16 laḍukaṁ |17 maṇḍaḥ | 18 peyaḥ | 19 pejāḥ | 20 temanaṁ | 21 vyañjanaṁ | 22 sūpaḥ | 23 kṛsaraḥ | 24 parivyayaḥ | 25 veśavāraḥ | 26 lavaṇaṁ | 27 śuṣṭhī | 28 amlaḥ | 29 śulukaḥ | 30 cukraṁ| 31 dāḍimaṁ | 32 drākṣā | 33 pakkarasaḥ | 34 drākṣāpānakaṁ | 35 mṛdvīkā | 36 surā | 37 maireyaṁ | 38 śīdhuḥ | 39 kañjikā | 40 kiṇṭhaṁ | 41 snigdhaḥ | 42 mākṣikaṁ | 43 madhu | 44 bhrāmaraṁ | 45 kṣaudraṁ | 46 aneḍakaṁ | 47 āluḥ |48 laśunaḥ | 49 latārkaḥ | 50 gṛñjanakaṁ | 51 palāṇḍuḥ | 52 rājikā | 53 guggulaḥ | 54 vahuri | 55 cānāḥ | 56 lājāḥ | 57 kaṇā | 58 tuṣaḥ | 59 busaḥ | 60 kiṁśāruḥ | 61 śūkaḥ | 62 mañjarī | 63 apūpaḥ |64 kulmāṣaḥ | 65 trapusaṁ | 66 karkaṭikā | 67 ālābūḥ | 68 odanaḥ | 69 bhaktaṁ | 70 tarpaṇaṁ | 71 yavāgūḥ | 72 manthā | 73 pāyasaṁ | 74 pāñcamikaṁ | 75 aṣṭamikaṁ | 76 cātūdaśikaṁ | 77 pāñcadaśikaṁ | 78 ghāṭāsavaṁ | 79 naityakaṁ | 80 nimatraṇakaṁ | 81 autpatikaṁ | 82 utpiṇḍaṁ | 83 ālopaḥ | 84 bālamūlaṁ | 85 mahāmūlaṁ | 86 piṇḍaluḥ | 87 maṇḍaḥ | 88
||231||
oṣadhiḥ | 1 bhaiṣajyaṁ | 2 amṛtaṁ | 3 rasāyanaṁ | 4 sūkṣmailā | 5 srotāñjanaṁ | 6 gandhamāṁsī | 7 āmlavetasaḥ | 8 agastiḥ | 9 harītakī | 10 gokṣurakaḥ | 11 ayaskāttaḥ | 12 śailāṭakaṁ | 13 tailaṁ | 14 kaṭukatailaṁ | 15 tālīśaḥ| 16 śarkarā | 17 gorocanā | 18 vaṁśarocanā | 19 tagaraṁ | 20 nāgaraṁ | 21 śuṣṭhī | 22 pippalī | 23 maricaṁ | 24 vaheḍaḥ | 25 vibhītakaṁ | 26 hārītakī | 27 āmalakaṁ | 28 ajājī | 29 jīrakaḥ | 30 yaṣṭīmadhu | 31 kuṣṭhaṁ | 32 popphalaṁ | 33 yūgaphalaṁ | 34 tvak | 35 tvacaḥ | 36 nāgaraṅgaḥ | 37 jambīraḥ | 38 badaraphalaṁ | 39 mātuluṅgaṁ | 40 jātiphalaṁ | 41 vacā | 42 lavaṅgaḥ | 43 jaduvāra | 44 hiṅguḥ| 45 ciratiktaṁ |46 mustaḥ | 47 bhadramustaḥ | 48 viṣaṁ| 49 nirviṣo | 50 ativiṣaṁ | 51 prativiṣaṁ | 52 indrahastaḥ | 53 valo moṭa | 54 śilājatu | 55 aragvadhaḥ | 56 karṇikāraḥ | 57 rājavṛkṣaḥ | 58 puṣpakāsīsaṁ | 59 kāyuśaṁ | 60 rohiṇī | 61 mṛgamadaḥ | 62 kasturikāṇḍaṁ | 63 karpūraṁ | 64 sarpiḥ | 65 madhu | 66 phāṇitaṁ | 67 khaṇḍaṁ| 68 gaṇḍabhaiṣajyaṁ | 69
||232||
kholaṁ | 1 śiroveṣṭanaṁ | 2 celaṁ | 3 carmacolaḥ | 4 colaḥ | 5 vastraṁ | 6 ardhacolaḥ | 7 lambanaṁ | 8 sunthaṇā | 9 kaupīnaṁ | 10 kacchāṭikā | 11 badvakakṣyaḥ | 12 calanikaḥ | 13 kacchāhāra | 14 kāyabandhanaṁ | 15 upānat | 16 pādukā | 17 śayanāsanaṁ | 18 kambalaḥ | 19 śtūlakambalaḥ | 20 kocava | 21 namata | 22 kaṣāyikā | 23 paṭaḥ | 24 netraṁ | 25 pṛṅgaḥ | 26 paṭṭaḥ | 27 citrapaṭaḥ | 2 stavara | 29 kacaḥ | 30 vakkali | 31 śāṭakaṁ | 32 paṭī | 33 tūlapaṭikā | 34 veṣṭakaṁ | 35 duṣyaṁ | 36 sūtraṁ | 37 vānaṁ | 38 kācalindikaṁ | 39 avaśyāyapaṭṭaḥ | 40 paṭṭāṁśu | 41 bhāṅgakaṁ | 42 kalpaduṣyaṁ | 43 tuṇḍicelaṁ | 44 atulyāni vāsāṁsi | 45
||233||
pariṣkāraḥ | 1 upakaraṇaṁ | 2 sukhopadhānaṁ | 3 musalaḥ | 4 karaṇḍakaḥ | 5 samudraḥ | 6 glānapratyayabhaiṣajyaṁ | 7 spharitraṁ | 8 śaśavāguraḥ | 9 ratnapeṭakaṁ |10 khaṭvā | 11 pīṭhikā | 12 lekhanī | 13 kalāmaṁ | 14 sūtraṁ | 15 kīlakaṁ | 16 ṭaṅgaṇakṣāraḥ | 17 śalākā | 18 tālakaṁ | 19 pratitālakaṁ | 20 niśreṇiḥ | 21 ādarśah | 22 ārā | 23 ṭaṅkaḥ | 24 cañcaḥ| 25 piṭharī | 26 pañjarā | 27
||134||
raṅgaḥ | 1 lākṣā | 2 mañjiṣṭhaḥ | 3 pattaṅgaḥ | 4 kusumbhaḥ | 5 nīlī | 6 rājapaṭṭaṁ | 7 haridrā | 8 haritālaṁ | 9 manaḥśilā | 10 tutthakaṁ | 11 sindūraṁ | 12 hiṅgulaṁ | 13 raṅgastambhanaṁ | 14 gavyadṛḍhaḥ | 15 suvarṇadravaḥ | 16 rasakarma | 17 pāradaṁ | 18 gairikā | 19 makkolaṁ | 20 maṣī | 21 sarjarasaḥ | 22 kayuṣaṁ | 23 sudhā | 24 kakkhaṭī | 25 kapityaḥ | 26
||235||
vaidūryaṁ| inddramīlaṁ | 2 marakataṁ | 3 padmarāgaḥ | 4 pravāḍaḥ | 5 vidrumaḥ | 6 karketanaṁ | 7 hīraṁ | 8 vajraṁ | 9 muktikā | 10 lohitamuktikā | 11 muktāvalī | 12 śilā | 13 musāragalvaḥ | 14 aśmagarbhaṁ | 15 anargha maṇiratnaṁ | 16 hiraṇyaṁ | 17 śakrābhilagnaratnaṁ | 18 śrīgarbharatnaṁ | 19 agnivarṇaratnaṁ | 21 jyotīrasamaṇiḥ | 22 mecakaṁ | 23 mahānīlaṁ | 24 anattavarṇaratnaṁ | 25 jambūnadaratna | 26 mayūrāṅkī | 27 puṣparāgaḥ | 28 kācakaḥ | 29 tṛṇakuñcakaṁ| 30 sphaṭikaṁ | 31 jāmbūnadasuvarṇaṁ | 32 suvarṇaṁ | 33 hemaṁ | 34 kanakaṁ | 35 jātanūpaṁ | 36 nūpyaṁ| 37 rajataṁ | 38 kuruvindaḥ| 39 vairājaḥ | 40 lohaḥ | 41 tāmraṁ | 42 trapu | 43 sīsaṁ | 44 raityaṁ | 45 kaṁsaṁ | 46 ratnasaṁgataṁ | 47
||236||
dakṣiṇāvartaśaṅkhaḥ | 1 śaṅkha | 2 śuktikā | 3 kapardikā | 4 voṇḍaḥ| 5 abhrakaṁ | 6 khaṭikā | 7 pralepakaḥ | 8
||237||
alaṁkāraḥ | 1 ābharaṇaṁ | 2 vyūhaḥ | 3 vibhūṣaṇaṁ | 4 maṇdanaṁ | 5 hemaniṣkaḥ | 6 maṇiḥ | 7 kaṭakaṁ | 8 valayaṁ| 9 keyūraṁ | 10 aṅgadaḥ | 11 hāraḥ | 12 ardhahāraḥ | 13 nūpuraṁ | 14 kuṇḍalaṁ | 15 mukuṭaṁ | 16 kirīṭi | 17 mauliḥ | 18 paṭaḥ | 19 harṣaḥ| 20 parihāṭakaṁ | 21 tilakaṁ | 22 karṇikaṁ | 23 candrakaṁ | 24 nakulakaḥ | 25 mudrikā | 26 aṅgulīyakaṁ | 27 valakaṁ | 28 pariharakaṁ | 29 tālakaṁ | 30 pārśvasūtrakaṁ | 31 valitakaḥ | 32 niṣkaḥ | 33 mekhalā | 34 raśanā | 35 kāñcī | 36 suvarṇasūtraṁ | 37 goṇāsikaṁ | 38 suvarṇadāma | 39 hastābharaṇaṁ | 40 pādābharaṇaṁ | 41 mūrdhābharaṇaṁ | 42 kaṇṭhābharaṇaṁ | 43 uraśchadaḥ | 44 cittavistara | 45 traikuttakaṁ | 46 śekharaṁ | 47 avataṁsakaṁ | 48 mukhaphuchākaṁ | 49 mukhapuṣpakaṁ | 50 hastopagaḥ | 51 pādopagaḥ | 52 vyomakaṁ | 53 ratnamayaviṣāṇaṁ | 54 pratyuptaṁ | 55 khacitaṁ | 56 arcitaṁ | 57 racitaṁ | 58 avasaktapaṭadāmakalāpaḥ | 59 puṣpābhikīrṇakalpavṛkṣairnānālaṁkārapuṣpaphalāvanatāgraviṭapairupaśobhitaḥ | 60 āpīḍakajātaṁ | 61 aṣṭāpadanibaddhā | 62 paṅktiḥ | 63 samucchitaṁ| 64 prakīrṇaṁ | 65 saṁstritaṁ | 66 suvibhaktaṁ | 67 samattātparikṣiptaṁ | 68 puṣpābhyavakīrṇaṁ | 69 vaijayattī patākā | 70
||238||
kavacaṁ | 1 varmasaṁnāhaḥ | 2 valikāsaṁnāhaḥ | 3 paṭṭikasaṁnāhaḥ | 4 śīrṣakaḥ | 5 kaccati | 6 kavacikā| 7 kavāya | 8 pharaṁ | 9 prāsaḥ | 10 kuttaḥ | 11 kaṇayaḥ| 12 kṣurapraḥ | 13 kheṭakaḥ | 14 śūlaṁ| 15 triśūlaṁ| 16 paraśuḥ | 17 tomaraḥ | 18 śaktiḥ | 19 khaṅgaḥ| 20 chūrikaḥ | 21 karavālaḥ | 22 kaḍittala | 23 dhanuḥ | 24 śara | 25 nārācaḥ| 26 ardhanārācaḥ | 27 vatsadattakaḥ |28 vilakocavakaṁ | 29 bhachāḥ | 30 mūrkhalikā | 31 ḍambhā | 32 bhiṇḍipālaḥ| 33 āyudhaṁ | 34 praharaṇaṁ | 35 śastraṁ | 36
||239||
chatraṁ | 1 dhvajaḥ | 2 patākā| 3 cūrṇaḥ | 4 puṣpapuṭaṁ | 5 gandhaḥ | 6 vilepanaṁ | 7 upalepanaṁ |8 mālyaṁ | 9 dīpaḥ| 10 vitānaṁ | 11 vitānavitataṁ |12 samucchritachatradhvajapatākā| 13 kiṅkiṇījālaṁ | 14 mukharā | 15 hemadāma | 16 muktādāma | 17 maṇidāma | 18 hemajālaṁ | 19 paṭṭadāma | 20 pralambitaṁ | 21 lambate | 22 pralambate | 23 abhipralambate | 24 gandhamālyena mahīyate | 25 abhyarhitaṁ | 26 dhūpanirdhūpiatṁ | 27 saṁpūjitaṁ | 28 pūjyapūjitaṁ| 29 mahitaṁ | 30 abhiprakiratti sma | 31 jīvitopakaraṇaṁ | 32glānapratyayabhaiṣajyaṁ | 33 sukhopadhānaṁ | 34
||240||
jalajaṁ | 1 śatapatraṁ | 2 utpalaṁ | 3 panmaṁ | 4 kumudaṁ | 5 puṇḍarīkaṁ | 6 saugandhikaṁ | 7 mṛdugandhikaṁ | 8 sthalajaṁ | 9 campakaḥ | 10 kuravakaḥ | 11 vārṣikī | 12 mahāvārṣikī | 13 machikā | 14 navamālikā | 15 jātikusumaṁ | 16 sumanāḥ | 17 yūthikā | 18 dhānuṣkāro | 19 kundaṁ | 20 pāruṣakaṁ | 21 mahāpāruṣakaṁ | 22 mañjuṣakaṁ |23 mahāmañjuṣakaṁ | 24 aśokaṁ | 25 mucilindaṁ | 26 mahāmucilindaṁ | 27 mucikundaṁ | 28 bakulaḥ | 29 asanaḥ | 30 pripaṅguḥ | 31 puṁnāgaḥ |32 kadambaḥ | 33 dhanuṣketakī | 34 karṇikārapuṣpaṁ| 35 eḍābhipuṣpaṁ| 36 tagaraṁ | 37 kesaraṁ | 38 tamālapatraṁ | 39 lāṅgalīpuṣpaṁ| 40 stambakaṁ | 41 rocaḥ | 42 mahārocaḥ | 43 sthālaṁ| 44 mahāsthālaṁ | 45 cakravimalaṁ | 46 cakraśatapatnaṁ | 47 mahāsrapatnaṁ | 48 śatasahasrapatnaṁ | 49 samattaprabhaḥ | 50 samattagandhaṁ| 51 samattasthūlāvalokananayanābhirāma | 52 muktāphalakaṁ | 53 jyotiṣprabhaḥ | 54 jyotiṣkaraḥ | 55 atimuktakaṁ | 56 pāṭalaāṁ | 57 mahāpāṭalaṁ | 58 citrapāṭalaṁ | 59 mahācitrapāṭalaṁ | 60 mandāravaḥ | 61 mahāmandāravaḥ | 62 karkaravaḥ | 63 mahākarkaravaḥ | 64 devasumanāḥ | 65 taraṇiḥ | 66 gotaraṇiḥ | 67 valiḥ | 68 tindukaḥ | 69 kiṁśukaḥ | 70 vachāḥ | 71 bakapuṣpaṁ | 72 kadambakapuṣpaṁ | 73 kuvalapapuṣpaṁ | 74 ajājīpuṣpaṁ | 75 arkapuṣpaṁ | 76
||241||
bisaṁ | 1 vṛttaṁ | 2 mṛṇālaṁ | 3 nālaṁ | 4 daṇḍaḥ| 5 patnaṁ | 6 viṭapaḥ | 7 jālakajātaṁ | 8 kṣārakajātaṁ | 9 kālikājātaṁ | 10 tarikajātaṁ | 11 muṅgībhūtaṁ | 12 kuḍmalakajātaṁ | 13 kukulajātaṁ | 14 kākāsyakaṁ | 15 sarvapariphuchāṁ | 16 phuchitaṁ | 17 vikasitaṁ | 18 puṣpaṁ | 19 kesaraṁ | 20 kiñjalkāṁ | 21 karṇikā | 22 karkaṭikā | 23 parāgaḥ | 24
||242||
śakaṭacakrapramāṇaṁ | 1 caiḍūryadaṇḍaḥ| 2 indranīlakarkaṭikā | 3 aśmagarbhakesaraṁ | 4 guggulaḥ | 5 śālūkaṁ | 6
||243||
vayanaṁ | 1 tagaraṁ | 2 candanaṁ | 3 agaruḥ | 4 turuṣkaḥ | 5 kṛṣāgaruḥ | 6 tamālapatnaṁ | 7 uragasāracandanaṁ | 8 kālānusāricandanaṁ | 9 karpūraṁ | 10 kuṅkumaṁ | 11 kunduruḥ | 12 sarjaramaḥ |13
||244||
dharmaparyāyaḥ | 1 ardhatrayodaśaśatāni | 2 nānābuddhakṣetrasaṁnipatitā | 3 mahatā ca bodhisattvagaṇena sārdhaṁ | 4 saṁbahulāḥ| 5 evaṁpramukhāḥ | 6 gaṇapramukhaḥ | 7 pūrvaṁgamaḥ | 8 sārdhaṁ | 9 vividhasaṁmodanakathāmupasaāṁskṛtya | 10 parivṛtaḥ |11 puraskṛtaḥ | 12 triḥpradakṣiṇīkṛtya | 13 ekāṁśamuttarāsaṅgaṁ kṛtvā | 14 dakṣiṇaṁ jānamuṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya | 15 yena bhagavāṁstenāñjaliṁ praṇamya | 16 tasminparṣatsaṁnipāte | 17 nyaṣīdat | 18 tena khalu punaḥ samayena | 19 siṁhāsanaṁ prajñāpapatti | 20 nyasīdatparyaṅkamābhujya | 21 alpābādhatā | 22 alpātaṅkatā | 23 yātrā | 24 laghūtthānatā | 25 balaṁ | sukhasparśavihāratā ca | 26 bhāsate | 27 tapati | 28 virocate | 29 punareṣa smitamakarot | 30 uṣṇīṣadhivarāttarādraśmiṁ niścarati | 31 sa raśmiṁ niścārya | 32 ābhapā parisphuṭo'bhūt | 33 avabhāsitaḥ | 34 tena raśmyavabhāsena spṛṣṭaḥ | 35 yatra sūryacandramasāṁ prabhāyā gatirnāsti | 36 kohetuḥ kaḥ pratyayaḥ | 37 punarapyāgatya | 38 uṣṇīṣavivareṣu praviśati | 39 mukhadvāreṇānupraviśati sma | 40 na ca bhagavato mukhadvārasyonmiñjitaṁ | vā nimiñjite vā praāyate sma | 41 avabhāsaḥ | 42 samattāvabhāsaḥ | 43 jighatsitāḥ pūrṇagātrā bhavatti sma | 44 tṛṣitā vigatapipāsā bhavatti sma | 45 rogaspṛṣṭā vigatarogā bhavati sma | 46 vikalendriyāḥ paripūrṇendriyā bhavatti sma | 47 sa cetpuṣṭaḥ praśnavyākaraṇāya avaṁkāśaṁ kuryāt | 48 kaścideva pradeśaṁ | 49 āmatrayate sma | 50 sādhukāramadāt | 51 sādhu sādhu | 52 tena hi śṛṇu sādhu ca suṣṭhu ca manasikuru | 53 bhāṣiṣye'haṁ te | 54 bhagavataḥ pratiśrutya | 55 cittamārādhayiṣye | 56 tiṣṭhati | 57 dhriyati | 58 yāpayati | 59 dharmañca deśayati | 60 yasyedānīṁ kālaṁ manyase | 61 yaduta | 62 buddhanetrī | 63 tatkiṁ manyase | 64 no hīdaṁ | 65 sarvāvattaṁ parṣanmaṇḍalaṁ | 66 abhedyaparivāraḥ | 67 bhagavatānujñātaḥ | 68 attaśo hāsyaprekṣiṇāpi jīvitahetorapi | 69 adhivacanaṁ | 70 manorathāśāparipūri | 71 vinayati niveśayati | 72 pratiṣṭhāpayati | 73 prasthāpayati | 74 aupayikaṁ | 75 avyatikramaṇaṁ | 76 āgataphalaṁ | 77 saṁgūhayan | 78 guptaḥ | 79 pravivekajaḥ |80 jupitukāmaḥ | 81 uṣṇīṣavivaramūrdhnaḥ | saṁdhipraveśaḥ | 82 avatāraḥ | 83 praguṇīkaraṇaṁ | 84 praguṇaḥ | 85 ekāmapi catuṣpadikāṁ gāthāmudgṛhya | 86 mahyānaparigrāhakaḥ | 87 saddharmaparigrāhakaḥ | 88 saddharmavṛṣṭiḥ | 89 saddharmaśca cirasthitiko bhavati | 90 anuttarāyāṁ samyaksaṁbodhāvabhisaṁbuddhaḥ | 91 cūḍikāvabaddhaḥ | 92 anukṣepāprakṣepaḥ | 93 nātiśītaṁ | 94 nātyuṣṇaṁ | 95 vibhāvanā | 96 satāṁ | 97 upalabdhiḥ | 98 upalambhaḥ | 99 niṣṭhāgataḥ | 100 adhiṣṭhānaṁ | 101 abhraṁsanaṁ | 102 agro'raṇavihāriṇāṁ | 103 rakṣāvaraṇaguptiṁ saṁvidhāsyāmahe | 104 mahāpṛhivīniśrāyasāmagrīvaśena sarvabījāni virohatti | 105 caukṣasamudācāraḥ | 106 alpakṛcchreṇa | 107 nāgavilokitenālokya | 108 bhagavānimamevārthaṁ | bhūyasyā mātrayā abhidyotayamāno gāthābhigītena saṁprakāśayati sma | 109 yathā śrutaṁ | 110 yayā pratyarha | 111 vistareṇa saṁprakāśitaṁ | 112 vistareṇa saṁprakāśayiṣyati | 113 adhyāpayāmāsa | 114 yadi bhagavānājñāsītsadevakaṁ lokaṁ saṁnipatitaṁ| 115 asamasamaḥ | 116 tasyāyamīdṛśo'nubhāvaḥ | 117 prabhāvyate | 118 pratikāṅkṣitavyaḥ | 119 tṛṣṇā paunarbhavikī | 120 nandīrāgasahagatā | 121 puṇyopagaḥ | 122 apuṇyopagaḥ | 123 āniñjyaṁ | 124 abhyudgataḥ | 125 samudgataḥ | 126 ṣaṣṭhyaṅgasahasropetasvaraḥ | 127 vatā mārṣā | 128 vatā | 129 vatāhā | 130 hā kaṣṭaṁ | 131 anunnato'navanataḥ | 132 upasaṁhāraḥ | 133 māradharṣaṇaṁ| 134 tasyevaṁ bhavati | 135 mahato janakāyasya | 136 hitaṁ | 137 mukhaṁ | 138 yogakṣemaṁ| 139 attarīkṣapradeśaḥ | 140 na prajñāpate | 141
||245 ||
vikrīḍitaṁ| 1 sarveṇa sarvaṁ | 2 sarvathā sarvaṁ | 3 sarvathā | 4 prasthāpanaṁ | 5 ojaḥ | 6 mahaujaskamahaujaskaḥ | 7 maheśākhyamaheśākhyaḥ | 8 alpeśākhyaḥ | 9 ṛddhaḥ | 10 sphītaḥ | 11 kṣemaḥ | 12 subhikṣaḥ | 13 ākīrṇabahujanamanuṣyaḥ | 14 ekāpāna | 15 ājñāvyākaraṇaṁ | 16 udāharaṇayogena | 17 kaviḥ | 18 kāvyaṁ| 19 samārakaṁ | 20 sabrahmakaṁ | 21 saśramaṇabrahmaṇikāḥ prajāḥ| 22 abhihbūya niryāsyati | 23 vyavasāyaḥ | 24 ābaddhaḥ parikaraḥ | 25 dharmadhātuparamaḥ | 26 ākāśadhātuparyavasānaḥ | 27 asthānametat | 28 utthāyanaṁ | 29 sabhāmadhyagato vā | 30 rājakulamadhyagato vā | 31 parṣanmadhyagato vā | 32 yuktakulamadhyagato vā | 33 jñātimadhyagato vā | 34 atītāṁśagatā | 35 na kenacidvidhīyate | 36 avakāśaḥ| 37 prastavaḥ | 38 avasaraḥ | 39 vanādgirvaṇamāgataḥ | 40 kāmeṣu naiṣkramyaṁ | 41 śailamuktimiva kāñcanaṁ | 42 niṣevitaṁ | 43 nihvendriyaṁ nirnāmayāmāsa | 44 abhayavaśavartitā | 45 sarvasattvānāṁ kiṁkaraṇīpatā | 46 bahujanyaṁ | 47 paraṁparayā | 48 tūṣṇīṁbhāvenādhivāsayati | 49 samuchokitamukhaḥ | 50 samyakpratyātmaṁ jñānadarśanaṁ | pravartate | 51 āyuḥsaṁakārānutsṛjati | 52 uṣmahāniḥ | 53 manuṣyāṇāṁ sabhāgatāyā mupapannaḥ | 54 vikṣobhaṇavātamaṇḍalī | 55 paramanuvidhāya | 56 na śravaṇapathamāgamiṣyati | 57 kāyikaṁ balaṁ | 58 kāyikaṁ | daurbalyaṁ |59 kāyikaḥ klamaḥ | 60 akṣūṇavyākaranaṁ | 61 suniścitaṁ | 62 vivṛtaṁ | 63 apāvṛtaṁ | 64 syāt | 65 saṁbādhaḥ | 66 vibhavaḥ | 67 saṁcittyaṁ | 68 amukaḥ | 69 tulanā | 70 māpayati | 71 nirmātā | 72 sraṣṭā | 73 ratnaṁ | 74 ratnamayaḥ | 75 siṁhavikramaḥ |76 śuciḥ | 77 anattāparyattaḥ | 78 anyatamānyatamaḥ | 79 samādānaṁ | 80 nopagacchati | 81 sahagataṁ | 82 pratipannaḥ | 83 lokayātrā | 84 jātīyaḥ | 85 vālāgraḥ | 86 vālāgrakoṭiḥ | 87 vālapathaḥ | 88 spharaṇaṁ | 89 sphuṭaṁ | 90 parisamattaḥ |91 samattataḥ | 92 prajñāpanaṁ | 93 prajñāptiḥ | 94 bhūyasyā mātrayā | 95 kramaḥ | 96 upadhiḥ | 97 niyamaḥ | 98 niyāmaḥ | 99 nyāmaḥ | 100 nyāmāvakrāttiḥ | 101 pratibaddhaḥ | 102 vibandhaḥ | 103 pratibandhaḥ | 104 pratyavasthānaṁ | 105 aṁśaḥ | 106 pratyaṁśaḥ | 107 bhagaḥ | 108 nivāraṇaṁ | 109 āvaraṇaṁ | 110 setuḥ | 111 kaulaḥ |112 bhauḥ | 113 nāva | 114 gatiḥ | 115 alaṁ | 116 nirjvaraḥ | 117 ārogaḥ | 118 dehi | 119 svāpateyaṁ | 120 samutthānaṁ| 121 paligodhaḥ |122 ācāryamuṣṭiḥ | 123 dharmāttarāyaḥ | 124 vicchandayati | 125 vicakṣuṣkaraṇāya | 126 preṣitā | 127 prakīrṇaḥ | 128 viprakīrṇaḥ | 129 parijayaḥ | 130 abhimukhaṁ | 131 avavādaḥ | 132 saṁsargaḥ | 133 dāhovigacchati | 134 bhasmitaṁ kuryāt | 135 rājyaṁ| 136 rājyeśvaryādhipatyaṁ | kārayati | 137 sāsrājyaṁ | 138 sārvabhaumaḥ | 139 cāturattaṁ vijitavāṁ | 140 adhyāvasyati | 141 paragārgthasatyaṁ | 142 saṁvṛtisatyaṁ | 143 vyavahāraḥ | 144 sakitikaḥ | 145 māhātmyaṁ | 146 pūrvikāḥ| 147 madhyapadalopaṁ kṛtvā | 148 ekatra sametya saṁbhūya | 149 ekībhūtvā | 150 tajjātīyaḥ | 151 tadvidheyatvāt | 152 anvarthaḥ | 153 yugaṁ| 154 yugapat | 155 lokasaṁjñā | 156 āśutaravṛttiḥ | 157 itaretarāttarbhāvaḥ | 158 kādācitkatvāt | 159 pratipādya | 160 saṁpravāryaṁ | 161 yathāyogaṁ | 162 aghaḥ | 163 avadhāraṇaṁ | 164 nirdhāraṇaṁ | 165 avinirbhāgavarti | 166 saṁkāśaḥ | 167 ānulomikī kṣāttiḥ | 168 pṛṣṭhalabdhaḥ | 169 avagāhya | 170 duṣprasahaḥ | 171 durāsahaḥ | 172 iṣṭaḥ | 173 ghaniṣṭaḥ | 174 ākāraḥ | 175 prakāraḥ | 176 naikaśaḥ | 177 bhāgino bhavatti | 178 kathaṁ nīyate | 179 abhisaṁbudhyate | 180 abhiṣyanditaḥ | 181 visadṛśayāko vipākaḥ | 182 udāravipākaḥ | 183 adrākṣīt | 184 prekṣatte sma | 185 parihāraḥ | 186 visarjayati | 187 visarjanaṁ | 188 visarjitaḥ | 189 pratividhānaṁ | 190 vāsanā | 191 parivāsitaḥ | 192 nirgataḥ | 193 sauratyaṁ | 194 nābādhayati sma | 195 saṁcārya | 196 saṁcārayati sma | 197 nirvikāraḥ | 198 upagūḍhaḥ | 199 prativedayasva | 200 śalyodvaraṇaṁ | 201 pramathanaṁ | 202 pratihatti | 203 prativahanaṁ | 204 nirghātitaḥ | 205 kugaṇapratāpanaḥ | 206 jyotirgaṇaḥ | 207 cittamākṣiptaṁ | 208 āgamayasva | 209 āgamayamānastiṣṭhati | 210 pratīkṣamānastiṣṭhati | 211 upajagāma | 212 abhimukhamupagataṁ | 213 pratīkṣate | 214 upaviveśa | 215 pratiṣṭhan | 216 samanujñā | 217 āśleṣaḥ | 218 agnikhadā | 219 veṣaḥ | 220 dhyāmīkaraṇaṁ | 221 dhyāmīkṛtaṁ | 222 bhavakāttāraḥ | 223 bhavacārakaḥ | 224 saṁsāritvā | 225 aghaṭṭitā | 226 prākṛtā | 227 dhik | 228 saṁkhyāṁ gacchati | 229 ālokitaḥ | 230 vilokitaḥ | 231 uchokitaḥ | 232 uttarottaraṁ | 233 abhīkṣṇaṁ | 234 niruddhaṁ | 235 ayasvāpanaṁ | 236 svaprāttaragataṁ | 237 uttiṣṭhaḥ | 238 uttiṣṭhati | 239 utthāsyati | 240 utthitaḥ | 241 utthāya | 242 eta yūyaṁ | 243 gaccha | 244 āgaccha | 245 ānīyatāṁ | 246 kilāsaḥ | 247 tandrī | 248 prasthānaṁ | 249 udīrṇaḥ | 250 anābhāsaḥ | 251 nirābhāsaḥ | 252 animiṣaḥ | 253 uddiśati sma | 254 na ca pariprāpayati | 255 apūrvācaramaḥ | 256 asaṁmūḍhaḥ | 257 atvaraḥ | 258 saṁbhramaḥ| 259 ruṇanayana | 260 yathārtukaṁ | 261 āharaṇaṁ | 262 sahasā | 263 akasmāt | 264 vikṛtaḥ | 265 visaṁsthitaḥ | 266 vībhatsaḥ | 267 lepaḥ | 268 nirupalepaḥ | 269 ekataḥ piṇḍīkṛtya | 270 saṁkṣipya piṇḍayitvā | 271 dvayościttayoḥ samavadhānaṁ | nāsti | 272 nirviśeṣaḥ| 273 vyasanaṁ| 274 duṣkarakārakaḥ | 275 duṣkaracaryā | 276 kiyacciracaritaṁ| 277 na cirāyitakāyaḥ | 278 agāramadhyavāsaḥ | 279 nāmopadeśena | 280 nāmadheyamanurvitarkitaṁ | 281 imamarthavaśaṁ saṁpaśyamānaḥ | 282 akiñcitsamarthaḥ | 283 prajñāpāramitāprativarṇakaḥ | 284 śramaṇapratinūpakaḥ | 285 mārgapratinūpakaḥ |286 romaharṣaḥ | 287 niravayavaḥ |288 cittāttaraṁ | 289 adeśasthaḥ | 290 apradeśasthaḥ | 291 apaṭupracāraḥ | 292 kāraṇasrotaḥ | 293 nirattaraṁ | 294 kāritraṁ | 295 avinābhāvaḥ | 296 puṣkalaṁ | 297 bimbaṁ | 298 śakalikaḥ | 299 parīttaśakalikāgniḥ | 300 utplutya | 301 saṁjñāgataḥ | 302 nāmnāyate | 303 āliṅgitaḥ | 304 avalambanaṁ | 305 utkuṭukāsanaṁ | 306 medhyaḥ | 307 patati | 308 viśati | 309 mūḍhaḥ | 310 paribhāvitaḥ | 311 taurṇavraṇaḥ |312 trikāṇḍakaḥ | 313 sāhacaryaṁ | 314 ābhiprāyikaḥ | 315 āvilaṁ | 316 śābdikaḥ | 317 bhinnakramaḥ | 318 kṛtāvadhiḥ | 319 prapatitaḥ | 320 mabhiṣṭa | 321 avikalaḥ | 322 pāraṁparyeṇa | 323 damathaḥ | 324 paryāpannaḥ | 325 palamekaṁ | 326 ardhapalaṁ | 327 saṁśliṣyamāṇaḥ | 328 pādonakrośaḥ | 329 ekatyaḥ | 330 saptāṅgasupratiṣṭhitaḥ | 331 attarmukhapravṛttaṁ | 332 prasāritaṁ | 333 saṁkuñcanaṁ | 334 dhātuśataṁ | 335 idaṁ tavedaṁ mameti | 336 bho | 337 he | 338 re | 339 are | 340 namam | 341 mā bhūya evaṁ kariṣyatha | 342 ekadhyamabhisaṁkṣipya | 343 ākarṣayati | 344 parākarṣayati | 345 sujuṣṭaḥ | 346 avekṣavān | 347 sahabhavyatā | 348 sāmiṣā | 349 nirāmiṣaḥ | 350 āmiṣā | 351 upayāti | 352 naiṣkramyāśritaḥ | 353 kṣīraṁ syandate | 354 utsaṅgaḥ | 355 saṁgrāmaḥ | 356 vigrāhaḥ | 357 pariṣaṇḍaḥ | 358 markaṭajālaṁ | 359 ecakaḥ | 360 ucchuṣyate | 361 avadīryatta | 362 saṁnidhikāraḥ | 363 karṣaḥ | 364 droṇaḥ | 365 nikṣipte pāde'vanamati | 366 utkṣipte pāde unnamati | 367 iṣṭakaḥ | 368 mandamantra evābhūt | 369 paramaḥ| 370 gurukaḥ | 371 atyarvatyaṁ | 372 bhṛśaṁ | 373 bāḍhaṁ | 374 dyutiḥ | 375 dhāti | 376 parimardanasaṁvāhanaṁ | 377 snāpanaṁ | 378 utsadanaṁ | 379 padaṁ | 380 saṁvāhanaṁ | 381 nirāmagandhaḥ | 382 saṁmārjanaṁ | 383 pratyudramanaṁ | 384 pratyudramya dvijaḥ | 385 vargaḥ | 386 guhyaṁ | 387 rahasyaṁ | 388 samayo'sya niveśanadharmaṁ kartuṁ | 389 vatsalaḥ | 390 pratinūpaḥ | 391 gṛhāṅgaṇaṁ | 292 vaḍavāmukhaḥ | 393 kulaśulkaṁ | 394 raśmipragrahaḥ | 395 avamūrdhakaḥ | 396 pātakī | 397 vṛṣalī | 398 lipiphalakaḥ | 399 nimittaṁ | 400 tapasvī | 401 duḥsamatikramaḥ | 402 vaḍiśaḥ | 403 udvigramānasaḥ | 404 saṁvegaḥ | 405 nirvit | 406 udvegaḥ | 407 parikhedaḥ | 408 na paritasyati | 409 hrepaṇaḥ | 410 praskandhaḥ | 411 saṁstutaḥ |412 lubdhaḥ | 413 luḍitaḥ | 414 ṛtuparivartaḥ | 415 na viṣṭhirati | 416 avaramātrakaprasādaḥ | 417 avetyaprasādaḥ | 418 abhedyaprasādaḥ | 419 sīmāvandhaḥ |420 manonukūlaṁ | 421manaāpaḥ | 422 kalyāṇamitrārāgaṇa | 423 dakṣiṇīyaḥ | 424 mithyātvaniyataḥ | 425 saṁpraharṣaṇaṁ | 426 saṁtoṣayati | 427 samādāpayati | 428 samuttejanaṁ |429 saṁcodanaṁ | 430 romakūpaḥ | 431 gañjaro | 432 vicitaḥ | 433 niścitaḥ | 434 prasaritaḥ | 435 vighuṣṭaḥ| 436 vikhyātaḥ | 437 samudāgamaḥ | 438 samudāgataḥ | 439 lokavibhavaḥ | 440 lokasaṁbhavaḥ | 441 havyaṁ |442 kavyaṁ | 443 saṁkuṭṭakā | 444 kṣiprataraṁ | 445 vegaḥ | 446 taramā | 447 āśu | 448 śīghraṁ | 449 java | 450 ākṣepaḥ | 451 āvedhaḥ | 452 prasabhaḥ | 453 ābhrāta | 454 goṣṭhī | 455 paricayaḥ | 456 granthaḥ | 457 lalāmaḥ | 458 attimamātṛgrāmabhāvaḥ | 459 āṇipratyāṇīnirhārayogena | 460 śūraḥ | 461 parisphuṭāḥ | 462 āvartanaṁ | 463 parivartanaṁ | 464 vicaraṇaṁ | 465 bhūmyākramaṇaṁ 4665 bhūmerbhūmyāttarasaṁkramaṇaṁ | 467 vāsaṁ kalpayati |468 asaṁbhinnaḥ | 469 saṁbhinnaḥ | 470 talaṁ | 471 samādhimaṇḍalaṁ |472 karatalaṁ | 473 vṛkṣatalaṁ | 474 kramatalaṁ | 475 bhūmitalaṁ | 476 ākāśatalaṁ | 477 samattatalaṁ | 478 utsargaḥ | 479 apavādaḥ | 480 samudāyārthaḥ | 481 cātuṣkoṭikaḥ | 482 praśranirṇayaḥ | 483 nivṛtāvyākṛtāḥ | 484 anivṛtāvyākṛtāḥ | 485 abhisamayāttikaḥ | 486 kiṁ nānākaraṇaṁ | 487 asaṁprajñānaṁ | 488 nirāsvādaḥ | 489 kāmāvacaraḥ | 490 nūpāvacaraḥ |491 omityāha | 492 dīpaḥ | 493 ulkā | 494 ulkāmukhaṁ | 495 pradīpaḥ | 496 samuditaḥ | 497 śleṣoktiḥ | 498 pravṛddhaḥ | 499 abhisaṁbhotsyate | 500 bodhimabhisaṁbuddhaḥ |
501 abhisaṁbudhyati | 502 buddhatvamavāproti | 503 vidyotitaḥ | 504 parijñā | 505 saṁbhavati | 506 asaṁbhavaḥ | 507 ākramaṇaṁ | 508 ākramayati | 509 avakramati | 510 āyataḥ | 511 prabhāvanā | 512 vyavasthānaṁ | 513 vīpsā | 514 kṣaṇikaḥ | 515 ālambate | 516 adhyālambate | 517 abhipralambate | 518 kṛtrimaṁ | 519 suptaḥ | 520 prarodanaṁ | 521 adharaḥ | 522 śayyā | 523 āsandī | 524 apāśrayaḥ | 525 khaṭvāṅgaḥ | 526 mudgaraḥ | 527 pratodaḥ | 528 pratyagraḥ | 529 pūtibījaṁ | 530 āgattukaḥ | 531 luñcate | 532 kṛśaḥ | 533 samavadhānaṁ | 534 viśvakarmā | 535 anvāhiṇḍayitvā | 536 akarmārakṛt | 537 pāṭanaṁ | 538 kuṭṭayati | 539 vitatavalikā | 540 pratikubjitaḥ | 541 abhinūḍhaḥ | 542 pariṣyandaḥ | 543 pramādasthānaṁ | 544 kṣiptacittā | 545 unmukhajātaḥ | 546 unmādaḥ | 547 vihvalīhūtaḥ | 548 saṁkaraḥ | 549 dharmavyasanasaṁvartanīyaḥ | 550 viṣamāparihāraḥ | 551 avamānanaṁ | 552 atimānanaṁ | 553 jijñāsā | 554 viḍambanā | 555 vyāḍaḥ | 556 avidyāṇḍakoṣapaṭalaṁ | 557 duḥkhāṁ tīvrāṁ kharāṁ katūkāṁ | 558 nadati | 559 mīḍhaḥ | 560 pragdharati | 561 kiyattaḥ | 562 lūnaḥ | 563 khāṇuḥ | 564 jambūsāhvayaḥ | 569 lakṣaṇaṁ | 570 kāraṇe kāryopacāraḥ | 571 kārye kāraṇopacāraḥ | 572 upapattiprātilambhikaḥ | 573 dharmatāpratilambhaḥ |574 dharmatāpratilabdhaḥ |575 dharmatāpratilābhikaṁ | 576 vidhānaṁ | 577 sākhilyaṁ | 578 pratyayitaḥ | 579 apravyāhāraḥ | 580 sthalaṁ | 581 dhanvani | 582 raṇaśoṇḍaḥ | 583 dinakaraḥ | 584 adhyālambanaṁ | 585 sākṣivyapadiṣṭā | 586 sākṣi pṛṣṭamānaṁ | 587 ajinaṁ | 588 anāśvastāṁ sattvānāśvāsayema | 589 pṛthivyāmapatanāya | 590 āgāḍhīkariṣyati | 591 navayānasaṁprasthitaḥ | 592 stūpaḥ | 593 caityaṁ | 594 caityāṅgaṇaḥ | 595 vasu | 596 caramabhavikaḥ | 597 nikāyasabhāgasyāvedhaḥ | 598 upavāsaḥ | 599 āhāre pratikūlasaṁjñā | 600 sarvaloke'nabhiratisaṁjñā | 601 śikṣāpadaṁ | 602 śīlaṁ | 603 saṁvaraḥ | 604 dhūtaguṇaḥ | 605 saṁlekhaḥ | 606 saṁyamaḥ | 607 ayasprapāṭīkā | 608 śyāmikā | 609 yuktaiḥ padavyañjanaiḥ | 610 sahitaiḥ | 611 ānulomikaiḥ | 612 ānucchavikaiḥ |613 aupayikaiḥ | 614 pratinūpaiḥ | 615 pradakṣiṇaiḥ | 616 niyakasyāṅgasaṁbharaiḥ | 617 nātijalpet | 618 nātisaret | 619 evamāryāṇāṁ mantraṇā | 620 labhyā mithyādṛṣṭiḥ prahātuṁ | 621 mā pudgalaḥ pudgalaṁ pramiṇotu | 622 pudgale vā mā pramāṇamudgṛhṇātu | 623 kṣaṇute | 624 parāmṛṣṭaḥ | 625 aparāmṛṣṭaḥ | 626 abhyavahāraḥ | 627 kavalaḥ | 628 atāṣīrccakṣuḥ samudraṁ | 629 sormikaṁ | 630 sāvartaṁ | 631 sagrāhaṁ | 632 samayāpācanyā grahaṇyā samanvāgataḥ | 633 aśitapītakhāditāsvāditāni samyaksukhena paripākaṁ gacchatti | 634 nādhivāsayati | 635 vyattībhavati | 636 avyattikṛtaḥ | 637 na vyattikaroti | 638 na deśayati | 639 kāyasya bhedāt | 640 bandhyaḥ | 641 iṣikā māṣitā bhavatti | 642 sunikhātā | 643 ārāt | 644 davīyāṁ | 645 sukhasyādhāraḥ | 646 atyayaḥ | 647 svabāhubalopārjitaṁ | 648 svedamalāvakṣiptaḥ | 649 dhṛtiḥ | 650 bhaṭṭārakaḥ | 651 dharmapaṭṭavabaddhaḥ | 653 samutkarṣikaḥ | 654 kāmadhenuḥ | 655 ruciraḥ | 656 bahukaraḥ | 657 kalyatā | 658 yaṣṭiḥ | 659 yūyaḥ | 660 upādānahetuḥ | 661 pradhānahetuḥ | 662 sahakāripratyayaḥ | 663 ayakṣālaḥ | 664 dauṣprajñāḥ | 665 dauḥśīlya | 666 musuttikā | 667 sānūpyaṁ | 668 anyatra | 669 cāritraṁ | 670 ācaraḥ| 671 sapatnīḥ | 672 cittaścaritaṁ | 673 tṛptaḥ | 674 ciratṛṣārtaḥ | 675 parākramaḥ |676 manyanā | 677 śalyaṁ | 678 paṭhatti | 679 vidhuraḥ | 680 mukhyaḥ | 681 gauṇaḥ | 682 aupacārikaḥ | 683 aupacāyikaḥ | 684 paribhāṣā | 685 pratikṛtiḥ | 686 puttaliḥ | 687 valmīkaḥ | 688 samāvarjanaṁ | 689 dharmaśāstraṁ | 690 apyekatyaḥ | 691 āviddhaḥ | 692 ākṣiptaḥ | 693 bālajātīyaḥ | 694 manyuḥ | 695 gandhayuktiḥ | 696 kṛṣikarmāttaḥ | 697 sūcīkarma | 698 mṛtagṛhaṁ | 699 kaṭasī | 700 gartaḥ | 701 chidraṁ | 702 haritadhcādvalaṁ | 703 pulinaṁ | 704 uchiṣṭaḥ | 705 sthāvaraḥ| 706 saṅgamaḥ | 707 yathākramaṁ | 708 madhūcchiṣṭaṁ | 709 sikthakaṁ | 710 adhyāśayaḥ | 711 āśayaḥ | 712 āśā | 713 āśayataḥ | 714 abhipretaṁ | 715 ārṣabhaṁ sthānaṁ pratijānīte | 716 maṅkubhūtaḥ | 717 srastaskandhaḥ | 718 niṣpratibhānaṁ | 719 adhomukhaḥ | 720 pradhyānaparaḥ | 721 pāṇḍukambalaśilātalaṁ | 722 ākhyānaṁ | 723 purāṇaṁ | 724 itihāsaḥ | 725 hāsyaṁ | 726 lāsyaṁ | 727 vikatthanaṁ | 728 vārṇavāśī | 729 maṇḍanaṁ | 730 lāḍitaṁ | 731 upoṣadhaṁ | 732 nikūjayati | 733 dhātupatitaḥ | 734 suparibhurjitā | 735 udhṛtaṁ | 736 parihāṇiḥ | 737 saṁvṛtaṁ | 738 bījaṁ vāpayati | 739 viṣaṁ | 740 hālāhalaṁ | 741 pratyāyanārthaḥ | 742 gaṇanāsamatikrāttaḥ | 743 samudratīrīpakānāṁ | 744 upalaṁ | 745 akṣamātrābhirdhārābhiḥ | 746 pṛthagjanaḥ | 747 garbhāvakrāttiḥ 748 sukhasaṁsparśaḥ | 749 nānāvyādhiparigataḥ | 750 nākacholo bhavati | 751 daṇḍaḥ | 752 mahikānīhāraḥ | 753 jalaṁ vigāhya | 754 kkathitaṁ | 755 kkāthayitvā | 756 ativismayaḥ | 757 adbhutaṁ | 758 āścaryaṁ| 759 vyapakṛṣṭaḥ | 760 anavakṛṣṭaḥ | 761 kalyameva | 762 araṇiḥ | 763 mathanaṁ | 764 ātmopakramaḥ | 765 praskandhaḥ | 766 sukhachikā | 767 udyojitaḥ |768 kaṭākṣaḥ| 769 nikṛttatti | 770 bhairavaṁ | 771 bhogaḥ |772 phaṇā | 773 koṭarā | 774 yavasaḥ | 775 pathyodanaṁ |776 nirbhārtsitaṁ | 777 vijṛmbhaṇaḥ | 778 kāṇḍena maho vilikhati | 779 durdinaṁ | 780 paṇyaṁ | 781 dohanaṁ | 782 vihāyasā | 783 arvāk | 784 āvilaṁ | 785 ādhipateyaḥ | 786 sabhyaḥ | 787 asabhyaḥ | 788 samāsataḥ | 789 saṁkṣepataḥ | 790 paryanuyogaḥ | 791 kāryaṁ | 792 kāraṇaṁ | 793 heyopādeyaṁ | 794 unmeṣaḥ | 795 nimeṣaḥ | 796 kitavaḥ | 797 kaitavaṁ | 798 karaṇīyaṁ | 799 akaraṇīyaṁ | 800 vardhate | 801 vaimātraṁ | 802 nistāraḥ| 803 durabhisaṁbhavaḥ | 804 samudānapanaṁ | 805 arjanaṁ | 806 dhuraḥ | 807 aniketaḥ | 808 uparodhavāsaḥ | 809 ābrīḍhaśalyaṁ | 810 saṁdhukṣaṇaṁ | 811 iñjitaṁ | 812 syanditaṁ | 813 samucchrayaḥ | 814 samucchritaḥ | 815 nikṣepaḥ | 816 luptaḥ | 817 prāttaḥ| 818 vedamadhyāpapati | 819 saṁniśritaṁ | 820 prahlādaḥ| 821 balādhānaṁ | 822 ākāṅkṣamāṇaṁ | 823 uccalitaḥ| 824 vyayaḥ | 825 vinibaddhaḥ | 826 viṭhapanapratyupasthānalakṣaṇaṁ | 827 mlānaṁ | 828 śīrṇaṁ | 829 avyavakīrṇaḥ | 830 sāvadyaṁ | 831 anavadyaṁ | 832 nirgataḥ | 833 prabhraṣṭaḥ | 834 pradhyāyattaḥ | 835 dakṣo māyākāro māyākārātevāso vā | 836 pravartakaṁ | 837 anuvartakaṁ | 838 saṁrodhaḥ | 839 vikatthitaṁ | 840 liṅgaṁ | 841 pratikṣepaṇasāvadyaḥ| 842 nirākaraṇaṁ | 843 kāritraṁ | 844 ceṣṭitaṁ | 845 dagdheyaṁ | 846 bhāvanāheyaṁ | 847 asyāṁ | 848 āsyaṁ | 849 paṭuḥ | 850 prāptyanuṣaṅgaḥ | 851 puṇyābhiṣyandaḥ | 852 ājñācittena | 853 sarvacetasā samanvāhṛtya | 854 parivratā | 855 satatasamitaṁ| 856 kleśabahulaḥ| 857 tīvrarāgaḥ | 858 tīvradveṣaḥ | 859 tīvramohaḥ | 860 dīnaḥ | 861 hīnaḥ | 862 līnaḥ | 863 viṣādaḥ| 864 avasādamāpadyate | 865 viṣaṇamānasaḥ | 866 cittaṁ nāvalīyate na saṁlīyate | 867 na vipiṣṭhībhavati asya mānasaṁ | 868 eṣaṇā | 869 paryeṣaṇā | 870 anveṣaṇā | 871 samanveṣaṇā | 872 mṛgapate | 873 pratyanubhavati | 874 vedayate | 875 saṁvedayati | 876 pratisaṁvedayati | 877 nityaḥ | 878 dhruvaḥ | 879 śāśvataḥ | 880 avipariṇāmadharmā | 881 kūṭasthaḥ| 882 avakalpanā | 883 saṁbhāvanā | 884 cetasaḥ prasādaḥ | 885 acchaḥ | 886 viprasannaḥ | 887 svacchaḥ | 888 prasannaḥ | 889 anāvilaḥ | 890 anāratāḥ | 891 aviratāḥ | 892 aprativiratāḥ | 893 anuparatāḥ | 894 kuttaṁ | 895 pratyāyaḥ | 896 ākaraḥ | 897 nidhānaṁ | 898 dhanaṁ | 899 dravyaṁ | 900 dhārbhikīkṣitamanupradāsyāma | 901 nighaḥ |902 ādīnavaḥ | 903 kilbiṣaṁ | 904 aparādhaḥ | 905 bālochāpanaṁ | 906 mṛṣā | 907 moṣadharmiṇaḥ | 908 vipariṇataṁ | 909 riktaḥ | 910 tucchaḥ | 91 vaśikaḥ | 912 asāraḥ | 913 nirīhaḥ | 914 niśceṣṭaḥ | 915 vaṅkaḥ | 916 vakraḥ | 917 jihmaḥ | 918 kuṭilaḥ | 919 cakrikā | 920 kusṛtiḥ | 921 jighāṁsitaḥ | 922 pipāsitaḥ | 923 kuprāvaraṇaḥ | 924 kucelaḥ | 925 kṛpaṇaḥ | 926 vanīyakaḥ | 927 ārtaḥ | 928 dhanikabhayabhītayaḥ | 929 klamathaḥ | 930 klamaḥ| 931 garvitaḥ | 932 stambhaḥ | 933 vispardhā | 934 vikrīḍamānaḥ | 935 salīlaṁ | 936 darpitaḥ |937 mattaḥ | 938 akṣakrīḍaḥ | 939 riraṁsaḥ | 940 krīḍati | 941 ramati | 942 paricārayati | 943 kanduḥ | 944 prahelikā | 945 gahanaṁ | 946 dhanaṁ | 947 anupahataṁ | 948 akṣataṁ | 949 atṛptaṁ | 950 udburaḥ | 951 satpuruṣaḥ | 952 puruṣavṛṣabhaḥ | 953 puruṣapuṁgavaḥ | 954 mahāpuruṣaḥ | 955 sārthavāhaḥ | 956 na kuṇḍo bhavati | 957 na laṅgo bhavati | 958 na pakṣahato bhavati | 959 na vikalendiryo bhavati | 960 bhogaḥ | 961 upabhogaḥ | 962 paribhogaḥ | 963 ādyaḥ |964 mahādhanaḥ |965 prabhūtadhanaḥ |966 pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ | 967 sarvasukhasamarpitaḥ | 968 samarpitaḥ | 969 yuktaṁ | 970 samanvāgataḥ | 971 upetaḥ | 972 duḥkhsyāttakaraḥ | 973 paryavarodhaḥ |974 īryāpathaḥ |975 gocaraḥ | 976 māracamūḥ | 977 kṛṣṇabandhuḥ | 978 anuparipālayati | 979 sāsravajñānaṁ | 980 anāsravajñānaṁ | 981 vipattiḥ | 982 pradalitaḥ | 983 vikiraṇaṁ | 984 vigataḥ | 985 vidhvaṁsanadharmā | 986 bhedanaṁ | 987 mārutaḥ | 988 tithiḥ | 989 kutāśanaḥ | 990 dutabhuk | 991 ākāśaṁ | 992 gaganaṁ | 993 khaṁ | 994 analaḥ |995 bhūtadhātrī | 996 anilaḥ| 997 sujātaḥ | 998 supariṇataḥ | 999 anujātaḥ | 1000 prasūtaḥ |
1001 ānuṣaṅgikaḥ |1002 susaṁsthitaḥ | 1003 hetukaḥ | 1004 prayogikaḥ | 1005 svarasanirodha | 1006 na nivartayati | 1007 nirhāraḥ | 1008 abhinirvartakaḥ | 1009 avaropitakuśalamūlaḥ |1010 pratipattisaṁpat | 1011 kaṭasī vardhitā | 1012 saṁjananaṁ | 1013 samudānayaṁ | 1014 bhāvī | 1015 parikalpasamutthitaḥ | 1016 vartate | 1017 āsadanaṁ | 1018 āsādya | 1019 prāptaḥ | 1020 arpaṇā | 1021 vyarpaṇā | 1022 prabhāvayatti | 1023 samudācāraḥ | 1024 pratipādayati | 1025 pratilabdhaḥ | 1026 upanāmayati | 1027 vṛddhiṁ vinūḍhivipulatāmāpadyate | 1028 ācayaḥ | 1029 upacayaḥ | 1030 ācitaḥ |1031 pūrṇatvaṁ | 1032 anuśerate | 1033 utkarṣaḥ | 1034 upavṛṁhayati | 1035 vivardhanaṁ | 1036 saṁcitaṁ | 1037 vṛddhiprasarpaṇaṁ | 1038 visarpaṇaṁ | 1039 upacitataraṁ | 1040 cayaḥ | 1041 apacayaḥ | 1042 ninūpaṇā | 1043 nirvikalpaṁ | 1044 avikalpaṁ | 1045 savikalpaṁ | 1046 yoniśa upaparīkṣitavyaṁ | 1047 pranūpaṇā | 1048 upaparīkṣaṇaṁ | 1049 abhininūpaṇā | 1050 vyavacārayitavyaḥ | 1051 upanidhyātavyaḥ | 1052 nidhyaptiḥ |1053 pratyavejayitavyaṁ |1054 nidhyāyati | 1055 anugattavyaṁ |1056 ājñāpayet | 1057 saṁjñāpayet | 1058 nidhyāpayet | 1059 ūhānā | 1060 ūhāpohasamarthaḥ | 1061 upalakṣaṇāṁ | 1062 prekṣate | 1063 nittīraṇaṁ | 1064 vicāraṇaṁ | 1065 samodahanaḥ | 1066 anvodahanaṁ | 1067 pañcaskandhakaprakaraṇaṁ |1068 ābhisaṁkṣepikaṁ | 1069 ābhyavakāśikaṁ | 1070 samādānikaṁ | 1071 parikalpitaṁ | 1072 vaibhūtikaṁ | 1073 sāṁvyavahārikaṁ | 1074 śāstrīyaḥ |1075 sārdraṁ | 1076 sādyaṁ | 1077 anubhūtiḥ | 1078 anubhavati | 1079 vidhānaṁ | 1080 ādriyate | 1081 kharaḥ | 1082 krūraḥ | 1083 khalaḥ |1084 paruṣaṁ | 1085 nūkṣaṁ | 1086 vyāpṛtaḥ |1087 vyutpannaṁ | 1088 vyutpattiḥ | 1089 prakṛtiḥ | 1090 svabhāvaḥ | 1091 svanūpaṁ | 1092 anuvidhānaṁ | 1093 puraḥsaraḥ | 1094 vinasvaraṁ | 1095 svatattraḥ | 1096 anusyūtiḥ | 1097 asmīṁ satīdaṁ bhavati | 1098 asyotpādādidamutpadyate | 1099 jayakaraḥ | 1100 madhukaraḥ | 1101 sarvārthasādhakaḥ | 1102 parigaṇaḥ | 1103 adhyāsitaḥ | 1104 ācāmaḥ |1105 maṇḍaḥ |1106 niśādāśilā | 1107 niśādāputraḥ | 1108 śilāputraḥ |1109 gharaṭṭaḥ |1110 ātānaṁ | 1111 vitānaṁ | 1112 nāliḥ | 1113 vema | 1114 turiḥ | 1115 syādvādaḥ | 1116 samānūḍhaṁ | 1117 akuthitaṁ | 1118 ākasmikaṁ | 1119 raṇaḥ | 1120 akṛtābhyāgamaḥ | 1121 kṛtavipraṇāśaḥ | 1122 anattarajanma | 1123 kṛṣṇaśuklaṁ | 1124 gurutaraṁ bhavati |1125 vasanaḥ | 1126 āvedhaḥ | 1127 parajñāptisaṁcetanīyatā | 1128 parasaṁjñāptisaṁcetanīyatā | 1129 phalavipākasaṁmohaḥ | 1130 tattvārthasaṁmohaḥ |1131 vysekaḥ | 1132 vidhiḥ | 1133 daivaṁ | 1134 vimalanā | 1135 vyavakiraṇā | 1136 sparśanūpaṇā | 1137 kṛtyādhipattiḥ | 1138 deśaninūpaṇā | 1139 cakṣuḥsaṁsparśajā vedanā sukhāpi duḥkhāpyaduḥkhāsukhāpa | 1140 śrotraghrāṇajihvākāyamanaḥsaṁsparśajā vedanā sukhāpi duḥkhāpyaduḥkhāsukhāpi | 1141 sukhāpi kāyikī duḥkhāpyaduḥkhāsukhāpi kāyikī | 1142 sukhāpi caitasikī duḥkhāpyaduḥkhāsukhāpi caitasikī | 1143 sukhāpi sāmiṣā duḥkhāpyaduḥkhāsukhāpi sāmiṣā | 1144 sukhāpi gredhāśritā duḥkhāpyaduḥkhāsukhāpi gredhāśritā | 1145 sukhāpi naiṣkramyāśritā duḥkhāpyaduḥkhāsukhāpi naiṣkramyāśritā | 1146 vākyaśeṣaḥ | 1147 vīpsā | 1148 upanibandhanaṁ | 1149 vivakṣā | 1150 valganā | 1151 avasphīṭanaṁ | 1152 nūpaṇāt | 1153 nūpyate | 1154 citrīkāraḥ| 1155 vijñānanālakṣaṇaṁ | 1156 saṁjñānanālakṣaṇaṁ | 1157 dharmāyatanikaṁ| 1158 varṇanibhaṁ | 1159 vibhāṣā | 1160 upadeśaḥ | 1161 āmrāyaḥ 1162 siddhopanītaḥ| 1163 pāriṇāmikaḥ | 1164 sāṁyogikaḥ | 1165 glathamlathaḥ |1166 ūrjā | 1167 śramaḥ | 1168 viśrāmaḥ |1169 mūrcchā | 1170 tṛptiḥ | 1171 balaṁ | 1172 daurbalyaṁ| 1173 āvasthikaḥ | 1174 ūcitaṁ | 1175 anucitaṁ| 1176 prayuktaḥ | 1177 ādyattikaḥ | 1178 aikāttikaḥ | 1179 avasthā | 1180 vādaḥ |1181 vādādhikaraṇaṁ |1182 vādādhiṣṭhānaṁ | 1183vādālaṁkāraḥ | 1184 vādanigrahaḥ | 1185 vādaniḥsaraṇaṁ | 1186 vāde bahukarāḥ dharmāḥ | 1187 pravādaḥ | 1188 vivādaḥ | 1189 apavādaḥ | 1190 anuvādaḥ | 1191 avavādaḥ | 1192 vyapakarṣitaṁ| 1193 ājñāmārāgapati | 1194 samavasargaḥ | 1195 prātikṣepikaṁ | 1196 vihānyā | 1197 saṁkalanaprahāṇaṁ | 1198 prāmāṇikā samāyakāḥ | 1199 vādavidhijñānabhavitavyaṁ| 1200 ātmakāmaḥ | 1201 no tu vigṛhya vādaḥ | 1202 rājakulaṁ | 1203 yuktakulaṁ | 1204 sabhā | 1205 dṛṣṭāttena adṛṣṭasyāttasamīkaraṇasamākhyānaṁ | 1206 ekāvacārakaḥ| 1207 pūrvapādakaḥ | 1208 paścātpādakaḥ | 1209 utkārikaḥ| 1210 kāpadeśaḥ | 1211 yāpadeśaḥ | 1212 susatprakāśābhrātto 'rthaḥ| 1213 muṣṭiyogaḥ | 1214 diṣṭo | 1215 hetuḥ | 1216 kāraṇaṁ | 1217 nimittaṁ| 1218 kaṁsabadhaḥ | 1219 ratnāharaṇaṁ | 1220 sītāharaṇaṁ| 1221 janapadakalyāṇaṁ| 1222 rukyiṇīharaṇaṁ | 1223upadhanoparāgaḥ | 1224 adhikāraḥ | 1225 pratyāsattiḥ | 1226 niṣphalaṁ| 1227 apagataphalguḥ | 1228 kiṭṭāḥ | 1229 kaṣaṭṭāḥ| 1230 pragadyate | 1231 vyatirecayata | 1232 kṣepaḥ | 1233 vyāhataḥ | 1234 vyavasīryatte | 1235 vedyaṁ | 1236 vedakaṁ | 1237 vittiḥ | 1238 abhidrugdhaṁ | 1239 apalāpaṁ| 1240 aprativāṇi | 1241 kāñcanagarbhā mṛttikā | 1242 asraṁsanaṁ| 1243 ānayati | 1244 abhijñājñānaṁ| 1245 pratibhu | 1246 ślāghamānena | 1247 jīrṇavṛddho | 1248 mahachāḥ | 1249 adhvagataḥ | 1250 vayo'nuprāptaḥ | 1251 lobhayat | 1252 ubhayato lohitakṛtopadhānaṁ| 1253 āsphālanaṁ| 1254 sauryādayikā | 1255 prayanuyuktaḥ| 1256 anuyuktaḥ| 1257 pratinisargaḥ | 1258 vyattībhāvaḥ | 1259 vyupaśamaḥ| 1260 bāhīkaḥ | 1261 praṇītadhātukaṁ| 1262 madhyadhātukṁ| 1263 hīnadhātukaṁ| 1264 mūlagrantha | 1265 kathāvastu | 1266 saṁkalanaṁ| 1267 saṁkathyaviniścayaḥ | 1268 upodbalaṁ| 1269 sthitiḥ | 1270 maraṇābhavaḥ | 1271 attarābhavaḥ| 1272 upapattibhavaḥ | 1273 pūrvakālabhavaḥ | 1274 utsūḍhiḥ | 1275 eḍamūkaḥ | 1276 hastasaṁvācakaḥ | 1277 dutarāmā | 1278 rasikaḥ | 1279 yadasthānaḥ | 1280 avadīrṇaḥ | 1281 abhidheyaḥ | 1282 gruṭardhāthaḥ | 1283 parato ghoṣānvayaḥ | 1284 utyavaḥ | 1285 vayasyaḥ | 1286 pratisaṁdhibandha | 1287 anupa | 1288
||146||
śataṁ | 1 sahasraṁ| 2 koṭiḥ |3 ayutaṁ| 4 niyutaṁ| bimbaraṁ | 6 kaṁkaraṁ | 7 agāraṁ| 8 pravaraḥ | 9 mavaraḥ | 10 avaraḥ | 11 tavaraḥ | 12 sīmā | 13 ḍūmṁ | 14 nemaṁ | 15 avagaṁ | 16 mīvagaṁ | 17 viragaṁ| 18 vigavaṁ | 19 saṁkramaḥ | 20 visaraḥ | 21 vijambhaḥ | 22 vijāgaḥ | 23 visotaḥ | 24 vivāhaḥ | 25 vibhaktiḥ | 26 vikhyātaḥ | 27 tulanaṁ | 28 dharaṇaṁ | 29 vipathaḥ | 30 viparyaḥ | 31 samarya | 32 viturṇaṁ | 33 hevaraḥ | 34 vicāraḥ | 35 vivastaḥ | 36 atyudgataḥ | 37 viśiṣṭaḥ | 38 nevalaḥ | 39 harivaḥ | 40 vikṣobhaḥ | 41 halibhuḥ | 42 harisa | 43 helugaḥ |44 drabuddhaḥ | 45 haruṇaḥ| 46 maludaḥ | 47 kṣamudaḥ | 48 ehadaḥ 49 malumaḥ| 50 sadamaḥ | 51 vimudaḥ | 52 vaimātraāḥ | 53 pramātraḥ | 54 sumātraḥ| 55 bhramātraḥ| 56 gamātraḥ| 57 namātraḥ | 58 hemātraḥ | 59 dhemātraḥ | 60 paramātraḥ| 61 śivamātraḥ | 62 elaḥ | 63 velaḥ | 64 telaḥ | 65 gelaḥ | 66 svolaḥ| 67 nelaḥ 68 kelaḥ | 69 selaḥ | 70 phelaḥ| 71 melaḥ | 72 sarata| 73 meludaḥ| 74 kheludaḥ| 75 mātulaḥ| 76 samulaḥ| 77 ayavaḥ 78 kamalaṁ | 79 magadhaḥ | 80 ataraḥ | 81 heluyaḥ| 82 veluvaḥ| 83 kalāpaḥ| 84 havacaḥ | 85 vivaraḥ | 86 navaraḥ | 87 malaraḥ| 88 savaraḥ | 89 meruṭuḥ | 90 camaraḥ | 91 dhamaraḥ 92 prasādaḥ | 93 vigamaḥ | 94 upavartaḥ| 95 nirdeśaḥ | 96 akṣeyaḥ | 97 saṁbhūtaḥ | 98 amamaḥ | 99 avāttaḥ| 100 utpalaḥ | 101 padmaḥ| 102 saṁkhyā | 103 gatiḥ | 104 upagamaḥ | 105 asaṁkhyeyaṁ| 106 asaṁkhyeyaparivartaḥ | 107 aparimāṇaḥ| 108 aparimāṇaparivartaḥ| 109 aparyattaḥ | 110 aparyattaparivartaḥ| 111 asamattaḥ | 112 asamattaparivartaḥ| 113 agaṇeyaṁ| 114 agaṇepaparivartaḥ| 115 atulyaṁ| 116 atulyaparivartaḥ| 117 acittyaṁ| 118 acittyaparivartaḥ| 119 ameyaṁ | 120 ameyaparivartaḥ| 121 anabhilāpyaṁ | 122 anabhilāpyaparivartaḥ| 123 anabhilāpyānabhilāpyaparivartanirdeśaḥ | 124
||247||
ekaṁ | 1 daśa | 2 śataṁ| 3 sahasraṁ| 4 koṭiḥ | 5 ayutaṁ| 6 niyutaṁ| 7 bimbaraḥ |8 kaṁkaraḥ | 9 āgāraḥ | 10 pravaraṁ | 11 savaraṁ | 12 avaraṁ| 13 tavaraṁ | 14 sīmaṁ | 15 pomaṁ| 16 nemaṁ| 17 arāvaṁ | 18 mṛgavaṁ| 19 vibhāgaṁ| 20 vigavaṁ | 21 saṁkramaṁ| 22 visaraṁ| 23 vibhajaṁ| 24 vijaghaṁ | 25 visodaṁ | 26 vivāhaṁ| 27 vibhaktaṁ | 28 vikhataṁ| 29 tulanaṁ | 30 varaṇaṁ | 31 vivaraṁ| 32 avanaṁ| 33 thavanaṁ | 34 vivaryaṁ| 35 samaryaṁ| 36 viturṇaṁ | 37 hevaraṁ | 38 vicāraṁ | 39 vyatyastaṁ | 40 atyudgataṁ | 41 viśiṣṭaṁ| 42 nivalaṁ | 43 haribhaṁ | 44 vikṣobhaṁ| 45 halibhaṁ |46 hariḥ | 47 alokaḥ | 48 dṛṣṭāttaḥ | 49 hatunaṁ | 50 elaṁ | 51 dumelaṁ| 52 kṣepu | 53 eladaṁ | 54 māludaṁ | 55 samatā | 56 vimadaṁ | 57 pramātraṁ | 58 amandraṁ | 59 bhramatraṁ | 60 gamatraṁ | 61 manatraṁ| 62 hanimatraṁ | 63 vimatraṁ | 64 paramatraṁ | 65 śimatraṁ | 66 eluḥ | 67 veluḥ | 68 geluḥ| 69 śveluḥ | 70 neluḥ | 71 bheluḥ | 72 keluḥ | 73 seluḥ| 74 peluḥ| 75 meluḥ | 76 saralaṁ | 77 meruḍuḥ| 78 kheluḍuḥ| 79 māluḍuḥ | 80 sambalaṁ | 81 apavaḥ | 82 kamalaṁ | 83 magavaṁ |84 ataruḥ | 85 heluvuḥ | 86 kaṣave | 87 havavaḥ | 88 havalaṁ | 89 vivaraṁ | 90 bimbaṁ | 91 miraphaḥ | 92 caraṇaṁ | 93 caramaṁ | 94 dhavaraṁ | 95 dhamanaṁ | 96 pramādaḥ| 97 nigamaṁ | 98 upavartaṁ | 99 nirdeśaḥ 100 akṣayaṁ | 101 saṁbhūtaṁ | 102 amamaṁ | 103 avadaṁ | 104 utpalaṁ | 105 padmaṁ | 106 saṁkhyaṁ| 107 upagamaṁ| 108 gatiḥ | 109 upamya | 110 asaṁkhyeyaṁ | 111 asaṁkhyeyaparivartaḥ | 112 apramāṇaṁ | 113 apramāṇaparivartaḥ | 114 aparimāṇāṁ| 115 aparimāṇaparivartaḥ 116 aparyattaḥ | 117 aparyataparivartaḥ | 118 asamattaḥ | 119 asamattaparivartaḥ | 120 agaṇeyaṁ | 121 agaṇeyaparivartaḥ| 122 atulyaṁ| 123 atulyaparivartaḥ| 124 acittyaṁ| 125 acittyaparivartaḥ | 126 amāpyaṁ| 127 amāpyaparivartaḥ | 128 anabhilāpya | 129 anabhilāpyaparivartaḥ |130 anabhilāpyānabhilāpyaṁ | 131 anabhilāpyānabhilāpyaparivartaḥ| 132
||248||
śataṁ | koṭīnāmayutaṁ | nāmodhyate | 1 śatamayutānāṁ| nayutaṁ | nāmocyate | 2 śataṁ nayutāmāṁ karkaraṁ nāmocyate | 3 śataṁ kaṁkarāṇāṁ bimbaraṁ nāmocyate | 4 śataṁ bimbarāṇāmakṣobhyaṁ nāmocyate | 5 śatamakṣobhyāṇāṁ vivāho nāmocyate | 6 śataṁ vivāhānāmucchaṅgaṁ nāmocyate | 7 śatamucchaṅgānāṁ bahulaṁ nāmocyate | 8 śataṁ bahulānāṁ nāgabalaṁ nāmocyate | 9 śataṁ nāgabalānāṁ ṭiṭilaṁ nāmocyate | 10 śataṁ ṭiṭilānāṁ vyavasthānaprajñāptirnāmocyate | 11 śataṁ vyavasthānaprajñāptīnāṁ hetuhilaṁ nāmocyate | 12 śataṁ hetuhilānāṁ kārakurnāmocyate | 13 śataṁ karaphūṇāṁ hetvindriyaṁ nāmocyate | 14 śataṁ hetvindriyāṇāṁ samāptalambho nāmocyate | 15 śataṁ samāptalambhānāṁ gaṇānāgatirnamocyate | 16 śataṁ gaṇanāgatāīnāṁ nīvaraṇaṁ nāmocyate | 17 śataṁ nīvaraṇānāṁ mudrābalaṁ nāmocyate | 18 śataṁ mudrābalānāṁ sarvabalaṁ nāmocyate | 19 śataṁ sarvabalānāṁ visaṁjñāvatirnāmocyate | 20 śataṁ visaṁjñāvatīnāṁ sarvasaṁjñā nāmocyate | 21 śataṁ sarvasaṁjñānāṁ vibhūtigamaṁ nāmocyate | 22 śataṁ vibhūtigamānāṁ tachākṣaṇaṁ nāmocyate | 23 iti hi tachākṣaṇagaṇanayā sumeruparvatarājo lakṣanikṣepakriyayā parikṣayaṁ gacchet | 24 ato'pyuttaridhvajāgramaṇirnāma gaṇanā | 25 dhvajāgraniśrāvaṇī nāma gaṇanā | 26 vāhanaprajñāptiḥ | 27 iṭṭā | 28 kuṭṭā | 29 kuṭṭāvitā | 30 sarvavikṣepatā | 31 agrasārā | 32 tato'pyuttariparamāṇurajaḥpraveśo nāma gaṇanā | 33
||249||
ekaṁ | 1 daśa | 2 śataṁ | 3 sahasraṁ | 4 prabhedaḥ | 5 lakṣaṁ | 6 atilakṣaḥ| 7 koṭiḥ |8 madhyaḥ | 9 ayutaḥ | 10 mahāyutaḥ| 11 nayutaḥ | 12 mahānayutaḥ | 13 prasutaḥ| 14 mahāprasutaḥ | 15 kaṁkaraḥ| 16 mahākaṁkaraḥ | 17 bimbaraḥ | 18 mahābimbaraḥ | 19 akṣobhyaḥ | 20 mahākṣobhyaḥ | 21 vivāhaḥ | 22 mahāvivāhaḥ | 23 utsaṅgaḥ| 24 mahotsaṅgaḥ| 25 vāhanaḥ | 26 mahāvāhanaḥ | 27 tiṭibhaḥ | 28 mahātiṭibhaḥ | 29 hetuḥ | 30 mahāhetuḥ | 31 karabhaḥ| 32 mahākarabhaḥ | 33 indraḥ |34 mahendraḥ| 35 samāptaḥ| 36 mahāsamāptaḥ| 37 gatiḥ |38 mahāgatiḥ | 39 nijbarajaḥ |40 mahānimbarajaḥ | 41 mudrā | 42 mahāmudrā | 43 balaṁ | 44 mahābalaṁ | 45 saṁjñā | 46 mahāsaṁjñā | 47 vibhūtaḥ | 48 mahāvibhūtaḥ | 49 balākṣaṁ | 50 mahābalākṣaṁ | 51 asaṁkhyaṁ | 52 apramāṇaṁ | 53 aprameyaṁ| 54 aparimitaṁ | 55 aparimāṇaṁ | 56 atulyaṁ | 57 amāpyaṁ| 58 acittyaṁ| 59 anabhilāpyaṁ| 60
||250||
ekaṁ | 1 daśa | 2 śataṁ | 3 sahasraṁ | 4 ayutaṁ | 5 lakṣaṁ | 6 niyutaṁ| 7 koṭī | 8 arbadaṁ | 9 nyarbudaṁ | 10 padmaṁ | 11 kharvaṁ | 12 nikharvaṁ | 13 mahāpadmaṁ | 14 śaṅku | 15 samudraṁ | 16 madhya | 17 attaḥ | 18 parārdhaḥ | 19 eka | 20 dvi | 21 trīṇi | 22 catvāri | 23 pañca | 24 ṣaṭ | 25 sapta | 26 aṣṭau | 27 nava | 28 daśa | 29 ekādaśa | 30 dvādaśa | 31 trayodaśa | 32 caturdaśa | 33 pañcadaśa | 34 ṣoḍaśa | 35 saptadaśa | 36 aṣṭādaśa | 37 ekonaviṁśati | 38 viṁśati | 39 ekaviṁśati | 40 dvāviṁśati | 41 trayoviṁśati | 42 caturviṁśati | 43 pañcaviṁśati | 44 ṣaḍviṁśati | 45 saptaviṁśati | 46 aṣṭāviṁśati | 47 ekonatriṁśat | 48 triṁśat | 49 ekatriṁśat | 50 dvātriṁśat | 51 trayastriṁśat | 52 catustriṁśat | 53 pañcatriṁśat | 54 ṣaṭtriṁśat | 55 saptatriṁśat | 56 aṣṭātriṁśat | 57 ekonacatvāriṁśat | 58 catvāriṁśat | 59 ekacatvāriṁśat | 60 dvācatvāriṁśat | 61 trayaścatvāriṁśat | 62 catuścatvāriṁśat | 63 pañcacatvāriṁśat | 64 ṣaṭcatvāriṁśat | 65 saptacatvāriṁśat | 66 aṣṭācatvāriṁśat | 67 ekonapañcāśat | 68 pañcāśat | 69 ekapañcāśat | 70 dvāpañcāśat | 71 tripañcāśat | 72 catuḥpañcāśat | 73 pañcapañcāśat | 74 ṣaṭpañcāśat | 75 saptapañcāśat | 76 aṣṭāpañcāśat | 77 ekonaṣaṣṭiḥ | 78 aṣṭiḥ | 79 ekaṣaṣṭiḥ | 80 dvāṣaṣṭiḥ | 81 triṣaṣṭiḥ | 82 catuḥṣaṣṭiḥ | 83 pañcaṣaṣṭiḥ | 84 ṣaṭṣaṣṭiḥ | 85 saptaṣaṣṭiḥ | 86 aṣṭāṣaṣṭiḥ | 87 ekonaṣaptati | 88 saptatiḥ | 89 ekasaptatiḥ | 90 dvāsaptatiḥ | 91 trisaptatiḥ| 92 catuḥsaptatiḥ | 93 pañcasaptatiḥ | 94 ṣaṭsaptatiḥ | 95 saptasaptatiḥ | 96 aṣṭāsaptatiḥ | 97 ekonāśītiḥ | 98 aśītiḥ | 99 ekāśītiḥ | 100 dyaśītiḥ | 101 tryaśītiḥ | 102 caturaśītiḥ | 103 pañcāśītiḥ | 104 ṣaḍaśītiḥ | 105 saptāśītiḥ | 106 aṣṭāśītiḥ | 107 ekonanavatiḥ | 108 navatiḥ | 109 ekanavatiḥ | 110 dvinavatiḥ | 111 trinavatiḥ |112 caturnavatiḥ | 113 pañcanavatiḥ | 114 ṣaṇavatiḥ |115 saptanavatiḥ | 116 aṣṭānavatiḥ | 117 ekonaśataṁ | 118 śataṁ | 119 arghaṁ | 120 adhyardhaṁ | 121 ardhatṛtīyaṁ | 122 ardhuṣṭaṁ | 123 tṛtīyabhāva | 124 tṛtīyāṁśa | 125 caturthabhāga | 126 caturthāṁśa | 127 pañcamabhāga | 128 pañcamāṁśa | 129 prathamaṁ | 130 dvitīyaṁ | 131 tṛtīyaṁ| 132 caturthaṁ | 133 pañcamaṁ | 134 ṣaṣṭaṁ | 135 saptamaṁ | 136 aṣṭamaṁ | 137 navamaṁ | 138 daśamaṁ | 139
||251||
paramāṇuḥ | 1 aṇuḥ | 2 loharajaḥ | 3 abrajaḥ | 4 śaśarajaḥ | 5 avirajaḥ | 6 gorajaḥ | 7 vātāpanacchidrarajaḥ | 8 likṣāḥ | 9 yūkaḥ |10 yavaḥ | 11 aṅguliparva | 12 caturviṁśatiguṇaḥ | 13 hastaḥ | 14 dhanuḥpañcaśatāni | 15 krośaḥ | 16 yojanaṁ | 17
||252||
prākṛtahastibalaṁ| 1 gandhahastibalaṁ| 2 mahānagrabalaṁ | 3 varāṅgabalaṁ | 4 praskandibalaṁ | 5 cāṇūrabalaṁ | 6 nārāyaṇabalaṁ | 7
||253||
kālaḥ | 1 velā | 2 samayaḥ | 3 kṣaṇaṁ | 4 lavaḥ | 5 muhūrtaḥ | 6 ṛgiti | 7 aṭiti | 8 samanattaraṁ | 9 acchaṭāsaṁghātamātraṁ| 10 rajanī | 11 praśāttārātriḥ | 12 pūrvarātraḥ |13 apararātraḥ | 14 prathame yāme | 15 madhyame yāme | 16 paścime yāme | 17 praharaḥ |18 tasyā eva rātryā atyayena | 19 candra udāgacchat | 20 aruṇodrataṁ | 21 ghaṭikā | 22 nāḍī | 23 prathamapraharaḥ | 24 dvitīyapraharaḥ | 25 tṛtīyaḥ praharaḥ | 26 caturthaḥ praharaḥ| 27 pañcamapraharaḥ | 28 sūryodayaḥ | 29 divasaḥ | 30 pūrvāhṇaḥ | 31 madhyāhṇaḥ | 32 aparāhṇaḥ | 33 sāyāhnaḥ | 34 ahorātraṁ | 35 vasataḥ | 36 grīṣmaḥ | 37 varṣā | 38 śarat | 39 hemattaḥ | 40 śiśiraḥ| 41 nidāghaḥ | 42 grīṣmāṇāṁ paścime māse | 43 phālgunaḥ | 44 caitraḥ | 45 vaiśākhaḥ| 46 jyeṣṭhaḥ | 47 āṣāḍhaḥ | 48 śrāvaṇaḥ| 49 bhādrapadaḥ | 50 aśviniḥ | 51 kārttikaḥ | 52 mṛgaśīrṣaḥ | 53 pauṣaḥ | 54 māghah| 55 māsaḥ| 56 ekapakṣaḥ | 57 śuklapakṣaḥ | 58 kṛṣṇapakṣaḥ | 59 varṣaṁ | 60 saṁvatsaraḥ | 61 saṁvartakalpaḥ | 62 vivartakalpaṁḥ | 63 attarakalpaḥ | 64 śastrāttarakalpaḥ | 65 rogāttarakalpaḥ | 66 durbhikṣāttarakalpaḥ | 67 tejaḥsaṁvartanī | 68 apsaṁvartanī | 69 vāyusaṁvartanī | 70 utkarṣaḥ | 71 apakarṣaḥ| 72 kalpaḥ| 73 mahākalpaḥ | 74 bhadrakalpaḥ| 75 kṛtayugaṁ | 76 tretāyugaṁ | 77 dvāparayugaṁ | 78 kaliyugaṁ | 79 adhunā | 80 sāṁprataṁ | 81 idānīṁ | 82 etarhi | 83 sadyaḥ | 84 bhūtapūrvaṁ | 86 atikrāttaḥ | 86 atītaḥ | 87 pūrvāttaḥ | 88 pūrvakoṭiḥ | 89 aparāttaḥ| 90 pūrvakālaḥ | 91 abhūt | 92 āsīt | 93 tena kālena | 94 tena samayena | 95 vartamānaḥ | 96 pratyutpannaḥ | 97 anāgatakālaḥ | 98 paścimakālaḥ | 99 āgāmī | 100 bhaviṣyat | 101 dīrgharātraṁ | 102 cirakālaṁ| 103 tryadha | 104 triṣkālaḥ | 105 saṁdhyākālaḥ | 106 trisaṁdhiḥ | 107 parva | 108
||254||
dik | 1 pūrvā | 2 dakṣiṇā | 3 paścimaḥ | 4 uttaraḥ | 5 pūrvadakṣiṇā | 6 dakṣiṇapaścimā | 7 paścimottarā | 8 uttarapūrvā | 9 adhaḥ | 10 ūrdhaṁ | 11 aiśānī | 12 āgnepī | 13 naiṛtī | 14 vāyavī | 15 aindrī | 16 yāmyā | 17 vāruṇī | 18 kauverī | 19
||255||
saṁghasaṁgrahāya | 1 saṁghasuṣṭhutāyai | 2 saṁghasya sparśavihārāya | 3 durmaṅkūnāṁ pudgalānāṁ nigrahāya | 4 lajjināṁ sparśavihārāya | 5 anabhiprasannānāmabhiprasādāya | 6 abhiprasannānāṁbhūyobhāvāya | 7 dṛṣṭadharmikāṇāmāmravāṇāṁ saṁvarāya | 8 sāṁparāyikāṇāṁ setusamudghātāya | 9 brahmacaryañca me cirasthitikaṁ bhaviṣyati | 10
||256||
catvāraḥ pārājikā dharmāḥ | 1 trayodaśaḥ saṁghāvaśeṣāḥ | 2 pāpattikāḥ | 3 catvārarprātadeśanīyāḥ | 4 saṁbahulāḥ śaikṣadharmāḥ | 5
||257||
abrahmācryaṁ | 1 adattādānaṁ | 2 badhaḥ |3 uttaramanuṣyadharmapralāpaḥ | 4
||258||
śukravisṛṣṭiḥ| 1 kāyasaṁsargaḥ | 2 maithunābhāṣaṇaṁ| 3 paricaryāsaṁvarṇanaṁ | 4 saṁcaritraṁ | 5 kuṭikā | 6 mahachākaḥ| 7 amūlakaṁ | 8 laiśikaṁ | 9 saṁghabhedaḥ | 10 tadanuvartakaḥ | 11 kuladūṣakaḥ | 12 daurvacasyaṁ | 13
||259||
dvāvaniyatau | 1
||260||
naisargikāḥ pāpattikāḥ | 1 prathamaṁ daśakaṁ | 2 dhāraṇaṁ | 3 vipravāsaḥ | 4 nikṣepaḥ | 5 dhāvanaṁ | 6 pratigrahaḥ | 7 pācñā | 8 sāttarottaraṁ | 9 caitanakāni | 10 pratyekaṁ | 11 preṣaṇaṁ | 12 dvitīyaṁ daśakaṁ | 13 kauśeyaṁ | 14 śuddhakakālakānāṁ | 15 dvibhagaḥ | 16 ṣaḍvarṣāṇi | 17 vitastiḥ | 18 adhvorṇoḍhiḥ | 19 ūrṇāparikarmaṇaḥ | 20 jātanūparajatasparśanaṁ | 21 nūpikavyavahāraḥ | 22 krayavikrayaḥ | 23
tṛtīyaṁ daśakaṁ | 24 pātradhāraṇaṁ | 25 pātraparīṣṭiḥ| 26 vayanaṁ | 27 upamānavardhanaṁ | 28 datvādānaṁ | 29 kārttikātyayikaṁ | 30 saptarātravipravāsaḥ | 31 varṣāśāṭhayakālaparīṣṭidhāraṇaṁ | 32 pariṇāmanaṁ | 33 saṁnidhikāraḥ| 34
||261||
śuddhaprāyaścittikāḥ | 1 mṛṣā | 2 ūnavādaḥ | 3 bhikṣupaiśunyaṁ | 4 khoṭanaṁ | 5 duṣṭhulārocanaṁ | 6 uttaramanuṣyadharmārocanaṁ| 7 ṣaṭpañcikayā vācā dharmadeśanāyāḥ| 8 samapadoddeśadānaṁ | 9 saṁstutiḥ | 10 vitaṇḍanaṁ | 11
dvitīyaṁ daśakaṁ | 12 bījagrāmabhūtagrāmavināśanaṁ | 13 avadhyānaṁ | 14 ājñāviheṭhanaṁ | 15 mañcaḥ| 16 saṁstaraḥ | 17 niṣkarṣaṇaṁ | 18 anupraskandhapātaḥ | 19 āhāryapādakārohī | 20 saprāṇikopabhogaḥ| 21 dvau vā trayo vā chadanaparyāpadātavyāḥ | 22 tṛtīyaṁ daśakaṁ | 23 asaṁmatāvavādaḥ | 24 astamitāvavādaḥ | 25 āmiṣakiñcitkāvavādaḥ| 26 cīvaradānaṁ | 27 cīvarakaraṇaṁ | 28 bhikṣuṇīsārthena saha gamanaṁ | 29 sabhikṣuṇījālayānoḍhiḥ | 30 rahasiniṣadyā | 31 rahasi sthānaṁ |32 bhikṣuṇīparipācitapiṇḍayātopabhogaḥ | 33
caturthaṁ daśakaṁ | 34 paraṁparabhojanaṁ | 35 ekāvasathāvāsaḥ | 36 dvitripātrapūrātiriktayahaṇaṁ | 37 akṛtaniriktakhādanaṁ | 38 kṛtaniriktapravāraṇaṁ | 39 gaṇabhojanaṁ | 40 akālabhojanaṁ | 41 saṁnihitavarjanaṁ | 42 apratigrāhitabhuktiḥ | 43 praṇītavijñāpanaṁ | 44 saprāṇijalopabhogaḥ | 45 sabhojanakulaniṣadyā | 46 sabhojanakulasthānaṁ | 47 aceladānaṁ | 48 senādarśanaṁ | 49 senāvāsaḥ| 50 udyūthikāgamanaṁ | 51 prahāradānaṁ| 52 uddūraṇaṁ | 53 duṣṭhulāpraticchādanaṁ| 54
bhaktacchedakāraṇaṁ | 55 agnivṛttaṁ | 56 chandapratyudvāraḥ | 57 anupasaṁpannasahasvapraḥ | 58 dṛṣṭigatānutsargaḥ | 59 utkṣiptānuvṛttiḥ | 60 nāśitasaṁgrahaḥ | 61 araktavastropabhogaḥ | 62 ratnasaṁsparśaḥ | 63 snānaprāyaścittikaṁ | 64
tiryagbadhaḥ | 65 kaukṛtyopasaṁhāraḥ | 66 aṅgulipratodanaṁ | 67 udakaharṣaṇaṁ | 68 mātṛgrāmeṇa saha svapraḥ | 69 bhīṣaṇaṁ | 70 gopanaṁ | 71 apratyudvāryaparibhogaḥ | 72 amūlakābhyākhyānaṁ | 73 apuruṣayā striyā mārgagamanaṁ | 74
strepasārthagamanaṁ | 75 ūnaviṁśavarṣopasaṁpādanaṁ | 76 khananaṁ | 77 pravāritārthātisevā | 78 upaśravagataṁ | 79 śikṣopasaṁhārapratikṣepaḥ | 80 tūṣṇīviprakramaṇaṁ | 81 anādaravṛttaṁ | 82 surāmaireyamadyapānaṁ | 83 akālacaryā | 84
kulacaryā | 85 rājakularātricaryā | 86 śikṣāpadadravyatāvyavacāraḥ | 87 sūcigṛhakasaṁpādanaṁ | 88 pādakasaṁpādanaṁ | 89 avanahaḥ | 90 niṣadanagataṁ | 91 varṣāśāṭīgataṁ | 92 kaṇḍupraticchādanagataṁ | 93 sugatacīvaragataṁ | 94
||262||
pratideśanīyāni |1 bhikṣuṇīpiṇḍakagrahaṇaṁ | 2 paṅktivaiṣamyavādānivāritabhuktiḥ | 3 kulaśikṣābhaṅgapravṛttiḥ | 4 vanavicayagataṁ | 5
||236||
nivāsanena sapta | 1 parimaṇḍalanivāsanaṁ | 2 nātyutkṛṣṭaṁ | 3 nātyapakṛṣṭaṁ | 4 na hastituṇḍāvalambitaṁ | 5 tālavṛndakaṁ | 6 na kulmāṣapiṇḍakaṁ | 7 na nāgaśīrṣaka nivāsanaṁ nivāsayiṣyāmīti śikṣā karaṇīyā | 8 nātyutkṛṣṭaṁ cīvaraṁ | 9 nātyapakṛṣṭaṁ cīvaraṁ | 10 parimaṇḍalacīvarasusaṁvṛtaḥ | 11 supratichannāḥ | 12 susaṁvṛtāḥ | 13 alpaśabdāḥ | 14 anutkṣiptacakṣuṣaḥ | 15 yugamātradarśinaḥ | 16 nodgruṇṭhikayā | 17 notkṛṣṭikayā | 18 notsaktikayā | 19 nodyastikayā | 20 na paryastikayā | 21 noṭṭaṅkikayā | 22 nojjaṅkikayā | 23 nochāṅgikayā | 24 notkuṭukikayā | 25 na skambhākṛtāḥ | 26 na kāyapracālakaṁ | 27 na bāhupracālakaṁ | 28 na śīrṣapracālakaṁ | 29 na sauḍhaukikayā | 30 na hastasaṁlagnikayā | 31 nāmanujñātā | 32 nāpratyavekṣāsanaṁ | 33 na sarvakāyaṁ | samavadhāya | 34 na pāde pādamādhāya | 35 na sakthani sakthyādhāya | 36 na gulphe gulpamādhāya | 37 na saṁkṣipya pādau | 38 na vikṣipya pādau | 39 na viḍaṅgikayā | 40 satkṛtya piṇḍapātaṁ pratigrahīṣyāmaḥ | 41 na samatittikaṁ | 42 na samasūpikaṁ| 43 sāvadānaṁ | 44 pātrasaṁjñinaḥ | 45 nānāgate khādanīye bhojanīye pātramupanāmayiṣyāmaḥ | 46 nodanena sūpikaṁ praticchādayiṣyāmaḥ sūpikena vā odanaṁ | 47 satkṛtya piṇḍapātaṁ paribhikṣyāmaḥ | 48 nātikṣuṇakairālopaiḥ | 49 nātimahattaṁ | 50 parimaṇḍalamālopaṁ | 51 nānāgate ālīpe mukhadvāraṁ vivariṣyāmaḥ | 52 na sālopena mukhena vācaṁ pravyāhariṣyāmaḥ | 53 na cuccukārakaṁ | 54 na śśukārakaṁ | 55 na thutthukārakaṁ | 56 na phutphukārakaṁ | 57 na jihvāniścārakapiṇḍapātaṁ bhikṣyāmaḥ | 58 na sitthapṛthakkārakaṁ | 59 nāvarṇakārakaṁ | 60 na gachāpahārakaṁ | 61 na kavaḍacchedakaṁ | 62 na jihvāsphoṭakaṁ | 63 na hastāvalehakaṁ | 64 na pātrābalehakaṁ | 65 na hastasaṁdhunakaṁ | 66 na pātrasaṁdhunakaṁ | 67 na stūpākṛtimavamṛḍya piṇḍapātaṁ paribhokṣyāmaḥ | 68 na sāmiṣegā pāṇinā udakasthālakaṁ grahīṣyāmaḥ | 69 na sāmiṣeṇodakenāttarikaṁ bhikṣuṁ sprakṣyāmaḥ | 70 nāvadhyānaprekṣiṇāttarikasya bhikṣoḥ pātramavalokayiṣyāmaḥ | 71 na sāmiṣamudakamattargṛhe chorayiṣyāmassattaṁ gṛhiṇamanavalokya | 72 na pātreṇa vidhasaṁ chorayiṣyāmaḥ | 73 nānāstīrṇapṛthivīpradeśe pātraṁ sthāpayiṣyāmaḥ | 74 notthitāḥ pātraṁ nirmādayiṣyāmaḥ | 75 na taṭe na prapāte na prāgbhāre pātraṁ sthāpayiṣyāmaḥ | 76 na nadyāhāryāhāriṇyāṁ pratisrtotapātreṇodakaṁ grahiṣyāmaḥ | 77 notthito niṣaṇāyāglānāva dharmaṁ deśayiṣyāmaḥ | 78 na niṣaṇo nipannāyāglānāya dharmaṁ deśayiṣyāmaḥ | 79 na nīcatarake āsane niṣaṇa uccatarake āsane niṣaṇāyā glānāya dharmaṁ deśayiṣyāmaḥ | 80 na pṛṣṭhato gacchattaḥ purato gacchate aglānāya dharmaṁ deśayiṣyāmaḥ| 81 notpathena gacchattaḥ pathena gacchata aglānāya dharmaṁ deśayiṣyāmaḥ | 82 nodruṇṭhikākṛtāyāglānāya dharmaṁ deśayiṣyāmaḥ | 83 notkṛṣṭikākṛtāyāglānāya dharmaṁ deśayiṣyāmaḥ | 84 notsaktikākṛtāyāglānāya dharmaṁ deśayiṣyāmaḥ | 85 na vyastikākṛtāyāglānāya dharmaṁ deśayiṣyāmaḥ | 86 na paryastikākṛtāyāglānāya dharmaṁ deśayiṣyāmaḥ | 87 noṣṇīṣaśirase dharmaṁ deśayiṣyāmaḥ | 88 na kholaśirase dharmaṁ deśayiṣyāmaḥ | 89 na maukīśirase dharaṁ deśayiṣyāmaḥ | 90 na veṣṭitaśirase dharmaṁ deśayiṣyāmaḥ | 91 na hastyānūḍhātya dharmaṁ deśayiṣyāmaḥ | 92 nāśvānūḍhāya dharmaṁ deśayiṣyāmaḥ | 93 na śivikānūḍhāya dharmaṁ deśayiṣyāmaḥ | 94 na pānānūḍhāya dharmaṁ deśayiṣyāmaḥ | 95 na pādukānūḍhaya dharmaṁ deśayiṣyāmaḥ | 96 na daṇḍapāṇape dharmaṁ deśayiṣyāmaḥ | 97 na chatrapāṇaye dharmaṁ deśayiṣyāmaḥ | 98 na śastrapāṇaye dharmaṁ deśayiṣyāmaḥ | 99 na khaṅgapāṇaye dharmaṁ deśayiṣyāmaḥ | 100 nāyudhapāṇaye dharmaṁ deśayiṣyāmaḥ | 101 na saṁnaddhāya dharmaṁ deśayiṣyāmaḥ | 102 nāglānā utthitā uccāraprasrāvaṁ kariṣyāmaḥ | 103 nāglānā udaka uccāraprasrāvaṁ kheṭaṁ siṅgāṇakaṁ vāttaṁ viriktaṁ chorayiṣyāmaḥ | 104 nāglānāḥ saharitapradeśe uccāraprasrāvaṁ kheṭaṁ śiṅgāṇakaṁ vāttaṁ viriktaṁ chorayiṣyāmaḥ | 105 nāsādhikaṁ pauruṣyaṁ vṛkṣamadhirokṣyāma anyatrāpada iti śikṣa karaṇīyā | 106
||264||
saṁmukhavinayaḥ | 1 smṛtivinayaḥ | 2 amūḍhavinayaḥ| 3 padbhūyasikīyaḥ | 4 tatsvabhavaiṣīyaḥ | 5 tṛṇastārakaḥ |6 pratijñākārakaḥ | 7
||265||
vinayātisāriṇī | 1 deśanā karaṇīyā | 2 saṁvarakaraṇīyā | 3 tarjanīyaṁ | 4 nigarhaṇīyaṁ |5 pravāsanīyaṁ | 6 pratisaṁharaṇīyaṁ | 7 utkṣepaṇīyaṁ | 8 nāśanīyaṁ | 9 āpattivyutthānaṁ | 10 parivāsaḥ | 11 mūlaparivāsaḥ | 12 mūlāpakarṣaparivāsaḥ | 13 mānāpyaṁ | 14 mūlamānāpyaṁ | 15 mūlāpakarṣamānāpyaṁ | 16 cīrṇamānāpyaṁ | 17 ābarhaṇaṁ | 18 chandapariśuddhiḥ | 19
|| 266||
muktikājñāptiḥ | 1 jñāptikarma | 2 jñāptidvitīyaṁ | 3 jñāpticaturthaṁ | 4 karmavācanā | 5 prathamā karmavācanā | 6 dvitīyā karmavācanā | 7 tṛtīyā karmavācanā | 8 chāpā | 9 pañca samayāḥ | 10 catvāro niśrayāḥ | 11 vṛkṣamūlaṁ | 12 piṇḍapātaḥ | 13 pāṁsukūlaṁ |14 pūtimuktabhaiṣajyaṁ | 15 patanīyā dharmāḥ| 16 śramaṇakārakāḥ| 17 poṣadhaḥ | 18 maṅgalapoṣadhaṁ | 19 āpatyoṣadhaṁ | 20 śalākā | 21 upagatiḥ | 22 varṣopanāyikā | 23 pravāraṇaṁ | 24 pravārikaḥ| 25 pravāritaṁ | 26 kaṭhināstaraṇaṁ | 27 kaṭhinaṁ | 28 kaṭhināstārakaḥ | 29
|| 267||
buddhaṁ | śaraṇaṁ | gacchāmi dvipādānāmapyaṁ | 1 dharmaṁ śaraṇaṁ | gacchāmi virāgāṇāmapyaṁ | 2 saṁghaṁ śaraṇaṁ gacchāmi gaṇānāmapyaṁ| 3
|| 238||
prāṇātipātaviratiḥ | 1 adattādānaviratiḥ | 2 abrahmacaryaviratiḥ | 3 mṛṣāvādaviratiḥ | 4 madyapānaviratiḥ | 5 gandhamālyavilepanavarṇakadhāraṇaviratiḥ | 6 uccaśayanamahāśayanaviratiḥ | 7 vikālabhojanaviratiḥ | 8 samanvāhara ācārya | 9 śṛṇotu bahdattā saṁghaḥ | 10 yāvajjīvaṁ | 11 uchumpatu māṁ |12 anuśikṣe | 13 anuvidhīye | 14 anukaromi | 15
||269||
ākruṣṭena na pratyākroṣtavyaṁ| 1 roṣitena na pratiroṣitavyaṁ | 2 bhaṇḍitena na pratibhaṇḍitavyaṁ | 3 tāḍitena na pratitāḍitavyaṁ| 4
||270||
pravrajitaḥ | 1 upasaṁpannaḥ | 2 śramaṇaḥ | 3 bhikṣuḥ | 4 bhikṣuṇī | 5 śrāmaṇeraḥ | 6 śrāmaṇerikā | 7 śikṣamāṇaḥ| 8 mahachākaḥ | 9 śikṣādattakaḥ |10 upāsakaḥ | 11 upāsikā | 12 poṣadhikaḥ | 13 upādhyāyaḥ| 14 ācāryaḥ | 15 karmakāraḥ| 16 raho'nuśāsakaḥ | 17 niśrayadāyakaḥ | 18 pāṭhācāryaḥ | 19 sthaviraḥ | 20 dahraḥ | 21 navakarmikaḥ | 22 vaipāvṛtyakaraḥ | 23 śiṣyaḥ | 24 praśiṣyaḥ | 25 attevāsī | 26 paścācchramaṇaḥ | 27 madhyaḥ | 28 navakaḥ | 29 vṛddhāttaḥ | 30 navāttaḥ | 31 naivāsikaḥ | 32 āgattukaḥ | 33 gamikaḥ | 34 āgamikaḥ| 35 kālapātrikaḥ |36 saṁjñābhikṣuḥ | 37 pratijñābhikṣuḥ |38 bhikṣuta iti bhikṣuḥ | 39 bhinnakleśatvādbhikṣuḥ | 40 jñāpticaturthakarmaṇopasaṁpanno bhikṣuḥ | 41
||271||
steyasaṁvāsikaḥ| 1 nānāsaṁvāsikaḥ | 2 asaṁvāsikaḥ| 3 tīrthikāvakrāttakaḥ | 4 mātṛghātakaḥ | 5 pitṛghātakaḥ| 6 arhadghātakaḥ |7 saṁghabhedakaḥ | 8 tathāgatasyāttike duṣṭacittarudhirotpādāḥ | 9 bhikṣuṇidūṣakaḥ | 10 puruṣaḥ | 11 strī | 12 paṇḍakaḥ| 13 jātipaḍakaḥ| 14 pakṣapaṇḍakaḥ | 15 āsaktaprādurbhāvī paṇḍakaḥ | 16 rīrṣyāpaṇḍakaḥ |17 āpatpaṇḍakaḥ| 18 ṣaṇḍhaḥ | 19 ubhayavyañjanakaḥ | 20 aṅguliphaṇahastakaḥ | 21 anoṣṭhakaḥ | 22 citrāṅgaḥ | 23 ativṛddhaḥ | 24 atibālakaḥ| 25 khañjaḥ | 26 khelaḥ | 27 kāṇḍarikaḥ | 28 kāṇaḥ| 29 kuṇiḥ | 30 kubjaḥ | 31 vāmanaḥ | 32 galagaṇḍaḥ| 33 mūkaḥ | 34 badhiraḥ | 35 pīṭhasarpiḥ | 36 ślīpadī | 37 strīcchinnaḥ | 38 bhāracchinnaḥ 39 mārgacchinnaḥ | 40 tālamuktaḥ| 41 kandalīcchinnaḥ | 42 rājabhaṭaḥ| 43 cauro dhvajabadhakaḥ | 44 hāridrakeśaḥ | 45 haritakeśaḥ | 46 avadātakeśaḥ | 47 nāgakesahḥ | 48 harikeśa | 49 kapilakeśaḥ | 50 akeśakaḥ | 51 cattuśiraḥ | 52 vanduśirāḥ | 53 atisthūlaḥ| 54 atihrasvaḥ| 55 atidīrghaḥ | 56 kṛśalakaḥ | 57 vikaṭakaḥ | 58 nīlacchavivarṇaḥ | 59 pītacchavivarṇaḥ| 60 lohitacchavivarṇaḥ | 61 avadātacchavivarṇaḥ | 62 vipāṭakaḥ | 63 kharaśīrṣaḥ| 64 sūkaraśīrṣaḥ| 65 śvaśīrṣaḥ| 66 dviśīrṣaḥ| 67 aśīrṣakaḥ| 68 hastikarṇaḥ| 69 aśvakarṇaḥ | 70 gokarṇaḥ| 71 markaṭakarṇaḥ | 72 kharakarṇaḥ| 73 sūkarakarṇaḥ | 74 ekakarṇaḥ | 76 akarṇaḥ | 77 ativatrākṣaḥ | 78 cuchākṣaḥ | 79 atipiṅgalākṣaḥ | 80 kācākṣaḥ |81 skandhākṣaḥ | 82 budbudākṣaḥ| 83 ekākṣaḥ | 84 anakṣakaḥ | 85 aśvanāsaḥ | 86 hastināsḥ | 87 goṇanāsaḥ| 88 markaṭanāsaḥ | 89 kharanāsaḥ| 90 sūkaranāsaḥ | 91 ekanāsaḥ| 92 anāsaḥ | 93 hastijoḍaḥ| 94 aśvajoḍaḥ | 95 goṇajoḍaḥ| 96 markaṭajoḍaḥ| 97 kharajoḍaḥ| 98 sūkarajoḍaḥ| 99 liṅgajoḍaḥ |100 ekajoḍaḥ| 101 ajoḍaḥ | 102 hastidattaḥ | 103 goṇadattaḥ | 104 aśvadattaḥ |105 kharadattaḥ | 106 markaṭadattaḥ | 107 sūkaradattaḥ | 108 ekadattaḥ | 109 adattaḥ| 110 atigrīvaḥ | 111 agrīvaḥ | 112 lāṅgulachinnaḥ | 113 vātāṇḍaḥ | 114 ekāṇḍaḥ | 115 anaṇḍakaḥ| 116 atikilāsī | 117 andhalaḥ |118 jātyandhaḥ | 119 kuṇḍaḥ | 120 phakkaḥ |121 paṅguḥ | 122 cipiṭanāsaḥ |123 viraladattaḥ | 124 datturaḥ | 125 kekaraḥ |126 ṭorakṣaḥ| 127 piccaḍaḥ | 128 vakranitambaḥ |129 tundilaḥ |130 saṁkucitaḥ |131 khakkhalaḥ | 132 jaḍaḥ | 133 gichāpeṭṭaḥ | 134 lambodaraḥ| 135 puruṣānukṛtistrī | 136 khyanukṛtipuruṣaḥ | 137 pāpalakṣaṇaṁ | 138 śvamukhaḥ | 139 bhinnakalpadvīpāttarajah |140 karṇaprāvaraṇaḥ | 141 ekanakhaḥ | 142 samudrakalekhaḥ | 143 pakṣahataḥ | 144 liṅgaśirā | 145 gulmakeśaḥ | 146 attaḥkubjaḥ | 147 bahikubjaḥ | 148 dvikubjaḥ | 149 sahitāṅguliḥ | 150 anaṅguliḥ | 151 ṣaḍaṅguliḥ |152 pakṣmākṣaḥ | 153 nakulākṣaḥ | 154 kimpilākṣaḥ | 155 viparātākṣaḥ | 156 militākṣaḥ | 157 śikṣākṣaḥ| 158 akṣākṣaḥ| 159 akṣiśālāḥ | 160 akṣiśastraḥ | 161 akṣivicarcikaḥ | 162 akṣidardruḥ | 163 rājīkarṇaḥ | 164 aṇḍalāṅgulapraticchannaḥ | 165 mūḍhaḥ | 166 ekapādaḥ| 167 ekahastaḥ| 168 ahastaḥ | 169 apādaḥ| 170 kaṣmīlitākṣaḥ| 171 saṁbhinnavyañjanā | 172 sadāprasravaṇī | 173 alohinī | 174 naimittikī | 175 vyañjanaṁ parivartate | 176
||272||
saṁghāṭau | 1 uttarāsaṅgaḥ | 2 attarvāsaḥ | 3 saṁkakṣikā | 4 pratisaṁkakṣikā | 5 nivāsanaṁ | 6 pratinivāsanaṁ | 7 keśapratigrahaṇaṁ | 8 snātraśāṭakaṁ | 9 niṣadanaṁ | 10 kaṇḍūpraticchadanaṁ | 11 varṣāśāṭicīvaraṁ | 12 pariṣkāracīvaraṁ | 13
||273||
pātraṁ | 1 kupātraṁ | 2 śikyaṁ | 3 pātrapoṇikaḥ | 4 pātrakāṭakaṁ | 5 cakorakaṁ | 6 trayumaṇḍalakaṁ | 7 khakkharaṁ | 8 sarakaṁ | 9 bhaiṣajyasarāvakaṁ |10 kalācikā | 11 pātravaśyāpakaṁ| 12 mukhapocchavaṁ | 13 kuṇḍikā | 14 vardhanikā | 15 pratigrahaḥ | 16 kṣampaṇaṁ | 17 melanduka | 18 pūlā | 19 manḍapūlaḥ | 20 upānat | 21 pādaveṣtanikā | 22 sūcī | 23 sūcīgṛhakaṁ | 24 mudrā | 25 jihvānirlekhanikā | 26 śastrakaṁ | 27 kākacañcukaṁ | 28 kukkuṭapakṣakaṁ | 29 chatraṁ | 30 sūryakāttaḥ| 31 candrakāttaḥ | 32 namataṁ | 33 kocavakaṁ | 34 pravārakaṁ | 35 ciliminikā | 36 virannikā | 37 vidhananaṁ | 38 maśakavaraṇaṁ | 39 bimbopadhānaṁ | 40 tūlikā | 41 caturaśrakaṁ | 42 kāyabandhanaṁ | 43 paṭṭikā | 44 loṭhakā | 45 aṣṭuñcakaṁ | 46 gurucikā | 47 veṇiḥ | 48 lampakaṁ | 49 kusulakaṁ | 50 kāyodgharṣaṇaṁ | 51 maśakakuṭī | 52 khola | 53 kolāhalasthavikaḥ| 54 cīvaravṛsikā | 55 karakaṁ | 56 kuṇḍalakaṁ| 57 kaṭāhakaṁ | 58 apodroṇikaḥ| 59 aṅgārasthāpanaśakaṭikā | 60 pacanikā | 61 kaphalikā | 62 kaṭacchuḥ| 63 bhaiṣajyāñjananālikā | 64 śuktiḥ| 65 kutupaṁ | 66 kacchapuṭaṁ| 67 lavaṇapātalikā | 68 śleṣmakaṭāhakaṁ | 69 parisrāvaṇaṁ | 70 khachākaṁ| 71 kuṇḍikā | 72 parmakanakaṁ | 73 ravaṇakaṁ | 74 mocanapaṭṭakaṁ | 75 daṇḍapoṇāṁ | 76 dhāraṇapātraṁ | 77 sarakaṁ | 78 pānīyasthālakaṁ | 79 dhanupārapaṭṭakaṁ | 80 ayaspiṇḍaṁ| 81 śṛṅgalika | 82 netrikaṁ | 83 nastakaraṇaṁ | 84 kaṭhinaṁ| 85 kattārikaḥ | 86 carpaṭakaṁ | 87 kuṭhārikā | 88 añjanaśalākā | 89 cīvaravaṁśaḥ | 90 khaṭṭā | 91 pīṭhikā | 92 pratipādakaṁ| 93 ajapadakadaṇḍaḥ| 94 nāgadattaka | 95 darvikā | 96 sphijaṁ | 97 karmārabhaṇḍikā | 98 nāpitabhāṇḍaṁ | 99 ghaṭabhedanakaṁ | 100 karparaḥ| 101 udakabhāṇḍaḥ| 102 pādādhiṣṭhānaṁ | 103
||274||
vihāroddeśakaḥ| 1 bhaktoddeśakaḥ| 2 yavāgūcārakaḥ| 3 khādyakacārakaḥ| 4 phalacārakaḥ| 5 yatkiñciccārakaḥ| 6 bhāṇḍagopakaḥ| 7 bhāṇḍabhājakaḥ | 8 varṣābhāṭīgopakaḥ| 9 cīvaragopakaḥ| 10 cīvarabhājakaḥ| 11 upadhivārikaḥ 12 preṣaka | 13 bhājanavārikaḥ| 14 pānīyavārikaḥ| 15 prāsādivārikaḥ | 16 pariṣaṇḍāvārikaḥ| 17 śayanāsanavārikaḥ| 18 muṇḍaśayanāsanavārikaḥ| 19 chaṇḍikāvārikaḥ| 20
||275||
āryasarvāstivādāḥ| 1 mūlasarvāstivādāḥ| 2 kāśyapīyāḥ| 3 mahīśāsakāḥ| 4 dharmaguptaḥ | 5 bāhuśrutīyāḥ| 6 tāmraśāṭīyāḥ| 7 vibhajyavādinaḥ| 8 āryasaṁmatīyāḥ| 9 kaurukuchākāḥ| 10 āvattakāḥ| 11 vātsīputrīyāḥ | 12 mahāsaṁghikāḥ | 13 pūrvaśailāḥ| 14 aparaśailāḥ| 15 haimavatāḥ| 16 lokottaravādinaḥ| 17 prajñāptivādinaḥ |18 āryasthāvirāḥ |19 mahāvihāravāsinaḥ| 20 jetavanīyāḥ | 21 abhayagirivāsinaḥ| 22
||276||
pravrajyāvastu | 1 poṣadhavastu | 2 varṣāvastu | 3 pravāraṇavastu | 4 kaṭhinavastu | 5 cīvaravastu | 6 carmavastu | 7 bhaiṣajyavastu | 8 karmavastu | 9 pratikṣayāvastu| 10 kālākālasaṁpadvastu |11 bhūmyattarasthacaraṇavastu | 12 parikarmaṇavastu |13 karmabhedavastu | 14 cakrabhedavastu | 15 adhikaraṇavastu |16 śayanāsanavastu | 17
||277||
saṁghakalpaḥ | 1 pudgalakalpaḥ| 2 parisrāvakalpaḥ| 3 ahorātrakalpaḥ | 4 udapānakalpaḥ| 5
||278||
abhikṣuḥ| 1 aśramaṇaḥ| 2 aśākyaputrīyaḥ | 3 dhvasyate bhikṣubhāvāt | 4 hatamasya bhavati śrāmaṇyaṁ| 5 dhvastaṁ | 6 mathitaṁ | 7 patitaṁ | 8 parajitaṁ | 9 apratyudvāryamasya bhavati śrāmaṇyaṁ | 10 tadyathā tālo mastakacchinnaḥ| 11 abhavyo haritatvāya | 12 duḥśīlaḥ | 13 pāpadharmaḥ | 14 attapūti avasrutaḥ| 15 kaśaṁbakajātaḥ| 16 śaṅkhasvarasamācāraḥ | 17 aśramaṇaḥ śramaṇapratijñāḥ| 18 abrahmacārī brahmacārīpratijñāḥ| 19 śīlavipannaḥ | 20 dṛṣṭivipannaḥ| 21 ācāravipannaḥ| 22 ājīvavipanaḥ| 23 śikṣābhraṣṭaḥ | 24
||279||
gandhakuṭī | 1 vihāraḥ| 2 layanaṁ | 3 varṣakaḥ | 4 gaṇḍī | 5 gaṇḍīkoṭanakaṁ | 6 velāskraṁ | 7
||280||
aurṇakavāsaḥ| 1 śāṇakaṁ | 2 kṣaumakaṁ | 3 dīkūlakaṁ | 4 koṭambakaṁ| 5 karpāskaṁ | 6 kauśeyakaṁ | 7 aṁśukaṁ | 8 paṭṭakaṁ | 9 paṭaḥ | 10 paṭakaḥ| 11 śāṭakaṁ | 12 pravaraḥ | 13 amilaḥ | 14 kṛmilikaḥ| 15 kṛmivarṇā | 16 saumilikā | 17 kāśikasūkṣma | 18 samavarṇaḥ | 19 durvarṇaḥ| 20 aparāttakaḥ | 21erakaṁ | 22 merakaṁ | 23 syandarakaḥ | 24 mandurakaṁ | 25 mṛtapariṣkāraḥ| 26 śamasāmattakaṁ | 27 yugma | 28 dvipuṭasaṁghāṭī | 29 tripuṭasaṁghāṭī | 30 vaṭika | 31 cīvaraśreṇī | 32 ānandapaṭṭikaḥ | 33 phalakaḥ | 34 kaṇḍūmika | 35 upaniśravaḥ| 36 āśrayaṇīyaṁ | 37 kalpikaṁ | 38 utkacaḥ | 39 prakacaḥ | 40 romapādaḥ | 41
||281||
jānattaṁ pṛcchatti | 1 jānato'pi na pṛcchatti | 2 kāle pṛcchati | 3 kulaparyāyena śalakacaryā te | 4 kālātikrātte na pṛcchati | 5 arthopasaṁhitaṁ| pṛcchati | 6 anarthopasaṁhitaṁ na pṛcchati | 7 śikṣāpadaprajñāptiḥ | 8 asyāmutpattī | 9 asminnidāne | 10 asmīṁ prakaraṇe | 11 asmiṁ vastuni | 12 prajñāptiḥ| 13 anuprajñāptiḥ | 14 pratikṣepaḥ | 15 abhyanujñā | 16 prātimokṣaḥ| 17 dakṣiṇīyaḥ| 18 sabrahmacārī | 19 bhadattaḥ | 20 āyuṣmān | 21āpattiḥ | 22 pāpattikā | 23 sthūlātyayaḥ | 24 duṣkṛtaṁ| 25 praviṣṭaḥ sparśasvīkṛtī| 26 prasrāvakaraṇe prasrāvakaraṇasya mukhe varcomārge vā | 27 adattasya | 28 pañcamāṣakādeḥ | 29 steyacittena | 30 manuṣyagatiparigṛhītasya | 31 tattatsaṁjñāḥ | 32 haraṇahāraṇayordūtenāpi | 33 jīvitoparodhe taccittena | 34 manuṣyagateḥ | 35 mānuṣyavigrahaḥ | 36 vinidhāyasaṁjñā | 37 tatsaṁjñāyāḥ| 38 uttaramanuṣyadharmayuktatoktavartamānaḥ| 39 parāvagame | 40 anāpattiḥ| 41 ādikarmikaḥ| 42 unmattakaḥ | 43 vikṣiptacittaḥ | 44 vedanābhinnaḥ| 45 prayogikaḥ| 46 gurvī | 47 laghvī | 48 sāvaśeṣā | 49 niravaśeṣaḥ| 50 āsaptamaṁ yugamupādāya| 51 pātranikubjanaṁ | 52 sāśaṅkaṁ | 53 sapratibhayabhairavasaṁmataṁ | 54 ṣaḍvārgikāḥ| 55 vicaṭanaṁ | 56 ākoṭanaṁ | 57 dhāvayet | 58 rañjayet | 59 ākoṭayet | 60 gṛhavyākulikā | 61 pūraṇadvitīyā | 62 ghaṇṭāvaghoṣaṇaṁ| 63 kārṣāpaṇaṁ | 64 māṣakaṁ | 65 saṁprajānamṛṣāvādaḥ| 66 āgamakaḥ | 67 ājñāpakaḥ | 68 samagraḥ | 69 vyagraḥ | 70 prvacaramaḥ | 71 mṛtavaibhavādruk | 72 sārdhavihārī | 73 pratibandhaḥ| 74 utkuṭukasthaḥ | 75 attaḥsīma | 76 kṛtedaṁveṣāṁ | 77 pañcamaṇḍalakena vandanaṁ kṛtvā | 78 pragṛhītāñjaliḥ |79 saṁghādīnaḥ| 80 purākalpaḥ| 81 haimattikaḥ| 82 grīṣmaḥ | 83 vārṣikaḥ| 84 mitavārṣikaḥ| 85 dīrghavārṣikaḥ| 86 poṣadhasthāpanaṁ | 87 cūrṇaṁ | 88 jottakaḥ| 89 udakabhramaḥ| 90 kuruvindaḥ | 91 layanaparihāraḥ | 92 utthakārakaḥ| 93 dattakāṣṭhaṁ | 94 ārocanaṁ | 95 aruṇaḥ | 96 nīlāruṇaḥ | 97 pītārūṇaḥ | 98 tāmrāruṇaḥ| 99 nepavṛyaṁ | 100 tīrthikāvamathaḥ | 101 arvāk | 102 nimittaviparyāyaḥ | 103 praṇidhikarma | 104 kalahakāraḥ| 105 avasāraṇaṁ | 106 prāpaścittikaḥ | 107 śuddhapāpattikaḥ | 108 naiḥ sargikāpattiḥ| 109 kākottārasamarthaḥ | 110 catuṣkumbhikayā sarpati | 111 paribhāvitaṁ| 112 saṁkāraḥ | 113 saṁmārjanī | 114 secanaṁ| 115 bhṛkuṭiḥ | 116 vilomapratiloma | 117 paritranaḥ| 118 ṣaḍ dharmaḥ | 119 ṣaḍanudharmāḥ| 120 pratigrahaḥ | 121 anuṣaṅgaḥ | 122 attarāyikadharmāḥ | 123 utthānaṁ| 124 avigopitaḥ| 125 prakṛtisthaḥ | 126 rathakāraḥ| 127 saṁbādhapradeśaḥ | 128 vraṇasāmattakaḥ| 129 na golomakaṁ keśaśchedayet | 130 muṇḍanā | 131 dyaṅgulavartaḥ| 132 pratibalo bhavati | 133 ā trayāt | 134 sātisāro bhavati | 135 śauṭīraḥ| 136 uccharkaraḥ| 137 karaṇḍakaḥ| 138 vahiḥsaṁvṛtaḥ| 139 attarviśālaḥ | 140 jālavātāyanaṁ| 141 cakrikā | 142 kapotamalā | 143 kaṭukatailaṁ |144 āyasadarvikā | 145 pādadhāvanikā | 146 kūrmākṛtikharaḥ | 147 kuttayalakā | 148 talakopari | 149 jyeṣṭhaḥ | 150 madhyaḥ | 151 kanīyān | 152 janapadacārikā | 153 karvaṭakā | 154 upanimatraṇaṁ| 155 avadhyāpati | 156 kṣipati | 157 vipācayati | 158 śulkaḥ | 159 karmadānaṁ | 160 saṁvaranūḍhah| 161 ośaṭukaṁ | 162 maunala | 163 ehi svāgataḥ | 164 balādupakrāttaḥ | 165 āmṛśati | 166 parāmṛśati | 167 ālambhanaṁ| 168 tarapuṭaḥ| 169 pratisrotaḥ | 170 āliṅgamaṁ| 171 kapardaka | 172 kākaṇi | 173 māṣakaḥ | 174 kārṣāpaṇaḥ | 175 cīvarabhaṇḍikaḥ| 176 cīvarakaraṇḍakaṁ | 177 garbhapātanaṁ| 178 adhivāsanaṁ | 179 mañcaḥ | 180 pīṭhaḥ | 181 ghaṭaḥ | 182 ghaṭikā | 183 karakiṇī | 184 kuṇḍikā | 185 kalpikaḥ| 186 pariṣvajanaṁ | 187 ghaṭṭanaṁ | 188 bhāryā | 189 praṇayaḥ | 190 prakaṭaḥ| 191 paripāṭiḥ | 192 harati pratyāharati | 193 ākarṣaṇaṁ| 194 pāṭapāṭikaḥ| 195 vyāmaḥ | 196 hastaḥ | 197 vitṛstiḥ | 198 aṅguliḥ | 199 anyathābhāgīyaḥ| 200 chandapoṣadhamārocayati ārocitaṁ ca pravedayate | 201 anudhvaṁsanaṁ | 202 prativastu | 203 udhṛtakaṭhinaṁ | 204 kaṭhināstāraḥ| 205 saṁkalpitamārgaṇaṁ | 206 chandadāyakaḥ | 207 adhikaraṇaṁ | 208 saṁnihitaṁ | 209 aprarohaṇadharmakaḥ | 210 kulapratisaṁvedakaḥ | 211 ośirikaḥ | 212 golaḥ| 213 ṭivyakaḥ | 214 paṇitakaṁ vadhnatti | 215 ahrāsaḥ | 216 sāṁyamanikaḥ | 217 kriyākāraḥ| 218 parimārjanaṁ | 219 prasphoṭanaṁ| 220 koṭakaḥ| 221 attarvarṣā | 222 chinnavārṣikaḥ | 223 avārṣikaḥ| 224 khaṇḍaphuchāḥ | 225 līlāyitatvaṁ | 226 saṁtānabāhulyaṁ| 227 dharmapaṇanaṁ | 228 vipravādanaṁ | 229 puṭakaṁ | 230 upanimatraṇaṁ| 231 pūtimuktaḥ | 232 kālikḥ| 233 yāmikaḥ| 234 saptāhikaṁ | 235 yāvajīvikaṁ | 236 kheṭakaṭāhakaṁ | 237 kuñcikā | 238 śūrpakaḥ | 239 kuṇḍalakaṁ | 240 varattvaṁ | 241 pailottikaṁ |242 phupphusaḥ| 243 valena anupraskrandya | 244 udakadattaḥ | 245 dhanakrītaṁ| 246 dhvajahūtā | 247 chandavāsinī | 248 paṭavāsinī | 249 samajīvikaḥ| 250 pitṛrakṣitā | 251 mātṛrakṣitā | 252 bhrātṛrakṣitā | 253 bhaginīrakṣitā | 254 śvaśurarakṣitā | 255 śvaśrūrakṣitā | 256 jātirakṣitā | 257 gotrarakṣitā | 258 mālaguṇaparikṣiptaḥ | 259 tatkṣaṇikā | 260 āvāhaḥ | 261 vivāhaḥ | 262 kāyasaṁsargaḥ| 263 paridhvajamātraṁ| 264 dvapadvayasamāpattiḥ | 265
||282||
nandaḥ| 1 upanandaḥ |2 punarvasuḥ | 3 chandaḥ | 4 aśvakaḥ | 5 udāyo | 6
||283||
aṅkadhātrī | 1 kṣīradhātrī | 2 maladhātrī | 3 krīḍanikadhātrī | 4
||284||
vyādhirogaḥ| 1 paridāhaḥ | 2 vraṇaṁ | 3 gaṇḍaḥ| 4 śrāvikḥ | 5 kuṣṭhaṁ | 6 visphoṭaḥ |7 kiṭibhaḥ | 8 dardruḥ | 9 kilāsaṁ | 10 vicarcikā | 11 kaṇḍūḥ| 12 pāmā | 13 kacchuḥ | 14 viṣūcikā | 15 ādhmānaḥ| 16 hikkā | 17 rājapakṣmaṁ | 18 kṣayavyādhiḥ | 19 bhramaḥ | 20 kāsaḥ | 21 śvāsaḥ | 22 śoṣaḥ| 23 lohaliṅgaḥ| 24 apasmāraḥ | 25 vaisarpaḥ | 26 aṅgabhedaḥ | 27 gulmaḥ |28 pāṇḍurogaḥ | 29 kṣataḥ |30 saṁbhinnavyañjanaṁ | 31 aṭakkaraḥ | 32 bhagaṁdaraḥ | 33 bhasmakaḥ| 34 arśā | 35 chardiḥ | 36 mutrarodhaḥ | 37 ślīpadaḥ| 38 klamaḥ | 39 aṅgadāhaḥ | 40 pārśvadāhaḥ | 41 asthibhedaḥ | 42 saṁcāravyādhiḥ | 43 jvaraḥ | 44 pittaṁ | 45 rudhiraṁ| 46 prajvaraḥ | 47 ekāhikaḥ | 48 dvaitīyakaḥ| 49 traitīyakaḥ | 50 cāturthakaḥ | 51 nityajvaraḥ | 52 viṣamajvaraḥ | 53 saṁnipātaḥ | 54 atisāraḥ | 55 pramehaḥ | 56 rajataṁ | 57 utphikā | 58 uvyadhaḥ | 59 sidhma | 60 sitapuṣpikaṁ| 61 śvitraṁ| 62 kampaḥ| 63 bahirāyāma | 64 vātapratodaḥ| 65 mandastambhaḥ| 66 kāmalā | 67 kācapaṭalaṁ | 68 saṁnyāsa | 69 ītiḥ | 70 upasargaḥ | 71 piṭakaḥ| 72 mūtrakṛcchraṁ | 73 ṭukodaraḥ | 74 jalodaraḥ | 75 āsikāpaṇdakaḥ | 76 ganthānaṁ | 77 netraṁ | 78 kutapaṁ | 79 goṇī | 80 viśadaṁ | 81
|mahāvyutpattisamāptateti ||
Links:
[1] http://dsbc.uwest.edu/node/7727
[2] http://dsbc.uwest.edu/node/6028
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.135.237.153 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập