The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Như bông hoa tươi đẹp, có sắc nhưng không hương. Cũng vậy, lời khéo nói, không làm, không kết quả.Kinh Pháp cú (Kệ số 51)
Nếu người có lỗi mà tự biết sai lầm, bỏ dữ làm lành thì tội tự tiêu diệt, như bệnh toát ra mồ hôi, dần dần được thuyên giảm.Kinh Bốn mươi hai chương
Ai sống một trăm năm, lười nhác không tinh tấn, tốt hơn sống một ngày, tinh tấn tận sức mình.Kinh Pháp cú (Kệ số 112)
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Kẻ không biết đủ, tuy giàu mà nghèo. Người biết đủ, tuy nghèo mà giàu. Kinh Lời dạy cuối cùng
Nếu chuyên cần tinh tấn thì không có việc chi là khó. Ví như dòng nước nhỏ mà chảy mãi thì cũng làm mòn được hòn đá.Kinh Lời dạy cuối cùng
Lửa nào bằng lửa tham! Chấp nào bằng sân hận! Lưới nào bằng lưới si! Sông nào bằng sông ái!Kinh Pháp cú (Kệ số 251)
Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281)
Những người hay khuyên dạy, ngăn người khác làm ác, được người hiền kính yêu, bị kẻ ác không thích.Kinh Pháp cú (Kệ số 77)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Mahāparinirvāṇa sūtram »»
mahāparinirvāṇa sūtram
1|1 evaṁ mayā śrutam |
2 ekaṁ samayaṁ bhagavā ( n) rāja gṛhe vihara (ti) gṛdhrakūṭe parvate | tena khal(u samayena rājā māgadho 'jātaśatrur vaidehīpu)tro vṛjibhiḥ sārdhaṁ prativiruddhaḥ |
3 sa evaṁ pariṣa di vācaṁ (bhāṣate ) | aham imān vṛjīn ṛddhāṁś) ca sphī(tāṁśca kṣemāṁś ca subhikṣāṁś cākīrṇabahujanama) nuṣyāṁś cotsādayiṣyāmi vināśayiṣyāmy anayena vyasanam) āpādayiṣyāmi |
4 atha rājā mā(gadho 'jātaśatrur vaidehīputro varṣākāraṁ br )āhamaṇamagadhamahāmātram āmantrayate |
5 ehi tvaṁ varṣākāra yena bhagavāṁs tenopasaṁkrama | upetyāsmā (kaṁ vacanena) bhagavataḥ pādau śirasā vandasvā) | pābādhatāṁ ca pṛcchālpātaṇkatāṁ ca laghūttahānatāṁ ca yā trāṁ ca balaṁ ca (su)khaṁ cānavadya(tāṁ ca sparśavihāratāṁ ca | )
1|6 ( evaṁ ca vada | rājā) māgadho 'jātaśatrur vaidehīputro vṛjibhiḥ sārdhaṁ prativiruddhaḥ | sa evaṁ pariṣadi vācaṁ bhāṣ(ate | aham imān vṛjīn ṛddhāṁś ca sphītāṁś ca kṣemāṁś ca ) subhikṣāṁś cākīrṇabahujanamanu(syāṁ)ś co (tsā)day(i)ṣyām(i) vināśayiṣyām(y) anayena vyasan(am āpādayiṣyāmi | )
7 (kiṁ) bhagavān āmantrayate | yathā varṣā)kāra sa bhagavāṁ vyākaroti tathaiv(odgṛhāṇa | tat kasmād)dhetoḥ | ) (a) vitathāvā(d)i(n)o hi bha(va)nti (tathāgatāarhantaḥ samyaksaṁbuddhāḥ | )
8 (evaṁ) deveti varṣākāro brāhma)ṇamagadhamahāmātro rājño mā(gadhasyājātaśatror vaidehīputrasya pratiśrutya) sarvaśvetaṁ vaḍab(ā)ratham abh(i)ruhy (a) .. .. .. .. .. .. .. .. .. ... .. .. .. ... .. (rājagṛhān niryāti bhagavato 'ntikenopadarśanāya bhagava) ntaṁ paryupāsanāyai | tasya yāv(ad yānasya bhūmis tāvad yānena gatvā yānād avatīrya padbhyām eva gṛdhrakūṭaṁ parvatam abhiruhya yena bhagavāṁs tenopajagāmopetya) bhagavatā sārdhaṁ (saṁmukhaṁ saṁmodanīṁ saṁraṁjanīṁ vividhāṁ kathāṁ vyatisāryaikānte nyaṣīdat | )
1|9 (ekānte niṣaṇṇo varṣākāro brāhmaṇamagadhamahāmā)tr(o) bhagava(n)tam ida(mavocat |)
10 (rājā)māgadho 'jātaśatrur vaidehīputro bhagavataḥ pādau śirasā vandaty alpābādhatāṁ ca pṛcchaty alpātaṇkatāṁ ca) pūrvavad yāv(at sparśa)vihāratāṁ ca |
11 su(khī bhavatu varṣākāra rājā māgadho 'jātaśatrur vaidehīputras tvaṁ ca | )
12 (rājā) bhadanta māgadho 'jātaśatrur vaidehīputro vṛjibhiḥ sārdhaṁ) prativiru(ddhaḥ | sa evaṁ) pariṣadi vācaṁ bh(āṣate | aham imān vṛjīn ṛddhāṁś ca sphītāṁś ca kṣemāṁś ca subhikṣāṁś cākīrṇabahujanamanusyāṁś cotsādayiṣyāmi vināśayi) ṣyāmy an (anyena vya)sanam āpādayiṣ(y)ā(mi)
13 (kiṁ) bhagavāṅ gautama āmantrayate | )
14 (ekam ahaṁ varṣākāra samayaṁ vṛjiṣu janapadeṣu viharāmi cāpāle) (c)aitye) | tatra ma(yā vṛjīnāṁ) saptāparihā(ṇīyā) dharmā deśitāḥ | yāvac) ca varṣākāra vṛjaya imān saptāparihāṇīyān dharmān samādāya vartīṣyante vṛjiṣu ca saptāparihā) ṇīyā (dha)rmāḥ sandrakṣy(ante vṛddhir eva vṛjīnāṁ pratikāṁkṣitavyā kuśalānāṁ dharmāṇāṁ na parihāṇiḥ |)
1|15 (evam) ahaṁ bhadantāsya bhagavato gautamasya saṁkṣiptena) bhā(ṣi)tasyāvi(bhaktasya vistareṇārthaṁ nājānāmi | bhagavān gautamo saṁkṣiptena bhāṣitasyārthaṁ vibhaktaṁ vistareṇa bhāṣeta | evam ahaṁ bhagavato gautama) sya saṁkṣiptena bhāṣitasya vibha(aktaṁ vistareṇārthaṁ sādhu evājñāsyāmi | )
16 (tena ) khalu samayenāyuṣmān ānando bhagavataḥ pṛṣṭhataḥ sthito bha)gavantaṁ vījayamānaḥ | tatra bhaga (vān āyuṣmantam ānandam āmantrayate | )
17 (kiṁ nu tvayānanda śrutaṁ vṛjayo 'bhīkṣṇasannipātā abhīkṣṇaṁ sannipātabahulāviharanti | )
18 (śrutaṁ me bhadanta vṛjayo 'bhikṣṇasannipātā abhīkṣṇaṁ sannipātabahulā viharanti | )
19 (yāvac) ca varṣākāra vṛjayo 'bhīkṣṇasannipātā abhīkṣṇaṁ sannipātabahulā vihariṣyanti vṛddhir eva vṛjīnāṁ pratikāṁkṣitavyā kuśalānāṁ dharmāṇāṁ na parihāṇiḥ | )
20 (kiṁ nu tvayānanda śrutaṁ vṛjayaḥ samagrāḥ sannipatanti samagrā vyuttiṣṭhanti samagrā vṛjikaraṇīyāni kurvanti | )
21 (śrutaṁ me bha) danta vṛjayaḥ sama(grāḥ sannipatanti samagrā vyutthiṣṭhanti samagrā vṛjikaraṇīyāni kurvanti | )
1|22 (yāvac) ca varṣākāra vṛjayaḥ samagrāḥ sannipatiṣyanti sama ) grā vyutthāsyanti (samagrā vṛjikaraṇīyāni kariṣyanti vṛddhir eva vṛjīnāṁ pratikāṁkṣitavyā kuśalānāṁ dharmāṇāṁ na parihāṇiḥ | )
23 (kiṁ nu tvayānanda śrutaṁ vṛjayo 'pra) ṇihitaṁ na praṇi(dadhati praṇihitaṁ ca na samucchindanti yathāprajñaptaṁ vṛjidharmaṁ samādāya vartante | )
24 (śrutaṁ me bhadanta vṛjayo 'praṇihitaṁ na praṇidadhati praṇihi) taṁ ca na samucchin(da)n(ti yathāprajñaptaṁ vṛjidharmaṁ samādāya vartante | )
25 (yāvac) ca varṣākāra vṛjayo 'praṇihītaṁ na praṇidhāsyanti praṇihitaṁ ca na samucchetsyanti yathāprajñaptaṁ) vṛjidharmaṁ samādā(ya vartiṣyante vṛddhir eva vṛjīnāṁ pratikāṁkṣitavyā kuśalānāṁ dharmāṇāṁ na parihāṇiḥ | )
26 ( kiṁ nu) tvayānanda śrutaṁ yās tā vṛjīnāṁ vṛjiprajāpatyo) vṛjikumārikāś) ca pitṛrakṣitā mātṛrakṣitā bhrātṛrakṣitā bhaginīrakṣitāḥ śvaśurarakṣitāḥ śvaśrurakṣitā jñātirakṣitā gotrarakṣitāḥ saparidaṇḍāḥ sasvāmikāḥ kan)yāḥ paraparigṛ(hītā antaśo) mālāguṇaparikṣiptā api tadrūpāsu) na sa (hasā cāritram āpadyante | )
1|27 (śrutaṁ me bhadanta vṛjayo yā)s tā vṛjīnāṁ vṛji(p)r(ajāpatyo vṛjikumārikāś ca pitṛrakṣitā mātṛrakṣitāḥ pūrvavad yāvad antaśo mālāguṇaparikṣiptā a ) pi tadrūpā( su na sahasā) cāritram āpadya(nte | )
28 (yāvad)ca varṣākāra vṛjayo yās tā) v(ṛ)jīnāṁ vṛji(prajāpatyo vṛjikumārikāś ca pūrvavad yāvad antaśo mālāguṇaparikṣiptāapi) tadrūpāsu na sa (hasā cāritram āpatsyante vṛddhir eva ) vṛjīnāṁ (pratikāṁkṣitavyā kuśalāṇāṁ dharmāṇāṁ na parihāṇiḥ | )
29 (kiṁ nu tvayānanda śrutaṁ vṛjayo ye) te vṛjīnāṁ vṛjimah(allakās tān satkurvanti gurukurvanti mānayanti pūjayanti teṣāṁ vacanaṁ śrotavyaṁ manyante |)
30 (śrutaṁ me bhadanta vṛja) yo ye te vṛ(jīnāṁ vṛjimahallakās tān satkurvanti gurukurvanti mānayanti pūjayanti teṣāṁ vacanaṁ śrotavyaṁ manyante | )
1|31 (yāvac) ca varṣākāra vṛjayo ye te vṛjīnāṁ vṛjimahallakās tān satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti teṣāṁ vacanaṁ śrota)vyaṁ ma (ṁ)sy(ante) v(ṛ)ddhir eva vṛjīnāṁ prati(kāṁkṣitavyā kuśalānāṁ dharmāṇāṁ na parihāṇiḥ |)
32 (kiṁ nu tvayānanda śrutaṁ vṛjayo ye te ) vṛjīnāṁ caturdikṣu vṛjicaityās tān satkurvanti gurukurvan)ti mānayanti pūjayanti teṣāṁ ca pau(rāṇaṁ cihnavṛttaṁ na samucchindanti | )
33 (śrutaṁ me bhadanta vṛjayo ye te vṛjīnāṁ caturdikṣu vṛjicaityās tān satkurvanti gurukurvanti mānayanti pūjayan) ti teṣāṁ ca paurāṇaṁ cih(n)avṛttaṁ (na samucchindanti | )
34 (yāvac) ca varṣākāra vṛjayo ye te vṛjīnāṁ caturdikṣu vṛjicaityās tān satkari)ṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti teṣāṁ ca paurāṇaṁ cihnavṛttaṁ na ) samu(cchet)sya (n)ti vṛddhir eva vṛjīnāṁ pratikāṁkṣitavyā kuśalānāṁ dharmāṇā(ṁ) na parihāṇi(ḥ) |
35 (kiṁ nu tvayānanda) śrutaṁ vṛjīnām arhatā( m anti)ke tīvracetasa ārakṣāsmṛtiḥ pratyupasthitā kaccid anāgatāś cārhanta āgaccheyur āgatāś cābhirameraṁs te ca na vihanyerañ cīvarapiṇḍapā(taśayanāsanaglā) napratyayabhaiṣajyapariṣkāraiḥ |
1|36 śrutaṁ me bhadanta vṛjīnām arhatām antike tīvracetasa ārakṣāsmṛtiḥ pratyupasthitā kaccid anāgatāś cārhanta āra (ccheyur āgatāś cā)bhirameraṁs te ca na vihanyerañ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ |
37 yāvac) ca varṣākāra vṛ(jī)nām arhatām antike tīvra cetasa (ārakṣāsmṛtiḥ) pratyupasthitā bhaviṣyati kaccid anāgatāś cārhanta āgaccheyur āgatāś cābhiramera(ṁ)s te ca na vihanyerañ cīvara piṇḍapātaśayanāsanaglānapratyayabhai ṣajyapariṣkā(rair vṛddhir eva vṛjī) nāṁ pratikāṁkṣitavyā kuśalānāṁ dharmāṇāṁ na parihāṇiḥ |
38 yāvac) ca varṣākāra vṛjaya imān saptāparihāṇīyān dharmān samādāya vartiṣyante vṛjiṣu ca saptāparihā(ṇīyādharmāḥ sandrakṣyan)te vṛddhir eva vṛjīnāṁ pratikāṁkṣi tavyā kuśalānāṁ dharmāṇāṁ na parihāṇiḥ |
1|40 ekaikena tāvad bho gautamāṅgena samanvāgatā | vṛjayo 'gamanīyāḥ syū rājño māga(dhasyājātaśa)tror vaidehīputrasya kaḥ punar vādaḥ sarvaiḥ |
41 hanta bho gautama gamiṣyāmo bahukṛtyāḥ smo bahukaraṇīyāḥ |
42 yasyedānīṁ varṣākāra kāla(ṁ) manyase |
43 atha varṣākāro brāhmaṇa magadhamahāmātro bhagavato bhāṣitam abhinandyānumodya bhagavato 'ntikāt prakrāntaḥ |
2|1 tatra bhagavān (āyuṣmantam ānandam āmantrayate | yāvanto bhikṣavo gṛdhra) kūṭaparvatam upaniśritya) viharanti tān sarvān upasthānaśālāyāṁ (sannipātaya | )
2 (evam bhadantety) āyuṣmān ānando bhagavataḥ pratiśrutya yāvanto bhikṣavo gṛdhrakūṭaṁ parvata(m upaniśritya) viharanti tān sarvān upasthānaśālāyāṁ sannipātayitvā yena bhagavāṁs tenopajagāma | upetya bhagavatpādau śirasā vanditvaikānte 'sthāt | ekānt(a) sthit(a)ā(yuṣmān ānando) bhagavantam idam avocat |
3 yāvanto bhadanta bhikṣavo gṛdhrakūṭaṁ parvatam upaniśritya viharanti 'te sarva upasthānaśālāyāṁ sannipatitāḥ | yasyedānīṁ bhagavāṅ kālaṁ man(yate | )
2|4 (atha bhagavān ye) nopasthānaśālā tenopajagāma | upetya purastād bhikṣusaṁghasya prajñapta evāsane nyaṣī(dat) | niṣadya bhagavān bhikṣūn āmantra(ya)te sma |
5 saptāhaṁ) vo bhikṣavo 'parihā(ṇīyān dharmān deśayiṣyā) m(i)tāñ śṛṇuta sādhuca suṣṭhu ca manasi kuruta bhāṣiṣye | saptāpa(rihāṇīyā dharmāḥ katame | )
6 (yāvac) ca bhikṣavo 'bhīkṣṇasannipātā a) bhīkṣṇaṁ sannipātabahulā vihariṣyanti vṛddhir eva bhikṣūṇāṁ pratikāṁ (kṣitavyā kuśalānāṁ dharmāṇāṁ na parihāṇiḥ | )
7 (yāvac) ca bhikṣavaḥ samagrāḥ) sannipatiṣyanti samagrā vyutthāsyanti samagrāḥ saṁghakaraṇīyā (ni kariṣyanti vṛddhir eva bhikṣūṇāṁ pratikāṁkṣitavyā kuśalānāṁ dharmāṇāṁ na parihāṇiḥ | )
8 (yāva)c (ca) bhikṣavo 'praṇihitaṁ na praṇidhāsyanti praṇihitaṁ ca na (samucchetsyanti yathā) prajñap(t)i(kāṁ śi) kṣāṁ samādāy(a vartiṣyante vṛddhir eva bhikṣūṇāṁ pratikāṁkṣitavyā) k(u)śalānāṁ dharmā(ṇ)āṁ na parihāṇīḥ |
9 yāvac ) ca bhik(ṣavas tṛṣṇāyāḥ paunarbhavi) kyā (nandirāga)sahagatāyās ta(tratatrābhinandinyā vaśaṁ na gacchanti vṛddhir eva bhikṣūṇāṁ pratikāṁkṣitavyā kuśalānāṁ dharmāṇāṁ na parihāṇiḥ | )
2|10 (yāvac) ca bhikṣavo ye te bhikṣavaḥ) sthavirā rāt(r)ijñāś cirapravrajitā (tān satkariṣyanti gurukariṣyanti mānayiṣyanti pūja) yiṣyanti teṣāṁ vacanaṁ (ś)r(ota)v(y)aṁ ma (ṁsyante vṛddhir eva bhikṣūṇāṁ pratikāṁkṣitavyā kuśalānāṁ dharmāṇāṁ na parihāṇiḥ | )
11 (yāvac) ca bhikṣavo 'raṇyavanaprasthāni) prāntāni śayanāsanāny adhyāvasiṣyan(ti vṛddhir eva bhikṣūṇāṁ pratikāṁ kṣitavyā kuśalānāṁ dharmāṇāṁ na parihāṇiḥ |)
12 (yāvac) ca bhikṣavaḥ sabrahmacāriṇām antike tī) vracetasa ārakṣāsmṛtiḥ pratyupasth(itā kaccid anāgatāś ca sabrahmacāriṇa āgaccheyur āgatāś cābhirameraṁs te ca na vihanyerañ cīvarapiṇḍapātaśayanāsanaglā) napratyayabhaiṣajyapariṣkārair vṛddhir eva bhikṣūṇāṁ pr(atikāṁkṣitavyā kuśalānāṁ dharmāṇāṁ na parihāṇiḥ | )
13 (yāvac) ca bhikṣava i(mān saptāparihāṇīyān dharmān samādāya vartiṣyante bhikṣuṣu ) ca saptāparihāṇīyā dharmāḥ sandrakṣyante vṛd(dh)i(r eva bhikṣūṇāṁ pratikāṁkṣitavyā kuśa) lānāṁ dharmāṇāṁ na parihā(ṇiḥ|)
14 (aparān) api saptāparihāṇīyān dharmān deśayiṣyāmi tāñ śṛṇuta) sādhu casuṣṭhu ca manasi kuruta bhā(ṣiṣye | saptāparihāṇīyā dha) rmāḥ katame |
2|15 (yāvac) ca bhikṣavaḥ śā(stāraṁ satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti śāstāraṁ satkṛtvā gurukṛtvā mānayitvā pū(jayitvopaśri)tya vihariṣyanti dharmaṁ śikṣām anuśā (sanam apramādaṁ pratisaṁstaraṁ samādhiṁ satkariṣyanti gurukariṣyanti mānayiṣya)nti pūjayiṣyanti samādhiṁ satkṛtvā (gurukṛtvā) māna(yitvā pūjayitvopaśritya vihariṣyanti vṛddhir eva bhikṣūṇāṁ pratikāṁkṣitavyā kuśalānāṁ dharmāṇāṁ na parihāṇiḥ | )
17 (aparā)n api saptāparihāṇīyān dharmān de(śa) yiṣyāmi (tāñ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye | saptāparihāṇīyā dharmāḥ katame | )
18 (yāvac ca bhikṣavo na karmārāmā bhaviṣyanti na bh) āṣyārāmā na nidrār(āmā) na sa (ṁ)gaṇi(kārāmā) (vi) śeṣādhigamenā (nta)rāvasā(n) (vṛddhir eva bhikṣūṇāṁ pratikāṁkṣitavyā kuśalānāṁ dharmāṇāṁ na parihāṇiḥ | )
20 (aparān) api saptāparihā) ṇī yān dharmān deśayiṣyāmi tāñ śṛṇuta (sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye | saptāparihāṇīyā dharmāḥ katame | )
21 (yāvac ca bhikṣavaḥ śrāddhā ) bhaviṣyanti hrīmanto bhaviṣyanty) avatrāpiṇa ārabdhavīryā u(pasthitasmṛtayaḥ samāhitāḥ prajñāvanto bhaviṣyanti vṛddhir eva bhikṣūṇāṁ pratikāṁkṣitavyā kuśalānāṁ dharmāṇāṁ na parihāṇiḥ | )
23 (aparā)n api saptāparihāṇīyān dharmān deśa (yiṣyāmi tāñ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye | saptāparihāṇīyā dharmāḥ katame | )
24 (yāvac ca bhikṣavo dharmajñā artha jñā)ḥ kālajñā mātraj(ñ)ā ātmajñāḥ pariṣ(ajjñāḥ pudgalavarāvarajñā) vṛddhir eva bhikṣūṇāṁ pratikāṁkṣitavyā kuśalānāṁ dharmāṇāṁ na parihāṇiḥ | )
26 (aparān) api saptāparihāṇīyān dharmān deśayiṣyāmi tāñ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye | saptāparihāṇīyā dharmāḥ katame | )
27 (yāvac ca bhikṣavaḥ smṛtisaṁbodhyaṅgaṁ) bhāvayiṣyanti vivekaniśritaṁ virāganiśritaṁ nirodhaniśritaṁ vyavasargapariṇataṁ dharmavicayavīryaprītiprasrabdhisamādhyupekṣāsaṁbodhyaṅgaṁ bhāvayiṣyanti vivekaniśritaṁ virāganiśritaṁ nirodhaniśritaṁ vyavasargapariṇata vṛddhir eva bhikṣūṇāṁ pratikāṁkṣitavyā kuśalānāṁ dharmāṇāṁ na parihāṇiḥ | )
28 (yāvac) ca bhikṣava imān saptāparihāṇīyān dharmān samādāya vartiṣyante bhikṣuṣu ca saptāparihāṇīyā dharmāḥ sandrakṣyante vṛddhir eva bhikṣūṇāṁ pratikāṁkṣitavyā kuśalānāṁ dharmāṇāṁ na parihāṇiḥ | )
29 (ṣaḍ) ahaṁ vo bhikṣavaḥ saṁraṁjanīyān dharmān deśayiṣyāmi tāñ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye | ṣaṭ saṁraṁjanīyā dharmāḥ katame | )
30 maitraṁ me kāyakarma pratyupasthitaṁ bhaviṣyati śāstu(r a)ntike vijñ(ā)nāñ ca sabrahmacār(i)ṇām | ayaṁ dharmaḥ saṁraṁjanīyaḥ priyakaraṇo gurukaraṇo manāpakaraṇaḥ priyatvāya gurutvāyagauravāya bhāvanāya saṁgrahāya samādhaye'vigrahāyāvivā dāya ekotībhāvāya saṁvartate |
2|31 maitraṁ vākkarma
32 maitraṁ manaskarma
33 ye te lābhā dhārmikā dharmalabdhā antataḥ pātragatāḥ pātraparyāpannās tadrūpeṣu lābheṣu sādhāraṇaparibhojino bhaviṣyāmo 'pratiguptabhojin(aḥ) sārdhaṁ vijñaiḥ sabrahmacāribhiḥ |
ayaṁ dharmaḥ saṁraṁjanī(yaḥ) pūrvavat ) |
2|34 yāni tāni śīlā (n)y akhaṇḍāny acchidrāṇy aśabalāny akalmāṣāṇi bhujiṣyāṇy aparāmṛṣṭāni susamāptāni susamādattāni vi(jña)praśastāny agarhitāni vijñais tadrūpaiḥ śīlaiḥ śīlasāmānyagatā bhaviṣyāmaḥ sārdhaṁ vijñaiḥ sa(b)r(a)hmac(ā)ribhiḥ | a yaṁ dharmaḥ saṁraṁjanīyaḥ pūrvavat |
35 yeyaṁ dṛṣṭir āryā nairyāṇikā )nairvedhik(ā) niryāti tatkarasamyagduḥkhakṣayāya duḥkhasyāntakriyāyai tadrūpayā dṛṣṭyā dṛṣṭi(sā)mānyagatā bhaviṣyāmaḥ sārdhaṁ vijñaiḥ sabrahmacāribhiḥ | ayaṁ dharmaḥ saṁraṁjanīyaḥ pūrvavad yāvad ekotībhāvā(ya saṁ) vartate |
36 (yāvac) ca bhikṣava imān ṣaṭ saṁraṁjanīyān dharmān samādāya vartiṣyante bhikṣu ṣu ca ṣaṭ saṁraṁjanīyā dharmāḥ sandrakṣyante vṛddhir eva bhikṣūṇāṁ pratikāṁ kṣitavyā kuśalānāṁ dharmāṇāṁ na parihāṇiḥ | )
3|1 (tatra) bhagavān āyuṣmantam ānandam āmantrayate | āgamayānanda yena pāṭaligrāmakaḥ | )
2 (evaṁ ) bhadantety āyuṣmān ānando bhagavataḥ pratyaśrauṣīt | atha bhagavān sārdhaṁ bhikṣusaṅghena magadheṣu janapadeṣu cāryāṁ caraṇ antarā ) ca pāṭaligrāmakaṁ antarā ca rājagṛhaṁ rājāgārake rātrīṁ viharati veṇuyaṣṭikām upaniśritya | )
3 (atha bhagavān bhikṣūn āmantrayate sma | caturṇāṁ ) bhikṣava āryasatyānām ajñānād adarśanād anavabodhād aprativedhād idam dīrgham adhvānaṁ) saṁdhāvitaṁ saṁsṛtaṁ mayā yuṣmābhir eva ca | katameṣāṁ caturṇām | )
4 ( duḥkhasya duḥkhasamudayasya duḥkhanirodhasya duḥkhanirodhagāminyāḥ pratipado 'jñānād adarśanād anavabodhād aprativedhād idaṁ dīrgham adhvānaṁ saṁdhāvitaṁ saṁsṛtaṁ mayā yuṣmā) bhir eva ca |
3|5 tad idaṁ duḥkha (m āryasatyam anuviddhaṁ p)r (ati ) viddham ucch(i)nnā bhavanetrī vikṣīṇo jātisaṁsāro nāstīdānī(ṁ)punarbhavaḥ |
6 duḥkhasamudayo ) duḥkhanirodho duḥkha nirodhagāminī prati(pad āryasatyam anuviddhaṁ) p(ra)t(i)viddham ucchin (n)ā bhavanetrī vikṣīṇo jātisaṁsāro nāstīdānīṁ punarbhavaḥ |
8 caturṇām āryasatyānāṁ
yathābhūtam adarśanāt |
saṁsṛtaṁ (d)īrgha(m adhvānaṁ)
mayā yu)ṣmābhir eva ca ||1||
9 tāni satyāni dṛṣṭāni
bhavanetrī samuddhṛtā |
vikṣīṇo jātisaṁsāro
nāstīdānīṁ punarbhavaḥ ||2||
4|1 tatra bha(gavān āyuṣmantam ānan )dam (ā) mantrayate | āgamayānanda yena pāṭaligrāmakaḥ |
2 evaṁ bhadantety āyuṣmā(n ā) nan (d)o bhagavataḥ pratyaśrauṣīt | atha bha(gavā)n (magadheṣu janapadeṣu caryāṁ caran pāṭa)ligrāmakam anuprāptaḥ pāṭaligrāmake viharati pāṭalake caitye |
3 aśrau(ṣu)ḥ pāṭa (ligrāmī)y(ak)ā brāhmaṇagṛhapata(y)o (bhagavān gautamo magadheṣu janapadeṣu caryāṁ caran pāṭa)ligrāmakam anuprāptaḥ pāṭaligrāmake viharati pā(ṭa)lake caitye |
4|4 (śrutvā) ca punaḥ saṁ) ghāt saṁghaṁ pūgāt pūgaṁ saṁ (gamya samāgamya pāṭaligrāmakān niṣkramya yeṇa) bhagavāṁs tenopajagmur upetya bhagavatpādau śirasā va (ndi) tvaikānt(e nyaṣīdan | )
5 ekānt(ani)ṣaṇṇān pāṭaligrāmīya (kān brāhmaṇagṛhapatīn bhagavān i )dam a (vo)cat |
6 pañceme) brāhmaṇagṛhapataya ādīnavāḥ pramāde | katame pañca |
7 iha) br(āhma)ṇag(ṛha)patayaḥ pramattaḥ pramād(ādhikaraṇahetor) mahatīṁ bhogajyāniṁ nigacchati | yad brāhmaṇagṛhapatayaḥ pramattaḥ pramādādhikaraṇah(eto)r manatī(ṁ) bhogajyāniṁ nigacchati | ayaṁ prath(ama) ād(īnavaḥ pramāde | )
8 punar) aparaṁ brāhmaṇagṛhapatayaḥ pramattaḥ pramādādhikaraṇa hetor yāṁ yām eva pariṣadam upasaṁkrā mati yadi vā kṣatriyapa(r)i(ṣadaṁ yadi vā brāh) maṇapariṣadaṁ yadi vā gṛhapatipariṣadaṁ yadi vā śramaṇapariṣadaṁ tatra tatra madgur upasaṁkrāmaty anudagro 'viśāradaḥ | yad brāhmaṇagṛhapata(yaḥ) p(ra)mattaḥ pramādādhikaraṇahetor yāṁ yām eva pariṣadam upasaṁkrāmati pūrvavad yāvad aviśāradaḥ | ayaṁ dvitīya ādīnavaḥ pramāde |
9 punar) aparaṁ brāhmaṇagṛhapatayaḥ pramattasya pramādādhikaraṇahetor digvidikṣu (pā)pako 'va(rṇo) '(kīrtiśa)bdaśl(o) ko 'bhyudgacchati | yad brāhmaṇagṛhapatayaḥ pramattasya pramādādhikaraṇahetor digvidikṣu pāpako 'varṇo 'kīrtiśabdaśloko 'bhy(ud)g(ac)cchati | ayaṁ tṛtīya ādīnavaḥ pramāde |
4|10 punar) aparaṁ brāhmaṇagṛhapatayaḥ pramattaḥ pramādādhikaraṇahetor vipratisārī kālaṁ karoti | yad brāhmaṇagṛhapatayaḥ pramattaḥ pramādādhikara ṇahetor vipratisārī kālaṁ karoti | ayaṁ caturtha ādīnavaḥ pramāde |
11 punar) aparaṁ brāhmaṇagṛhapatayaḥ pramattaḥ pramādādhikaraṇahetoḥ kāyasya bhedān narakeṣūpapadyate | yad brāhmaṇagṛhapatayaḥ pramattaḥ pramādādhikaraṇahetoḥ kāyasya bhedān narakeṣūpapadyate | ayaṁ pañcama ādīnavaḥ pramāde |
12 pañca ) tv ime brāhmaṇagṛhapa taya ānuśaṁsā apramāde | katame pañca |
13 iha) brāhmaṇagṛhapatayo 'pramatto 'pramādādhikaraṇahetor na mahatīṁ bhogajyānīṁ nigacchati | yad br(ā)hmaṇagṛhapayo 'pramatto 'pramādādhikaraṇahetor na mahatī(ṁ) bhogajyāniṁ nigacchati | ayam prathama ānuś(aṁ) so 'pramāde |
4|14 punar) aparam brāhmaṇagṛhapatayo 'pramatto 'pramādādhikaraṇahetor yāṁ yām eva pariṣadam upasaṁkrāmati yadi vā kṣatriyapariṣadaṁ yadi vā brāhmaṇapariṣadaṁ yadi vā gṛhapatipariṣadaṁ yadi vā śramaṇapariṣadaṁ tatra tatrāmadgur upasaṁkrāmaty udagro viśāradaḥ | yad brāhmaṇagṛhapatayo 'pramatto 'pramādādhikaraṇahetor yāṁ yām eva pariṣadam upasaṁkrāmati pūrvavad yāvad viśāra daḥ | ayaṁ dvitīya ānuśaṁso 'pramāde |
15 punar) aparaṁ brāhma ṇagṛhapatayo 'pramattasyāpramādādhika raṇahetor digvidikṣūdāraḥ kalyāṇaḥ kīrtiśabdaśloko 'bhyudgacchati | yad brāhmaṇagṛhapatayo 'pramattasyāpramādādhikaraṇahetor digvidikṣūdāraḥ kalyāṇaḥ kī rtiśabdaśloko 'bhyudgacchati | ayaṁ tṛtīya ānuśaṁso 'pramāde |
16 punar) aparaṁ brāhmaṇagṛhapatayo 'pramatto 'pramādādhika raṇahetor na vipratisārī kālaṁ karoti | yad brāhmaṇagṛhapatayo 'pramatto 'pramādādhikaraṇahetor na vipratisārī kālaṁ karoti | ayaṁ caturtha ānu śaṁso 'pramāde |
17 punar ) aparaṁ brāhmaṇagṛha patayo 'pramatto 'pramādādhikaraṇahetoḥ kāyasya bhedāt sugatau svargaloke deveṣūpapadyate | ya d brāhmaṇagṛhapatayo 'pramatto 'pramādādhikaraṇahetoḥ k(āyasya) bhedāt sugatau sv(a)rgaloke deveṣūpadadyate | ayaṁ pañcama ānuśaṁso 'pramāde |
4|18 (atha) bhagavān pāṭaligrāmīyakān brāhmaṇagṛhapatīn dhārmyā kathayā sandarśayati samādāpayati samuttejayati saṁpraharṣayati | anekaparyāyeṇa dhārmyā kathayā sandarśayitvā samādāpayitvā samuttejayitvā saṁpraharṣayitvā tūṣṇīm abhūt | )
19 atha pāṭali grāmīya kā brāhmaṇagṛhapataya utthāyāsanād ekāṁsam uttar(āsa)ṅgaṁ kṛtvā ye (na) bhagavāṁs tenāñjaliṁ praṇamya bhagavantam idam avocan | adhivāsayatv asmākaṁ bhagavān āvasathe rātriṁ vāsāya | adhivāsayati bhagavān pāṭaligrāmīyak(ā)nāṁ brāhmaṇagṛhapatīnāṁ tūṣṇīṁbhāvena |
20 atha pāṭaligrāmīyakā brāhmaṇagṛhapatayo bhagava tas tūṣṇīṁbhāvenā dhivāsanāṁ viditvā bhagavatpādau śiraṣā vanditvā bhagavato 'ntikāt prakrānt(āḥ) |
5|1 atha bhagavān aciraprakrāntān pāṭaligrāmīyakān brāhmaṇagṛhapatīn viditvā bahir āvasathasya pādau prakṣālyāvasathaṁ praviśya nyaṣīdat | )
5|2 (tena) samayena varṣākāro brāhmaṇamagadhamahāmātra udyuktaḥ pāṭaligrāmakaṁ nagaraṁ māpayituṁ vṛjīnāṁ pratighātārtham | tadā pāṭaligrāmake mahāśakyamahā śakyā devatā vastūni pratigṛhṇanti | )
3 paryaṅkam ābhujyarjuṁ kāyaṁ praṇidhāya pratimukhaṁ smṛtiṁ upasthāpyādrākṣīd bhagavān āvasathe divāvihāropagato divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa pāṭaligrāmake mahāśakyamahāśakyā devatā vastūni pratigṛhnānti | dṛṣṭvā ca punaḥ sāyāhne)pratisaṁlayanād vyutthāyāvasathād avatīryāvasathapracchā(yā)yā(ṁ) p(u)rastā d bhikṣusaṅghasya prajñapta evāsane nyaṣīdat |
4 niṣadya bhagavān āyuṣmantam ānandam āmantrayate |
ka ānandodyuktaḥ pāṭaligrāmakaṁ n(agara)ṁ māpayitum |
5 varṣākāro bhadanta brāhmaṇamagadhamahāmātra udyuktaḥ pāṭaligrāmakaṁ nagaraṁ māpayituṁ vṛjīnāṁ pratighātārtham |
6 sādhu sādh(ānanda) varṣākāro brāhmaṇamagadhamahāmātro yathā (devais trāyastrīṁśaiḥ sārdham)
5|7 (atrāham āna)ndādrākṣam āvasathe divāvihāropagat(aḥ pāṭaligrāmake mahāśakyamahāśa)kyā devatā vas(tū)ni p(rat)i(gṛhṇatīḥ | )
8 (yasminn ānanda pradeśe mahāśakyamahāśakyā de )vatā vastūni pratigṛhṇanti m(ahāśakyānāṁ) manuṣyāṇāṁ tasmin pradeśe ) c(i)tt(aṁ) krāmati yad uta vā(sāya) |
9 yasmin prad(e)śe madhyā devatā v(astū)ni pratigṛhṇanti madhyānāṁ manuṣyāṇāṁ tasmin pradeśe cittaṁ krāmati yad uta vāsāya |
10 yasmi(n pra)d(e)śe nīcā devatā vastūni pratigṛhṇanti nīcānāṁ manuṣyāṇāṁ tas(min) pradeśe cittaṁ krāmati yad uta vāsāya |
11 asminn ānanda pāṭaligrāmake mahāśakyamahā(śa)kyā devatā vastūni pratigṛhṇanti | asmin pradeśe mahāśakyānāṁ ) manuṣyāṇāṁ cittaṁ kramiṣyati yad utavāsāya |
12 yāvad evānandāryā āvāsā ā(ryā) vyavahārā āryā vāṇir ) yathaitad agraṁ bhaviṣyati puṭabh(edanā)nāṁ yad uta pāṭaliputraṁ nagaraṁ |
13 tasya trayo 'ntarāyā veditavyā agnito 'pyudakato ('py a ) bhyantarato 'pi mitho bhedāt |
6|1 aśrauṣīd) varṣākāro brāhmaṇamagadhamahām (ātraḥ | bhagav)ān gautamo magadheṣu janapadeṣu caryāṁ caran pāṭaligrāmakam anuprāptaḥ pā(ṭa)ligrāmake viharati pāṭalake caitye | (paryu)pā (sate) ta)ṁ pā(ṭa) ligr(āmīyakā brāhmaṇagṛha)patayaḥ |
2 śrutvā ca punaḥ pāṭaligrāmakān niṣkramya yena bha(ga)vāṁs t(e)nopajagāma | upetya bhagavat(ā) sā(r)dh(aṁ) s(aṁ)mukh(aṁ saṁ)m(o)dan(īṁ)saṁra(ṁ)j(anīṁ vividhāṁ kathāṁ vyatisā)ryaikānte nyaṣīdat |
3 ekāntaniṣaṇṇaṁ varṣākāraṁ brāhmaṇamagadha (ma)hāmātraṁ bhagavān dhārmyā kathayā sandarśayati samādāpayati samutte(jayati saṁ) praharṣayati | anekaparyāyeṇa dhārmyā kathayā sandarśayitvā) samādāpa (yi)tvā samuttejayitvā saṁpraharṣayi(t)vā tūṣṇīm abhūt |
4 atha v( arṣākā)ro brāhmaṇamagadhamahāmātra utthāyāsanād) ekāṁsam uttarāsaṅgaṁ kṛtvā ye (na) bhagavāṁs tenāñjaliṁ praṇamya bhagavantam idam avocat |
5 adhivāsayatu) me bhavāṅ gautama śvo bhaktena sārdhaṁ bhikṣusaṅghena | adhivāsayati bha(ga)vān varṣākārasya brāhmaṇamagadhamahāmātrasya tūṣṇīṁ bhāvena |
6|6 atha) varṣākāro brāhmaṇamagadhamahāmātro bhagavatas tūṣṇīṁbhāvenādhivāsanāṁ viditvā (bhagava)to bhāṣitama bhinandyānumodya bhagavato 'ntikāt prakrāntaḥ |
7 atha) varṣākāro brāhmaṇamagadhamahāmātras tām eva rātriṁ śuciṁ praṇītaṁ khādanīyabhojanīyaṁ samudānīya kālyam evotthāyāsanakāni prajñapyodakamaṇiṁ pratiṣṭhāpya bhagavato dūtena kālam ārocayati | samayo bho gautama sadyo bhaktaṁ yasye dānīṁ bhavāṅ gautamaḥ kālaṁ manyate |
8 atha) bhagavān pūrvāhṇe nivasya pātracīvaram ādāya bhikṣusaṅghaparivṛto bhikṣusaṅghapuraskṛto yena varṣākārasya brāhmaṇamagadhamahāmātrasya bhaktābhisāras tenopajagāma | upetya purastād bhikṣusaṅghasya prajñapta evāsane nyaṣīdat |
9 atha) varṣākāro brāhmaṇamagadhamahāmātraḥ sukhopaniṣaṇṇaṁ buddhapramukhaṁ bhikṣusaṁghaṁ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṁ santarpayati) saṁpravārayati | śucinā praṇītena khādanīyabhojanīyena svahastaṁ santarpayitvā) saṁpravārayitvā bhagavantaṁ bhuktavantaṁ viditvā dhautahastam apanītapātraṁ sauvarṇaṁ bhṛṅgāraṁ gṛhītvā bhagavataḥ purato 'sthāt | āyācamāna evaṁ cāha |
6|10 ito dānād yaḥ puṇyābhiṣyandaḥ kuśalābhiṣyandaḥ sa bhavatu pāṭaliputravāstavyānāṁ devatānāṁ dīrgharātram arthāya hitāya sukhāya | teṣāñ ca nāmnā dakṣiṇām ādiśasva | )
11 atha) bhagavān varṣākārasya brāhmaṇamagadhamahāmātrasya tad dānam anayā(bhyanu)modana yābhyanumodate |
12 yo devatāḥ pūjayati śrāddhaḥ puruṣapudgalaḥ |
śāstur vākyakaro bhavati
buddhair etat praśaṁsitam ||1||
13 yasmin pradeśe medhāvī
vāsaṁ kalpayati paṇḍ(i)taḥ |
śīlavantaṁ bhojayitvā
dakṣiṇām ādiśet tataḥ ||2||
14 te mānitā mānayanti
pūjitāḥ pūjayanti ca |
athainam anukampanti
mātā putram ivaurasam |
devā nukampitappoṣaḥ )
sukhī bhadrāṇi paśyati ||3||
7| 1 atha) bhagavān varṣākāraṁ brāhmaṇamagadhamahāmātraṁ dhārmyā kathayā sandarśayitvā) samādāpayitvā samuttejayi tvā saṁpraharṣayitvotthāyāsanāt prakrāntaḥ |
2 atha varṣākāro brāhmaṇamagadhamahāmātro yat) tatrotsīdanadharmaṁ ) tad sarvaṁ visarjanadharmam iti kṛtvā bhagavantaṁ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ | )
3 atha varṣākārasya brāhmaṇamagadhamahāmātrasyaitad abhavat |
yena dvāreṇa śramano gautamaḥ prathamato niṣkramiṣyati tam) ahaṁ gautamadvāraṁ māpayiṣyāmi yena(t)īrthena śramaṇo gautamaḥ prathamato nadīṁ gaṅgām uttariṣyati tam) ahaṁ gautama(tī)rthaṁ māpayiṣyāmi |
4 atha bhagavān varṣākārasya brāhmaṇamagadhamahāmātrasya cetasā cittam ājñāya paścimena dvāreṇa niṣkramyottareṇānvāvṛtto yena nadī gaṅgā |
5 tena khalu sa mayena māgadhakā manuṣyā nadīṁ gaṅgām uttaranty api pratyuttaranty apy ekatyāḥ śalmaliphaleśv ekatyā alābuniḥśrayaṇikābhir ekatyāstūlabimbopanair) ekatyāś chāgalakaira dṛtibhiḥ |
7|6 atha bhagavata etad abhavat | kiṁ nu nadīṁ gaṅgām asajyamānaḥ srotaso gacchā my āho svid apārime tīre 'ntarhitaḥ pāri me tīre pratitiṣṭh(āmi | atha) bhagavāṁs tadrūpaṁ samādhiṁ samāpanno yathā samāhite cite 'pārime tīre 'ntarhitaḥ pārime tīre pratyasthāt | )
7 atha varṣākāro brāhmaṇama(ga) dhamahāmātro yena dvār(eṇa bhagav)ā(n) niṣkrā(n)tas tad gautamadvāraṁ māpayati yena tīrthena bhagavān nadīṁ gaṅgām uttīrṇas tad gautamatīrthaṁ māpayati |
8 athānyataro bhikṣus tasyāṁ velāyāṁ gāthāṁ babh(āṣe) ||)
9 ye taranti h(y) ā(rṇavaṁ sa)raḥ
setuṁ kṛtvā visṛjya palvalāni |
kolaṁ hi ja(nā)ḥ prabadhnate )
tīrṇā medhāvino jan(āḥ ||1||)
10 (u)ttīrṇo bhagavān buddho
brāhmaṇas tiṣṭhati sthale |
bhikṣavaḥ parisnāy(an)ti
kolaṁ ba(dhnanti śrāva)kāḥ ||2||
7|11 kiṁ kuryād udapānena )
āpaś cet sarvato yadi |
ch(i)ttveha mūlaṁ tṛṣṇā(yā)ḥ
kasya) (paryeṣa)ṇāṁ caret ||3||
8|1 tatra bhagavān āyuṣmantam ānanda(m)āmantrayate |
2 āgamay(ānanda yena ku)ṭ(i)grāmakaḥ |
3 evaṁ bhadantety āyuṣmān ānando bhagavataḥ pratyaśrau ṣīt |
4 atha bhagavāṁ yena (ku)ṭi(grā) makas tena caryāṁ prakrāntaḥ | anupūrveṇa caryāñ (caraṅ kuṭigrāmakam a)nuprāptaḥ kuṭigrāmake viharaty uttareṇa grāmasya śiṁśapāvane | )
5 tatra bhagavā(n bhikṣūn) āman trayate | )
6 itī māni bhikṣavaḥ śīlāny ayaṁ s(amādhir iyaṁ prajñā | ) śīlaparibhāvitaḥ samādhiścirasthitiko bhavati | prajñāparibhāvitaṁ cittaṁ samyag eva vim(u)cyate rāgadveṣamohebhyaḥ |
7 evaṁ saṁyaksuvimuktacitta āryaśrāvakaḥ saṁyag (eva) praj(ānāti | ) kṣīṇā me jātir uṣitaṁ brahmacaryaṁ kṛtaṁ karaṇīyaṁ nāparam asmād bhavaṁ ) prajānāmi |
9|1 tatra bhagavān āyuṣmantam ānandam āmantrayate |
2 āgamayānanda yena nādi(k)ā |
3 evaṁ bhadantety āyuṣmān ānando bhagavataḥ pratyaśrauṣīt |
4 atha bhagavān vṛjiṣu janapadeṣu caryāñ caran nā(dikām) anuprāpto nādikāyāṁ viharati kuñjikāvasathe | )
5 (tena) samayena nādikāyā mahato janakā yasya māry utthitābhūt | tathā hi karkaṭaka) upāsakaḥ kālagataḥ |)
6 (nikaṭa) upāsakaḥ kaḍaṅgaraḥ kātyarṣabhaś cārur upacārur ariṣṭa upāriṣṭo bhadraḥ subhadro yaśo yaśodatto yaśottaro 'pi kālagataḥ |)
7 (atha) saṁbahulā bhikṣavaḥ pūrvāhṇe ni vasya pātracīvaram ādāya nādikāṁ piṇḍāya prāvikṣan) | )
9|8 (aśrauṣuḥ saṁbahulā bhikṣavo nādikāṁ piṇḍāya carantaḥ | ) asyāṁ nādikāyāṁ mahāñ janakāyo mṛtaḥ | tathā hi karkaṭaka upāsakaḥ kālagato nikaṭo kaḍaṅgaraḥ kātyarṣabhaś cārur upacārur ariṣṭa upāriṣṭo bhadraḥ subhadro yaśo yaśodatto yaśottaraḥ kālagataḥ | )
9 ( śrutvā) ca punar nādikāṁ piṇḍāya caritvā kṛtabhaktakṛtyāḥ paścād bhaktapiṇḍapātāḥ pratikrāntāḥ | pātracīvaraṁ pratiśāmya pādau prakṣālya yena bhagavāṁs tenopajagmuḥ | upetya bhagavataḥ pādau śirasā vanditvaikānte nyaṣīdan | )
10 (aikante ) niṣaṇṇāḥ saṁbahulā bhikṣavo bhagavantam idam avocan | )
11 (iha) vayaṁ bhadanta saṁbahulā bhikṣavaḥ pūrvāhṇe nivasya pātracīvaram ādāya) nādikāṁ piṇḍāya prāviśāma | aśrauṣma) (vayam ) asyāṁ nādikāyāṁ ka(rkaṭaka upāsakaḥ kālagataḥ ) pūrvava(d yāvad yaśodatto yaśottaraḥ kālagataḥ) teṣāṁ bhadanta kā gatiḥ kopapattiḥ ko 'bhisaṁparāyaḥ |
9|12 karkaṭaka up(āsakaḥ pañcānām avarabhāgīyā)nāṁ ) saṁ(yojanānāṁ prahāṇād aupapādukās tatra parinirvāyy anāgāmy anāvṛttidharmā pu)nar imaṁ lokam |
13 nikaṭaḥ kaḍaṅgaraḥ pūrvavad yāvad yaśottara upāsakaḥ pañ(cānām avarabhāgīyānāṁ pūrvavad) yāvat punar imaṁ lo(kam| )
14 (santi) bhikṣavo nādikā) yām ardhatṛtīyāny upāsakaśatāni kālagatāni yāni pañcānām a(varabhāgīyānāṁ saṁyojanān)āṁ prahāṇād aupapādukās tatra parinirvāyiṇo 'nāgāmino 'nāvṛttidharmāṇaḥ punar imaṁ lokam |
15 sāti (rekāṇi) bhikṣavo nādikāyāṁ tryupāsa)kaśatāny abhyatītāni kālagatāni yāni trayāṇāṁ saṁyojanānāṁ prahāṇād rāgadveṣamohānāṁ ca tanutvā(t kālaṁ kṛtvā sakṛdāgāminaḥ sakṛd imaṁ lokam āgamya duḥkhasyāntaṁ ka)riṣyanti |
16 sātirekāṇy asyāṁ nādikāyāṁ pañcopāsakaśatāny abhyatītān(i)kālagatāni) yāni (trayāṇāṁ) saṁyojanānāṁ prahāṇāc chrotaāpannā avinipā) tadharmāṇo niyataṁ saṁbodhiparāyaṇāḥ saptakṛtvaḥ paramāḥ sap(takṛtvo de) vāṁś ca manuṣyāṁ(ś ca saṁdhāvya saṁsṛtya duḥkhasyāntaṁ kariṣyanti | )
9|17 (kālagatāḥ kā) lagatā iti yūyaṁ bhikṣavas) tathāgataṁ prakṣyatha viheṭha yiṣyatha tathāgataṁ (na puna)r anena tathā(gat) (jātasyā vaśyaṁ kālakr)iyā |
18 kim) atr(ā)ścaryam | utpādād) vā tathā gatānām anutpādād vā sthitaiveyaṁ dharmatā dharma(sthitaye dhātūṁs tāṁs tathāgataḥ ) svayam abhijñāyābhisaṁ (buddhyā)khyāti prajñ(ā)payati pra(sth)āpay(ati vibha)jati vivaraty uttānīka(roti de)śayati saṁ(prakāśayati | )
19 (yad utāsmin) satīdaṁ bhavaty asyotpādād idam utpadyate yad utāvidyāpratyayāḥ saṁskārā yāvat samudayo nirodha)ś ca bhavati |
21 api (dharmādarśaṁ nāma dharmapa) ryāyaṁ deśayiṣye | ) (taṁ sṛṇ)utas (ā)dhu cā su(ṣṭhu) ca manasi kuruta bhāṣiṣye | dharmāda(r)ś(o dharmapa)ryāyaḥ (katamaḥ | buddhe dharme saṅghe 'vetyaprasā)dena) samanvā(gato bhavaty ā) ryakāntaiḥ śīlaiḥ samanvāgato bhavati | ayam ucyate dharmādarśo dharmaparyāyaḥ | dharmādarś(o dharmaparyāyai )ti me yad ukt(aṁ yuṣmākaṁ bhikṣavas tad uktam | )
10|1 ( tatra bhagavān ā) yuṣmantam ānandam āmantrayate | ) āgamayānanda yena vaiśālī |
2 (evaṁ bhadantety āyuṣmān ānando bhagavataḥ pratyaśrauṣīt | )
3 (atha bhagavān vṛjiṣu jana pade)ṣu caryāṁ caran vaiśālīm anuprāpto vaiśālyāṁ viharaty āmra(pālivane | )
4 (aśrauṣīd) āmrapālir gaṇikā | bhagavāṅ gautamo vaiśālīm anu) prāpto vaiśālyāṁ viharaty asmākam evāmravane |
5 śrutvā ca puna sarvā(aṅkārair alaṅkṛtā strīgaṇam anvāhiṇḍayitvā ) bhadraṁ yānam adhiruhya) vaiśālyā niryāti bhagavato 'ntikeno padarśa)nāya bhagavantaṁ paryupāsanāyai |
6 tasyā) yāvad yānabhūmis tāvad yānena g(atvā yānād avatīrya padbhyām eva yena bhagavāṁs tenopasaṁkrāntā | )
7 (adrākṣīd) bhagavān anekaśatabhikṣuparivāre sanniṣaṇṇa āmrapāliṁ dūrād āgacchantīṁ ) dṛṣṭv(ā) ca puna(r) bh(i)kṣūn āmantrayate |
8 ātāpino) bhikṣavo viha(rata saṁprajānāḥ pratismṛtāḥ | āmrapālir gaṇikātrāgatā | )
10|9 (kathañ) ca bhikṣur ātā) pī bhavati |
10 iha bhikṣur utpannānāṁ pādakānām akuśalānāṁ dharmāṇ(āṁ)prahāṇāya cchandaṁ janayati vyāyacchate vīryam ārabhate cittaṁ pragṛhṇāti pradadhāti | )
(a)nutpannānāṁ) pāpakānām akuśalānāṁ dharmāṇām anutpād(āya cchandaṁ janayati pūrvavat | )
(anutpannānāṁ ) kuśalānāṁ dharmāṇām utpādāya cchandaṁ jana) yati pūrvavat |
utpannānāṁ kuśalānāṁ dharmāṇāṁ sthitaye (bhūyobhāvatāyā) asaṁpramoṣāya paripūraṇāya vaipulyāya cchandaṁ janayati pūrvavat | ayaṁ) bh(i)kṣur ātāpī bhavati |
11 kathañ ca bhikṣuḥ saṁprajāno bhavati |
12 iha bhi(kṣur abhikrānte) pratikrānte saṁprajāno bhavaty ālokite vilokite saṁmiñjite prasāri) t(e) saṁghāṭīcīvarapātradhāraṇe gate sthite niṣaṇṇe śayite jāgarite) (bhāṣite tūṣṇīṁbhāve supte śrame) viśrame saṁprajāno bhavati | ayaṁ bhikṣur saṁprajāno bhavati |
10|13 kathañ ca bhikṣuḥ pratismṛto bhavati |
14 iha) bhikṣur adhyātmaṁ kā(ye kāyānupaśyī viharaty ātāpī saṁprajānaḥ smṛtimān vinīyābhidhyā loke daurmanasyam | bahirdhā kā) ye 'dhyātmabahirdhā kāye 'dhyātmaṁ vedanāsu bahirdhā vedanāsv(adhyātmabahirdhā vedanāsv adhyātmaṁ citte bahirdhā citte 'dhyātmabahirdhā citte 'dhyātmaṁ dharme) ṣu bahirdhā dharmeṣv adhyātmabahirdhā dharmeṣu dharmānupaśyī vi(haraty ātāpī saṁprajānaḥ smṛtimān vinīyābhidhyā loke daurmanasyam |
ayaṁ bhikṣur prati) smṛto bhavati |
15 ātāpino) bhikṣavo viharata saṁprajānāḥ pra(tismṛtāḥ | āmrapālir gaṇikātrāgatety eva mayākhyāta) m |
16 ath(ā)mrap(ā)lir yena bhagavāṁs tenopajagāma | upetya bhagavatpādau śi(rasā vanditvaikānte nyaṣidat | )
17 (ekāntaniṣaṇṇām ) āmrapāliṁ bhagavān dhārmyā kathayā) pūrvavad yāvat saṁpraharṣayitvā tūṣṇīm abhūt |
10|18 atha āmrapāli(r) utthāyāsanād yena bhagavāṁs tenāñjaliṁ praṇamya bhagavantam idam avocat | )
19 (adhivāsa) yatu) me bhagavā(ñ) śvo bhaktena sārdh(aṁ) bhikṣu(saṁghena | )
20 (adhivāsayati) bhagavāṁ tūṣnīṁbhāvena | atha āmrapālir bhagavatas tūṣṇīṁbhāvenādhivāsanāṁ viditvā) bhagavatpādau śirasā vanditvā bhagavato ('ntikāt prakrāntā |)
11|1 ( āsrauṣur ) vaiśālakā licchavayaḥ | bhagavān vṛjiṣu janapadeṣu caryāṁ caran vaiśālīm anuprā) p(t)o vai(śā)lyāṁ viharaty āmrapālivane |
2 (śrutvā) pratyekapratyekaṁ bhadreṣu yāneṣv adhiruhya) māṇābhir
3 e(ka)tyā nīlāśvā nīlarathā nī(lapragrahapratodā) nīloṣṇīṣā nīlacchatrakhaḍgakośā nīlamaṇidaṇḍakacāmarā nīlavastrālaṅkāravilepanā nīlaparivārā)
4 ekatyāḥ (pītā)śvāḥ pītarathāḥ pītapragrah (apratodāḥ pītoṣṇīṣāḥ pītaccha trakhaḍgakośāḥ pītamaṇidaṇḍakacāmarāḥ pītavastrālaṅkāravilepanāḥ pītaparivārā)
11|5 (ekatyā lohitāśvā lohitarathā lohitapragrahapratodā l(ohitoṣṇīṣā lohitacchatrakhaḍgakośā lohitamaṇidaṇḍakacāmarā lohitavastrālaṅkāravilepanā lohitaparivārā )
6 (ekatyāḥ śvetāśvāḥ ś)v(eta)r(a)thāḥ śvetapragrahapratodāḥ śv(e)toṣṇīṣ(āḥ śvetacchatrakhaḍgakośāḥ śvetamaṇidaṇḍakacāmarāḥ śvetavastrālaṅkāravilepanāḥ śvetaparivārā)
7 (uccaśabdaṁ prakṣveḍayanto mahāśabdaṁ prakṣveḍayanto) vaiśālyā niṣkramya yena bhagavāṁs tenopajagmur bhaga) vaddarśanāy(a bha)gavantaṁ paryupāsanāyai) |
8 (adrākṣīd ) bhagavān vaiśālakāī licchavīn dūrād evāgacchato dṛṣṭvā ca punar bhikṣūnāmantrayate | )
9 vaiśālakā licchavīn paśyatha | anayard(dhyā) y |
11|10 teṣāṁ) yāvad yānabhūmis tāv(ad yānena gatvā yānād avatīrya padbhyām eva yena bhagavāṁs tenopajagmur upe )tya bhagavatpādau śirasā vanditvaikānte n(yaṣidan |)
11 (ekāntaniṣaṇṇān) vaiśālakāi licchavīn bhagavān dhārmyā kathayā sandarśayati samādāpayati samuttejayati saṁpraharṣayati |)
12 ( tena kha) lu samayena paiṅgiko māṇavas t(asmin samāje) sanniṣaṇṇo 'bhūt sannipātitaḥ | a(tha) paiṅgiko māṇava utthāyāsanād ekāṁsaṁ cīvaraṁ kṛtvā yena bhagavāṁs tenāñjaliṁ praṇamya bhagavantam idam avocat | )
13 (prati) bhāti me bhagavan pratibhāti me s(ugata| )
14 (pratibhātu te paiṅgiketi bhagavān avocat | )
15 (atha paiṅgiko māṇavo gāthā babhāṣe |)
16 dhāriṇo lābhā sulabdhā magadhe |
11|17 (phu )llam upetagandham | aṅgīrasaṁ ||2||
18 (cakṣu) ṣkarālokakarā bhavanti ya u ||3||
20 taiḥ pañcottarāsaṅgaśatāni so
21 (atha) bhagavān vaiśālakāi licchavīn dhārmyā kathayā sandarśayitvā samādāpayitvāsamuttejayitvā saṁpraharṣayitvā tūṣṇīm abhūt | )
22 (atha) vaiśālakā licchavaya utthāyāsanād ekāṁsam uttarāsaṅgaṁ kṛtvā yena bhagavāṁs tenāñja)liṁ praṇamya bhagavantam idam avo(can | )
11|23 (adhivāsayatu) no bhagavāñ śvo bhaktena sārdhaṁ bhikṣusaṁghena | )
24 ( nimantrito ) 'smi vāsiṣṭhās tatprathamata āmrapālyā | )
25 (bha)dantāmrapālyāmbakayā a (punar vayaṁ bhadantopasthāsyāmo bhagavantaṁ bhikṣusaṁ) ghaṁ ca | )
26 kalyāṇam idaṁ vāsiṣṭhā u(ktam | )
27 (atha ) vaiśālakā licchavayo bhagavato bhāṣitam abhinandyānumodya bhagavat pādau śirasā vandi) tvā bhagavato 'ntikāt pr(a)krāntāḥ | )
12|1 (athāmrapālis tām ) eva rātriṁ śuciṁ praṇītaṁ khādanīyabhojanīyaṁ samudānīya kālyam evotthāya āsanakāni prajña) pyodakamaṇiṁ pratiṣṭhāpya bha(gavato dūtena kālam ārocayati | )
2 (samayo bho gautama sadyo bhaktaṁ yasyedāṇīṁ bhavāṅ gautamaḥ kālaṁ manyate | )
12|3 (atha bhagavān pūrvāhṇe nivasya pā) tracīvaram ādāya bhikṣusaṁghapa( rivṛto bhikṣusaṁghapuraskṛto yenāmrapālyā gaṇikāyā bhaktābhisāras tenopajagāma | upetya purastād bhikṣusaṁghasya prajñapta evāsane nya)ṣīdat |
4 athāmrapāliḥ sukhopaniṣaṇṇam buddhapramukhaṁ bhikṣusaṁghaṁ viditvā śu(cin)ā praṇīte(na khādanī)yabhojanīyena svahastaṁ santarpayati saṁpravārayati | śucinā praṇītena khādanīyabhojanī yena svahastaṁ santarpayitvā) saṁpravārayitvā
5 bhagavantaṁ bhuktav(antaṁ) viditvā dhautahastam apanītapātraṁ nīcatarakam āsanaṁ gṛhītvā bhagavataḥ purato niṣaṇṇā dharmaśravaṇāya |
6 atha) bhagavān āmrapālyās tad dānam anayābhyanumodanayābhyanumodate ||)
7 dadat priyo bhavati bhajanti taṁ janāḥ
kīrtiṁ samāpnoti yaśas ca vardhate |
ama(d)gu (bhū)taḥ pariṣadaṁ vigāhate
viśārado bhavati naro hy amatsarī ||1||
12|8 tasmād dhi dānāni dadati paṇḍitā
vinī ya mātsaryamalaṁ sukhaiṣiṇaḥ |
te dīrgharātaṁ tridaśe pratiṣṭhitā devānāṁ svabhāvagatā ramantite ||2||
9 kṛtāyuṣāḥ kṛtakuśalā itaś cyutāḥ svayaṁprabhā anuvicaranti na ndane |
( te) tatra krīḍanti ramanti cobhayaṁ)
samarpitāḥ kāmaguṇais tu pañcabhiḥ |
śrutveha vākyam asitasya tāyinaḥ
svarge ramante sugatasya śrāvakāḥ ||3||
10 atha bhagavān āmrapāli(ṁ) dhārmy(ā) kathayā sandarśayitvā samādāpayitvā samuttejayitvā saṁpraharṣayitvo tthāyāsanāt prakrāntaḥ |
13|1 tatra bhagav(ā)n āyuṣmantam ānandam āma(n)trayat(e) |
2 āgamayānanda yena veṇugrāmakaḥ |
3 evaṁ bhadantety āyuṣmān ānando bhagavata(ḥ prat)y(a)śrauṣīt |
4 atha bhagavān vṛjiṣu janapadeṣu caryāṁ caran veṇugrāmakam anuprāpto veṇugrāmake viharaty uttareṇa grāmasya śiṁśapāvane |
5 tena) khalu samayena durbhikṣam abhūt kṛcchraḥ kāntāro durlabhaḥ piṇḍako yācanakena |
6 tatra bhagavān bhikṣūn āmantrayate |
13|7 etarhi bhikṣavo durbhikṣaṁ kṛcchraḥ kāntāro durlabhaḥ piṇḍako yācanakena |
8 eta yūyaṁ bhikṣavo yathāsaṁstutikayā yathāsaṁlaptikayā yathāsaṁpremikayā vaiśālīsama(n)takena vṛjigrāmakeṣu varṣām upagacchata |
9 aham apy asminn eva veṇugrāmake varṣām upagamiṣyāmy ānandena bhikṣuṇopasthāyakena | mā sarva eva piṇḍakena k(lāma)tha |
10 evaṁ bh(adanteti) te bhikṣavo bhagavataḥ pratiśrutya
11 yathāsaṁstutikayā yathāsaṁlapt(i)ka(y)ā y(athāsaṁpremikayā vaiśālīsamantakena vṛjigrāmakeṣu varṣām upagatāḥ | )
14|1 (bhagavān tatraiva veṇugrāmake varṣām upagata ānandena bhikṣuṇopasthāya) k(e)na |
2 t(asya) kh(al)u (varṣopagatasyotpannaḥ khara ābādhaḥ pragāḍhā vedanā māraṇāntikā | )
3 (atha) bhagavata etad abhavat | )
4 (utpanno me khara ābādhaḥ pragāḍhā ve) danā māraṇāntikā viprakrānta(śca bhikṣusaṁghaḥ | )
5 (na) mama pratirūpaṁ syād yad ahaṁ viprakrānte bhikṣusaṅghe parinirvāyām | yannv ahaṁ tata ekatyā vedanā vīryeṇa pr(a)ti prasrabhya sarvanimi(ttānām amanasikārād animittaṁ cetaḥsamādhiṁ ) kāyena sākṣīkṛtvopasampadya vihareyam | )
14|6 (atha bhagavān tata e)katyā) vedanā vīryeṇa pratiprasra(bhya) sarvanimittā (nām amanasikārād animittaṁ cetaḥsamādhiṁ kāyena sākṣīkṛtvopasampadya vyahārṣīt | tena tathāgatasya kṣemaṇī) yatarañ ) cābhūd yāpanīyatara(ñ ca | )
7 (athāyuṣmān ā) nandaḥ s(ā)yāhn(e) pratis(aṁlayanād vyutthāya yena ) bhagavāṁs tenopajagāma | upetya bhagavataḥ pādau śirasā va) nditvaikānte 'sthāt |
8 ekāntasthit(a āyusmān ānando bhagavantam idam a ) vocat |
9 api me bhada (n)tam lapante ) bhagavata) imam evaṁ (ā)śvāsamātram | na tāvad bhagav(ān parinirvā)syati yāvad bhagavān bhikṣusaṁgh
14|10 (ya) syānandaivaṁ syāt | (mamāsti) bhikṣu) saṁgh(aḥ | ahaṁ)bhikṣ(u) saṁghaṁ pari(hariṣyāmīti )
11 (mama)khalvānanda naivaṁ bha(vati | mamāsti bhikṣu) s(a)ṁghaḥ | a(ha)ṁ (bhikṣusaṁghaṁ parihariṣyāmīti )
13 (tadyathā) catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāny āryāṣṭāṅgo mārgaḥ | )
14 (na) tatrānanda tathāgatasya dharmeṣvācāryamu) ṣṭi(r)yaṁ tathāgataḥ praticchādayitavyaṁ manyeta | kaccin me ) pare na vi(dyur iti | )
15 (utpannaḥ ) kadāpi tathāgatasya khara ābādhaḥ pragāḍhā vedanā māraṇā) ntik(ā | )
16 tasya) ma etad abhavat | utpanno me khara ābādhaḥ pragāḍhā veda(nāmāraṇāntikā viprakrāntaś ca bhikṣusaṁghaḥ | )
14|17 (na) mama pratirūpaṁ syād yad ahaṁ vi)prakrānte bhikṣusaṁghe parinirvāyām | yannv ahaṁ tata ekatyā vedanā vīryeṇa pratipra(s)r(abhya sarvanimittānāṁ amanasikārād animittaṁ cetaḥsamā) dhiṁ kāyena sākṣīkṛtvopasaṁ padya vihareyam |
18 so 'haṁ tata) ( ekatyā ve ) danā vīryeṇa pratiprasr(abhya sarvanimittānām amanasikārād animittaṁ cetaḥsamādhiṁ kāyena) sākṣīkṛtvopasa(ṁ)padya vyahārṣam | tena tathāgatasya (kṣemaṇīyatarañ cā bhūd yāpanīyatarañ (ca | )
19 (punar) aparam ānanda tathāgato vṛddho jīrṇatāṁ) prāpto 'śī) tike vayasi vartate dvaidhāniśrayeṇa yāpy(ate | tadyathā jīrṇaṁ śakaṭaṁ dvaidhāniśraye ) ṇay(ā)pyata evam eva (tathāgato vṛddho jīrṇatāṁ ) prāpto 'śītike vayasi vartate dvaidhāniśrayeṇa yā(pyate | )
20 (mā) tasmāt tvam ānanda śoca mā klāma | kasmā) d eva tat | kuta etal labhy(aṁ yat taj jātaṁ bhūtaṁ kṛtaṁ saṁskṛtaṁ vedayi ) taṁ pratītyasamutpannaṁ kṣayadharmaṁ vyayadharmaṁ vi(rodhadharmaṁ pralokadharmaṁ na prarujya) te | nedaṁ sthānaṁ vidyate |
14|21 prāg (eva bhi) kṣavo mayākhyātaṁ sarvair iṣṭaiḥ kāntaiḥ priyair manāpai(rnānābhāvo bhaviṣyati vinābhāvo viprayogo visaṁyogaḥ | )
22 (tasmād) ānandaitarhi mam(a vā) tyayād ātmadvīpair vihartavyam ātmaśaraṇair dharmadvīpair dha(rmaśaraṇair ananyadvīpair ananyaśaraṇaiḥ | tat kasmād dhetoḥ | )
23 ( ye kecid ānandaitarhi mama vāt)yayād ātmadvīpā ātmaśaraṇā ḍharmadvīpā dharmaśaraṇā ananyadvīpā a(nanyaśaraṇās te 'graṁ ) bhaviṣyanti yad utamama śr) āvak(ānāṁ śikṣākāmānām | )
24 (kathaṁ cānanda bhi) kṣ(u)r ātmadvīpo bhavaty ātmaśaraṇo dharmadvīpodharmaśaraṇo 'nanyadvīpo 'nanyaśaraṇaḥ |
25 iha) bhikṣur (a)dhy(ā)tm(aṁ) kāy(e) kāyānupaśyī viha(raty) ātāpī saṁprajānaḥ smṛtimān vinīyābhidhyā loke daurmanasyam | bahirdhā kāye dhyātmabahirdhā kāye 'dhyātmaṁ vedanāsu bahirdhāvedanāsv adhyātmabahirdhā vedanāsvadhyātmaṁ citte bahirdhā citte 'dhyātmabahirdhā citte 'dhyātmaṁ dharmeṣu bahirdhā dharmeṣv adhyātmabahirdhā dharmeṣu dharmānupaśyī viharaty ātāpī saṁprajānaḥ smṛtimān vinīyā bhidhyā loke daurmanasyam |
14|26 evaṁ hi bhikṣur ātmadvīpo bhavaty ātmaśaraṇo dharmadvīpo dharmaśaraṇo 'nanyadvīpo 'nanyaśaraṇaḥ |
15|1 tatra bhagavān āyuṣmantam ānandam āmantrayate ) |
2 āgamayānanda yena vaiśālī |
3 evaṁ bhadantety āyuṣmān ānando bhagavataḥ pratyaśrauṣīt |
4 atha bhagavān vṛjiṣu janapadeṣu caryāṁ caran vaiśālīm anuprāpto vaiśālyāṁ viharati markkaṭahrad(atīre) kūṭāgāraśālāyām |
5 atha bhagavān p(ū)rvāhṇe nivasya pātracīvaram ādāya vaiśāliṁ piṇḍāya prāviśad) āyuṣmatā nandena paścācchramaṇena |
6 a(tha bhagavān) vaiśālīṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścād bhaktapiṇḍapātaḥ pratikrāntaḥ ) |
15|7 (pātracīvaraṁ pratiśamayya) | yena cāpālaṁ caityaṁ ) tenopajagāma | upetyānyataraṁ vṛkṣamū(laṁ niśritya niṣa)ṇṇo di(vā)vihārāya |
8 tatra bhagavān āyuṣmantam ānandam āmantrayate |
9 ramaṇīyānanda vaiśālī vṛjibhūmiś cāpālaṁ caityaṁ ) saptāmrakaṁ bahupattrakaṁ) g(autamanya) grodhaḥ śālavanaṁ) dhurānikṣepaṇaṁ mallānāṁ makuṭabandhanaṁ caityam | citro jaṁbudvīpo madhuraṁ jīvitaṁ manuṣyāṇām |
10 yasya kasyacic) catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtā ākaṅkṣamāṇaḥ ) sa kalpaṁ vā tiṣṭhet kalpāvaśeṣaṁ vā | tathā gatasyānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ | ākāṅkṣamāṇas tathāgataḥ kalpaṁ vā tiṣṭhet kalpāvaśesaṁ vā |
11 evam ukta) āyuṣmān ānandas tūṣṇīm abhūt ) | dvir api trir api bhagavān āyuṣmantam ānandam āmantrayate |
12 ramaṇīyānanda vaiśālī vṛjibhūmiś cāpālaṁ cai(t)yaṁ saptāmrakaṁ bahupattrakaṁ ) gautamanyagrodhaḥ śālavanaṁ) dhurānikṣepaṇaṁ mallā(nāṁ makuṭabandhanaṁ caityam | citro jambudvīpo madhuraṁ jīvitaṁ manuṣyāṇām | )
15|13 (yasya) kasyacic catvāra ṛddhipādā āsevitā bhāvitā bahulikṛtā ākāṅkṣamāṇaḥ sa kalpaṁ vā tiṣṭhet kalpāvaśeṣaṁ vā | tathā gatasyānanda cat)vāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ | ākāṅkṣamāṇas tathāgataḥ kal(paṁ vā tiṣṭhet kalpāvaśeṣaṁ vā | )
14 (dvir api trir apy āyuṣmān ānandas tūṣṇīm | )
15 (atha bhagavata etad a) bhavat | sph(u)ṭo batāyam ) ānando bhikṣur māreṇa pāpīyasā yatredānīṁ yāvat trir apy au(dārike avabhāsanimitte prāviṣkriyamāṇe na śaknoti tannimittam ājñātuṁ yathāpi tataḥ sphu ) ṭo m(ā)reṇa pāpīyasā |
16 iti viditvāyuṣmantam ) ānandam āmantrayate |
17 gacchā(nandānyataravṛkṣamūlam) niśritya vihara mā ubhāv apy ākīrṇa) vihāriṇau bhaviṣyāvaḥ |
18 evaṁ bhadantety āyuṣmān ānando bhagavataḥ pratiśru(tyānyatamavṛkṣamūlaṁ niśritya niṣaṇṇo divāvihārāya | )
16|1 ( sa māraḥ pāpīyān yena bhagavāṁs tenopasaṁkrāntaḥ | ) upetya) bhagavat pādau śirasā vanditvaikānte 'sthāt | ekāntasthito māra(ḥ pāpīyān bhagavantam idam avocat | )
16|2 (parinirvāhi) bhagavan parinirvāṇasamayaḥ ) sugatasya | )
4 (kasmāt tvaṁ pāpīya) nn evaṁ vadasi | parinirvāhi ) | bhagavan parinirvāṇasamayaḥ ) sugatasya |
5 (eko 'yaṁ bhadanta samayaḥ | bhagavān uruvilvāyāṁ viharati nadyā nairañjanāyās tīre bodhimūle 'cirābhisaṁbuddhaḥ | ) so 'haṁ yena bhagavāṁs tenopasaṁkrāntaḥ|
6 upetya) bhagavantam evaṁ vadā(mi | parinirvāhi) bhagavan parinirvāṇasamayaḥ ) sugatasya | )
7 (bhagavān evam āha | )
8 (na tāvat pāpīyan parinirvāsyāmi yāvan na ) me śrāvakāḥ paṇḍitā bhaviṣyanti vyaktā medhāvinaḥ ) | alam u(tpannot pannānāṁ parapravādināṁ saha dharmeṇa nigrahītāraḥ | alaṁ svasya vādasya pa) ryavadātāro) bhikṣavo bhikṣuṇya upāsakā upāsikā
vaistārikaṁ ca me bra(hmacaryaṁ cariṣyanti bahujanyaṁ pṛthubhūtaṁ yāvad devamanuṣyebhyaḥ samyaksaṁpra) kāśitam |
16|9 etarhi bhadanta bhagavataḥ śrāvakāḥ paṇḍitā vyaktā medhāvinaḥ ) | a(lam utpannotpannānāṁ parapravādināṁ saha dharmeṇa nigrahītāraḥ) svasya vādasya pa) ryavadātāro ) bhikṣavo bhikṣuṇya upāsakā upāsikā
vaistārikaṁ ca te brahma (caryaṁ bāhujanyaṁ pṛthubhūtaṁ yāvad devamanuṣyebhyaḥ samyaksaṁprakāśitam | )
10 (tasmād aham e) vaṁ vadāmi parinirvāhi) bhagavan parinirvāṇasamayaḥ) sugatasya |
11 alpotsukas tvaṁ pāpīyan bhava na cirasyedānīṁ tathāgatasya trayāṇāṁ )māsānām atyayāde anupadhiśeṣe) ni(r)v(ā)ṇadhātau parin(i)rvāṇaṁ bhaviṣyati |
12 atha mārasya pāpīyasa etad abhavat | parinirvāsy(ate) śramaṇo gautama | iti viditvā hṛṣṭas tuṣṭa )udagraḥ prītisaumanasyajātas tatraivāntarhitaḥ | )
13 atha bhagavata etad abhavat | yannvah(aṁ) tadrūpān ṛddhy(a)bhisaṁskārān abhisa(ṁ)skuryāṁ (ya)thā samāhite citte jīvitasaṁskārān adhiṣṭhāyāyuḥsaṁskārān utsṛjeyam |
16|14 atha bhagavāṁs tadrūpān ) ṛdhyabhisaṁskārān abhisaṁskaroti yathā samāhite citte jīvita (saṁskārān adhi)ṣṭhāyāyuḥsaṁskārān utsṛjati) | samananta (r)ots(ṛ)ṣṭāyuḥsaṁskāreṣv atyarthaṁ tasmin samaye mahāpṛthivīcālaś cābhūd ) ulkāpā(tā) d(i)śodā(h)ā (antarīkṣe devadun) dubhayo 'bhinadanti |
15 atha bhagavāṁs tasmāt samādher vyutthā (ya ta)syāṁ velāyāṁ (gā)thāṁ babhāṣe | )
tulyam atulyaṁ ca saṁbhavaṁ
(bhavasaṁskāram apotsṛjan muniḥ |
adhyātmarataḥ samāhi ) to
h(y abhinat ko)śam ivāṇḍa(saṁbhavaḥ ||)
17|1 (athāy)uṣmān ānando yena bh(agavāṁstenopaja)gām(a) | upetya bhagava(taḥ pādau) śirasā (vanditvaikānte 'sthāt | ekāntasthita āyuṣmān ānando bha) ga(vantam ida)m avocat |
2 ko bh(adanta hetuḥ kaḥ pra)tyayo) yenaitarhy a (bhūd mahāpṛthivī)cāla ulkāpātā di (śodāhā antarīkṣe devadundubhayo 'bhinadanti | )
3 (aṣṭāv ime) h(e)tavo 'ṣṭau pratyayā) (ma)hataḥ pṛthiv(īc)ālasya | katame 'ṣṭau |
4 (i)yaṁ) mahāpṛ(thivy)apsu pratiṣṭhitā | āpovā (yau) pratiṣṭhitā v(āy)u(r ākāśe pratiṣṭhitaḥ | bhavaty) ān(anda sama)yo yad)ākāśe viṣamā vāyavo vānty āpaḥ (k)ṣ(o)bhayanti | āpaḥ kṣubdhāḥ pṛthivīṁ cālayanti |
17|5 ayaṁ prathamo hetuḥ prathamaḥ praty(ayo) mahataḥ pṛthivīcālasya |
6 punar aparaṁ bhikṣur maharddhiko bhavati mahānubhāvaḥ sa parīttāṁ pṛthivīsaṁjñāṁ adhitiṣṭhaty apramāṇāṁ cāpsaṁjñāṁ sa āk(āṅ)kṣamāṇaḥ pṛthivīṁ cālayati |
7 bhikṣuṇī) devatā vā maharddhikā bhavati mahānubhāvā sā) parīttāṁ pṛthivīsaṁjñām adhitiṣṭhaty apramāṇāṁ cāpsaṁjñām) ākāṅkṣamāṇā pṛthivīṁ cālayati |
8 ayaṁ dvītīyo hetur dvitīyaḥ pratyayo mahataḥ pṛthivīcālasya |
9 punar aparaṁ) yasmin samaye bodhisattvas tuṣitād devanikāyāc cyutvā) mātuḥ kukṣāv) avakrāmaty atyarthaṁ) tasmin samaye mahāpṛthivīcālaś ca) bhavati s(arvaś cāyaṁ loka udāreṇāvabhāsena sphuṭo bhavati | )
10 api tā) lokasya lokāntarikā andhatamā) andhakāratamisrā yatremau) sūryā candr(amasāv) evaṁmaharddhi(k)āv (evaṁmahānubhāvāv ābhayābhāṁ na pratyanubhavatas tā a)pi tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti |
17|11 tatra ye (sattvā upa)pan(nā)s te tay(ā)bha(y)āny(onyaṁ) sattvaṁ dṛṣṭvā saṁjānante | anye 'pi bhavantaḥ sattvā ihopa) pannāḥ | anye 'pi bhavantaḥ sattvā ihopapannāḥ |)
12 ayaṁ) tṛtīyo he(tus tṛtīyaḥ pratya)yo mah(ataḥ p)ṛ(thivīcālasya | )
13 (punar aparaṁ) yasmin samaye bodhisattvo mātuḥ ku) kṣer niṣkrāmaty atyarthaṁ) tasmin samaye mahāpṛthivīcālaś ca) bhavati pūrvavad) yāvad anye ('pi bha)vantaḥ sattvā (ihopapannāḥ |)
14 (ayaṁ) caturtho hetuś caturthaḥ pratyayo ma) hataḥ pṛthivīcālasya |
15 punar aparaṁ) yasmin samaye bodhisattvo 'nuttarāṁ samyaksaṁbo(dhim) adhigacchaty atyarthaṁ) tasmin samaye mahāpṛthivī) cālaś ca) bhavati pūrvavat | )
16 ayaṁ pañcamo hetuḥ pañcamaḥ pratyayo mahataḥ pṛthiv(īcālasya | )
17( punar aparam ānanda yasmin samaye tathāgatas tripariva)rtaṁ) dvādaśākāraṁ dhārmyaṁ dharmacakraṁ pravartayaty atyarthaṁ tasmin samaye mahāpṛthivīcālaś ca) bhava(ti pūrvavat | )
17|18 (ayaṁ) ṣaṣṭho hetuḥ ṣaṣṭhaḥ pratyayo mahataḥ pṛthivī) cālasya |
19 punar aparaṁ) yasmin samaye tathāgato jīvitasaṁskārān adhiṣṭhāyāyuḥsaṁs(k)ā(rān utsṛjaty atyarthaṁ) tasmin samaye mahāpṛthivīcālo bha)vaty ulk(āpātā diśodāhā antarikṣe) d(e)vadundubhayo 'bhinadanti | )
20 ay(aṁ) saptamo hetuḥ sap)t(a)m(a)ḥ pratyayo mahataḥ pṛthivīcālasya |
21 punar) aparaṁ) na cirasyedānīṁ tathāgatasyānu(padhiśeṣe) nirvā)ṇadhātau parinirvāṇaṁ bhaviṣy(ati | atyarthaṁ) tasmin) samaye mahāpṛthivīcālaś ca) bhavaty ulkāpātā diśodāhā antarīkṣe devadundubhayo 'bhina(dan)t(i) |
22 ayam) aṣṭamo hetur aṣ(ṭamaḥ pratyayo mahata)ḥ pṛthivīcālasya |
18|1 athāyuṣmān ānando bhagavantam idam avocat |
2 yathā khalv ahaṁ bhadanta bhagavato) bhāṣitasyārtham ājān(āmi bhagava)taitarhi) jīvitasaṁskārān adhiṣṭhāyāyuḥsaṁskārā utsṛṣṭāḥ |)
18|3 evam etad ānandaivam etad ānanda | e(tarhy ānanda) tathāgatena jīvitasaṁskārān (adhiṣṭhāyāyuḥsaṁskār)ā utsṛṣṭāḥ |
4 saṁmukhaṁ me bhadanta bhagavato 'ntikāc chrutaṁ saṁmukham udgṛhītam | yasya kasyacic catvāra ṛ(ddhipādā) āsevitā bhāvitā bahul(īkṛtā ākāṅkṣamāṇaḥ) k(a)lpam api) ti(ṣṭh)e(t ka)lpāva(ś)e(ṣa)m api | )
5 (bhagavato) bhadanta catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtā ākāṅkṣamāṇas tathāgatas kalpaṁ vā) tiṣṭhet kalpāvaśeṣam vā )| )
6 tiṣṭhatu bhagavān kalpaṁ tiṣ(ṭha) t(u) sugataḥ kalpāvaśeṣam) |
7 tavaiv(ānandāpa)r(ā)dhas tav(ai)va duṣkṛ(ta)ṁ yas tv(aṁ tathāgatasya yāvat trirapy audā)r(e) 'vabhās(animi)tt(e p)rāviṣkriyamāṇe) na 'saknoṣi taṁ nimittaṁ prativ(e)ddhuṁ) yathāpi tat sphuṭo māreṇa (pāpī)yasā |
8 k(iṁ) manyasa ānanda bh(āṣeta tathāgatas tāṁ vā) caṁ yā syād dvaidhavipākyā) | no bhadanta |
9 sādhu sādhv ānanda | asthānam) anavakāśo yat tathāgatas tāṁ vācaṁ bhāṣeta yā syād dvaidhavipā(kyā)) |
19|1 (gaccha) tvam ānanda yāvanto bhikṣavaś cāpālaṁ caityam upaniśritya viharanti tān sarvān upasthānaśālāyāṁ sannipātaya |
2 evaṁ bhadanta | āyuṣmān ānando bhagavataḥ pratiśrutya yāvanto bhikṣavaś cāpālaṁ caityam upaniśritya viharanti tān sarvān upasthānaśālāyāṁ sannipātya yena bhagavāṁs tenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt |
3 ekāntasthita āyuṣmān ānando bhagavantam idam avocat |
4 yāvanto bhadanta bhikṣavaś cāpālaṁ caityam upaniśritya viharanti sarve ta upasthānaśālāyāṁ niṣaṇṇāḥ sannipatitāḥ | yasyedānīṁ bhagavān kālaṁ manyate|
5 atha bhagavān yenopasthānaśālā tenopasaṁkrāntaḥ | upasaṁkramya purastād bhikṣusaṁghasya prajñapta evāsane nyaṣīdat | niṣadya bhagavān bhikṣūn āmantrayate sma |
6 anityā) bhikṣavaḥ sarvasaṁskārā adhruvā anāśvāsikā vipariṇāmadharmāṇo yāvad alam eva bhikṣavaḥ sarvasaṁskārān saṁskaritum alaṁ virantum | )
7 tasmāt) tarh(i) bhikṣavo) ye te dharm(ā) dṛṣṭadharmahitāya saṁva(r)tante dṛṣṭadha rmasukhāya saṁparāy(ahitāya saṁpa)rāyasukhāya te bhikṣubhir udgṛhya paryavāpya (tathā ta)th(ā) dhārayitavyā grāhayitavyā) vācayitavyāyathedaṁ) brahmacaryaṁ cirasthitikaṁ syāt) tad bhaviṣ(yati bahu)janahitāya bahujanasukhāya lo(kānukam) pāyārthāya hitāya sukhāya devamanuṣyāṇāṁ
19|8 katame) te dharmā dṛṣṭadharmahitāya (saṁvartante dṛ)ṣṭadharmasukhāya sa(ṁ)parāyahitāy(a saṁparā)y(a)s(u)khāya te) bhikṣubhir udgṛhya pūrvavad) yāvad devamanuṣyāṇām |
9 tadyathā) catvāri smṛtyup(asthānani catvāri) s(a)myakprahāṇāni catvāra ṛddhipādāḥ pañcendri(yāṇi pañca ba)lāni sapta bodhyaṅgāny āryāṣṭ(āṅ)go mārgaḥ |
10 ime te) dharmā dṛṣṭadharmahitāyasaṁvart(ante pūrvavad) yāvad devamanu)ṣyāṇām |
20|1 tatra) bhagavān āyuṣmantām ānandam āmantrayate | )
2 āgamayānanda yena kuṣṭhagrāmakaḥ | )
3 evaṁ bhad(ant)e(ty āyu)ṣmān ānando bhagava(taḥ pratyaśrauṣīt | )
4 (bha)gavān vaiśālīsāmantakenātikraman) dakṣiṇena sarvakāyena nāgāva lokitenāvalok(ayati | )
5 (adrākṣīd ā)yuṣmān ānando bhagavantaṁ da(kṣiṇena sarvakāye)na nāgāvalokitena vyavalokayantaṁ dṛṣṭvā punar bhagavantam idam avocat | )
6 nā(h)e(tv apratyayaṁ bhadanta tathāga)tā arhantaḥ samyaksaṁbuddhā) nā(gāvalokitam ava)lokayanti | ko bhadanta hetuḥ kaḥ pratyayo nāgāvalokitas(ya |)
7 (e)v(am e)tad ānandaivam etad ānanda ) | nāhe(tv apratyayaṁ tathāgatā arhantaḥ samyaksaṁbuddhā dakṣiṇena sarvakāyena nāgāvalokitenā valokayanti | ))
8 (idam ānanda tathāgatasya vaiśā)lyāḥ paścimaṁ da(r)śanaṁ) na bhūya iha sa(ṁ) buddho (vaiśālīm āgamiṣyati | parinirvāṇāya gamiṣyati mallānām upavartanaṁ yamakaśālavanam | )
20|9 (athānyataro bhi)kṣus tasyāṁ velāyāṁ gāthāṁ babhāṣe | )
10 i(dam apaścimakaṁ nātha
vaiśālyās tava darśanam |
na bhūyaḥ sugato buddho)
vaiśālīm āgamiṣyati |
nirvāṇāya) prayāto 'yaṁ )
mallānām upavartane | )
21|1 atha bhaga(vān vṛjiṣu janapadeṣu caryāṁ caraṅ kuṣṭhagrāmakam anuprāptaḥ kuṣṭhagrāmake viharaty uttareṇa grāma)sya śiṁśapāvane | )
2 tatra bhagavān bhikṣūn āmantrayate | )
3 itīmāni bhikṣ(avaḥ śīlāni | ayaṁ samādhiḥ | iyaṁ prajñā śīlaprabhāvitaḥ samādhiś cirasthitiko bhavati | prajñāparibhāvitaṁ cittaṁ samyag eva vimucyate rāgadveṣa mohebhyaḥ | )
4 (evaṁ samyaksuvimuktacitta āryaśrāvakaḥ samyag eva prajānāti | )
21| 5 (kṣīṇā me jātir uṣitaṁ brahmacaryaṁ kṛtaṁ karaṇīyaṁ nāparam asmād bhavaṁ prajānāmi || )
6 (yathā ku)ṣṭhagrāmaka evaṁ gaṇḍagrāmako droṇagrāmakaḥ śūrpagrāmaka) ā(mragrāmako jambugrāmako hastigrāmakaḥ | )
7 (vṛjigrāmakād mallagrāmakād bhoganagarakam anu)prāptaḥ | bhoganagarake viharaty uttareṇa grāmasya śiṁśapāvane |
8 ta(t)r(a bhagavān bhikṣūn āmantrayate | ))
9 (itīmāni bhikṣavaḥ śīlāni pūrvavad yāvad nāpa)raṁ asmād bhāvaṁ prajānāmi |
22|1 tena khalu samayena mahāpṛthivīcā(laś cābhūd ulkāpātā diśodāhā antarīkṣe devadundubhayo 'bhinadanti | ))
2 (athāyuṣmān ānandaḥ) sāyāhne pratisaṁlayanād vyutthāya yena (bhaga)vā(ṁst)e(nopajagāma | upetya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt |))
3 (ekāntasthita āyuṣmān āna)ndo bhagavantam idam avocat |
22|4 ko bhadanta he(tuḥ kaḥ pratyayo yenaitarhy abhūd mahāpṛthivīcāla ulkāpātā diśodāhā antarīkṣe devadundubhayo 'bhinda)nti |
5 traya ime ānanda hetavas trayaḥ pratyayā (mahataḥ pṛthivīcālasya | )
6 (katame trayaḥ | )
7 (iyaṁ mahāpṛthivy apsu pratiṣṭhitā pūrvavad yāvac cālayanti | )
8 (ayaṁ prathamo hetuḥ pra)th(amaḥ) pratyayo mahataḥ pṛthivīcāl(asya | )
9 (punar aparaṁ bhikṣur maharddhiko bhavati pūrvavad yāvac cālayati | )
11 (ayaṁ dvitīyo hetur dvitīyaḥ pratyayo mahataḥ pṛthivīcālasya | )
12 (punar a)paraṁ na cirasyedānīṁ tathāgatasyānu(padhi)ś(e)ṣ(e) n(irvāṇa) dhātau pari(n)i(rvāṇaṁ bhaviṣyati | atyarthaṁ tasmin samaye mahāpṛthivīcā)l(a)ś ca bhavaty ulk(āpātā diśo) dāhā antarīkṣe devadundubhayo 'bhinadanti | )
13 ayaṁ tṛtīyo (hetu)s tṛtīy(aḥ pratyayo mahataḥ pṛthivīcālasya | ))
23|1 (athāyuṣmān ānando bhagavantam idaṁ avocat | )
2 (āśca)ryādbhutadharmasa(manvāgatā)s tathāgatā arhantaḥ samyaksaṁbuddhāḥ | yatredānīṁ na cira(sya) tathāgatasyānupadhiśeṣa nirvāṇadhātau parinirvāṇaṁ bhavi)ṣyaty aty(a)rthaṁ tasmi(n samaye) mahāpṛthivīcālaś ca bhavaty ulkāpātā diśodāhā (antarīkṣe devadundubhayo 'bhinadanti | )
3 (evam) etad ānanda evam e)tad ānanda | āścaryādbh(utadharma) samanvāgatā eva tathāgatā a(rhanta)ḥ samyaksaṁbuddhāḥ |
4 abhijān(āmi khalu punar aham anekaśataṁ kṣatriyapariṣadaṁ darśanāyopasaṁkrami)tum) upasaṁkrāntasya (ca me yā) d(ṛ)śas teṣām ārohapariṇā(h)o (bhava)ti mamāpi tādṛśa āro(hapariṇāho bhavati | yādṛśī teṣāṁ varṇapuṣkalatā bhavati mam)āpi tādṛśī varṇ(apu)ṣkalatā bhavati | yādṛśī teṣāṁ sv(aragupti)r bhavati mamāpi t(ā)dṛś(ī) s(varaguptir bhavati |)
5 (te yam arthaṁ mantrayanty aham api tam arthaṁ mantrayāmi | te yam a)rtha(ṁ) na mantrayanty (aha)m api tam arthaṁ (na) mantrayāmi | uttare vai (tān dhā)rmyā kathayā) sandarśayāmi (samādāpayāmi samuttejayāmi saṁpraharṣayāmi tato) 'ntardhāpayāmi | antarhi(tasya) me na jānanti ka eṣa antarhito devo vā manuṣyo vā |
23|6 e(vam api brāhmaṇapariṣadaṁ gṛhapatipariṣadaṁ) ś(r)amaṇapariṣadaṁ cā(turmahā)rājikān) devāṁs trāyastriṁśānyāmāṁs tuṣitān nirmāṇara(tīn parinirmita vaśavartino brahmakāyikān brahmapāriṣadyān brahmapuro)hitān mahābrahma(ṇaḥ pa)rittābhān apramāṇābhān ābhāsvarān parīttaśubhān a(pra)m(ā)ṇaśu(bhāñśubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛ)hān atapān sudṛś(ān sudarśa)nān akaniṣṭhān devān darśanāyo pasaṁkr(amitu)m
7 (u)pa(saṁkrā)ntasya ca me (yādṛśas teṣām ārohapariṇāho bhavati pūrvavad) yāvad de)vo vā manuṣyo vā |
8 (evam) āścaryā) dbhutadharmasamanvāga(tās tathāgatā ar)h(a)ntaḥ samyaksaṁbuddhāḥ |
24|1 tatra bhagavān āyuṣmantam ā(nandam āmantra)yate |
2 tasmāt ta(r)h(i) ta ānanda bhi(kṣubhiḥ) sūtrāntapratisaraṇair) bhavitavyaṁ na pudgala(p)r(atisaraṇaiḥ |)
3 (kathaṁ) bh(i)kṣuḥ sūtrāntapratisaraṇo bhavati na (pudgalapratisa)raṇaḥ |
4 ihān(a)nda bhikṣur āgacch(et sa evaṁ)) vadet |
5 saṁmukham) me bhagavato 'ntikācchrutaṁ saṁmukh(am udgṛhītam ayaṁ dha)rmo 'yaṁ vinaya idaṁ śāstuḥ śāsanam |
6 t(asya bhikṣavas) tan)notsāhayit(a)vyaṁ nāvasādayitavyam | anutsāhayitvānavasādayitvā śrotram avadhā(ya tāni pa)davyaṁjanāny udgṛhya sūtre 'vatār(ayitavyaṁ vina)y(e) saṁdarśayitavyaṁ | yadi sūtr(e) 'vatāryamāṇā vinaye saṁdarśyamānāḥ sūtre nāvataran(ti vinaye) na saṁdṛśyante dharmatāṁ ca vilomayanti (sa eva)ṁ syād vacanīyaḥ |
7 addhāyuṣmann) ime dharmā na bhagavatā bhāṣitāḥ | āyuṣmatā vā ime) dharmā du(rgṛhītās tathā) hīme) dharmāḥ sūtre 'vatāryamāṇā vinaye saṁd(arśyamānāḥ sūtre nāvataranti vinaye na saṁdṛśyant)e dharmatāṁ ca vilomayanti |
24|8 nāyaṁ) dharmo nāyaṁ vi(nayo nedaṁ śās)tuḥ śāsanam iti viditvā chorayitavyāḥ |
9 puna(r apa)ram) (ānanda) bhikṣur āgacchet sa evaṁ vadet |
10 amuṣminn) āvāse mahān bhikṣusaṁgha(ḥ prativasati sasthaviraḥ sapramokṣaḥ | )
11 (saṁmukhaṁ) me tasya mahato bhikṣusaṁ ghasyāntikāc chrutaṁ saṁmukham udgṛhītam ayaṁ dharmo) 'yaṁvinaya idaṁ śāstuḥ śāsanam |
12 tasya (bhikṣavas) ta(n notsāhayitavyaṁ nāvasādayitavyam | anutsāhayitvānavasādayitvā śrotram avadhāya tāni padavyaṁja)nāny udgṛhya sūtre 'vatārayitavyaṁ vinaye saṁ(darśayitavyaṁ | yadi sūtre 'vatāryamāṇā vinaye saṁdarśyamānā sūtre nāvataranti vinaye na saṁ)dṛśyante dharmatāṁ ca vilomayanti sa evaṁ syād va(canīyaḥ | )
13 (addhāyuṣmaṁs) tena mahatā bhikṣusaṁghena dharmasaṁjñinā ca vinayasaṁjñinā cādharmaś cāvinaya)ś ca bhāṣitaḥ) | āyuṣmatā vā ime) dharmā durgṛ(hītās tathā hīme dharmā sūtre 'vatāryamāṇā vinaye saṁdarśyamānāḥ sūtre nāvataranti vinaye na saṁdṛśyante dharma) tāṁ ca vilomayanti |
14 nāyaṁ) dharmo nāyaṁ vinayo (nedaṁ śāstuḥ śāsanam iti viditvā chorayitavyāḥ | )
24|15 (punar aparam ānanda) bhikṣur āgacchet sa evaṁ vadet | )
16 (amuṣminn) āvāse saṁba)hulā bhikṣavaḥ prativasanti sūtradharā vina(yadharā mātṛkādharāḥ | )
17 (saṁmukhaṁ) me teṣāṁ saṁbahulānāṁ bhikṣūṇām antikāc chrutaṁ saṁmukhaṁ udgṛhītam ayaṁ dharmo 'yaṁ vinaya idaṁ śāstuḥ śāsanaṁ )
18 (tasya bhikṣavas) tan notsāhayitavyaṁ pūrvavad yāvat sa) evaṁ syād vacanīyaḥ |
19 addhāyuṣmaṁs) (tair) bhikṣubhir dha(rmasaṁjñibhiś ca vinayasaṁjñibhiś cādharmaś cāvinayaś ca bhāṣitaḥ) | pūrvavad )
20 (yāvad) iti viditvā chorayitavyāḥ | )
21 (punar aparam ānanda)) bhikṣur āgacchet sa evaṁ vadet
24|22 amuṣminn) āvāse (bhikṣuḥ prativasati sthaviraḥ )
23 (saṁ)mukhaṁ) me tasya bhikṣor antikāc chrutaṁ saṁmukha(m udgṛhītam ayaṁ dharmo 'yaṁ vinaya idaṁ śāstuḥ śāsanaṁ | )
24 (tasya bhikṣavas) tan notsāhayitavyaṁ pūrvavad yāvat sa evaṁ syād vacanīyaḥ | )
25 (addhāyuṣmaṁs) tena bhi)kṣuṇā) dharmasaṁjñinā ca vinayasaṁjñinā cā(dharmaś cāvinayaś ca bhāṣitaḥ) | pūrvavad )
26 (yāvad) iti viditvā chorayitavyāḥ | )
27 (punar aparam āna)nda) bhikṣur āgacchet sa evaṁ vadet |
28 saṁmukhaṁ) me bhagava(to 'ntikāc chrutaṁ saṁmukham udgṛhītam ayaṁ dharmo 'yaṁ vinaya idaṁ śāstuḥ śāsanam | )
24|29 (tasya bhikṣavas) tan notsāhayitav)y(aṁ) nāvasādayitavyam | anutsāhayitvā navasā(dayitvā śrotram avadhāya tāni padavyañjanāny udgṛhya sūtre 'vatārayitavyaṁ vinaye sandarśayi)tavyaṁ | yadi sūtre 'vat(ā)ryamā(ṇā vina)ye sandarśy(amā)nāḥ sūtre ('vataranti vinaye saṁdṛśyante dharmatāṁ ca na vilomayanti sa evaṁ syād vacanīyaḥ | )
30 (addhāyuṣman)n) (i)me dharmā bhagavatā bhāṣitāḥ | āyu(ṣmat)ā ceme dh(ar)m(ā)ḥ sugṛhītā(s tathā hīme dharmāḥ sūtre 'vatāryamāṇā vinaye saṁdarśyamānāḥ sūtre 'vataranti vina)ye saṁdṛśyante dharmatāṁ ca na vilomayanti |
31 ayaṁ) dharmo 'yaṁ vi(naya idaṁ śāstuḥ śāsanam iti viditvā dhārayitavyāḥ | )
32 (punar aparam ānanda) bhikṣur āgacchet sa) evaṁ vadet |
33 amuṣminn) āvāse mahān bhikṣusaṁghaḥ prati(va)sati sa(sthaviraḥ sapramokṣaḥ | )
34 (saṁmukham) me tasya mahato bhikṣusaṁghasyāntikāc chrutaṁ saṁmukham udgṛhītam ayaṁ dharmo') yaṁ vinaya idaṁ śāstuḥ śāsanam |
35 (tasya bhikṣavas) tan n)otsāha(yitavyaṁ pūrvavad yāvat sa evaṁ syād vacanīyaḥ | )
24|36 (addhāyuṣmaṁs) tena mahatā bhikṣusaṁghena dharmasaṁjñinā vinaya) saṁj(ñ)inātra dharmaś ca vinayaś ca (bhāṣitaḥ) | āyuṣmatā) ce(me dharmāḥ sugṛhītās tathā hīme dharmāḥ sūtre 'vatāryamāṇā vinaye saṁdarśyamānāḥ sūtre 'vataranti vinaye saṁd)ṛśy(ante) dharmatāñ ca na vi(lomayanti | )
37 (ayaṁ) dharmo) 'yaṁ vi(naya idaṁ śāstuḥ śāsanam iti viditvā dhārayitavyāḥ | )
38 (punar aparam ānanda) bhikṣur āgacchet sa evaṁ vadet | )
39 (amuṣmin) n)āvāse s(aṁ)bahulā bhikṣavaḥ prati(vasanti sūtradharā vi)nayadha(rāmātṛkādharāḥ |)
40 (saṁmukhaṁ) me teṣāṁ saṁbahulānāṁ bhikṣūṇām antikāc chrutaṁ saṁmukham udgṛhītam ayaṁ dha)rmo 'yaṁ vinaya idam śāstuḥ śāsanaṁ |
41 (tasya) bhikṣavas) tan notsāhayitavyaṁ) pūrvava(d) y(ā)vat sa evaṁ (syād vacanīyaḥ | )
42 (addhāyuṣmaṁs) tair bhikṣubhir dharmasaṁjñibhiś ca vinayasaṁjñibhiś ca dharmaś ca vina) yaś ca bhāṣitaḥ) | āyuṣmatāceme dharmāḥ sugṛhītās tathā hī(me dharmāḥ sūtre 'vatāryamāṇāḥ pūrvavad yāvad )
24|43 (ayaṁ) dharmo 'yaṁ vinaya idaṁ śāstuḥ śāsanam iti viditvā dhārayitavyāḥ | )
44 punar aparam (ānanda) bhikṣur āgacchet sa e(va)ṁ (vade)t |
45 amuṣminn) āvāse bhikṣuḥ prati(vasatisthaviraḥ )
46 (saṁmukhaṁ) me ta)sya bhikṣor antikāc chrutaṁ saṁmukha(m udgṛhī)tam ayaṁ (dharmo 'yam vinaya (idaṁ śāstuḥ śāsanaṁ | )
47 (tasya bhikṣavas) tan no)tsāha(yitavyaṁ pūrvavad yāvat) s(a) evaṁ syād vacan(ī)y(aḥ | )
48 (addhāyuṣmamṣ) tena bhikṣuṇā) dharmasaṁjñinā ca vinayasaṁjñinā ca dharmaś ca vinayaś ca bhāṣitaḥ) pūrvavad | )
49 (yāvad ) i)t(i) viditvā dhā(rayitavyāḥ | )
50 (tatr)ānanda ye te pūrvakāś ca(t)v (nāyaṁ dharmo nāyaṁ vinayo nedaṁ) śāstuḥ (śāsanam iti) viditvā chorayitavyāḥ |
51 ta(trānanda ye te) (a)yaṁ dharmo ('yaṁ vinaya) idaṁ śāst(uḥ) śāsana(m iti viditvā dhārayitavyāḥ | )
52 (evam) evānanda bhikṣubhiḥ sūtrāntapratisaraṇair bhavitavyaṁ na pudgalapratisaraṇaih | ))
26 |1 (tatra) bhagavān āyuṣmantam ānandam āmantrayate | )
2 (āgamayānanda) yena pāpāgrāmakaḥ | evaṁ bhadantety āyuṣmān ānando bhagavataḥ pratyaśrauṣīt | )
3 (atha) bhagavān malleṣu janapadeṣv anupūrveṇa) caryāṁ caran pāpām anuprāptaḥ pāpāyāṁ viharati jalūkāvanaṣaṇḍe | )
4 (aśrauṣuḥ) pāpīyakā mallā bhagavān malleṣu janapadeṣv anupūrveṇa caryāṁ caranpāpām anuprāptaḥ pāpāyāṁ viharati jalūkāvanaṣaṇḍe | )
26|5 (śrutvā) ca punaḥ saṁghāt saṁghaṁ pūgāt pūgaṁ saṁgamya samāgamya pāpāyā niṣkramya yena bhagavāṁs tenopajagmuḥ | )
6 (upetya bhagavatpādau śirasā vanditvaikānte nyaṣīdan | ekāntaniṣaṇṇān) bhagavān dhārmyā kathayā sandarśayati samādāpayati samuttejayati saṁpraharṣayati | )
7 (tena) khalu samayena cundaḥ karmāraputras tasmin samāje sanniṣaṇṇo 'bhūt sannipatitaḥ | atha) bhagavān pāpīyakān mallān anekaparyāyeṇa dhārmyā kathayā sandarśayitvā samādāpayitvā samutejayitvā saṁpraharṣayitvā tūṣṇīm abhūt | atha pāpīyakā mallā bhagavato bhāṣitam abhinandyānumodya bhagavatpādau śirasā vanditvā prakrāntāḥ | )
8 (cundaḥ) karmāraputras tatraivāsthāt | atha cundaḥ karmāraputro 'ciraprakrāntān) pāpīyakān mallān viditvotthāyāsanād) ekāṁ sam uttarāsaṅgaṁ kṛtvā yena bhagavāṁs tenāñjaliṁ praṇamya bhagavantam idam avocat | )
9 (adhivāsayatu) me bhagavāñ śvo bhaktena sārdhaṁ bhikṣusaṁghena | )
10 (adhivāsayati bhagavāñ cundasya karmāraputrasya tūṣṇīṁbhāvena | )
11 (atha cundaḥ karmāraputro bhagavatas tūṣṇīṁbhāvenādhivāsanāṁ viditvā bhagavato bhāṣitam abhinandyānumodya bhagavatpādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ | )
12 (atha cundaḥ karmāraputras tām eva rātriṁ śuciṁ praṇītaṁ khādanīyabhojanīyaṁ samudānīya kālyam evotthāyāsanakāni prajñapyodakamaṇiṁ pratiṣṭhāpya bhagavato dūtena kālam ārocayati | )
13 (samayo bho gautama sadyo bhaktaṁ yasyedānīṁ bhavāṅ gautamaḥ kālaṁ manyate | )
14 (atha bhagavān pūrvāhṇe nivasya pātracīvaram ādāya bhikṣusaṅghaparivṛto bhikṣusaṅghapu)raskṛ(to) yena cundasya ka(r)māraputrasya bh(aktābhisāras tenopajagāma | upetya purastād bhikṣusaṁghasya prajñapta evāsane nyaṣīda)t |
15 atha cundaḥ karmāraputraḥ sukh(opa)niṣaṇṇaṁ buddhapramukhaṁ bhikṣusaṁghaṁ vidi(tvā) bhagavantaṁ praṇītena khādanīyena lohakaroṭakāt svahastaṁ santarpayati saṁpravāra)yati | bhikṣusaṅghaṁ) ca śucinā praṇītena khādanīyabhojanīyena sva(hastaṁ santarpayati saṁpravārayati | )
16 (tena samayena anyatamaḥ pāpabhikṣur) lohakaroṭakaṁ kakṣeṇāpahṛtavāṁs taṁ khalu pāpabhikṣuṁ bhaga(vān) adrākṣīc cundaś ca buddhānubhāvena | )
17 (atha) cundaḥ karmāraputro buddhapra)mukhaṁ bhikṣusaṁghaṁ śucinā praṇītena khādanīyabhojanīyena svaha(staṁ saṁtarpayitvā saṁpravārayitvā bhagavantaṁ bhuktavantaṁ viditvā dhautahastam apanītapātraṁ nīcata)r(a)k(a)m āsanaṁ gṛhītvā bhagavataḥ p(u)rato niṣadya bhagavantaṁ gā(thābhir) gītābhiḥ papraccha) | )
18 (sā)r(a)th(i)pr(a)varaṁ vināyakāgraṁ kat(i) lok(e) śramaṇās tad aṅga brūhi ||1||
19 bha(gavān āha |) (mārgajñaś ca mārga) daiśiko mārg(e) jīvati yaś ca mārgadūṣī ||2||
20 cunda(ḥ) prāha | keṁ mārgajinaṁ vad(anti)
21 bhagavān āha | yaś chinnakathaṁkatho viśalyo nirvāṇā
22 paramapravaraṁ hi yo viditvā ākhyātā vibhajet tathaiva dha
23 (dha)rmapade sudeśite mārge jīvati saṁyataḥ smṛtaś ca | anavadyapadeṣu s
24 praskandī kuladūṣakaḥ pragalbhaḥ | māyāvī h(y a)saṁyataḥ pralāpī p(ra)tir(ū)pe cara
25 (sarve) n(ā)py evaṁvidhā bhavanti jñātvaitān ti tasya śraddhām ||8||
26 kathaṁ nu duṣṭeṣu (hy a)sa(ṁ)praduṣṭaṁ śuddhān aśuddh
28 pakaṁ dhūpitā karṇikeva lohārdhamāṣa iva hiraṇyanaddhaḥ | (bahi)r ārya(biṁbaḥ) |
29 (atha) bhagavāñ cundasya karmārapu)trasya tad dānam anayābhyanumodanayābhy(anumodate | )
30 (dadataḥ) puṇyaṁ prarāgadveṣamohakṣayāt sunirvṛtiḥ |
31 atha) bh(agavāṁś cundaṁ karmā)raputraṁ dhārmyā kath(ayā sandarśayitvā samādāpayitvā samuttejayitvā saṁpraharṣa) yitvotthāyāsanāt prakrāntaḥ |
27|1 tatra) bhagavān āyuṣmant(am ānandam āmantra)yate |
2 āgamayān(anda yena kuśinagarī | )
3 (evaṁ bhadantety āyuṣmān ānando bhagavataḥ pra)tyaśrauṣīt |
4 atha bhagavān malleṣu janapadeṣu caryāṁ caran ta(trāntarā) ca pāpām) ant(a)rā canadīṁ hi(raṇyavatīm adhvapratipanno mārgād avakramy )-
5 (āyuṣmantam ānandam āmantraya) te |
6 prajñāpayānanda tathāgatasya caturguṇam uttarāsa(ṅgaṁ pṛṣṭhī ma āvi)lāyati tā(ṁ) t(āvad āyāmayiṣye | )
7 (evaṁ bhadantety āyuṣmān ānando) bhagavataḥ pratiśrutya) laghu laghv eva caturguṇam uttarāsaṅgaṁ prajñapya bhag(avantam idam avoca)t |
8 prajñaptas tathāga(tasya caturguṇa uttarāsaṅgaḥ | yasyedānīṁ bhagavāṅ kālaṁ manyate | )
9 atha bhagavāṅ gaṇaguṇāṁ saṁghāṭiṁ śira(si pratiṣṭhāpya dakṣi)ṇena pārśvena śayyāṁ (kalpayati) pāde pādam ādhāyālo kasaṁjñī pratismṛtaḥ saṁprajāna) utthānasaṁjñāṁ manasi kurvāṇaḥ | tatra bhaga(vān āyuṣman)t(am āna)ndam āmantra(yate | )
10 (gacchānanda) nadyāḥ kukustāyāḥ) pātreṇa udakam āhara ya)to 'haṁ pānī yaṁ pāsyāmi gātrāṇi ca pariṣekṣyāmi |
11 evaṁ bhadaṇte(ty āyuṣmān ānando) bhagava(taḥ pratiśrutya pātraṁ) gṛhītvā jagāma yena nadī kukustā | )
12 (tena kha)lu samayena nadyāḥ kukustāyāḥ pañcamātrāṇi śakaṭaśatā(ny aciravyatikrāntāni) | tair udakaṁ viloḍitaṁ luṭhitam āvilam | )
13 (atha āyuṣmān ānando nadyāḥ kukustāyāḥ pātreṇa) pānīyam ādāya yena bhagavāṁs tenopajagāma | upetya bhagavantam idam avocat | )
14 (atra) bhadanta nadyāḥ kukustāyāḥ pañcamātrāṇi śakaṭaśatāny aciravyatikrāntāni | tair udakaṁ viloḍitaṁ luṭhitam āvilam | )
15 (tena) bhadantodakena bhagavān mukhaṁ pariṣiñcatu pādau prakṣālayatu | asmād bhadantāvidūre nadī hiraṇyavatī | tatra bhagavān pānīyaṁ pāsyati gātrāṇi ca pariṣekṣyati | )
16 (atha) bhagavāṁs tena pātrodakena pādau prakṣālayati mukhaṁ pariṣiñcati | atoviśrāntaḥ sukhita utthāya) nyaṣīdat paryaṅkam ābhujyarjuṁ kāyaṁ praṇidhāya pratimukhaṁ smṛtim upasthāpya | )
28|1 (tena) khalu samayena putkaso mallamahāmātras tatraivādhvapratipannaḥ | )
2 (adrākṣīt) putkaso mallamahāmātro bhagavantaṁ prāsādikaṁ) prasādanīyaṁ śāntendriyaṁ śāntamānasaṁ paracittadamakam) upaśāntopaśamanaṁ suvarṇayaṣṭisadṛśaprabham) anyatamasmin vṛkṣamūle niṣaṇṇam | )
3 (dṛṣṭvā) ca punar yena bhagavāṁs tenopajagāma | upetya bhagavatpādau śirasā vanditvaikānte nyaṣīdat | )
4 (ekāntaniṣaṇṇaṁ) pūtkasaṁ mallamahāmātraṁ bhagavān āmantrayate | )
5 (putkasa) rocayasi tvaṁ kāñcic chramaṇasya vā brāhmaṇasya śauceyān dharmān | )
6 (bhadantārāḍasya kālāmasya śauceyān dharmān rocayāmi | )
7 (kasmāt putkasa rocayasi tvam ārāḍasya kālāmasya śauceyān dharmān | )
8 (eko) 'yaṁ bhadanta samaya ārāḍaḥ kālāmo 'dhvapratipanno mārgād avakramyān yatamasmin vṛkṣamūle divāvihāropagataḥ ) | )
9 (tena) khalu samayena tatraiva mārgasya pañcamātrāṇi śakaṭaśatāny aciravyatikrāntāni | )
10 (athānyatamaḥ puruṣas teṣāṁ śakaṭānāṁ pṛṣṭhato 'vaśiṣṭo yenārāḍaḥ kālāmas tenopajagāma | upetyārāḍaṁ kālāmam idam avocat | )
11 ( kiṁ bhavān pañcamātrāṇi śakaṭaśatāni vyatikramamāṇāny adrākṣīt | )
12 ( na bhoḥ) puruṣādrākṣam | )
13 (kiṁ) nu bhavān pañcamatrāṇāṁ śakaṭa)ś(a)tānā(ṁ) vy(atikrama)m(āṇānāṁ) ś(a)bd(aṁ nāśrauṣīt | )
14 (na bhoḥ puruṣāśrauṣam | )
15 k(iṁ) nu bhavāñ) śaye (sup)t(aḥ | )
16 (na bhoḥ puruṣāhaṁ śaye suptaḥ | )
17 (kiṁ nu bhavān saṁjñy eva samāno jāgran nāśrauṣīt pañcānāṁ śakaṭaśatānāṁ vyatikramamāṇānāṁ śabdam | )
18 saṁjñī) evāhaṁ bhoḥ puruṣa samāno jāgran nāśrauṣaṁ pañcānāṁ śakaṭaśatānāṁ vyat(i)kramamāṇānāṁ śabdam |
19 atha tasya puruṣasyaita(d abhavat | )
20 (āścaryaṁ bata pravrajitānāṁ śāntavihārināṁ yatredānīṁ) saṁjñī) samāno jāgran nāśrauṣīt pañcānāṁ śakaṭaśatānāṁ vyatikramamāṇā(nāṁ śabdam | tathāpi) āvaraṁ rajasāvakīrṇam | )
21 (prasannaś) cāsya sa puruṣo vaśīkṛtaḥ | evam evāhaṁ) bhadantārāḍasya kālāmasya śauceyān dharmān rocayāmi |
22 kiṁ manyase (putkasa katara uttamo yaḥ pañcānāṁ śakaṭaśatānāṁ vya)tikramamāṇānāṁ śabdo yo vā devasya garjato 'śanyāś ca sphoṭatyāḥ |
23 kiṁ bhadanta kari(ṣyanti pañcamātrāṇi daśa vā sahasraṁ vā śakaṭaśatāni) | uttamaḥ) śabdo yo devasya garjato 'śanyāś ca sphoṭatyāḥ |
24 eko 'yaṁ putkasa samaya ādum(ā)y(āṁ) vihar(āmi bhūtāgāre) | pūrvāhṇe) nivasya pātracīvaram ādāyādumāṁ piṇḍā) yapraviśāmi | ādumāṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścād bhaktapiṇḍapātaḥ pra(tikramya pātracīvaraṁ pratiśamayya) pādau prakṣālya bhūtāgāre niṣaṇṇaḥ pratisaṁla)yanāya |
25 tena khalu samayenādumāyāṁ devena garjatāśanyā (ca) sph(o)ṭatyā) c(atvāro) balivardakā hatā dvau ca kārṣakau bhrātarau | tadādumāyā uccaśabdo mahāśa)bdo mahājanakāyasya nirghoṣaḥ |
26 so 'haṁ sāyāhne) pratisaṁlayan(ād vyutthāya bhūtāgārasya cchāyāyām abhyavakāśe) caṅkrame caṅkramye | )
27 (athānyatamaḥ pu)ruṣas tasmān mahājanakāyād yenāhaṁ tenopasaṁkrāntaḥ | upetya mam(a pādau śirasā vanditvā māṁ) caṅkramamāṇam anucaṅkramyate | )
28 (tam aham evam ā)mantraye) |
29 kim etad bhoḥ puruṣādumāyā uccaśabdo mahāśabdo mahājanakāyasya nirghoṣaḥ | )
30 (sa āha | idānīṁ bhadantādumāyāṁ) devena garjatāśanyā ca sph)oṭatyā c(atvāro ba)liv(ardak)ā (hatā)) dvau ca kārṣakau bhrātatrau | ta(d)aiṣa uccaśabdo mahāśab(do mahājanakāyasya nirghoṣaḥ | )
31 (kiṁ) nu bhagavān devaṁ garjantam aśaniṁ ca sphoṭatīṁ nāśrauṣīt | )
32 (na bhoḥ puruṣāśrauṣam | )
33 (āha sa) puruṣaḥ | ki(ṁ) nu bhagavāñ (śaye suptaḥ | )
34 (na bhoḥ puruṣāhaṁ śaye suptaḥ | )
35 (kiṁ nu) bhagavā(n) saṁjñy e(va) samāno j(āgran nāśrauṣīd devasya garjato 'śanyāś ca sphoṭatyāḥ śabdam | )
36 (saṁ)jñy evāhaṁ bhoḥ puruṣ(a samāno jāgran nāśrauṣaṁ devasya garjato 'śa)nyāś ca sphoṭatyāḥ śabdam |
37 atha tasy(a p)uruṣasy(aitad abhavat | āścaryaṁ bata) tathāgatānām a(rhatāṁ samyaksaṁbuddhānāṁ) śāntavihāriṇāṁ yatredānīṁ saṁ)jñy eva sam(ā)no jāgran nāśrauṣīd devasya garjato ('śanyāś ca sphoṭatyāḥ śabdam | )
38 (pra)sanaś ca me sa puru(ṣo vaśīkṛtaḥ | )
39 (sa āha | ko bhadanta bhaga)vato n(ā)bhiprasīdet | eṣāhaṁ bhadanta bhagava(taudāram) abhiprasannaḥ | )
40 atha putkaso mallamahā(mātra upakārakaṁ) puruṣam idam avocat | )
41 anuprayaccha me bhoḥ (pu)ru(ṣa) navaṁ suvarṇapītaṁ duṣya(yugaṁ tenāhaṁ bhagavantam ācchādayi)ṣy(ā)mi |
42 adād upa(k)ā(rakaḥ puruṣaḥ putkasāya mallamahāmātrā)ya navaṁ (suva)r(ṇa)pī(taṁ duṣ)yayugam |
43 atha putkaso ma(llamahāmātro navaṁ suvarṇapītaṁ duṣyayu)gam ād(ā)yabhaga(vantam idaṁ avocat | )
44 (idaṁ navaṁ suvarṇapī)taṁ duṣya(yugama)sm(ākaṁ pri)y(aṁ) manāpaṁ ca tad bhagavā(n pratigṛhṇātv) anukampām upādāya | )
45 (pra)tigṛhṇāti bhagavān putk(asasya mallamahāmātrasya navaṁ su)varṇa pītaṁ duṣyayu(ga)m anukampām upādāya |
46 atha putkaso mall(amahāmātro bhagavanta)m idam avocat |
47 pun(ar ahaṁ bhadantopasthāsyāmi) bhagavantaṁ bhi)kṣusaṁghañca
48 kalyāṇam idaṁ putkasocyate bhagavān avocat |
49 atha pu(tka)so m(alla) mahāmātro bhagav(ato) bhāṣitam abhinandyānumodya bhagavatpādau) śirasā vanditvā bha(ga)vato 'ntikāt prakrāntaḥ |
50 tatra bhagavān āyuṣmanta(m ānandam āmantra)yate |
51 anuprayaccha ma (ānanda navaṁ suvarṇapītaṁ duṣyayugaṁ śastra)lūnaṁ) kṛtvācchā dayiṣyāmi) |
52 adād āyuṣmān ānando bhagavato (navaṁ suvarṇapītam du)ṣyayugaṁ śastralūnaṁ kṛ(tvā | )
53 (tad) ācchāditaṁ bhagavataś chavivarṇā) vabhāsena hatāvabhāsam ivakhy(ā)ti |
54 athāyuṣmān ānando bhagava(n)t(am idam avocat | )
55 (ahaṁ) bhadanta viṁśatiṁ varṣāni sādhikaṁ bhagavantam) upat(i)ṣṭhā(mi)) nābh(i)jānāmy (e)v(aṁ) vidhasya cchavivarnāvabhāsasya prādurbhāvaṁ) | ko bhadanta het(uḥ kaḥ pratyayo 'syaivaṁ vidhasya cchavivarṇāvabhāsasya prādurbhāvāya |
56 evam etad ānanda | evam etad ānanda | dvāv) imau hetū dvau pratyayāv asyaivaṁvidhasya (cchavivarṇāvabhāsasy prādurbhāvāya | )
57 (katamau dvau | )
58 (yasyāṁ rātrau bodhisat)tvo) 'nuttarāṁ samyaksaṁbodhim abhisaṁbuddho yasyāṁ ca rātrau tathāgato) 'nupadhiśeṣe nirvāṇ(adhātau parinirvāsyate | )
59 (imau dvau hetū dvau pratyayāv evaṁvidhas)ya cchavivarṇāvabhāsasya prādurbhāvāya |
29|1 tatra bhagavān āyu(ṣ)m(a)ntam ānandam āmantrayate |
2 āga(mayānanda yena nadī hiraṇyavatī | )
3 (evaṁ bhadantety āyuṣmā)n ānando bhagavataḥ pratyaśrauṣīt |
4 atha bhagavān yena nadī hiraṇyavatī tenopajagām(opetya) nadyā hiraṇyavatyās tīre nivāsanaṁ ekānte sthāpayitvā nadīṁ hiraṇ)y(a)vatīm abhyavagāh yagātrāṇi pariṣicya nadīṁ hiraṇyavatīṁ pratyu(tth)ā(ya nyaṣīdad gātrāṇi) viśoṣayan | )
5 (atha bhagavān āyuṣmantam ānandam āmantrayate | )
6 syād ānanda cundasya karmāraputrasya vipratisāraḥ pare(ṣām āpāditaḥ) | tasya) te cunda na labdham alābhā tasya te durlabdhaṁ na sulabdhaṁ ya)sy(a) te śāstā p(a)śc(i)maṁ piṇḍapātaṁ paribhujyānupadhiśeṣe nirvāṇadhātau pa(rinirvṛtaḥ | )
7 (dvividhānanda) cundasya karmāraputrasya vipratisāriṇo kaukṛtyaṁ) v)inodayitavyam |
8 saṁmukhaṁ) ma āyuṣmaṁś cunda bhagavato 'ntikāc chrutaṁ saṁmukh(am udgṛhītaṁ dvau piṇḍapātau samasamau vipākena |)
9 (yaṁ ca piṇḍapātaṁ) bhuktvā bodhisattvo) 'nuttarāṁ samya(ksa)ṁbodhim abhisaṁbuddhaḥ |
10 yaṁ ca piṇḍa(pātaṁ bhuktvā tathāgato) 'nupadiśeṣe nirvāṇadhātau parinirvāsyate | )
11 (imau dvau piṇḍapātau) samasamau vipākena |
12 tad idam ānanda cundena karmāraputreṇāyuḥsaṁ (vartanīyaṁ karma) kṛtaṁ varṇasaṁvartanīyaṁ balasaṁvartanīyaṁ bhoga)saṁvartanīyaṁ svargasaṁvar(ta)nīyam aiś(va)ryasaṁvartanīyaṁ karma kṛtaṁ bhaviṣya(ti | )
13 (athāyuṣmān ānando bhagavantam idam avocat | )
14 (ayaṁ) āyuṣmāñ chandaś caṇḍo rabhasa paruṣo roṣita ākrośa) k(o) bhikṣū(ṇāṁ | ta)sy(ā)sm(ābhir) bhada(n)ta (bha)gavat(o) 'tyay(ā)t kath(aṁ p)r(a)t(i)p(atta)vy(aṁ | )
15 ch(an)d(a)) ā(nanda bhikṣur mamātyayād brahmadaṇḍena tarjanīyaḥ | brahmadaṇḍena tarjitaś ced vipratīsāra) vaś(a)māpatsyate tathā saṁvignaś ca kātyāyanāvavādenāvavāditavyaḥ | )
30|1 tatra bhag(av)ā(n āyuṣmantam ānandam āmantrayate | )
2 (āgamayānanda yena kuśinagarī | )
3 (evaṁ bhadantety āyuṣmān ānando) bhagavataḥ praty(a)śrauṣīt |
4 atha) bhagavān antar(ā) ca nadī(ṁ) hiraṇyavatīm antarā ca kuśi(nagarīṁ malleṣu janapadeṣu caryāṁ carann atrāntarādhvapratipanno mārgād avakramyāyuṣmantam ānandam āmantrayate | )
5 (prajñāpayā) nanda tathāgatasya caturguṇam uttarāsaṅgaṁ pṛṣṭhī) ma āvilāyati t(ā)ṁ tāvad āyāmayiṣye | )
6 (evaṁ bhadantety āyuṣmān ānando bhagavataḥ pratiśrutya laghu laghv eva caturguṇam utta)rāsa(ṅ)gaṁ prajñapya bhagavantam idam avocat |
7 (p)rajñaptas tathāgatasya caturguṇa) (u)tt(arāsaṅgaḥ | yasyedānīṁ bhagavāṅ kālaṁ manyate | )
8 (atha bhagavāṅ gaṇaguṇāṁ saṁghāṭiṁ śirasi pratiṣṭhāpya) dakṣiṇena pārśvena śay(y)āṁ kalpayati pāde pādam ādhāyālokasaṁjñī (pratismṛtaḥ saṁprajāna utthānasaṁjñāṁ manasi kurvāṇaḥ | )
9 (tatra bhagavān āyuṣmantam ānandam āmantrayate | )
10 (pratibhāntu) ta ānanda bodhyaṅg(ā)ni |
11 smṛtisaṁbodhyaṅgaṁ) bhadanta bhagavatā sv(ayam abhijñātaṁ samyagadhigataṁ suvyākhyātaṁ vivekaniśritaṁ virāganiśritaṁ nirodhaniśritaṁ vyavasargapariṇatam | )
12 (dharmavica)yo vīryaṁ p(r)īti(ḥ) p(rasrabdhiḥ) sam(ā)dhi(r u)pe(kṣā ca saṁb)odh(ya)ṅgaṁ (bhadanta bhagavatā svayam abhijñātaṁ samyagadhigataṁ suvyākhyātaṁ vivekaniśritaṁ virāganiśritaṁ nirodhaniśritaṁ vyavasargapariṇatam | )
13 (pratibhātaṁ) ta ānanda vīryaṁ | )
14 (pratibhātaṁ bhagavan vīryam |)
15 (vīryam) ānandāsevitaṁ bhāvitaṁ bahulīkṛtam anuttarasamyaksaṁbodhaye saṁvartate | )
16 (evam uktvā bhagavān utthāya nya)ṣīdat) p(ar)y(aṅka)m ābhujyarjuṁ kāyaṁ praṇīdhāya pratimukha(ṁ) smṛtiṁ up(as)th(āpya | )
17 (a)thāny(atamo bhikṣus tasyāṁ ve)lāyāṁ g(ā)thā babhāṣe |
18 madhur(aṁ) dharma(ṁ) śrotuṁ glāny | śās(t)ā bhikṣo 'vadad bodhyaṅgāni vartante ||1||
20 sādhv ity avadat sthaviro
'py (ā)nandaḥ pa
śuklā hy ete dharmāḥ
santi virajasa(ḥ) pravacanen(a) ||2||
21 smṛtivicayau) vīryaṁ ca
prītiḥ pra(srabdh)i(r ya)th(ā) samādhiś ca |
sopekṣāṇy etāni hi bodhya(ṅgāni) ||3||
22 bodhyaṅgakathāṁ śrutvā
bodhyaṅgānāṁ rasaṁ sa vijñāya |
bāḍhdhātv utthita ||4||
23 so 'pi hi dharmasvāmī
dharmasyā ā |
icchati dharmaṁ śrotuṁ
na śrotavyaḥ kathaṁ so 'nyaiḥ ||5||
24 yo 'py (agro) bhikṣuś ca
prajñāvān daśa) bale(na ni)rdiṣṭaḥ |
so 'pi jagāma glāno
dharmaśravaṇārtham upatiṣyaḥ) ||6||
25 śṛṇvanti te 'pi (sūtradha)rā
(vinaya) dharā mātṛk(ā)dharāś caiva | kuśalān ay
(na śrotavyaḥ kathaṁ so 'nyaiḥ)) ||7||
26 śṛṇvanti yathādharmam
ājñācit(t)aṁ upasthāpya |
prītiṁ t(a)thā labha(n)te
(nirāmiṣ)eṣu (buddhavacaneṣu) ||8||
27 pr(ī)timanaḥ) p(r)asrabdhiḥ
kāye 'smin sa su(kha) |
(samā) dhiṁ )
pi saṁsp) ||9||
28 c(i)tte samāhite viśve
saṁskā(ra)śaraṇa(ṁ na gacchanti) |
(saṁsāra) bh(a)v(a)g(a)ti(bh)y(o)
v(i)raktacittā vimucyante ||10||
29 (deveṣ)u manuj(e)ṣu |
nirupādāna iva śikhī
p(arinirvāsyati bhūtvārhan) ||11||
30 m iha dharmaśravaṇaṁ jinena nirdiṣṭa(m |)
stu ||12||
32|1 (tatra) bhagavān āyuṣmantam ānandam āmantrayate | )
2 (āgamayānanda yena kuśinagarī | )
3 (evaṁ bhadante) (t)y (ā)yuṣmān (ā)nando (bhagavataḥ pratyaśrauṣīt | )
4 (atha bhagavān malleṣu janapadeṣu caryāṁ caraṅ kuśinagarīm anuprāptaḥ | kuśi)nagaryāṁ viharati mallānām upavartane yamakaśālavane |
5 atha bhagavāṁs tadaiva (parinirvāṇakālasamaya) āyuṣmantam ānandam āmantrayate sma | )
6 (prajñāpayānanda tathā) gatasyāntareṇa yamakaśālayor uttarāśīrṣaṁ mañcam adya tathāgatasya rātryā (madhyame yāme 'nupadhiśeṣe) nirvāṇadhātau parinirvāṇaṁ bhaviṣyatīti | )
7 (evaṁ bhadan)tety āyuṣmān ānando bhagavataḥ pratiśrutyāntareṇa yamakaśā(layor uttarāśīrṣaṁ mañcaṁ prajñapya yena bhagavāṁs tenopajagāma | )
8 (upetya bhaga)vatpādau śirasā vanditvaikānte 'sthāt |
9 ekānte sthita āyuṣmān ānand(o bhagavantam idam avocat | prañapto bhadanta tathāgatasyāntareṇa yamakaśālayor) uttarāśīrṣo mañcaḥ |
10 atha bhagavān yena mañcas tenopajagāma | upetya dakṣiṇena pārśve(na śayyāṁ) kalpayati pādaṁ pādenopadhāyālokasaṁjñī pratismṛtaḥ saṁprajāno nirvāṇasaṁjñām) eva manasi kurvāṇaḥ | )
11 athāyuṣmān ānando bhagavataḥ pṛṣṭhataḥ) sthito mañcam avalaṁbya prārodīd aśr(ū)ṇi vartayamān(a evam āha | )
12 (atikṣipraṁ) bhagavān pariṇirvāty atikṣipraṁ sugataḥ) parinirvāty atikṣipraṁ cakṣur lokasyāntardhīyate | )
13 pūrve ca bhikṣavas tābhyas t(ā)bhy(o digbhyas tebhyas tebhyo) janapadebhya āgacchanti bhagavato 'ntikenopadarśa) nāya bhagavantaṁ paryupāsanāyai | teṣām upasaṁkrāntānāṁ bhagavān dharmaṁ deśay(aty ādau) kalyā) ṇ(aṁ) ma(dh)ye kalyāṇ(aṁ paryavasāne kalyāṇaṁ svarthaṁ suvyañjanaṁ kevalaṁ) paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ prakāśayati |
14 yato ('nukā)l(aṁ) gaṁbhīragaṁbhī(rāṁ dharmakathāṁ) ye śrotum āgatās te bhaga)vān parinirvṛta iti śrutvā nāgamiṣyanti | mahato dharmasaṁbhogasy(aiva loke 'ntardhānaṁ) bhaviṣyati) | )
15 (atha) bhagav(ā)n bhikṣūn āman(t)r(ayate |)
16 (kva) ca nu sthita ānando) bhikṣuḥ |
17 eṣa bhadantāyuṣmān ānando bhagavataḥ pṛṣṭhataḥ) sthito mañcam avalaṁbya prāro(dīd aśrūṇi pravartaya) mānaḥ
18 pūrv(avad )
19 (yāvad antardhānaṁ bha)viṣyati |
20 tatra bhaga(v)ān āyuṣmantam ānandam āmantrayate |
21 mā) tvam ānanda śoca mā klā(ma | tad) kasmād dhetoḥ | )
22 (ta)th(āga)ta upasthitas ta (ānanda) maitreṇa) kāyakarmaṇā hitena sukhenādvayenāpramāṇena | maitreṇa vākkarmaṇā maitreṇa manaskarmaṇā hitena sukhenā dvayenā) pramāṇena |
23 ye te '(tīte 'dhvani tathāgatā arhantaḥ samya) ks(aṁ) buddhās teṣ(ām) buddhānāṁ bhagavatāṁ sadṛśam upasthānaṁ kariṣyate tadyathā tvayā mahyam etarhi | )
24 (ye) 'pi te bhaviṣyanty a(nāgate 'dhvani tathāgatā arhantaḥ) samyaksaṁbuddhās te(ṣā)m api buddh(ānāṁ) bhagavatāṁ sadṛśam upasthānaṁ kariṣyate tadyathā tvayā mahyam eta)r(h)i |
25 (mā)) tasmāt tvam ān(anda śoca mā klāma | kasmād eva tat | kuta etal labhyaṁ ya)t taj jātaṁ bhūtaṁ kṛtaṁ saṁskṛtaṁ pūrv(avad ))
26 (yāvad visaṁyogaḥ | )
27 (atha bhagavān āyuṣmantam ā)nandaṁ saṁhar(ṣayituṁ) bhikṣūn āmantrayate | )
28 (catvāro bhikṣava āścaryā adbhutā dha)rmā rājñaś cakravartinaḥ | katame ca(tvāraḥ |)
29 (saced kṣatriyapariṣad rājānaṁ cakravartinaṁ darsa)nāyopa (saṁkrāmaty āptamanaskā bhavati darśanena | saced upasaṁkrāntāyāṁ dharmaṁ deśa) yaty āptamanaskā bhavati dharmaśr(avaṇena | )
30 (saced brāhmaṇapariśad )
31 (gṛhapatipariṣac )
32 (chramaṇapariṣad rājānaṁ) cakravartinaṁ da(r)ś(anāyopasaṁkrāmaty āptamanaskā bhavati darśa)nena | saced upasaṁkrāntāyāṁ dharm(a)ṁ (deśayaty āptamanaskā bhavati dharmaśrava)ṇena) |
33 evam eva (bhikṣavaś catvāra āścaryā adbhutā dharmā ānandasya bhikṣoḥ | katame catvā)raḥ |
34 saced bhikṣupariṣad ānan(da)ṁ (darśanāyopasaṁkrāmaty ā)ptama naskābhavati (darśanena | saced upasaṁkrāntāyāṁ dharmaṁ deśayaty āptamanaskābhavati dha)rm(a)śravaṇena |
35 sa(c)e(d) bhikṣu(ṇīpariṣad )
36 (upāsakapariṣad )
37 (upā)sikāpari(ṣad ānandaṁ darśanāyopasaṁkrāmaty āptamanaskā bhavati darśanena | saced upasaṁkrāntāyāṁ dharmaṁ deśayaty āptamanaskā bhava)ti dharmaśrava(ṇena | )
38 (apare 'pi) catvāro bhikṣava āścaryā adbhutā dharmā ānandasya bhikṣoḥ | katame catvāraḥ | )
39 (saced ānanda bhikṣur bhikṣupariṣade dharmaṁ deśayati) satkṛtya deśa) yati nāsatkṛtya (deśayati tato bhikṣusaṅghasyaivaṁ bhavati | aho batāyuṣmān ānando dharmam eva bhāṣeta na tūṣṇīṁ syāt | atṛptaiva bhavati bhikṣupariṣad ānandasya) bh(i)kṣor dharmaśravaṇena | (punar ānando bhikṣus) tūṣṇīṁ bhavati |
40 saced bhikṣuṇīpariṣada
41 upāsakapariṣ(ada)
42 upāsikāpariṣade dharmaṁ deśa(yati) satkṛtya deśayati nās(atkṛtya deśayati tata upāsakasaṅghāder e)vaṁ bhavati | aho batāyuṣmān ānando dharmam eva bhāṣeta na tūṣṇīm syāt | atṛptaiva bhavaty upāsikāpariṣad ānandasya bhikṣor dharma(śravaṇena |) punar ānando bhikṣu(s)t(ūṣṇīṁ bha)vati |
Links:
[1] http://dsbc.uwest.edu/node/7726
[2] http://dsbc.uwest.edu/node/5978
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.118.27.44 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập