The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Chớ khinh tội nhỏ, cho rằng không hại; giọt nước tuy nhỏ, dần đầy hồ to! (Do not belittle any small evil and say that no ill comes about therefrom. Small is a drop of water, yet it fills a big vessel.)Kinh Đại Bát Niết-bàn
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Lửa nào bằng lửa tham! Chấp nào bằng sân hận! Lưới nào bằng lưới si! Sông nào bằng sông ái!Kinh Pháp cú (Kệ số 251)
Giặc phiền não thường luôn rình rập giết hại người, độc hại hơn kẻ oán thù. Sao còn ham ngủ mà chẳng chịu tỉnh thức?Kinh Lời dạy cuối cùng
Ai dùng các hạnh lành, làm xóa mờ nghiệp ác, chói sáng rực đời này, như trăng thoát mây che.Kinh Pháp cú (Kệ số 173)
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Nhẫn nhục có nhiều sức mạnh vì chẳng mang lòng hung dữ, lại thêm được an lành, khỏe mạnh.Kinh Bốn mươi hai chương
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Madhyamakahṛdayaḥ »»
Madhyamakahṛdayam
bhavyakṛtam
prathamaḥ paricchedaḥ
bodhicittāparityāgaḥ
apratarkyamavijñeyamanālayamalakṣaṇam|
anirūpyaṁ svasaṁvedyamanādinidhanaṁ śivam ||1||
nirvikalpaṁ nirābhāsaṁ nirnimittaṁ nirañjanam |
na dvayaṁ nādvayaṁ śāntaṁ dhīpracāravivarjitam ||2||
tattvaṁ dideśa kāruṇyād yo nirakṣaramakṣaraiḥ |
bhāvato'stu namastasmai śāstre'vitathavādine ||3||
mahābodhau kṛtadhiyāṁ parārthodayadīkṣayā |
tattvāmṛtāvatārāya śaktitaḥ kiṁciducyate ||4||
bodhicittāparityāgo munivratasamāśrayaḥ |
tattvajñānaiṣaṇā ceti caryā sarvārthasiddhaye ||5||
bodhicittaṁ mahāmaitrīkaruṇājñānabhūṣaṇam |
buddhabījaṁ yato vidvāṁstadatyāgāya yujyate ||6||
dhīmatā sattvamahatā paraduḥkhe'sahiṣṇunā |
samyagārabdhavīryeṇa yuktaṁ śaktimatā satā ||7||
lokamālokya sakalaṁ prajñālokatiraskṛtam |
saṁsārāmedhyapātālāt tīrtvā tārayituṁ svayam ||8||
kā vā śaktimataḥ saktiryadanāthāṁstapasvinaḥ |
rāgādinigaḍairbaddhān ghore saṁsāracārake ||9||
pramādamadirāṁ pītvā prasuptān mohanidrayā |
vitarkataskarāśeṣaviluptaśubhasaṁcayān ||10||
prajñāniśitanistriṁśacchinnaniḥśeṣabandhanaḥ |
mukto na mocayedenān yadayaṁ karuṇātmakaḥ ||11||
yo'pi bāhubalopāttaṁ parīttaṁ kāmajaṁ sukham |
ekākī kṛpaṇo bhuṅakte so'pi garhyaḥ satāṁ bhavet ||12||
kiṁ punaścakravartīndrabahmaṇāmapi durlabham |
atyantatṛṣṇāvicchedi sādhāraṇamupāyataḥ ||13||
vigrahakṣayaparyantaduḥkhādyanabhibhāvitam |
niḥśeṣaduḥkhaśamanaṁ tattvārthādhigamāmṛtam ||14||
kiṁ ca kleśagrahāveśād duḥkhaṁ duḥkhātureṣvapi |
kṛtaṁ yeṣu mayā pūrvaṁ kṣatakṣāropahāravat ||15||
ye ca jātyantare premabahumānopakāriṇaḥ |
teṣāṁ pratikriyā kānyā nirvāṇaprāpaṇād bhavet ||16||
na bādhyante pradīptāsikalpairapi bhavairbudhāḥ |
parārthakaraṇodbhūtaprītihlāditacetasaḥ ||17||
dauḥśīlyākriyayā sarvadurgatidvārabandhanāt |
śūnyatādarśanābhyāsāt kleśavṛttyupaghātataḥ ||18||
kṛtapuṇyatayodyānayātrāmiva ca ṣaḍgatim |
paśyantastrāsamāyānti na santo bhavacārakāt ||19||
na bhave doṣadarśitvāt kṛpālutvānna nirvṛtau |
sthitāstiṣṭhanti ca bhave parārthodayadīkṣitāḥ ||20||
bhedābhedena saṁsāranirvāṇānupalambhataḥ |
na ca kvacana tiṣṭhanti sarvatra ca bhave budhāḥ ||21||
bodhyaṅgasaptaratnāḍhyaṁ labdhvāmitaguṇākaram |
saddharmacakravartitvaṁ surāsuranamaskṛtam ||22||
muktābhedaśaratpūrṇaśaśāṅkakiraṇāmalaiḥ |
yaśobhiśca vacobhiśca pūrayitvā diśo daśa ||23||
triratnavaṁśasthitaye sthāpayitvā guṇākarān |
satputrān devanāgādicūḍāmahitaśāsanān ||24||
kṛtasvaparakāryatvānnirvṛtāste sunirvṛtāḥ |
ato'nye skandhavicchedāducchinnāste'pi nirvṛtāḥ ||25||
na kroṣṭā mattamātaṅgakumbhāsphālanapāṭane |
na mātaṅgaḥ samudrāntamahīmaṇḍalapālane ||26||
gambhīrānuttarodārasaṁkhyātītaguṇākare |
na hīnasattbo buddhatve manorathamapīcchati ||27||
aprameyādbhutācintyasarvadīptyatibhāviṣu |
saṁbuddhaguṇaratneṣu kaḥ kurvīta na mānasam ||28||
kaḥ parārthakriyāśūro mahāpuruṣaceṣṭitaiḥ |
nānantamapi saṁsāraṁ tiṣṭhedekamaho yathā ||29||
kaḥ parārthaikakāryāṇāmāryāṇāṁ paddhatiṁ kṛtī |
nānuyāyādatīto'pi yat kathāvastutāṁ vrajet ||30||
ko'sau parahitādhānasādhanīkaraṇāt tanum |
na nayet kadalīphenaniḥsāraṁ merusāratām ||31||
pratikṣaṇaṁ jarāmṛtyurujāmāśrayamāśrayam |
karoti dhanyaḥ kāruṇyāt parasaukhyodayāśrayam ||32||
sasaddharmapradīpo hi praṇaṣṭāṣṭākṣaṇaḥ kṣaṇaḥ |
saphalīkaraṇīyo'yaṁ mahāpuruṣacaryayā ||33||
bodhicittāparityāgo nāma prathamaḥ paricchedaḥuṣaceṣṭitaiḥ |
nānantamapi saṁsāraṁ tiṣṭhedekamaho yathā ||29||
kaḥ parārthaikakāryāṇāmāryāṇāṁ paddhatiṁ kṛtī |
nānuyāyādatīto'pi yat kat
dvitīyaḥ paricchedaḥ
munivratasamāśrayaḥ
evaṁ dṛḍhamahābodhisamādāno jagaddhite |
pratirūpaṁ pratipadaṁ pratipanno virājate ||1||
sa maitryāpratighātinyā kāruṇyena prasarpiṇā |
saddharmādhigamātṛpto dharmadāne vimatsaraḥ ||2||
ṛjunāhatamānena manasā tattvadarśinā |
paradoṣekṣaṇāndhena svadoṣāpattibhīruṇā ||3||
vivādalokasaṁsargalokāyataparāṅmukhaḥ |
nirguṇe'pi guṇāghānapratataḥ sraṁsitādaraḥ ||4||
kṛpodbhūtena dānena sarvajñatvagataspṛhaḥ |
sarvasya janakāyasya sarvaduḥkhopaśāntaye ||5||
śīlāmalajalasnāyī kṣamāsitapavitrakaḥ |
vīryabaddhajaṭābhāro dhyānajñānaparāyaṇaḥ ||6||
samunmiṣitadhīnetraḥ śāstralokajñatāpaṭuḥ |
hnīvyavatrāpyavasanaḥ sauratyatanubandhanaḥ ||7||
kṛpākṛṣṇājinadharaḥ śraddhāmalakamaṇḍaluḥ |
smṛtiguptendriyadvāro dhṛtivetrāsanāsanaḥ ||8||
mahāyānamahāramyatapovanasamāśrayaḥ |
dhyānaprītiphalāhāraḥ smṛtyupasthānagocaraḥ ||9||
gambhīrodārasūtrāntasvādhyāyahatakilbiṣaḥ |
pratītyotpādasāvitrīṁ japan satyadvayāśrayāt ||10||
varṇāḍhyaiḥ pratipatpuṣpaiḥ sarvadiggandhavāhibhiḥ |
upāsīnastvaharahaḥ samyaksaṁbuddhabhāskaram ||11||
hutākuśalasaṁkalpaḥ pratisaṁkhyānapāvake |
munivrataṁ caredevamanuttarapadāptaye ||12||
munivratasamāśrayo nāma dvitīyaḥ paricchedaḥraddhāmalakamaṇḍaluḥ |
smṛtiguptendriyadvāro dhṛtivetrāsanāsanaḥ ||8||
mahāyānamahāramyatapovanasamāśrayaḥ |
dhyānaprītiphalāhāraḥ smṛtyupasthānagocaraḥ ||9||
gambhīrodārasūtrāntasvādhyāyahatakilbiṣaḥ |
pratītyotpādasāvitrīṁ japan satyadvayāśrayāt ||10||
varṇāḍhyaiḥ
tṛtīyaḥ paricchedaḥ
tattvajñānaiṣaṇā
yasya jñānamayaṁ cakṣuścakṣustasyāsti netarat |
yatastasmād bhaved dhīmāṁstattvajñānaiṣaṇāparaḥ ||1||
paśyatyandho'pi matimān didṛkṣurviprakṛṣṭakān |
sūkṣmavyavahitānarthāstrailokyāhatadarśanaḥ ||2||
sahasreṇāpi netrāṇāmanetro buddhivarjitaḥ |
svargāpavargasadbhūtamārgāmārgāsamīkṣaṇāt ||3||
dṛṣṭādṛṣṭaviśiṣṭeṣṭaphalāśāviṣakaṇṭake |
pravartate na dānādau prajñonmīlitalocanaḥ ||4||
trimaṇḍalaviśuddhe hi dānādāvabhiyujyate |
kāruṇyāt sarvavittvāya tatrāpyasthitamānasaḥ ||5||
prajñāmṛtaṁ tṛptikaraṁ dīpo'pratihataprabhaḥ |
mokṣaprāsādasopānaṁ kleśendhanahutāśanaḥ ||6||
sā ca satyadvayāpekṣā dvividhābhimatā matiḥ |
tathyasaṁvṛtibhūtārthapravivekānuguṇyataḥ ||7||
dānādipuṇyajñānākhyasaṁbhāraparipūraṇe |
taddhetuphalasaṁbandhalakṣaṇādiviniścaye ||8||
mahāmaitrīkṛpābhyāsasattvasaṁgrahapācane |
prajñā sāṁketikī jñeyā dvādaśāyatanāśrayā ||9||
aśeṣakalpanājālapratiṣedhavidhāyinī |
śāntapratyātmasaṁvedyanirvikalpanirakṣare ||10||
vigataikatvanānātve tattve gagananirmale |
apracārapracārā ca prajñā syāt pāramārthikī ||11||
tattvaprāsādaśikharārohaṇaṁ na hi yujyate |
tathyasaṁvṛtisopānamantareṇa yatastataḥ ||12||
pūrvaṁ saṁvṛtisatyena praviviktamatirbhavet |
tato dharmasvasāmānyalakṣaṇe suviniścitaḥ ||13||
abhiyujyeta medhāvī samādhānāya cetasaḥ |
tathā śrutamayajñāne tadanyajñānahetutaḥ ||14||
na paśyati yathā vaktraṁ kaluṣapracale jale |
tathāsamāhite citte tattvaṁ nivaraṇāvṛte ||15||
nibadhyālambanastambhe smṛtirajjvā manogajam |
unmārgacāriṇaṁ kuryāt prajñāṅkuśavaśaṁ śanaiḥ ||16||
anityatāmanaskārairuddhataṁ śamamānayet |
vipulālambanābhyāsāt saṁkṣiptaṁ vipulātmatām ||17||
vikṣiptaṁ saṁharet kṣiptanimittādīnavekṣaṇāt |
vīryānuśaṁsadarśitvāllīnamuttejayedapi ||18||
rāgadveṣamohapaṅkamalīmasamasaṁyatam |
kṣālayedaśubhāmaitrīpratītyotpādavāriṇā ||19||
viviktamacalaṁ śāntamālambanaparāyaṇam |
karmaṇyaṁ mṛdu ca jñātvā tatra samyagupekṣayet ||20||
samāhitamatiḥ paścāt prajñayaivaṁ parīkṣayet |
yo'yaṁ svabhāvo dharmāṇāṁ gṛhyeta vyavahārataḥ ||21||
vicāryamāṇastu dhiyā kimayaṁ paramārthataḥ |
yadi syāt tattvamevāyamato'nyaścet sa mṛgyate||22||
na pakṣapātasaṁtaptaḥ śāntimarhati ca kvacit |
saṁskṛtāsaṁskṛtā dharmāḥ skandhāyatanadhātavaḥ ||23||
kleśāvaraṇahānāya śrāvakāṇāṁ prakāśitāḥ |
kleśajñeyāvṛtimalaprahāṇāya kṛpātmanām ||24||
audārikatvāt prathamaṁ rūpaskandhaḥ parīkṣyate |
tatrāpi pūrvaṁ bhūtāni yathoktādeva kāraṇāt ||25||
atra bhūtasvabhāvaṁ hi norvyādi paramārthataḥ |
kṛtakatvād yathā jñānaṁ hetumattvādito'pi vā ||26||
kharasvabhāvā na mahī bhūtatvāt tadyathānilaḥ |
dhāraṇaṁ na bhuvaḥ kāryaṁ kṛtakatvād yathāmbhasaḥ ||27||
kharasvabhāvā yadyurvī tattvato'pyasatī matā |
yoginastatra yujyete nonmajjananimajjane ||28||
dhyāyināṁ dhyānasāmarthyānna yuktā dravatā kṣiteḥ |
svabhāvasyānapāyitvānna vāsyāḥ kaṭhinātmatā ||29||
evaṁ jalānilāgnīnāṁ na dravādisvabhāvatā |
yujyate nāpi tatkāryaṁ saṁgrahavyūhapaktayaḥ ||30||
na hi tulyaguṇā neṣṭāḥ saṁvṛtyā pavanādayaḥ |
kāyendriyopalabhyatvād bhūtatvād vāpi bhūmivat ||31||
dravyasanna pṛthivyādi sāmagryaṅgāgrahe'grahāt |
yad yathoktaṁ na tad dṛṣṭaṁ dravyasat tadyathā vanam ||32||
dravyasadviṣayā ceyaṁ na kṣityādimatirmatā |
sakāraṇatvānnāśād vā tadyathā kānanādidhīḥ ||33||
dravyābhidhāyako neṣṭo dhvaniḥ kṣityādivācakaḥ |
śrāvaṇatvād yathā neṣṭo dhvaniḥ senādivācakaḥ ||34||
nānaikāntikatā hetościttacaitasabuddhibhiḥ |
jāyate sādhyatulyatvaṁ tadvattatpratiṣedhataḥ ||35||
nārambhakā vanasyeṣṭāḥ palāśaspandanādayaḥ |
hetumattvādihetubhyastadyathā caraṇādayaḥ ||36||
palāśādibhirārabdho na vano'vayavī mataḥ |
pratyekamasamāptatvāt teṣu yadvat karādibhiḥ ||37||
ato dṛṣṭāntadoṣo'pi na pakṣa upapadyate |
dvitīye'pi yathā nāsti tathedamabhidhīyate ||38||
nānekāniyatadravyasaṁkhyāvṛttirvanadhvaniḥ |
viśiṣṭabuddhihetutvād ghaṭakuṇḍādiśabdavat ||39||
na cakṣurindriyagrāhyaṁ rūpaṁ hi paramārthataḥ |
saṁghātatvād yathā śabdo bhautikatvāt tathāpi vā ||40||
na cakṣuḥ prekṣate rūpaṁ bhautikatvāt svarūpavat |
sukhādyutpattihetutvād vācyatvād vā rasādivat ||41||
tathā na bhautikaṁ rūpamutpatterjvalanādivat |
hetumattvādihetubhyaścittavad veti lakṣayet ||42||
etena varṇasaṁsthānasaṁcitatvādilakṣaṇaḥ |
sūkṣmaudārikabhedaśca yāvān rūpasya kalpitaḥ ||43||
pratiṣiddho'vaboddhavyo yathāyogaprayogataḥ |
śabdagandharasasparśapratiṣedhe'pyayaṁ nayaḥ ||44||
na cakṣurindriyaṁ rūpamīkṣate paramārthataḥ |
cittacaitasikānyatvāt tadyathā rasanendriyam ||45||
na rūpamīkṣate cakṣurathavā paramārthataḥ |
avijñānasvabhāve satyanutpattestvagādivat ||46||
na varṇaviṣayo rūpaprasādaścakṣurindriyam |
kṛtakatvādihetubhyo dṛṣṭāntāśca tvagādikāḥ ||47||
na cakṣū rūpaviṣayaṁ svarūpāgrahaṇānmatam|
śravaṇādīndriyaṁ yadvad rūpitvād vā rasādivat ||48||
tadvad vācakṣuṣo draṣṭudarśanaṁ nānidarśanam |
kathaṁ vādraṣṭṛrūpasya yujyate rūpadarśanam ||49||
kathaṁ vādraṣṭṛrūpasya yujyate rūpadarśanam |
draṣṭaiva ced bhavecchrotā śrotṛtvaṁ tasya kiṁkṛtam ||50||
na cādeyaviśeṣatvādiṣṭe tajjñatvanityate |
na caikatvaṁ dvirūpatvād dehāntaraśarīravat ||51||
rūpopalabdhau karaṇaṁ neṣyate cakṣurindriyam |
amanastve sati draṣṭuranyatvācchravaṇādivat ||52||
na cāsya draṣṭṛtā yuktā cakṣurādivyapekṣaṇāt |
manovat pariṇāmitvāt pratibimbodayāt tathā ||53||
akṣāntareṇa vādṛṣṭermanovad draṣṭṛtā katham |
manasastattvato neṣṭamātmavad rūpadarśanam ||54||
adravyasattvāt sāmagryāstadvad vā nāsti darśanam |
dharmāntarābhinirvṛtterghaṇṭāvat kartṛtāstu vā ||55||
na cakṣū raśmivad yuktamakṣatvāditarākṣavat |
naktaṁcarākṣyadhiṣṭhānaṁ dṛśyaṁ dṛśyaṁ na hīkṣaṇam ||56||
na sukhādyātmakaṁ cakṣurvastutvāt tadyathā pumān |
nāpi sarvagataṁ cakṣuḥ sattvāt tadgolakādivat ||57||
athavāsarvagantrakṣi pārārthyāt tadyathā ghaṭaḥ |
rūpopalabdhihetutvād yathā rūpaṁ tatheti vā ||58||
na cakṣustejaḥsaṁyuktamindriyatvāt tvagādivat |
tejo'dhikaṁ mahābhūtaprasādādyātmakaṁ na ca ||59||
na prāptaviṣayaṁ cakṣurindriyatvād yathā manaḥ |
rūpavat kāraṇatvād vā hetumattvāt tathāpi vā ||60||
bāhyārthagrahaṇāt sākṣādatītānāgatāgrahāt |
na prāptaviṣayagrāhi ghrāṇādīṣṭaṁ yathekṣaṇam ||61||
sādhyatulyaniṣedhācca nānekāntastvagādibhiḥ |
nayenānena boddhavyaṁ pratyuktaṁ śravaṇādyapi ||62||
trayaṁ nāprāptaviṣayaṁ manaḥśrotrākṣilakṣaṇam |
indriyatvād yathā ghrāṇaṁ cittahetutvato'pi vā ||63||
darśanenaiva boddhavyā yathākathitavistarāt |
śravaṇaghrāṇarasanatvagindriyanirākriyāḥ ||64||
sgra dang dri dang ro dang reg /
dgag pa'i tshul yang de yin te//
mkhas pas gzu bo'i blo dag gis/
ci rigs par ni shes par bya // 65 //
na yuktā paramārthena vedanānubhavātmikā|
vijñānasaṁprayuktatvāt tadanye caitasā yathā ||66||
sukhānugrāhikā neṣṭā sparśajatvāt tadanyavat |
yathoktahetorvijñeyā na duḥkhā pīḍanātmikā ||67||
neṣṭāduḥkhāsukhā tadvat tṛṭphalatvād yathetarā |
vivakṣitād vā vijñānasvabhāvapratiṣedhataḥ ||68||
etena saṁjñā vyākhyātā saṁskārāścobhayātmakāḥ|
mkhas pas gzu boi blo dag gis/
ci rigs par ni shes par bya //69//
na vastuprativijñaptisvabhāvaṁ tattvato manaḥ |
sālambanatvāt saṁjñāvannāśitvād vā pradīpavat ||70||
phung po lnga po rnam dpyad pai/
sgrub paji skad bstan pa des //
skandhaistu dhātavo jñeyā jñeyānyāyatanāni ca ||71||
naibotpādādayo yuktāḥ saṁskṛtatvena lakṣaṇam |
saṁskṛtatvāddhi lakṣyasya bodhyatvācca tadanyavat ||72||
nāpi lakṣaṇasadbhāvād bhāvānāṁ sātmatā matā |
viruddho'pi hi hetuḥ syādasiddhārtho'pi vā yataḥ ||73||
kāṭhinyaṁ lakṣaṇaṁ mahyā na mahītvena yujyate |
kāyavijñānahetutvādagnitve lakṣaṇaṁ katham ||74||
blang gi mtshan nyid glang nyid kyis/
nog dang lkog shal songs mi 'dod//
khyad par can gyi blos brtag phyir /
dper na bong bu'i mtshan nyid bshin //75//
gcig na ji ltar mtshan nyid yin/
des ni de nyid mi mtshon phyir//
gshan na ji ltar mtshan nyid yin/
gshan gyis gshan nyid mi msthon phyir //76//
agate paramārthena na gatiḥ saṁpratīyate |
adhvatvād gatyabhāvād vā tadanyasmin yathā gate ||77||
gatāgatavinirmuktagamyamānānirūpaṇāt|
na gamyamāne gamanaṁ jñāyate paramārthataḥ ||78||
gatāgatatvāvācye'pi gamyamāne gatirna ca |
adhvatvāt tadyathātīte yathā vānāgate'dhvani ||79||
gatyasiddherna gantāsti nāgatirgacchatīṣyate |
aganturna gatiryuktā gatyayogād yathā purā ||80||
svato'rthāntarasaṁbandhe gantetīyaṁ matirmatā |
daṇḍivannānvayābhāvād buddhiśabdānuvṛttitaḥ ||81||
nirantaradigutpādisaṁskāraprasarāśrayā |
jvālādivad gatibhrāntiḥ sāṁvṛtī sā na tattvataḥ ||82||
adravyatvāt kalāpasya nirīhatvādathāpi vā |
na gantṛkalpanā nyāyyā kāpilaiḥ paramārthataḥ ||83||
dravyasan samudāyaścet samudāyyagrahe'grahāt |
tadātmavadayuktaṁ tat teṣāmadravyasattvataḥ ||84||
śeṣakriyāniṣedhe'pi digeṣā pratipāditā |
saṁsāramokṣasadbhāvādiṣṭā cet sasvabhāvatā ||85||
yathāvikalpitaṁ rūpaṁ yadaiṣāṁ nāvadhāryate |
tadā nirūpya rūpāṇāṁ bandhamokṣau kutaḥ katham ||86||
yujyete niḥsvabhāveṣu māyāsvapnopameṣu tu |
svahetupratyayavaśād viśiṣṭeṣvātmalābhiṣu ||87||
nāmarūpasya saṁsāro na yuktaḥ paramārthataḥ |
saṁskṛtatvāt pṛthivyāderyathā bāhyasya neṣyate ||88||
na mucyate nāmarūpaṁ kathaṁcit paramārthataḥ |
utpattimattvānnāśād vā yathā bāhyaṁ jalādikam ||89||
na pudgalaḥ saṁsarati mucyate na ca tattvataḥ |
prajñapyatvād yathā veśma vācyatvād vāpi gandhavat ||90||
niṣpudgalā vā saṁskārā hetumattvād yathā ghaṭaḥ |
utpattimattvānnāśitvājjñeyatvād vāpi loṣṭavat ||91||
dravyasannāpyavācyatvād gandhavat pudgalo mataḥ |
śyāmagauratayāvācyavandhyāputreṇa saṁśayet ||92||
evaṁ nirātmakāḥ skandhā nirjīvāḥ sattvavarjitāḥ|
mkhas pas gzu bo'i blo dag gis/
ci rigs par ni shes par bya //93//
śarīrendriyasaṁghāto nirātmā tattvato mataḥ|
hetumattvād yathā stambhaḥ pracayād vāpi nākuvat ||94||
smaraṇapratyabhijñānajñānotpādādihetubhiḥ |
ātmasattāpratijñāne hetūnāṁ syādasiddhatā ||95||
sendriyaḥ sātmako deha ityevaṁ cet prasādhyate |
asādhāraṇataivaṁ syād hetūnāmanvayādṛte ||96||
ātmaśabdo yathārtho'yaṁ kvacit tadupacārataḥ |
tadyathā siṁhaśabdaścennaivamātmā prasidhyati ||97||
atha vijñānaviṣayo yathārtho'nyatra sādhyate |
nityasarvagatatvādivirodhāt syād viruddhatā ||98||
bandhamokṣāvato neṣṭau kasyacit paramārthataḥ |
song dang ma song bgom pa yis/
de dshin semsla lhag ma bshad//99//
utpannaṁ hi yadā ceto vināśābhimukhaṁ tadā |
rañjanaṁ kasya keneṣṭaṁ raktaṁ naṣṭaṁ na ceṣyate ||100||
rajyate jāyamānaṁ cet tat kiṁ janmonmukhaṁ yadi |
nirāśrayakriyāyogāt tadajātasya neṣyate ||101||
skye bshin skyes dang ma skyes par /
brjod pa min la'ang chags pa med//
avācyamapyavācyatvāccittaṁ raktaṁ na rāgavat ||102||
saktyākāreṇa cejjātaṁ cittaṁ raktamitīṣyate |
raktasphaṭikadhīvat syāt tadbuddhiraktatā katham ||103||
tadevaṁ rañjanābhāvāt sāṁvṛtī rāgakalpanā |
'dod chags bshin du chos rnams kun /
ci rigs par ni shes par bya //104//
bhāvo dravyāśrayo yuktaḥ sa ca tasmānna bhidyate |
rāgasyeva na te raktiścetaso'pi prasajyate ||105||
na rāgasyānyatā yuktā raktasyāgrahaṇe'grahāt |
raktātmavat pṛthaktve'pi nānyavat tena raktatā ||106||
na vastuprativijñapte rāgād bhedo'sti cetasaḥ |
ālambanāditulyatvānna cānyad bhedakāraṇam ||107||
tasmāt samudayasyeṣṭa ekena samudāyinā |
svotpattyapekṣo nirdeśo yathā kusumite tarau ||108||
tatprahāṇānna nirvāṇaṁ yujyate tadayogataḥ |
mya ngan 'das pa don dam du /
dngos dan dngos med
mtshan nyid min //109//
bhāvo hi yadi nirvāṇaṁ bhāvatvāt saṁskṛtaṁ hi tat |
saṁskṛtatvād vipakṣo'pi na saṁskṛtanirodhavat ||110||
abhāvo yadyabhāvatvānnāśitvād yaḥ parāśrayāt |
neṣṭaśca pratipakṣo'sau nāśitāvat parāśrayaḥ ||111||
asaṁskṛto'pyayukto'sau pūrvoktapratiṣedhataḥ |
citerviśeṣāḥ kaścāsya muktāt sāṁkhyaprakalpitāt ||112||
svarasakṣayinaḥ kleśā vikalpāraṇisaṁbhavāḥ |
teṣāmasaṁciteḥ keṣāṁ kṣayānmokṣo'stu te'kṣayaḥ ||113||
ajātānāṁ tathāsattvāt kalpanāyāḥ samo nayaḥ |
vada kasya kṣayānmokṣaḥ kṣayino'kṣayino'pi vā ||114||
svabhāvaśūnyatābodhānnivṛttestanmaterapi |
akṣayākṣayidharmatvaṁ prāpnotyaprāptiyogataḥ ||115||
nātmakāmāḥ śrayantīmā yathābhūtaparīkṣakāḥ |
kudṛṣṭyāmayadurgandhasaktodgārā girastataḥ ||116||
na viparyāsasadbhāvāt sadbhāvastasya yujyate |
rāgatulyavicāratvāt tatklṛptirapi sāṁvṛtī ||117||
prāgeva cittacaittānāṁ svabhāvapratiṣedhataḥ |
rāgo rāgasvabhāvena na ca yat tena rajyate ||118||
etena dveṣamūḍhādi pratyuktaṁ pratibhāvayet |
tataśca bandhanāsiddheracalā niḥsvabhāvatā ||119||
neṣṭā mahyātmano'nanyā pṛthivī paramārthataḥ |
hetumattvād yathā vāyurvastutvād vāpi bodhavat ||120||
nānyat pṛthivyā salilaṁ gṛhyate paramārthataḥ |
utpattimattvādurvyātmā yathorvyā na pṛthak tathā ||121||
nāpi taddhvanidhībhedāt kṣityādīnāṁ matānyatā |
kāryalakṣaṇabhedād vā sādhyadharmāsamanvayāt ||122||
rūpasyātmetyabhede'pi vyapadeśācca saṁśayaḥ |
parikalpyasya cāsiddherasiddhārtho bhavedasau ||123||
śabdādibhedabhinne'pi tasmāt te vyabhicāriṇaḥ |
viśeṣaṇābhidhāne'pi nivāryante virodhinā ||124||
ubhayatvaṁ virodhānna yathāgneruṣṇaśītate |
anyānanyatvapakṣoktaniṣedhād vā tadapyasat ||125||
dvyātmakatve'pi sarvasya prasiddho'śo nidarśanam |
dṛṣṭāntanyūnatā tasmānna paraṁ prati jāyate ||126||
āpekṣikī ca tatsiddhirmanorathavikalpitā |
dvayoranyatarasyāpi prāgasiddherna sidhyati ||127||
sarveṣūbhayavādeṣu pratiṣedhe'pyayaṁ nayaḥ |
evaṁ yathoktavidhinā niṣiddhā sasvabhāvatā ||128||
ityete saṁskṛtā dharmāḥ sāhasena vicāritāḥ |
asaṁskṛtā nirodhau dvāvākāśaṁ tathatā tathā ||129||
pratisaṁkhyānirodho hi na bhāvaḥ paramārthataḥ |
nityāvikṛtarūpatvād vandhyātanayamūrtivat ||130||
ajātatvādabhedatvādakāryatvādathāpi vā |
saṁskṛtāsaṁgrahād vāpi nirodhāsaṁbhavādapi ||131||
yacca kāryaṁ mataṁ yasya na hi tat tasya kāraṇam |
ajātatvādihetubhyo hastimastakaśṛṅgavat ||132||
ajātakāraṇaṁ neṣṭaṁ kāryamityavasīyate |
kāryatvāt tadyathā kṣudraṁ na khapuṣpādikāraṇam ||133||
etena vyomatathatādikkālātmādi buddhimān |
pratiṣiddhaṁ vijānīyād yāvat kiṁcidasaṁskṛtam ||134||
dravyapradhānajīvādi jñeyaṁ yat tīrthyakalpitam |
yathāyogaṁ niṣeddhavyaṁ yuktyāgamaviśāradaiḥ ||135||
iti svaparasiddhāntakalpitātmanirātmatām |
vidvān vibhāvya bhāvānāṁ tattvajñānāmṛtaṁ pibet ||136||
athavā kalpanājālaprasaro hyevamādikaḥ |
jātabhāvāśrayo bālamākulīkurute balāt ||137||
vidvān vidyāpradīpena yathābhūtaṁ parīkṣate |
jāterniṣedhāt tacchānteḥ prapañcopaśamastadā ||138||
tatra tāvat svato janma saṁvṛtyāpi na yujyate |
sātmakatvād yathā dadhnaḥ svato janma na vidyate ||139||
notpannāḥ svātmato bhāvā bhāvatvāt tadyathā pumān |
nāpi cātmāstyajātānāmajātatvāt khapuṣpavat ||140||
khapuṣpābhāvavācyaṁ hi khādi yadyapi te matam |
na khapuṣpaṁ tad ityasmāt pakṣe'pi nyūnatā na naḥ ||141||
kāryasya kāraṇaṁ svātmā tasya janma tato matam |
svato janma tato'bhīṣṭaṁ bhāvānāmiti cenmatam ||142||
svātmavat tadananyatvāt kāraṇaṁ syādakāraṇam |
ajātatvācca kiṁ kasya kāraṇaṁ syādakāraṇam ||143||
satyātmani ca bhāvasya vṛthā kāraṇakalpanā |
tasmādeva tadutpannaṁ caikyaṁ janakajanyayoḥ ||144||
dadhibhāvena payaso'vasthānāccedabādhakam |
putratvenānavasthānāt piturna hi na bādhakam ||145||
vipakṣāsaṁbhavādiṣṭā nāpi hetorviruddhatā |
evaṁ tāvat svato janma bhāvānāṁ nopapadyate ||146||
svabhāvāsaṁbhavāccāpi kaḥ kasmāt para iṣyate |
na gośṛṅgādriśṛṅgatvaṁ vājiśṛṅgaṁ paraṁ matam ||147||
na pare paramārthena pratyayāścakṣurādayaḥ |
cakṣurvijñānajanakāḥ paratvād vīraṇādivat || 148||
na vivakṣitanetrādikāraṇā rūpadhīrmatā |
paratvāt prāgasattvād vā yathā ghaṭapaṭādayaḥ ||149||
ajātasya paratvaṁ ca sāṁvṛtaṁ na tu tattvataḥ |
parasmādapi janmaivamayuktamiti gṛhyate ||150||
anirdeśyasya cotpattirutpannasya nirarthikā |
nāpi jātirajātasya khapuṣpavadajātitaḥ ||151||
jāyamānasya cotpattau tulyaparyanuyogitā |
avācyasyāpyavācyatvāt tadanyavadasaṁbhavaḥ ||152||
vikalpitātmanā śūnyāstattvataścakṣurādayaḥ |
kṛtakatvād vināśād vā yathā māyāmayaṁ payaḥ ||153||
sādhyatulyaniṣedhācca saṁśayo netarātmanā |
akalpito'pi māyātmā vitathastattvato mataḥ ||154||
svātmābhimatihetutvād yathāsau kalpitātmatā |
pratītāṁśena tatsiddherdṛṣṭāntanyūnatā na naḥ ||155||
svabhāvaśūnyā hyathavā tattvataścakṣurādayaḥ |
kṛtakatvād vināśād vā māranirmitabuddhavat ||156||
yaśca svabhāvo bhāvānāṁ svabhāvo'sau na tattvataḥ |
kṛtakatvād yathoṣṇatvam ambhasaḥ sthiratāpi vā ||157||
svātmanaiva hi bhāvānāmutpādo nopapadyate |
parabhāvena cotpādo na dṛṣṭo goḥ kharātmanā ||158||
hetvādipratyayebhyaśca parebhyo janma sāṁvṛtam |
nāto'bhyupetabādhitāstattvato hi na te yataḥ ||159||
na sato nāsato yuktaḥ pratyayaḥ sadasattvataḥ |
tadanyavadajātervā pratyayaḥ pratyayaḥ kutaḥ ||160||
na hetuḥ kāryajanakastacchūnyatvāt tadanyavat |
nāpi tajjanmatotpitsoḥ prāgasattvāt tadanyavat ||161||
nājātaṁ jāyamānaṁ vā jātaṁ vā janayatyayam |
uktadoṣādajāteśca tasmāddheturna tattvataḥ ||162||
jātasyālambanāyogo jāte jātirvṛthā yataḥ |
ajātasyāpyajātatvād yathānutpattidharmiṇaḥ ||163||
jāyamānasya yogaḥ syāt sa ca nālambanaṁ vinā |
janikriyāsamāveśo vikalāṁṅgasya neṣyate ||164||
athavā cittacaittānāṁ naivālambanamiṣyate |
tattvato jāyamānatvād grāhyatvād vāpi rūpavat ||165||
kiṁ ca sālambanasya syāt kālabhedāt sa cāpyasan |
evamālambanābhāvāt kiṁ kasyālambanaṁ bhavet ||166||
nājātasya nirodho'sti khapuṣpavadajātitaḥ |
na niruddhe nirodho'sti niruddhatvād yathā mṛte ||167||
nāniruddhe'niruddhatvād vartamānapradīpavat |
nirudhyamāne nāpīṣṭaḥ pūrvoktapratiṣedhataḥ ||168||
tulyakālastathāpi syād bhinnakālo'pi vā bhavet |
yukto nirudhyamānatvānnārhaccaramacittavat ||169||
tattvato jātyasadbhāvād bhāvasattā na yujyate |
vandhyātanayasattāvadato nādhipatirmataḥ ||170||
kāryeṇa śūnyo'śūnyo vā pratyayo'dhipatirbhavet |
na śūnyastena śūnyatvācchabdabuddheryathekṣaṇam ||171||
saṁvṛtyāpi na cāśūnyaḥ pratītirbādhikā yataḥ |
kārye ca na bhavet kāryamasat kāryaṁ ca te bhavet ||172||
kāryaśaktirhi kāryaṁ cet kimanyat kāraṇaṁ tataḥ |
ādhārādheyabhāvo hi tadananyasya neṣyate ||173||
kāryaparyāyamātraṁ vā vyomni vyomasthitau yathā |
yadāsau kāraṇaṁ kiṁ tad yenāśūnyaṁ tadiṣyate ||174||
sataśca saṁbhavābhāvāt kaḥ kasyādhipatirmataḥ |
asataḥ pratyayābhāvāt kaḥ kasyādhipatirmataḥ ||175||
jātā ghaṭādayo dṛṣṭā dṛṣṭe heturnirarthakaḥ |
dṛṣṭapratītibādhaivaṁ bādhikā bhavatīti cet ||176||
dṛṣṭaṁ janma ghaṭādīnāṁ bālasāmānyayā dhiyā |
pratiṣedhastathā nāyaṁ nāto doṣo yathoditaḥ ||177||
na rūpālambanā buddhiḥ svasaṁvedyāsti tattvataḥ |
yato no na hi tadbādhā bādhikā tadajātitaḥ ||178||
naiva pratyakṣadhīryuktā yathārthā paramārthataḥ |
bālabuddhiviśiṣṭatvādalāta iva cakradhīḥ ||179||
nāpi tadgocaraṁ vastu saṁskṛtatvād yathātmadhīḥ|
adravyatvācca rūpādeḥ pratyakṣaṁ no na bādhakam ||180||
vidvannītivicāraṁ ca na pratītiḥ prabādhate |
nāvidyāpaṭalāndhānāṁ tattve'dhikriyate vacaḥ ||181||
sato'pi janma nābhīṣṭaṁ sataḥ kiṁ janmanā bhavet |
sthaulyaṁ cenna ca satkāryaṁ sthaulyasyāsaṁbhavāt purā ||182||
kiṁ ca yaccakṣuṣaḥ sthaulyaṁ na tat tatpratyayaiḥ kṛtam |
prāgasattvād yathā kuṇḍaṁ jñeyatvād vāpi bhoktṛvat ||183||
sāmānyena ca saṁvṛtyā bhoktrādyabhimataṁ hi naḥ |
nāto dṛṣṭāntadoṣo'pi kvacidatropapadyate ||184||
abhivyakteradoṣaścet kiṁ kena vyajyate yathā |
yathā ghaṭaḥ pradīpena nābhivyaktiḥ sato yataḥ ||185||
saṁvṛtyāpi pradīpena prakāśasahito ghaṭaḥ|
kriyate tanmatirvāpi pratipakṣodayo'pi vā ||186||
vyajyate nānabhivyaktamavyaktatvāt khapuṣpavat |
svanītyā vā yathā bhoktā pradhānaṁ ceti nirdiśet ||187||
na vā sarvagato bhoktā nāhetuścetano na ca |
yadi tasyāpyabhivyaktiravyaktatvaṁ ca hīyate ||188||
kāryaṁ pariṇataṁ yacca pradhānaṁ vaḥ prasajyate |
vyaktipradhānarūpeṇa kāryatve'vikṛtiḥ katham ||189||
vyañjakā yasya ye ceṣṭā na te tadvyañjakā matāḥ |
kāraṇatvādihetubhyo dadhnastantvādayo yathā ||190||
tantvāderapi tacchakterdṛṣṭāntanyūnateti cet |
tanna tantvādibhāvena na te tadvyañjakā yataḥ ||191||
svaparasmānna janmeṣṭaṁ na ca sadasadātmanaḥ |
yato nobhayavādo'sti yuktitaḥ prāk parīkṣitaḥ ||192||
saṁvṛtyāpi na kāryasya pratyayairvyaktiriṣyate |
tadbhedānuvidhāyitvād ghaṭasyeva mṛdādibhiḥ ||193||
saṁvṛtyāpi hi nākasmājjātaṁ cakṣuritīṣyate |
sāmānyena ca tadyogād viśeṣeṇa ca kuṇḍavat ||194||
kāryatvāt kramajanmatvād vināśāt pariṇāmataḥ |
hetupratyayanaiyamyājjātitaśceti lakṣayet ||195||
jātyantaraniruddho hi notpannaḥ śivako mataḥ |
nāśitvāt tadyathā kuṇḍaṁ kāryatvād veti cenmatam ||196||
na kuṇḍaṁ kuṇḍarūpeṇa niruddhaṁ jāyate yathā |
tathā cecchivako'bhīṣṭa iṣṭameva prasādhyate ||197||
atha niruddhahetutvaṁ hetorevaṁ viruddhatā|
saṁtatyā cedanaṣṭasya syādevaṁ vyabhicāritā ||198||
asti garbhādibuddheḥ prāganantaraniruddhadhīḥ |
jñeyabhedena tadbhedād dhītvād vāpi tadūrdhvavat ||199||
caitrasya śabdabuddhiryā rūpabuddhiśca jāyate|
jñeyabhedāt tayoraikyaṁ bhinnasaṁtānayoryathā ||200||
dṛṣṭāntāsaṁbhavastasyā naikatvājjāyate dhiyaḥ|
dhītvānnāpi tadekatvaṁ vyabhicārād dhiyānyayā ||201||
bālasya cyuticittaṁ cet sādhyate'pratisaṁdhikam|
nāstikaiḥ cyuticittatvādarhaccaramacittavat ||202||
syādanaikāntiko heturatītacyuticetasā |
jātismarādisadbhāvāduktanītyāpi tacca sat||203||
cyuticittaṁ ca janakaṁ bhavatyevānyacetasaḥ |
sāvidyatvādanāryasya cittaṁ tajjanakaṁ yathā ||204||
svakarmajanitā neṣṭāḥ śarīrendriyabuddhayaḥ |
vināśitvād yathā kuṇḍaṁ paraloko'styato na cet ||205||
tenaiva tasyākaraṇāt tadanyenāpi cākṛteḥ |
nānyasvakarmajanito deha ityatra kiṁ hi naḥ ||206||
akarmajanitatve ca vidyate na nidarśanam |
shing la sogs padus skye ba /
sems can las kyi dban gis te //207//
sems dmyal gnas dang mtho ris na/
mtshon dang dpag bsam shing skye bshin //
bhūtebhyaśca kathaṁ buddhistadatyantavilakṣaṇā ||208||
acetanānāṁ bhūtānāṁ caitanyaṁ madaśaktivat |
sūryakāntāgnivad vāpi jāyate jātimattvataḥ ||209||
madaśakteracaitanyād dṛṣṭāntanyūnatā hi te |
atulyajātihetutvāddhetoścāpi viruddhatā ||210||
nādhyātmikāni bhūtāni boddhṛṇīti pratīyate |
kaṭhinādisvabhāvatvād bhūtatvād hi tadanyavat ||211||
ato garbhādivijñānaṁ vijñānāntarapūrvakam|
vidvadbhiravaboddhavyaṁ grāhakatvāt tadūrdhvavat ||212||
vatsaḥ pūrvakṛtābhyāsājjātasyāhārameṣate |
āhārārthaṁ parispandād yathā pariṇatendriyaḥ ||213||
nānaikāntikatā hetorayaskāntopalādibhiḥ |
tadāhārābhyavahṛterdṛṣṭatvānnāpyasiddhatā ||214||
kasyacit prītihetutvālloko neśvarakartṛkaḥ |
vidadhāno yathā prītiṁ neśa īśvarakartṛkaḥ ||215||
ahetutvādajātervā neśo viśvasya kāraṇam |
yathākāśasya kusumaṁ neṣṭaṁ viśvasya kāraṇam ||216||
aśeṣasyāsya jagato neśvaraḥ kāraṇaṁ param |
cittavattvād yathā gopo na jagatkāraṇaṁ param ||217||
sāmagryā bhāvanirvṛtteḥ kaścinneko'sti neśvaraḥ |
na caikakartṛkaḥ kaścinnānaikāntikatāpyataḥ ||218||
seśvaraṁ cakṣurādīṣṭaṁ bahutvād yadi dāsavat |
ajātaikeśvarādiddherīśaḥ syāt tadviparyayaḥ ||219||
sakartṛkamathābhīṣṭaṁ racitatvād ghaṭādivat |
anirdiṣṭaviśeṣeṇa kartā cet siddhasādhanam ||220||
atha nityaikasūkṣmādiviśeṣeṇa na te'nvayaḥ |
anityamūrtajātatvadoṣāpattiśca tasya va ||221||
sattvabhājanasaṁkhyātalokavaicitryakāraṇam |
karmeśvaraścet saṁvṛtyā siddhameva prasādhyate ||222||
etena kālapuruṣapradhānaparamāṇavaḥ |
kāraṇaṁ nāsya jagato viṣṇurveti niṣedhayet ||223||
dṛṣṭyandhakāravidhvaṁso buddhotpādo yatastataḥ |
tadvadāyatanotpād iṣṭaścedasaduttaram ||224||
adhvābhāvādanutpāde kasya kā dṛṣṭiriṣyate|
tadabhūtasya bodhāya buddhotpādasya kartṛtā||225||
asuraścet surānnānyaḥ kathamevamaśāśvatam |
asuraścet surādanyo'nucchedo yujyate katham ||226||
avācyatve'pi ghaṭavat kathamucchedavarjanam |
sadasattve'pi nirvāṇe netarasyāstyatikramaḥ ||227||
yadyutpādo niruddhasya kathamevaṁ na śāśvatam |
anutpāde niruddhasya kathaṁ nocchedavāditā ||228||
saṁtānādravyasattvācca kasmāducchedaśāśvataḥ
tadabhāvādanutpādo yukto'nucchedaśāśvataḥ ||229||
anutpādāya duḥkhasya buddhānāṁ dharmadeśanā |
atastatphalasadbhāvādutpādo'bhimato yadi ||230||
pūrvavat tadanutpādāt kasyānutpāda iṣyate |
nānutpādaḥ phalaṁ tasya tatparijñā tu tatphalam ||231||
tenaiva tasyākaraṇāt svakṛtaṁ tanna yujyate |
anyenānyakriyāyogānna cānyakṛtamiṣyate ||232||
na svasaṁtānajaṁ duḥkhamiṣṭaṁ sattvādyasaṁbhavāt |
adravyatvādabhedācca duḥkhaṁ tannāpi saṁtateḥ ||233||
utpādinaḥ prasādyante saṁskārāścakṣurādayaḥ |
sattvasaṁjñābhidheyatvād buddhavad yadi tattvataḥ ||234||
notpādadharmo buddho no nātastadvat tadudbhavaḥ |
ātmavat tadasattvād vā māyāvad vāstu saṁbhavaḥ ||235||
rūpaṁ na buddho bodhyatvādudayād vāpi loṣṭavat |
parābhāsātmabhāsatvād vijñānaṁ nendrajālavat ||236||
na buddho rūpiṇaḥ skandhāḥ skandhasaṁgrahato matāḥ |
udayavyayadharmitvājjñeyatvād vāpi rūpavat ||237||
tannāśe nāśadoṣācca skandhā buddho na yujyate |
nānyo'nyalakṣaṇābhāvādātmavat sa kathaṁ ca naḥ ||238||
avācyo'dravyasanneṣṭaḥ pūrvavat tannirākṛteḥ |
ghaṭavad vāpyavācyatvāt kathaṁ tadbuddhatā matā ||239||
na pratītyasamutpādadṛṣṭeḥ saṁbuddhadarśanāt |
iṣṭa āyatanotpādaḥ pūrvavat tannirākṛteḥ ||240||
na san nāsan sadasato na nityānnāpyahetutaḥ |
nāpyasmānnāpyanasmācca śāśvatocchedavarjitaḥ ||241||
na san nāsanna sadasannutpādo'taḥ sakīdṛśaḥ |
darśanaṁ darśanāt tasya kathaṁ śāstuḥ pratīyate ||242||
svabhāvavādināṁ vādaḥ svasmādiṣṭavighāṭakaḥ |
māyotpādavadutpādo yasya tasya tu yujyate ||243||
uktadoṣamalāpāyāt saddharmolkāprakāśanāt |
kriyopakārarūpeṇa sāṁvṛtaṁ buddhadarśanam ||244||
māyopamasyābhūtatvāt tattvatastannidarśanam |
apratarkyamavijñeyamanirūpyānidarśanam ||245||
nirnimittaṁ nirābhāsaṁ nirvikalpaṁ nirakṣaram |
paśyato buddhiboddhavyaṁ taddarśanamadarśanāt ||246||
tadevaṁ paramārthena na svataḥ parato na ca |
nobhayasmādakasmād vā na sad vāsanna cānyathā ||247||
na keśaveśapuruṣapradhānāṇvādikāraṇāt |
jāyate vyajyate vāpi bhāvaḥ kaścit kathaṁcana ||248||
tatra svabhāvakāritvalakṣyalakṣaṇasaṁśrayaḥ |
ekatvānyatvasaṁkleśavyavadhānakriyāśrayāḥ ||249||
yathākāśe kaśāghāto vicitraṁ citrakarma vā |
bījāni vā na rohanti tathāsmin sarvakalpanāḥ ||250||
timirāpagame yadvad viśuddhāmalalocanaḥ |
nekṣate keśamaśakadvicandraśikhicandrakān ||251||
kleśajñeyāvṛtitamastimirāpagame tathā |
na paśyati budhaḥ kiṁcit samyagjñānāmalekṣaṇaḥ ||252||
yathā prasuptaḥ putrastrīvimānabhavanādikam |
paśyet siddhavaśāt tatra pratibuddho na paśyati ||253||
saṁvṛtyādhigatāṁstadvad unmīlitamatīkṣaṇaḥ |
ajñānanidroparamāt pratibuddho na paśyati ||254||
niśi bhūtānyabhūtāni yathā tamasi paśyati |
pronmīlitākṣo'bhyudite ravāvapi na paśyati ||255||
na paśyati tathā vidvāṁścittacaitasagocaram |
samyagjñānaravidhvastasamastājñānavāsanaḥ ||256||
svabhāvāpariniṣpatterajātervā svabhāvataḥ |
māyebhavanna bhāvānāmīkṣate satsvabhāvatām ||257||
utpattimattvāt saṁvṛtyā hetumattvādathāpi vā |
māyebhavanna bhāvānāmīkṣate satsvabhāvatām ||258||
na santi bhāvā iti vā yathārthā na matirmatā |
kalpanādvāranirvṛtteḥ sthāṇoḥ puruṣabuddhivat ||259||
asadbuddhyupalabhyo vā bhāvātmā vitatho mataḥ |
kalpanājñānagamyatvānmarīcyudakabuddhivat ||260||
sadasadbuddhiboddhavyaniṣedhādevameva tu |
jāyate'jātiyogena nirvikalpā matiḥ satām ||261||
śūnyatvāt sarvadharmāṇāṁ tadaśūnyatvato'pi vā |
na niṣkalpā matirneṣṭā prāgvat tatpratiṣedhataḥ ||262||
śūnyatādisvabhāvena yataḥ śūnyā hi śūnyatā |
na paśyati tato vidvāñchūnyatetyapi śūnyatām ||263||
nirābhāso'pi bhāvātmā niṣkalpamatigocaraḥ |
ālambyatvād yathārtho na jalendāviva candradhīḥ ||264||
nirvikalpārthaviṣayā nirvikalpāpi dhīrmṛṣā |
anātmādisvabhāvatvāt tadyathā savikalpadhīḥ ||265||
jñeyasya sarvathāsiddhernirvikalpāpi yatra dhīḥ |
notpadyate tadatulyaṁ tattvaṁ tattvavido viduḥ ||266||
tadbodhāducyate buddho yo'sāvanudayo dhiyaḥ |
abodhabodhato mukhyo vikalpasvapnasaṁkṣayāt ||267||
abhijñeyādiniṣṭhātaḥ samatābodhato'pi vā |
nirmāṇairvāpi bhavyānāṁ budhyambujavibodhanāt ||268||
vilakṣaṇānāṁ dharmāṇāmanutpādyānirudhya vā |
samatvenāpi samatāṁ samaṁ vā svaparātmanoḥ ||269||
anālambyaiva saṁbodhālloke'smin sanarāmare |
ukto'saṁbodhasaṁbodhādeṣa saṁbuddha ityapi ||270||
aprakṣepānnirutkṣepād dharmāṇāṁ dharmatā yathā |
tathaiva sa gato yasmāt tasmāt sa ca tathāgataḥ ||271||
gantavyaṁ sarvathāśeṣamantapātavivarjyatā |
agatyāpi kāyagatyā sugataḥ sugato yataḥ ||272||
so'meyo'meyabodhyatvādasaṁkhyeyo'pi vāgrahāt |
acintyo'cittagamyatvādanidarśyo'nidarśanāt ||273||
anirūpyo'nirūpyatvādidaṁ taditi sarvathā |
nirañjano'ñjanābhāvācchivaścopadravātyayāt ||274||
sarvathāpyavikalpena nirābhāso'tadātmanaḥ |
nityatvānnitya ityuktaṁ nityaṁ cārthaprasādhanāt ||275||
śāntaḥ svabhāvaśūnyatvādanimitto'svabhāvataḥ|
nimittatvānupagamādanimittatayāpyayam ||276||
animitto nirābhāsānnirābhāsatayāpi hi |
ānimitto nirābhāso didṛkṣūṇāṁ kṛpātmanām ||277||
apratiṣṭho nirātmatvānnirvikalpo'pratiṣṭhiteḥ |
niṣprapañco'vikalpatvānnirālambastadagrahāt ||278||
nirutpādaṁ nirākāraṁ nirvikāraṁ prabhāsvaram |
samāsamamaparyantaṁ nirvikalpamalakṣaṇam ||279||
vyomavad ye mahātmānamīkṣante tamanīkṣaṇāt |
nirvikalpanirābhogavihārāmalalocanāḥ ||280||
namaskāramanaskāravyāhārādinirākṛtāḥ |
namasyanti hi ye nāthaṁ namastebhyo'pi bhāvataḥ ||281||
buddhādyuktisamāropāt pratipattyanuguṇyataḥ |
sarvathāpyavikalpatvādavācyastattvato mataḥ ||282||
atra vāco nivartante cittasyedamagocaraḥ |
nivartate ca saṁkalpo jñānamaunaṁ ca jāyate ||283||
anantapuṇyarāśīṇāmameyajñeyavedinām |
buddhānāṁ dharmakāyo'yaṁ prapañcopaśamaḥ śivaḥ ||284||
na māṁsacakṣuṣā dṛśyo na dṛśyo divyacakṣuṣā |
savikalpāvikalpena jñānenāpyeṣa durdṛśaḥ ||285||
pāpātmanāmiva svargaḥ saraṇānāmivāraṇā |
jātyandhānāmivādityaḥ tārkikāṇāmagocaraḥ ||286||
na sannāsanna sadasannānyastebhyo na cānyathā |
nāṇīyān na mahān naiko na dūre nāpi cāntike ||287||
kiṁcit kathaṁcinnāpyasmājjāyate vyajyate'pi vā |
nātrāvatiṣṭhate kaścinnāpi kaścit pralīyate ||288||
idaṁ tat paramaṁ brahma brahmādyairyanna gṛhyate |
idaṁ tat paramaṁ satyaṁ satyavādī jagau muniḥ ||289||
āryāvalokiteśāryamaitreyādyāśca sūrayaḥ |
anupāsanayogena munayo yad upāsate ||290||
tataḥ svabhāvāsaṁbhedāt tena bodhitatattvataḥ |
kāyastathāgatasyeṣṭo nānyasya tadabodhataḥ ||291||
etadabhyasyato hyasyānupalambhavihāriṇaḥ |
sajyate mānasaṁ kutra dviṣyate muhyate'pi vā ||292||
iṣṭāniṣṭaviyogādisaṁbhavo'sya kuto rujaḥ |
na lipyate lokadharmairvāriṇeva saroruham ||293||
na nirgataśca saṁsārāt saṁsārācca gatavyathaḥ |
asaṁprāptaśca nirvāṇaṁ nirvāṇa iva ca sthitaḥ ||294||
na ca kleśāgnisaṁtāpo vyomavat kleśavānapi |
acittako na cācittaḥ samāpattisamāśritaḥ ||295||
sa prajñāmeruśikharamāruḍhaḥ karuṇāvaśāt |
aśokaḥ śokasaṁtaptaṁ prekṣate duḥkhitaṁ jagat ||296||
sa tadā karuṇārdreṇa lokamālokya cakṣuṣā |
vikalpaśilpasaṁbhūtakalpanājālasaṁvṛtam ||297||
janmamṛtyujarārogaśokaśalyavraṇāturam |
dīnaṁ kṛpaṇamasvasthamanāthamaparāyaṇam ||298||
mahāduḥkhaughapatitaṁ duḥkhopaśamavāñchayā |
pravṛttaṁ mūḍhamanasaṁ duḥkhahetuvivṛddhaye ||299||
śive prapañcopaśame śaradgagananirmale |
tattvāmṛte nirālokadhīpracāramalocanam ||300||
pepīḍyamānaḥ kṛpayā taddhitādhānadīkṣitaḥ |
vajraśailamahāsārasattvaḥ sattvottamaḥ kṛtī ||301||
dānaśīlakṣamāvīryadhyānaprajñāniyogavān |
yathākālaṁ yathāśaktiḥ prajñāsmṛtipuraḥsaraḥ ||302||
dānādiśailaprabhavāḥ puṇyāmalajalāḥ śubhāḥ |
sarvasattvahitāyaiva pravartayani nimnagāḥ ||303||
sarvebhyaḥ sarvadā sarvabāhyādyātmikavastunā |
arthibhyaḥ sarvadāridryayācñāduḥkhānapohati ||304||
arthināṁ pūrayannāśāḥ pratikṣaṇamanoramaḥ |
sarvadā cākṣayaphalo dhanyaḥ kalpadrumāyate ||305||
sugatāveva janmāsya parasaukhyahitodayam |
icchayā vā tadanyatra parasaukhyahitoditeḥ||306||
bhaktaśuddhopadhānāntaparivāro gatau gatau |
samudravad bahumukhaiḥ puṇyaughaiḥ paripūryate ||307||
dakṣāvikṣiptacittaśca jñeyādhigamavijñayā |
yuktaḥ sahajayā buddhyā tiṣṭhet kalpān yathepsitān ||308||
samādhyāptyā ca dhīmattvamasaṁkhyeyāprameyayā |
anantalokadhātūnāmalaṁkārairalaṁkriyā ||309||
śilpakarmābhisaṁskārakarmapākapradarśanam |
yathābhīṣṭopapattiśca jagaddhitavidhitsayā ||310||
darśanaṁ lokadhātūnāṁ pūrṇānāṁ buddhavigrahaiḥ |
yatheṣṭakālāsaṁbodhabuddhakṣetrapradarśanam ||311||
darśanaṁ jñeyatattvasya sarvasya jñānacakṣuṣā |
dharmavyavasthāveditvaṁ nāmādīnāṁ ca lābhitā ||312||
prakampanamanantānāṁ lokānāmṛddhijṛmbhaṇāt |
yugapat kramaśo vāpi kāyajvalanavarṣaṇam ||313||
sarvāsāmapyanantānāṁ svābhayā sphuraṇaṁ diśām |
saṁvegāya surādīnāṁ nirayādipradarśanam ||314||
aprameyādbhutācintyaguṇaratnojjvalatviṣām |
darśanaṁ lokabandhūnāṁ buddhānāṁ caiva parṣadaḥ ||315||
suvarṇamaṇivaiḍūryamuktāvajrendranīlatām |
vāñchan mahāmahīdhrāṇāṁ karotyagneśca śītatām ||316||
udāreṇa śarīreṇa vajrādiṣvapyasaṅginā |
kṣaṇāt karoti sāścaryaṁ sarvadikṣu gatāgatam ||317||
svakāye paramāṇau vā saṁpraveśanadarśane |
anantalokadhātūnāṁ sattvapīḍāṁ vināpi ca ||318||
lokadhātūnaṇostulyānaṇorvā tatpramāṇatām |
saṁkṣepaprathane vāñchan karotyūrdhvamadho'pi vā ||319||
tatpramāṇaprabhāvarṇasvareryapathasaṁpadā |
brahmādyāḥ parṣado'bhyeti vineyavininīṣayā ||320||
āvirbhāvatirobhāvāvajñātastatra kenacit |
paravyabhibhavaṁ caiva karoti karuṇeritaḥ ||321||
gatisthānoktiṣu vaśaṁ jagat sthāpayatīcchayā |
pratibhānavihīnānāṁ pratibhānasukhapradaḥ ||322||
niraye duḥkhataptānāṁ śāntaye raśmimokṣaṇam |
karoti sa surendrādisabhāgāgamanāni ca ||323||
yathāvineyaṁ nirmāṇairnirmāṇaiḥ pūrayan diśaḥ |
karotyalaukikīṁ prītiṁ deśanāratnavṛṣṭibhiḥ ||324||
tryadhvāpramāṇakāyatvaṁ saṁbuddhakṣetrasaṁpadam |
ameyalokadhātūnāṁ saṁvartanavivartane ||325||
svakāye sugatakṣetraṁ tad vā svaṁ kāyamātmani |
svakṣetre saugataṁ kāyamicchayā cādhitiṣṭhati ||326||
raśmibhyo romakūpebhyasturyebhyo vāntarikṣataḥ |
nirmāṇebhyaśca niścārya śravaṇotsavabhūtayā ||327||
vyāptāparyantayā spaṣṭakalaviṅkamanojñayā |
gambhīrodāranādinyā lokānāpūrayan girā ||328||
adhimuktīndriyavaśāt praśamaikarasaṁ śivam |
vinayāya vineyānāṁ vakti dharmamanekadhā ||329||
kliṣṭaṁ sānuśayaṁ śuddhaṁ sukhaduḥkhādiyogi ca |
hīnaṁ madhyaṁ praṇītaṁ vā samyakpraṇihitādi ca ||330||
yeṣāṁ yatra yathā yāvaccittaṁ bhavati dehinām |
teṣāṁ tatra tathā tāvad bahūnāmapi vetti tat ||331||
divyanirmitasūkṣmāṇi tadviparyayabhāñji ca |
sarvatra sarvarūpāṇi divyacakṣuḥ sa paśyati ||332||
divyāryadhananirmāṇadivyāñchabdān samānuṣān |
dūrasthān viparītāṁśca divyaśrotraḥ śṛṇotyasau ||333||
pūrve nivāsaṁ sarvatra sattvānāṁ svātmano'pi vā |
smarati smārayatyanyān nāmagotrādibhedataḥ ||334||
nānāgatiṣvaniṣṭeṣṭacitrakarmaphalasthitān |
cyavamānāṁścyutān jātān vetti sarvatra dehinaḥ ||335||
lokadhātuṣvameyeṣu vineyān vinayatyayam |
tuṣitacyutyavakrāntisaṁbodhādipradarśanaiḥ ||336||
ākāṅkṣamāṇo'paryantalokadhāturajaḥsamān |
buddhakṣetreṣu tāvatsu svakṣetrādacalo'pi san ||337||
nirmāya svecchayā kāyānekaikasmiṁśca tāvataḥ |
pāṇīn mūrdhnaśca tajjihvāḥ pratyekaṁ cāpi tāvatīḥ ||338||
gandhapuṣpapuṭaiścitrairjāhnavīsikatopamaiḥ |
merumātraiḥ sphuradgandhasphītottamasugandhibhiḥ ||339||
saṁbuddhebhyo vibuddhebhyo jagaddhitavidhau pare |
pūjāṁ vidhatte bhaktyārdraḥ stutibhiḥ staiti cāsakṛt ||340||
ratnacchatravitānādyairmuktājālapariṣkṛtaiḥ |
apramāṇaiḥ sphuradratnakiraṇāṅkuradanturaiḥ ||341||
ramyaharmyojjvalastambhairmuktāhāravilambibhiḥ |
vicitrodāraratnaughaghaṭitaiścitrakarmabhiḥ ||342||
kūṭāgārairjvaladratnaprabhādīpaśatojjvalaiḥ |
abhraṁlihaiśca kurvadbhiḥ svaprabhāśavalā diśaḥ ||343||
sa tebhyo'nekaparyāyāṁ deśanāṁ cāsakṛt kṛtī |
śṛṇoti vakti cānyebhyo'nyūnādhikapadākṣarām ||344||
ameyakalpāsaṁkhyeyapuṇyajñānacayocchritaḥ |
gatvā pāramitāpāramityevaṁ puruṣottamaḥ ||345||
bhūtvā saṁbuddhasavitā bhavyabuddhyambujākaram |
bodhayatyuktikiraṇairamalairmalahāribhiḥ ||346||
tuṣārahāraśītāṁśucandanādhikaśītalaiḥ |
manaḥkleśāgnisaṁtāpaṁ dehināṁ hanti vāgjalaiḥ ||347||
janmāvartād duḥkhavīcermṛtyugrāhād bhavodadheḥ |
tārayatyāśu janatāṁ yānatrayamahāplavaiḥ ||348||
svasubhāṣitaratnaughairatyantaṁ tṛḍvighātibhiḥ |
nihanti guṇadāridryaṁ jagato'nādikālikam ||349||
dravantaṁ bhavakāntāramavidyādharmadeśikam |
janaṁ nayanti nirvāṇaṁ prajñonmīlitacakṣuṣam ||350||
saṁkleśāśīviṣairdaṣṭaṁ svahitādhāramūrcchitam |
cikitsati yathābhūtaṁ jñānavidyāgadairjagat ||351||
ciramajñānaśayitānanāthān prāṇino bhave |
prabodhayati kāruṇyād deśanāpaṭahasvanaiḥ ||352||
tṛṣṇānigaḍabaddhānāṁ ciraṁ saṁsāracārake |
karoti bandhanirmokṣaṁ caturmāraparājayāt ||353||
hutāśavadatṛptānāṁ viṣayairdivyamānuṣaiḥ |
karoti dehināṁ tṛptiṁ prajñāmṛtarasaiḥ śubhaiḥ ||354||
durdāntatīrthyamātaṅgajñānamānamadāpaham |
parṣatsu śūnyatāsiṁhamahānādaṁ nadatyapi ||355||
mahendracāpasaṁkāśavyomābhāpariveṣiṇā |
deśasthottaptasaṁpūrṇalakṣaṇavyañjanaśriyā ||356||
lakṣmyalaṁkārabhūtena manonayanahāriṇā |
rūpeṇāpratirūpeṇa sarvaśobhābhibhāvinā ||357||
saprātihāryayā caiva saṣaṣṭyākārayā girā |
surāsuranarādīnāmāvarjayati mānasam ||358||
sa cintāmaṇikalpena vapuṣā vacasāpi ca |
vineyārthavaśād datte viśveṣo viśvarūpatām ||359||
ityevamādyasaṁkhyeyāmeyādbhutaguṇākaram |
māhātmyaṁ labhate vidvānetāṁ pratipadaṁ śritaḥ ||360||
tattvajñānaiṣaṇā nāma tṛtīyaḥ paricchedaḥavyomābhāpariveṣiṇā |
deśasthottaptasaṁpūrṇalakṣaṇavyañjanaśriyā ||356||
lakṣmyalaṁkārabhūtena manonayanahāriṇā |
rūpeṇāpratirūpeṇa sarvaśobhābhibhāvinā ||357||
saprātihāryayā caiva saṣaṣṭyākārayā girā |
surāsuranarādīnāmāvarjayati mānasam ||358||
sa cintāmaṇikalpena vapuṣā vacasāpi ca |
vineyārthavaśād datte viśveṣo viśvarūpatām ||359||
ityevamādyasaṁkhyeyāmeyādbhutaguṇākaram |
māhātmyaṁ labhate vidvānetāṁ pratipadaṁ śritaḥ ||360||
tattvajñānaiṣaṇā nāma
caturthaḥ paricchedaḥ
śrāvakatattvaviniścayāvatāraḥ
durvigāhāmimāṁ nītiṁ boddhuṁ durbalaśaktayaḥ |
asthānatrāsasaṁrabdhāḥ prāhurhīnādhimuktayaḥ ||1||
nirvikalpadhiyaḥ śāstuḥ śarīraṁ nāśrayaḥ kila |
śarīratvāccharīraṁ hi yathā gopasya neṣyate ||2||
samyagdṛṣṭyādimārgeṇa pratītena pratīyate|
saṁbuddhānāṁ mahābodhirbodhitvācchiṣyabodhivat ||3||
indriyātiśayācchāstuḥ sarvajñajñānasaṁbhavaḥ |
mārgābhede yathābhīṣṭāḥ kasyacit pratisaṁvidaḥ ||4||
etenaiva ca mārgeṇa jñeyāvaraṇasaṁkṣayaḥ |
caitasatve sati vṛteḥ kleśāvṛtivadiṣyate ||5||
mahāyāne'pyayaṁ mārgaḥ sarvavittvāptaye muneḥ |
yānāntaratvāt pratyekabuddhayāne yatheṣyate ||6||
na buddhoktirmahāyānaṁ sūtrāntādāvasaṁgrahāt |
mārgāntaropadeśād vā yathā vedāntadarśanam ||7||
phalahetvapavādād vā yathā nāstikadarśanam |
aṣṭādaśanikāyāntarbhāvābhāvānna niścitam ||8||
rūpādyālambanā buddhiḥ svasaṁvedyāpi vidyate |
yataḥ pratyakṣabādhāpi jāyate'jātivādinaḥ ||9||
tattvato hi na bhāvānāṁ janmetyevaṁ viśeṣaṇāt |
na pratyakṣapratītibhyāṁ bādhā saṁbhavatīti cet ||10||
agamyā paramārthena gamyāstrītvād yathetarā |
ityevamapi vastuḥ syānnirdoṣaṁ doṣavad vacaḥ ||11||
satyadṛṣṭirna cet tattvaṁ tattvābhāvaḥ prasajyate |
yonākadevadeśyaṁ vā tattvaṁ tacca na hīṣyate ||12||
bāhyāyatanasadbhāvastannirbhāsodayād dhiyaḥ |
pratīyate pratītaṁ vaścittāstitvaṁ yathāpriyam ||13||
atha ceto'stitā neṣṭā cittamātraṁ na vo jagat |
jagatpakṣīkriyāyāṁ ca hetūdāharaṇe na vaḥ ||14||
tatra prāguktanītyā tu svanītivipadaṁ paraḥ |
yadamṛṣyannupādikṣat tanna yuktamitīṣyate ||15||
nirvikalpā matiḥ śāsturnairātmyālambanā matā |
yathā pudgalanairātmyaviṣayā buddhirityataḥ ||16||
sādhanaṁ bādhyate tasya viruddhāvyabhicāriṇā |
prāyogikādibuddhīnāmutpādo yanniṣidhyate ||17||
jñeyasya sarvathāsiddheryastatrānudayo dhiyaḥ |
so'yaṁ bodhyo'bhisaṁbodhau jñeyatattvāviparyayāt ||18||
sā svabhāvavikalpādirahitābhimatā matiḥ |
tadāśrayaniṣedhaścet sādhyameva prasādhyate ||19||
kalpanāṁ ca samāropya tacchāntatvādideśanā |
samyagdṛṣṭyādimārgaṁ ca bhavatyabhyasato yadā ||20||
adarśanamasaṁkalpo vāgavyākṛtirakriyā |
anājīvo'samārambho'saṁpramoṣo'sthitistathā ||21||
tadānenaiva mārgeṇa buddhabodhirmatā hi naḥ |
siddhasādhanadoṣo'to bhāvanā vā parīkṣyatām ||22||
yadāgamenāvidhuramanumānānusāriṇām |
tat tattvaṁ bhāvanā cāsya tathaivābhimatā satām ||23||
sa buddho yena tad buddhamanyathā mātṛmodakam |
na buddhoktirmahāyānamityatrāpyeṣa nirṇayaḥ ||24||
buddhabodhyāptaye cāyaṁ nālaṁ mārgaḥ puroditaḥ |
duḥkhādyākārato bodhāt pratyekajinamārgavat ||25||
anumānena bādhaivaṁ parapakṣasya jāyate |
dṛṣṭāntāsaṁbhavo vāpi tadvadvṛtternirākṛtiḥ ||26||
nānutpādakṣayajñāne yathārthe paramārthataḥ |
bhrāntivat savikalpatvāt tadbodhaḥ kasya tattvataḥ ||27||
heturyānāntaratvākhya etenaiva gatottaraḥ |
kathaṁ cāvṛtisadbhāvādarhannarhati nirvṛtim ||28||
kliṣṭāvidyāprahāṇāccet tanmuktirbuddhavanmatā |
tadasat tadasadbhāvānmukhyanirmāṇabuddhayoḥ ||29||
na tattvato mahāyāne mārgaḥ saṁbuddhabodhaye |
savikalpanimittatvāt sākṣāllaukikamārgavat ||30||
atha syād yadyabhūto'yaṁ mārgaḥ kleśakṣayo'pyasan |
abhūtatvād yathā sthāṇau narajñānānna tatkṣayaḥ ||31||
rajjvāṁ sarpa iti bhrānteryathā trastasya kasyacit |
latākularajjujñānaṁ pratipakṣo'pi jāyate ||32||
hetuḥ savyabhicāro'to vādatyāgaśca vādinaḥ |
saṁkleśapratipakṣatvametena vihitottaram ||33||
mahāyānaṁ ca no bauddhaṁ nairātmyādiprakāśanāt |
ratnatritayamāhātmyaprathanācchiṣyayānavat ||34||
pratitarkeṇa bādhāto hetośca syādasiddhatā |
mahāyānoktasatyādisaṁgrahād vinayādiṣu ||35||
sarvajñatāptaye mārgaḥ samyagdṛṣṭipuraḥsaraḥ |
yasmādukto mahāyāne tasmāddhetorasiddhatā ||36||
duḥkhotpattinirodhokternājātaṁ duḥkhamiṣyate |
jātaṁ duḥkhasvabhāvena śūnyaṁ tat kiṁ na gṛhyate ||37||
saṁskṛtatvād yathā māyā skandhā vānāsravā yathā |
duḥkhasatyamatiḥ kiṁ te samyagdarśamatirmatā ||38||
duḥkhā ca vedanā duḥkhaṁ jātyāderduḥkhatā katham |
vināśastasya duḥkhaṁ ca duḥkhatvaṁ hetumārgayoḥ ||39||
hetutvataścet syād duḥkhaṁ duḥkhaṁ samudayo bhavet |
bhāktatvāccāpi duḥkhasya tajjñānaṁ duḥkhadhīḥ katham ||40||
na duḥkhaviṣayaṁ jñānaṁ tattvataḥ satyamiṣyate |
duḥkhatastatparijñānād yathā vedhādiduḥkhadhīḥ ||41||
heturna duḥkhahetutvād yuktaḥ samudayātmakaḥ |
yathā khaḍgābhighātādi caittatvād vāpi mārgavat ||42||
na duḥkhahetuviṣayā duḥkhādyākārabodhataḥ |
matistathyā matā yadvat tadanyā duḥkhahetudhīḥ ||43||
ajāte na nirodho'sti prāguktapratiṣedhataḥ |
jāterniṣedhānnājāteḥ khapuṣpasyeva yujyate ||44||
niruddhaśca nirodhaḥ syāt so'jāto janmanā yadā |
neṣyate kiṁ tadā vidvān tvamanyaṁ satyato vada ||45||
naivājātanirodho'pi nirodhaḥ paramārthataḥ |
anutpannanirodhatvādaprasaṁkhyānirodhavat ||46||
nirodhāsaṁbhavādeva kiṁ mārgo mārgate tava |
ajātaśca kathaṁ mārgastasya kiṁ prāpayiṣyati ||47||
nāpavargāptaye mārgaḥ saṁskṛtatvāt tadanyavat|
nirodhālambanatvād vā yathetaranirodhadhīḥ ||48||
sāmānyālambanatvād vā saṁskṛtatvādathāpi vā |
duḥkhādidarśanaṁ mithyā mithyājñānavadiṣyatām ||49||
etena samyaksaṁkalpavyāyāmādimṛṣātvataḥ |
mārgasatyaṁ na satyaṁ te yujyate paramārthataḥ ||50||
bhāvanātastathāyuktā yuktā duḥkhādyadarśanāt |
dṛśyasyādṛśyarūpeṇa sarvadā hi tathāsthiteḥ ||51||
athāpi drugdhabuddheḥ syāt kasyacinnanu bālavat |
na satyādarśanādiṣṭo mokṣo'pi bhavatāmiti||52||
duḥkhatadduḥkhyanutpāde kasya ko mokṣamicchati |
muktirmāyākṛtatvāt sā bhrāntyāvedhānnigadyate ||53||
sarvathādarśanānmuktirduḥkhādīnāṁ yato matā |
dṛṣṭāntāsaṁbhavastasmāt tathā hetorasiddhatā ||54||
ayameva yato mārgaḥ samyagdṛṣṭipuraḥsaraḥ |
mahāyāne'pi nirdiṣṭastasmāddhetorasiddhatā ||55||
vedānte ca hi yat sūktaṁ tat sarvaṁ buddhabhāṣitam ||
dṛṣṭāntanyūnatā tasmāt sandigdhaṁ vā parīkṣyatām ||56||
sadasatkalpanāpoḍhaprajñācāravihāriṇām |
dṛṣṭiḥ kasya kutaśceṣṭā phalahetvapavādikā ||57||
hetoḥ phalena saṁbandho yathā loke pratīyate |
tathā niṣidhyate nāsāvato hetorasiddhatā ||58||
sāṁvṛtaṁ bāladhīgrāhyaṁ vastu pratyakṣagocaram |
prāgvadatra samādhānāt tadbādhāpi na bādhikā ||59||
vidvannītivicāre hi na pratītiḥ prabādhate |
yathā nirātmakā dharmāḥ kṣaṇikāśceti jalpataḥ ||60||
na rūpatattvaṁ bālānāṁ viṣayatvamupārcchati |
adhyātmavidyāsaṁskārāt tadyathātmādiśūnyatā ||61||
na rūpatattve bālānāṁ dhīryuktā pāramārthikī |
avidyāpaṭalāndhatvād yathā nirvāṇagocarā ||62||
tattvato hi na bhāvānāṁ janmetyevaṁ viśeṣaṇāt |
na pratyakṣapratītibhyāṁ bādhā kutrāpi bādhikā ||63||
śānteṣvākāśakalpeṣu dharmeṣu paramārthataḥ |
strītvādyasiddherdṛṣṭānte bādhā kasya kuto matā ||64||
gamyā tadgamanaṁ gantā yathaidad vidyate trayam |
agamyāgamanaṁ sādhyaṁ tathā ced doṣaditsayā ||65||
satyaṁ pratītibādhaivamasiddhaṁ tu viśeṣaṇam |
nāto'smadvidhibādhārtha samarthaṁ pratirūpakam ||66||
niṣprapañcaṁ svasaṁvedyaṁ vikalpamalavarjitam |
nānātvaikatvarahitaṁ śāntaṁ tattvaṁ vidhurbudhāḥ ||67||
yonākadevadeśyatvaṁ nātastattvasya yujyate |
brahmādidevaprabhavaṁ devamāhuryataśca te ||68||
rūpādyāyatanāstitvaṁ buddhiviṣaya iṣyate |
sāmānyena tadastitvaṁ sādhyaṁ tadiṣṭameva naḥ ||69||
bhautikādisvabhāvā hi rūpādyāyatanāstitā |
sādhyate cenna dṛṣṭāntaḥ pratitarkaśca bādhakaḥ ||70||
rūpādyāyatanaṁ neṣṭaṁ bhūtabhautikalakṣaṇam |
svātmanirbhāsadhījanmakāraṇatvād yathā manaḥ ||71||
cittacaittasvabhāvaṁ hi pradiddhaṁ caittacetasām |
hetūdāharaṇe nāto naṣṭaḥ pakṣo'pi yoginām ||72||
vijñaptimātramityatra bāhyārthasya nirākriyā |
vākyārtha iti tattyāgāt pakṣahāniḥ kutaḥ satī ||73||
vāgnirvacanataḥ kaścit kriyate na praśāntadhīḥ |
vidvāṁsastatra bhotsyante vacasaḥ sāraphalgutām ||74||
śrāvakatattvaviniścayāvatāro nāma caturthaḥ paricchedaḥatitarkaśca bādhakaḥ ||70||
rūpādyāyatanaṁ neṣṭaṁ bhūtabhautikalakṣaṇam |
svātmanirbhāsadhījanmakāraṇatvād yathā manaḥ ||71||
cittacaittasvabhāvaṁ hi pradiddhaṁ caittacetasām |
hetūdāharaṇe nāto naṣṭaḥ pakṣo'pi yoginām ||72||
vijñaptimātramityatra bāhyārthasya nirākriyā |
vākyārtha iti tattyāgāt pakṣahāniḥ kutaḥ satī ||73||
pañcamaḥ paricchedaḥ
yogācāratattvaviniścayāvatāraḥ
anye pracakṣate dhīrāḥ svanītāvabhimāninaḥ |
tattvāmṛtāvatāro hi yogācāraiḥ sudeśitaḥ ||1||
dvayābhāvasya sadbhāvādabhāvād vā dvayasya ca |
sadādibuddhiviṣayaḥ paramārtho mataḥ kila ||2||
abhāvabhāvo nairātmyaṁ tathatā ca tathāsthitiḥ |
nirvikalpamatigrāhyaṁ tasyaivādhigamaḥpunaḥ ||3||
upalabdhiṁ samāśritya nopalabdhiḥ prajāyate |
nopalabdhiṁ samāśritya nopalabdhiḥ prajāyate ||4||
kalpitānupalabdheśca paratantrasya cāgrahāt |
svabhāvaṁ pariniṣpannamīkṣante tattvadarśinaḥ ||5||
prajñapteḥ sanimittatvādanyathā dvayanāśataḥ |
saṁkleśasyopalabdheśca paratantrāstitā matā ||6||
prajñāpāramitānītiriyaṁ sarvajñatāptaye |
na tūtpādanirodhādipratiṣedhaparāyaṇā ||7||
atrocyate pramāṇaṁ naḥ sarvaṁ tathāgataṁ vacaḥ |
āptopadeśaprāmāṇyād bhadro hi pratipadyate ||8||
nāgamāntarasaṁdigdhaviparyastamatiḥ paraḥ |
tasmāt tatpratipattyarthaṁ tanmṛgyo yuktimannayaḥ ||9||
dvayābhāvasya bhāvo hi virodhitvānna yujyate |
khapuṣpābhāvasattā vā na vā tadbhāvakalpanā ||10||
tattvataḥ kalpitābhāvāt tadabhedo mato yadi |
lakṣyalakṣavyavasthāyāṁ tattulyatvādanuttaram ||11||
svarūpātyāgitā yāsya sā cet tadbhāva iṣyate |
tacca bhāvo'ta evāsau svarūpaṁ na jahāti cet ||12||
abhāvālambanaṁ jñānamevaṁ syāt tattvadarśinām |
na cāsau dharmanairātmyamasadbuddhernimittataḥ ||13||
abhāvālambanā buddhiravikalpā yadīṣyate |
nanvevamavikalpāpi rūpabuddhiḥ satī bhavet ||14||
grāhyābhāsatayā caiṣā yadi bhūtā na rūpadhīḥ |
hetuḥ syād vyabhicāryaivaṁ pratijñā cāvahīyate ||15||
savikalpā ca bodhiḥ syācchāstuḥ sālambanāpi vā |
nirvikalpāpi dhīrna syāt svabhāvālambikā satī ||16||
cittamātropalambhena rūpādyagrahaṇaṁ na ca |
abhyupetapratītibhyāṁ pratijñā bādhyate yataḥ ||17||
nāpi rūpādivijñānaṁ vinārtheneti yujyate |
tathābhāsodayād yadvat svapne rūpādibuddhayaḥ ||18||
yasmāt svapnādivijñānaṁ dharmālambanamiṣyate |
dṛṣṭāntanyūnatā hyevaṁ vastuno'pyapavāditā ||19||
viṣayābhāsatā cet syāccittasyālambanaṁ matā |
viṣayābhāsatāṁ projjhya cittātmānyo'sti kīdṛśaḥ ||20||
neṣṭā sphaṭikavat tasya dvayābhātānyanibhodayāt |
upādānāt tatra jāto yato na sphaṭikakṣaṇaḥ ||21||
tadapāye'nyathotpatterbhrāntatā tanmatermatā |
śaktyabhedānna dvayābhatā viṣayābhāvatātmavat ||22||
svaparābhāsatā neṣṭā cetasaḥ pratibimbavat |
sahakārānukāritvāt tasmād dvyābhāsatāsatī ||23||
pramāṇaphalatābhāvādiṣṭā dvyābhāsateti cet |
anyathāpi hi tatsiddhestatklṛptirapi neṣyate ||24||
bibhratā jāyamānena jñānena viṣayābhatām |
pramīyate prameyaṁ yat pramāṇaṁ tena tanmatam ||25||
tannirvṛttau ca dṛṣṭatvāt tannirvṛttiḥ phalaṁ matam |
anirdeśyasvarūpasya tathaivādhigamo yataḥ ||26||
cittasvabhāvo bāhyo'rtho yadi sādhyo vivakṣitaḥ |
vijñānaviṣayatvena tadyathā samanantaraḥ ||27||
pratyekaṁ caitasairhetoḥ syādevaṁ vyabhicāritā |
sūtreṣu cittamātroktiḥ kartṛbhoktṛniṣedhataḥ ||28||
vikalpitārthaśūnyaṁ ca vijñānaṁ yadi sādhyate |
akalpitārthasadbhāvānna syādarthanirākriyā ||29||
svapnabuddhisvabhāvenākalpitābhāvasaṁśayaḥ |
na nirālambanāpīṣṭā dṛṣṭāntasyāprasiddhitaḥ ||30||
atha syād viṣayo hyekaḥ samūho vā bhaved dhiyaḥ |
yuktyā parīkṣyamāṇastu sa dvidhāpi na yujyate ||31||
tatrānurūpamekaṁ tu rūpabuddherna gocaraḥ |
atadābhatayā yadvadakṣarūpaṁ na gocaraḥ ||32||
anekamapi cittasya naiva tadgocaraṁ matam |
rūpaṁ hi paramāṇūnāmadravyatvād dvicandravat ||33||
tatrāsaṁcitarūupasya cittagocaratā yadi |
prasādhyate pareṇāpi siddhireva prasādhyate ||34||
atha saṁcitarūpasya hetorevamasiddhatā |
rūpāntarairupakṛtaistannirbhāsodayād dhiyaḥ ||35||
tasyālambanatā ceṣṭā tadābhamatihetutaḥ |
rāgavad bādhyate tasmāt pratijñā te'numānataḥ ||36||
yadyanālambanā sādhyā svabījādudayād dhiyaḥ |
manodhīvadakalpatvāt syāt te sālambanā nanu ||37||
anālambānumānād vā na dhītvādinirākriyā |
samūhasyāpratijñānāt tanniṣedho na bādhakaḥ ||38||
asatyapi ca bāhye'rthe dvayamanyonyahetukam |
śaktirviṣayarūpaṁ ca tannivṛttiḥ kuto matā ||39||
āryatvādavikalpatvādaheyā nirvikalpadhīḥ |
tadutpādāt kuto mokṣastadbījānupaghātataḥ ||40||
dvayapravṛttau saṁjñāyā viśvābhāsaṁ prajāyate |
viśvaṁ tadābhatā yāsya tadutpādaḥ svabījataḥ ||41||
layaḥ śaktyarpaṇāt tasya svātmanyevānyato'pi vā |
nanu vijñānaparyāyādātmaivāyaṁ nirūpitaḥ ||42||
dvaitaṁ māyopamaṁ matvā kṣuṇṇaṁ cāśāntyanātma tad |
advaitaṁ cākṣayaṁ bhūtamamṛtaṁ paramaṁ padam ||43||
sāmānyābhāvatastatra kalpanāvinivṛttitaḥ |
nirvikalpadhiyālambya muktyabhedo'pi vidyate ||44||
cittamātraprasiddhyarthaṁ na cittād vyatirekiṇaḥ |
caittā vābhyupagantavyā na vā vijñaptimātratā ||45||
vedanādisamūhe vā cittaprajñaptiriṣyatām |
tathā parāṇuvādaḥ syād svanītityāgitāpi ca ||46||
saṁkleśavyavadānācced dravyasaccittamiṣyate |
vedanāditathotpādāt tatprasiddhe na bādhakam ||47||
yathā parṇādisaṁtānaḥ śālūkabahuśaktitaḥ |
tathādravyasataścittāccitrāḥ saṁtativṛttayaḥ ||48||
pratipakṣādanutpattirutpattiḥ kāraṇe sati |
adravyatvānna cātreṣṭā citrotpādādikalpanā ||49||
na tadālambya nirmokṣo nāpi noparatirdhiyaḥ |
saṁvṛtyā tattvato vāpi nātmavittulyatāstyataḥ ||50||
svabhāvato'pyajātatvādadravyatvād vināśataḥ |
rūpādiśūnyaṁ māyāvadityabhyāsādasaṅgitā ||51||
sadbhāve'pi ca rūpāderyathābhūtāvabodhataḥ |
vyāvartate hyasadgrāhastadabhāve na kiṁ tadā ||52||
naiva dravyavikalpaśca cittacaitasagocaraḥ |
pratiṣiddhe'pi rūpādau na pravartitumarhati ||53||
tānnirāsāya cediṣṭo vidhyantaraparigrahaḥ |
prakṣālanāddhi paṅkasya dūrādasparśanaṁ varam ||54||
neṣṭo bhujagavaccāsan saṁkalpaḥ kalpitatvataḥ |
rajjvātmanā hyanekāntāt pratītirapi bādhikā ||55||
tadaṁśadṛṣṭerna bhrāntiranekāṁśā hi sā yataḥ |
sarvathārthaniṣedhāt te syācca vastvapavāditā ||56||
tadasattve'pi saṁkleśo na nāmno'rthapravṛttitaḥ |
abhilāpāparokṣāṇāṁ tiraścāṁ kleśadarśanāt ||57||
rūpābhilāpasāpekṣarūpadhījanmato na ca |
rūpaṁ rūpasvabhāvena śūnyaṁ kalpayituṁ kṣamam ||58||
arūpātmavyavacchinnavastvābhamatigocaraḥ |
rūpasyātmā tadastitvādayuktā rūpaśūnyatā ||59||
sāmānyamabhilāpyaṁ hi sāmānyaṁ na ca kiṁcana |
nābhilāpyātmaśūnyatvamevamapyupapadyate ||60||
vācyaṁ sāmānyavadvastu tadābhamatihetutaḥ |
tasya tenātmanā sattvānna yuktānabhilāpyatā ||61||
vijātīyena śūnyatvaṁ tulyadhīvṛttihetutaḥ |
sāmānyāt tulyajātīye sāmānyamiti niścitam ||62||
nāśrayasyāgrahe grāhyaṁ saṁkhyāvat tadgrahe grahāt |
tadvat kalpyamato vastu vācyaṁ neṣṭaṁ pṛthag bhavet ||63||
abhedasattvādravyābhyāmekato'nekavṛttyapi |
tadvināśe'vināśācca nānyasmin tanmatirna ca ||64||
anīlānutpalābhinnarūpeṇāvyavadhānaṁtaḥ |
sāmānādhikaraṇyaṁ hi dvayorekārthavṛttitaḥ ||65||
nānyāpoho'nyasāmānyamanyadharmād viśeṣavat |
nābhāvasyāviśeṣatvād dhībhedaḥ kambalādiṣu ||66||
vastvagrahe grahāccāsya neṣṭā kalpyatvavācyate |
taddvāreṇānyavācyatve tadvācyatvādi hīyate ||67||
tadanyabhinnarūpasya vastuno'nabhilāpyatā |
na yuktaiva manoyuktā yogācāranayāditi ||68||
abhilāpātmaśūnyatvād bhāvānāṁ niḥsvabhāvatā |
tenaiva cāpyanutpādādanutpannāniruddhatā ||69||
yato'bhilāpavad vastu na tathā kathyate yathā |
avastukatvaṁ dharmāṇāṁmityādi bahu coditam ||70||
paratantrāstitoktau ca saṁvṛtyā siddhasādhanam |
tattvataścenna dṛṣṭānto hetoścāpi viruddhatā ||71||
utpattiniḥsvabhāvatvaṁ sadbhūtājātito yadi |
nānutpādanirodhādipratiṣedhasamarthanam ||72||
pratyayairjāyate yo hi tamajātaṁ jagau muniḥ |
svabhāvatastadutpādaniṣedhāt paramārthataḥ ||73||
abhūtatvācca dharmāṇāṁ tatsvasāmānyagocaraḥ |
saṁvṛtyā na virudhyante citradhīśabdavṛttayaḥ ||74||
yena yena hi nāmnā vai yo yo dharmo'bhilapyate |
na sa saṁvidyate tatra dharmāṇāṁ sā ca dharmatā ||75||
atha pratyayasaṁbhūtasvabhāve neṣṭasādhanam |
utpattiḥ pāratantryāccenmāyāvannanvabhūtatā ||76||
paratantrāgrahaścāpi svabhāvājātito mataḥ |
jātasya paramārthena mithyākhyānaṁ na yujyate ||77||
yathā khyānti tathā santi tadābhāsātmanā yataḥ |
yathā khyānti tathā sattvād dharmā māyopamāḥ katham ||78||
sadbhūtenātmanājāteranutpannāniruddhatā |
avastutvāsvabhāvatve tathāpyadravyasattvataḥ ||79||
vijñaptimātratulyatvāt prajñapternāsti duṣṭatā |
heyaprahātryasadbhāvāt kasyeṣṭaṁ nirvidādi sat ||80||
vikalpoparamānmuktiradravyatve'pi sā yataḥ |
dravyasattve'pyajātatvānnāto'nyā kalpaneṣyate ||81||
prajñapterapyasadbhāvo vastvabhāve bhavet sati |
taddṛṣṭirnāstiko'kathyaḥ sa hyasaṁvāsya eva ca ||82||
svayamāpāyikatve'sau pareṣāṁ ca vipādakaḥ |
iti dveṣāmiṣodgāro'bhimānājīrṇasūcakaḥ ||83||
asadbhūtasvabhāvatvād bālasaṁmohahetutaḥ |
abhūtvābhavanād vāpi dharmā māyopamā matāḥ ||84||
nākāśasamatā yuktā nirvikalpasya vastunaḥ |
nānāsaṁjñāvikalpānāmavakāśaprabhāvanāt ||85||
jāte nānabhilapyatvaṁ pratikṣepāt puroditāt |
satyapyanabhilāpitve saṁvṛtau tattvavibhramaḥ ||86||
tattve'nyatattvasadbhāvād yadīṣṭaṁ tattvadarśanam |
ghaṭe'pi dvighaṭābhāvāt kiṁ neṣṭaṁ tattvadarśanam ||87||
na nīticchidraguptyarthaṁ tatsaṁkleśaviśuddhite |
syātāṁ te kanakādīnāṁ pratyayānuvidhānataḥ ||88||
yathākṣuśuddhyaśuddhibhyāṁ khyāti khaṁ samalāmalam |
viśuddhaṁ ca sadākāśaṁ dharmāṇāṁ dharmatā tathā ||89||
tatkliṣṭatvādidhībhrāntiḥ kartṛdharmo na karmaṇaḥ |
na tadālambanā śuddhistattvaṁ nālambyamiṣyate ||90||
dravyasattve ca tattvasya pūrvavad doṣasaṁplavaḥ |
lokottarāvikalpā ca tadbuddhirna matā vyayāt ||91||
tāvat satimirā buddhiryāvajjñeyānukāriṇī |
yāvadutpadyate jñānaṁ tāvajjñeyānukāritā ||92||
svātmanīvāsidhārāyāḥ jñānāvṛtterasaṁbhavāt |
svasaṁvṛttiniṣedhācca na syāt sarvajñatā sakṛt ||93||
prāgvajjātipratikṣepādajātādravyasattvataḥ |
nirvikalpāryadhīgrāhyo'nabhilapyaśca sarvathā ||94||
bhāvābhāvasya bhāvo'pi svabhāvaḥ pāramārthikaḥ |
samāropāpavādāntamuktiste vidyate katham ||95||
na bhāvastattvato'jāternābhāvastadabhāvataḥ
bhāvābhāvadvayāpetamiṣṭaṁ tattvamato'dvayam ||96||
nirālambo na śāstā syāt tathatālambanatvataḥ |
na cāpi samatā bodhistattvasvābhāsabhedataḥ ||97||
tathatālambanā yā dhīḥ kuto'nāhitaśaktikā |
khapuṣpābhā na dhīryuktā yathānāhitaśaktitā ||98||
naikatvānyatvamuktaṁ vastattvaṁ svanayaguptitaḥ |
adravyānupalabhyatvād yuktaṁ nastak yathoditam ||99||
ajāternirviśeṣatvāt khatulyaṁ cāpyalipyataḥ |
atyantānabhilāpyaṁ ca sarvathāpyagrahād dhiyā ||100||
vigatotpādatimirā matirlokottarā matā |
lokāduttāraṇārthena lokātikramato'pi vā ||101||
nirvikalpā nirālambā nirnimittā ca sā tayā |
abodhasamatābodhāt svānyadharmatayā sakṛt ||102||
anutpādo hi dharmāṇāṁ dharmanairātmyamucyate |
na kalpanākalaṅkāṅkasaṁbhavastatra pūrvavat ||103||
tattvasyātarkagamyatvāt tadbodho nānumānataḥ |
nātastarkeṇa dharmāṇāṁ gamyate dharmateti cet ||104||
ihānumānānnirdoṣādāgamānuvidhāyinaḥ |
kalpitāśeṣavividhavikalpaughanirākṛteḥ ||105||
sakalajñeyayāthātmyamākāśasamacetasaḥ |
jñānena nirvikalpena buddhāḥ paśyantyadarśanāt ||106||
ato'numānaviṣayaṁ na tattvaṁ pratipadyate |
tattvajñānavipakṣo yastasya tena nirākriyā ||107||
āgamāntarabhedena bhedāyātāsu buddhiṣu |
abhede'pyāgamasyānyaḥ kaḥ parīkṣākṣamo bidhiḥ ||108||
pratijñāmātrakā neṣṭā pratipakṣanirākriyā |
aniṣiddhe vipakṣe ca nirvikalpā matiḥ kutaḥ ||109||
satyadvayamataścoktaṁ muninā tattvadarśinā |
vyavahāraṁ samāśritya tattvārthādhigamo yataḥ ||110||
sālambanatvād vitathā tathatālambanādapi |
svapnādidhīvat tadgrāhyaṁ nātastattvaṁ ca yujyate ||111||
agrāhyo'nabhilāpyaśca dhīpracāravivarjitaḥ |
dharma ukto munīndreṇa sa caivaṁ sati bādhyate ||112||
ato yuktāgamopetaṁ tattvaṁ yat prāgudāhṛtam |
parīkṣyamāṇaṁ yuktyaivaṁ tadevāvyāhataṁ sthitam ||113||
kha cig phun po'i ljon sin chags /
kha cig rnam ses rgya la thogs //
yan dag rntha' yi gyan sar yan /
ma lhun rgyal ba'i thugs sras rol //14//
yogācāratattvaviniścayo nāma pañcamaḥ paricchedaḥd vitathā tathatālambanādapi |
svapnādidhīvat tadgrāhyaṁ nātastattvaṁ ca yujyate ||111||
agrāhyo'nabhilāpyaśca dhīpracāravivarjitaḥ |
dharma ukto munīndreṇa sa caivaṁ sati bādhyate ||112||
ato yuktāgamopetaṁ tattvaṁ yat prāgudāhṛtam |
parīkṣyamāṇaṁ yuktyaivaṁ tadevāvyāhataṁ sthitam ||113||
kha cig phun po'i ljon sin chags /
kha c
ṣaṣṭhaḥ paricchedaḥ
sāṁkhyatattvāvatāraḥ
acetanā hi prakṛtistriguṇā prasavātmikā |
viparītaḥ pumānasmādityabhyāsavataḥ sadā ||1||
tadbhūtasattve manasi buddhivṛttyanukāriṇaḥ |
pratibimbodayāt puṁsaḥ pariṇāmādathāpi vā ||2||
anyo'hamanyā prakṛtirityevaṁ tattvadarśanāt |
nivṛttakāryakaraṇo mukta ityucyate pumān ||3||
nāhaṁ mameti saṁbuddheḥ kṛtārthā cetyanugrahāt |
mucyate prakṛtirveti tattvaṁ sāṁkhyāḥ pracakṣate ||4||
tatra pradhānapuruṣau yathāyuktau tathoditau |
mīmāṁsye te punaścāpi nātmā caitanyamiṣyate ||5||
jñeyāvabodhaścaitanyaṁ jñeyābhāve na cāstitā |
kaścedānīṁ bhavedātmā cetano vāpyacetanaḥ ||6||
nādagdhaṁ dahati yuktyā dāhyābhāvāt sa pūrvavat |
nāto dahanadṛṣṭāntāccetanātmā prasidhyati ||7||
bodhyākāraṁ dadhāno hi buddhibodha itīṣyate |
dravyāśrayatvād bhāvasya sa cāyaṁ puruṣāśrayaḥ ||8||
puruṣe'vikṛtau svārthe sa cāyaṁ vidhuro vidhiḥ |
bodhādanyanna caitanyaṁ kiṁ tadanyat prakalpyate ||9||
caitanyaṁ na matiryuktā hetumattvād yathā ghaṭaḥ |
ato na buddhiścaitanyamityevaṁ cenmatirbhavet ||10||
caitanyādanyatā buddheḥ sādhyā cenna nedarśanam |
buddhau hi tadabhāvaścedabhyupetena bādhyase ||11||
ajātasya ca caitanyamajātatvānna yuktimat |
asti cedasatastasmād buddhireva hi tanmatam ||12||
buddhivṛttyaviśiṣṭābhijñabuddhiryata iṣyate |
bhede satyaviśeṣaḥ syāt sa ca nāstīti so'pyasan ||13||
atha syādātmadhīryāpi yathārthāsau kvacinmatā |
kvacit tadviparītatvāt sthāṇau sthāṇumatiryathā ||14||
yatra kvacid yathārthā cet saṁvṛtyā siddhasādhanam |
yathārthā cittaviṣayā yasmānnātmeti no matā ||15||
atha sarvagatatvādilakṣaṇe dhīyathārthatā |
na tattvato na saṁvṛtyā kiṁcidasti nidarśanam ||16||
nācetanāyāścaitanyaṁ vikṛtiścetanasya vā |
tattvajñānodayaḥ kasya yasya muktirbhaviṣyati ||17||
caitanyānugrahe'pyasyā nāhamityādiniścayaḥ |
acaitanyādayuktaḥ syāt kiṁ punastadasaṁbhave ||18||
nivṛttirnāpi yuktāsyā bahusādhāraṇatvataḥ |
yathā mṛtaikajārāyāḥ tathā dāsyā itīṣyate ||19||
kathamātmāntaraiḥ puṁso deśabhedādanāvṛteḥ |
udbhūtasattve manasi tattvadṛgniyamo mataḥ ||20||
śabdādipratipattau ca dharmādharmādayastathā |
tulyaparyanuyogatvādadṛṣṭo niyamo'pyasan ||21||
acetano na vā heturnaiva sarvagataḥ pumān |
pariṇāmād yathā dadhnaḥ puṁsaḥ pariṇatiryadi ||22||
pratibimbasya hetutvācciteravikṛterapi |
yathoktadoṣasaṁsargo jāyate mukhabimbavat ||23||
akalpakatvāt puṁsaśca nānyo'hamiti yujyate |
upacārādadoṣaścenmuktiḥ syādaupacārikī ||24||
asti pradhānaṁ bhedānāmanvayāt pariṇāmataḥ |
kāryakāraṇabhāvācca śaktito vaiśvarūpyataḥ ||25||
yad yathoktaṁ tat karparāṇāṁ kalādivat |
tathā ca bhedāstadvattastasmād bhedāḥ sakāraṇāḥ ||26||
bhedānāṁ cet sahetutvaṁ sādhyate siddhasādhanam |
samanvayasya cāsiddherhetośca syādasiddhatā ||27||
sāmānyapūrvakatvaṁ cediṣṭaṁ sāmānyavattvataḥ |
sāmānyato viśeṣād vā prāgvanna vā nidarśanam ||28||
na sukhādisvabhāvatvaṁ vedanāskandhavanmatam |
skandhatvāt sukhaduḥkhādyaiḥ pratyekaṁ vyabhicārataḥ ||29||
mohasya vā vedanatvād dṛṣṭāntanyūnatā bhavet |
hetumattvācca tatsiddherneṣṭā duḥkhasukhādivat ||30||
vyabhicārasyāpahaterevamapyakṛtātmatā |
anvayādyanumānācca pratijñādoṣabādhanāt ||31||
ajātānantavattvāditadviśeṣanirākṛteḥ |
prādhānikaguṇaiśceṣṭā hetavo vyabhicāriṇaḥ ||32||
ekakāraṇapūrvatve syācca teṣāṁ viruddhatā |
tathā vibhaktahetutve vidyate na nidarśam ||33||
candanaṁ śakalotpattau na dhvastamiti gamyate |
balarūpapramāṇādipratyāsattestadātmavat ||34||
ato vibhaktahetutve dṛṣṭāntāsiddhatā na cet |
śaktyātmanā tadastitve pūrvavanna nidarśanam ||35||
vyaktātmanā tadastitve kṛtāntatyāgitā bhavet |
kāryakāraṇayoraikyaṁ sādhane'pyuktanītivat ||36||
ekajātinayaikatvasādhane siddhasādhanam |
tadanyārthavikalpe ca pūrvavad doṣasaṁplavaḥ ||37||
etena pūrvabuddhīnāṁ niṣiddhāpyanumānatā |
sarvadā sukhaduḥkhādyairhetavo vyabhicāriṇaḥ ||38||
yatastattve nānanyatvaṁ .....na coktavat |
kālabhedādananyatve rūḍhyāgamavirodhitā ||39||
na candanatirobhāve'bhāvaścet sa prasādhyate |
seṣṭakālena cāpyuktervartamānakṣaṇo yathā||40||
nanvevamapi notsāhaṁ svanīticchidraguptaye |
noktadoṣo'nubadhnāti ghaṭa utkacamuktivat ||41||
tādrūpyāditi hetvarthavikalpe vyabhicāritā |
abhedarūpatāyāṁ ca syād vā hetorasiddhatā ||42||
sabhoktṛtvaṁ ca śrotrāderacaitanyād yadīṣyate |
anirdiṣṭaviśeṣāṇāṁ bhakṣaścet siddhasādhanam ||43||
athodāsīnanityādiviśeṣānunayaḥ kutaḥ |
bhoktṛtvaṁ na nirīhatvāccaitanye satyapīṣyate ||44||
niṣkriyatvaṁ tu bhāvānāṁ prameyatvāt pramīyate |
yad yathoktaṁ tathā tacca pratītaṁ sukhamohavat ||45||
duḥkhamapyavasetavyaṁ niṣkriyaṁ hetumattvataḥ |
acetanatvād vācyatvānmeyatvād vāpi mohavat ||46||
hetutvamanvayādīnāṁ bhedatve sati vāñchataḥ |
prādhānikaguṇaisteṣāṁ satyaṁ na vyabhicāritā ||47||
siddhaṁ kāraṇakāryādi hetumattvānumānataḥ |
saviśeṣaṇahetūnāṁ syādevaṁ te viruddhatā ||48||
[49-64 only in Tib]
sāṁkhyatattvāvatāro nāma ṣaṣṭhaḥ paricchedaḥtanye satyapīṣyate ||44||
niṣkriyatvaṁ tu bhāvānāṁ prameyatvā
saptamaḥ paricchedaḥ
vaiśeṣikatattvāvatāraḥ
kāṇādairiṣyate muktau na pṛthivyāditattvadhīḥ |
agṛhītaviśeṣatvād yathā jīvāditattvadhīḥ ||27||
na vaiśeṣikatattve'pi kudṛktimirakāriṇī |
iti yuktiviyuktatvāt prītirādhīyate dhiyaḥ ||28||
[1-26 not in the MS]
vaiśeṣikatattvāvatāro nāma saptamaḥ paricchedaḥ
aṣṭamaḥ paricchedaḥ
vedāntatattvaviniścayāvatāraḥ
vedāntavādinaḥ prāhurātmavid durlabho bahiḥ |
kuta ātmadviṣāṁ mokṣaḥ śūnyasaskāravādinām ||1||
tamaḥparastāt puruṣaṁ mahāntaṁ sūryavarcasam |
mṛtyumatyeti matimān matvātmānaṁ maheśvaram ||2||
rukmavarṇaṁ yadā paśyaḥ paśyet kartāramīśvaram |
vihāya pāpaṁ puṇyaṁ ca paraṁ sāmyaṁ tadāpnuyāt ||3||
bhūtaṁ bhavad bhaviṣyacca puruṣa iṣyate |
so'ntarbahiśca kūre ca so'ntike sa ca karmakṛt ||4||
viśve bhāvāstato jātā ūrṇanābhādivāṁśavaḥ |
tasmin pralīnā vidvāṁso nāpnuvanti punarbhavam ||5||
amṛtatvaṁ na martyasya vahneḥ śaityamiveṣyate |
tasmādamṛtatāyuktāprabodhāt puruṣe'mṛte ||6||
yataḥ paraṁ paraṁ nāsti yato jyāyānna bidyate |
aṇīyān vāpi tenedaṁ viśvamekena saṁtatam ||7||
de ni phra dan rags dan 1dan /
yan ldan gtso bo dban sgyur ba//
rab phye 'dod pa;i mthar thug gan /
rnal 'byor ji ltar 'dod par 'gro //8//
tasmin sarvāṇi bhūtāni bhavantyātmaiva paśyataḥ |
bālapaṇḍitacaṇḍālaviprādīnāṁ ca tulyatā ||9||
ghaṭotpattau vināśe vā nākāśasya tadātmatā |
tadātmatātmano'pīṣṭā na dehādyudayavyaye ||10||
ghaṭākāśavadekasya nānātvaṁ cedabhedataḥ |
ghaṭabhedena caikatvaṁ sāmyaṁ sarvasya yanmatam ||11||
yathā ghaṭādibhede'pi mṛdbhedo nāsti kaścana |
de bshin lus ni tha dad kyan /
bdag latha dad 'ga' yanmed //12//
ghaṭākāśe yathaikasmin rajodhūmādibhirvṛte |
tadvattā na hi sarveṣāṁ sukhāderna tadātmanaḥ ||13||
aprabodhādanātmajñaḥ svapne mohābhimānavat |
cinoti karma bhuṅkte ca tatphalaṁ yacchubhāśubham ||14||
dehasaṁstho'pyasaṅgatvād bhuñjāno nopalipyate |
rājavat kāmacārī ca pāpenānaparādhyasau ||15||
ekaṁ sarvagataṁ nityaṁ paraṁ brahmācyutaṁ padam |
yogī yuñjan yadā vetti na tadaiti punarbhavam ||16||
nityaṁ tadavikalpaṁ ca yatra vācāmagocaraḥ |
girastatra prayujyante bhedāpahṛtabuddhibhiḥ ||17||
atrāpīdaṁ parīkṣante pakṣapātānapekṣiṇaḥ |
pakṣarāgāvṛtamatiḥ satyaṁ yathāpi nekṣate ||18||
niṣiddhamātmano'stitvaṁ jagatkāraṇatā tathā |
atastaddarśanānmuktirabhūtaiva prakalpitā ||19||
satkāyadṛṣṭiḥ sahajā paśūnāmapyaśāntaye |
sarvasaṁkleśamūlatvāt saiva tvayā vivardhitā ||20||
satkāyadṛṣṭyāviṣṭānāṁ mamāhaṁkārakāriṇām |
yato bhāvitaḥ saṁsāro muktirapyuditā tataḥ ||21||
taddṛṣṭau ced bhavecchāntirmadādiva madātyaye |
ajīrṇāt saṁnipannasya bhojanāt svasthatā bhavet ||22||
rig byed smra bas bdag de ni /
rnam pa gnis su 'dod byed de //
lus shes byes ba bcins bdag dan /
mchog na gnas pa grol pa'i bdag //23//
na pareṣṭātmaviṣayā yathārthātmeti dhīryathā |
ātmanyevaṁ parāmarśād dehādāvātmadhīryathā ||24||
parikalpitasattvo'pi kimātmā kurute tava |
rūpaśabdādiviṣayāṁ buddhiṁ cet tanna yujyate ||25||
dhiyo rūpādiviṣayā jāyante nātmakartṛkāḥ |
pratyayāyattajanmatvāt sūryakāntādivānalaḥ ||26||
dhvanirvarṇātmako yaśca so'pīṣṭo nātmakartṛkaḥ |
śrāvaṇatvād dhvanitvād vā tadyathā pratiśabdakaḥ ||27||
etena śeṣāḥ pratyuktā gamanāgamanādikāḥ |
hastapādādivispandalakṣaṇā dehajāḥ kriyāḥ ||28||
vyavacchedena saṁjñāyā saṁjñānaṁ smaraṇaṁ smṛteḥ |
prajñānaṁ ca prakāreṇa prajñāto vedanaṁ vidaḥ ||29||
na cānyadātmanaḥ kāryaṁ svabhāvo nāvadhāryate |
khapuṣpavadatastasya na sattāpyavadhāryate ||30||
jñānādeḥ karaṇokteścet karaṇatvaṁ prasādhyate |
tadanyakartṛkatvaṁ vā dātṛvat tanna yuktimat ||31||
kartari pratyayotpatternaiṣāṁ karaṇatā yataḥ |
ato'siddhārthatā hetoranekāntikatāpi vā ||32||
jñānādīnāṁ hi kartṛtvaṁ kartṛśabdābhidhānataḥ |
devadattaśchinattīti yathā dṛṣṭātra kartṛtā ||33||
nirīha eva saṁskārarāśau syāt kartṛvācyatā |
karaṇatvād yathā dīpe dīpo dyotayatīti te ||34||
na mukhyastattvataḥ kartā naiko hi dhaṭakṛd yataḥ |
naupacārikakartṛtvaṁ dīpāderiṣyate tataḥ ||35||
cittaṁ rāgādivaśagaṁ saktaṁ rūpādigocare|
pratibaddhaṁ ca nirmokṣe baddhaṁ saṁsāracārake ||36||
pāṇyādisamudāyo'yaṁ sacittaḥ sattvasaṁjñakaḥ |
tyāgādicetanotpatterdātetyādi nigadyate ||37||
vidyotpattāvavidyādisaṁyojananivṛttitaḥ |
rāgādibandhanānmukto mukta ityabhidhīyate ||38||
ātmani vyomakalpe tu sarvametat sudurvacaḥ |
khapuṣpamastu vātmā te yadyātmātīva vallabhaḥ ||39||
svabhāvato hi yadyātmā jñānabhāva itīṣyate |
na tarhyasyaikatā yuktā karaṇādivyapekṣaṇāt ||40||
sati vātmādike jñeye jñānaṁ tanna nivartate |
kṛtārthasyāpi dīpasya dṛṣṭaṁ janma svakāraṇāt ||41||
sato jñānodayo yāvat tāvad bījaṁ pracīyate |
ārāvaprabhavo yāvat tāvat pratiravo yathā ||42||
saṁsāraśca kathaṁ jñasya jñānaṁ ca karaṇaṁ vinā |
sarvadā ca viśiṣṭatvād bandhamokṣau kutaḥ katham ||43||
na duḥkhenāpi nirmokṣo mokṣe'pyekātmavādinaḥ |
ātmanastadananyatvād yathoṣṇena vibhāvasoḥ ||44||
linānutpannabuddhiśca kathaṁ jñaḥ karaṇaṁ vinā |
yathā hi pūrṇakaśchettā na yuktaḥ paraśuṁ vinā ||45||
agninā dahatītyukte dahatyagnirna rādhakaḥ |
tadvad vetti dhiyetyukte jñānaṁ vetti na vaḥ pumān ||46||
kulālavanna tatsiddhistatsvabhāvo yato na saḥ |
neṣṭā dahanavat siddhirdāhyābhāve'gnyasaṁbhavāt ||47||
na cājño jñaḥ kathaṁ kartā bhoktā ca sa bhavet tava |
vyomakalpo'vikalpaśca ciṁ kalpyaḥ kevalāgamāt ||48||
na cājñājñaḥ svabhāvo vā niḥsvabhāvo bhavedasau |
niḥsvabhāvaśca nātmā syād vandhyātanayavat sa ca ||49||
yatpīḍānugrahe yasya tadduḥkhānugrahodbhavaḥ |
na tasyātmā hyasau yukto yathā khaṁ devaśarmaṇaḥ ||50||
dhyānajñānādi cediṣṭaṁ muktaye'rthāntarātmanaḥ |
anātmārthaḥ prayatnaḥ syānmartyaḥ syānnāmṛtaḥ katham||51||
antarātmātmano'nyaścet .................... |
............................ pratijñā te ca hīyate ||52||
nāntarātmātmano'nyaścet pratijñā te ca hīyate |
...............................................................||53||
yadi sūkṣmo mahān nāyaṁ mahāṁścennāsya sūkṣmatā |
na caiko rūpidharmaśca kathamātmanyarūpiṇi ||54||
na yuktā hastidṛṣṭāntādekasyānekarūpatā |
karaḥ karī yato neṣṭaḥ karādīnāṁ na caikatā ||55||
sūryādivarṇo yadyātmā syādavarṇaḥ kathaṁ ca saḥ |
neṣṭā palāśadṛṣṭāntādātmano'nekarūupatā ||56||
yataḥ palāśo naiko'sti sarvadā vikṛtātmakaḥ |
mūlādayo yato naike pratyayaiścāpi bhedinaḥ ||57||
jyāyastā ca paratvaṁ ca tadanyāpekṣamiṣyate |
saṁbhavo'muṣya ca vidherekatve kathamiṣyate ||58||
dravyaṁ yadi bhavedātmā dravyatvāt sarvago na saḥ |
ghaṭavannāpi nityaḥ syāt tena pūrṇaṁ kuto jagat ||59||
dravyasyādhāratā yuktā dravyaṁ cātmā na yujyate |
khapuṣpavadajātatvānnādhāratvaṁ yatastataḥ ||60||
kasmin sarvāṇi bhūtāni bhavantyātmaiva paśyataḥ |
ātmatānātmano neṣṭā yathābhāvasya bhāvatā ||61||
na bālādyaviśeṣo'to nirādhāro'nidarśanaḥ |
ekatve nātmano naikadoṣopaplavasaṁbhavaḥ ||62||
maitrātmā caitrakaraṇaiścaitrātmavadapīkṣatām |
caitrādabhinnamūrtitvād deśābhedādathāpi vā ||63||
sukhaduḥkhopabhoktā ca tanmuktau cāpi mucyatām |
tadbandhe cāpi bandho'sya tadduḥkhe vāstu duḥkhitaḥ ||64||
na ghaṭākāśadṛṣṭāntāt sarveṣāṁ tadasaṁbhavaḥ |
ākāśasya yato'siddhamekatvaṁ bhavatāpi ca ||65||
mukto dravyasya yo bhāvastadākāśaṁ hi sāṁvṛtam |
gatirgatimatāṁ tatra so'vakāśo'vakāśinām ||66||
nāto'nāvṛtirākāśaṁ nāvakāśasya dātṛ ca |
taddhetūktau tadastitve hetostu syādasiddhatā ||67||
nāpi hetvanupādānādākāśaṁ bhāva iṣyate |
vandhyātanayavannāpi tadekamata eva hi ||68||
mṛdo ghaṭādirūpāya mṛjjātīyatayaikatā |
anyā cānyā ca kuṇḍādāvato naikatvamātmanaḥ ||69||
jñatve satyaviparyāsānneṣṭā jñasyābhimānitā |
ajñatve cāviparyāsānneṣṭājñasyābhimānitā ||70||
vyomaccāvikāritvādasaṅgatvādathāpi vā |
nātmanaḥ kartṛtā yuktā yuktā nāpi ca bhoktṛtā ||71||
kartā cellipyate nātmā karturiṣṭaṁ phalaṁ katham |
na yukto rājadṛṣṭāntaḥ pāpabhāg nṛpatiryataḥ ||72||
na caikatādvitīyasya yuktā bāhyānapekṣaṇāt |
ekatvayogādekaśced yogastasyaiva netaraḥ ||73||
anekaṁ kalpayitvā cedekatā tadapohataḥ |
ekatvaṁ tattvato na syāt kalpanā sāṁvṛtī yataḥ ||74||
nityaikatvādirūpeṇa tattvataścet sa vidyate |
ekādiśabdadhīvṛttirarthe sati niratyayā ||75||
ekatvādivikalpācca kathamasyāvikalpatā |
vikalpaviṣaye cārthe vācāṁ vṛttiravāritā ||76||
dhiyāmaviṣayo hyevaṁ kathaṁ vā gocaro girām |
avācyo nirvikalpo'pi vitathaḥ pūrvanītivat ||77||
buddhyā ced darśanānmuktistadbhedāt kathamekatā |
nānātvadhīvat sā ca syād vitathā pūrvavad grahāt ||78||
ajātisamatāṁ yāte jñāne'bhedāt kva darśanam |
adarśanād vimuktiḥ syānmuktirvā nāsti kasyacit ||79||
bodhe sati tadutpādādajātisamatā kutaḥ |
satyabhāvādanutpāde tadvikalpasamo'pi saḥ ||80||
ajātirjātivad dharmastadabhāve ca sā satī |
naivātmasamatā tasya yuktā nāpi na tatsthatā ||81||
ajasya ko na bhedo'sti mato yena samarthanam |
na jātājātayoriṣṭamajatvaṁ tattvato yataḥ ||82||
khapuṣpāt tadabhedaścedasatpakṣaparigrahaḥ |
pariniṣpattibhedaścedadvaitaṁ na prasidhyati ||83||
nāto bhāvo na cābhāvo na pṛthag nāpṛthak pumān |
na nityo nāpyanityaśca na buddhidhvanigocaraḥ ||84||
jñeyasya sarvathāsiddhernyāyyo buddheragocaraḥ |
dhīgocaranivṛttau ca syād girāmapyagocaraḥ ||85||
tāthāgatīmavitathāṁ matvā nītimimāṁ śubhām |
tasmājjātaspṛhaistīrthyaiḥ kṛtaṁ tatra mamāpi tat ||86||
kaḥ śraddhāsyati tāṁ tatra pūrvāparavirodhinīm |
atyantātulyajātīyaṁ maṇiratnamivāyasaḥ ||87||
deśanāyāstu vaicitryādihaivaṁ syādayaṁ nayaḥ |
ākarṣaṇārthamekeṣāṁ śeṣagrāhanivṛttaye ||88||
ajātatā hi bhāvānāṁ svabhāvo'kṛtrimatvataḥ |
anapāyitvataścāsāvātmetyapi nigadyate ||89||
eko'sāvekarūpatvād bhāvabhede'pyabhedataḥ |
sarvagaḥ sarvadharmatvānnityaścāpyavināśataḥ ||90||
ajātatvādajāto'yamata evājarāmaraḥ |
acyutaścyutabhāvācca prakarṣatvāt paraṁ matam ||91||
na rūpaśabdagandhādirna bhūmyagnijalānilāḥ |
nākāśaśaśisūryādirna manojñānalakṣaṇaḥ ||92||
sarvaścāsau svabhāvatvānna sarvaṁ cāvināśataḥ |
tatra kleśādyanutpatteḥ śuddho'sau śānta eva ca ||93||
sa kalpanāsamāropād vācyo'vācyastu tattvataḥ |
sarvathā cāpyavācyatvādukta eṣa nirañjanaḥ ||94||
īdṛśo yadyabhipreta ātmā hi bhavatāmapi |
nāmādibahusādharmyānnirdoṣaḥ sopapattikaḥ ||95||
nairātmyādeva bhītānāṁ bhītyā tatraiva ca sthitiḥ |
ākāśādiva bhītasya kva cānyatra sthitirbhavet ||96||
svāgataṁ kriyatāṁ tṛptirnātra kaścinnivāryate |
buddhānāṁ lokabandhūnāṁ tattvāmṛtamidaṁ param ||97||
api tvātmatvakartṛtvabhoktṛtvādirnirāspadaḥ |
saṁtyajyatāmasadgrāho bhūtadṛkpratibandhakaḥ ||98||
svabhāvājātito'jātirbhāvānāṁ tattvato matā |
svabhāvato hyajātatvāduktaiṣā niḥsvabhāvatā ||99||
naiḥsvābhāvyaṁ ca nairātmyaṁ na tadātmā virodhataḥ |
anātmā ced bhavedātmā gorabhāvo'pi gaurbhavet ||100||
yuktaḥ svabhāvābhāvo'sau kathaṁ syāt kartṛbhoktṛte |
dṛṣṭe vandhyāsutasyeva nākasmāt kartṛbhoktṛte ||101||
itthaṁbhūtāt kathaṁ janma pralayastatra vā katham |
na vyomakusume yuktā pralayotpādakalpanā ||102||
svabhāvābhāvaviṣayā yāvad buddhiḥ pravartate |
dhīkalpanāsamāropāstāvadekādikā matāḥ ||103||
savikalpāvikalpā ca yadā buddhirnivartate |
dhiyāmaviṣaye tasmin prapañcopaśamaḥ śivaḥ ||104||
vedāntatattvaviniścayāvatāro nāma aṣṭamaḥ paricchedaḥhāvo'pi gaurbhavet ||100||
yuktaḥ svabhāvābhāvo'sau kathaṁ syāt kartṛbhoktṛte |
dṛṣṭe vandhyāsutasyeva nāk
navamaḥ paricchedaḥ
mīmāṁsātattvanirṇayāvatāraḥ
eke'pavargasanmārgadhyānajñānāpavādinaḥ |
kriyāmātreṇa tatprāptiṁ pratipādyānapatrapāḥ ||1||
śāstroktavrīhipaśvājyapatnīsaṁbandhakarmaṇaḥ |
nānyo mārgo'pavargāya yukta ityāhurāgamāt ||2||
rāgādidoṣaduṣṭatvāt puruṣasya vaco mṛṣā |
vedo'puruṣakartṛtvāt pramāṇamiti gṛhyate ||3||
karturasmaraṇācceṣṭo vedo'puruṣakartṛkaḥ |
saṁpradāyānupacchedādāgamo'sau tadatyaye ||4||
atyantākṣaparokṣe hi pratipattiḥ kathaṁ bhavet |
adṛṣṭaliṅgasaṁbandhe svargāpūrvādivastuni ||5||
nityaḥ śabdo dhvanivyaṅgyaḥ saṁbandho'rthena nityataḥ |
pratipatturyato'rtheṣu pratipattiḥ prajāyate ||6||
advipravṛtterabhyāsāt pratyabhijñānatastathā |
śabdavacchrāvaṇatvāddhi nityaḥ śabdo'vasīyate ||7||
anumānāt pṛthak cāsau pramāṇatvāt tadanyavat |
ekānekārthaviṣayapratipattirathāpi vā ||8||
adṛṣṭaliṅgasaṁbandhapadārthamatihetutaḥ |
bhinnagocaradhījanmakāraṇatvādathāpi vā ||9||
apūrvo'pi kriyāvyaṅgyaḥ kriyā mokṣe'pi sādhanam |
somapānādikā vidvān nirjayedantakaṁ yathā ||10||
devarṣijuṣṭaśiṣṭeṣṭaṁ purāṇaṁ vartma śobhanam |
vedārthabāhyaiḥ strīśūdrairyuktaṁ yat tyajyate trayī ||11||
yadihāsti tadanyatra yannehāsti na tat kvacit |
catuṣṭaye'pi dharmādau tadevānyatra dṛśyate ||12||
dūṣayitvā trayīmārgaṁ hetubhirhetuvādinaḥ |
anumānapradhānatvāt svanayaṁ dyotayanti ye ||13||
pādasparśādivāndhānāṁ viṣame pathi dhāvatām |
anumānapradhānānāṁ pātasteṣāṁ na durlabhaḥ ||14||
na cāsti kaścit sarvajño nedānīṁ dṛśyate yataḥ |
sarvajñatā hi buddhasya kalpitā lokapaktaye ||15||
apramāṇaṁ vaco bauddhaṁ kṛtakatvāt tadanyavat |
asarvajñaśca saṁbuddhaḥ puruṣatvāt tadanyavat ||16||
apramāṇaṁ vaco bauddhaṁ trayīdarśanadūṣaṇāt |
yad yathoktaṁ tathoktaṁ tadyathā nagnāṭadarśanam ||17||
tadatrāpi parīkṣante yathābhūtagaveṣiṇaḥ |
pakṣapātaviṣaṁ hitvā śabdārthanyāyakovidāḥ ||18||
saṁpradāyānupacchedādāgamasyāgamatvataḥ |
sarvasyāgamatāsiddheḥ kiṁ tattvamiti dhāryatām ||19||
yat parīkṣākṣamaṁ yuktyā vacanaṁ cet tadāgamaḥ |
tadeva tāvanmīmāṁsyaṁ paścāt tenoditaṁ hi yat ||20||
tatra tatpratipakṣatvājjñānānmuktiritīṣyatām |
āmayapratipakṣatvādauṣadhād vyādhimuktivat ||21||
kriyātvānna kriyābhīṣṭā kṛṣivanmuktyavāptaye |
adhītve sati vācyatvānmitakālatvato'pi vā ||22||
nṛvāk ced doṣaduṣṭatvādapramāṇamitīṣyate |
sauvarṇikādivākyena hetuḥ syād vyabhicāravān ||23||
prāmāṇyamatha vedasya sādhyate'kartṛkatvataḥ |
asādhāraṇatā hetoḥ syādasiddhārthatāpi ca ||24||
anuvādādakartṛtve bauddhamapyastyakartṛkam |
pūrvabauddhābhisaṁbuddhaṁ yato buddhairanūdyate ||25||
kṛtakatvānumānācca pakṣabādhānumānataḥ |
karturasmaraṇāsiddherhetośca syādasiddhatā ||26||
samantrasyaiva saṁbhūto mantrakartuḥ purā yadi |
śāstraṁ vā samabhipretaṁ tatkartṛkamakartṛkam ||27||
sakartṛkatvaṁ śāstrasya kimevaṁ na pratīyate |
tatsahotpannakartṛtvājjātismarakṛtairyathā ||28||
pratipattyānuguṇyena varṇāmnāyādathāpi vā |
gṛhyete vedavākyānāṁ na kiṁ puruṣakartṛtā ||29||
itaśca vedavākyānāṁ matā puruṣakartṛtā |
vivakṣitārthadhījanmakāraṇatvād yatheṅgitam ||30||
anumeyaśca vedo'yaṁ asatpuruṣakartṛkaḥ |
bhūtahiṁsāsurāpānakriyoktermagaśāstravat ||31||
viṣopayuktivaddhiṁsā yadi mantraparigrahāt |
nābhīṣṭāniṣṭaphaladā śāstroktervāpi dānavat ||32||
mantrakarṣaṇacūrṇādyairāgamyāgamanaṁ hi yat |
tenānaikāntikaḥ pūrvo madyapānena cottaraḥ ||33||
āyuśchedaprayogatvādiṣṭo mantraparigrahaḥ
aniṣṭaphaladaḥ karturviṣaśastraprayogavat ||34||
svaśāstra eva cedukte siddhaḥ saṁsāramocakaḥ |
sāmānyena ca hetūktau syādanyatarāsiddhatā ||35||
yajñe paśūnāṁ hiṁsā cennāniṣṭaphaladāyinī |
tādarthyād brāhmaṇārthā hi yatheṣṭā pacanakriyā ||36||
bhoktrarthāḥ paśavo'bhīṣṭā bhogyatvāt tad yathāṅganā |
tasmād yajñārthatāsiddheḥ paśūnāṁ hetvasiddhatā ||37||
antarvedyāṁ ca hiṁseyaṁ saṁcintyābhrāntimāraṇāt |
aniṣṭaphaladā karturāyatyāṁ tad yathetarā ||38||
itaścāniṣṭaphaladā hiṁsā yajña itīṣyate |
saṁcintyajīvitocchedi duḥkhādhānād yathetarā ||39||
yādṛk phalamadhiṣṭhāne dṛṣṭe hi kurute kriyā |
kartustādṛgadṛṣṭe'pi hiṁsā vā tad yathetarā ||40||
vyākhyātaṁ madyapānādi pratyākhyānād yathoditāt |
madyaṁ na madahetutvāt sevyaṁ dhustūrakādivat ||41||
na madyapānaṁ nirdoṣaṁ yajñe mantraparigrahāt |
madyatvāt tad yathānyatra dṛṣṭo mantraparigrahāt ||42||
dṛṣṭaṁ na liṅgamastīti yadi svargādyaniścayaḥ |
liṅgādanumitatvācca niśceturniściterna kim ||43||
advipravṛtterityatra dīpe'pyadvipravṛttitaḥ |
vyabhicāritayā hetoḥ śabdanityatvamapyasat ||44||
sattvādanityaḥ śabdo'yaṁ kriyāvat kiṁ na gṛhyate |
athavā dehaceṣṭāvaddhīhetutvād vināśyayam ||45||
abhyāsapratyaṁbhijñānahetvoranvayahīnatā |
nābhyāsapratyabhijñāne'nitye'dṛṣṭe kvacid yathā ||46||
śabdatvanityatāsiddheḥ śabdatvaṁ na nidarśanam |
abhivyaktiniṣedhācca dhvanivyaṅgyo na cāpyayam ||47||
śrāvaṇo yadi śabdaste dhvanivyaṅgyaḥ kathaṁ mataḥ |
pratipattistu saṁketādasau śabdaḥ prasajyate ||48||
saṁketāsaṁbhavādādau pratipattirna yujyate |
saṁsāravadanāditvāt saṁketasyānuvādataḥ ||49||
anumāne pramāṇatvaṁ bhinnaṁ ca na tadātmanaḥ |
ato'naikāntiko hetuḥ pramāṇatvāditīritaḥ ||50||
bhinnagocaratāsiddherhetośca syādasiddhatā |
bhinnagocaradhījanmakāraṇatvasya netaraḥ ||51||
anekārthavinābhāvādanumānamapīṣyate |
naikārthapratipaddheturasmācchābdānna bhidyate ||52||
adṛṣṭaliṅgasaṁbandhe parārthādanumānataḥ |
pratipattiryato bodhye tasmādarthāntaraṁ na saḥ ||53||
nānumānāt pṛthakchābdaḥ parokṣamatihetutaḥ |
saṁbandhasmṛtyapekṣatvādanumānaṁ yathā svataḥ ||54||
nāpūrvo'pi kriyāvyaṅgyaḥ śabdavyaktiniṣedhavat |
ghaṭavad vāpyabhivyakterapūrvo'nitya iṣyatām ||55||
anityaṁ somapānādikriyāphalamitīṣyate |
kriyāphalatvāt tanneṣṭā kāmanaimittikaṁ phalam ||56||
na mokṣaprāpikā yuktā somapānādikī kriyā |
kriyātvāt tadyathā neṣṭā kāmanaimittikī kriyā ||57||
na jayatyantakaṁ tasmādenaṁ panthānamāśritaḥ |
parapraṇeyairjuṣṭo'yaṁ vicārākṣamabuddhibhiḥ ||58||
trayīmārgapraṇetṝṇāṁ brahmakeśavaśūlinām |
dṛṣṭvā kleśātmikāṁ caryāṁ yuktaṁ yat tyajyate trayī ||59||
jñānena jñāninaḥ pāpaṁ dahatyagnirivendhanam |
atastejoviśeṣācca na teṣāṁ pratyapāyitā ||60||
yat kleśadahanāyālaṁ tajjñānaṁ jñānino viduḥ |
nātaḥ prakurute pāpaṁ jñānī taddhetvasaṁbhavāt ||61||
siddhiyogo na lipyeta karmaṇā pātakena vā |
iti bruvāṇaiḥ sanmārgānnaṣṭairanye'pi nāśitāḥ ||62||
tatvārthadarśanī buddhiḥ brahmādīnāṁ na ceṣyate|
tilottamāyāṁ saṁraktau kathaṁ brahmatriśūlinau ||63||
pūrvaṁ krodhāgninādagdho dadāha tripuraṁ katham |
pūṣṇaḥ śaśāsa dantāṁśca bhagasyāpi ca locane ||64||
brahmahā madyapaḥ kāmī dṛṣṭatattvo yadīśvaraḥ |
kā kathādṛṣṭatattvānāṁ tatpaddhatyanugāminām ||65||
kathaṁ ca keśavaḥ keśicāṇūranarakādikān |
vyayojayadakāruṇyādasubhirvaśubhiśca tān ||66||
parāṅganādhanādāyī madyapaḥ prāṇidhātakaḥ |
dṛṣṭatattvo yadi harirjitaṁ śavarataskaraiḥ ||67||
prajāpālanadakṣatvādasurān surakaṇṭakān |
nāto doṣo ghnato'pyasti tasya ced dharmaguptaye ||68||
parastrīdraviṇādānamāyāśāṭhyapravṛttayaḥ |
kiṁ na tyaktā hi vāñchāsti tasya ced dharmaguptaye ||69||
adharmaścendriyo nāsya kathaṁ tatsṛṣṭikāritā |
adṛṣṭadoṣairajñatvāt tatsṛṣṭirathavā kṛtā ||70||
tṛṣṇayā pāti lokaṁ vā tṛṣṇādāsaḥ kathaṁ kṛtī |
kāruṇyāccet kathaṁ lokaṁ māyayā samamūmuhat ||71||
kiṁ nāsureṣu kāruṇyaṁ mṛtyujātyādiduḥkhiṣu |
sarvatra samadarśitvānnārisaṁjñāsya yujyate ||72||
rāgadveṣādiśabalaṁ kimīdṛk caritaṁ hareḥ |
anāryacaritaścaivaṁ kathaṁ sa puruṣottamaḥ ||73||
anyaivāsau harermūrtiḥ śivā yadi vikalpyate |
dṛṣṭvā hi yatayo yāṁ na punaryānti punarbhavam ||74||
na satī nāsatī cāsau nāsau sadasatī matā |
tasmāt sattvādasattvācca sadasattvācca sā parā ||75||
matsyādimūrtaiḥ sānyā cedanyatvādacyutā na sā |
ananyatvādananyāpi sāpyaśāntā yathetarā ||76||
athāpyaśāntā tasyaikā śāntānyaikātmanaḥ sataḥ |
bandhakī nāma sādhvī syāccharīrārdhena saṁyatā ||77||
sadādiśabdāvācyatvāt parā ceti na yujyate |
sato hi paratā yuktā yuktā kāraṇatāpi ca ||78 ||
kāraṇatvapratikṣepādanyatvasya ca pūrvavat |
na kāraṇaṁ na cānyāsau nācyutaścāpyajātitaḥ ||79||
acyuto yadi bhāvaḥ syāt sa naṣṭaḥ syād rasādivat |
acyuto yadyabhāvaḥ syādasaṁścāsau khapuṣpavat ||80||
sadasattā na yuktaivaṁ yathāgneruṣṇaśītate |
athāpyanabhilāpyaḥ syād yukto'sau kathamacyutaḥ ||81||
na cāsyānabhilāpyatvamātmavat tanniṣedhataḥ |
acyuternācyutaḥ kaścidasti cennācyuto'cyutaḥ ||82||
mūrtiranyā ca yā tasya klṛptā vyasanaguptaye |
kathamālambamānāstāṁ mucyante nirmumukṣavaḥ ||83||
indriyāṇīndriyārthebhyaḥ kūrmo'ṅgānīva saṁharan |
oṁkāraṁ vyāharan smṛtyā tadbhakto mucyate yadi ||84||
muktirna haribhaktānāṁ yujyate haridarśanāt |
vikalpasmṛtiyogatvāt tadyathā haridarśanāt ||85||
nirvikalpāpi dhīrneṣṭā yogayuktasya muktaye |
nimittagrahaṇān mithyā kiṁ punaḥ parikalpitā ||86||
rāgādisamudācārād brahmādīnāṁ kirātavat |
tattvacintāṁ nirākarṣyaḥ saṁdeho na hi kāraṇe ||87||
tathyadharmopadeśena pratipattyāpi vā svayam |
dharmaguptirbhavantī syāt sā dvidhāpyeṣu duḥsthitā ||88||
sarve ca sṛṣṭihetutvaṁ bruvate svātmanaḥ pṛthak |
kasyātra vacanaṁ bhūtamabhūtaṁ vā vikalpyatām ||89||
tadekatvādadoṣaśced brahmāpi brahmahā katham |
ekatvapratiṣedhācca tadekatvamayuktimat ||90|| thismuc
ātmabhede'pi cāyogāt tritayaṁ ceśanaṁ katham |
duḥkhahetau vimūḍhānāṁ tacchāntyuktau kathāstu kā ||91||
vedayogopadeśāditaduktervikalatvataḥ |
na tāvat tathyadharmoktyā śaktāste dharmaguptaye ||92||
pratipadvikalatvācca nālaṁ netuṁ parān śamam |
yathā netā svamārgeṇa prapātapatitaḥ parān ||93||
trayyāṁ hetuviparyastaiḥ kalpanājālakalpitaiḥ |
ayuktiyuktaṁ mīmāṁsyaṁ yuktaṁ yat tyajyate trayī ||94||
neśādikāraṇaṁ viśvaṁ yuktamityuditaṁ purā |
satyapīśādikartṛtve kiṁ hi tat kṛtakaṁ bhavet ||95||
ātmā tāvadajanyatvānna tatkṛtaka iṣyate |
dharmādharmau na tasyeṣṭau tadguṇatvād yathādhunā ||96||
deho'pi tābhyāṁ nirvṛttaḥ sukhaduḥkhopalabdhaye |
deho'pi dehināṁ tasmād yukto neśādikartṛkaḥ ||97||
kalpādou dehināṁ dehaḥ prākkṛtādṛṣṭahetutaḥ |
sukhādyutpattihetutvāt tad yathādyatanī tanuḥ ||98||
īśvarasya yadaiśvaryaṁ taccet puṇyakṛtaṁ bhavet |
tatpuṇyaparatantratvādīśvaraḥ syādanīśvaraḥ ||99||
īśvarasya yadaiśvaryamakasmāccet tadiṣyate |
tasyānyairapi sāmānyādīśvaraḥ syādanīśvaraḥ ||100||
īśvaro jñasvabhāvaścet tena tatkartṛkaṁ jagat |
kāraṇānuvidhāyitvāt sarvaṁ te cetanaṁ jagat ||101||
īśvaro yadi hetuḥ syājjagat syādaṇimādivat |
īśvaro vā na hetuḥ syājjagaccennāṇimādivat ||102||
īśvaraḥ karmakartā cet pacyate narakeṣvapi |
tadanyeṣāṁ hi pāke vā kṛtanāśākṛtāgamau ||103||
duḥkhahetośca nityatvāt tadduḥkhopaśamaḥ kutaḥ |
noṣṇavyupaśamo dṛṣṭo jvalatyeva vibhāvasau ||104||
ekasya vāvicitrasya kathaṁ kāryavicitratā |
nāpi cecchādivaicitryād yuktaikasya vicitratā ||105||
nityo'navayavaḥ sūkṣmaḥ kāraṇaṁ jagataḥ kila |
ekaḥ sarvagataśceti kimāścaryaṁ tato'param ||106||
krīḍārthaṁ tannimittaṁ cet tasyāḥ prītiphalaṁ kila |
prītau svaparatantratvādīśvaraḥ syādanīśvaraḥ ||107||
anyonyabhakṣaṇād bhītaistiryagbhirdurlabhotsavaiḥ |
niṣpeṣacchedadāhādiduḥkhārtairnārakairapi ||108||
nṛbhirjanmajarārogabhayaśokaklamārditaiḥ |
prīyate yo namastasmai rudrāyānvarthasaṁjñine ||109||
kṛpaṇā dhanino yad vā parānnādāśca sāttvikāḥ |
svarge cādharmiṇaḥ kecid vyaktamīśvaraceṣṭitam ||110||
alpāyuṣo guṇadhanā durvṛttāśca cirāyuṣaḥ |
dātāraṁścālpavibhavā vyaktamīśvaraceṣṭitam ||111|||
bauddhā hi sukhinaḥ kecit tadbhaktā duḥkhinaśca kim |
īśvarājñāvidhānācca puṇyabhāk kiṁ na pāpakṛt ||112||
vaicitryakarmaṇo'jñasya taddhetutvena vācyatā |
etena sṛṣṭikartṛtvaṁ pratyuktaṁ brahmakṛṣṇayoḥ ||113||
saṁyamitamatidvāraḥ sthāpayitvā śive manaḥ |
tathoṁkāramabhidhyāyan dhārayan dhāraṇāṁ hṛdi ||114||
kṣityādidhāraṇābhyāsāt prāksamāhitamānasaḥ |
īśe prasanne duḥkhāntaṁ gacchatītyetadapyasat ||115||
manojñānodayo yāvat tāvanmuktirna yujyate |
manojñānodayāt pūrvaṁ yathā muktirna yujyate ||116||
muktirneśvarabhaktānāṁ yujyate sthāṇudarśanāt |
upalambhavihāritvāt tadyathā sthāṇudarśanāt ||117||
duḥkhe heturyadīśaḥ syānnityatvāt so'pratikriyaḥ |
ato duḥkhāntagamanaṁ neśvarādasti kasyacit ||118||
etena śeṣāḥ pratyuktā brahmaviṣṇvātmavādinaḥ |
prītiścaivamayuktatvānneśādau dhīyate dhiyaḥ ||119||
pāpaprakṣālanaṁ cādbhiḥ śubhādikrayavikrayam |
dṛṣṭvā durvihitaṁ trayyāṁ yuktaṁ yat tyajyate trayī ||120||
pāpaṁ prakṣālyate nādbhiraspṛṣṭeranidarśanāt |
akledād vāsanādhānāt smṛtijñānaśubhādivat ||121||
na pāpaṁ pātayatyambhaḥ pauṣkaraṁ jāhnavādi vā |
spṛśyatvāt kledanāccāpi gṛhasyandikapūyavat ||122||
avagāhādinā kṣaye prākkṛtāpuṇyakarmaṇām |
kṛtatīrthābhiṣekānāṁ duḥkhaṁ na syādahetukam ||123||
na ca karmakṣaye cāpi na kaścit pātakī bhavet |
saṁśucyatyantarātmādbhirityuktiścet tadapyasat ||124||
santānāntarasaṁkrāntaṁ na pāpamiti gṛhyate |
amūrtatvād yathā rāgadveṣamohādyasaṁkramaḥ ||125||
na dānagrahaṇaṁ yuktaṁ puṇyāderiti niścayaḥ |
cittena saṁprayogitvāt tadyathā sukhaduḥkhayoḥ ||126||
brahmalokādigamanaṁ jvalanādiprapātataḥ |
dṛṣṭvā durvihitaṁ trayyāṁ yuktaṁ yat tyajyate trayī ||127||
heturnāgniprapātādi brahmalokādyavāptaye |
prāṇabādhe kāraṇatvācchalabhādiprapātavat ||128||
nānnapānaparityāgaḥ svargaprāpaka iṣyate |
kṣutsaṁtāpādihetutvādanicchānaśanādivat ||129||
abhojanādau puṇyaṁ ca tyāgāt pāpanirvṛttivat |
satyatyāgādibhirhetoḥ syādevaṁ vyabhicāritā ||130||
bhuktityāgo na puṇyāya yat kriyeyamapātakā |
yacchubhamanaskārasya tyaktamanasikāravat ||131||
trikoṭiśuddhaṁ yanmāṁsaṁ na tad bhakṣitamenase |
rasādipariṇāmitvād bhaikṣānnaṁ na yathainase ||132||
na māṁsabhakṣaṇaṁ bhoktuṁ bhujyate'pāpakāraṇāt |
kṣutpratīkārahetutvād yadṛcchāgatabhaktavat ||133||
aśucitvādabhakṣyaṁ cenmāṁsaṁ kāyo'pi cintyatām |
bījasthānādupastambhādaśucirviṭkṛmiryathā ||134||
śukrādisaṁbhavādeva matsyamāṁsaṁ vigarhitam |
tad ghṛtakṣīrādihetoḥ syādevaṁ vyabhicāritā ||135||
māṁsādaḥ prāṇighātī cet tannimittatvato mataḥ |
ajinādidharairhetoḥ syādevaṁ vyabhicāritā ||136||
na māṁsabhakṣaṇaṁ duṣṭaṁ tadārnī prāṇyaduḥkhanāt |
muktābarhikalāpāditaṇḍulāmbūpayogavat ||137||
saṁkalpajatvād rāgasya na heturmāṁsabhakṣaṇam |
tadvināpi tadutpattergavāmiva tṛṇāśinām ||138||
acetaneṣu caitanyaṁ sthāvareṣu prakalpitam |
dṛṣṭvā durvihitaṁ trayyāṁ yuktaṁ yat tyajyate trayī ||139||
sacittakā hi taravo na caturyonyasaṁgrahāt |
madhyacchede'pi vāspandājjaḍatve sati loṣṭavat ||140||
sparśato yadi saṅkocād yathā maṇḍalakārikā |
sacittake tathābhīṣṭe samaṅgāñjalikārike ||141||
vahnisaṁspṛṣṭakeśādyaiḥ syāddhetorvyabhicāritā |
cūrṇapāratasaṁsṛṣṭakeśairvāpi viśeṣataḥ ||142||
cikitsyatvānna taravo yujyante hi sacittakāḥ |
vinaṣṭasyāpi madyādeḥ pratyāpatteśca saṁśayaḥ ||143||
samānaprasavād vṛddherdohadācca sacittakāḥ |
ṛtujatvāt tathā svāpānnāpīṣṭāsturagādivat ||144||
dadruvidrumavaiḍūryakeśahemāṅkurādibhiḥ |
vyabhicārāt tu taravo na sidhyanti sacittakāḥ ||145||
acittakatvādevaiṣāṁ dohadādyaprasiddhataḥ |
hetavaḥ syurasiddhārthā gadaiśca vyabhicāriṇaḥ ||146||
sattvakarmādhipatyena kālajāḥ pādapādayaḥ |
narake svargaloke ca śastraratnadrumā yathā ||147||
yathārtho hi trayīmārgo brahmoktervaidyakādivat |
atītānāgatajñairvā tadukteścet prasādhyate ||148||
[149-67 available only in Tibetan]
mīmāṁsātattvanirṇayāvatāro nāma navamaḥ paricchedaḥ
idrumavaiḍūryakeśahemāṅkurādibhiḥ |
vyabhicārāt tu taravo na sidhyanti sacittakāḥ ||145||
acittakatvādevaiṣāṁ dohadādyaprasiddhata
daśamaḥ paricchedaḥ
sarvajñasiddhinirdeśaḥ
.......................
evaṁ saṁpaśyatā śāstrā pravrajanna nivāritaḥ ||13||
paśyataḥ prātihāryāṇi dharmaṁ cāsyānuśṛṇvataḥ |
puṇyopacayamālokya sunakṣatrasya dhāraṇam ||14||
[1-12om. MS. sed v. Tib ]
sarvajñasiddhinirdeśo nāma daśamaḥ paricchedaḥ
ekādaśaḥ paricchedaḥ
stutilakṣaṇanirdeśaḥ
vyavahāre'pi saṁmūḍhaṁ dṛṣṭimālākulaṁ jagat |
advaye vyomavat tattve ninīṣuḥ sattvabhavyatām ||1||
lokadvayopakārāya yastathyāṁ lokasaṁvṛtim |
lokottaraśca yaḥ prāha tasmai lokavide namaḥ ||2||
iti madhyamakasyedaṁ saṁkṣepād dhṛdayaṁ kṛtam |
dhīmatāṁ naikasūtrāntabimbadarśanadarpaṇam ||3||
dbu ma'i snin po'i bstan bcos 'di /
yan dag bkrol nas dge ba ni //
cun shig bdag gis gan thob des /
'gro rnams byan chub snod gyur cig //4//
stutilakṣaṇanirdeśo nāma ekādaśaḥ paricchedaḥ
tarkajvālā nāma sūtraṁ samāptamkulaṁ jagat |
advaye vyomavat tattve ninīṣuḥ sattvabhavyatām ||1||
lokadvayopakārāya yastathyāṁ lokasaṁvṛtim |
lokottaraśca yaḥ prāha tasmai lokavide namaḥ ||2||
iti madhyamakasyedaṁ saṁkṣepād dhṛdayaṁ kṛtam |
dhīmatāṁ naikasūtrāntabimbadarśanadarpaṇam ||3||
dbu ma'i snin po'i bstan bcos 'di /
yan dag bkrol nas dge ba ni //
cun shig bdag gis gan thob des /
'gro rnams byan chub snod gyur cig //4//
Links:
[1] http://dsbc.uwest.edu/node/8316
[2] http://dsbc.uwest.edu/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A4%83-%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A5%87%E0%A4%A6%E0%A4%83
[3] http://dsbc.uwest.edu/%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%83-%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A5%87%E0%A4%A6%E0%A4%83
[4] http://dsbc.uwest.edu/%E0%A4%A4%E0%A5%83%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%83-%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A5%87%E0%A4%A6%E0%A4%83
[5] http://dsbc.uwest.edu/%E0%A4%9A%E0%A4%A4%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A4%83-%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A5%87%E0%A4%A6%E0%A4%83
[6] http://dsbc.uwest.edu/%E0%A4%AA%E0%A4%9E%E0%A5%8D%E0%A4%9A%E0%A4%AE%E0%A4%83-%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A5%87%E0%A4%A6%E0%A4%83
[7] http://dsbc.uwest.edu/%E0%A4%B7%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%83-%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A5%87%E0%A4%A6%E0%A4%83
[8] http://dsbc.uwest.edu/%E0%A4%B8%E0%A4%AA%E0%A5%8D%E0%A4%A4%E0%A4%AE%E0%A4%83-%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A5%87%E0%A4%A6%E0%A4%83
[9] http://dsbc.uwest.edu/%E0%A4%85%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%AE%E0%A4%83-%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A5%87%E0%A4%A6%E0%A4%83
[10] http://dsbc.uwest.edu/%E0%A4%A8%E0%A4%B5%E0%A4%AE%E0%A4%83-%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A5%87%E0%A4%A6%E0%A4%83
[11] http://dsbc.uwest.edu/%E0%A4%A6%E0%A4%B6%E0%A4%AE%E0%A4%83-%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A5%87%E0%A4%A6%E0%A4%83
[12] http://dsbc.uwest.edu/%E0%A4%8F%E0%A4%95%E0%A4%BE%E0%A4%A6%E0%A4%B6%E0%A4%83-%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A5%87%E0%A4%A6%E0%A4%83
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.128.199.33 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập