The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Người ta trói buộc với vợ con, nhà cửa còn hơn cả sự giam cầm nơi lao ngục. Lao ngục còn có hạn kỳ được thả ra, vợ con chẳng thể có lấy một chốc lát xa lìa.Kinh Bốn mươi hai chương
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252)
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Những người hay khuyên dạy, ngăn người khác làm ác, được người hiền kính yêu, bị kẻ ác không thích.Kinh Pháp cú (Kệ số 77)
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp cú (Kệ số 8)
Con tôi, tài sản tôi; người ngu sinh ưu não. Tự ta ta không có, con đâu tài sản đâu?Kinh Pháp Cú (Kệ số 62)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Lokeśvaraśatakam »»
lokeśvaraśatakam
vajradattācāryaviracitam
om namo lokanāthāya |
bhāsvanmāṇikyabhāso mukuṭabhṛti namannākanāthottamāṅge
bhaktiprahve sarojāsanaśirasi hasanmālatīmālikābhaḥ |
maulau mīlanmṛgāṅgāmakṛśakapiśatāṁ śāmbhave śātayantyo
loke lokeśapādāmalanakhaśaśabhṛtkāntayaḥ santu śāntyai || 1 ||
nirdhūtā dhūrjaṭīndorna khalu paṭu jaṭāpiṅgamāsaṅgaśāraiḥ
sārairārānmayūkhairna ca harimukuṭāmandamāṇikyabhābhiḥ |
kālimno nāpi līnā vibudhagaṇalalatkuntalālīnalīnā-
llokeśvaryo'nivāryāścaraṇanakharucaḥ santu vo dhvāntaśāntyai || 2 ||
paryāptodārakoṣasphuṭatarakamalābhogasaṁpattihetu -
rdūrībhūtapriyāṇāmapahṛtaviṣamātaṅkaśaṅkā janānām |
na kṣiptālaṅghanairapyupaśamitatamodurgrahodbhūtabhīti-
rlokeśāṅghryorapūrvā nakhaśiśirarūcāṁ candrikā vaḥ punātu || 3 ||
niḥśeṣaṁ kleśarāśīndhanadahanamahāpāvakoccaiḥ śikhā vo
līlālokāstrilokyāmapahṛtagahanābaddhamohāndhakārāḥ |
vahniskandheṣvabandhyā narakabhuvi sudhāvārivistāradhārāḥ
saṁsārīṁ saṁharantāṁ nakhanivaharucaḥ padmabhṛtpādajātāḥ || 4 ||
svacchandacchedivāñcchāvitaraṇacaturācintyacintāmaṇīnām
udgāḍhātaṅkaśaṅkodgamaśamanamanohāriṇī hārabhāsām |
spaṣṭāvirbhūtanānāguṇanivahadhṛtādarśabimbacchavīnāṁ
chāyā vaḥ pātu lokeśvaracaraṇabhuvāmunmayūukhā nakhānām || 5 ||
nāthasyodañcaduccāmitarucirucibhī rocamānorucūḍā-
rociṣṇoruccakāsaccaraṇanakharucāṁ saṁcayo'sau ciraṁ vaḥ |
atyuccīyāt tadarcācaturasuraśiraścāruratnoccayoccai -
rnānāniścārirociścayaracitaśacīrucyacāpopacāraḥ || 6 ||
śrīmadbhogonnatīnāmabhimataviṣayaprāptidānādahīnāṁ
sevābhājāṁ samantādavicalitarucaḥ prītimutpādayantaḥ |
vaimalyātulyabimbopahasitaśaśinaḥ śātitadhvāntadoṣā -
stoṣaṁ māṇikyadīpā iva dadatu nakhāḥ padmapāṇeḥ padorvaḥ || 7 ||
rājadrājīvapāṇernakhanivaharucāṁ pādapadmodbhavānām
udbhedo bhedako'sau bhavatu bhavabhiyāṁ nirbharāṇāṁ bharaṁ vaḥ |
jātastaddehabhūmecaviratakaruṇāvāridattopakāro
yo'nalpaḥ kalpavṛkṣāṅkuranikara ivopāttavijñānabījaḥ || 8 ||
lokeśasyāṅghripadmaprabhavanakharuco dattamārārisenā-
saṁtrāsāḥ śoṇatūṇonmukhanihitaphalāmoghabāṇāṁśuśobhāḥ |
śaśvatsaṁsāraghorāvaṭapatitajanottāraṇāsajjarajju-
prārohā rohayantāṁ duradhigamamahāsaṁpaduccaiḥ padaṁ vaḥ || 9 ||
bhāsvantaḥ kleśakarmaśramavivaśajagattāpavicchedaśūrāṁ
dūrāddoṣopalabdheḥ paṭubudhaguravastārakā ye janasya |
sāndrānandaṁ dadānāḥ sakalaśaśadharaśrībhṛto niṣkalaṅkā-
ste vaścintāmacintyāḥ kamalakaranakhāḥ pādajātā jayantu || 10 ||
bhāsvatkhaṇḍendukhaṇḍairapacitiracanā kiṁ kṛtā śambhuneyaṁ
nyastā ratnāvalī vā kimu niratiśayotkaṇṭhayā bodhilakṣmyā |
devairdivyādbhutānāmasamasumanasāṁ lambitā mālikā nu
prīyātpaṅktirnakhānāmiti janitamatirlokanāthāṅghrijā vaḥ || 11 ||
kvāyaṁ rājīvajanmā namadamaraśirastuṅgamāṇikyaśayyā -
śaśvatsuptāṅghrireṇuḥ kva ca dharaṇitalālambamaulipraṇāmaḥ |
itthaṁ saṁjātahāsā iva rucinicayairdanturā ye durantā
dhvāntacchedāya lokeśvaracaraṇabhavāste nakhā vo bhavantu || 12 ||
śūrāstāpāpahāre śiśiratarasudhāśīkarāsārakārāḥ
prākārāḥ krūradūraprasaraduruśarāsāramārāpakāre |
saṁsārākārakārāgṛhabṛhadudarodāraduḥkhaprakāraṁ
ghoraṁ vaḥ saṁharantāṁ caraṇanakharucaḥ śrīkarāḥ padmapāṇeḥ || 13 ||
bhāso lokeśapādaprabhavanakhabhuvāṁ dūradurvāramāra-
vyāmuktavyāpibāṇāvaraṇajavanikābhrāntimutpādayantyaḥ |
saṁkleśānīkanāśasphuṭapiśunamahāketusaṁghātakalpā -
strailokyāśakyaśaktitribhavajayabṛhadvaijayantyo jayanti || 14 ||
samyaksaṁbodhicetaḥ śaśina iva samudbhāsibhāsāṁ samūho
nirdagdhakleśabhūtipracaya iva bṛhanmuktimārgānilāstaḥ |
vinyastādabhraśubhropalaphalaka iva krūramārairabhedyaḥ
pāyādutprekṣito vo nakharucinikaraḥ pādajaḥ padmapāṇeḥ || 15 ||
vailakṣyeṇekṣaṇīyāḥ kṣaṇamasamatamaḥkṣepadakṣāḥ kṣapāṇāṁ
nāthenākṣuṇṇapakṣakṣatinijavipadā niṣkalaṅkākṣayā ye |
akṣīṇārātipakṣakṣapaṇapaṭujagadrakṣaṇākṣuṇṇadīkṣā-
rakṣā rakṣantu lokeśvaracaraṇanakhāste'kṣaṇakṣepato vaḥ || 16 ||
satsaṁpatsādhanasya pravarakamalabhṛtpādadurgāśrayasya
trailokyaśrījigīṣornakharucinivahasyātulo'bhyuccayo vaḥ |
mitreṇāptodayena sphuṭamanuvalatālambhitātyantavṛddheḥ
pāyāt sāpāyasarvavyasanaripumahāyānasaṁsiddhihetuḥ || 17 ||
avrīḍaścūḍayā'sau vahati paśupatiḥ kāmamardhendubhūṣāṁ
śaureḥ śobhābhilāṣaḥ kathamapi kṛtinaḥ kaustubhenāstameti |
dṛṣṭe'smin so'pi mogho maghavamaṇimahāmaulirityāptacittai-
ryatkāntyācinti lokaiścaraṇanakhagaṇaḥ padmapāṇeḥ sa jīyāt || 18 ||
ārāduccairudañcatkṛtavitatiradhastārako nārakāṇām |
udyannīhārarociḥ śucirarivadanaśyāmatāpātahetuḥ |
durvijñeyānubhāvo nikhilajagadatispaṣṭadṛṣṭiprakāśaḥ
pādāmbhojāvalambī nakhakiraṇacayaḥ pātu vo buddhamauleḥ || 19 ||
dṛṣṭo hṛṣṭāmareśārcanacaturavadhūmuktakarpūrapāṁśu-
prodbhāso bhaktibhārapravaṇaharajaṭābhūtivibhrāntabhūmiḥ |
pūjāvikṣiptalakṣmīkarakamalagalatkeśarāgrāṇureṇu-
cchāyaḥ pāyādapāyānnakhakaravisaraḥ padmahastāṅghrijo vaḥ || 20 ||
merau niṣpītapītadyutiramarakarisphārasindūradhūlī-
śoṇaśrīśāntaśūro haritaharihayāhīnahārityahārī |
mīlannīlāvabhāso nakharucivisaraḥ padmabhṛtpādapadmād
udyaddugdhābdhivṛddhitrasadamaravadhūvīkṣito rakṣatād vaḥ || 21 ||
śobhā saṁbhāvyate'smin himakaradhavalairnāmaraiścāmarairvā
bhaktyārambheṇa rambhe parikirasi mudhā kiṁ nu karpūradhūlīḥ |
kiṁ te puṣpaiḥ prakīrṇaiḥ śaciśucibhiriti svāminā svarbhuvāṁ vaḥ
pūjāyāmabjapāṇernakharucinivahaḥ pādajo varṇito'vyāt || 22 ||
kailāsodbhāsivindhye kavalitabalijitkāyakālimni kālī-
līlālāvaṇyalepe vihataharitimaśvetapūṣāśvaraśmau |
lokeśāṅghrernakhānāmurukaranikare kiṁ mayetīva śīrṇaṁ
śītāṁśoḥ pātu pūjācaturasurajanākīrṇakuṇḍacchalād vaḥ || 23 ||
pādāḥ pādodbhavānāmativitatibhṛtāṁ buddhamaulernakhānāṁ
pāre saṁsārayādaḥpatigamanamahāsetubandhāyamānāḥ |
udyaddurvāraduḥkhānalaśamanamahāpuṇyasaṁbhāravāri-
svacchandācchacchaṭābhā jhaṭiti vighaṭanaṁ kurvatāṁ vo bhavasya || 24 ||
kālīkāntendukānteḥ paribhavavidhṛtirbhūrikailāsabhūbhṛd-
bhāsāṁ hāsāvagītirhatirapi himavadgauratāgauravasya |
kṣīrākūpārapūraplutirapi kakubhāṁ nākanāgīyadanta-
cchedacchāyākṣatirvo nakharucivitatiḥ pātu lokeśvarāṅghryoḥ || 25 ||
yatpūjāpārijāte valitamalikulaṁ mīlati śrīsaroje
sevāsaktaḥ svayaṁbhūrmukulitanalinād duḥsthito yatra tasthau |
yenāśyāmā dinaśrīḥ śamitasuravadhūklāntidoṣā niśā'bhūt
pādo'sau padmapāṇernakhavidhuvilasaccandrikaḥ pātu yuṣmān || 26 ||
kānto vibhrāntakāntāmarayuvatijanairarcito dṛṣṭipātaiḥ
śubhraṁ vibhrāṇmṛṇālīnikaramiva nakhodyotanodbhūtaśobhaḥ |
kāmīvānalpakāmaprasaraparavaśānekacaryāpravṛttaḥ
pādo vaḥ padmapāṇeravatu surapurīcandanāmandacarcaḥ || 27 ||
ānandāmandabhārollasadamarakaraiḥ pārijāte vikīrṇe
kālīyaḥ kālakūṭotkaṭapaṭala iva prollasadbhṛṅgasārthe |
śreyo vaḥ śrīrvidhattāmalamamalanakhadyotadugdhābdhimadhyād
udyantī padmapāṇeścaraṇasarasijasyācyutaprītihetoḥ || 28 ||
vāñchāvicchittikhedocchaladanalaśikhāchedakacchocchryo vaḥ
padmacchāyānukāracchalitamadhukarācchādanācchāditaśrīḥ |
svacchandānacchamūrchacchucinakhakiraṇocchūnagucchairatuccho
deyāt pādo'bjakānticchuritakararūco'cchinnamicchāmakṛcchrāt || 29 ||
udbhūtodbhāsicakradyutiramalanakhairadvitīyoditaśrī-
rbibhrāṇo lakṣaṇānāṁ gaṇamatulaguṇāgaṇyapuṇyopanītam |
niḥśeṣadvīpadīpaprabhavadatimahadvaibhavo buddhamauleḥ
pāyāt pādo namasyadbhuvanapatiśiraścakravartī ciraṁ vaḥ || 30 ||
kīrṇairākāśagaṅgākanakakamalinīkuḍmalaiḥ ko guṇo'smin
kiṁ gītairgītameva sphuṭasarasirūhabhrāntibhṛṅgāvalībhiḥ |
śakyaṁ māṇikyadāmnāmiha rūciranakhe śobhituṁ netyavādīd
yatpūjāyāṁ sureśaḥ sa jayati caraṇo vārijavyagrapāṇeḥ || 31 ||
yo nāthasyaiva nāsīdapi khalu sugateḥ kāraṇaṁ janmabhājāṁ
yasmin padmābhilāṣī na madhupanivahaḥ pakṣapātī jano'pi |
yenorvī nātigurvī natimatiguruṇā lambhitāpi trilokī
lokaṁ pādaḥ sa pāyāt sugataśaśadharadyotavidyotamauleḥ || 32 ||
yo'līnāṁ pānadānādakṛta dhṛtamudaṁ saṁhatiṁ sevakānāṁ
yasminnālaṁ vihīnaṁ na khalu haritatātyantaśobhopadhānam |
deyādvo laukanāthiściramamaraśiraḥśāyireṇūtkaro'sau
śreyaḥ śrīvāsabhūmirnakhakiraṇahasatkeśaraḥ pādapadmaḥ || 33 ||
dehadrohāvahogrāhitahativihito dehināṁ hetirīhā-
siddherāhūtirāho hṛtiratimahato bṛṁhatāṁhomahimnaḥ |
kleśavyūhāhitehāhutivihitabṛhaddrohiduḥkhāgnidāha-
vyāpohā vāhinī stādvahuvihitahitā padmahastāṅaghribhāvaḥ || 34 ||
buddhālaṁkāramauleravikalakamalabhrāntibhṛdbhṛṅgamālā
vācālā nirvicārā racayatu caraṇotsarpiṇī saṁpadaṁ vaḥ |
sattvatrāṇaikakāryā sthiratarasucirāvasthitisthāpanārthaṁ
vinyastā śṛṅkhaleva pracurakaruṇayā sthūlakālāyasasya || 35 ||
rājīvāntaḥpalāśāvaliruciramṛdurvajrasāro visāro
krudhyadvairipramuktapraharaṇanivahasyodbhavadbhaṅgabhūmiḥ |
rakto rāgopaśānteratiśayabalavatkāraṇaṁ tāraṇāyāṁ
saṁsārāmbhonidhervaḥ sugataśaśibhṛto'pāstakhedo'stu pādaḥ || 36 ||
jambhārerjṛmbhitāmbhoruharuciracaye cāpalenāpyalīnā
nālaṁ lolāpi lolā harakaravihitānandakundotkare'pi |
bhrājiṣṇau viṣṇukīrṇe parimalini puraḥ pārijāte'pyajāta-
prītiryatrālimālā ramati jinabhṛtaḥ so'ṅaghripadmo'vatād vaḥ || 37 ||
bhūyādudbhūtabhūridyutinivahalasatkeśarodbhāsuro vo
raktacchāyānuviddhonmukhanakhadaśanodbhāsikāntyā karālaḥ |
trasyaddurvṛttavairidvipataralacalallocanālokanīyo
lokeśasyāṅaghrisiṁhaḥ kamalabhavajaṭāraṇyaśāyī śivāya || 38 ||
acchīyānapyanaccho laghurapi na laghurlaṅghane diṅmukhānāṁ
trailokyānandano'pi prabalaparapuravyāpisantāpahetuḥ |
lāvaṇyālepalipto'pyatiśayamadhuro vaidhurādherniroddhā
pādoddyotaḥ kriyād vo jinarūcivikasanmālikāśekharasya || 39 ||
rājīvai rājarājo harirapi haritairhāribhiḥ pārijātaiḥ
kundaiḥ sānandamindurbahuvasuvisarairvāsavo bhāsamānaiḥ |
prītaḥ pāśī palāśairiti vibudhajanaḥ prājyapūjāviśeṣaṁ
yatrānuprāsakāvyāyitamatata sa vaḥ pātu pādo'bjapāṇeḥ || 40 ||
bhānurbhāsāṁ vikāśe nutimakṛta nakheṣūnmukho nākanāthaḥ
śarvaḥ śākhāgraparvaṇyavicalanayano'pyantakaḥ prāntakāntau |
yasyāsāmānyaśobhāviṣayamatiśayaṁ draṣṭumāsīdanīśo
niḥśeṣaṁ divyalokaḥ sa jayati caraṇo buddhabimbāṅkamauleḥ || 41 ||
samyaksaṁbuddhabhānusphuṭavikaṭajaṭāpuñjakuñjorumūrteḥ
saṁsārāmbhodhimajjadgurutarajanatāmedinīstambhanasya |
bhūyād bhadrāya pādaḥ kamaladharagireḥ sevitaḥ siddhasārthaiḥ
paryantodvāntakāntisravadaruṇamahādhātumannirjharo vaḥ || 42 ||
saṁsārādhvaprabandhaśramasakalajagatklāntisaṁśāntihetu-
cchāyasyecchāphalasya sphuṭanakhakusumodbhāsiśākhābhṛto vaḥ |
lokeśāṅaghridrumasya praṇatasurajanairmaulimālālavāle
mūle saṁpādito'vyānmaṇikalaśabhṛtaḥ svacchadhāmāmbusekaḥ || 43 ||
saṁmūlakleśajālaprabalaripubalonmūlanasthūlalābhā-
llabdhollāso vilāsī balavijayilasanmaulilīlālayo vaḥ |
pāda pāyādatulyāmalakamalabhṛto'līkaphullābjalobha-
vyālolānalpalāpollasadalipaṭalālluptasaṁgītilolaḥ || 44 ||
trailokyaiśvaryalakṣmīcapalakarivadhūsaṁyamālānadaṇḍaḥ
kaṣṭakleśāhidaṣṭaskhaladakhilajagatpālane dakṣatarkṣaḥ |
durvārāntaḥpraveśākṛśanarakapure dvāragāḍhārgalo vo
bhūtyai lokeśapādo bhavajaladhisamullaṅghanaikaplavo'stu || 45 ||
iti pādukādeśanā
vṛtto nṛttaprakāraḥ sapadi vighaṭitā vādyavidyānavadyā
no gītaṁ nāvagītaṁ kṛtarasaracanairnaiva bhāvairabhāvi |
ityantaḥ smeraśākre sadasi na śakitā yatra pūjāpsarobhiḥ
kartuṁ bhāvāturābhiḥ sa jayati janitātṛptirūpaḥ sarojī || 46 ||
uddāmasthāmavāmakramaviṣamamilanmāramānapramāthī
madhyādunmāthimohodgamamamitamahomaulirāyāmabhīmam |
śrīmanniḥsīmabhūmāsamamahimamahākāmadhāmātibhūmau
sattvapremaprakāmaprathitamṛdumanā nirvirāmāśrayo vaḥ || 47 ||
sāraprākāraghorāvaraṇanivaraṇo bandhanakrūradūra-
sphārāvārātiraudre narakanagarikākāradhāriṇyarīṇām |
kārāgārodare yaḥ smaraṇaśaraṇatāṁ kāraṇākātarāṇāṁ
yātaḥ satkārakārī gurutarakaruṇaḥ pātu lokeśvaro vaḥ || 48 ||
kalpāntollāsihelācaladanilacalollolakallolamālā-
vācāle nakrajālākulakalilajale vāridhāvullalantaḥ |
ālambe yasya nīlotpalavimalamahākuṭṭimālīnalīlām
ālīyante ladhīyaḥ sa jagati kamalī pālanāyāla mastu || 49 ||
dhūmaughobandhabandhīkṛtavidhuravidhubradhnanirbandhadhāmā
nīrodhodbhedabādhābudhavibudhavadhūdhīratoddhāradhuryaḥ |
yannāmādhītidhārādharavidhṛtikṛtāmeti dhūmadhvajo'pi
pradhvaṁsaṁ sādhu dheyānniravadhi sa vidhiṁ buddhadhāro dhṛtervaḥ || 50 ||
krodhādutkṣiptakālāyudhakaranikaraḥ krūrasūtkārakārī
dānaklidyatkapolākulamadhupakulākāṇḍakālorukāyaḥ |
krānto yannāmakaṣṭāṅkuśahatikṛpaṇaḥ kātareṇa karīndro
lokeśaḥ sa prakāmopakaraṇakaruṇaḥ kāmakṛtyaṁ kriyād vaḥ || 51 ||
sūtkāriśvāsapoṣākṛśaviṣavamathuploṣiroṣāśrayāśā
daṁśāśādarśitāsyā bhṛśatataśiraso nāśane dandaśūkāḥ |
yannāmāśīviṣeśadviṣi viśati viṣāṁ dhīṣu naśyantyanīśā
lokeśaḥ so'stu viśvaśrayadativiṣamakleśarāśeḥ śamāya || 52 ||
gandhodgārorugarvagrahaṇagajagaṇagrāsagītogravegaḥ
sāvegodagragāmī galagahanaguhāgāḍhagambhīragarjaḥ |
yogairyugyopayogānagami mṛgapatiryadgaṇodgītiyogād
duryogaṁ vaḥ sa yogī sthagayatu sugatāsaṅgituṅgottamāṅgaḥ || 53 ||
bhūyo'pāyānumeyaḥ kṣatadayahṛdayo bhīvidhāyī vihāya
stheyān śailopameyaḥ śrayadaligavayacchāyakāyo nikāyaḥ |
sadyogopāyamāyāmaya iva vilayaṁ yātavān yātavīryo
yatpādadhyāyineyaḥ sa sugatanilayo jāyatāṁ vo jayāya || 54 ||
saṁtrāsāvāsabhūmiṁ kalivisarasaradyādasaṁ bhāsvarāsi-
prāsaprollāsibhaṅgaṁ prasṛtasitalasatketusatphenahāsyām |
yatsevāsādhunāvā dviṣadasamasamitsārasenāsravantīṁ
sotsāhāḥ saṁcarante sukhamasukhamasau saṁhriyād vaḥ sarojī || 55 ||
bhūbhṛtsaṁbhārabhedaprabhukaravibhavo bhūribhūbhogabhīmaṁ
bibhrāṇaścitrabhānuṁ bhavadatibharabhīsaṁbhramodbhrāntibhūtaḥ |
dambholirbhītibhājāmabhavadabhipatannāśunābhāvabhūmi-
rbhakteryasya prabhāvāt sa bhavatu bhavabhidvo bhṛtāmbhojaśobhī || 56 ||
ābādhādhūtadhairyaścyutividhisavidho durvidhakrodhavedho
bādhāduḥsādharodhoddhurabahuvividhavyādhisaṁbādhadehaḥ |
yasya dhyānāvadhānādadhikadhṛtisudhādhānasaṁdhāritāsu-
rdhīmānnādhervidheyo dhiyamavatu sa vo bodhaye buddhamūrdhā || 57 ||
ārādāhūtiyātṛkṣitipatiratulārātiśātipratāpa-
prodgītirdaṇḍanītiprathitapitṛpatikhyātijiddaṇḍanītiḥ |
yatpādādhītiśakteḥ kupitamatiratiprītimāyāti bhūte-
rvyāghātodbhūtiheturjinavṛṣavasatiḥ saṁhriyād vaḥ sa bhītim || 58 ||
brahmā jihmāyito'bhūdagururapi guruḥ khaṇḍitākhaṇḍalokti-
rviṣṇustūṣṇīmadhṛṣṭo vacanaviracane vītagarvo'pi śarvaḥ |
tuṣṭāstuṣṭūṣavo'pi sphuṭamiti vibudhā no budhā yadguṇoktau
sa śrīmānabjapāṇirjayati jinamanogocarāntarguṇaughaḥ || 59 ||
dhātrā citraṁ caritraṁ suraripuripuṇā satrinetreṇa netre
gotrāmitreṇa gotraṁ gatirapi guruṇā rātripeṇāpi gātram |
maitraṁ mitreṇa putrīyitasakalajagatprema putreṇa cātre-
ryatredaṁ stotrapātraṁ stutamavatu sa vo'mātrasatto'bjapāṇiḥ || 60 ||
yasmin brahmā bahutvaṁ bahubahumatavānānanānāṁ nijānāṁ
skando'pyānandagarbhaṁ nutiṣu natikṛtau nāganātho'pi mūrdhnaḥ |
śakraḥ ślāghyāmanaiṣīnnayanadaśaśatāṁ yaṁ vilokya trilokī-
lokeśo nirvirāmānatinayanaratistotrapātraṁ sa pāyāt || 61 ||
khedī khe dīptaraśmiḥ kila viphalamasāvadhvanīnodhvanīno
lokālokārthamāste nanu kamalabhṛto dīptatāpaḥ pratāpaḥ |
dhīrairdhīrairakāri stutiriti vihitollāsabhāsāṁ sabhāsāṁ
yasyāryasyāstu tasmājjagati kṛtaripukṣiprasādaḥ prasādaḥ || 62 ||
nyastā yasminnamasye natirapi nitarāmunnatiḥ puṇyadhāmnāṁ
niḥsāmānyaikamānye'pacitirupacitirbhūyasī bhaktibhājām |
dhyānasthānasya yasya smṛtirapi sahasā vismṛtirbhūtabhīteḥ
so'nantācintyaloke vihitahitapatho lokanātho'vatādvaḥ || 63 ||
dambho dambholiraindraḥ kvacidakṛta surārātiśāto'tiśāto
hārī hārīraṇāsau balavati viphalābhīṣu rājīṣu rājī |
cakre cakreṇa nārthaṁ haririti janatā nūnamāheti heti-
vyāsavyāsaktimuktān jayati ripujanollāsarojī sarojī || 64 ||
lokātotaṁ dadhānaḥ sukhamapi jagatāṁ tīvraduḥkhena duḥkhī
nityaṁ nityānurakto'pyaśaraṇakṛpaṇaprāṇabhṛdyogayuktaḥ |
trailokyasyaikanātho'pyasamarucijanārādhanābandhuro yaḥ
so'vyāt saṁbuddhamaulirvihitavisadṛśācintyacaryaściraṁ vaḥ || 65 ||
nirvicchedatrilokīnihitanirupamasnehayogānuyogā-
nnirvāṇo na prakampyo balavadalaghubhistīrthikonmattavātaiḥ |
jīyāllokeśadīpaḥ sa bhuvanabhavanodbhūtamohāndhakāra-
dhvaṁso'vidhvaṁsadhāmā parahitakaraṇodyogasaṁvṛttavarttiḥ || 66 ||
kvāsau sarvatra maitrī kva viṣamabahalakleśavidveṣidāhaḥ
kva prauḍhā muktiśaktiḥ kva ca dṛḍhakaruṇāpāśaniṣpandabandhaḥ |
kvopekṣāpakṣapātaḥ kvaparahitakṛtivyagratā tadvicitraṁ
citraṁ rājīvapāṇeścaritamatijagajjāyatāṁ jyotijidvaḥ || 67 ||
sarvāgraḥ sarvarūpaprathanapṛthunayaḥ sarvadā sarvanāthaḥ
sarveṣāṁ sarvathā yo vinayavidhimahāsarvagurvarthasiddhyai |
sarvaiḥ sātotagarvairgurumahimaguṇaiḥ kharvayan sarvagarvān
sarvaḥ sarvaprado vaḥ saphalayatu rūcīḥ sarvavinmaulirurvīḥ || 68 ||
īśaḥ svāmī prajānāṁ patiramaragururlokapālo mahendro
bhāsvān dattāridaṇḍaḥ parajayabalijid vittado jaitrapāśaḥ |
ityantarhāsagarbhaṁ bhaṇati parijane'nvarthanāmnāṁ nijānāṁ
pātre yatrānulajjairnatamamaragaṇairabjapāṇiḥ sa jīyāt || 69 ||
varyāryāṇāṁ vareṇyo varaparavidhurotsāraṇā saṁvaro vo
durvāraiḥ sāramārairamitakaradharo durdharo vairivīraiḥ |
vīro vīrārivārī pracurataravarodārasaṁbhāravāri-
sphārāsārorudhārāvisaravitaraṇādhīradhārādharaḥ syāt || 70 ||
nityodyukte'tiśakte prabhavati nalinodbhāsi haste samasto
nāthī saṁsārayādaḥpatipathapathako loka ityākalayya |
yasmin vinyasya bhāraṁ laghuralaghukṛpo viśvadīpaṁ prapede
buddho'vandhyapratijñākṛtadhṛtividhṛtirnirvṛtiṁ so'vatādvaḥ || 71 ||
uccairūḍho garīyān sugata iva jagatkāryasaṁbhārabhāro
nyastā haste praśastā nija iva kamalālaṁkṛtirbhaktibhājām |
nirvāṇaṁ nārakāgnernicaya iva ciraṁ prāpitaḥ sattvasārthaḥ
tīvrakleśaprabandho jana iva śamito yena pāyāt sa yuṣmān || 72 ||
yo nānānantarūpaprakaṭanapaṭimakhyātamāyo'pyamāyaḥ
saṁśāntāśeṣabhīrapyatikaruṇatayā kātarācārakārī |
vītakrodho'pi duṣṭāśayadamanabudhakrodhanityānubandhaḥ
saṁbuddhodbhāsimauliḥ sa jayati mahatāṁ cintanīyo'pyacintyaḥ || 73 ||
dhatte naivottamāṅgaṁ paramapitu vapuryo'mitābhābhirāmaṁ
sannālaṁ nāravindaṁ gurubhayavidhurā vairisenāpi yasya |
yenābaddhā jaṭā no jagadahitahativyāpṛtenāpi kakṣā
dakṣo'sau rakṣatādvaḥ kupitayamamukhālokanāllokanāthaḥ || 74 ||
śeṣāśaṅkī cakampe bhavasalilanidhiḥ kleśasārthaiḥ pralīnaṁ
viśrāntaṁ bodhisattvairmunirapi śuśubhe ślāghyanirvāṇalīlaḥ |
yasminnābaddhakakṣe prasarati parito'śeṣasattvārthakārya-
vyāyāme sa prakāmaṁ śamayatu sugatāvāsamaulirmalaṁ vaḥ || 75 ||
iti bhagavadvarṇanā |
pratyūhavyūhabādhāvighaṭanaviṣame mānasasyāpyabhūmau
karmaṇyekāntaśarmacchidi jagadahitocchittaye padmapāṇiḥ |
nighnaḥ krīto'tha bhīto balavadiva yayā nirvikāro niyuktaḥ
sā nāthasyātigurvī prabhuravatu kṛpā niṣkṛpādantakādvaḥ || 76 ||
bhūmirnaivābhibhūtermṛdutaramapi yallokadhātūnanantān
atyantāvīryavīryaṁ yugapadapi bhṛśaṁ bhāsayaṁstrāsaśāntyai |
khadyotodyotaleśānukṛtivilisitāśeṣatejasviteja-
stejo lokeśvaraṁ vo haratu hṛdi bhavadbhūrimohāndhakāram || 77 ||
niḥśeṣākāśadhāturjana iva janitāpūritāśaḥ samantāt
prārabdhaḥ sarvabhāsāmiva niratiśayāpāyarāśervilopaḥ |
sārdhaṁ sāndrāndhakāraiḥ śamamagami mahānṛddhimānmānimāro
yenodbhāsaḥ sa bhūyāt sarasirūhabhṛto bhūtaye jāyatāṁ vaḥ || 78 ||
īśo'nyadyotanāśo balabhiditarabhāduḥśamadhvāntarāśeḥ
sattvadrohāśayānāmanupamatapano yo'cyutaścitrabhānuḥ |
nānānantācalādivyavahitaviṣayodbhāsane śaktidhārī
lokeśodbhāsa ekopyamaragaṇanibho bhībhide vaḥ sa bhūyāt || 79 ||
saṁpannāśeṣasattvapracurajalacarecchāsukhaṁ yatra dūraṁ
durlaṅghaye yāntyadhastād giraya iva janānarthadustīrthyasārthāḥ |
durvāro'sau samantāt pṛthubhavabhuvanābhāvasaṁrambhajṛmbhī
bhīdāvāgnipraśāntyai karakamalavibhāmbhonidhirjṛmbhatādvaḥ || 80 ||
nirvāṇo nārakāgniḥ kimiti yadi vineyeṣu dharmāmṛtaugho-
rāśirbaddho jaṭānāṁ yadi gatirahitaḥ kiṁ samaho ripūṇām |
mardhāgāre garīyān yadi vasati jino bandhurā kiṁ trilokī
nāthasyetthaṁ vicitrā vyavahṛtirahitaṁ hantu vo lokabandhoḥ || 81 ||
mūrcchatyekāpi sattvāśayavaśavihitākārabhedābhirāmā
durbhedābhūtakalpā caladacalamahārambhadambholikoṭiḥ |
laukeśī sanmanīṣākumudaśaśirucistīrthikānarthakoṭi-
dhvāntāntardhānabhānurbhavatu bhavabhide deśanā śāsanī vaḥ || 82 ||
durvādonmādanādipracuramadakaṇādākṣapādādivādi-
prodyannānāvivādāspadamadasadasāṁ sāpavādo vivādaḥ |
utsādaḥ sapramādonmadajanavipadāṁ kovidānāṁ prasādo
bhāvānutpādavādo jayati jinavapuḥ pādasaṁpādamauleḥ || 83 ||
trastavyastāriśastraṁ trayi jagati cakāsti stuto yadgabhasti-
stomo vistīrṇatoyaṁ marunilayasadāṁ vistaradhvastatāpaḥ
sa stādastāhitāstro balivalikuliśaḥ padmahastasya hasto -
'nāpāstyaiḥ vaṁ samastatribhuvanavikasatsādhvasāpāstiśastaḥ || 84 ||
saṁvartodvṛttavātavyatikaraviṣayottuṅgaśailadrumālī-
nirmūlonmūlanāya prabhurarikariṇāṁ śātitānalpadarpaḥ |
bhadro lokeśvarasya praṇayimadhukarākarṣadānaughavarṣī
hastastamberamo vo bhavaripunagarībhañjanāyālamastu || 85 ||
satkoṣaṁ sannidhānaṁ ghanarucijinatāvāñchitācchedasiddhau
yadyātaṁ śātakoṭimanukṛtimahitatrāsisatpatrakoṭi |
samyaksaṁbodhilakṣmīkṛtavasatiguṇaślāghayaivāvimuktaṁ
muktestatkāraṇaṁ vaḥ karakamalamalaṁ lokanāthasya bhūyāt || 86 ||
śaśvadvardhiṣṇutṛṣṇāvikalagaladarīvihvalapretarāśe-
rāhlādotpādi satyaṁ kamalamadhivasadbodhilakṣmīkamabjam |
satpadmaṁ bhūtivāñcchāvinihitamanasāṁ sādhusevāpadaṁ yat
tallokeśasya yuṣmān paṭurucipaṭalīrājirājīvamavyāt || 87 ||
nānāduḥkhapratānāṁ tanukiraṇaghanottāpanakleśabhānu-
mlānaṁ dīnānanaṁ yajjanamanujanayatyātapatropamānam |
glāniṁ mā gādahīnaṁ tadakhilabhuvanānyūnabhānūdvitānaṁ
līnaṁ lokeśapāṇau nalinamamalinaṁ mlānimeno nayedvaḥ || 88 ||
sthāmnaḥ sthānaṁ mahimno mahadudayapadaṁ dhāmadhāmnāṁ prathimna-
strāsāvāso ripūṇāṁ durabhibhavabhavādbhībhidodbhūtibhūmiḥ |
kāntaṁ śobhāniśāntaṁ vasatiratijagadvīryavistārirāśe-
rlokeśasyāstu bāhurbahujagadahitocchedanācaṇḍadaṇḍaḥ || 89 ||
yallāvaṇyāmṛtaughaṁ kṣaradapi janitātaṅkamevāhitānāṁ
tṛptiṁ naiva prayacchatyatha punaratanuprīṇanaṁ locanānām |
śobhāgāraṁ viśobhīkṛtasakalajagadbhūṣaṇaṁ bhūṣaṇānāṁ
tadbhuyādekacīraṁ sukhamasukhanude bhāsvadambhojino vaḥ || 90 ||
mlānaṁ rūpābhimānairjagati saphalatāṁ locanaiḥ puṇyabhājāṁ
yātaṁ ghātaṁ tu tṛṣṇātatitaralatarairyatra lāvaṇyasindhau |
manye'saṁkhyaiḥ śaśāṅkaprabhṛtibhiratulaṁ kāntimadbhiḥ kṛtaṁ syād
ekaṁ yadyāsyamasyāpyatijayi jayatāṁ tanmukhaṁ padmapāṇeḥ || 91 ||
yasmin vidveṣabhājāmaviratavilasatkāntitoyaughameghaiḥ
saṁvṛttaṁ dāhadāyi sphuṭataramasakṛddurdinaṁ dehināṁ tu |
dhautā dhvastānubandhā bahulamalamaṣīpaṅkalepaprabandhāḥ
tadbuddhāgāramūrddhāmukhamatisukhadaṁ stādvicitrakriyaṁ vaṁ || 92 ||
iṣṭābjākliṣṭapāṇeḥ sphuṭavikaṭakuṭīkuṭṭimāntopaviṣṭa-
spaṣṭaśliṣṭāmitābhadyutipaṭupaṭalāpāṭalābhāpaṭimnaḥ |
śobhāviṣṭairadṛṣṭoparighanaghaṭanasyotkaṭāṭopabandhaḥ
kūṭasyāvyājjaṭānāṁ kaṭurakaṭasuhṛtsaṁkaṭātkaṅkaṭo vaḥ || 93 ||
atyantāhlādahetoraviratavistṛtasyāmitābhaprabhāmbhaḥ
saṁbhārasyaiva sekān niratiśayamṛjāsundaro labdhavṛddhiḥ |
uddāmāmodidivyādbhutakusumacayairarcitaścintitārtha-
prāpteḥ saṁpattaye stānnalinadharajaṭākalpavallīcayo vaḥ || 94 ||
yāsāṁ baddho vimuktiṁ gamayati niyatāmujjhitānyādhivāso
niḥsāmānyāṁ vibhūṣāṁ janayati vapuṣā yāsu nātho'mitābhaḥ |
sarvāmodacchido yā nirupamavahalāmodaliptākhilāśā
laukeśyo'vaśyalabhyāṁ mṛtimativikaṭāstā jaṭā vo harantu || 95 ||
saṁghāto no jaṭānāmakhilajanamanobandhane pāśarāśi-
rlāvaṇyaṁ nāpi duḥkhānalavikalajagajjīvanīyo'mṛtaughaḥ |
nāmbhojaṁ duṣṭadamyāntakaturagakaśākleśadoṣātimoṣaḥ
pratyāśā poṣasiddhiṁ diśatu jinaśaśiśleṣikeśaḥ śriyo vaḥ || 96 ||
uddāmāpiṅgatejaḥprasaraviracitāśeṣadigdāhamoha-
trastātrāṇātrilokīkavalanarabhasollāsikālāgnikalpam |
daṣṭauṣṭhaṁ duṣṭadṛṣṭijvalitamanuhayagrīvamābaddhalakṣmyā
jātā lokeśvarī vaḥ kṣaṇamatulakṛpākātarā dṛṣṭiravyāt || 97 ||
lopaṁ lokaḥ prayāti sphuṭamakhilamahābhūbhṛtāmadya tūrṇaṁ
cūrṇībhāvo dharāṇāmapi jalanidhayaḥ śoṣamāyāntyanantāḥ |
itthaṁ yasyāntakopabhrukuṭibharabhavadbhaṅgabhīmāllalāṭā-
nniryāntīṁ vīkṣya devīmatulabhujabalaistrastamabjī sa jīyāt || 98 ||
stutyaiḥ stutyā gurūṇāmapi jagati gururvanditā vandanīyai-
rmūrtevānalpakalpārjitasakalajagattrāṇanirvyājaśaktiḥ |
lokasyārticchidā yaiḥ svayamatulakṛpaivābjino nirgatā stāt
tārā saṁsārakārodaraguruvilasatkāraṇāhāriṇī vaḥ || 99 ||
gīrvāṇagrāmagīto gurugaṇanaguṇo gīṣpateragragābhi-
rgrāhyonudgāḍhavargasphuṭagatigahano haṁsagāmyugragābhiḥ |
gambhīrodgāriṇībhirnigaditagarimāgeyapūgālpabhāgaḥ
samyaggamyaḥ samagro'vatu sugatagirāmabjino vo guṇaughaḥ || 100 ||
kavirapi janmani janmani bhaktaścaraṇe'valokiteśvarasya |
prakṛtiśaraṇagottaradhīḥ parahitagurukāryakāryaḥ syām || 101 ||
mahākṣapaṭalikaśrīvajradattakaviviracitaṁ
śrīlokeśvaraśatakaṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3903
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.137.172.252 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập