The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Nếu người nói nhiều kinh, không hành trì, phóng dật; như kẻ chăn bò người, không phần Sa-môn hạnh.Kinh Pháp cú (Kệ số 19)
Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356)
Người thực hành ít ham muốn thì lòng được thản nhiên, không phải lo sợ chi cả, cho dù gặp việc thế nào cũng tự thấy đầy đủ.Kinh Lời dạy cuối cùng
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
Sự nguy hại của nóng giận còn hơn cả lửa dữ. Kinh Lời dạy cuối cùng
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Người biết xấu hổ thì mới làm được điều lành. Kẻ không biết xấu hổ chẳng khác chi loài cầm thú.Kinh Lời dạy cuối cùng
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Nhẫn nhục có nhiều sức mạnh vì chẳng mang lòng hung dữ, lại thêm được an lành, khỏe mạnh.Kinh Bốn mươi hai chương
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Lalitavistaraḥ »»
namaḥ sarvabuddhabodhisattvebhyaḥ|
lalitavistaraḥ|
|| om namo daśadiganantāparyantalokadhātupratiṣṭhitasarvabuddhabodhisattvāryaśrāvakapratyekabuddhebhyo'tītānāgatapratyutpannebhyaḥ||
1 nidānaparivartaḥ prathamaḥ|
evaṁ mayā śrutam| ekasminsamaye bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṁghena sārdhaṁ dvādaśabhirbhikṣusahasraiḥ| tadyathā-āyuṣmatā ca jñānakauṇḍinyena| āyuṣmatā cāśvajitā| āyuṣmatā ca bāṣpeṇa| āyuṣmatā ca mahānāmnā| āyuṣmatā ca bhadrikeṇa| āyuṣmatā ca yaśodevena| āyuṣmatā ca vimalena| āyuṣmatā ca subāhunā| āyuṣmatā ca pūrṇena| āyuṣmatā ca gavāṁpatinā| āyuṣmatā corubilvākāśyapena| āyuṣmatā ca nadīkāśyapena| āyuṣmatā ca gayākāśyapena| āyuṣmatā ca śāriputreṇa| āyuṣmatā ca mahāmaudgalyāyanena| āyuṣmatā ca mahākāśyapena| āyuṣmatā ca mahākātyāyanena| āyuṣmatā ca kaphilena| āyuṣmatā ca kauṇḍinyena| āyuṣmatā ca cunandena| āyuṣmatā ca pūrṇamaitrāyaṇīputreṇa| āyuṣmatā cāniruddhena| āyuṣmatā ca nandikena| āyuṣmatā ca kasphilena| āyuṣmatā ca subhūtinā| āyuṣmatā ca revatena| āyuṣmatā ca khadiravanikena| āyuṣmatā cāmogharājena| āyuṣmatā ca mahāpāraṇikena| āyuṣmatā ca bakkulena| āyuṣmatā ca nandena| āyuṣmatā ca rāhulena| āyuṣmatā ca svāgatena| āyuṣmatā cānandena| evaṁpramukhairdvādaśabhirbhikṣusahasraiḥ sārdhaṁ dvātriṁśatā ca bodhisattvasahasraiḥ sarvairekajātipratibaddhaiḥ sarvabodhisattvapāramitānirjātaiḥ sarvabodhisattvābhijñatāvikrīḍitaiḥ sarvabodhisattvadhāraṇīpratibhānapratilabdhaiḥ sarvabodhisattvadhāraṇīpratilabdhaiḥ sarvabodhisattvapraṇidhānasuparipūrṇaiḥ sarvabodhisattvapratisamyaggatiṁgataiḥ sarvabodhisattvasamādhivaśitāprāptaiḥ sarvabodhisattvavaśitāpratilabdhaiḥ sarvabodhisattvakṣāntyavakīrṇaiḥ sarvabodhisattvabhūmiparipūrṇaiḥ| tadyathā- maitreyeṇa ca bodhisattvena mahāsattvena| dharaṇīśvararājena ca bodhisattvena mahāsattvena| siṁhaketunā ca bodhisattvena mahāsattvena| siddhārthamatinā ca bodhisattvena mahāsattvena| praśāntacāritramatinā ca bodhisattvena mahāsattvena| pratisaṁvitprāptena ca bodhisattvena mahāsattvena| nityodyuktena ca bodhisattvena mahāsattvena| mahākaruṇācandriṇā ca bodhisattvena mahāsattvena| evaṁpramukhairdvātriṁśatā ca bodhisattvasahasraiḥ||
tena khalu punaḥ samayena bhagavān śrāvastīṁ mahānagarīmupaniśritya viharati sma satkṛto gurukṛto mānitaḥ pūjitaśca tisṛṇāṁ pariṣadāṁ rājñāṁ rājakumārāṇāṁ rājamantriṇāṁ rājamahāmātrāṇāṁ rājapādamūlikānāṁ kṣatriyabrāhmaṇagṛhapatyamātyapārṣadyānāṁ paurajānapadānāmanyatīrthikaśramaṇabrāhmaṇacarakaparivrājakānām| lābhī ca bhagavān prabhūtānāṁ khādanīyaṁ bhojanīyamāsvādanīyākalpikānāṁ cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām| lābhāgryayaśogryaprāptaśca bhagavān sarvatra cānupaliptaḥ padma iva jalena| udāraśca bhagavataḥ kīrtiśabdaśloko loke'bhyudgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavit paraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān pañcacakṣuḥsamanvāgataḥ | sa imaṁ ca lokaṁ paraṁ ca lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ saśramaṇabrāhmaṇīn prajān sadevamānuṣān svayaṁ vijñāya sākṣātkṛtya upasaṁpadya viharati sma| saddharmaṁ deśayati sma ādau kalyāṇaṁ madhye kalyāṇaṁ paryavasāne kalyāṇaṁ svarthaṁ suvyañjanaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ vrahmacaryaṁ saṁprakāśayati sma||
tena khalu punaḥ samayena bhagavān rātryāṁ madhyame yāme buddhālaṁkāravyūhaṁ nāma samādhiṁ samāpanno'bhūt| samanantarasamāpannasya ca bhagavata imaṁ buddhālaṁkāravyūhaṁ nāma samādhimatha tatkṣaṇameva bhagavata upariṣṭānmūrdhnaḥ saṁdhāvuṣṇīṣavivarāntarāt pūrvabuddhānusmṛtyasaṅgājñānālokālaṁkāraṁ nāma raśmiścacāra| sā sarvā śuddhāvāsān devabhavanānyavabhāsya maheśvaradevaputrapramukhānaprameyān devaputrān saṁcodayāmāsa| tataśca tathāgataraśmijālānniścārya imāḥ saṁcodanāgāthā niścaranti sma—
jñānaprabhaṁ hatatamasaṁ prabhākaraṁ
śubhraprabhaṁ śubhavimalāgratejasam|
praśāntakāyaṁ śubhaśāntamānasaṁ
muniṁ samāśliṣyata śākyasiṁham||1||
jñānodadhiṁ śuddhamahānubhāvaṁ
dharmeśvaraṁ sarvavidaṁ munīśam|
devātidevaṁ naradevapūjyaṁ
dharme svayaṁbhuṁ vaśinaṁ śrayadhvam||2||
yo durdamaṁ cittamavartayadvaśe
yo mārapāśairavamuktamānasaḥ|
yasyāpyavandhyāviha darśanaśravā-
styayāntataḥ śāntavimokṣapāragaḥ||3||
ālokyabhūtaṁ tamatulyadharmaṁ
tamonudaṁ sannayaveditāram|
śāntakriyaṁ buddhamameyabuddhiṁ
bhaktyā samastā upasaṁkramadhvam||4||
sa vaidyarājo'mṛtabheṣajapradaḥ
sa vādiśūraḥ kugaṇipratāpakaḥ|
sa dharmabandhuḥ paramārthakovidaḥ
sa nāyako'nuttaramārgadeśakaḥ||5||
iti||
samanantaraspṛṣṭāśca khalu punaste śuddhāvāsakāyikā devaputrāḥ tasyā buddhānusmṛtyasaṅgājñānālokāyā raśmyā ābhiścaivaṁrūpābhirgāthābhiḥ saṁcoditāḥ samantataḥ praśāntāḥ samādhervyutthāya tān buddhānubhāvenāprameyāsaṁkhyeyāgaṇanāsamatikrāntakalpātikrāntān buddhān bhagavanto'nusmaranti sma| teṣāṁ ca buddhānāṁ bhagavatāṁ yāni buddhakṣetraguṇavyūhātparṣanmaṇḍalāni yāśca dharmadeśanāstā āsan, tān sarvānanusmaranti sma||
atha khalu tasyāṁ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca praśāntavinīteśvaraścaite cānye ca saṁbahulāḥ śuddhāvāsakāyikā devaputrā atikrāntātikrāntairvarṇaiḥ sarvāvantaṁ jetavanaṁ divyenāvabhāsenāvabhāsya yena bhagavāṁstenopasaṁkrāman, upasaṁkramya bhagavataḥ pādau śirasābhivandya ekānte tasthuḥ| ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan-asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṁcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṁdarśano'bhijātajanmabhūmiprabhāvasaṁdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṁkhyāmudrā-gaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṁdarśanāntaḥpuraviṣayopabhogasaṁdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṁsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ| tadyathā-bhagavatā padmottareṇa ca dharmaketunā ca dīpaṁkareṇa ca guṇaketunā ca mahākareṇa ca ṛṣidevena ca śrītejasā ca satyaketunā ca vajrasaṁhatena ca sarvābhibhuvā ca hemavarṇena ca atyuccagāminā ca pravāhasāgareṇa ca puṣpaketunā ca vararūpeṇa ca sulocanena ca ṛṣiguptena ca jinavaktreṇa ca unnatena ca puṣpitena ca ūrṇatejasā ca puṣkareṇa ca suraśminā ca maṅgalena ca sudarśanena ca mahāsiṁhatejasā ca sthitabuddhidattena ca vasantagandhinā ca satyadharmavipulakīrtinā ca tiṣyeṇa ca puṣyeṇa ca lokasundareṇa ca vistīrṇabhedena ca ratnakīrtinā ca ugratejasā ca brahmatejasā ca sughoṣeṇa ca supuṣṣeṇa ca sumanojñaghoṣeṇa ca suceṣṭarūpeṇa ca prahasitanetreṇa ca guṇarāśinā ca meghasvareṇa ca sundaravarṇena ca āyustejasā ca salīlagajagāminā ca lokābhilāṣitena ca jitaśatruṇā ca saṁpūjitena ca vipaśyinā ca śikhinā ca viśvabhuvā ca kakucchandena ca kanakamuninā ca kāśyapena ca tathāgatenārhatā samyaksaṁbuddhena bhāṣitapūrvaḥ, taṁ bhagavānapyetarhi saṁprakāśayet bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya sukhāya devānāṁ ca manuṣyāṇāṁ ca| asya ca mahāyānodbhāvanārthaṁ sarvaparapravādināṁ ca nigrahārthaṁ sarvabodhisattvānāṁ codbhāvanārthaṁ sarvamārāṇāṁ cābhibhavanārthaṁ sarvabodhisattvayānikānāṁ ca pudgalānāṁ vīryārambhasaṁjananārthaṁ saddharmasya cānuparigrahārthaṁ triratnavaṁśasyānuparigrahārthaṁ triratnavaṁśasyānupacchedanārthaṁ buddhakāryasya ca parisaṁdarśanārthamiti| adhivāsayati sma bhagavāṁsteṣāṁ devaputrāṇāṁ tūṣṇībhāvena sadevakasya lokasyānukampāmupādāya||
atha khalu devaputrā bhagavatastūṣṇībhāvenādhivāsanāṁ viditvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā bhagavataḥ pādau śirasābhivandya bhagavantaṁ triḥ pradakṣiṇīkṛtya divyaiścandanacūrṇairagurucūrṇairmāndārapuṣpaiścābhyavakīrya tatraivāntardadhuḥ||
atha khalu bhagavāṁstasyāmeva rātryāmatyayena ca karīro maṇḍalamātravyūhastenopasaṁkrāmat| upasaṁkramya bhagavān prajñapta evāsane nyaṣīdadbodhisattvagaṇapuraskṛtaḥ śrāvakasaṁghapuraskṛtaḥ| niṣadya bhagavān bhikṣūnāmantrayati sma-iti hi bhikṣavo rātrau praśāntāyāmīśvaro nāma śuddhāvāsakāyiko devaputro maheśvaraśca nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca vinīteśvaraścaite cānye ca saṁbahulāḥ śuddhāvāsakāyikā devaputrāḥ purvavadyāvattatraivāntardadhuḥ| atha khalu te bodhisattvāste ca mahāśrāvakā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocan-tatsādhu bhagavan, taṁ lalitavistaraṁ nāma dharmaparyāyaṁ deśayatu| tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca etarhi cāgatānāṁ ca bodhisattvānāṁ mahāsattvānām| adhivāsayati sma bhagavāṁsteṣāṁ bodhisattvānāṁ mahāsattvānāṁ teṣāṁ ca mahāśrāvakāṇāṁ tūṣṇībhāvena sadevamānuṣāsurasya lokasyānukampāmupādāya| tatredamucyate—
rātryāmihāsyāṁ mama bhikṣavo'dya
sukhopaviṣṭasya niraṅgaṇasya|
praviṣṭamānasya śubhairvihārai-
rekāgracittasya samāhitasya||6||
athāgaman devasutā maharddhayaḥ
pratītavarṇa vimalaśriyojjvalāḥ|
śriyāvabhāsyeha ca jetasāhvayaṁ
vanaṁ mudā me'ntikamabhyupāgatāḥ||7||
maheśvaraścandana īśa nando
praśāntacitto mahitaḥ sunandanaḥ|
śāntāhvayaścāpyuta devaputra-
stāstāśca bahvyo'tha ca devakoṭyaḥ || 8 ||
praṇamya pādau pratidakṣiṇaṁ ca
kṛtvaiva māṁ tasthurihāgrato me |
pragṛhya caivāñjalimaṅgulībhiḥ
sagauravā māmiha te yayācuḥ||9||
idaṁ mune rāganisūdanāḍhya
vaipulyasūtraṁ hi mahānidānam|
yadbhāṣitaṁ sarvatathāgataiḥ prāg
lokasya sarvasya hitārthametat||10||
tatsādhvidānīmapi bhāṣato muniḥ
sa bodhisattvaughaparigrahecchayā|
paraṁ mahāyānamidaṁ prabhāṣayan
parapravādānnamuciṁ ca dharṣayan||11||
adyeṣaṇāṁ devagaṇasya tūṣṇī-
magṛhṇadevānadhivāsanaṁ ca|
sarve ca tuṣṭā muditā udagrāḥ
puṣpāṇi cikṣepuravāptaharṣam||12||
tadbhikṣavo me śṛṇuteha sarve
vaipulyasūtraṁ hi mahānidānam|
yadbhāṣitaṁ sarvatathāgataiḥ prāg
lokasya sarvasya hitārthamevam||13||iti||
iti śrīlalitavistare nidānaparivarto nāma prathamo'dhyāyaḥ||
2 samutsāhaparivarto dvitīyaḥ|
tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ ? iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṁsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṁgaṇāvaraṇajñānasaṁdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṁbhāralakṣaṇānuvyañjanasamalaṁkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇairabhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṁvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛdvipādendriyabalabodhyaṅgamārgapāramitopāya-kauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṁgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmairanupaliptasya mahāpuruṣapadmasya puṇyajñānasaṁbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇairvikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṁṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṁgrahavastususaṁgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṁśadbodhipakṣadharmasaṁpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitatarordaśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṁkucitaparākramasya tīrthyaśaśamṛgagaṇasaṁghaśamathanasya nairātmyaghoṣodāhāramahāsiṁhanādanādinaḥ puruṣasiṁhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṁkarasya avidyātamondhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṁśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṁkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṁkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṁ kāyikena caturvidhaṁ vācā trividhaṁ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṁśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṁśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṁśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṁśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṁśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṁśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṁkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṁghaiḥ saṁpūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyatīti||
tasmin mahāvimāne sukhopaviṣṭasya dvātriṁśadbhūmisahasrapratisaṁsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṁkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṁstaraṇasaṁstṛte apsarasaḥkoṭīniyutaśatasahasrasaṁgītisaṁpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṁchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṁgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṁjanane sukhopaviṣṭasya tasmin mahādharmasāṁkathye pravṛtte tebhyaścaturaśītibhyastūryasaṁgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṁcodanāgāthā niścaranti sma—
smara vipulapuṇyanicaya smṛtimatigatimanantaprajñāprabhākarin|
atulabalavipulavikrama vyākaraṇaṁ dīpaṁkarasyāpi||1||
smara vipulanirmalamanas trimalamalaprahīṇaśāntamadadoṣam|
śubhavimalaśuddhacittā dāmacarī yādṛśā ti pure||2||
smara kulakulīnā śamathaṁ śīlavrataṁ kṣamā damaṁ caiva|
vīryabaladhyānaprajñā niṣevitā kalpa(koṭī)niyutāni||3||
smara smara anantakīrte saṁpūjitā ye ti buddhaniyutāni|
sarvān karuṇāyamānaḥ kālo'yaṁ mā upekṣasva||4||
cyava cyava hi cyutividhijñā jaramaraṇakleśasūdanā virajā|
samudīkṣante bahavo devāsuranāgayakṣagandharvā||5||
kalpasahasra ramitvā tṛptirnāstyambhasīva samudre|
sādhu bhava prajñātṛpta tarpaya janatāṁ ciratṛṣārtām||6||
kiṁ cāpyaninditayaśa(stvaṁ) dharmaratirato na cāsi kāmarataḥ|
atha ca punaramalanayanā anukampā sadevakaṁ lokam||7||
kiṁ cāpi devanayutāḥ śrutvā dharmaṁ na te vitṛpyante|
atha ca puna rakṣaṇagatānapāyasaṁsthānapekṣasva||8||
kiṁ cāpi vimalacakṣo paśyasi buddhān daśādiśi loke|
dharmaṁ śṛṇoṣi ca tatastaṁ dharmavaraṁ vibhaja loke||9||
kiṁ cāpi tuṣitabhavanaṁ tava puṇyaśriyābhiśobhate śrīmān|
atha ca puna karuṇamānasa pravarṣa jambudhvaje varṣam||10||
samatītya kāmadhātuṁ devā ye rūpadhātukāneke|
sarve tyabhinandante spṛśeya siddhivrato bodhim||11||
nihatā ti mārakarmā jitāstvayānye kutīrthikā nāthā|
kena sakalagata ti bodhī kālo'yaṁ mā upekṣasva||12||
kleśāgninā pradīpte loke tvaṁ vīra meghavad vyāpya|
abhivarṣāmṛtavarṣaṁ śamaya kleśānnaramarūṇām||13||
tvaṁ vaidya dhātukuśala cirāturān satyavaidya satyavān|
trivimokṣāgadayogairnirvāṇasukhe sthapaya śīghram||14||
aśrutva siṁhanādaṁ kroṣṭukanādaṁ nadantyanutraṣṭāḥ|
nada buddhasiṁhanādaṁ trāsaya paratīrthikaśṛgālān||15||
prajñāpradīpahasto balavīryabalodito dharaṇimaṇḍe|
karatalavareṇa dharaṇīṁ parāhanitvā jinahi māram||16||
samudīkṣante pālāścaturo ye tubhya dāsyate pātram|
śakrāśca brahma nayutā ye jātaṁ tvāṁ grahīṣyanti||17||
vyavalokayābhiyaśā kularatnakuloditā kulakulīnā|
yatra sthitvā sumate darśeṣyasi bodhisattvacarim||18||
yatraiva bhājane'smin maṇiratnaṁ tiṣṭhate bhavati śrīmān|
maṇiratnaṁ vimalabuddhe pravarṣa jambudhvaje varṣam||19||
evaṁ bahuprakārā saṁgītiravānuniścarā gāthā|
codenti karuṇāmanasaṁ ayaṁ sa kālo mā upekṣasva||20|| iti||
iti śrīlalitavistare samutsāhaparivarto nāma dvitīyo'dhyāyaḥ||
3 Kulapariśuddhiparivartastṛtīyaḥ|
iti hi bhikṣavo bodhisattva evaṁ dharmakālasaṁcoditaḥ saṁstato mahāvimānānniṣkramya dharmoccayo nāma mahāprāsādo yatra niṣadya bodhisattvastuṣitebhyo devebhyo dharmaṁ deśayati sma, taṁ bodhisattvo'bhirohati sma, abhiruhya ca sudharme siṁhāsane niṣīdati sma| atha ye devaputrā bodhisattvasya sabhāgāḥ samayānasaṁprasthitāste'pi tameva prāsādamabhirohanti sma| ye ca daśadiksaṁnipatitā bodhisattvāḥ sabhāgacaritā bodhisattvasya devaputrāśca, te'pi taṁ prāsādamabhiruhya yathāpratyarheṣu siṁhāsaneṣu svakasvakeṣu niṣīdanti, sma apagatāpsarogaṇā apagataprākṛtadevaputrāḥ samānādhyāśayaparivārā aṣṭaṣaṣṭikoṭisahasraparivārāḥ||
iti hi bhikṣavo dvādaśabhirvarṣairbodhisattvo mātuḥ kukṣimavakramiṣyatīti||
atha śuddhāvāsakāyikā devaputrā jambudvīpamāgatya divyaṁ varṇamantardhāpya brāhmaṇaveṣeṇa brāhmaṇān vedānadhyāpayanti sma| yasyaivarūpā garbhāvakrāntirbhavati, sa dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samanvāgato bhavati| yaiḥ samanvāgatasya dve gatī bhavato na tṛtīyā| sacedagāramadhyāvasati, rājā bhavatī cakravartī caturaṅgo vijitavān dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ| tasyemāni sapta ratnāni bhavanti| tadyathā-cakraratnaṁ hastiratnaṁ aśvaratnaṁ strīratnaṁ maṇiratnaṁ gṛhapatiratnaṁ pariṇāyakaratnameva saptamam||
kathaṁrūpeṇa rājā cakravartī cakraratnena samanvāgato bhavati? iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṁ ca pañcadaśyāṁ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṁ diśi divyaṁ cakraratnaṁ prādurbhavati| sahasrāraṁ sanemikaṁ sanābhikaṁ suvarṇavarṇakarmālaṁkṛtaṁ saptatālamuccaiḥ samantād dṛṣṭvāntaḥpuraṁ rājñaḥ kṣatriyasya mūrdhābhiṣiktasya taddivyaṁ cakraratnameva bhavati| śrutaṁ khalu mayā yasya kila rājñaḥ kṣatriayasya mūrdhābhiṣiktasya tadeva poṣadheyaṁ pañcadaśyāṁ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṁ diśi divyaṁ cakraratnaṁ prādurbhavati, sa bhavati rājā cakravartī| nūnamahaṁ rājā cakravartī yannvahaṁ divyaṁ cakraratnaṁ mīmāṁsayeyam| atha rājā kṣatriyo mūrdhābhiṣikta ekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇajānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya dakṣiṇena pāṇinā taddivyaṁ cakraratnaṁ prārthayedevaṁ cāvedayet-pravartayasva bhaṭṭa divyaṁ cakraratnaṁ dharmeṇa mādharmeṇa| atha taddivyaṁ cakraratnaṁ rājñā kṣatriyeṇa mūrdhābhiṣiktena pravartitaṁ samyagevaṛddhau vihāyasā pūrveṇa vrajati| anveti rājā cakravartī sārdhaṁ caturaṅgeṇa balakāyena| yatra ca pṛthivīpradeśe taddivyaṁ cakraratnaṁ saṁtiṣṭhate, tatra rājā kṣatriyo mūrdhābhiṣikto vāsaṁ kalpayati sārdhaṁ caturaṅgeṇa balakāyena| atha ye te bhavanti pūrvasyāṁ diśi rājāno maṇḍalinaḥ, te rūpyapātrīṁ vā suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṁ vā rūpyacūrṇaparipūrṇāmādāya rājānaṁ cakravartinaṁ pratyuttiṣṭhanti-ehi deva svāgataṁ devāya, idaṁ devasya rājyamṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ramaṇīyaṁ cākīrṇabahujanamanuṣyaṁ ca| adhyāvasatu deva svakaṁ vijitamanuprāptam| evamukte rājā kṣatriyo mūrdhābhiṣiktastrātā tān rājño maṇḍalina etadavocat-kārayantu bhavantaḥ svakāni rājyāni dharmeṇa| hanta bhavanto mā prāṇinaṁ ghātayiṣyatha, mādattādāsyatha, mā kāmeṣu mithyā cariṣyatha, mā mṛṣā vakṣyatha, yāvanmā bhe vijite adharmamutpadyate, mādharmacāriṇo rocetha| evaṁ khalu rājā kṣatriyo mūrdhābhiṣiktaḥ pūrvāṁ diśaṁ vijayati| pūrvāṁ diśaṁ vijitaḥ pūrvaṁ samudramavagāhya pūrvaṁ samudramavatarati| pūrvaṁ samudramavatīrya samyageva ṛddhyā vihāyasā dakṣiṇena vrajati| anveti rājā cakravartī sārdhaṁ caturaṅgeṇa balakāyena| pūrvavadevaṁ dakṣiṇāṁ diśaṁ vijayati| yathā dakṣiṇāmevaṁ paścimāmuttarāṁ diśaṁ vijayati| uttarāṁ diśaṁ vijitya uttarasamudramavagāhate| avagāhyottarātsamudrātpratyuttarati| pratyuttīrya samyageva ṛddhyā vihāyasā rājadhānīmāgatyopari antaḥpuradvāre'kṣatamevāsthāt| evaṁrūpeṇa rājā kṣatriyo mūrdhābhiṣiktaścakraratnena samanvāgato bhavati||
kathaṁrūpeṇa rājā cakravartī hastiratnena samanvāgato bhavati ? iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavaddhastiratnamutpadyate| sarvaśvetaṁ saptāṅgasupratiṣṭhitaṁ svarṇacūḍakaṁ svarṇadhvajaṁ svarṇālaṁkāraṁ hemajālapraticchannaṁ ṛddhimantaṁ vihāyasā gāminaṁ vikurvaṇādharmiṇaṁ yaduta bodhirnāma nāgarājā| yadā ca rājā kṣatriyo mūrdhābhiṣiktastaddhastiratnaṁ mīmāṁsitukāmo bhavati, atha sūryasyābhyudgamanavelāyāṁ taddhastiratnamabhiruhya imāmeva mahāpṛthivīṁ samudraparikhāṁ samudraparyantāṁ samantato'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati| evaṁrūpeṇa rājā cakravartī hastiratnena samanvāgato bhavati||
kathaṁrūpeṇa rājā cakravartī aśvaratnena samanvāgato bhavati? atha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavadaśvaratnamutpadyate| sarvanīlaṁ kṛṣṇaśirasaṁ muñjakeśamādṛtavadanaṁ svarṇadhvajaṁ svarṇālaṁkāraṁ hemajālapraticchannaṁ ṛddhimantaṁ vihāyasā gāminaṁ vikurvaṇādharmiṇaṁ yaduta bālāhako nāmāśvarājam| yadā ca rājā kṣatriyo mūrdhābhiṣikto'śvaratnaṁ mīmāṁsitukāmo bhavati, atha sūryasyābhyudgamanavelāyāmaśvaratnamabhiruhya imāmeva mahāpṛthvīṁ samudraparikhāṁ samudraparyantāṁ samantanto'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati| evaṁrūpeṇa rājā cakravartīṁ aśvaratnena samanvāgato bhavati||
kathaṁrūpeṇa rājā cakravartīṁ maṇiratnena samanvāgato bhavati? iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavanmaṇiratnamutpadyate śuddhanīlavaiḍūryamaṣṭāṁśaṁ suparikarmakṛtam| tasya khalu punarmaṇiratnasyābhayā sarvamantaḥpuramavabhāsyena sphuṭaṁ bhavati| yadā ca rājā kṣatriyo mūrdhābhiṣiktastaṁ maṇiratnaṁ mīmāṁsitukāmo bhavati, atha rātryāmardharātrasamaye'ndhakāratamisrāyāṁ taṁ maṇiratnaṁ dhvajāgre ucchrāpayitvā udyānabhūmiṁ niryāti subhūmidarśanāya| tasya khalu punarmaṇiratnasyābhayāsarvāvantaṁ caturaṅgabalakāyamavabhāsena sphuṭībhavati sāmantena yojanam| ye khalu punastasya maṇiratnasya sāmantake manuṣyāḥ prativasanti, te tenāvabhāsenāsphuṭa samānā anyonyaṁ saṁjānanti, anyonyaṁ paśyanti, anyonyamāhuḥ-uttiṣṭha bhadramukhāḥ karmāntāni kārayataḥ āpaṇāni prasārayata, divā manyāmahe sūryamabhyudgatam| evaṁrūpeṇa rājā kṣatriyo mūrdhābhiṣikto maṇiratnena samanvāgato bhavati||
kathaṁrūpeṇa rājā cakravartī strīratnena samanvāgato bhavati? iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavatstrīratnamutpadyate| sadṛśī kṣatriyā nātidīrghā nātihrasvā nātisthūlā nātikṛśā nātigaurī nātikṛṣṇā abhirūpā prāsādikā darśanīyā| tasyāḥ sarvaromakūpebhyaścandanagandhaṁ pravāti, mukhāccotpalagandhaṁ pravāti| kācilindikasukhasaṁsparśā| śītalakāle cāsyā uṣṇasaṁsparśāni gātrāṇi bhavanti, uṣṇakāle ca śītasaṁsparśāni| sā rājānaṁ cakravartinaṁ muktvā nānyasmin manasāpi rāgaṁ karoti kiṁ punaḥ kāyena| evaṁrūpeṇa rājā cakravartī strīratnena samanvāgato bhavati||
kathaṁrūpeṇa rājā cakravartī gṛhapatiratnena samanvāgato bhavati? iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavad gṛhapatiratnamutpadyate paṇḍito vyakto medhāvī divyacakṣuḥ| sa tena divyacakṣuṣā sāmantena yojanaṁ sasvāmikāni nidhānāni paśyati, asvāmikāni nidhānāni paśyati| sa yāni tāni bhavanti asvāmikāni, tai rājñaścakravartino dhanena karaṇīyaṁ karoti| evaṁrūpeṇa rājā cakravartī gṛhapatiratnena samanvāgato bhavati||
kathaṁrūpeṇa rājā cakravartī pariṇāyakaratnena samanvāgato bhavati? iha rājñaḥ kṣatriyasya mūrdhāṣibhiktasya pūrvavatpariṇāyakaratnamutpadyate paṇḍito vyakto medhāvī| rājñacakravartinaścintitamātreṇa udyojayitavyaṁ senāmudyojayati sma| evaṁrūpeṇa rājā cakravartī pariṇāyakaratnena samanvāgato bhavati| ebhiḥ saptaratnaiḥ samanvāgato bhaviṣyati| bhavati cāsya putrasahasraṁ śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānām| sa imāṁ mahāpṛthivīṁ sasāgaraparyantāmakhilāmakaṇṭakāmadaṇḍenāśastreṇābhinirjityādhyāsayati| sacedagārādanagārikāṁ pravrajiṣyati, vāntachandarāgo netā ananyadevaḥ śāstā devānāṁ ca manuṣyāṇāṁ ceti||
tathā anye'pi devaputrā jambudvīpamāgatya pratyekabuddhebhya ārocayanti sma-riñcata mārṣā buddhakṣetram| ito dvādaśavatsare bodhisattvo mātuḥ kukṣimavakramiṣyati||
tena khalu punarbhikṣavaḥ samayena rājagṛhe mahānagare golāṅgulaparivartane parvate mātaṅgo nāma pratyekabuddho viharati sma| sa taṁ śabdaṁ śrutvā kardama iva śilāyāṁ prasthāya vihāyasā saptatālamātramatyudgamya ca tejodhātuṁ samāpadyolkeva parinirvāṇo'yam| yattasya pittaśleṣmasnāyvasthimāṁsarudhiraṁ cāsīt, tatsarvaṁ tejasā paryavadānamagacchat| śuddhaśarīrāṇyeva bhūmau prāpatan| adyāpi ca tāni ṛṣipadānyeva saṁjñāyante||
tena khalu punarbhikṣavaḥ samayena vārāṇasyāṁ ṛṣipatane mṛgadāve pañca pratyekabuddhaśatāni viharanti sma| te'pi taṁ śabdaṁ śrutvā vihāyasā saptatālamātramatyudgamya tejodhātuṁ samāpadyolkeva parinirvānti sma| yatteṣāṁ pittaśleṣmamāṁsāsthisnāyurudhiraṁ cābhūt, tatsarvaṁ tejasā paryavadānamagacchat| śuddhaśarīrāṇyeva bhūmau prāpatan| asminnṛṣayaḥ patitā iti tasmātprabhṛti ṛṣipatanasaṁjñodapādi| abhayadattāśca tasmin mṛgāḥ prativasanti iti tadagreṇa mṛgadāvasya mṛgadāva iti saṁjñodapādi||
iti hi bhikṣavo bodhisattvastuṣitavarabhavanasthitaścatvāri mahāvilokitāni vilokayati sma | katamāni catvāri ? tadyathā-kālavilokitaṁ dvīpavilokitaṁ deśavilokitaṁ kulavilokitam ||
kiṁ kāraṇaṁ bhikṣavo bodhisattvaḥ kālavilokitaṁ vilokayati sma? na bodhisattva ādipravṛtte loke sattvasaṁvartanīkālasamaye mātuḥ kukṣimavakrāmati, atha tarhi yadā vyakto lokaḥ susthito bhavati, jāti prajñāyate, jarā prajñāyate, vyādhi prajñāyate, maraṇaṁ prajñāyate, tadā bodhisattvo mātuḥ kukṣimavakrāmati||
kiṁ kāraṇaṁ bodhisattvo dvīpavilokitaṁ vilokayati sma? na bodhisattvā pratyantadvīpā upapadyante, na purvavidehe, nāparagodānīye, na cottarakurau| atha tarhi jambudvīpa evopapadyante||
kiṁ kāraṇaṁ bhikṣavo bodhisattvo deśavilokitaṁ vilokayati sma? na bodhisattvāḥ pratyantajanapadeṣūpapadyante, yeṣu manuṣyā andhajātyā jaḍā eḍamūkajātīyā abhavyāḥ subhāṣitadurbhāṣitānāmarthaṁ jñātum| atha tarhi bodhisattvā madhyameṣveva janapadeṣūpapadyante||
kiṁ kāraṇaṁ bhikṣavo bodhisattvaḥ kulavilokitaṁ vilokayati sma? na bodhisattvā hīnakuleṣūpapadyante caṇḍālakuleṣu vā veṇukārakule vā rathakārakule vā puṣkasakule vā| atha tarhi kuladvaye evopapadyante brāhmaṇakule kṣatriyakule ca| tatra yadā brāhmaṇaguruko loko bhavati, tadā brāhmaṇakule upapadyante| yadā kṣatriyaguruko loko bhavati, tadā kṣatriyakule upapadyante| etarhi bhikṣavaḥ kṣatriyaguruko lokaḥ| tasmādbodhisattvāḥ kṣatriyakule upapadyante| tamarthaṁ ca saṁpratītya bodhisattvastuṣitavarabhavanasthaścatvāri mahāvilokitāni vilokayati sma||
evaṁ cāvalokya tūṣṇīmabhūt| iti hi bhikṣavaste devaputrāḥ bodhisattvasyānyonyaṁ paripṛcchanti sma-katamasmin kularatne kiyadrūpāyāṁ jananyāṁ bodhisattvaḥ pratiṣṭhateti| tatra kecidāhuḥ-idaṁ vaidehīkulaṁ magadheṣu janapadeṣu ṛddhaṁ ca sphītaṁ ca kṣemaṁ subhikṣaṁ ca| idaṁ pratirūpamasya bodhisattvasya garbhasthānam| apare tvāhuḥ-na tatpratirūpam| tatkasmāt? tathā hi-tanna mātṛśuddhaṁ pitṛśuddhaṁ aplutaṁ cañcalamanavasthitaṁ parittapuṇyābhiṣyanditaṁ na vipulapuṇyābhiṣiktaṁ satkulapradeśopacāraṁ nodyānasarastaḍāgākīrṇaṁ karvaṭamiva pratyantavāsam| tena na tatpratirūpam||
apare tvāhuḥ-idaṁ punaḥ kauśalakulaṁ mahāvāhanaṁ ca mahāparivāraṁ ca mahādhanaṁ ca| tatpratirūpamasya bodhisattvasya garbhapratisaṁsthānāyeti| apare'pyāhuḥ-tadapyapratirūpam| tatkasmāddhetoḥ? tathā hi-kauśalakulaṁ mātaṅgacyutyupapannaṁ na mātṛpitṛśuddham| hīnādhimuktikaṁ na ca kuloditaṁ na cāparimitadhanaratnanidhisamutthitam| tena na tatpratirūpam||
apare tvāhuḥ-idaṁ vaṁśarājakulaṁ ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca| idaṁ pratirūpamasya bodhisattvasya garbhasthānamiti| apara evamāhuḥ-idamapyapratirūpam| kiṁ kāraṇam? tathāhi-vaṁśarājakulaṁ prākṛtaṁ ca caṇḍaṁ ca na cojjvalitatejasaṁ parapuruṣajanmāvṛtaṁ ca na mātṛpitṛsvatejaḥ karmābhinirvṛttaṁ ca| ucchedavādī ca tatra rājā| tena tadapyapratirūpam||
apare'pyāhuḥ-iyaṁ vaiśālī mahānagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ramaṇīyā cākīrṇabahujanamanuṣyā ca vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādatalasamalaṁkṛtā ca puṣpavāṭikāvanarājisaṁkusumitā ca amarabhavanapuraprākāśyā| sā pratirūpāsya bodhisattvasya garbhapratisaṁsthānāyeti| apara āhuḥ-sāpyapratirūpā| kiṁ kāraṇam? tathā hi-teṣāṁ nāsti parasparanyāyavāditā, nāsti dharmācaraṇam, noccamadhyavṛddhajyeṣṭhānupālitā| ekaika eva manyate-ahaṁ rājā, ahaṁ rājeti| na ca kasyacicchiṣyatvamabhyupagacchati na dharmatvam| tena sāpyapratirūpā||
apare tvevamāhuḥ- idaṁ pradyotakulaṁ mahābalaṁ ca mahāvāhanaṁ ca paracamūśirasi vijayalabdhaṁ ca| tatpratirūpamasya bodhisattvasya garbhapratisaṁsthānāyeti| apare tvevamāhuḥ-tadapyapratirūpam| kiṁ kāraṇam ? tathā hi-te caṇḍāśca capalāśca raudrāśca paruṣāśca sāhasikāśca, na ca karmadarśinaḥ| tena tadapyapratirūpamasya bodhisattvasya garbhapratisaṁsthānāyeti||
apara evamāhuḥ-iyaṁ mathurā nagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā cākīrṇabahujanamanuṣyā ca| rājñaḥ subāhoḥ kaṁsakulasya śūraseneśvarasya rājadhāniḥ| sā pratirūpāsya bodhisattvasya garbhapratisaṁsthānāyeti| apare tvāhuḥ-sāpyapratirūpā| kiṁ kāraṇam? tathāhi-sa rājā mithyādṛṣṭikulavaṁśaprasūto dasyurājā| na yujyate caramabhavikasya bodhisattvasya mithyādṛṣṭikule upapattum| tena sāpyapratirūpā||
apare'pyāhuḥ-ayaṁ hastināpure mahānagare rājā pāṇḍavakulavaṁśaprasūtaḥ śūro vīryavān varāṅgarūpasaṁpannaḥ parasainyapramardakānāṁ tatkulaṁ pratirūpamasya bodhisattvasya garbhapratisaṁsthānāyeti| apare'pyāhuḥ-tadapyapratirūpam| kiṁ kāraṇam? tathā hi-pāṇḍavakulaprasūtaiḥ kulavaṁśo'tivyākulīkṛto yudhiṣṭhiro dharmasya putra iti kathayati, bhīmaseno vāyoḥ, arjuna indrasya, nakulasahadevāvaśvinoriti| tena tadapi kulamapratirūpamasya bodhisattvasya garbhasaṁsthānāyeti||
apara āhuḥ- iyaṁ mithilā nagarī atīva ramaṇīyā maithilasya rājñaḥ sumitrasya nivāsabhūmiḥ| sa rājā prabhūtahastyaśvarathapadātibalakāyasamanvitaḥ prabhūtahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatavittopakaraṇaḥ sarvasāmantarājābhītabalaparākramo mitravān dharmavatsalaḥ| tatkulaṁ pratirūpamasya bodhisattvasya garbhapratisaṁsthānāyeti| anya ūcuḥ-tadapyapratirūpam| astyasau rājā sumitra evaṁguṇayuktaḥ, kiṁ tvativṛddho na samarthaḥ prajāmutpādayitumatibahuputraśca| tasmāttadapi kulamapratirūpamasya bodhisattvasya garbhapratisaṁsthānāyeti||
evaṁ bhikṣavaste bodhisattvā devaputrāśca sarvasmin jambudvīpe ṣoḍaśajānapadeṣu yāni kāniciduccoccāni rājakulāni, tāni sarvāṇi vyavalokayantaḥ(tāni) sarvāṇi sadoṣāṇyadrākṣuḥ| teṣāṁ cintāmanaskāraprayuktānāṁ jñānaketudhvajo nāma devaputro'vaivartiko bodhāya kṛtaniścayo'sminmahāyāne| sa tāṁ mahatīṁ bodhisattvadevaparṣadametadavocat-etanmārṣā etameva bodhisattvamupasaṁkramya pariprakṣyāmaḥ- kīdṛgguṇasaṁpanne kule caramabhaviko bodhisattvaḥ pratyājāyata iti| sādhviti te sarve kṛtāñjalipuṭā bodhisattvamupasaṁkramya paryaprākṣuḥ-kīdṛgguṇasaṁpanne satpuruṣakularatne caramabhaviko bodhisattvaḥ pratyājāyata iti||
tato bodhisattvastaṁ mahāntaṁ bodhisattvagaṇaṁ devagaṇaṁ ca vyavalokya etadavocat-catuṣṣaṣṭyākārairmārṣāḥ saṁpannakulaṁ bhavati yatra caramabhaviko bodhisattvaḥ pratyājāyate| katamaiścatuṣṣaṣṭyākāraiḥ ? tadyathā| abhijñātaṁ ca tatkulaṁ bhavati| akṣudrānupaghāti ca tatkulaṁ bhavati| jātisaṁpannaṁ ca tatkulaṁ bhavati| gotrasaṁpannaṁ ca tatkulaṁ bhavati| pūrvapuruṣayugasaṁpannaṁ ca tatkulaṁ bhavati| abhijātapuruṣayugasaṁpannaṁ ca tatkulaṁ bhavati| abhilakṣitapuruṣayugasaṁpannaṁ ca tatkulaṁ bhavati| maheśākhyapuruṣayugasaṁpannaṁ ca tatkulaṁ bhavati| bahustrīkaṁ ca tatkulaṁ bhavati| bahupuruṣaṁ ca tatkulaṁ bhavati| abhītaṁ ca tatkulaṁ bhavati| adīnālīnaṁ ca tatkulaṁ bhavati| alubdhaṁ ca tatkulaṁ bhavati | śīlavacca tatkulaṁ bhavati| prajñāvacca tatkulaṁ bhavati| amātyāvekṣitaṁ ca tatkulaṁ bhavati bhogān paribhunakti| avandhyaśilpaniveśanaṁ ca tatkulaṁ bhavati bhogān paribhunakti| dṛḍhamitraṁ ca tatkulaṁ bhavati| tiryagyonigataprāṇānuparodhakaraṁ ca tatkulaṁ bhavati| kṛtajñaṁ ca kṛtaveditaṁ ca tatkulaṁ bhavati| acchandagāminaṁ ca tatkulaṁ bhavati| adoṣagāminaṁ ca tatkulaṁ bhavati| amohagāminaṁ ca tatkulaṁ bhavati| abhayagāminaṁ ca tatkulaṁ bhavati| anavadyabhīru ca tatkulaṁ bhavati| amohavihāri ca tatkulaṁ bhavati| sthūlabhikṣaṁ ca tatkulaṁ bhavati| kriyādhimuktaṁ ca tatkulaṁ bhavati| tyāgādhimuktaṁ ca tatkulaṁ bhavati| dānādhimuktaṁ ca tatkulaṁ bhavati| paruṣakāramati ca tatkulaṁ bhavati| dṛḍhavikramaṁ ca tatkulaṁ bhavati| balavikramaṁ ca tatkulaṁ bhavati| śreṣṭhavikramaṁ ca tatkulaṁ bhavati| ṛṣipūjakaṁ ca tatkulaṁ bhavati| devatāpūjakaṁ ca tatkulaṁ bhavati| caityapūjakaṁ ca tatkulaṁ bhavati| pūrvapretapūjakaṁ ca tatkulaṁ bhavati| apratibaddhavairaṁ ca tatkulaṁ bhavati| daśadigvighuṣṭaśabdaṁ ca tatkulaṁ bhavati| mahāparivāraṁ ca tatkulaṁ bhavati| abhedyaparivāraṁ ca tatkulaṁ bhavati| anuttaraparivāraṁ ca tatkulaṁ bhavati| kulajyeṣṭhaṁ ca tatkulaṁ bhavati| kulaśreṣṭhaṁ ca tatkulaṁ bhavati| kulavaśitāprāptaṁ ca tatkulaṁ bhavati| maheśākhyaṁ ca tatkulaṁ bhavati| mātṛjñaṁ ca tatkulaṁ bhavati| pitṛjñaṁ ca tatkulaṁ bhavati| śrāmaṇyaṁ ca tatkulaṁ bhavati| brāhmaṇyaṁ ca tatkulaṁ bhavati| prabhūtadhanadhānyakoṣakoṣṭhāgāraṁ ca tatkulaṁ bhavati| prabhūtahiraṇyasuvarṇamaṇimuktājātarūparajatavittopakaraṇaṁ ca tatkulaṁ bhavati| prabhūtahastyaśvoṣṭragaveḍakaṁ ca tatkulaṁ bhavati| prabhūtadāsīdāsakarmakarapauruṣeyaṁ ca tatkulaṁ bhavati| duṣpradharṣaṁ ca tatkulaṁ bhavati| sarvārthasiddhaṁ ca tatkulaṁ bhavati| cakravartikulaṁ ca tatkulaṁ bhavati| pūrvakuśalamūlasahāyopacitaṁ ca tatkulaṁ bhavati| bodhisattvakulakuloditaṁ ca tatkulaṁ bhavati| anavadyaṁ ca tatkulaṁ bhavati sarvajātivādadoṣaiḥ sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṁ prajāyām| ebhirmārṣāścatuṣṣaṣṭyākāraiḥ samanvāgataṁ ca tatkulaṁ bhavati yasmiṁścaramaḥ bhaviko bodhisattva utpadyate||
dvātriṁśatā mārṣā guṇākāraiḥ samanvāgatā sā strī bhavati yasyāḥ striyāścaramabhaviko bodhisattvaḥ kukṣāvavakrāmati| katamairdvātriṁśatā? yaduta abhijñātāyāṁ striyāṁ kukṣau caramabhaviko bodhisattvo'vakrāmati| abhilakṣitāyā acchidropacārāyā jātisaṁpannāyāḥ kulasaṁpannāyā rūpasaṁpannāyā nāmasaṁpannāyā ārohapariṇāhasaṁpannāyā aprasūtāyāḥ śīlasaṁpannāyāḥ tyāgasaṁpannāyāḥ smitamukhāyāḥ pradakṣiṇagrāhiṇyā vyaktāyā vinītāyā viśāradāyā bahuśrutāyāḥ paṇḍitāyā aśaṭhāyā amāyāvinyā akrodhanāyā apagaterṣyāyā amatsarāyā acañcalāyā acapalāyā amukharāyāḥ kṣāntisaurabhyasaṁpannāyā hryapatrāpyasaṁpannāyā mandarāgadveṣamohāyā apagatamātṛgrāmadoṣāyāḥ pativratāyāḥ sarvākāraguṇasaṁpannāyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo'vakrāmati| ebhirmārṣā dvātriṁśatākāraiḥ samanvāgatā sā strī yasyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo'vakrāmati ||
na khalu punarmārṣāḥ kṛṣṇapakṣe bodhisattvo mātuḥ kukṣāvavakrāmati, api tu śuklapakṣe| evaṁ pañcadaśyāṁ pūrṇāyāṁ pūrṇimāyāṁ puṣyanakṣatrayoge poṣadhaparigṛhītāyā mātuḥ kukṣau caramabhaviko bodhisattvo'vakrāmati||
atha khalu te bodhisattvāste ca devaputrā bodhisattvasyāntikādimāmevarūpāṁ kulapariśuddhiṁ mātṛpariśuddhiṁ ca śrutvā cintāmanaskārā abhūvan| katamaṁ kulaṁ evaṁguṇasamanvāgataṁ bhavedyāvadvidhamanena satpuruṣeṇa nirdiṣṭam? teṣāṁ cintāmanaskāraprayuktānāmetadabhūt-idaṁ khalvapi śākyakulaṁ ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ramaṇīyaṁ cākīrṇabahujanamanuṣyaṁ ca| rājā śuddhodano mātṛśuddhaḥ pitṛśuddhaḥ patnīśuddho'parikṛṣṭasaṁpannāyāḥ svākārasuvijñāpakaḥ puṇyatejastejito mahāsaṁmatakule prasūtaścakravartivaṁśakulakulodito'parimitadhananidhiratnasamanvāgataḥ karmadṛkca vigatapāpadṛṣṭikaśca| sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṁ prāsādiko darśanīyo nātivṛddho nātitaruṇo'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṁ ca sattvānāṁ kapilavastumahānilayaḥ| ye'pi tatropapannāste'pi tatsvabhāvā eva| rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasaṁpannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṁkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasaṁpannā śīlavatī patisaṁtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṁhataśiraḥkarṇanāsā bhramavarasadṛśakeśī sulalāṭī subhrūrvyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasaṁpannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasaṁpannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṁsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṁkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṁsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṁhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṁ māyānāmasaṁketā kalāvicakṣaṇā nandana ivāpsaraḥ-prakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā| sā pratirūpā bodhisattvasya jananī| yā ceyaṁ kulapariśuddhirbodhisattvenodāhṛtā, sā śākyakula eva saṁdṛśyate|| tatredamucyate—
prāsādi dharmoccayi śuddhasattvaḥ
sudharmasiṁhāsani saṁniṣaṇṇaḥ|
sabhāgadevaiḥ parivārito ṛṣiḥ
saṁbodhisattvebhi mahāyaśobhiḥ||1||
tatropaviṣṭāna abhūṣi cintā
katamatkulaṁ śuddhasusaṁprajānam|
yadbodhisattve pratirūpajanme
mātā pitā kutra ca śuddhabhāvāḥ||2||
vyavalokayantaḥ khalu jambusāhvayaṁ
yaḥ kṣatriyo rājakulo mahātmā|
sarvān sadoṣānanucintayantaḥ
śākyaṁ kulaṁ cādṛśu vītadoṣam||3||
śuddhodano rājakule kulīno
narendravaṁśe suviśuddhagātraḥ|
ṛddhaṁ ca sphītaṁ ca nirākulaṁ ca
sagauravaṁ sajjanadhārmikaṁ ca||4||
anye'pi sattvāḥ kapilāhvaye pure
sarve suśuddhāśaya dharmayuktāḥ|
udyānaārāmavihāramaṇḍitā
kapilāhvaye śobhati janmabhūmiḥ||5||
sarve mahānagna balairupetā
vistīrṇahastī navaratnavanti|
iṣvastraśikṣāsu ca pāramiṁ gatā
na cāparaṁ hiṁsiṣu jīvitārtham||6||
śuddhodanasya pramadā pradhānā
nārīsahasreṣu hi sāgraprāptā|
manoramā māyakṛteva bimbaṁ
nāmena sā ucyati māyādevī||7||
surūparūyā yatha devakanyā
suvibhaktagātrā śubhanirmalāṅgī|
na so'sti devo na ca mānuṣo vā
yo māya dṛṣṭvātha labheta tṛptim||8||
na rāgaraktā na ca doṣaduṣṭā
ślakṣṇā mṛdū sā ṛjusnigdhavākyā|
akarkaśā cāparuṣā ca saumyā
smitīmukhā sā bhrukuṭīprahīṇā||9||
hrīmā vyapatrāpiṇī dharmacāriṇī
nirmāṇa astabdha acañcalā ca|
anīrṣukā cāpyaśaṭhā amāyā
tyāgānuraktā sahamaitracittā||10||
karmekṣiṇī mithyaprayogahīnā
satye sthitā kāyamanaḥsusaṁvṛtā|
strīdoṣajālaṁ bhuvi yatprabhūtaṁ
sarvaṁ tato'syāḥ khalu naiva vidyate||11||
na vidyate kanya manuṣyaloke
gandharvaloke'tha ca devaloke|
māyāya devīya samā kuto'ntarī
pratirūpa sā vai jananī maharṣeḥ||12||
jātīśatāṁ pañcamanūnakāri
sā bodhisattvasya babhūva mātā|
pitā ca śuddhodanu tatra tatra
pratirūpa tasmājjananī guṇānvitā||13||
vratastha sā tiṣṭhati tāpasīva
vratānucārī sahadharmacāriṇī|
rājñābhyanujñāta varapralabdhā
dvātriṁśa māsāmava kāma sevahi||14||
yatra pradeśe sthihate niṣīdate
śayyāgatā ca kramaṇaṁ ca tasyāḥ|
obhāsito bhoti sadevabhāgo
ābhāya tasyāḥ śubhakarmaniṣṭhayā||15||
na so'sti devāsura mānuṣo vā
yo rāgacittena samartha prekṣitum|
paśyanti mātāṁ duhitāṁ ca sarve
īryāpatheṣṭāryaguṇopapetā||16||
māyāya devyāḥ śubhakarmahetunā
vivardhate rājakulaṁ viśālam|
pradeśarājñāmapi cāpracāro
vivardhate kīrti yaśaśca pārthive||17||
yathā ca māyā pratirūpabhājanaṁ
yathāryasattvaḥ paramaṁ virājate|
paśyeta evāvadhikaṁ guṇānvitā
dayā sutā sā jananī ca māyā||18||
jambudhvaje'nyā na hi sāsti nārī
yasyā samarthā dharituṁ narottamaḥ|
anyatra devyātiguṇānvitāyā
daśanāgasāhasrabalaṁ hi yasyāḥ||19||
evaṁ hi te devasutā mahātmā
saṁbodhisattvāśca viśālaprajñā|
varṇanti māyāṁ jananīṁ guṇānvitāṁ
pratirūpa sā śākyakulanandanasya||20||iti||
iti śrīlalitavistare kulapariśuddhiparivarto nāma tṛtīyo'dhyāyaḥ||
4 Dharmālokamukhaparivartaścaturthaḥ|
iti hi bhikṣavo bodhisattvo janmakulaṁ vyavalokya uccadhvajaṁ nāma tuṣitālaye mahāvimānaṁ catuḥṣaṣṭiyojanānyāyāmavistāreṇa yasmin bodhisattvaḥ saṁniṣadya tuṣitebhyo devebhyo dharmaṁ deśayati sma, taṁ mahāvimānaṁ bodhisattvo'bhirohati sma| abhiruhya ca sarvān tuṣitakāyikān devaputrānāmantrayate sma-saṁnipatantu bhavantaḥ cyutyākāraprayogaṁ nāma dharmānusmṛticaryānuśāsanīṁ paścimaṁ bodhisattvasyāntikāddharmaśravaṇaṁ śroṣyatheti| idaṁ khalvapi vacanaṁ śrutvā sarve tuṣitakāyikā devaputrāḥ sāpsarogaṇāstasmin vimāne saṁnipatanti sma||
tatra bodhisattvena caturmahādvīpake lokadhātuvistarapramāṇo maṇḍalamātrādhiṣṭhito'bhūt, tāvaccitrastāvaddarśanīyastāvatsvalaṁkṛtastāvatsuruciro yāvatsarve kāmāvacarā devā rūpāvacarāśca devaputrāḥ sveṣu bhavanavyūheṣu śmaśānasaṁjñāmutpādayāmāsuḥ||
tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṁhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṁstarasaṁskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṁstarasaṁskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṁchanne anekakiṁkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṁchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṁkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṁbhārapuṇyavipākaniṣyandasamudgate| iti hi bhikṣava evaṁguṇasamanvāgate siṁhāsane niṣadya bodhisattvastāṁ mahatīṁ devaparṣadamāmantrayate sma-vyavalokayata mārṣā bodhisattvasya kāyaṁ śatapuṇyalakṣaṇasamalaṁkṛtam| vyavalokayata pūrvadakṣiṇapaścimottarāsvadha ūrdhvaṁ samantāddaśadikṣu aprameyāsaṁkhyeyāgaṇanāsamatikrāntān bodhisattvān, ye tuṣitavarabhavanasthāḥ sarve caramabhavābhimukhā devagaṇaparivṛtāścyavanākāraṁ devatāsaṁharṣaṇaṁ dharmālokamukhaṁ saṁprakāśayanti| adrākṣīt sā sarvā devaparṣad bodhisattvādhisthānena tān bodhisattvān| dṛṣṭvā ca punaryena bodhisattvastena sāñjaliṁ praṇamya pañcamaṇḍalairnamasyanti sma| evaṁ codānamudānayanti sma-sādhu acintyamidaṁ bodhisattvādhisthānaṁ yatra hi nāma vayaṁ vyavalokitamātreṇeyanto bodhisattvān paśyāma iti||
atha bodhisattvaḥ punarapi tāṁ mahatīṁ devaparṣadamāmantryaivamāha-tena hi mārṣāḥ śṛṇuta cyutyākāraṁ devatāsaṁharṣaṇaṁ dharmālokamukhaṁ yadete bodhisattvā ebhyo devaputrebhyo bhāṣante| aṣṭottaramidaṁ mārṣā dharmālokamukhaṁ śataṁ yadavaśyaṁ bodhisattvena cyavanakālasamaye devaparṣadi saṁprakāśayitavyam| katamattadaṣṭottaraśatam? yaduta śraddhā mārṣā dharmālokamukhamabhedyāśayatāyai saṁvartate| prasādo dharmālokamukhamāvilacittaprasādanatāyai saṁvartate| prāmodyaṁ dharmālokamukhaṁ prasiddhyai saṁvartate| prīti dharmālokamukhaṁ cittaviśuddhyai saṁvartate| kāyasaṁvaro dharmālokamukhaṁ trikāyapariśuddhyai saṁvartate| vāksaṁvaro dharmālokamukhaṁ caturvāgdoṣaparivarjanatāyai saṁvartate| manaḥsaṁvaro dharmālokamukhamabhidhyāvyāpādamithyādṛṣṭiprahāṇāya saṁvartate| buddhānusmṛtidharmālokamukhaṁ buddhadarśanaviśuddhyai saṁvartate| dharmānusmṛti dharmālokamukhaṁ dharmadeśanāviśuddhyai saṁvartate| saṁghānusmṛti dharmālokamukhaṁ nyāyākramaṇatāyai saṁvartate| tyāgānusmṛti dharmālokamukhaṁ sarvopadhipratiniḥsargāyai saṁvartate| śīlānusmṛti dharmālokamukhaṁ praṇidhānaparipūrtyai saṁvartate| devatānusmṛti dharmālokamukhamudāracittatāyai saṁvartate| maitrī dharmālokamukhaṁ sarvopadhikapuṇyakriyāvastvabhibhāvanatāyai saṁvartate| karuṇā dharmālokamukhavihiṁsāparamatāyai saṁvartate| muditā dharmālokamukhaṁ sarvāratyapakarṣaṇatāyai saṁvartate| upekṣā dharmālokamukhaṁ kāmajugupsanatāyai saṁvartate| anityapratyavekṣā dharmālokamukhaṁ kāmarūpyārūpyarāgasamatikramāya saṁvartate| duḥkhapratyavekṣā dharmālokamukhaṁ praṇidhānasamucchedāya saṁvartate| anātmapratyavekṣā dharmālokamukhamātmānabhiniveśanatāyai saṁvartate| śāntapratyavekṣā dharmālokamukhamanunayāsaṁghukṣaṇatāyai saṁvartate| hrī dharmālokamukhamadhyātmopaśamāya saṁvartate| apatrāpyaṁ dharmālokamukhaṁ bahirdhāpraśamāya saṁvartate| satyaṁ dharmālokamukhaṁ devamanuṣyāvisaṁvādanatāyai saṁvartate| bhūtaṁ dharmālokamukhamātmāvisaṁvādanatāyai saṁvartate| dharmacaraṇaṁ dharmālokamukhaṁ dharmapratiśaraṇatāyai saṁvartate| triśaraṇagamanaṁ dharmālokamukhaṁ tryapāyasamatikramāya saṁvartate| kṛtajñatā dharmālokamukhaṁ kṛtakuśalamūlāvipraṇāśāya saṁvartate| kṛtaveditā dharmālokamukhaṁ parābhimanyatāyai saṁvartate| ātmajñatā dharmālokamukhamātmānutkarṣaṇatāyai saṁvartate| sattvajñatā dharmālokamukhaṁ parāpatsamānatāyai saṁvartate| dharmajñatā dharmālokamukhaṁ dharmānudharmapratipattyai saṁvartate| kālajñatā dharmālokamukhamamoghadarśanatāyai saṁvartate| nihatamānatā dharmālokamukhaṁ jñānatāparipūrtyai saṁvartate| apratihatacittatā dharmālokamukhamātmaparānurakṣaṇatāyai saṁvartate| anupanāho dharmālokamukhamakaukṛtyāya saṁvartate| adhimukti dharmālokamukhamavicikitsāparamatāyai saṁvartate| aśubhapratyavekṣā dharmālokamukhaṁ kāmavitarkaprahāṇāya saṁvartate| avyāpādo dharmālokamukhaṁ vyāpādavitarkaprahāṇāya saṁvartate| amoho dharmālokamukhaṁ sarvājñānavidhamanatāyai saṁvartate| dharmārthikatā dharmālokamukhamarthapratiśaraṇatāyai saṁvartate| dharmakāmatā dharmālokamukhaṁ lokapratilambhāya saṁvartate| śrutaparyeṣṭi dharmālokamukhaṁ yoniśodharmapratyavekṣaṇatāyai saṁvartate| samyakprayogo dharmālokamukhaṁ samyakpratipattyai saṁvartate| nāmarūpaparijñā dharmālokamukhaṁ sarvasaṅgasamatikramāya saṁvartate| hetudṛṣṭisamuddhāto dharmālokamukhaṁ vidyādhimuktipratilambhāya saṁvartate| anunayapratighaprahāṇaṁ dharmālokamukhamanunnāmāvanāmanatāyai saṁvartate| skandhakauśalyaṁ dharmālokamukhaṁ duḥkhaparijñānatāyai saṁvartate| dhātusamatā dharmālokamukhaṁ samudayaprahāṇāya saṁvartate| āyatanāpakarṣaṇaṁ dharmālokamukhaṁ mārgabhāvanatāyai saṁvartate| anutpādakṣānti dharmālokamukhaṁ nirodhasākṣātkriyāyai saṁvartate| kāyagatānusmṛti dharmālokamukhaṁ kāyavivekatāyai saṁvartate| vedanāgatānusmṛti dharmālokamukhaṁ sarvaveditapratipraśrabdhyai saṁvartate| cittagatānusmṛti dharmālokamukhaṁ māyopamacittapratyavekṣaṇatāyai saṁvartate| dharmagatānusmṛti dharmālokamukhaṁ vitimirajñānatāyai saṁvartate| catvāri samyakprahāṇāni dharmālokamukhaṁ sarvākuśaladharmaprahāṇāya sarvakuśaladharmaparipūrtyai saṁvartate| catvāra ṛddhipādā dharmālokamukhaṁ kāyacittalaghutvāya saṁvartate| śraddhendriyaṁ dharmālokamukhamaparapraṇeyatāyai saṁvartate| vīryendriyaṁ dharmālokamukhaṁ suvicintitajñānatāyai saṁvartate| smṛtīndriyaṁ dharmālokamukhaṁ sukṛtakarmatāyai saṁvartate| samādhīndriyaṁ dharmālokamukhaṁ cittavimuktyai saṁvartate| prajñendriyaṁ dharmālokamukhaṁ pratyavekṣaṇajñānatāyai saṁvartate| śraddhābalaṁ dharmālokamukhaṁ mārabalasamatikramāya saṁvartate| vīryabalaṁ dharmālokamukhamavaivartikatāyai saṁvartate| smṛtibalaṁ dharmālokamukhamasaṁhāryatāyai saṁvartate| samādhibalaṁ dharmālokamukhaṁ sarvavitarkaprahāṇāya saṁvartate| prajñābalaṁ dharmālokamukhamanavamūḍhyatāyai saṁvartate| smṛtisaṁbodhyaṅgaṁ dharmālokamukhaṁ yathāvaddharmaprajānatāyai saṁvartate| dharmapravicayasaṁbodhyaṅgaṁ dharmālokamukhaṁ sarvadharmaparipūrtyai saṁvartate| vīryasaṁbodhyaṅgaṁ dharmālokamukhaṁ suvicitrabuddhitāyai saṁvartate| prītisaṁbodhyaṅgaṁ dharmālokamukhaṁ samādhyāyikatāyai saṁvartate| praśrabdhisaṁbodhyaṅgaṁ dharmālokamukhaṁ kṛtakaraṇīyatāyai saṁvartate| samādhisaṁbodhyaṅgaṁ dharmālokamukhaṁ samatānubodhāya saṁvartate| upekṣāsaṁbodhyaṅgaṁ dharmālokamukhaṁ sarvopapattijugupsanatāyai saṁvartate| samyagdṛṣṭi dharmālokamukhaṁ nyāyākramaṇatāyai saṁvartate| samyaksaṁkalpo dharmālokamukhaṁ sarvakalpavikalpaparikalpaprahāṇāya saṁvartate| samyagvāg dharmālokamukhaṁ sarvākṣararutaghoṣavākyapathapratiśrutkāsamatānubodhanatāyai saṁvartate| samyakkarmānto dharmālokamukhamakarmāvipākatāyai saṁvartate| samyagājīvo dharmālokamukhaṁ sarveṣaṇapratipraśrabdhyai saṁvartate| samyagvyāyāmo dharmālokamukhaṁ paratīragamanāya saṁvartate| samyaksmṛti dharmālokamukhamasmṛtyamanasikāratāyai saṁvartate| samyaksamādhi dharmālokamukhamakopyacetaḥsamādhipratilambhāya saṁvartate| bodhicittaṁ dharmālokamukhaṁ triratnavaṁśānupacchedāya saṁvartate| āśayo dharmālokamukhaṁ hīnayānāspṛhaṇatāyai saṁvartate| adhyāśayo dharmālokamukhamudārabuddhadharmādyālambanatāyai saṁvartate| prayogo dharmālokamukhaṁ sarvakuśaladharmaparipūrtyai saṁvartate| dānapāramitā dharmālokamukhaṁ lakṣaṇānuvyañjanabuddhakṣatrapariśuddhyai matsarisattvaparipācanatāyai saṁvartate| śīlapāramitā dharmālokamukhaṁ sarvākṣaṇāpāyasamatikramāya duḥśīlasattvaparipācanatāyai saṁvartate| kṣāntipāramitā dharmālokamukhaṁ sarvavyāpādakhiladoṣamānamadadarpaprahāṇāya vyāpannacittasattvaparipācanatāyai saṁvartate| vīryapāramitā dharmālokamukhaṁ sarvakuśalamūladharmāraṅgottāraṇāya kuśīdasattvaparipācanatāyai saṁvartate| dhyānapāramitā dharmālokamukhaṁ sarvajñānābhijñotpādāya vikṣiptacittasattvaparipācanatāyai saṁvartate| prajñāpāramitā dharmālokamukhamavidyāmohatamondhakāropalambhadṛṣṭiprahāṇāya duṣprajñasattvaparipācanatāyai saṁvartate| upāyakauśalaṁ dharmālokamukhaṁ yathādhimuktasattveryāpathasaṁdarśanāya sarvabuddhadharmāvidhamanatāyai saṁvartate| catvāri saṁgrahavastūni dharmālokamukhaṁ sattvasaṁgrahāya saṁbodhiprāptasya ca dharmasaṁpratyavekṣaṇatāyai saṁvartate| sattvaparipāko dharmālokamukhamātmasukhānadhyavasānāyāparikhedatāyai saṁvartate| saddharmaparigraho dharmālokamukhaṁ sarvasattvasaṁkleśaprahāṇāya saṁvartate| puṇyasaṁbhāro dharmālokamukhaṁ sarvasattvopajīvyatāyai saṁvartate| jñānasaṁbhāro dharmālokamukhaṁ daśabalapratipūrtyai saṁvartate| śamathasaṁbhāro dharmālokamukhaṁ tathāgatasamādhipratilambhāya saṁvartate| vidarśanāsaṁbhāro dharmālokamukhaṁ prajñācakṣuḥpratilambhāya saṁvartate| pratisaṁvidavatāro dharmālokamukhaṁ dharmacakṣuḥpratilambhāya saṁvartate| pratiśaraṇāvatāro dharmālokamukhaṁ buddhacakṣuḥpariśuddhyai saṁvartate| dhāraṇīpratilambho dharmālokamukhaṁ sarvabuddhabhāṣitādhāraṇatāyai saṁvartate| pratibhānapratilambho dharmālokamukhaṁ sarvasattvasubhāṣitasaṁtoṣaṇāyai saṁvartate| ānulomikadharmakṣānti dharmālokamukhaṁ sarvabuddhadharmānulomanatāyai saṁvartate| anutpattikadharmakṣānti dharmālokamukhaṁ vyākaraṇapratilambhāya saṁvartate| avaivartikabhūmi dharmālokamukhaṁ sarvabuddhadharmapratipūrtyai saṁvartate| bhūmerbhūmisaṁkrāntijñānaṁ dharmālokamukhaṁ sarvajñajñānābhiṣekatāyai saṁvartate| abhiṣekabhūmi dharmālokamukhamavakramaṇajanmābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṁkramaṇamāra-dhvaṁsanabodhivibodhanadharmacakrapravartanamahāparinirvāṇasaṁdarśanatāyai saṁvartate| idaṁ tanmārṣā aṣṭottaraṁ dharmālokamukhaśataṁ yadavaśyaṁ bodhisattvena cyavanakālasamaye devaparṣadi saṁprakāśayitavyam||
asmin khalu punarbhikṣavo dharmālokamukhaparivarte bodhisattvena nirdiśyamāne tasyāṁ devaparṣadi caturaśīterdevaputrasahasrāṇāmanuttarāyāṁ samyaksaṁbodhau cittānyutpadyante| dvātriṁśateśca devaputrasahasrāṇāṁ pūrvaparikarmakṛtānāmanutpattikeṣu dharmeṣu kṣāntipratilambho'bhūt| ṣaṭtriṁśateśca devaputranayutānāṁ virajo vigatamalaṁ dharmeṣu dharmacakṣurviśuddham| sarvāvacca tuṣitavarabhavanaṁ jānumātraṁ divyaiḥ puṣpaiḥ saṁchāditamabhūt||
iti hi bhikṣavo bodhisattvastasyā devaparṣado bhūyasyā mātrayā saṁharṣaṇārthaṁ tasyāṁ velāyāmimāṁ gāthāmabhāṣata—
tuṣitavarabhavananilayādyadā cyavati nāyakaḥ puruṣasiṁhaḥ|
āmantrayate devān pramādamakhilaṁ visarjayata||1||
yā kāci rativiyūhā divyā mahasā vicintitā śrīmān|
sarvaśubhakarmahetoḥ phalamidaṁ śṛṇurasya karmasya||2||
tasmādbhavata kṛtajñā apūrvaśubhasaṁcayaṁ kṣapitveha|
mā gacchata punarapāyānasādhvasukhavedanā yatra||3||
dharmaśca yaḥ śruto'yaṁ mamāntike gauravamupajanitvā|
tatra pratipadyathā prāpsyatha niyataṁ sukhamanantam||4||
sarvamanitya kāmā adhruvaṁ na ca śāśvatā api na kalpāḥ|
māyāmarīcisadṛśā vidyutphenopamā capalāḥ||5||
na ca kāmaguṇaratībhiḥ tṛptirlavaṇodakaṁ yathā pītvā|
te tṛpta yeṣa prajñā āryā lokottarā virajā||6||
na taraṅgatulyakalpāḥ saṁgīti ca apsarobhi saṁvāsaḥ|
anyonyagamayuktā yathaiva sāmāyi kāmaṁ ca||7||
na ca saṁskṛte sahāyā na mitra jñātījano ca parivārāḥ|
anyatra karma sukṛtādanubandhati pṛṣṭhato yāti||8||
tasmātsahitasamagrā anyonyaṁ maitracitta hitacittāḥ|
dharmacaraṇaṁ carethāḥ sucaritacaraṇā na tapyante||9||
buddhamanusmarethā dharmaṁ saṁghaṁ tathāpramādaṁ ca|
śrutaśīladānaniratā kṣāntyā saurabhyasaṁpannāḥ||10||
duḥkhamanityamanātmā nirīkṣathā yoniśo imā dharmā|
hetupratyayayuktā vartante'svāmikā jaḍābuddhyā ||11||
yā kāci ṛddhi mahyaṁ paśyata pratibhāṁ ca jñānaguṇatāṁ ca|
sarvaśubhakarmahetoḥ śīlena śrutena cāpramādena||12||
anuśiṣyadhvaṁ mahyaṁ śīlena śrutena cāpramādena|
dānadamasaṁyamenā sattvārtha hitārtha mitrārthaḥ||13||
na ca vākyarutaraveṇā śakyāḥ saṁpādituṁ kuśaladharmān|
pratipattimārabhethā yathā ca vadathā tatha karothā||14||
mā khalu parāvakāśaṁ svayaṁ yatadhvaṁ sadā prayatnena|
na ca kaści kṛtva dadate na cāpyakṛtvā bhavati siddhiḥ||15||
samanusmarathā pūrve yadduḥkhaṁ saṁsāre ciramanubhūtam|
na ca nirvṛtī virāgo samanugato mithya niyataiva||16||
tasmātkṣaṇaṁ labhitvā mitraṁ pratirūpa deśavāsaṁ ca|
śreṣṭhaṁ ca dharmaśravaṇaṁ śametha rāgādikān kleśān||17||
mānamadadarpavigatāḥ sadārjavāmandavāśca aśaṭhāśca|
nirvāṇagatiparāyaṇa yujyata mārgābhisamayāya||18||
mohakaluṣāndhakāraṁ prajñāpradīpena vidhamathā sarvam|
sānuśayadoṣajālaṁ vidārayata jñānavajreṇa||19||
kimapi subahu vadeyaṁ dharmaṁ yuṣmākamarthasaṁyuktam|
na ca tatravatiṣṭhethā na tatra dharmasya aparādhaḥ||20||
bodhiryathā mi prāptā(syād) dharmaṁ ca pravarṣayedamṛtagāmim|
punarapi viśuddhacittā upetha varadharmaśravaṇāya||21|| iti||
iti śrīlalitavistare dharmālokamukhaparivarto nāma caturtho'dhyāyaḥ||
5 pracalaparivartaḥ pañcamaḥ|
iti hi bhikṣavo bodhisattvastāṁ mahatīṁ devaparṣadamanayā dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya kṣamāpayitvā maṅgalyāṁ devaparṣadamāmantrayate sma-gamiṣyāmyahaṁ mārṣā jambudvīpam| mayā pūrvabodhisattvacaryāṁ caratā sattvāścaturbhiḥ saṁgrahavastubhirnimantritā dānena priyavadyenārthakriyayā samānārthatayā ca| tadayuktametanmārṣā mama bhavedakṛtajñatā ca, yadahamanuttarāyāṁ samyaksaṁbodhau nābhisaṁbuddheyam||
atha te tuṣitakāyikā devaputrā rudanto bodhisattvasya caraṇau parigṛhyaivamāhuḥ-idaṁ khalu satpuruṣa tuṣitabhavanaṁ tvayā vihīnaṁ na bhrājiṣyate| atha bodhisattvastāṁ mahatī devaparṣadamevamāha-ayaṁ maitreyo bodhisattvo yuṣmākaṁ dharmaṁ deśayiṣyati| atha bodhisattvaḥ svakācchirasaḥ paṭṭamaulaṁ cāvatārya maitreyasya bodhisattvasya śirasi pratiṣṭhāpayāmāsa| evaṁ cāvocat-mamāntareṇa tvaṁ satpuruṣa anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase||
atha bodhisattvo maitreyaṁ bodhisattvaṁ tuṣitabhavane'bhiniṣadya punarapi tāṁ mahatīṁ devaparṣadamāmantrayate sma-kīdṛśenāhaṁ mārṣā rūpeṇa mātuḥ kukṣāvavakrāmeyam? tatra kecidāhuḥ-mārṣā mānavakarūpeṇa| kecidāhuḥ-śakrarūpeṇa| kecidāhuḥ-brahmarūpeṇa| kecidāhuḥ-mahārājikarūpeṇa| kecidāhuḥ-vaiśravaṇarūpeṇa| kecidāhuḥ-gandharvarūpeṇa| kecidāhuḥ-kinnararūpeṇa| kecidāhuḥ-mahoragarūpeṇa| kecidāhuḥ-maheśvararūpeṇa| kecidāhuḥ-candrarūpeṇa| kecidāhuḥ-sūryarūpeṇa| kecidāhuḥ-garuḍarūpeṇa| tatrogratejo nāma brahmakāyiko devaputraḥ pūrvarṣijanmacyuto'vaivartiko'nuttarāyāḥ samyaksaṁbodheḥ, sa evamāha-yathā brāhmaṇānāṁ mantravedaśāstrapāṭheṣvāgacchati, tādṛśenaiva rūpeṇa bodhisattvo mātuḥ kukṣāvavakrāmitavyaḥ| tatpunaḥ kīdṛśam? gajavaramahāpramāṇaḥ ṣaḍdanto hemajālasaṁkāśaḥ suruciraḥ suraktaśīrṣaḥ sphuṭitagalitarūpavān| etacchrutvā rūpaṁ brāhmaṇavedaśāstratattvajño vyākarṣitaśca| ito vai bhāvī dvātriṁśallakṣaṇopetaḥ||
iti hi bhikṣavo bodhisattvo janmakālamavalokya tuṣitavarabhavanasthaḥ evaṁ rājñaḥ śuddhodanasya gṛhavare aṣṭau pūrvanimittānyupadarśayati sma| katamānyaṣṭau? tadyathā-vyapagatatṛṇakhāṇukaṇṭakaśarkarakaḍhalyanirmalaṁ suṣiktaṁ suśodhitamanākulavātatamorajovigatadaṁśakamakṣikāpataṅgasarīsṛpāpagatamavakīrṇakusumaṁ samaṁ pāṇitalajātaṁ tadgṛhaṁ saṁsthitamabhūt| idaṁ prathamaṁ pūrvanimittaṁ prādurabhūt||
ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṁsakroñcamayūracakravākakuṇālakalaviṅkajīvaṁjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ, te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma| iti dvitīyaṁ pūrvanimittaṁ prādurabhūt||
ye ca rājñaḥ śuddhodanasyārāmaramaṇīyeṣu vanaramaṇīyeṣu codyānaramaṇīyeṣu nānāpuṣpaphalavṛkṣānānartukārikāḥ, te sarve saṁpuṣpitāḥ saṁkusumitā abhūvan| idaṁ tṛtīyaṁ pūrvanimittaṁ prādurabhūt||
yāśca rājñaḥ śuddhodanasya puṣkariṇyo jalaparibhogyasthāḥ, tāḥ sarvāḥ śakaṭacakrapramāṇairanekakoṭīniyutaśatasahasrapatraiḥ padmaiḥ saṁchāditā abhūvan| idaṁ caturthaṁ pūrvanimittaṁ prādurabhūt||
ye ca rājñaḥ śuddhodanasya gṛhavare bhājanaviṣaye sarpistailamadhuphāṇitaśarkarādyānāṁ te paribhujyamānāḥ kṣayaṁ na gacchanti sma| paripūrṇā eva saṁdṛśyante sma| idaṁ pañcamaṁ pūrvanimittaṁ prādūrabhūt||
ye ca rājñaḥ śuddhodanasya gṛhavarapradhāne mahatyantaḥpure bherīmṛdaṅgapaṇavatūṇavavīṇāveṇuvallakīsaṁpatāḍaprabhṛtayastūryabhāṇḍāḥ, te sarve svayamaghaṭṭitā eva manojñaśabdaṁ muñcanti sma| idaṁ ṣaṣṭhaṁ pūrvanimittaṁ prādurabhūt||
yāni ca rājñaḥ śuddhodanasya gṛhavarapradhāne suvarṇarūpyamaṇimuktāvaidūryaśaṅkhaśilāpravālādīnāṁ ratnānāṁ bhājanāni, tāni sarvāṇi niravaśeṣaṁ vivṛtavimalaviśuddhaparipūrṇānyevaṁ virocante sma| idaṁ saptamaṁ pūrvanimittaṁ prādurabhūt||
vimalaviśuddhayā candrasūryajihmīkaraṇayā prabhayā kāyacittodbilyasaṁjananyā tadgṛhaṁ samantādavabhāsitamabhūt| idamaṣṭamaṁ pūrvanimittaṁ prādurabhūt|
māyā ca devī snātānuliptagātrā vividhābharaṇaviṣkambhitabhujā suślakṣṇasulīlavastravaradhāriṇī prītiprāmodyaprasādapratilabdhā sārdhaṁ daśabhiḥ strīsahasraiḥ parivṛtā puraskṛtā rājñaḥ śuddhodanasya saṁgītiprāsāde sukhopaviṣṭasyāntikamupasaṁkramya dakṣiṇe pārśve ratnajālapratyupte bhadrāsane niṣadya smitamukhī vyapagatabhṛkuṭikā prahasitavadanā rājānaṁ śuddhodanamābhirgāthābhirabhāṣat—
sādho śṛṇuṣva mama pārthiva bhūmipālā
yācāmi te nṛpatiradya varaṁ prayaccha|
abhiprāyu mahya yatha cittamanaḥpraharṣaṁ
tanme śṛṇuṣva bhava prītamanā udagraḥ||1||
gṛhṇāmi deva vrataśīlavaropavāsaṁ
aṣṭāṅgapoṣadhamahaṁ jagi maitracittā|
prāṇeṣu hiṁsaviratā sada śuddhabhāvā
premaṁ yathātmani pareṣu tathā karomi||2||
stainyādvivarjitamanā madalobhahīnā
kāmeṣu mithya nṛpate na samācariṣye|
satye sthitā apiśunā paruṣaprahīṇā
saṁdhipralāpamaśubhaṁ na samācariṣye||3||
vyāpādadoṣakhilamohamadaprahīṇā
sarvā abhidhya vigatā svadhanena tuṣṭā|
samyakprayukta akuhānilayā anirṣyu
karmā yathā daśa ime kuśalā cariṣye||4||
mā tvaṁ narendra mayi kāmatṛṣāṁ kuruṣva
śīlavrateṣvabhiratāya susaṁvṛtāya|
mā te apuṇya nṛpate bhavi dīrgharātra-
manumodayā hi mama śīlavratopavāsam||5||
chando mameṣa nṛpate praviśādya śīghraṁ
prāsādaharmyaśikhare sthita dhārtarāṣṭre|
sakhibhiḥ sadā parivṛtā sukha modayeyaṁ
puṣpābhikīrṇaśayane mṛduke sugandhe||6||
na ca kāñcukīya puruṣā na pi dārakāśca
na ca istri prākṛta mamā purataḥ sthiheyā|
no cāmanāpa mama rūpa na śabdagandhān
nānyatra iṣṭamadhurā śṛṇuyā suśabdān||7||
ye rodhabandhanagatāḥ parimuñca sarvān
dravyāmbarāśca puruṣāndhaninaḥ kuruṣva|
vastrānnapāna rathayugya tathāśvayānaṁ
dada saptarātrikamidaṁ jagataḥ sukhārtham||8||
no co vivādakalahā na ca roṣavākyā
cānyonyamaitramanaso hitasaumyacittā|
asmin pure puruṣa iṣṭika dārakāśca
devāśca nandanagatā sahitā ramantām||9||
na ca rājadaṇḍanabhaṭā na tathā kudaṇḍā
notpīḍanā na pi ca tarjanatāḍanā vā|
sarvān prasannamanaso hitamaitracitta
vīkṣasva deva janatāṁ yatha ekaputram||10||
śrutvaiva rāja vacanaṁ paramaṁ udagraṁ
prāhāstu sarvamidameva yathā tavecchā|
abhiprāyu tubhya manasā svanucintitāni
yadyācase tava varaṁ tadahaṁ dadāmi||11||
ājñāpyaḥ pārthivavaraḥ svakapāriṣadyāṁ
prāsādaśreṣṭhaśikhare prakarotha ṛddhim|
puṣpābhikīrṇaruciraṁ varadhūpagandhaṁ
chatrāpatākasamalaṁkṛtatālapaṁktim||12||
viṁśatsahasra raṇaśoṇḍa vicitravarmāṁ
nārācaśūlaśaraśaktigṛhītakhaṅgāḥ|
parivārayātha dhṛtarājyamanojñaghoṣaṁ
devyā'bhayārtha karuṇāsthita rakṣamāṇā||13||
strībhistu sā parivṛtā yatha devakanyā
snātānuliptapravarāmbarabhūṣitāṅgī|
tūryaiḥ sahasramanugītamanojñaghoṣaiḥ
āruhya devyupaviveśa marutsnuṣeva||14||
divyairmahārthasuvicitrasuratnapādaiḥ
svāstīrṇapuṣpavividhaiḥ śayane manojñe|
śayane sthitā vigalitā maṇiratnacūḍā
yatha miśrakāvanagatā khalu devakanyā||15||
atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ saṁtuṣitaśca sunirmitaśca paranirmitavaśavartī ca sārthavāhaśca māraputrabrahmā ca sahāṁpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ prabhāvyūhābhāsvaraśca maheśvaraśca śuddhāvāsakāyikā niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi saṁnipatya anyonyamevāhuḥ-ayuktametanmārṣā asmākaṁ syādakṛtajñatā ca, yadvayamekākinamadvitīyaṁ bodhisattvamutsṛjema| ko'smākaṁ mārṣā utsahate bodhisattvaṁ satatasamitamanubaddhumavakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranā-ṭakasaṁdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṁkramaṇamāradharṣaṇabodhyabhisaṁbodhana-dharmacakrapravartanaṁ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā? tasyāṁ velāyāmimāṁ gāthāmabhāṣata—
ko votsaheta vararūpadharam
anubandhayituṁ satataṁ prītamanāḥ|
kaḥ puṇyateja yaśasā vacasā
svayamātmanecchati vibaddhayitum||16||
yasyepsitaṁ tridaśadevapure
divyaiḥ sukhairhi ramituṁ satatam|
paramāpsarobhiriha kāmaguṇaiḥ
anubaddhitāṁ vimalacandramukham||17||
tatha miśrake vanavare rucire
divyākare ramitu devapure|
puṣpotkare kanakacūrṇanime
anubandhatāṁ vimalatejadharam||18||
yasyepsitaṁ ramituḥ citrarathe
tatha nandane suravadhūsahitaḥ|
māndāravaiḥ kusumapatracite
anubandhatāmimu mahāpuruṣam||19||
yāmādhipatyamatha vā tuṣitai-
ratha vāpi prārthayati ceśvaratām|
pūjāraho bhavitu sarvajage
anubandhatāmimu anantayaśam||20||
yo icchati nirmitapure rucire
vaśavartidevabhavane ramitum|
manasaiva sarvamanubhoktikriyā
anubandhatāmimu guṇāgradharam||21||
māreśvaro na ca praduṣṭamanā
sarvavidhaiśvaryapāragataḥ|
kāmeśvaro vaśitapāragato
gacchatvasau hitakareṇa saha||22||
tatha kāmadhātu samatikramituṁ
mati yasya brahmapuramāvasitum|
caturapramāṇaprabhatejadharaḥ
so'dyānubaddhatu mahāpuruṣam||23||
atha vāpi yasya manujeṣu mati
varacakravartiviṣaye vipule|
ratnākaramabhayasaukhyadadam
anubandhatāṁ vipulapuṇyadharam||24||
pṛthivīśvarastatha pi śreṣṭhisuto
āḍhyo mahādhanu mahānicayaḥ|
parivāravānnihataśatrugaṇo
gacchatvasau hitakareṇa saha||25||
rūpaṁ ca bhogamapi ceśvaratā
kīrtiryaśaśca balatā guṇavatī|
ādeyavākya bhavi grāhyaruto
brahmeśvaraṁ samupayātu vidum||26||
ye divya kāma tatha mānuṣakāṁ
yo icchatī tribhavi sarvasukham|
dhyāne sukhaṁ ca pravivekasukhaṁ
dharmeśvaraṁ samanubandhayatām||27||
rāgaprahāṇu tatha doṣamapī
yo icchate tatha kileśajaham|
śānta praśānta upaśāntamanā
so dāntacittamanuyātu laghum||28||
śaikṣā aśaikṣa tatha pratyekajinā
sarvajñajñānamanuprāpuritum|
daśabhirbalairnaditu siṁha iva
guṇasāgaraṁ samanuyātu vidum||29||
pithituṁ apāyapatha yeṣa matir
vivṛtuṁ ca ṣaṅgatipathaṁ hyamṛtam|
aṣṭāṅgamārgagamanena gatim
anubandhatāṁ gatipathāntakaram||30||
yo icchate sugata pūjayituṁ
dharmaṁ ca teṣu śrutikāruṇike|
prāpto guṇānapi ca saṁghagatān
guṇasāgaraṁ samanuyātu imam||31||
jātijarāmaraṇaduḥkhakṣaye
saṁsārabandhana vimokṣayitum|
carituṁ viśuddhagamanāntasamaṁ
so śuddhasattvamanubandhayatām||32||
iṣṭo manāpa priyu sarvajage
varalakṣaṇo varaguṇopacitaḥ|
ātmā paraṁ ca tatha mocayituṁ
priyadarśanaṁ samupayātu vidum||33||
śīlaṁ samādhi tatha prajñamayī
gambhīradurdaśaduropagamam|
yo icchate vidu vimukti labhe
so vaidyarājamanuyātu laghum||34||
ete ca anya guṇa naikavidhā
upapatti saukhya tatha nirvṛtiye|
sarvairguṇebhi pratipūrṇa siddhaye
siddhavrataṁ samanuyātu vidum||35|| iti||
idaṁ khalu vacanaṁ śrutvā caturaśītisahasrāṇi cāturmahārājikānāṁ devānāṁ śatasahasraṁ trayatriṁśānāṁ śatasahasraṁ yāmānāṁ śatasahasraṁ tuṣitānāṁ śatasahasraṁ nirmāṇaratīnāṁ śatasahasraṁ paranirmitavaśavartīnāṁ devānāṁ ṣaṣṭisahasrāṇi mārakāyikānāṁ pūrvaśubhakarmaniryātānāṁ aṣṭaṣaṣṭisahasrāṇi brahmakāyikānāṁ bahūni śatasahasrāṇi yāvadakaniṣṭhānāṁ devānāṁ saṁnipatitānyabhūvan| anye ca bhūyaḥ pūrvadakṣiṇapaścimottarebhyo digbhyo bahūni devaśatasahasrāṇi saṁnipatitānyabhūvan| tebhyo ye udāratamā devaputrāste tāṁ mahatīṁ devaparṣadaṁ gāthābhirabhyabhāṣantaḥ—
hanta śṛṇotha vacanaṁ amareśvarāho
asmin vidhānamati yādṛśatatvabhūtā|
tyaktārthikāmarati dhyānasukhaṁ praṇītam
anubandhayāma imamuttamaśuddhasattvam||36||
okrāntapāda tatha garbhasthitaṁ mahātmaṁ
pūjārahaṁ atiśayamabhipūjayāmaḥ|
puṇyaiḥ surakṣitamṛṣiṁ parirakṣisanto
yasyāvatāra labhate na manaḥ praduṣṭam||37||
saṁgītitūryaracitaiśca suvādyakaiśca
varṇāguṇāṁ kathayato guṇasāgarasya|
kurvāma devamanujāna praharṣaṇīyaṁ
yaṁ śrutva bodhivaracitta jane janeryā||38||
puṣpābhikīrṇa nṛpateśca karoma gehaṁ
kālāgurūttamasudhūpitasaumyagandham|
yaṁ ghrātva devamanujāśca bhavantyudagrā
vigatajvarāśca sukhinaśca bhavantyarogāḥ||39||
māndāravaiśca kusumaistatha pārijātai-
ścandraiḥ sucandra tatha sthālavirocamānaiḥ|
puṣpābhikīrṇa kapilāhvaya taṁ karoma
pūjārtha pūrvaśubhakarmasamudgatasya||40||
yāvacca garbhi vasate trimalairalipto
yāvajjarāmaraṇa cāntakaraḥ prasūtaḥ|
tāvatprasannamanaso anubandhayāma
eṣā matirmatidharasya karoma pūjām||41||
lābhā sulabdha vipulāḥ suramānuṣāṇāṁ
drakṣyanti jānu imu saptapadāṁ kramantam|
śakraiśca brahmaṇakaraiḥ parigṛhyamānaṁ
gandhodakaiḥ snapiyamāni suśuddhasattvam||42||
yāvacca loki anuvartanatāṁ karoti
antaḥpure vasati kāmakileśaghātī|
yāvacca niṣkramati rājyamapāsya sarvaṁ
tāvatprasannamanaso anubandhayāmaḥ||43||
yāvadupaiti mahimaṇḍi tṛṇāṁ gṛhītvā
yāvacca bodhi spṛśate vinihatya māram|
adhyeṣṭu brāhmaṇayutebhi pravarti cakraṁ
tāvatkaroma vipulāṁ sugatasya pūjām||44||
yada buddhakāryu kṛtu bheṣyati trisahasre
sattvāna koṭinayutā amṛte vinītā|
nirvāṇamārgamupayāsyati śītibhāvaṁ
tāvanmahāśayamṛṣiṁ na jahāma sarve||45||iti||
atha khalu bhikṣavaḥ kāmadhātvīśvarāṇāṁ devakanyānāṁ bodhisattvasya rūpakāyapariniṣpattiṁ dṛṣṭvā etadabhavat-kīdṛśī tvasau kanyā bhaviṣyati yā imaṁ varapravaraśuddhasattvaṁ dhārayiṣyati| tāḥ kautūhalajātā varapravarapuṣpadhūpadīpagandhamālyavilepanacūrṇacīvaraparigṛhītā divyamanomayātmabhāvapratilabdhāḥ puṇyavipākādhisthānādhisthitāḥ tasmin kṣaṇe'marapurabhavanādantarhitāḥ kapilāhvaye mahāpuravare udyānaśatasahasraparimaṇḍite rājñaḥ śuddhodanasya gṛhe dhṛtarāṣṭre mahāprāsāde amarabhavanaprakāśe vigalitāmbaradhāriṇyaḥ śubhavimalatejapratimaṇḍitā divyābharaṇastambhitabhujāḥ śayanavaragatāṁ māyādevīmekāṅgulikayopadarśayantyo gaganatalagatāḥ parasparaṁ gāthābhirabhyabhāṣanta—
amarapuragatāna apsarāṇāṁ
rūpa manorama dṛṣṭva bodhisattve|
matiriyamabhavattadā hi tāsāṁ
pramada nu kīdṛśa bodhisattvamātā||46||
tāśca sahitapuṣpamālyahastā
upagami veśma nṛpasya jātakāṅkṣā|
puṣpa tatha vilepanāṁ gṛhītvā
daśanakhaañjalibhirnamasyamānāḥ||47||
vigalitavasanāḥ salīlarūpāḥ
karatala dakṣiṇi aṅgulīṁ praṇamya|
śayanagata vidarśi māyadevīṁ
sādhu nirīkṣatha rūpa mānuṣīṇām||48||
vayamiha abhimanyayāma anye
paramamanorama surūpa apsarāṇām|
ima nṛpativadhūṁ nirīkṣamāṇā
jihma vipaśyatha divya ātmabhāvām||49||
ratiriva sadṛśī guṇānvitā ca
jananiriyaṁ pravarāgrapudgalasya|
maṇiratana yathā subhājanastha
tatha iva bhājana devi devadeve||50||
karacaraṇatalebhi yāvadūrdhvaṁ
aṅga mahorama divya ātirekāḥ|
prekṣatu nayanānna cāsti tṛptiṁ
bhūya praharṣati citta mānasaṁ ca||51||
śaśiriva gagane virājate'syā
vadanu varaṁ ca virāja gātrabhāsā|
raviriva vimalā śaśīva dīptā
tatha prabha niścarate'sya ātmabhāvāt||52||
kanakamiva sujātajātarūpā
varṇa virocati deviye tathaiva|
bhramaravaranikāśa kuntalānī
mṛdukasugandhaśravāsya mūrdhajāni||53||
kamaladalanibhe tathāsya netre
daśanaviśuddha nabheva jyotiṣāṇi|
cāpa iva tanūdarī viśālā
pārśva samudgata māṁsi nāsti saṁdhiḥ||54||
gajabhujasadṛśe'sya ūrujaṅghe
jānu sujātvanupūrvamudgatāsya|
karatalacaraṇā samā suraktā
vyaktamiyaṁ khalu devakanya nānyā||55||
eva bahuvidhaṁ nirīkṣya devīṁ
kusuma kṣipitva pradakṣiṇaṁ ca kṛtvā|
supiya yaśavatī jinasya mātā
punarapi devapuraṁ gatā kṣaṇena||56||
atha caturi caturdiśāsu pālāḥ
śakra suyāma tathaiva nirmitāśca|
devagaṇa kumbhāṇḍa rākṣasāśca
asura mahoraga kinnarāśca vocan||57||
gacchata purato narottamasya
puruṣavarasya karotha rakṣaguptim|
mā kuruta jage manaḥpradoṣaṁ
mā ca karota viheṭha mānuṣāṇām||58||
yatra gṛhavarasmi māyadevī
tatra samagra sapāriṣadya sarve|
asidhanuśaraśaktikhaṅgahastā
gaganatalasmi sthitā nirīkṣayātha||59||
jñātva cyavanakāla devaputrā
upagami māyasakāśa hṛṣṭacittā|
puṣpa tatha vilepanāṁ gṛhītvā
daśanakhaañjalibhirnamasyamānāḥ||60||
cyava cyava hi narendra śuddhasattvā
ayu samayo bhavato'dya vādisiṁha|
kṛpakaruṇa janitva sarvaloke
asmi adhyeṣama dharmadānahetoḥ||61|| iti ||
atha khalu bhikṣavo bodhisattvasya cyavanakālasamaye pūrvasyā diśo bahūni bodhisattvaśatasahasrāṇi sarva ekajātipratibaddhāstuṣitavarabhavanavāsino yena bodhisattvastenopasaṁkrāman bodhisattvasya pūjākarmaṇe| evaṁ daśabhyo digbhyo ekaikasyā diśo bahūni bodhisattvaśatasahasrāṇi sarva ekajātipratibaddhāstuṣitavarabhavanavāsino yena bodhisattvastenopasaṁkrāman bodhisattvasya pūjākarmaṇe| cāturmahārājakāyikebhyo devebhyaścaturaśītyapsaraḥśatasahasrāṇyevaṁ trayatriṁśato yāmebhyastuṣitebhyo nirmāṇaratibhyaḥ paranirmitavaśavartibhyo devebhyaścaturaśītyapsaraḥ-śatasahasrāṇi nānātūryasaṁgītivāditena yena bodhisattvastenopasaṁkrāman bodhisattvasya pūjākarmaṇe||
atha khalu bodhisattvaḥ śrīgarbhasiṁhāsane sarvapuṇyasamudgate sarvadevanāgasaṁdarśane mahākūṭāgāre niṣadya sārdhaṁ bodhisattvairdevanāgayakṣakoṭiniyutaśatasahasraiḥ parivṛtaḥ puraskṛtastuṣitavarabhavanāt pracalati sma| pracalatā ca bhikṣavo bodhisattvena tathārūpā kāyāt prabhā muktābhūd yayā prabhayā ayaṁ trisāhasramahāsāhasro lokadhāturevaṁ vipulavistīrṇo mahatodāreṇa supracalitapūrveṇa divyaprabhāsamatikrāntenāvabhāsena parisphuṭo'bhūt| yā api tā lokāntarikā aghā aghasphuṭā andhakārāstamisrā yatremau candrasūryāvevaṁ maharddhikāvevaṁ mahānubhāvāvevaṁ maheśākhyau ābhayā ābhāṁ varṇena varṇaṁ tejasā tejo nābhitapato nābhivirocataḥ, tatra ye sattvā upapannāste svakānapi bāhuprasāritānna paśyanti| tathāpi tasmin samaye mahata udārasyāvabhāsasya prādurbhāvo'bhūt| ye ca tatra sattvā upapannāste tenaivāvabhāsena sphuṭāḥ samānā anyonyaṁ samyak paśyanti sma| anyonyaṁ saṁjānante sma| evaṁ cāhuḥ- anye'pi kila bhoḥ sattvā ihopapannāḥ kila bho iti||
ayaṁ ca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāramaṣṭādaśamahānimittamabhūt| akampat prākampat saṁprākampat| avedhat prāvedhat saṁprāvedhat| acalat prācalat saṁprācalat| akṣubhyat prākṣubhyat saṁprākṣubhyat| araṇat prāraṇat saṁprāraṇat| agarjat prāgarjat saṁprāgarjat| ante'vanamati sma, madhye unnamati sma| madhye'vanamati sma, ante unnamati sma| pūrvasyāṁ diśyavanamati sma, paścimāyāṁ diśyunnamati sma| paścimāyāṁ diśyavanamati sma, pūrvasyāṁ diśyunnamati sma| dakṣiṇasyāṁ diśyavanamati sma, uttarasyāṁ diśyunnamati sma| uttarasyāṁ diśyavanamati sma, dakṣiṇasyāṁ diśyunnamati sma| tasmin samaye harṣaṇīyāstoṣaṇīyāḥ premaṇīyāḥ prasādanīyā avalokanīyāḥ prahlādanīyā nirvarṇanīyā asecanīyā apratikūlā anuttrāsakarāḥ śabdāḥ śrūyante sma| na ca kasyacit sattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṁ vā stambhitatvaṁ vābhūt| na ca bhūyaḥ sūryācandramasorna brahmaśakralokapālānāṁ tasmin kṣaṇe prabhā prajñāyate sma| sarvanarakatiryagyoniyamalokopapannāśca sattvāstasmin kṣaṇe vigataduḥkhā abhūvan sarvasukhasamarpitāḥ| na ca kasyacit sattvasya rāgo bādhate sma, dveṣo vā moho vā, īrṣyā vā mātsaryaṁ vā, māno vā mrakṣo vā, mado vā krodho vā, vyāpādo vā paridāho vā| sarvasattvāstasmin kṣaṇe maitracittā hitacittāḥ parasparaṁ mātāpitṛsaṅgino'bhūvan| aghaṭṭitāni ca divyamānuṣyakāṇi tūryakoṭiniyutaśatasahasrāṇi manojñaghoṣamutsṛjanti sma| devakoṭīnayutaśatasahasrāṇi pāṇibhiraṁsaiḥ śirobhistaṁ mahāvimānaṁ vahanti sma| tāni cāpsaraḥśatasahasrāṇi svāṁ svāṁ saṁgītiṁ saṁprayujya purataḥ pṛṣṭhato vāmadakṣiṇena ca sthitvā bodhisattvaṁ saṁgītirutasvareṇābhistuvanti sma—
pūrvakarmaśubhasaṁcitasya te
dīrgharātrakuśaloditasya te|
satyadharmanayaśodhitasya te
pūja adya vipulā pravartate||62||
pūrvi tubhya bahukalpakoṭiyo
dānu dattu priyaputradhītarā|
tasya dānacaritasya tatphalaṁ
yena divya kusumāḥ pravarṣitāḥ||63||
ātmamāṁsa tulayitva te vibho
so'bhidattu priyapakṣikāraṇāt|
tasya dānacaritasya tatphalaṁ
pretaloki labhi pānabhojanam||64||
pūrvi tubhya bahukalpakoṭiyo
śīla rakṣitamakhaṇḍanavratam|
tasya śīlacaritasya tatphalaṁ
yena akṣaṇa apāya śodhitāḥ||65||
pūrvi tubhya bahukalpakoṭiyo
kṣānti bhāvita nidānabodhaye|
tasya kṣānticaritasya tatphalaṁ
maitracitta bhuta devamānuṣāḥ||66||
pūrvi tubhya bahukalpakoṭiyo
vīryu bhāvitamalīnamuttamam|
tasya vīryacaritasya tatphalaṁ
yena kāyu yatha meru śobhate||67||
pūrvi tubhya bahukalpakoṭiyo
dhyāna dhyāyita kileśadhyeṣaṇāt|
tasya dhyānacaritasya tatphalaṁ
yena kleśa jagato na bādhate||68||
pūrvi tubhya bahukalpakoṭiyo
prajña bhāvita kileśachedanī|
tasya prajñacaritasya tatphalaṁ
yena ābha paramā virocate|| 69||
maitravarmita kileśasūdanā
sarvasattvakaruṇāya udgatā|
modiprāpta paramā upekṣakā
brahmabhūta sugatā namo'stu te||70||
prajña ulkaprabha tejasodgatā
sarvadoṣatamamohaśodhakā|
cakṣubhūta trisahasrināyakā
mārgadeśika mune namo'stu te||71||
ṛddhipādavarabhijñakovidā
satyadarśi paramārthi śikṣitā|
tīrṇa tārayasi anyaprāṇino
dāśabhūta sugatā namo'stu te||72||
sarvopāyavarabhijñakovidā
darśayasi cyutimacyuticyutim|
lokadharmabhavanābhivartase
no ca loki kvaci opalipyase||73||
lābha teṣa paramā acintiyā
yeṣu darśana śravaṁ ca eṣyase|
kiṁ punaḥ śṛṇuya yo tidharmatāṁ
śraddha prīti vipulā janeṣyase||74||
jihma sarva tuṣitālayo bhuto
jambudvīpi puri yo udāgataḥ|
prāṇikoṭinayutā acintiyāṁ
bodhayiṣyasi prasupta kleśato||75||
ṛddha sphīta puramadya bheṣyatī
devakoṭinayutaiḥ samākulam|
apsarobhi turiyairnināditaṁ
rājagehi madhuraṁ śruṇiṣyati||76||
puṇyatejabharitā śubhakarmaṇā
nāri sā paramarūpaupetā|
yasya putra ayameva samṛddhaḥ
tisraloki abhibhāti śīriye||77||
no bhuyo puravarasmi dehināṁ
lobhadoṣakalahā vivādakā|
sarva maitramanasaḥ sagauravā
bhāvino naravarasya tejasā||78||
rājavaṁśa nṛpateḥ pravardhate
cakravartikularājasaṁbhavaḥ|
bheṣyate kapilasāhvayaṁ puraṁ
ratnakoṣabharitaṁ susamṛddham||79||
yakṣarākṣasakumbhāṇḍaguhyakā
devadānavagaṇāḥ saindrakāḥ|
ye sthitā naravarasya rakṣakāḥ
teṣu mokṣa nacireṇa bheṣyate||80||
puṇyupārjitu stavitva nāyakaṁ
premagauravamupasthapisva nā|
sarva bodhi pariṇāmayāmahe
kṣipra bhoma yatha tvaṁ narottama||81|| iti||
iti śrīlalitavistare pracalaparivarto nāma pañcamo'dhyāyaḥ||
6 garbhāvakrāntiparivartaḥ ṣaṣṭhaḥ|
iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṁkusumite śītoṣṇatamorajovigate mṛduśādvale susaṁsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṁ pūrṇamāsyāṁ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ saṁprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo'hīnendriyo jananyā dakṣiṇāyāṁ kukṣāvavakrāmat| avakrāntaśca sa dakṣiṇāvacaro'bhūnna jātu vāmāvacaraḥ| māyādevī sukhaśayanaprasuptā imaṁ svapnamapaśyat—
himarajatanibhaśca ṣaḍviṣāṇaḥ
sucaraṇa cārubhujaḥ suraktaśīrṣaḥ|
udaramupagato gajapradhāno
lalitagatirdṛḍhavajragātrasaṁdhiḥ||1||
na ca mama sukha jātu evarūpaṁ
dṛṣṭamapi śrutaṁ nāpi cānubhūtam|
kāyasukhacittasaukhyabhāvā
yathariva dhyānasamāhitā abhūvam||2||
atha khalu māyādevī ābharaṇavigalitavasanā prahlāditakāyacittā prītiprāmodyaprasādapratilabdhā śayanavaratalādutthāya nārīgaṇaparivṛtā puraskṛtā prāsādavaraśikharādavatīrya yenāśokavanikā tenopajagāma| sā aśokavanikāyāṁ sukhopaviṣṭā rājñaḥ śuddhodanasya dūtaṁ preṣayati sma-āgacchatu devo devī te draṣṭukāmeti||
atha sa rājā śuddhodanastadvacanaṁ śrutvā praharṣitamanā ākampitaśarīro bhadrāsanādutthāya amātyanaigamapārṣadyabandhujanaparivṛto yenāśokavanikā tenopasaṁkrāmat, upasaṁkrāntaśca na śaknoti sma aśokavanikāṁ praveṣṭum| gurutaramivātmānaṁ manyate sma| aśokavanikādvāre sthito muhūrtaṁ saṁcintya tasyāṁ velāyāmimāṁ gāthāmabhāṣata—
na smari raṇaśauṇḍi mūrdhasaṁsthasya mahyam
eva guru śarīraṁ manyamī yādṛśo'dya|
svakulagṛhamadya na prabhomi praveṣṭuṁ
kimiha mama bhave'ṅgo kānva pṛccheya cāham||3|| iti||
atha khalu śuddhāvāsakāyikā devaputrā gaganatalagatā ardhakāyamabhinirmāya rājānaṁ gāthayādhyabhāṣanta—
vratatapaguṇayuktastisralokeṣu pūjyo
maitrakaruṇalābhī puṇyajñānābhiṣiktaḥ|
tuṣitapuri cyavitvā bodhisattvo mahātmā
nṛpati tava sutatvaṁ māyakukṣaupapannaḥ||4||
daśanakha tada kṛtvā svaṁ śiraṁ kampayanto
nṛpatiranupraviṣṭaścitrikārānuyuktaḥ|
māya tada nirīkṣya mānadarpopanītāṁ
vadahi kurumi kiṁ te kiṁ prayogo bhaṇāhi||5||
devyāha—
himarajatanikāśaścandrasūryātirekaḥ
sucaraṇa suvibhaktaḥ ṣaḍviṣāṇo mahātmā|
gajavaru dṛḍhasaṁdhirvajrakalpaḥ surūpaḥ
udari mama praviṣṭastasya hetuṁ śruṇuṣva||6||
vitimira trisahasrāṁ paśyamī bhrājamānāṁ
devanayuta devā ye stuvantī sayānā|
na ca mama khiladoṣo naiva roṣo na moho
dhyānasukhasamaṅgī jānamī śāntacittā||7||
sādhu nṛpati śīghraṁ brāhmaṇānānayāsmin
vedasupinapāṭhā ye gṛheṣū vidhijñāḥ|
supinu mama hi yemaṁ vyākarī tattvayuktaṁ
kimida mama bhaveyā śreyu pāpaṁ kulasya||8||
vacanamimu śruṇitvā pārthivastatkṣaṇena
brāhmaṇa kṛtavedānānayacchāstrapāṭhān|
māya purata sthitvā brāhmaṇānāmavocat
supina mayi ha dṛṣṭastasya hetuṁ śṛṇotha||9||
brāhmaṇā āhuḥ-brūhi devi tvayā kīdṛśaṁ svapnaṁ dṛṣṭam| śrutvā jñāsyāmaḥ|
devyāha—
himarajatanikāśaścandrasūryātirekaḥ
sucaraṇa suvibhaktaḥ ṣaḍviṣāṇo mahātmā|
gajavaru dṛḍhasaṁdhirvajrakalpaḥ surūpaḥ
udari mama praviṣṭastasya hetuṁ śṛṇotha||10||
vacanamimu śruṇitvā brāhmaṇā evamāhuḥ
prīti vipula cintyā nāsti pāpaṁ kulasya|
putra tava janesī lakṣaṇairbhūṣitāṅgaṁ
rājakulakulīnaṁ cakravarti mahātmaṁ||11||
sa ca pura vijahitvā kāmarājyaṁ ca gehaṁ
pravrajita nirapekṣaḥ sarvalokānukampī|
buddho bhavati eṣo dakṣiṇīyastriloke
amṛtarasavareṇā tarpayet sarvalokam||12||
vyākaritva giraṁ saumyāṁ bhuktvā pārthivabhojanam|
ācchādanāni codgṛhya prakrāntā brāhmaṇāstataḥ||13||
iti hi bhikṣavo rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañcakebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya hṛṣṭastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastān brāhmaṇān prabhūtena khādanīyabhojanīyāsvādanīyena saṁtarpya saṁpravāryācchādanāni ca datvā visarjayati sma| tasyāṁ velāyāṁ kapilavastuni mahānagare caturṣu nagaradvāreṣu sarvanagaracatvaraśṛṅgāṭakeṣu ca dānaṁ dāpayati sma annamannārthikebhyaḥ, pānaṁ pānārthikebhyaḥ, vastrāṇi vastrārthikebhyaḥ, yānāni yānārthikebhyaḥ| evaṁ gandhamālyavilepanaśayyopāśrayaṁ prājīvikaṁ prājīvikārthibhyo yāvadeva bodhisattvasya pūjākarmaṇe||
atha khalu bhikṣavo rājñaḥ śuddhodanasyaitadabhavat- katamasmin gṛhe māyādevī sukhamanupakliṣṭā viharediti| atha tatkṣaṇameva catvāro mahārājāno rājānaṁ śuddhodanamupasaṁkramyaivamāhuḥ—
alpotsuko deva bhava sukhaṁ tiṣṭha upekṣako|
vayaṁ hi bodhisattvasya veśma vai māpayāmahe||14||
atha khalu śakro devānāmindro rājānaṁ śuddhodanamupasaṁkramyaivamāha—
hīnā vimānā pālānāṁ trayatriṁśānamuttamāḥ|
vaijayantasamaṁ veśma bodhisattvasya dāmyaham||15||
atha khalu suyāmo devaputro rājānaṁ śuddhodanamusaṁkramyaivamāha—
madīyaṁ bhavanaṁ dṛṣṭvā vismitāḥ śakrakoṭayaḥ|
suyāmabhavanaṁ śrīmadbodhisattvasya dāmyaham||16||
atha khalu saṁtuṣito devaputro rājānaṁ śuddhodanamupasaṁkramyaivamāha—
yatraiva uṣitaḥ pūrvaṁ tuṣiteṣu mahāyaśāḥ|
tadeva bhavanaṁ ramyaṁ bodhisattvasya dāmyaham||17||
atha khalu sunirmito devaputro rājānaṁ śuddhodanamupasaṁkramyaivamāha—
manomayamahaṁ śrīmadvaśma tadratanāmayam|
bodhisattvasya pūjārthamupaneṣyāmi pārthiva||18||
atha khalu paranirmitavaśavartī devaputro rājānaṁ śuddhodanamupasaṁkramyaivamāha—
yāvantaḥ kāmadhātusthā vimānāḥ śobhanāḥ kvacit|
bhābhiste madvimānasya bhavantyabhihataprabhāḥ||19||
tat prayacchāmyahaṁ śrīmadveśma ratnamayaṁ śubham|
bodhisattvasya pūjārthamānayiṣyāmi pārthiva||20||
divyaiḥ puṣpaiḥ samākīrṇaṁ divyagandhopavāsitam|
upanāmayiṣye vipulaṁ yatra devī vasiṣyati||21||
iti hi bhikṣavaḥ sarvaiḥ kāmāvacarraidaiveśvarairbodhisattvasya pūjārthaṁ kapilāhvaye mahāpuravare svakasvakāni gṛhāṇi māpitānyabhūvan| rājñā capi śuddhodanena manuṣyātikrāntaṁ divyāsaṁprāptaṁ gṛhataraṁ pratisaṁskāritamabhūt| tatra bodhisattvo mahāsattvo mahāvyūhasya samādheranubhāvena sarveṣu teṣu gṛheṣu māyādevīmupadarśayati sma| abhyantaragataśca bodhisattvo māyādevyāḥ kukṣau dakṣiṇe pārśve paryaṅkamābhujya niṣaṇṇo'bhūt| sarve ca te deveśvarā ekaikamevaṁ saṁjānīte sma-mamaiva gṛhe bodhisattvamātā prativasati nānyatreti||
tatredamucyate—
mahāvyūhāya sthitaḥ samādhiye
acintiyā nirmita nirmiṇitvā|
sarveṣa devānabhiprāya pūritā
nṛpasya pūrṇaśca tadā manorathaḥ||22||
atha khalu tasyāṁ devaparṣadi keṣāṁciddevaputrāṇāmetadabhavat-ye'pi tāvaccāturmahārājakāyikā devāste'pi tāvanmanuṣyāśrayagatatvena nirvidyāpakramanti| kaḥ punarvādo ye tadanye udāratamā devāḥ trāyatriṁśā vā yāmā vā tuṣitā vā| tatkathaṁ hi nāma sarvalokābhyudgato bodhisattvaḥ śucirnirāmagandhaḥ sattvaratnaḥ saṁtuṣitāddevanikāyāccyutvā durgandhe manuṣyāśraye daśamāsān mātuḥ kukṣau sthita iti||
atha khalvāyuṣmānānando buddhānubhāvena bhagavantametadavocat-āścaryaṁ bhagavan yāvajjugupsanīyaśca mātṛgrāmastathāgatenokto yāvadrāgacaritaśca| idaṁ tu bhagavan āścaryataram| kathaṁ hi nāma sarvalokābhyudgato bhagavān pūrvaṁ bodhisattvabhūta eva tuṣitāddevanikāyāccyavitvā manuṣyāśraye (durgandhe) māturdakṣiṇe (pārśve) kukṣāvupapanna iti| nāhaṁ bhagavan idamutsahe evaṁ vaktaṁ yathaiva pūrve bhagavatā vyākṛtamiti| bhagavānāha-icchasi tvamānanda ratnavyūhaṁ bodhisattvaparibhogaṁ draṣṭuṁ yo mātuḥ kukṣigatasya bodhisattvasya paribhogo'bhūt| ānanda āha-ayamasya bhagavan kālaḥ, ayaṁ sugata samayaḥ, yattathāgatastaṁ bodhisattvaparibhogamupadarśayed yaṁ dṛṣṭvā prītiṁ vetsyāmaḥ||
atha khalu bhagavāṁstathārūpanimittamakarot, yad brahmā sahāpatiḥ sārdhamaṣṭaṣaṣṭibrahmaśatasahasrairbrahmaloke'ntarhito bhagavataḥ purataḥ pratyasthāt| sa bhagavataḥ pādau śirasābhivandya bhagavantaṁ tripradakṣiṇīkṛtyaikānte'sthāt prāñjalībhūto bhagavantaṁ namasyan| tatra khalu bhagavān jānanneva brahmāṇaṁ sahāpatimāmantrayate sma-gṛhītastvayā brahman sa bodhisattvaparibhogo daśamāsiko yo mama pūrvaṁ bodhisattvabhūtasya mātuḥ kukṣigatasyābhūt| brahmā āha-evametadbhagavan, evametat sugata| bhagavānāha-kva sa idānīṁ brahman? upadarśaya tam| brahmā cāha-brahmaloke sa bhagavan| bhagavānāha-tena hi tvaṁ brahman upadarśaya taṁ daśamāsikaṁ bodhisattvaparibhogam, jñāsyanti kiyatsaṁskṛtamiti||
atha khalu brahmā sahāpatistān brāhmaṇānetadavocat-tiṣṭhatu tāvadbhavanto yāvadvayaṁ ratnavyūhaṁ bodhisattvaparibhogamānayiṣyāmaḥ||
atha khalu brahmā sahāpatirbhagavataḥ pādau śirasābhivanditvā bhagavataḥ purato'ntarhitastatkṣaṇameva brahmaloke pratyasthāt||
atha khalu brahmā sahāpatiḥ subrahmāṇaṁ devaputrametadavocat-gaccha tvaṁ mārṣā ito brahmalokamupādāya yāvattrāyatriṁśadbhavanam-śabdamudīraya, ghoṣamanuśrāvaya| ratnavyūhaṁ bodhisattvaparibhogaṁ vayaṁ tathāgatasyāntikamupanāmayiṣyāmaḥ| yo yuṣmākaṁ draṣṭukāmaḥ sa śīghramāgacchatviti||
atha khalu brahmā sahāpatiścaturaśītyā devakoṭyā nayutaśatasahasraḥ sārdhaṁ taṁ ratnavyūhaṁ bodhisattvaparibhogaṁ parigṛhya mahati brāhme vimāne triyojanaśatike pratiṣṭhāpyānekairdaivakoṭīnayutaśatasahasraiḥ samantato'nuparivārya jambūdvīpamavatārayati sma||
tena khalu punaḥ samayena kāmāvacarāṇāṁ devānāṁ mahāsaṁnipāto'bhūt bhagavatsakāśe gantum| sa khalu puna ratnavyūho bodhisattvaparibhogo divyairvastrairdivyairmālyairdivyairgandhairdivyaiḥ puṣpairdivyairvādyairdivyaiśca paribhaugairabhisaṁskṛto'bhūt| tāvanmaheśākhyaiśca devaiḥ parivṛto'bhūd yacchakro devānāmindraḥ sumerau(samudre) sthitvā dūrata eva mukhe tālacchatrakaṁ dattvā śīrṣavyavalokanenānuvilokayati sma unmeṣadhyāyikayā vā| na ca śaknoti sma draṣṭum| tatkasmāt? maheśākhyā hi devā brāhmaṇāḥ| itarāstrāyatriṁśā yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartinaḥ| kaḥ punarvādaḥ śakro devānāmindraḥ| mohaṁ te vai yānti sma||
atha khalu bhagavāṁstaṁ divyaṁ vādyanirghoṣamantardhāpayati sma| tatkasmāt? yatsahaśravaṇādeva jāmbudvīpakā manuṣyā unmādamāpatsyanta iti||
atha khalu catvāro mahārājānaḥ śakraṁ devānāmindramupasaṁkramyaivamāhuḥ-kathaṁ devānāmindra kariṣyāmo na labhāmahe ratnavyūhaṁ bodhisattvaparibhogaṁ draṣṭum| sa tānavocat-kimahaṁ mārṣāḥ kariṣyāmi? ahamapi na labhe draṣṭum| api tu khalu punarmārṣā bhagavatsamīpamupanītaṁ drakṣyāmaḥ| te tadā āhuḥ-tena hi devānāmindra tathā kuru yathāsya kṣipraṁ darśanaṁ bhavet| śakra āha-āgamayata mārṣā muhūrtaṁ yāvadatikrāntātikrāntatamā devaputrā bhagavantaṁ pratisaṁmodayante sma| tadekānte sthitvā śīrṣonmiñjitakayā bhagavantamanuvilokayanti sma||
atha khalu brahmā sahāpatiḥ sārdhaṁ taiścaturaśītyā devakoṭīnayutaśatasahasraistaṁ ratnavyūhaṁ bodhisattvaparibhogaṁ gṛhītvā yena bhagavāṁstenopasaṁkrāmayati sma| sa khalu puna ratnavyūho bodhisattvaparibhogo'bhirūpaḥ prāsādiko darśanīyaścaturasraścatuṣṭhūṇaḥ| upariṣṭācca kūṭāgārasamalaṁkṛtaḥ | evaṁpramāṇaḥ tadyathāpi nāma ṣaṇmāsajāto dāraka uccaistvena| tasya khalu punaḥ kūtāgārasya madhye paryaṅkaḥ prajñaptaḥ tadyathāpi nāma ṣaṇmāsajātasya dārakasya bhittīphalakaḥ| sa khalu puna ratnavyūho bodhisattvaparibhoga evaṁ varṇasaṁsthāno yasya na kaścit sadevake loke samārake sabrahmake sadṛśo'sti ākṛtyā vā varṇena vā| devāḥ khalvapi taṁ dṛṣṭvā āścaryaprāptā abhuvan| cakṣūṁṣi teṣāṁ vibhramanti sma| sa ca tathāgatasyāntika upanīto'tīva bhāsate tapati virocate sma| tadyathāpi nāma dvinirdhāntaṁ suvarṇaṁ kuśalena karmakāreṇa supariniṣṭhitamapagatakācadoṣam, evaṁ (tasmin samaye) sa kūṭāgāro virājate sma| tasmin khalu punarbodhisattvaparibhoge paryaṅkaḥ prajñapto yasya sadevake loke nāsti kaścit sadṛśo varṇena vā saṁsthānena vā anyatra kambugrīvāyā bodhisattvasya| yat khalu mahābrahmaṇā cīvaraṁ prāvṛtamabhūt, tattasya bodhisattvaparyaṅkasyāgrato na bhāsate sma tadyathāpi nāma vātavṛṣṭyābhihataḥ kṛṣṇakambalaḥ| sa khalu punaḥ kūṭāgāra uragasāracandanamayo yasyaikasuvarṇadharaṇī sāhasraṁ lokadhātuṁ mūlyaṁ kṣamate, tathāvidhenoragasāracandanena sa kūṭāgāraḥ samantādanupaliptaḥ| tādṛśa eva dvitīyaḥ kūṭāgāraḥ kṛto yastasmin prathame kūṭāgāre'bhyantarataḥ asakto'baddhasthitaḥ| tādṛśa eva tṛtīyo'pi kūṭāgāro yastasmin dvitīye kūṭāgāre'bhyantare'sakto'baddhasthitaḥ| sa ca paryaṅkastasmin gandhamaye tṛtīye kūṭāgāre vyavasthitaḥ saṁpraticchannaḥ| tasya khalu punaruragasāracandanasyaivaṁrūpo varṇaḥ tadyathāpi nāma abhijātasya nīlaivaḍūryasya| tasya khalu punargandhakūṭāgārasyopari samantādyāvanti kāniciddivyātikrāntāni puṣpāṇi santi, tāni sarvāṇi tasmin kūṭāgāre bodhisattvasya pūrvakuśalamūlavipākenānuprāptānyeva jāyante sma| sa khalu puna ratnavyūho bodhisattvaparibhogo dṛḍhasāro'bhedyo vajropamaḥ sparśena ca kācilindikasukhasaṁsparśaḥ| tasmin khalu puna ratnavyūhe bodhisattvaparibhoge ye kecit kāmāvacarāṇāṁ devānāṁ bhavanavyūhāste sarve tasmin saṁdṛśyante sma||
yāmeva ca rātriṁ bodhisattvo mātuḥ kukṣimavakrāntastāmeva rātrimadha āpaskandhamupādāya aṣṭaṣaṣṭiyojanaśatasahasrāṇi mahāpṛthivīṁ bhittvā yāvad brahmalokaṁ padmabhyudgatamabhūt| na ca kaścittaṁ padmaṁ paśyati sma anyatra sārathinarottamāddaśaśatasāhasrikācca mahābrahmaṇaḥ| yacceha trisāhasramahāsāhasralokadhātāvojo vā maṇḍo va raso vā, tatsarvaṁ tasmin mahāpadme madhubinduḥ saṁtiṣṭhate sma||
tamenaṁ mahābrahmā śubhe vaiḍūryabhājane prakṣipya bodhisattvasyopanāmayati sma| taṁ bodhisattvaḥ parigṛhya bhuṅkte sma mahābrahmaṇo'nukampāmupādāya| nāsti sa kaścit sattvaḥ sattvanikāye yasya sa ojobinduḥ paribhuktaḥ samyak sukhena pariṇāmedanyatra caramabhavikādbodhisattvāt sarvabodhisattvabhūmiparipūrṇāt| kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma? dīrgharātraṁ khalvapi bodhisattvena pūrvaṁ bodhisattvacaryāṁ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṁ dattamāśatparāṇāṁ sattvānāmāśāḥ paripūritāḥ, śaraṇāgatāśca na parityaktāḥ, nityaṁ cāgrapuṣpamagraphalamagrarasaṁ tathāgatebhyastathāgatacaityebhyastathāgataśrāvakasaṁghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam| tasya karmaṇo vipākena mahābrahmā bodhisattvasya taṁ madhubindumupanāmayati sma||
tasmin khalu punaḥ kūṭāgāre yāni kānicit santyatikrāntātikrāntāni māyāguṇaratikrīḍāsamavasṛtasthānāni, tāni sarvāṇi tasmin prādurbhāvāni saṁdṛśyante sma bodhisattvasya pūrvakarmavipākena||
tasmin khalu puna ratnavyūhe bodhisattvaparibhoge śatasahasravyūhaṁ nāma vāsoyugaṁ prādurbhūtam| na sa kaścitsattvaḥ sattvanikāye saṁvidyate yasya tatprādurbhavedanyatra caramabhavikād bodhisattvāt| na ca te kecana udārodārā rūpaśabdagandharasasparśā ye tasmin kūṭāgāre na saṁdṛśyante sma| sacetkūṭāgāraparibhoga evaṁ suparibhoga evaṁ supariniṣpannaḥ sāntarabahirevaṁ supariniṣṭhita evaṁ mṛdukaśca| tadyathāpi nāma kācilindikasukhasaṁsparśo nidarśanamātreṇa, na tu tasyopamā saṁvidyate| dharmatā khalveṣā bodhisattvasya pūrvakeṇa ca praṇidhānena iyaṁ cetanā ṛddhāvavaśyaṁ bodhisattvena mahāsattvena manuṣyaloka upapattavyamabhiniṣkramya cānuttarāṁ samyaksaṁbodhimabhisaṁbudhya dharmacakraṁ pravartayitavyam| yasyā mātuḥ kukṣāvupapattirbhavati, tasyā dakṣiṇe kukṣāvādita eva ratnavyūhakūṭāgāro'bhinirvartate| paścādbodhisattvastuṣitebhyaścyuttvā tasmin kūṭāgāre paryaṅkaniṣaṇṇaḥ saṁbhavati| na hi caramabhavikasya bodhisattvasya kalalārbudaghanapeśībhāvaṁ kāyaḥ saṁtiṣṭhate sma| atha tarhi sarvāṅgapratyaṅgalakṣaṇasaṁpannaḥ saṁniṣaṇṇa eva prādurbhavati| svapnāntaragatā ca bodhisattvamātā māyādevī mahānāgakuñjaramavakrāntaṁ saṁjānīte sma||
tasya khalu punastathā niṣaṇṇasya śakro devānāmindraścatvāraśca mahārājāno'ṣṭāviṁśatiśca mahāyakṣasenāpatayo guhyakādhipatiśca nāma yakṣakulaṁ yato vajrapāṇerutpattiste bodhisattvaṁ mātuḥ kukṣigataṁ viditvā satataṁ samitamanubaddhā bhavanti sma| santi khalu punaścatasro bodhisattvaparicārakā devatāḥ-utkhalī ca nāma samutkhalī ca nāma dhvajavatī ca nāma prabhāvatī ca nāma| tā api bodhisattvaṁ mātuḥ kukṣigataṁ viditvā satataṁ samitaṁ rakṣanti sma| śakro'pi devānāmindraḥ sārdhaṁ pañcamātrairdevaputraśatairbodhisattvaṁ mātuḥ kukṣigataṁ jñātvā satataṁ samitamanubadhnāti sma||
bodhisattvasya khalu punarmātuḥ kukṣigatasya kāyastathāvidho'bhūt, tadyathāpi nāma parvatamūrdhani rātrāvandhakāratamisrāyāṁ mahānagniskandho yojanādapi dṛśyate sma, yāvat pañcabhyā yojanebhyo dṛśyate sma| evameva bodhisattvasya mātuḥ kukṣigatasyātmabhāvo'bhinirvṛtto'bhūt prabhāsvaro'bhirūpaḥ prāsādiko darśanīyaḥ| sa tasmin kūṭāgāre paryaṅkaniṣaṇṇo'tīva śobhate sma| vaiḍūryapratyuptamivābhijātaṁ jātarūpam| bodhisattvasya mātā ca nidhyāya sthitā paśyati sma kukṣigataṁ bodhisattvam| tadyathāpi nāma mahato'bhrakūṭādvidyuto niḥsṛtya mahāntamavabhāsaṁ saṁjanayanti, evameva bodhisattvo mātuḥ kukṣigataḥ śriyā tejasā varṇena ca taṁ prathamaṁ ratnakūṭāgāramavabhāsayati sma| avabhāsya dvitīyaṁ gandhakūṭāgāramavabhāsayati sma| dvitīyaṁ gandhakūṭāgāramavabhāsya tṛtīyaṁ ratnakūṭāgāramavabhāsayati sma| tṛtīyaṁ ratnakūṭāgāramavabhāsya sarvāvantaṁ māturātmabhāvamavabhāsayati sma| tamavabhāsya yatra cāsane niṣaṇṇo bhavati sma tadavabhāsayati sma| tadavabhāsya sarvaṁ gṛhamavabhāsayati sma| sarvaṁ gṛhamavabhāsya gṛhasyopariṣṭānniḥsṛtya pūrvāṁ diśamavabhāsayati sma| evaṁ dakṣiṇāṁ paścimāṁ uttarāmadha ūrdhvaṁ samantāddaśadiśaḥ krośamātramekaikasyāṁ diśi mātuḥ kukṣigato bodhisattvaḥ śriyā tejasā varṇena cāvabhāsayati sma||
āgacchanti sma khalu punarbhikṣavaścatvāro mahārājāno'ṣṭāviṁśacca mahāyakṣasenāpatayaḥ sārdhaṁ pañcamātrayakṣaśataiḥ pūrvāhṇakālasamaye bodhisattvasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca| tadā bodhisattvastānāgatān viditvā dakṣiṇaṁ pāṇimabhyutkṣipya ekāṅgulikayā āsanānyupadarśayati sma| niṣīdanti sma te lokapālādayo yathāprajñapteṣvāsaneṣu| paśyanti sma bodhisattvaṁ mātuḥ kukṣigataṁ jātarūpamiva vigrahaṁ hastaṁ cālayantaṁ vicālayantam utkṣipantaṁ pratiṣṭhāpayantam| te prītiprāmodyaprasādapratilabdhā bodhisattvaṁ namaskurvanti sma| niṣaṇṇāṁśca tān viditvā bodhisattvo dharmyayā kathayā saṁdarśayati sma samādāpayati sma samuttejayati sma saṁpraharṣayati sma| yadā ca prakramitukāmā bhavanti tadā bodhisattvasteṣāṁ cetasaiva vicintitaṁ vijñāya dakṣiṇaṁ pāṇimutkṣipya saṁcārayati sma| saṁcārya vicārayati sma| mātaraṁ ca na bādhate sma| tadā teṣāṁ caturṇāṁ mahārājānāmevaṁ bhavati sma-visarjitāḥ sma vayaṁ bodhisattveneti| te bodhisattvaṁ bodhisattvamātaraṁ ca tripradakṣiṇīkṛtya prakrāmanti sma| ayaṁ heturayaṁ pratyayo yadbodhisattvo rātryāṁ praśāntāyāṁ dakṣiṇaṁ pāṇiṁ saṁcārya vicārayati sma| vicārya punarapi smṛtaḥ saṁprajānaṁstaṁ pāṇiṁ pratiṣṭhāpayati sma| punaraparaṁ yadā bodhisattvasya keciddarśanāyāgacchanti sma striyo vā puruṣo vā dārako vā dārikā vā, tān bodhisattvaḥ pūrvatarameva pratisaṁmodayate sma, paścādbodhisattvasya mātā||
iti hi bhikṣavo bodhisattvo mātuḥ kukṣigataḥ san sattvān pratisaṁmodanakuśalo bhavati smeti| na ca kaściddevo vā nāgo vā yakṣo vā manuṣyo vā amanuṣyo vā yaḥ śaknoti sma bodhisattvaṁ pūrvataraṁ pratisaṁmoditum| atha tarhi bodhisattva eva tāvat pūrvataraṁ pratisaṁmodate sma, paścādbodhisattvamātā||
nirgate khalu punaḥ pūrvāhṇakālasamaye madhyāhnakālasamaye pratyupasthite atha khalu śakro devānāmindro niṣkrāntaḥ| abhiniṣkrāntāśca trāyatriṁśaddevaputrā bodhisattvasya darśanāya vandanāya paryupāsanāya| dharmaśravaṇāya cāgacchanti sma| tāṁśca bodhisattvo dūrata evāgacchato dṛṣṭvā dakṣiṇaṁ suvarṇavarṇaṁ bāhuṁ prasārya śakraṁ devānāmindraṁ devāṁśca trāyatriṁśān pratisaṁmodate sma| ekāṅgulikayā cāsanānyupadarśayati sma| na ca śaknoti sma bhikṣavaḥ śakro devānāmindro bodhisattvasyājñāṁ pratiroddhum| niṣīdati sma śakro devānāmindrastadanye ca devaputrā yathāprajñapteṣvāsaneṣu| tān bodhisattvo niṣaṇṇān viditvā dharmyayā kathayā saṁdarśayati sma samādāpayati sma samuttejayati sma saṁpraharṣayati sma| yena ca bodhisattvaḥ pāṇiṁ saṁcārayati sma, tanmukhā bodhisattvamātā bhavati sma| tatasteṣāmevaṁ bhavati sma-asmābhiḥ sārdhaṁ bodhisattvaḥ saṁmodate sma| ekaikaścaivaṁ saṁjānīte sma-mayaiva sārdhaṁ bodhisattvaḥ saṁlapati, māmeva pratisaṁmodate sma iti||
tasmin khalu punaḥ kūṭāgāre śakrasya devānāmindrasya trāyatriṁśānāṁ devānāṁ ca pratibhāsaḥ saṁdṛśyate sma| na khalu punaranyatraivaṁ pariśuddho bodhisattvaparibhogo bhavati yathā mātuḥ kukṣigatasya bodhisattvasya| yadā ca bhikṣavaḥ śakro devānāmindrastadanye ca devaputrāḥ prakramitukāmā bhavanti sma, tadā bodhisattvasteṣāṁ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṁ pāṇimutkṣipya saṁcārayanti sma| saṁcārya vicārya punarapi smṛtaḥ saṁprajānan pratiṣṭhāpayati sma| mātaraṁ ca na bādhate sma| tadā śakrasya devānāmindrasyānyeṣāṁ ca trāyatriṁśānāṁ devānāmevaṁ bhavati sma-visarjitā vayaṁ bodhisattveneti| te bodhisattvaṁ bodhisattvamātaraṁ ca tripradakṣiṇīkṛtya prakrāmanti sma||
nirgate ca khalu punarbhikṣavo madhyāhnakālasamaye sāyāhnakālasamaye pratyupasthite atha khalu brahmā sahāpatiranekairbrahmakāyikairdevaputraśatasahasraiḥ parivṛtaḥ puraskṛtastaṁ divyamojobindumādāya yena bodhisattvastenopasaṁkrāmati sma bodhisattvaṁ draṣṭuṁ vandituṁ paryupāsituṁ dharmaṁ ca śrotum| samanvāharati sma bhikṣavaḥ bodhisattvo brahmāṇaṁ sahāpatimāgacchantaṁ saparivāram| punareva ca bodhisattvo dakṣiṇaṁ suvarṇavarṇapāṇimutkṣipya brahmāṇaṁ sahāpatiṁ brahmakāyikāṁśca devaputrān pratisaṁmodate sma| ekāṅgulikayā cāsanānyupadarśayati sma| na ca śaktirasti bhikṣavo brahmaṇaḥ sahāpaterbodhisattvasyājñāṁ pratiroddhum| niṣīdati sma bhikṣavo brahmā sahāpatistadanye ca brahmakāyikā devaputrā yathāprajñapteṣvāsaneṣu| tān bodhisattvo niṣaṇṇān viditvā dharmyayā kathayā saṁdarśayati sma samādāpayati sma samuttejayati sma saṁpraharṣayati sma| yena ca bodhisattvaḥ pāṇiṁ saṁcārayati sma, tanmukhaiva māyādevī bhavati sma| tatasteṣāmekaikasyaivaṁ bhavati sma-mayā sārdhaṁ bodhisattvaḥ saṁlapati, māmeva pratisaṁmodate sma iti| yadā ca brahmā sahāpatistadanye ca brahmakāyikā devaputrā gantukāmā bhavanti sma, tadā bodhisattvasteṣāṁ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṁ suvarṇavarṇaṁ bāhumutkṣipya saṁcārayati sma| saṁcārya vicārayati sma| saṁcārya vicārya avasādatākāreṇa pāṇiṁ saṁcārayati sma| mātaraṁ ca na bādhate sma| tato brahmaṇaḥ sahāpatestadanyeṣāṁ ca brahmakāyikānāṁ devaputrāṇāmevaṁ bhavati sma-visarjitā vayaṁ bodhisattveneti| te bodhisattvaṁ bodhisattvamātaraṁ ca tripradakṣiṇīkṛtya punareva prakrāmanti sma| bodhisattvaśca smṛtaḥ saṁprajānan pāṇiṁ pratiṣṭhāpayati sma||
āgacchanti sma khalu punarbhikṣavaḥ pūrvadakṣiṇapaścimottarābhyo digbhyo'dhastādupariṣṭāt santāddaśabhyo digbhyo bahūni bodhisattvaśatasahasrāṇi bodhisattvasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca dharmasaṁgītisaṁgāyanāya ca| teṣāmāgatāgatānāṁ bodhisattvaḥ kāyāt prabhāmutsṛjya prabhāvyūhāni siṁhāsanānyabhinirmimīte sma| abhinirmāya tān bodhisattvāṁsteṣvāsaneṣu niṣīdayati sma| niṣaṇṇāṁścainān viditvā paripṛcchati sma paripraśnayati sma yadutāsyaiva bodhisattvasya mahāyānasya vistaravibhāgatāmupādāya| na ca tān kaścidanyaḥ paśyati sma anyatra sabhāgebhyo devaputrebhyaḥ| ayaṁ bhikṣavo heturayaṁ pratyayo yena bodhisattvaḥ praśāntāyāṁ rātryāṁ kāyāt prabhāmutsṛjati sma||
na khalu punarbhikṣavo māyādevī bodhisattvakukṣigate gurukāyatāṁ saṁjānīte sma anyatra laghutāmeva mṛdutāmeva saukhyatāmeva| na codaragatāni duḥkhāni pratyanubhavati sma| na ca rāgaparidāhena vā dveṣaparidāhena vā mohaparidāhena vā paridahyate sma| na ca kāmavitarkaṁ vā vyāpādavitarkaṁ vā vihiṁsāvitarkaṁ vā vitarkayati sma| na ca śītaṁ na coṣṇaṁ vā jighatsāṁ vā pipāsāṁ vā tamo vā rajo vā kleśaṁ vā saṁjānīte sma paśyati vā| na cāsyā amanāpā rūpaśabdagandharasasparśā vā ābhāsamāgacchanti sma| na ca pāpakān svapnān paśyati sma| na cāsyāḥ strīmāyā na śāṭhyaṁ nerṣyā na strīkleśā bādhante sma| pañcaśikṣāpadasamādattā khalu punaḥ śīlavatī daśakuśalakarmapathe pratiṣṭhitā tasmin samaye bodhisattvamātā bhavati sma| na ca bodhisattvamātuḥ kvacit puruṣe rāgacittamutpadyate sma, nāpi kasyacitpuruṣasya bodhisattvasya māturantike| ye ca kecitkapilāhvaye mahāpuravare anyeṣu vā janapadeṣu devanāgayakṣagandharvāsuragaruḍabhūtāviṣṭāḥ strīpuruṣadārakadārikā vā, te sarve bodhisattvamātuḥ sahadarśanādeva svasthāḥ smṛtipratilabdhā bhavanti sma| te cāmanuṣyāḥ kṣiprameva prakrāmanti sma| ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma, vātapittaśleṣmasaṁnipātajai rogaiḥ pīḍyante sma, cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ saṁpīḍyante sma, teṣāṁ bodhisattvamātā dakṣiṇapāṇiṁ mūrdhni pratiṣṭhāpayati sma| te sahapratiṣṭhāpite pāṇau vigatavyādhayo bhūtvā svakasvakāni gṛhāṇi gacchanti sma| antato māyādevī tṛṇagulmakamapi dharaṇitalādabhyutkṣipya glānebhyaḥ sattvebhyo'nuprayacchati sma| te sahapratilambhādaroganirvikārā bhavanti sma| yadā ca māyādevī svaṁ dakṣiṇaṁ pārśvaṁ pratyavekṣate sma, tadā paśyati sma bodhisattvaṁ kukṣigatam, tadyathāpi nāma supariśuddha ādarśamaṇḍale mukhamaṇḍalaṁ dṛśyate| dṛṣṭvā ca punastuṣṭā udagrā āttamanā pramuditā prītisaumanasyajātā bhavati sma||
bodhisattvasya khalu punarbhikṣavo mātuḥ kukṣigatasyādhiṣṭhitaṁ satataṁ samitaṁ rātriṁdivaṁ divyāni tūryāṇi abhi(nirmāya) pranadanti sma| divyāni ca puṣpāṇi abhipravarṣanti sma| kālena devā varṣanti sma| kālena vāyavo vānti sma| kālena ṛtavo nakṣatrāṇi ca parivartante sma| kṣemaṁ ca rājyaṁ subhikṣaṁ ca sumanākulamanubhavati sma| sarve ca kapilāhvaye mahāpuravare śākyā anye ca sattvāḥ khādanti sma, pibanti sma, (ramante sma,) krīḍanti sma, pravicārayanti sma, dānāni ca dadanti sma, puṇyāni ca kurvanti sma, kaumodyāmiva cāturmāsyāmekāntare krīḍāsukhavihārairviharanti sma| rājāpi śuddhodanaḥ saṁprāptabrahmacaryoparatarāṣṭrakāryo'pi supariśuddhastapovanagata iva dharmamevānuvartate sma||
evaṁrūpeṇa bhikṣava ṛddhiprātihāryeṇa samanvāgato bodhisattvo mātuḥ kukṣigato'sthāt| tatra khalu bhagavānāyuṣmantamānandamāmantrayate sma-drakṣyasi tvamānanda ratnavyūhaṁ bodhisattvaparibhogaṁ yatra bodhisattvo mātuḥ kukṣigato vyāhārṣīt| āha-paśyeyaṁ bhagavan paśyeyaṁ sugata| darśayati sma tathāgata āyuṣmata ānandasya śakrasya devānāmindrasya caturṇāṁ ca lokapālānāṁ tadanyeṣāṁ ca devamanuṣyāṇām| dṛṣṭvā ca te tuṣṭā abhūvan udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ| sa ca brahmā sahāpatiḥ punareva brahmaloke samāropya pratiṣṭhāpayati sma caityārtham||
tatra khalu bhagavān punarapi bhikṣūnāmantrayate sma-iti hi bhikṣavo daśamāsakukṣigatena bodhisattvena ṣaṭtriṁśannayutāni devamanuṣyāṇāṁ triṣu yāneṣu paripācitānyabhūvan| yatredamucyate yat—
bodhisattva agrasattva mātukukṣisaṁsthitaḥ
prakampitā ca ṣaḍvikāra medinī sakānanā|
suvarṇavarṇa ābha mukta sarvāpāya śodhitā
praharṣitāśca devasaṁgha dharmagañju bheṣyate||23||
suṁsaṁsthito mahāvimānu naikaratnacitrito
yatra vīru āruhitva tiṣṭhate vināyakaḥ|
gandhottamena candanena pūrito virocate
yasyaikakarṣu trisahasramūlyaratnapūrito||24||
mahāsahasralokadhātu heṣvi bhindiyitvanā
udāgato guṇākarasya padmaojabinduko|
so saptarātra puṇyateja brahmaloki udgato
gṛhītva brahma ojabindu bodhisattva nāmayī||25||
na asti sarvasattvakāyi bhuktu yo jareya taṁ
anyatra bhūri bodhisattva brahmakalpasaṁnibhe|
anekakalpa puṇyateja ojabindu saṁsthito
bhujitva sattva kāyacitta jñānaśuddha gacchiṣu||26||
śakra brahma lokapāla pūjanāya nāyakaṁ
trīṇi kāla āgamitva bodhisattvamantikam|
vandayitva pūjayitva dharma śṛṇute varaṁ
pradakṣiṇaṁ karitva sarva gacchiṣū yathāgatā||27||
bodhisattva dharmakāma enti lokadhātuṣu
prabhāviyūha āsaneṣu te niṣaṇṇa dṛśyiṣu|
parasparaṁ ca śrutva dharma yānaśreṣṭhamuttamaṁ
prayānti sarvi hṛṣṭacitta varṇamāla bhāṣato||28||
ye ca iṣṭidārakāsu duḥkhitā tadā abhūt
bhūtaspṛṣṭa kṣiptacitta nagna pāṁśumrakṣitā|
te ca sarva dṛṣṭva māya bhonti labdhacetanā
smṛtīmatīgatīupeta gehi gehi gacchiṣu||29||
vātato va pittato va śleṣmasaṁnipātakaiḥ
ye ca cakṣuroga śrotraroga kāyacittapīḍitā|
naikarūpa naikajāti vyādhibhiśca ye hatā
sthāpite sma māya mūrdhni pāṇi bhonti nirjarā||30||
athāpi vā tṛṇasya tūli bhūmito gṛhītvanā
dadāti māya āturāṇa sarvi bhonti nirjarā|
saukhyaprāpti nirvikāra gehi gehi gacchiṣu
bhaiṣajyabhūti vaidyarāji kukṣisaṁpratiṣṭhite||31||
yasmi kāli māyadevi svātanuṁ nirīkṣate
adṛśāti bodhisattva kukṣiye pratiṣṭhitam|
yathaiva candra antarīkṣa tārakai parīvṛtaṁ
tathaiva nāthu bodhisattvalakṣaṇairalaṁkṛtam||32||
no ca tasya rāga doṣa naiva moha bādhate
kāmachandu naiva tasya īrṣi naiva hiṁsitā|
tuṣṭacitta hṛṣṭacitta prīti saumanasthitā
kṣudhāpipāsa śīta uṣṇa naiva tasya bādhate||33||
aghaṭṭitāśca nityakāla divyatūrya vādiṣu
pravarṣayanti divyapuṣpa gandhaśreṣṭha śobhanā|
deva paśyi mānuṣāśca mānuṣā amānuṣāṁ
no viheṭhi no vihiṁsi tatra te parasyaram||34||
ramanti sattva krīḍayanti annapānudenti ca
ānandaśabda ghoṣayanti hṛṣṭatuṣṭamānasāḥ||
kṣamā rajoanākulā ca kāli deva varṣate
tṛṇāśca puṣpa oṣadhīya tasmi kāli rohiṣu||35||
rājagehi saptarātra ratnavarṣa varṣito
yato daridrasattva gṛhya dāna denti bhuñjate|
nāsti sattva yo daridra yo ca āsi duḥkhito
bherumūrdhni nandaneva eva sattva nandiṣu||36||
so ca rāju śākiyāna poṣadhī upoṣito
rājyakāryu no karoti dharmameva gocarī|
tapovanaṁ ca so praviṣṭa māyādevī pṛcchate
kīdṛśenti kāyi saukhya agrasattva dhārati||37||
iti śrīlalitavistare garbhāvakrāntiparivarto nāma ṣaṣṭhamo'dhyāyaḥ||
7 janmaparivartaḥ saptamaḥ|
iti hi bhikṣavo daśamāseṣu nigateṣu bodhisattvasya janmakālasamaye pratyupasthite rājñaḥ śuddhodanasya gṛhodyāne dvātriṁśatpūrvanimittāni prādurabhūvan| katamāni dvātriṁśat? sarvapuṣpāṇi suṅgībhūtāni na puṣpanti sma| puṣkariṇīṣu cotpalapadmakumudapuṇḍarīkāṇyabhyudgatāni kuḍmalībhūtāni na puṣpanti sma| tadā ca puṣpaphalavṛkṣā dharaṇītalādabhyudgamya kṣārakajātā na phalanti sma| aṣṭau ca ratnavṛkṣāḥ prādurabhūvan| viṁśati ca ratnanidhānaśatasahasrāṇyutplatya vyavasthitāni dṛśyante sma| antaḥpure ca ratnāṅkurāḥ prādurabhūvan| sugandhitailaparivāsitāśca gandhodakaśītoṣṇāḥ prasravanti sma| himavatparvatapārśvācca siṁhapotakā āgatyāgatyābhinadantaḥ kapilāhvayapuravaraṁ pradakṣiṇīkṛtya dvāramūleṣvavatiṣṭhante sma, na kaṁcitsattvaṁ viheṭhayanti sma| pañcaśatāni pāṇḍarāṇāṁ hastiśāvakānāmāgatya rājñaḥ śuddhodanasyāgrakaraiścaraṇāvabhilikhanti sma| mekhalībaddhakāśca devadārakā rājñaḥ śuddhodanasyāntaḥpure utsaṅgenotsaṅgamanuparivartamānāḥ saṁdṛśyante sma| gaganatalagatārdhakāyā nāgakanyā nānāpūjopakaraṇaparigṛhītā adhyālambamānāḥ saṁdṛśyante sma| daśa ca nāgakanyāsahasrāṇi mayūrāṅgahastakaparigṛhītā gagatatale'vasthitāḥ saṁdṛśyante sma| daśa ca pūrṇakumbhasahasrāṇi kapilavastu mahānagaraṁ pradakṣiṇīkurvanti saṁdṛśyante sma| daśa ca devakanyāsahasrāṇi gandhodakabhṛṅgāraparigṛhītā mūrdhni dhārayantyo'vasthitāḥ saṁdṛśyante sma| daśa ca devakanyāsahasrāṇi chatradhvajapatākāparigṛhītā avasthitāḥ saṁdṛśyate sma| bahūni cāpsaraḥśatasahasrāṇi śaṅkhabherīmṛdaṅgapaṇavaiḥ ghaṇṭāvasaktaiḥ pratīkṣamāṇānyavasthitāni saṁdṛśyante sma| sarve vāyavaścāvasthitā na vānti sma| sarvanadī ca prasravaṇāni ca na vahanti sma| candrasūryavimānāni nakṣatrajyotirgaṇāśca na vahanti sma| puṣyaṁ ca nakṣatrayuktamabhūt| ratnajālaparisphuṭaṁ ca rājñaḥ śuddhodanasya gṛhaṁ saṁsthitamabhūt| vaiśvānaraśca na jvalati sma| kūṭāgāraprāsādatoraṇadvārakataleṣu ca maṇiratnānyabhipralambamānāni ca saṁdṛśyante sma| dūṣyagañjāśca viviratnagañjāśca prāvṛtāḥ saṁdṛśyante sma| kākolūkagṛdhravṛkaśṛgālaśabdāścāntarhitā abhūvan| sujātajātaśabdāśca śrūyante sma| sarvajanapadakarmāntāśca samucchinnā abhūvan| utkūlanikūlāśca pṛthivīpradeśāḥ samāḥ samavasthitāḥ sarvavīthīcatvaraśṛṅgāṭakarathyāntarāpaṇamukhāni ca pāṇitalamṛṣṭānīva puṣpābhikīrṇāni virocante sma| sarvāśca gurviṇyaḥ samyaksukhena prasūyante sma| sarvaśālavanadevatāśca patreṣvardhakāyānabhinirmāya namyamānāḥ sthitāḥ saṁdṛśyante sma| imāni dvātriṁśatpūrvanimittāni prādurabhūvan||
atha khalu māyādevī bodhisattvasya janmakālasamayaṁ jñātvā bodhisattvasyaiva tejonubhāvena rātryāṁ prathame yāme rājānaṁ śuddhodanamupasaṁkramya gāthābhirabhyabhāṣata—
deva śṛṇu hi mahyaṁ bhāṣato yaṁ mataṁ me
aciraciracireṇā jāta udyānabuddhiḥ|
yadi ca tava na roṣo naiva doṣo na mohaḥ
kṣipramahu vrajeyā krīḍaudyānabhūmim||1||
tvamiha tapasi khinno dharmacittaprayukto
ahu ca cirapraviṣṭā śuddhasattvaṁ dharentī|
drumavara pratibuddhāḥ phullitā śālavṛkṣāḥ
yukta bhaviya devā gantumudyānabhūmim||2||
ṛtupravara vasanto yoṣitāṁ maṇḍanīyo
bhramaravaravighuṣṭāḥ kokilabarhigītāḥ|
śuciruciravicitrā bhrāmyate puṣpareṇuḥ
sādhu dadahi ājñāṁ gacchamo mā vilambaḥ||3||
vacanamimu śruṇitvā deviye pārthivendraḥ
tuṣṭo muditacittaḥ pāriṣadyānavocat|
hayagajarathaṁ paṅktyā vāhanā yojayadhvaṁ
pravaraguṇasamṛddhāṁ lumbinīṁ maṇḍayadhvam||4||
nīlagirinikāśāṁ meghavarṇānubaddhāṁ
viṁśati ca sahasrān yojayadhvaṁ gajānām|
maṇikanakavicitrāṁ hemajālopagūḍhāṁ
ghaṇṭarucirapārśvān ṣaḍviṣāṇāṁ gajendrān||5||
himarajatanikāśāṁ muñjakeśāṁ sukeśāṁ
viṁśati ca sahasrān yojayadhvaṁ hayānām|
kanakaracitapārśvā kiṅkiṇījālalambā
pavanajavitavegā vāhanā pārthivasya||6||
naragaṇa raṇaśauṇḍān śūra saṁgrāmakāmān
asidhanuśaraśaktipāśakhaḍgāgrahastān|
viṁśati ca sahasrān yojayadhvaṁ suśīghraṁ
māya saparivārāṁ rakṣathā apramattā||7||
maṇikanakaniṣiktāṁ lumbinīṁ kārayadhvaṁ
vividhavasanaratnaiḥ sarvavṛkṣāṁ pravethā|
vividhakusumacitraṁ nandanaṁ vā surāṇāṁ
vadatha ca mama śīghraṁ sarvametaṁ vidhāya||8||
vacanamimu niśamyā pāriṣadyaiḥ kṣaṇena
vāhana kṛta sajjā lumbinī maṇḍitā sā|
pāriṣadya āha—
jaya jaya hi narendrā āyu pālehi dīrghaṁ
sarva kṛtu yathoktaṁ kāru deva pratīkṣa||9||
so ca naravarendro hṛṣṭacitto bhavitvā
gṛhavaramanuviṣṭo iṣṭikānevamāha|
yasya ahu manāpo yā ca me prītikāmā
sā mi kuruta ājñāṁ maṇḍayitvātmabhāvam||10||
varasurabhisugandhāṁ bhāvaraṅgāṁ vicitrāṁ
vasana mṛdumanojñāṁ prāvṛṇothā udagrāḥ|
urasi vigalitānāṁ muktahārā bhavethā
ābharaṇavibhūṣāṁ darśayethādya sarvāḥ||11||
tuṇapaṇavamṛdaṅgāṁ vīṇaveṇūmukuṇḍāṁ
tūryaśatasahasrān yojayadhvaṁ manojñāṁ|
bhūya kuruta harṣaṁ devakanyāna yūyaṁ
śrutva madhuraghoṣaṁ devatāpi spṛheyuḥ||12||
ekarathavaresmiṁ tiṣṭhatāṁ māyadevī
mā ca puruṣa istrī anya tatrāruheyā|
nāri vividhavarmā taṁ rathaṁ vāhayantāṁ
mā ca pratikūlaṁ mā manāpaṁ śruṇeṣyā||13||
hayagajarathapattīṁ sainyaśrīmadvicitrāṁ
dvāri sthita nṛpasyā śrūyate uccaghoṣāḥ|
kṣubhitajalanidhirvā śrūyate eva śabdo
* * * * ||14||
māya yada gṛhāto nirgatā dvāramūlaṁ
ghaṇṭa śatasahasrā tāḍitā maṅgalārtham||15||
so ca ratha vicitro maṇḍitaḥ pārthivena
api ca marusahasrairdivyasiṁhāsanebhiḥ|
caturi ratanavṛkṣā patrapuṣpopapetā
abhinaditamanojñāṁ haṁsakrauñcān mayūrān||16||
chatradhvajapatākāścocchritā vaijayantyaḥ
kiṅkiṇivarajālaiśchāditaṁ divyavastraiḥ|
maruvadhu gaganesmiṁ taṁ rathaṁ prekṣayante
divyamadhuraghoṣaṁ śrāvayantyaḥ stuvanti||17||
upaviśati yadā sā māya siṁhāsanāgre
pracalita trisahasrā medinī ṣaḍvikāram|
puṣpa maru kṣipiṁsū ambarāṁ bhrāmayiṁsū
adya jagati śreṣṭho jāyate lumbinīye||18||
caturi jagatipālāstaṁ rathaṁ vāhayante
tridaśapatirapīndro mārgaśuddhiṁ karoti|
brahma puratu gacchī durjanāṁ vārayanto
amaraśatasahasrāḥ prāñjalīkā namante||19||
nṛpati muditacitto vīkṣate tāṁ viyūhāṁ
tasya bhavati evaṁ vyakta yaṁ devadevo|
yasya caturi pālā brahma sendrāśca devāḥ
kuruta vipulapūjāṁ vyakta yaṁ śuddhabhāvī||20||
nāsti tribhavi sattvo yaḥ sahetpūjametāṁ
deva atha ca nāgāḥ śakra brahmā ca pālāḥ|
mūrdha tada phaleyā jīvitaṁ cāsya naśyet
ayu puna atidevaḥ sarvapūjāṁ sahāti||21||
atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṁkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṁkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṁnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṁśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṁrakṣitā, ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṁgītisaṁpravāditena parivṛtā, caturaśītyā ca devakanyāsahasraiḥ parivṛtā, caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṁkārālaṁkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhiranugamyamānā niryāti sma| sarvaṁ ca lumbinīvanaṁ gandhodakasiktaṁ divyapuṣpābhikīrṇīkṛtamabhūt| sarvavṛkṣāśca tasmin vanavare akālapatrapuṣpaphalāni dadanti sma| devaiśca tathā tadvanaṁ samalaṁkṛtamabhūt tadyathāpi nāma miśrakāvanaṁ devānāṁ samalaṁkṛtam||
atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṁ paryaṭantī vanādvanaṁ caṁkramyamāṇā drumād drumaṁ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṁpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṁkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṁnibhe kācilindikasukhasaṁsparśe dharaṇītale saṁsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṁgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittairabhinatajaṭāmakuṭāvalambitāvanatamūrdhabhirabhinandyamānastaṁ plakṣavṛkṣamupajagāma||
atha sa plakṣavṛkṣo bodhisattvasya tejonubhāvenāvanamya praṇamati sma| atha māyādevī gaganatalagateva vidyut dṛṣṭiṁ dakṣiṇaṁ bāhuṁ prasārya plakṣaśākhāṁ gṛhītvā salīlaṁ gaganatalaṁ prekṣamāṇā vijṛmbhamānā sthitābhūt| atha tasmin samaye ṣaṣṭyapsaraḥśatasahasrāṇi kāmāvacaradevebhya upasaṁkramya māyādevyā upasthāne paricaryāṁ kurvanti sma||
evaṁrūpeṇa khalu puna ṛddhiprātihāryeṇa samanvāgato bodhisattvo mātuḥ kukṣigato'sthāt| sa paripūrṇānāṁ daśānāṁ māsānāmatyayena māturdakṣiṇapārśvānniṣkramati sma smṛtaḥ saṁprajānannanupalipto garbhamalairyathā nānyaḥ kaściducyate'nyeṣāṁ garbhamala iti||
tasmin khalu punarbhikṣavaḥ samaye śakro devānāmindro brahmā ca sahāpatiḥ purataḥ sthitāvabhūtām, yau bodhisattvaṁ paramagauravajātau divyakāśikavastrāntaritaṁ sarvāṅgapratyaṅgaiḥ smṛtau saṁprajñau pratigṛhṇāte sma||
yasmiṁśca kūṭāgāre bodhisattvo mātuḥ kukṣigato'sthāt, taṁ brahmā sahāpatirbrahmakāyikāśca devaputrā abhyutkṣipya brahmalokaṁ caityārthaṁ pūjārthaṁ copanāmayāmāsuḥ| aparigṛhītaḥ khalu punarbodhisattvaḥ kenacinmanuṣyabhūtena, atha tahi bodhisattvaṁ devatāḥ prathamataraṁ pratigṛhṇanti sma||
atha bodhisattvo jātamātraḥ pṛthivyāmavatarati sma| samanantarāvatīrṇasya ca bodhisattvasya mahāsattvasya mahāpṛthivīṁ bhittvā mahāpadmaṁ prādurabhūt| nandopanandau ca nāgarājānau gaganatale'rdhakāyau sthitvā śītoṣṇe dve vāridhāre'bhinirbhiṁttvā bodhisattvaṁ snāpayataḥ sma| śakrabrahmalokapālāḥ pūrvaṁgamāścānye ca bahavo devaputrāḥ śatasahasrā ye bodhisattvaṁ jātamātraṁ nānāgandhodakamuktakusumaiḥ snāpayantyabhyavakiranti sma| antarikṣe ca dve cāmare ratnacchatraṁ ca prādurbhūtam| sa tasmin mahāpadme sthitvā caturdiśamavalokayati sma| (caturdiśamavalokya) siṁhāvalokitaṁ mahāpuruṣāvalokitaṁ vyavalokayati sma||
tasmin khalu punaḥ samaye bodhisattvaḥ pūrvakuśalamūlavipākajenāpratihatena divyacakṣuprādurbhūtena divyena cakṣuṣā sarvāvantaṁ trisāhastraṁ mahāsāhastraṁ lokadhātuṁ sanagaranigamajanapadarāṣṭrarājadhānīṁ sadevamānuṣaṁ paśyati sma| sarvasattvānāṁ ca cittacaritaṁ ca prajānāti sma| jñātvā ca vyavalokayati sma-asti tvasau kaścitsattvo yo mayā sadṛśaḥ śīlena vā samādhinā vā prajñayā vā kuśalamūlacaryayā vā| yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṁcitsattvamātmatulyaṁ paśyati sma, atha tasminsamaye bodhisattvaḥ siṁha iva vigatabhayabhairavo'saṁtrastaḥ astambhī sucintitaṁ smṛtvā cintayitvā sarvasattvānāṁ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṁ diśamabhimukhaḥ sapta padāni prakrāntaḥ-pūrvaṁgamo bhaviṣyāmi sarveṣāṁ kuśalamūlānāṁ dharmāṇām| tasya prakramata uparyantarīkṣe'parigṛhītaṁ divyaśvetavipulachatraṁ cāmaraśubhe gacchantamanugacchanti sma-yatra yatra ca bodhisattvaḥ padamutkṣipati sma, tatra tatra padmāni prādurbhavanti sma| dakṣiṇāṁ diśamabhimukhaḥ sapta padāni prakrāntaḥ-dakṣiṇīyo bhaviṣyāmi devamanuṣyāṇām| paścimāṁ diśamabhimukhaḥ sapta padāni prakāntaḥ| saptame sthitvā siṁha ivāhlādanātmikāṁ vācaṁ bhāṣate sma-ahaṁ loke jyeṣṭho'haṁ loke śreṣṭhaḥ| iyaṁ me paścimā jātiḥ| kariṣyāmi jātijarāmaraṇaduḥkhasyāntam| uttarāṁ diśamabhimukhaḥ sapta padāni prakrāntaḥ-anuttaro bhaviṣyāmi sarvasattvānām| adhastāddiśamabhimukhaḥ sapta padāni prakrāntaḥ-nihaniṣyāmi māraṁ ca mārasenāṁ ca| sarvanairayikāṇāṁ ca nirayāgnipratighātāya saha dharmameghavṛṣṭiṁ varṣiṣyāmi, yena te sukhasamarpitā bhaviṣyanti| upariṣṭāddiśamabhimukhaḥ sapta padāni prakrāntaḥ, urdhvaṁ cāvalokayati sma-ullokanīyo bhaviṣyāmi sarvasattvānām| samanantarabhāṣitā ceyaṁ bodhisattvena vākū| atha tasmin samaye ayaṁ trisāhasramahāsāhasralokadhātuḥ svareṇābhivijñāpto'bhūt| iyaṁ bodhisattvasya karmavipākajā abhijñādharmatā||
yadā bodhisattvaścaramabhavika upajāyate, yadā cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyate, tadā asyemānyevaṁrūpāṇi ṛddhiprātihāryāṇi bhavanti-tasmin khalu punarbhikṣavaḥ samaye saṁhṛṣitaromakūpajātāḥ sarvasattvā abhūvan| mahataśca pṛthivīcālasya loke prādurbhāvo'bhūt bhairavasya romaharṣaṇasya| aghaṭṭitāni ca divyamānuṣyakāni tūryāṇi saṁpravāditāni| sarvartukālikāśca vṛkṣāstasmin samaye trisāhasramahāsāhasralokadhātau saṁkusumitāḥ phalitāśca| viśuddhācca gaganatalānmeghaśabdaḥ śrūyate sma| apagatameghācca gaganācchanaiḥ sūkṣmasūkṣmo devaḥ pravarṣati sma| nānāvarṣadivyakusumavastrābharaṇagandhacūrṇavyāmiśrāḥ paramasukhasaṁsparśāśca saumyāḥ sugandhavātāḥ pravāyanti sma| vyapagatatamorajodhūmanīhārāśca sarvadiśaḥ suprasannā virājante sma| upariṣṭāccāntarikṣādadṛśyā gambhīrā mahābrahmaghoṣāḥ saṁśrūyante sma| sarvacandrasūryaśakrabrahmalokapālaprabhāścābhibhūtā abhūvan| paramasukhasaṁsparśayā ca sarvasattvakāyacittasukhasaṁjananyā lokottarayā anekaśatasahasravarṇaprabhayā sarvatrisāhasramahāsāhasralokadhātuḥ parisphuṭo'bhūt| samantarajātasya khalu punarbodhisattvasyaikāntasukhasamarpitāḥ sarvasattvā babhūvuḥ| sarvarāgadveṣamohadarpārativiṣādabhayalobherṣyāmātsaryavigatāḥ sarvākuśalakriyāprativiratā vyādhitānāṁ sattvānāṁ vyādhaya upaśāntāḥ| kṣutpipāsitānāṁ sattvānāṁ kṣutpipāsā prasrabdhābhūt| madyamadamattānāṁ ca sattvānāṁ madāpagamaḥ saṁvṛttaḥ| unmattaiśca smṛtiḥ pratilabdhā| cakṣurvikalaiśca sattvaiścakṣuḥ pratilabdham, śrotravikalaiśca sattvaiḥ śrotram| aṅgapratyaṅgavikalendriyāścāvikalendriyāḥ saṁvṛttāḥ| daridraiśca dhanāni pratilabdhāni| bandhanabaddhāśca bandhanebhyo vimuktāḥ| āvīcimādiṁ kṛtvā sarvanairayikāṇāṁ sattvānāṁ sarvakāraṇād duḥkhaṁ tasminsamaye prasrabdham| tiyagyonikānāmanyonyabhakṣaṇādi duḥkham, yamalokikānāṁ sattvānāṁ kṣutpipāsādiduḥkhaṁ vyupaśāntamabhūt||
yadā ca bodhisattvo jātamātraḥ sapta padāni prakrānto'bhūt, asaṁkhyeyākalpakoṭinayutaśatasahasraiḥ sucaritacaraṇairmahāvīryamahāsthāmadharmatāpratilambhena tasmin samaye daśadiglokadhātusthitā buddhā bhagavantastaṁ pṛthvīpradeśaṁ vajramayadhitiṣṭhanti sma| yena mahāpṛthivī tasmin pradeśe nāvatīryata, tāvanmahābalavegasamanvāgato hi bhikṣavo jātamātro bodhisattvaḥ sapta padāni prakrānto'bhūt| sarvalokāntarikāśca tasmin samaye mahatāvabhāsena sphuṭā abhūvan| mahāṁśca tasmin samaye gītaśabdo'bhūnnṛtyaśabdaḥ| aprameyāśca tasmin samaye puṣpacūrṇagandhamālyaratnābharaṇavastrameghā abhipravarṣanti sma| paramasukhasamarpitāśca sarvasattvā abhūvan| saṁkṣepādacintyā sā kriyābhūt, yadā bodhisattvo loke prādurabhūt sarvalokābhyudgataḥ||
atha khalvāyuṣmānānandaḥ utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇajānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-sarvasattvānāṁ bhagavaṁstathāgata āścaryabhūto'bhūt, bodhisattvabhūt evādbhutadharmasamanvāgataśca| kaḥ punarvādaḥ evaṁ hyanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| eṣo'haṁ bhagavaṁścatuṣpañcakṛtvo'pi daśakṛtvo'pi yāvatpañcāśatkṛtvo'pi śatakṛtvo'pi yāvadanekaśatasahasraśo'pyahaṁ bhagavan buddhaṁ bhagavantaṁ śaraṇaṁ gacchāmi||
evamukte bhagavānāyuṣmantamānandametadavocat-bhaviṣyanti khalu punarānanda anāgate'dhvani kecidbhikṣavo'bhāvitakāyā abhāvitacittā abhāvitaśīlā abhāvitaprajñā bālā apaṇḍitā ābhimānikā uddhatā unnatā asaṁvṛtā vikṣiptacittāḥ kāṅkṣāparīttā vicikitsābahulā aśraddhāḥ śramaṇamalāḥ śramaṇapratirūpakāḥ| te na śraddāsyanti imāmevaṁrūpāṁ bodhisattvasya garbhāvakrāntipariśuddhim| te'nyonyamekānte saṁnipātyaivaṁ vakṣyanti-paśyata bho yūyametadapūjyamānaṁ bodhisattvasya kila mātuḥ kukṣigatasyoccāraprasrāvamaṇḍoparimiśrasya īdṛśī vibhūtirāsīt| sa ca kila abhiniṣkrāman māturdakṣiṇāyāḥ kukṣeranupalipto garbhamalenābhūditi| kathametadyojyate? na punaste mohapuruṣā evaṁ jñāsyanti-na sukṛtakarmaṇāṁ sattvānāmuccāraprasrāvamaṇḍe kāyaḥ saṁbhavatīti| bhadrikā khalvapi tathārūpāṇāṁ sattvānāṁ garbhāvakrāntirbhavati| garbhāvasthitaśca sattvānukampayā hi bodhisattvo manuṣyaloke upapadyate, na devabhūta eva dharmacakraṁ pravartayati| tatkasmāt? mā khalvānanda sattvāḥ kausīdyamāpatsyante| devabhūtaḥ sa bhagavān tathāgato'rhan samyaksaṁbuddhaḥ, vayaṁ tu manuṣyamātrāḥ| na vayaṁ samarthāstatsthānaṁ paripūrayitumiti kausīdyamāpadyeran| na khalu punasteṣāṁ mohapuruṣāṇāṁ dharmastainyakānāmevaṁ bhaviṣyati-acintyo hi sa sattvaḥ, nāsāvasmābhiḥ prāmāṇikaḥ kartavya iti| api tu khalvānanda buddhaṛddhiprātihāryamapi te tasmin kāle nāvakalpayiṣyanti, kimaṅga punarbodhisattvabhūtasya tathāgatasya bodhisattvaprātihāryāṇi| paśya ānanda kiyantaṁ te mohapuruṣā bahvapuṇyābhisaṁskāramabhisaṁskariṣyanti, ye buddhadharmān pratikṣepsyanti lābhasatkāraślokābhibhūtā uccāralagnā lābhasatkārābhibhūtā itarajātīyāḥ||
ānanda āha-mā maivaṁrūpā bhagavan anāgate'dhvani bhikṣavo bhaviṣyanti ya imāmevaṁ bhadrikāṁ sūtrāntāṁ pratikṣepsyanti pratipakṣaṁ pakṣanti ca||
bhagavānāha-evaṁrūpāśca te ānanda sūtrāntāṁ prapikṣepsyanti, prativakṣyanti cānekaprakārān cānyān pāpakānabhisaṁskārānabhisaṁskariṣyanti| anarthikāśca te śrāmaṇyena bhaviṣyanti||
ānanda āha-kā punarbhagavan teṣāṁ tathārūpāṇāmasatpuruṣāṇāṁ gatirbhaviṣyati? ko'bhisaṁparāyaḥ?
bhagavānāha-yā gatirbuddhabodhimantardhāyāpyatītānāgatapratyutpannāṁśca buddhān bhagavato'tyākhyāya tāṁ te gatiṁ gamiṣyanti||
atha khalvāyuṣmānānandaḥ saṁharṣitaromakūpajāto namo buddhāya ityuktvā bhagavantametadavocatmūrchā me bhagavan kāyasyābhūdimaṁ teṣāmasatpuruṣāṇāṁ samudācāraṁ śrutvā||
bhagavānāha-na teṣāmānanda samācāro bhaviṣyati| viṣamasamudācārāḥ khalu punaste sattvā bhaviṣyanti| te tena viṣamena samudācāreṇavīcau mahānarake prapatiṣyanti| tatkasya hetoḥ? ye kecidānanda bhikṣavo vā bhikṣuṇyo vā upāsako vā upāsikā vā imānevaṁrūpān sūtrāntān śrutvā nādhimokṣyanti na śraddhāsyanti na prativetsyanti, te cyutāḥ samānā avīcau mahānarake prapatiṣyanti| mā ānanda tathāgatāprāmāṇikaṁ akārṣuḥ| tatkasmāddhetoḥ? aprameyo hyānanda tathāgato gambhīro vipulo duravagāhaḥ| yeṣāṁ keṣāṁcidānanda imānevaṁrūpān sūtrāntāñchrutvopapatsyate prītiprāmodyam, prasādalābhāstaiḥ sattvaiḥ sulabdhāḥ| amoghaṁ ca teṣāṁ jīvitam, amoghaṁ ca teṣāṁ mānuṣyam, sucaritacaraṇāśca te, ādattaṁ ca taiḥ sāram, muktāśca te tribhyo'pāyebhyaḥ, bhaviṣyanti ca te putrāstathāgatasya, pariprāptaṁ ca taiḥ sarvakāryam, amoghaśca teṣāṁ śraddhāpratilambhaḥ, suvibhakta ca tai rāṣṭrapiṇḍam, prasannāśca te'grasattvaiḥ, saṁchinnāstairmārapāśāḥ, nistīrṇaśca taiḥ saṁsārāṭavīkāntāraḥ, samuddhṛtaśca taiḥ śokaśalyaḥ, anuprāptaṁ ca taiḥ prāmodyavastu, sugṛhītāni ca taiḥ śaraṇagamanāni, dakṣiṇīyāśca te pūjārhāḥ, durlabhaprādurbhāvāśca te loke, dakṣiṇīyāśca te dhārayitavyāḥ| tatkasya hetoḥ? tathā hi-te sarvaloke imamevaṁ sarvalokavipratyanīkaṁ tathāgatadharmaṁ śraddadhanti| na te ānanda sattvā avarakeṇa kuśalamūlena samanvāgatā bhavanti| te cānanda sattvā mamaikajātipratibaddhāni mitrāṇi bhaviṣyanti| tatkasmāddhetoḥ? kaścidānanda śravaṇādeva priyo bhavati manāpaśca na tu darśanena| kaścidānanda darśanenāpi priyo bhavati manāpaśca na tu khalu punaḥ śravaṇena| kaścidānanda darśanenāpi śravaṇenāpi priyo bhavati manāpaśca| teṣāṁ keṣāṁcidānanda ahaṁ darśanena vā śravaṇena vā priyo manāpo bhaveyaṁ niṣṭhāṁ tvaṁ tatra gacchethāḥ-na tāni mamaikajātipratibaddhāni mitrāṇi| dṛṣṭāste tathāgatena, mocayitavyāste tathāgatena, te samaguṇapratyaṁśāḥ, te tathāgataguṇapratyaṁśāḥ, te tathāgatena kartavyā upāsakāḥ, te tathāgataṁ śaraṇaṁ gatāḥ, upāttāste tathāgatena| mamāntikāt khalvapyānanda pūrvaṁ bodhisattvacaryāmeva tāvaccarato ye kecidbhayārditāḥ sattvā āgatya abhayaṁ pratiyācante sma, tebhyo'haṁ sattvebhyo'bhayaṁ dattvān, kimaṅga punaretarhyanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| śraddhāyāmānanda yogaḥ karaṇīyaḥ| idaṁ tathāgato vijñāpayati| yadānanda tathāgatena yuṣmākaṁ karaṇīyaṁ kṛtam, tattathāgatena śodhito mānaśalyaḥ| śravaṇenāpyānanda mitrasya nanu yojanaśatāntaramapi gacchanti, gatvā ca sukhitā bhavanti adṛṣṭapūrvaṁ mitraṁ dṛṣṭvā| kaḥ punarvādo ye māṁ niśritya kuśalamūlānyavaropayanti| jñāsyantyānanda tathāgatā arhantaḥ samyaksaṁbuddhāḥ-pūrva mitrāṇyete sattvāstathāgatānām, asmākamapyete mitrāṇi bhavantīti| tatkasmāt khalu punarānanda mitraṁ mitrasya priyaṁ ca manāpaṁ ca bhavati? tasyāpi (tadapi) priyameva bhavati, mitrasya yatpriyaṁ mitram, tadapi priyameva bhavati manāpaṁ ca| tasmāttarhyānanda ārocayāmi ca prativedayāmi ca| śraddhāmātrakamutpādayatha| anuparindiṣyāmo vayamanāgatānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmantike, te'smākamapi mitrāṇīti viditvā yathābhiprāyaṁ paripūrayiṣyanti| tadyathāpi nāma ānanda kasyacideva puruṣasyaikaputrako bhavet suvayāḥ pradakṣiṇagrāhī| sa ca puruṣo bahumitro bhavet| sa tasmin pitari kālagate na hi vihanyeta pitṛmitrasuparigṛhītaḥ| evabheva ānanda ye kecinmama śraddhāsyanti tānahamupādadāmi| mitrāṇīva mama tāni| (te) mama śaraṇaṁ gatāḥ| bahumitraśca tathāgataḥ| tāni ca tathāgatasya mitrāṇi bhūtavādīni na mṛṣāvādīni| anuparindāmyahaṁ bhūtavādīnām| yāni tathāgatasya mitrāṇyanāgatāstathāgatā arhantaḥ samyaksaṁbuddhā| śraddhāyāmānanda yogaḥ karaṇīyaḥ| atrāhaṁ yuṣmān vijñāpayāmīti||
iti hi jāte bodhisattve gaganatalagatānyapsaraḥkoṭinayutaśatasahasrāṇi divyaiḥ puṣpadhūpagandhamālyavilepanavastrābharaṇairmāyādevīmabhyavakiranti sma| tatredamucyate—
śubhavimalaviśuddhahemaprabhā candrasūryaprabhā
ṣaṣṭi daśasahasra devāpsarā mañjughoṣasvarāḥ|
tasmi kṣaṇi upetya tāṁ lumbinīṁ māyadevyabruvan
mā khu jani viṣādu tuṣṭā bhavopasthāyikāṣte vayam||22||
bhaṇahi kiṁ karaṇīyu kiṁ kurmahe kena kāryaṁ ca te
vayaṁ tava susamarthopasthāyikā premabhāvasthitāḥ|
api ca bhava udagra harṣānvitā mā ca khedaṁ janehi
jarāmaraṇavighāti vaidyottamaṁ adya devī janeṣī laghum||23||
yatha druma pariphulla saṁpuṣpitā śālavṛkṣā ime
yatha ca marusahasra pārśve sthitā bhrāmayanto bhujān|
yatha ca cali sasāgarā medinī ṣaḍvikārā iyaṁ
divi divi ca vighuṣṭa lokottaraṁ tvaṁ janeṣī sutam||24||
yatha ca prabha viśuddha vibhrājate svarṇavarṇa śubhā
tūryaśata manojñā cāghaṭṭitā ghuṣyayante'mbare|
yatha ca śatasahasra śuddhā śubhā vītarāgāḥ surā
namiṣu muditacittā adyo jane sarvaloke hitam||25||
śakramapi ca brahmapālāpi cānyā ca yā devatā
tuṣṭamuditacittā pārśve sthitā nāmayanto bhujām|
so ca puruṣasiṁha śuddhavrato (bhittva) kukṣinirdhāvito
kanakagirinikāśa śuddhavrato niṣkramī nāyakaḥ||26||
śakramapi ca brahma tau pāṇibhiḥ saṁpratīcchā muniṁ
kṣetra śatasahasra saṁkampitā ābha muktā śubhā|
api ca triṣu apāyi sattvā sukhī nāsti duḥkhaṁ puna
amaraśatasahasra puṣpāṁ kṣipī bhrāmayantyambarān||27||
vīryabalaupeta vajrātmikā medinī saṁsthitā('bhuttadā)
padmu ruciracitru abhyudgato yatra (cakrāṅgacitrebhiḥ) padbhyāṁ sthito('pi) nāyakaḥ|
sapta pada kramitva brahmasvaro muñci ghoṣottamaṁ
jaramaraṇavighāti vaidyottamo bheṣyi sattvottamaḥ||28||
gaganatala sthihitva brahmottamo śakradevottamaḥ
śuciruciraprasannagandhodakairvisnapī nāyakam|
api ca uragarājā śītoṣṇa dve vāridhāre śubhe(vyamuñcatāntarīkṣe sthitāḥ)
amara śatasahasra gandhodakairvisnapī nāyakam||29||
lokapālāśca saṁbhrānta saṁdhārayantī karaiḥ śobhanaiḥ|
trisahasrā iyaṁ bhūmiḥ kampate sacarācarā||30||
prabhā ca rucirā muktā apāyāśca viśodhitāḥ|
kleśaduḥkhāśca te śāntā jāte lokavināyake||31||
kṣipanti marutaḥ puṣpaṁ jāte'sminnaranāyake|
krama sapta padāṁ vīraḥ kramate balavīryavān||32||
pādau nikṣipate yatra bhūmau padmavarāḥ śubhāḥ|
abhyudgacchaṁstato mahyāṁ sarvaratnavibhūṣitāḥ||33||
yadā sapta padāṁ gatvā brahmasvaramudāhari|
jarāmaraṇavighāti bhiṣagvara ivodgataḥ||34||
vyavalokayitvā ca viśārado diśaḥ
tato girāṁ muñcati arthayuktām|
jyeṣṭho'haṁ sarvalokasya śraṣṭho (loke vināyakaḥ)
iyaṁ ca jātirmama paścimā (iti)||35||
hāsyaṁ ca muktaṁ naranāyakena
salokapālairmarubhiśca sendraiḥ|
prasannacittairvaragandhavāribhiḥ
saṁskārito lokahitārthakārī||36||
api coragendraiḥ sahitaiḥ samagraiḥ
gandhogradhārāvisaraiḥ snapiṁsu|
anye'pi devā nayutā (sthitāḥ)'ntarīkṣe
snapiṁsu gandhāgrajine svayaṁbhum||37||
śvetaṁ ca vipulaṁ chatraṁ cāmarāṁśca śubhāmbarān|
antarīkṣe gatā devāḥ snāpayanti nararṣabham||38||
pañcakulikaśatāni prasūyante sma|
puruṣa tvaritu gatva śuddhodanamabravīt harṣito
vṛddhi vipula jātu devā suto bhūṣito lakṣaṇaiḥ|
mahakularatanasya (vṛddhibhūtā) vyakto asau cakravartīśvaraḥ
na ca bhavi pratiśatru jambudhvaje ekachatro bhavet||39||
dvitiyu puruṣu gatva (rājñi) śuddhodane śleṣayitvā krame
vṛddhi vipula deva jātā nṛpe śākiyānāṁ kule|
pañcaviṁśatisahasra jātāḥ sutāḥ śākiyānāṁ gṛhe
sarvi balaupeta nagnāḥ samā duṣpradharṣā paraiḥ||40||
aparu puruṣa āha devā śruṇā nandaśabdaṁ mamā
chandakapramukhāni ceṭīsutā jāta aṣṭau śatā|
api ca daśasahasra jātā hayāḥ kaṇṭhakasya sakhā
turagavarapradhāna hemaprabhā mañjukeśā varāḥ||41||
viṁśati ca sahasra paryantakāḥ koṭṭarājāstathā
nṛpati kramatalebhi cānvākramī sādhu devā jayā|
ājñā khalu dadāhi gacchāma kiṁ vā karomo nṛpā
tvamiha vaśitu prāptu bhṛtyā vayaṁ bhaṭṭa devā jayā||42||
viṁśati ca sahasra nāgottamā hemajālojjvalā
tvaritamupagamiṁsu rājño gṛhaṁ garjamānā nabhe|
kṛṣṇaśabala vatsa gopāmukhā jāta ṣaṣṭiśatā
iyamapi suti devadevottame vṛddhi rājño gṛhe||43||
api ca nṛpati gaccha prekṣa svayaṁ sarvameva prabho (puṇyateja prabho)
naramarutasahasra ye harṣitā dṛṣṭva jāte guṇāṁ |
bodhivara aśoka saṁprasthitāḥ kṣipra bhomā jināḥ||44|| iti||
iti hi bhikṣavo jāte bodhisattve tatkṣaṇaṁ dānanisargaḥ punaruttari pravartate sma| pañca ca kulikāśatāni prasūyante sma, daśa ca kanyāsahasrāṇi yaśovatīpramukhāni| aṣṭau dāsīśatāni aṣṭau dāsaśatāni chandakapramukhāni| daśa vaḍavāsahasrāṇi daśa kiśorasahasrāṇi kaṇṭhakapramukhāni| pañca kareṇusahasrāṇi pañca piṅgasahasrāṇi prasūyante sma| tāni sarvāṇi rājñā śuddhodanena pustavaropitāni kumārasya krīḍārthaṁ dattānyabhūvan||
caturṇāṁ ca dvīpakoṭīśatasahasrāṇāṁ madhye pṛthivīpradeśe aśvatthayaṣṭiḥ prādurabhūdantardvīpe ca candanavanaṁ prādurbabhūva bodhisattvasya paribhogārthaṁ bodhisattvasyaivānubhāvena| pañca codyānaśatāni samantānnagarasya prādurbabhūvurbodhisattvasya paribhogāya| pañca ca nidhānasahasrāṇi dharaṇītalādutplutya mukhaṁ darśayanti sma| iti hi ye kecidrājñaḥ śuddhodanasyārthābhipretā abhūvan, te sarve samṛddhābhipretā abhūvan saṁsiddhāḥ||
tato rājñaḥ śuddhodanasyaitadabhūt-kimahaṁ kumārasya nāmadheyaṁ kariṣyāmīti| tato'syaitadabhūt- asya hi jātamātreṇa mama sarvārthāḥ saṁsiddhāḥ| yannvahamasya sarvārthasiddha iti nāma kuryām| tato rājā bodhisattvaṁ mahatā satkāreṇa satkṛtya sarvārthasiddho'yaṁ kumāro nāmnā bhavatu iti nāmāsyākārṣīt||
iti hi bhikṣavo jāte bodhisattve mātuḥ kukṣipārśvamakṣatamanupahatamabhavadyathā pūrvaṁ tathā paścāt| tritaviṣyandāmbukūpāḥ prādurabhūvan api ca sugandhatailapuṣkariṇyaḥ| pañcāpsaraḥ-sahasrāṇi divyagandhaparivāsitatailaparigṛhītāni bodhisattvamātaramupasaṁkramya sujātajāte tāmaklāntakāyatāṁ ca paripṛcchanti sma| pañcāpsaraḥsahasrāṇi divyānulepanaparigṛhītāni bodhisattvamātaramupasaṁkramya sujātajāte tāmaklāntakāyatāṁ ca paripṛcchanti sma| pañcāpsaraḥsahasrāṇi divyagandhodakaparipūrṇaghaṭāparigṛhītāni bodhisattvamātaramupasaṁkramya sujātajāte tāmaklāntakāyatāṁ ca paripṛcchanti sma| paccāpsaraḥsahasrāṇi divyānulepanaparigṛhītani bodhisattvamātaramupasaṁkramya sujātajāte tāmaklāntakāyatāṁ ca paripṛcchanti sma| pañcāpsaraḥsahasrāṇi divyadārakācīvaraparigṛhītāni bodhisatvamātaramupasaṁkramya sujārajāte tāmaklāntakāyatāṁ ca paripṛcchanti sma | pañcāpsaraḥ- sahasrāṇi divyadārakābharaṇaparigṛhītāni bodhisattvamātaramupasaṁkramya sujātajāte tāmaklāntakāyatāṁ ca paripṛcchanti sma | pañcāpsaraḥsahasrāṇi divyatūryasaṁgītisaṁprabhaṇitena bodhisattvamātaramupasaṁkramya sujātajāte tāmaklāntakāyatāṁ ca paripṛcchanti sma| yāvantaśceha jambudvīpe bāhyāḥ pañcabhijñā ṛṣayaste sarve gaganatalenāgatya rājñaḥ śuddhodanasya purataḥ sthitvā jayavṛddhiśabdamanuśrāvayanti sma||
iti hi bhikṣavo jātamātro bodhisattvaḥ saptarātraḥ lumbinīvane divyamānuṣyakaistūryatālāvacaraiḥ satkriyate sma, gurukriyate sma, mānyate sma, pūjyate sma, khādyabhojyasvādanīyāni viśrāṇyante sma| sarvaśākyagaṇāśca saṁnipātyānandaśabdamudīrayanti sma, dānāni ca dadanti sma, puṇyāni ca kurvanti sma| dvātriṁśacca brāhmaṇaśatasahasrāṇi dine dine saṁtarpyante sma| yeṣāṁ ca yenārthena tebhyastaddīyate sma| śakraśca devānāmindro brahmā ca tasyāṁ brāhmaṇaparṣadi māṇavakarūpamabhinirmāyāgrāsane niṣadyemāṁ maṅgalyāṁ gāthāmabhyabhāṣatām-
apāyāśca yathā śāntā sukhī sarvaṁ yathā jagat|
dhruvaṁ sukhāvaho jātaḥ sukhe sthāpayitā jagat||45||
yathā vitimirā cābhā ravicandrasuraprabhāḥ|
abhibhūtā na bhāsante dhruvaṁ puṇyaprabhodbhavaḥ||46||
paśyantyanayanā yadvacchrotrahīnāḥ śruṇanti ca|
unmattakāḥ smṛtīmanto bhavitā lokacetiyaḥ||47||
na bādhante yathā kleśā jātaṁ maitrajanaṁ jagat|
niḥsaṁśayaṁ brahmakoṭīnāṁ bhavitā pūjanārahaḥ||48||
yathā saṁpuṣpitāḥ śālā medinī ca samā sthitā|
dhruvaṁ sarvajagatpūjyaḥ sarvajño'yaṁ bhaviṣyati||49||
yathā nirākulo loko mahāpadmo yathodbhavaḥ|
niḥsaṁśayaṁ mahātejā lokanātho bhaviṣyati||50||
yathā ca mṛdukā vātā divyagandhopavāsitāḥ|
śamenti vyādhiṁ sattvānāṁ vaidyarājo bhaviṣyati||51||
vītarāgā yathā ceme rūpadhātau marucchatāḥ|
kṛtāñjaliṁ namasyante dakṣiṇīyo bhaviṣyati||52||
yathā ca manujā devān devāḥ paśyanti mānuṣān|
heṭhayanti na cānyonyaṁ sārthavāho bhaviṣyati||53||
yathā ca jvalanaḥ śāntaḥ sarvā nadyaśca visthitāḥ|
sūkṣmaṁ ca kampate bhūmiḥ bhavitā tattvadarśakaḥ||54|| iti||
iti hi bhikṣavaḥ saptarātrajātasya bodhisattvasya mātā māyādevī kālamakarot| sā kālagatā trāyatriṁśati deveṣūpapadyata| syāt khalu punarbhikṣavo yuṣmākamevaṁ bodhisattvāparādhena māyādevī kālagateti? na khalvevaṁ draṣṭavyam| tatkasmāddhetoḥ? etat paramaṁ hi tasyā āyuṣpramāṇamabhūt| atītānāmapi bhikṣavo bodhisattvānāṁ saptarātrajātānāṁ janetryaḥ kālamakurvanta| tatkasmāddhetoḥ? vivṛddhasya hi bodhisattvasya paripūrṇendriyasyābhiniṣkrāmato māturhṛdayaṁ sphuṭet||
iti hi bhikṣavaḥ saptame divase yādṛśenaiva vyūhena māyādevī kapilavastuno mahānagarādudyānabhūmimabhiniṣkrāntābhūt, tataḥ koṭīśatasahasraguṇottareṇa mahāvyūhena bodhisattvaḥ kapilavastu mahānagaraṁ prāvikṣat| tasya ca praviśataḥ pañca pūrṇakumbhasahasrāṇi gandhodakaparipūrṇāni purato nīyante sma| evaṁ pañcakanyāsahasrāṇi mayūrahastakamparigṛhītāni purato gacchanti sma| pañca ca kanyāsahasrāṇi tālavṛkṣakaparigṛhītāni purato gacchanti sma| pañca sa kanyāsahasrāṇi gandhodakabhṛṅgāraparigṛhītāni purato gacchanti sma, mārgamavasiñcanti sma| pañca ca kanyāsahasrāṇi vicitrapaṭalakaparigṛhītāni purato gacchanti sma| pañca ca kanyāsahasrāṇi navavicitrapralambanamālāparigṛhītāni purato gacchanti sma| pañca ca kanyāsahasrāṇi ratnabhadrālaṁkāraparigṛhītāni purato gacchanti sma, mārgaṁ śodhayanti sma| pañca ca kanyāsahasrāṇi bhadrāsanaparigṛhītāni purato gacchanti sma| pañca ca brāhmaṇasahasrāṇi ghaṇṭāparigṛhītāni māṅgalyaśabdaṁ śrāvayantaḥ purato gacchanti sma| viṁśati nāgasahasrāṇi sarvālaṁkāravibhūṣitāni purato gacchanti sma| viṁśati hayasahasrāṇi suvarṇālaṁkārasaṁchannāni sarvālaṁkāravibhūṣitāni purato gacchanti sma| aśīti rathasahasrāṇi uchritachatradhvajapatākākiṅkiṇījālasamalaṁkṛtāni bodhisattvasya pṛṣṭhato'nucchanti sma| cattvāriṁśatpadātisahasrāṇi śūrāṇāṁ vīrāṇāṁ varāṅgurūpiṇāṁ saṁnaddhadṛḍhavarmakavacānāṁ bodhisattvaṁ gacchantamanugacchanti sma| gaganatalagatāni cāprameyāsaṁkhyeyānyabhijñātāni kāmāvacarāṇāṁ rūpāvacaradevaputrakoṭīnayutaśatasahasrāṇi nānāprakrāramanekavyūhairbodhisattvasya pūjāṁ kurvanto'nugacchanti sma| yasmiṁśca varapravararathe bodhisattvaḥ samabhirūḍho'bhūt, sa kāmāvacarairdevairanekairmahāvyūhaiḥ samalaṁkṛto'bhūt| viṁśati ca devakanyāsahasrāṇi sarvālaṁkāravibhūṣitāni ratnasūtraparigṛhītāni taṁ rathaṁ vahanti sma| dvayoścāpsarasormadhye ekā mānuṣī kanyā dvayormānuṣīkanyayormadhye ekāpsarā| na cāpsaraso mānuṣīṇāmāmagandhaṁ jighranti sma| na ca mānuṣā apsarasāṁ rūpaṁ dṛṣṭvā pramādamāpadyante sma yadidaṁ bodhisattvasya tejonubhāvena||
iti hi bhikṣavaḥ kapilāhvaye puravare sarvārthasiddhāya pañcamātraiḥ śākyaśataiḥ pañcagṛhaśatāni nirmāpitānyabhūvan bodhisattvamuddiśya| te bodhisattvaṁ nagaraṁ praviśantaṁ svasvagṛhadvāramūle sthitvā kṛtāñjalipuṭā abhinatakāyāḥ sagauravā evamāhuḥ-iha bhoḥ sarvārthasiddha praviśa| iha bho devātideva praviśa| iha bhoḥ śuddhasattva praviśa| iha bhoḥ sārathivara praviśa| iha bhoḥ prītiprāmodyakara praviśa| iha bho aninditayaśaḥ praviśa| iha bhoḥ samantacakṣu praviśa| iha bho asamasama praviśa| iha bho asadṛśaguṇatejodhara lakṣaṇānuvyañjanasvalaṁkṛtakāya praviśeti| tataścopādāya kumārasyeha sarvārthasiddhaḥ sarvārthasiddha iti saṁjñāmagamat||
tatra rājā śuddhodanasteṣāṁ sarveṣāmanuvartanārthaṁ bodhisattvaṁ sarvagṛheṣu praveśya caturṇāṁ māsānāmatyayādbodhisattvaṁ svagṛhe praveśayati sma| tatra ca nānāratnavyūho nāma mahāprāsādastaṁ bodhisattvaḥ samārūḍho'bhūt| tatra te bṛddhavṛddhāḥ śākyāḥ saṁnipatyaivaṁ mataṁ cārayanti sma-kā nu khalu samarthā bodhisattvaṁ gopāyituṁ kelayituṁ mamāyituṁ hitacittatayā maitracittatayā guṇacittatayā saumyacittatayā ceti| tatra pañcamātrāṇi śākyavadhūśatāni| ekaikā evamāhūḥ- ahaṁ kumāramupasthāsya iti| tatra mahallakamahallikāḥ śākyā evamāhuḥ-sarvā etā vadhūkā navā dahnāstaruṇyaḥ rūpayauvanamadamattāḥ| naitāḥ samarthā bodhisattvaṁ kālena kālamupasthāpayitum| atha ca punariyaṁ mahāprajāpatī gautamī kumārasya mātṛsvasā| eṣā samarthā kumāraṁ samyaksukhena saṁvardhayitum, rājānaṁ ca śuddhodanamabhidhārayitum| iti hi te sarve samagrā bhūtvā mahāprajāpatīṁ gautamīmutsāhayanti sma| iti hi mahāprajāpatī gautamī kumāraṁ saṁvardhayati sma| tatra bodhisattvasyārthe dvātriṁśaddhātryaḥ saṁsthāpitā abhuvan aṣṭāvaṅgadhātryaḥ, aṣṭau kṣīradhātryaḥ, aṣṭau maladhātryaḥ, aṣṭau krīḍādhātryaḥ||
tato rājā śuddhodanaḥ sarvaṁ śākyagaṇaṁ saṁnipātyaivaṁ mīmāṁsate sma-kiṁ nu khalvayaṁ kumāro rājā bhaviṣyati cakravartī, āhosvidabhiniṣkramiṣyati pravrajyāyai?
tena ca samayena himavataḥ parvatarājasya pārśve asito nāma maharṣiḥ prativasati sma pañcābhijñaḥ sārdhaṁ naradattena bhāgineyena| sa bodhisattvasya jātamātrasya bahūnyāścaryādbhutaprātihāryāṇyadrākṣīt| gaganatalagatāṁśca devaputrān buddhaśabdamanuśrāvayato'mbarāṇi ca bhrāmayata itastataḥ pramuditān bhramato'drākṣīt| tasyaitadabhūt-yannvahaṁ vyavalokayeyamiti| sa divyena cakṣuṣā sarvaṁ jambudvīpamanuvilokayannadrākṣīt kapilāhvaye mahāpuravare rājñaḥ śuddhodanasya gṛhe kumāraṁ jātaṁ śatapuṇyatejastejitaṁ sarvalokamahitaṁ dvātriṁśanmahāpuruṣalakṣaṇaiḥ samalaṁkṛtagātram| dṛṣṭvā ca punarnaradattaṁ māṇavakamāmantrayate sma-yat khalu māṇavaka jānīyā jambudvīpe mahāratnamutpannam| kapilavastuni mahānagare rājñaḥ śuddhodanasya gṛhe kumāro jātaḥ śatapuṇyatejastejitaḥ sarvalokamahito dvātriṁśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ| sacetso'gāramadhyāvasiṣyati, rājā bhaviṣyati caturaṅgaścakravartī vijitavān dhārmiko dharmarājo jānapadasthāmavīryaprāptaḥ saptaratnasamanvāgataḥ| tasyemāni sapta ratnāni bhavanti| tadyathā-cakraratnaṁ hastiratnaṁ aśvaratnaṁ maṇiratnaṁ strīratnaṁ gṛhapatiratnaṁ pariṇāyakaratnam| evaṁ saptaratnasaṁpūrṇaśca| asya putrasahasraṁ bhaviṣyati śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānām| sa imaṁ mahāpṛthivīmaṇḍalaṁ samudraparikhamadaṇḍenāśastreṇa svena (dharmeṇa) balenābhibhūyābhinirjitya rājyaṁ kariṣyatyaiśvaryādhipatyena| sacetpunaragārādanagārikāṁ pravrajiṣyati, tathāgato bhaviṣyati arhan samyaksaṁbuddho netā ananyaneyaḥ śāstā loke saṁbuddhaḥ | tadetarhyupasaṁkramiṣyāvastad draṣṭumiti||
atha khalvasito maharṣiḥ sārdhaṁ naradattena bhāgineyena rājahaṁsa iva gaganatalādabhyudgamya samutplutya yena kapilavastu mahānagaraṁ tenopasaṁkrāmat| upasaṁkramya ṛddhiṁ pratisaṁhṛtya padbhyāmeva kapilavastu mahānagaraṁ praviśya yena rājñaḥ śuddhodanasya niveśanaṁ tenopasaṁkrāmat| upasaṁkramya rājñaḥ śuddhodanasya gṛhadvāre'sthāt||
iti hi bhikṣavo'sito maharṣiḥ paśyati sma rājñaḥ śuddhodanasya gṛhadvāre'nekāni prāṇiśatasahasrāṇi saṁnipatitāni| atha khalvasito maharṣirdauvārikamupasaṁkramyaivamāha-gaccha tvaṁ bhoḥ puruṣa rājñaḥ śuddhodanasya, nivedaya dvāre ṛṣirvyavasthita iti| parameti dauvāriko'sitasya maharṣeḥ pratiśrutya yena rājā śuddhodanastenopasaṁkrāmat| upasaṁkramya kṛtāñjalipuṭo rājānaṁ śuddhodanamevamāha-yat khalu deva jānīyā ṛṣirjīrṇo vṛddho mahallako dvāre sthitaḥ| evaṁ ca vadati-rājānamahaṁ draṣṭukāma iti| atha rājā śuddhodano'sitasya maharṣerāsanaṁ prajñāpya taṁ puruṣamevamāha-praviśatu ṛṣiriti| atha sa puruṣo rājakulānniṣkramyāsitaṁ maharṣimevamāha-praviśeti||
atha khalvasito maharṣiryena rājā śuddhodanastenopasaṁkrāmat| upasaṁkramya purataḥ sthitvā rājānaṁ śuddhodanamevamāha-jaya jaya mahārāja, ciramāyuḥ pālaya, dharmeṇa rājyaṁ kārayeti||
atha sa rājā śuddhodano'sitasya maharṣerarghapādyamarcanaṁ ca kṛtvā sādhu suṣṭhu ca parigṛhya āsanenopanimantrayate sma| sukhopaviṣṭaṁ cainaṁ jñātvā sagauravaḥ supratīta evamāha-na smarāmyahaṁ tava ṛṣe darśanam| tatkenārthenehābhyāgato'si, kiṁ prayojanam?
evamukte'sito maharṣī rājānaṁ śuddhodanametadavocat-putraste mahārāja jātastamahaṁ draṣṭukāma ihāgata iti||
rājā āha-svapiti maharṣe kumāraḥ| muhūrtamāgamaya yāvadutthāsyatīti||
ṛṣiravocat-na mahārāja tādṛśā mahāpuruṣāściraṁ svapanti| jāgaraśīlāstādṛśāḥ satpuruṣā bhavanti||
iti hi bhikṣavo bodhasattvo'sitasya maharṣeranukampayā jāgaraṇanimittamakarot| atha khalu rājā śuddhodanaḥ sarvārthasiddhaṁ kumāramubhābhyāṁ pāṇibhyāṁ sādhu ca suṣṭhu cānuparigṛhya asitasya maharṣerantikamupanāmayati sma||
iti hi asito maharṣirbodhisattvamavalokya dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṁ śakrabrahmalokapālātirekavapuṣaṁ dinakaraśatasahasrātirekatejasaṁ sarvāṅgasundaraṁ dṛṣṭvā codānamudānayati sma-āścaryapudgalo batāyaṁ loke prādurbhūta, mahāścaryapudgalo batāyaṁ loke prādurbhūtaḥ ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito'bhūt| so'drākṣīdbodhisattvasya dvātriṁśanmahāpuruṣalakṣaṇāni yaiḥ samanvāgatasya puruṣapudgalasya dve gatī bhavato nānyā| sacedagāramadhyāvasati rājā bhavati caturaṅgaścakravartī pūrvavadyāvadevaiśvaryādhipatyena| sacetpunaragārādanagārikāṁ pravrajati tathāgato bhaviṣyati vighuṣṭaśabdaḥ samyaksaṁbuddhaḥ| sa taṁ dṛṣṭvā prārodīdaśrūṇi ca pravartayan gambhīraṁ ca niśvasati sma||
adrākṣīdrājā śuddhodano'sitaṁ maharṣiṁ rudantamaśrūṇi ca pravartayamānaṁ gambhīraṁ ca niśvasantam| dṛṣṭvā ca saṁharṣitaromakūpajātastvaritatvaritaṁ dīnamanā asitaṁ maharṣimetadavocat-kimidamṛṣe rodasi aśrūṇi ca pravartayasi gambhīraṁ ca niśvasasi? mā khalu kumārasya kācidvipratipattiḥ||
evamukte'sito maharṣī rājānaṁ śuddhodanamevamāha-nāhaṁ mahārāja kumārasyārthena rodimi, nāpyasya kācidvipratipattiḥ| kiṁ tvātmānamahaṁ rodimi| tatkasmāddhetoḥ? ahaṁ ca mahārāja jīrṇo vṛddho mahallakaḥ| ayaṁ ca sarvārthasiddhaḥ kumāro'vaśyamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyati| abhisaṁbudhya cānuttaraṁ dharmacakraṁ pravartayiṣyati apravartitaṁ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā anyena vā punaḥ kenacilloke sahadharmeṇa | sadevakasya lokasya hitāya sukhāya dharmaṁ deśayiṣyati ādau kalyāṇaṁ madhye kalyāṇaṁ paryavasāne kalyāṇam| svarthaṁ suvyañjanaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ sattvānāṁ saṁprakāśayiṣyati| asmāttaṁ dharmaṁ śratvā jātidharmāṇaḥ sattvā jātyā parimokṣante| evaṁ jarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimokṣante| rāgadveṣamohāgnisaṁtaptānāṁ sattvānāṁ saddharmajalavarṣeṇa prahlādanaṁ kariṣyati| nānākudṛṣṭigrahaṇapraskandhānāṁ sattvānāṁ kupathaprayātānāmṛjumārgeṇa nirvāṇapathamupaneṣyati| saṁsārapañjaracārakāvaruddhānāṁ kleśabandhanabaddhānāṁ bandhananirmokṣaṁ kariṣyati| ajñānatamastimirapaṭalaparyavanaddhanayanānāṁ sattvānāṁ prajñācakṣurutpādayiṣyati| kleśaśalyaviddhānāṁ sattvānāṁ śalyoddharaṇaṁ kariṣyati| tadyathā mahārāja audumbarapuṣpaṁ kadācitkarhicilloke utpadyate, evameva mahārāja kadācitkarhicidbahubhiḥ kalpakoṭinayutairbuddhā bhagavanto loke utpadyante| so'yaṁ kumāro'vaśyamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate| abhisaṁbudhya ca sattvakoṭīniyutaśatasahasrāṇi saṁsārasāgarāt pāramuttārayiṣyati, amṛte ca pratiṣṭhāpayiṣyati| vayaṁ ca taṁ buddharatnaṁ na drakṣyāmaḥ| ityeva tadahaṁ mahārāja rodimi paridīnamanā dīrghaṁ ca niśvasāmi yadahamimaṁ nārogye'pi rādhayiṣyāmi||
yathā hyasmākaṁ mahārāja mantravedaśāstreṣvāgacchati-nārhati sarvārthasiddhaḥ kumāro'gāramadhyāvasitum| tatkasya hetoḥ? tathā hi mahārāja sarvārthasiddhaḥ kumāro dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samānvāgataḥ| katamairdvātriṁśatā? tadyathā| uṣṇīṣaśīrṣo mahārāja sarvārthasiddhaḥ kumāraḥ| anena mahārāja prathamena mahāpuruṣalakṣaṇena samanvāgataḥ sarvārthasiddhaḥ kumāraḥ| bhinnāñjanamayūrakalāpābhinīlavallitapradakṣiṇāvartakeśaḥ| samavipulalalāṭaḥ| ūrṇā mahārāja sarvārthasiddhasya kumārasya bhruvo rmadhye jātā himarajataprakāśā| gopakṣmanetraḥ| abhinīlanetraḥ| samacattvāriṁśaddantaḥ| aviraladantaḥ| śukladantaḥ| brahmasvaro mahārāja sarvārthasiddhaḥ kumāraḥ| rasarasāgravān| prabhūtatanujihvaḥ| siṁhahanuḥ| susaṁvṛttaskandhaḥ| saptotsadaḥ| citāntarāṁsaḥ| sūkṣmasuvarṇavarṇacchaviḥ| sthito'navanatapralambabāhu| siṁhapūrvārdhakāyaḥ| nyagrodhaparimaṇḍalo mahārāja sarvārthasiddhaḥ kumāraḥ| ekaikaromā| ūrdhvāgrābhi-
pradakṣiṇāvartaromāḥ| kośopagatabastiguhyaḥ| suvivartitoruḥ| eṇeyamṛgarājajaṅghaḥ| dīrghāṅguliḥ| āyatapārṣṇipādaḥ| utsaṅgapādaḥ| mṛdutaruṇahastapādaḥ| jālāṅgulihastapādaḥ| dīrghāṅguliradhaḥkramatalayormahārāja sarvārthasiddhasya kumārasya cakre jāte ci (arciṣmatī prabhāsvare site) sahasrāre sanemike sanābhike| supratiṣṭhitasamapādo mahārāja sarvārthasiddhaḥ kumāraḥ| anena mahārāja dvātriṁśattamena mahāpuruṣalakṣaṇena samanvāgataḥ sarvārthasiddhaḥ kumāraḥ| na ca mahārāja cakravartināmevaṁvidhāni lakṣaṇāni bhavanti| bodhisattvānāṁ ca tādṛśāni lakṣaṇāni bhavanti||
saṁvidyante khalu punarmahārāja sarvārthasiddhasya kumārasya kāye'śītyanuvyañjanāni, yaiḥ samanvāgataḥ sarvārthasiddhaḥ kumāro nārhatyagāramadhyāvasitum| avaśyamabhiniṣkramiṣyati pravrajyāyai| katamāni ca mahārāja tānyaśītyanuvyañjanāni? tadyathā-tuṅganakhaśca mahārāja sarvārthasiddhaḥ kumāraḥ| tāmranakhaśca snigdhanakhaśca vṛttāṅguliśca anupūrvacitrāṅguliśca gūḍhaśiraśca gūḍhagulphaśca ghanasaṁdhiśca aviṣamasamapādaśca āyatapārṣṇiśca mahārāja sarvārthasiddhaḥ kumāraḥ| snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ| pralambabāhuśca śucigātravastusaṁpannaśca mṛdugātraśca viśālagātraśca adīnagātraśca anupūrvonnatagātraśca susamāhitagātraśca suvibhaktagātraśca pṛthuvipulasuparipūrṇajānumaṇḍalaśca vṛttagātraśca mahārāja sarvārthasiddhaḥ kumāraḥ| suparimṛṣṭagātraśca ajihmavṛṣabhagātraśca anupūrvagātraśca gambhīranābhiśca ajihmanābhiśca anupūrvanābhiśca śucyācāraśca ṛṣabhavatsamantaprāsādikaśca paramasuviśuddhavitimirālokasamantaprabhaśca nāgavilambitagatiśca mahārāja sarvārthasiddhaḥ kumāraḥ| siṁhavikrāntagatiśca ṛṣabhavikrāntagatiśca haṁsavikrāntagatiśca abhipradakṣiṇāvartagatiśca vṛttakukṣiśca mṛṣṭakukṣiśca ajihmakukṣiśca cāpodaraśca vyapagatachandadoṣanīlakālakāduṣṭaśarīraśca vṛttadaṁṣṭraśca mahārāja sarvārthasiddhaḥ kumāraḥ| tīkṣṇadaṁṣṭraśca anupūrvadaṁṣṭraśca tuṅganāsaśca śucinayanaśca vimalanayanaśca prahasitanayanaśca āyatanayanaśca viśālanayanaśca nīlakuvalayadalasadṛśanayanaśca sahitabhrūśca mahārāja sarvārthasiddhaḥ kumāraḥ| citrabhrūśca asitabhrūśca saṁgatabhrūśca anupūrvabhrūśca pīnagaṇḍaśca aviṣamagaṇḍaśca vyapagatagaṇḍadoṣaśca anupahatakruṣṭaśca suviditendriyaśca suparipūrṇendriyaśca mahārāja sarvārthasiddhaḥ kumāraḥ| saṁgatamukhalalāṭaśca paripūrṇottamāṅgaśca asitakeśaśca sahitakeśaśca (susaṁgatakeśaśca) surabhikeśaśca aparuṣakeśaśca anākulakeśaśca anupūrvakeśaśca sukuñcitakeśaśca śrīvatsasvastikanandyāvartavardhamānasaṁsthānakeśaśca mahārāja sarvārthasiddhaḥ kumāraḥ| imāni tāni mahārāja sarvārthasiddhasya kumārasyāśītyanuvyañjanāni, yaiḥ samanvāgataḥ sarvārthasiddhaḥ kumāro nārhatyagāramadhyāvasitum| avaśyamabhiniṣkramiṣyati pravrajyāyai||
atha khalu rājā śuddhodano'sitasya maharṣeḥ sakāśātkumārasyedaṁ vyākaraṇaṁ śrutvā saṁtuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāta utthāyāsanādbodhisattvasya caraṇayoḥ praṇipatyemāṁ gāthāmabhāṣata—
vanditastvaṁ suraiḥ sendraiḥ ṛṣibhiścāsi pūjitaḥ|
vaidya sarvasya lokasya vande'hamapi tvāṁ vibho||55||
iti hi bhikṣavo rājā śuddhodano'sitaṁ maharṣi sārdhaṁ naradattena bhāgineyenānurūpeṇa bhaktena saṁtarpayati sma| saṁtarpyābhicchādya pradakṣiṇamakarot| atha khalvasito maharṣistata evarddhyā vihāyasā prākramat, yena svāśramastenopāsaṁkrāmat||
atha khalu dvayaṁ saṁkramya tatra khalvasito maharṣirnaradattaṁ māṇavakametadavocat-yadā tvaṁ naradatta śṛṇuyā buddho loke utpanna iti, tadā tva gatvā tasya śāsane pravrajeḥ| tatte bhaviṣyati dīrgharātramarthāya hitāya sukhāyeti||
tatredamucyate-
dṛṣṭvā devagaṇānnabhastalagatān buddhaśravodgāriṇo
devarṣīrasito'drikandaragataḥ prītiṁ parāṁ prāptavān|
buddho nāma padaṁ kimetadiha bho harṣāvahaṁ prāṇināṁ
prahlāda mama kāya eti sukhitaṁ śāntaṁ ca cittaṁ param||56||
kiṁ devo tvasuro'thavāpi sa bhaved garuḍo'thavā kinnaraḥ
buddho nāma kimetadaśrutapadaṁ prītikaraṁ modanam|
divyā cakṣuṣa prekṣate daśa diśaḥ śailān mahīṁ sāgarān
bhūyaḥ paśyati cādbhutaṁ bahuvidhaṁ bhūmau girau sāgare||57||
ābheyaṁ pravirājate surucirā prahlādayantī tanuṁ
jātāścaiva yathā hi śailaśikhare snigdhāḥ pravālāṅkurāḥ|
vṛkṣāścaiva yathā supuṣpabharitā nānāphalairmaṇḍitāḥ
suvyaktaṁ tribhave bhaviṣyati laghu ratnodbhavaḥ śobhanaḥ||58||
bhūmirbhāti yathā ca pāṇisadṛśā sarvā samā nirmalā
devāścaiva yathā prahṛṣṭamanasaḥ khe bhrāmayantyambarān|
yadvat sāgaranāgarājanilaye ratnāḥ plavante'dbhutāḥ
suvyaktaṁ jinaratna jambunilaye dharmākarasyodbhavaḥ||59||
yadvacchānta apāya duḥkhavigatāḥ sattvāśca saukhyānvitāḥ
yadvaddevagaṇā nabhastalagatā gacchanti harṣānvitāḥ|
yatha ca snigdharavaṁ manojña śṛṇuyā divyāna saṁgītināṁ
ratanasyā iva prādurbhāvu tribhave yasyā nimittā ime||60||
asitaḥ prekṣati jambusāhvayamidaṁ divyena vai cakṣuṣā
so'drākṣīt kapilāhvaye puravare śuddhodanasyālaye|
jāto lakṣaṇapuṇyatejabharito nārāyaṇasthāmavān
dṛṣṭvā cāttamanā udagramanasaḥ sthāmāsya saṁvardhitaḥ||61||
udyuktastvarito'tivismitamanā cāsau svaśiṣyānvitaḥ
āgatvā kapilāhvayaṁ puravaraṁ dvāri sthito bhūpateḥ|
anubaddhā bahuprāṇikoṭinayutā dṛṣṭvā ṛṣirjīrṇakaḥ
avacī sārathi rājña vedaya laghuṁ dvāre ṛṣistiṣṭhati||62||
śrutvā cāśu praviśya rājabhavanaṁ rājñastamākhyātavān
dvāre deva tapasvi tiṣṭhati mahān jīrṇo ṛṣirjarjaraḥ|
so cāpī abhinandate ṛṣivaraḥ prāveṣṭu rājño gṛhaṁ
ājñā dīyatu tāva pārthivavarā demi praveśaṁ tesā||63||
sthāpyā cāsanamasya cāha nṛpatiḥ gaccha praveśaṁ dada
asitaḥ sārathivākya śrutva muditaḥ prītyā sukhenānvitaḥ|
śītaṁ vāri yathābhikāṅkṣi tṛṣito bhuktvādito cāśanaṁ
tadvatsukhyabhinandito ṛṣivaraḥ taṁ draṣṭu sattvottamam||64||
jaya bhoḥ pārthiva ityuvāca mudito cāyuṁ ciraṁ pālaya
vṛddhiṁ kṛtva niṣaṇṇa dāntamanasaḥ śāntendriyaḥ sūrataḥ|
rājā vai abhivādya taṁ sunibhṛtaṁ provāca kiṁ kāraṇaṁ
āgāmastava pārthivendra nilaye tad brūhi śīghraṁ mune||65||
putraste vararūpa pāramigato jāto mahātejavān
dvātriṁśadvaralakṣaṇaiḥ kavacito nārāyaṇasthāmavān|
taṁ draṣṭuṁ hi mamepsitaṁ narapate sarvārthasiddhaṁ śiśum
ityarthaṁ samupāgato'smi nṛpate nāstyanyakāryaṁ mama||66||
sādhu svāgatu yācase kilamitaḥ prīto'smi te darśanāt
eṣo'sau śayitaḥ kumāra varado draṣṭuṁ na śakyo'dhunā|
sādhū tāva mūhūrtamāgama ihā yad drakṣyase nirmalaṁ
candraṁ vā yatha pūrṇamāsi vimalaṁ tārāgaṇairmaṇḍitam||67||
yada cāsau pratibuddha sārathivaraḥ paripūrṇacandraprabhaḥ
tada rājā pratigṛhya vahnivapuṣaṁ sūryātirekaprabham|
hantā paśya ṛṣe nṛdevamahitaṁ hemāgrabimbopamam
asito dṛṣṭva ca tasya tau sucaraṇau cakrāṅkitau śobhanau||68||
pratyutthāya tataḥ kṛtāñjalipuṭo caraṇāni so vandate
aṅke gṛhya mahātmaśāstrakuśalo nidhyāyato prekṣate|
so'paśyadvaralakṣaṇaiḥ kavacitaṁ nārāyaṇasthāmavaṁ
śīrṣaṁ kampya sa vedaśāstrakuśalo dve tasya paśyadgatī||69||
rājā vā bhavi cakravarti balavān buddho va lokottamaḥ
bāṣpaṁ tyakta sudīnakāyamanaso gambhīra niśvasya ca|
udvignaśca babhūva pārthivavaraḥ kiṁ brāhmaṇo roditī
mā vighnaṁ khalu paśyate'yamasitaḥ sarvārthasiddhasya me||70||
bhūtaṁ vyāhara kiṁ tu rodiṣi ṛṣe śreyo'tha kiṁ pāpakaṁ
pāpaṁ nāsti na cāntarāyamiha bhoḥ sarvārthasiddhasya te|
ātmānaṁ bahu śocamī narapate jīrṇo'smi yajjarjaraḥ
yadayaṁ bheṣyati buddha lokamahito dharmaṁ yadā vakṣyate||71||
na drakṣe ahu labdhaprītimanaso ityartha rodāmyahaṁ
yasyā kāyi bhavanti lakṣaṇavarā dvātriṁśati nirmalā|
dve tasyā gatayo na anya tṛtiyā jānīṣva evaṁ nṛpa
rājā vā bhavi cakravarti balavān buddho'tha lokottamaḥ||72||
nāyaṁ kāmaguṇebhirarthiku punaḥ buddho ayaṁ bheṣyati
śrutvā vyākaraṇaṁ ṛṣeḥ sa nṛpatiḥ prītiṁ sukhaṁ labdhavān|
pratyutthāya tataḥ kṛtāñjalipuṭo caraṇāvasau vandate
devaistvaṁ svabhipūjitaḥ subalavān ṛṣibhiśca saṁvarṇitaḥ||73||
vande tvāṁ varasārthavāha tribhave sarve jage pūjitaṁ
asitaḥ prāha ca bhāgineya muditaḥ saṁśrūyatāṁ bhāṣato|
buddhā bodhi yadā śṛṇoṣi jagato varteti cakraṁ hyayaṁ
śīghraṁ pravraja śāsane'sya munaye tatprāpsyase nirvṛtim||74||
vanditvā caraṇau hyasau munivaraḥ kṛtvā ca prādakṣiṇaṁ
lābhā te nṛpate sulabdha vipulā yasyedṛśaste sutaḥ|
eṣo loka sadevakaṁ samanujaṁ dharmeṇa tarpeṣyati
niṣkrāmaṁ kapilāhvayādṛṣivaro'raṇye sthitaḥ svāśrame||75||iti||
iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha-yo'sau mārṣā asaṁkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśratacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgataḥ upekṣāsamudgatacittaḥ sarvasattvahitasukhodyataḥ dṛḍhavīryakavacasusaṁnāhasaṁnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṁkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasaṁpannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasaṁbhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ| na cirādasāvanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate| hanta gacchāmastamabhivandituṁ mānayituṁ pūjayitumabhistotumanyeṣāṁ ca mānābhibhūtānāṁ devaputrāṇāṁ mānamadadarpacchedanārtham| te'smānabhivandamānān dṛṣṭvā te'pi bodhisattvaṁ vandiṣyanti mānayiṣyanti pūjayiṣyanti ca| tatteṣāṁ bhaviṣyati dīrgharātramarthāya hitāya sukhāya yāvadamṛtādhigamāya| rājñaśca śuddhodanasya jayavṛddhiranuśrāvitā bhaviṣyati| tattvavyākaraṇena ca bodhisattvaṁ vyākṛtya punarapyāgamiṣyāma iti||
atha khalu maheśvaro devaputro dvādaśabhirdevaputraśatasahasraiḥ parivṛtaḥ puraskṛtaḥ sarvakapilavastumahānagaramavabhāsena sphurayitvā yena rājñaḥ śuddhodanasya niveśanaṁ tenopasaṁkrāmat| upasaṁkramya dauvārike nivedya rājñābhyanujñāto rājakulaṁ praviśya bodhisattvasya pādau śirasābhivandyaikāṁsamuttarāsaṅgaṁ kṛtvāṁ anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya bodhisattvamaṅke samāropya rājānaṁ śuddhodanamāśvāsayati sma-tuṣṭo mahārāja bhava paramaprītaśca| tatkasmāddhetoḥ? yathā mahārāja bodhisattvasya lakṣaṇairanuvyañjanaiśca kāyaḥ samalaṁkṛtaḥ, yathā ca kumāro'bhibhavati sadevamānuṣāsuralokaṁ varṇena tejasā ca yaśasā lakṣmyā ca, niḥsaṁśayaṁ mahārāja bodhisattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate||
iti hi bhikṣavo maheśvaro devaputraḥ sārdhaṁ śuddhāvāsakāyikairdevaputrairbodhisattvasya mahatpūjopasthānaṁ kṛtvā bodhisattvaṁ tattvavyākaraṇena vyākṛtya punarapi svabhavanaṁ prākrāmat||
tatredamucyate—
jātasya tasya guṇasāgarasāgarasya
jñātvā sureśvaramarud bruvate udagraḥ|
yasyā sudurlabhaśravo bahukalpakoṭyā
hantetha taṁ vrajama pūjayituṁ munīndram||76||
paripūrṇadvādaśasahasra marudviśuddhā
maṇiratnacūḍasamalaṁkṛta iryavantaḥ|
kapilāhvayaṁ puravaraṁ samupetya śīghraṁ
dvāri sthitā narapateḥ suvilambacūḍāḥ||77||
te dvārapālamavadan sumanojñaghoṣāḥ
prativedayasva nṛpate bhavanaṁ praviśya|
dauvāriko vacana śrutva gṛhaṁ praviṣṭaḥ
prahvaḥ kṛtāñjalipuṭo nṛpatiṁ babhāṣe||78||
jaya deva nityamanupālaya dīrghamāyuḥ
dvāre sthitā vipulapuṇyaviśuddhabhāsaḥ|
maṇiratnacūḍasuvibhūṣita iryavantaḥ
paripūrṇacandravadanā śaśinirmalābhāḥ||79||
chāyāṁ na teṣa nṛpate kvacidapyapaśyan
śabdaṁ na caiva caraṇotkṣipaṇe śṛṇomi|
na ca medinīṁ vicarato rajamutkṣipanti
tṛptiṁ na yānti ca janāḥ samudīkṣatāṁ vai||80||
kāyaprabhā suvipulā ca vibhāti teṣāṁ
vācā manojña yatha nāsti ha mānuṣāṇām|
gambhiraślakṣṇasuśilā ca suākarā ca
śaṅkā hi me suragaṇā na hi te manuṣyāḥ||81||
varapuṣpamālyaanulepanapaṭṭadāmā
pāṇī gṛhītvana udīkṣiṣu gauraveṇa|
niḥsaṁśayaṁ nṛpati draṣṭu kumāramete
devādhideva marutāgata pūjanārtham||82||
rājā niśāmya vacanaṁ paramaṁ udagro
gacchā bhaṇāhi praviśantu gṛhaṁ bhavantaḥ|
na hi mānuṣāṇa iyamīdṛśa ṛddhi kāci
yatha bhāṣase ca guṇa teṣa yathā ca iryā||83||
dauvārikaḥ kṛtapuṭo marutaivamāha
praviśī bhavanta anujñātu narādhipena|
te hṛṣṭatuṣṭamanaso varamālyahastā
gehaṁ praviṣṭa nṛpateramarālayaṁ vā||84||
dṛṣṭvā ca tāṁ suravarāṁ praviśanta gehaṁ
pratyutthito nṛpatirañjali saṁpragṛhya|
saṁvidyayanta ima āsana ratnapādā
atrā niṣīdata bhavannanukampya buddhyā||85||
te mānadarpavigatā sthita āsaneṣu
yasyārthi āgata ihā nṛpate śṛṇuṣva|
putrastavātipṛthupuṇyaviśuddhakāyo
jātaḥ sujātacaraṇaṁ vaya draṣṭukāmāḥ||86||
asmo vidhijña varalakṣaṇalakṣaṇajñā
yeṣāṁ tathā bhavati yā gati yaḥ prayogaḥ|
tatsādhu pārthivavara prajahasva khedaṁ
paśyāma lakṣaṇavicitravibhūṣitāṅgam||87||
sa strīgaṇaiḥ parivṛto nṛpatiḥ prahṛṣṭo
gṛhya kumāramasamaṁ jvalanārcivarṇam|
upanāmayan suravarāṁ suvilambacūḍāṁ
dvārāttu niṣkramatu kampita trisahasrāḥ||88||
dṛṣṭvaiva te suravarā krama nāyakasya
tāmrā nakhāṁ vimalapatraviśuddhatejā|
te utthitā tvarita rūpavilambacūḍā
mūrdhnābhivandiṣu kramāṁ vimalaprabhasya||89||
yatha lakṣaṇā yatha ca darśita lakṣitā ca
yatha puṇyateji śiri mūrdha vilokitaṁ ca|
yatha irya netra vimalāprabha ūrṇakośā
niḥsaṁśayaṁ spṛśati bodhi vijitya māram||90||
te taṁ stuvanti guṇabhūta yathārthadarśī
dhyāyī guṇāṁ vigatakleśatamonudasya|
sucireṇa sattvaratanasya hi prādurbhāvo
jātījarāmaraṇakleśaraṇaṁjahasya||91||
ādīpta sarvatribhavaṁ tribhiragnitaptaṁ
saṁkalparāgaviṣayāraṇiucchritena|
tvaṁ dharmamegha trisahasra spharitva dhīrā
amṛtodakena praśameṣyasi kleśatāpam||92||
tvaṁ maitravākya karuṇānvita ślakṣṇavākya
brahmasvarāracitaghoṣa manojñavāṇi|
trisahasra ājñaparivijñapanī jagasya
kṣipraṁ pramuñca bhagavan mahabuddhaghoṣam||93||
bhagnā kutīrthikagaṇā viparītadṛṣṭiḥ
bhavarāgabandhananimagna sthitā bhavāgre|
hetu pratītya bhava śūnya śruṇitva dharmā
siṁhasya kroṣṭukagaṇaiva palāyināste||94||
bhittvā avidyapaṭalaṁ mahakleśadhūmaṁ
paryutthitā janataye niyataprakāśe|
jñānārciprajñaprabhavidyuvilokitena
sarvaṁ jage vidhamaye mahadandhakāram||95||
lābhā sulabdha vipulā marumānuṣāṇāṁ
yatrodbhavā'dbhuta ihedṛśi śuddhasattve|
pithitā apāyapatha sphīta marutpathāni
bheṣyanti sattvaratanena vibodhakena||96||
varṣitva divyakusumāṁ kapilāhvaye'smin
kṛtvā pradakṣiṇa stavitva ca gauraveṇa|
buddha subuddha iti vākyamudīrayantaḥ
prakrānta te suragaṇā gagane salīlāḥ||97||iti||
iti śrīlalitavistare janmaparivarto nāma saptamo'dhyāyaḥ||
8 devakulopanayanaparivarto'ṣṭamaḥ|
iti hi bhikṣavo yāmeva rātriṁ bodhisattvo jātastasyāmeva rātryāṁ viṁśati kanyāsahasrāṇi kṣatriyabrāhmaṇanaigamagṛhapatimahāśālakuleṣu jātāḥ| tāśca sarvā mātāpitṛbhirbodhisattvāya dattā upasthānaparicaryāyai| viṁśati ca kanyāsahasrāṇi rājñā śuddhodanena dattāni bodhisattvasyopasthānaparicaryāyai| viṁśati ca kanyāsahasrāṇi mitrāmātyātmajñātisālohitairdattāni bodhisattvasyopasthānaparicaryāyai| viṁśati ca kanyāsahasrāṇi amātyapārṣadyairdattāni bodhisattvasyopasthānaparicaryāyai||
tadā ca bhikṣavo mahallakamahallikāḥ śākyāḥ saṁnipatya rājānaṁ śuddhodanamupasaṁkramyaivamāhuḥ-yatkhalu deva jānīyāḥ-devakulaṁ kumāra upanīyatāmiti| rājā āha-sādhu, upanīyatāṁ kumāraḥ| tena hi maṇḍyatāṁ nagaram| upaśobhyantāṁ vīthicatvaraśṛṅgāṭakāntarāpaṇarathyāmukhāni| apanīyantāmamaṅgalyāḥ kāṇakubjabadhirāndhamūkavisaṁsthitavirūparūpā aparipūrṇendriyāḥ| upanāmyantāṁ maṅgalāni| ghuṣyantāṁ puṇyabheryaḥ| tāḍyantāṁ maṅgalyaghaṇṭāḥ| samalaṁkriyantāṁ puravaradvārāṇi| vādyantāṁ sumanojñatūryatālāvacarāṇi| saṁnipātyantāṁ sarvakoṭṭarājānaḥ| ekībhavantu śreṣṭhigṛhapatyamātyadauvārikapāriṣadyāḥ| yujyantāṁ kanyārathāḥ| upanāmyantāṁ pūrṇakumbhāḥ| saṁnipātyantāmadhīyānā brāhmaṇāḥ| alaṁkriyantāṁ devakulāni| iti hi bhikṣavo yathoktapūrvaṁ sarvaṁ kṛtamabhūt||
tato rājā śuddhodanaḥ svagṛhaṁ praviśya mahāprajāpatīṁ gautamīmāmantryaivamāha-alaṁkriyantāṁ kumāraḥ devakulamupaneṣyata iti| sādhviti pratiśrutya mahāprajāpatī gautamī kumāraṁ maṇḍayati sma ||
tataḥ kumāro maṇḍyamānaḥ prahasitavadano vyapagatabhṛkuṭikaḥ paramamadhurayā vācā mātṛsvasāramevamāha-amba kutrāhamupaneṣyata iti| āha-devakulaṁ putreti| tataḥ kumāraḥ smitamupadarśayan prahasitavadano mātṛsvasāraṁ gāthābhiradhyabhāṣata—
jātasya mahyamiha kampita trisahasraṁ
śakraśca brahma asurāśca mahoragāśca|
candraśca sūrya tatha vaiśravaṇaḥ kumāro
mūrdhnā krameṣu nipatitva namasyayanti||1||
katamo'nyu deva mama uttari yo viśiṣṭo
yasmin mama praṇayase tvamihādya amba|
devātideva ahu uttamu sarvadevaiḥ
devo na me'sti sadṛśaḥ kuta uttaraṁ vā||2||
lokānuvartana pratī iti amba yāsye
dṛṣtvā vikurvita mamā janatā udagrāḥ|
adhimātru gaurava kariṣyati citrakāraḥ
jñāsyanti devamanujā svaya devadevaḥ||3||
iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṁkārālaṁkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṁkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṁpravāditena mārgeṇa kumāraṁ gṛhītvā gacchati sma| devatāśatasahasrāṇi bodhisattvasya rathaṁ vahanti sma| anekāni ca devaputrāpsaraḥkoṭiniyutaśatasahasrāṇi gaganatalagatāni puṣpavarṣāṇyabhipravarṣanti sma| tūryāṇi ca pravādayanti sma| iti hi rājā śuddhodano mahatā rājavyūhena mahatā rājarddhyā mahatā rājānubhāvena kumāraṁ gṛhītvā devakulaṁ praviśati sma| samanantarapratiṣṭhāpitaśca bodhisattvena dakṣiṇaścaraṇayoḥ kramatalastasmin devakule atha tā acetanyo devapratimāḥ tadyathā-śivaskandanārāyaṇakuberacandrasūryavaiśravaṇaśakrabrahmalokapālaprabhṛtayaḥ pratimāḥ-sarvāḥ svebhyaḥ svebhyaḥ sthānebhyo vyutthāya bodhisattvasya kramatalayornipatanti sma| tatra devamanuṣyaśatasahasrāṇi hīhīkārakilakilāpramukhaiḥ prakṣveḍitaśatasahasrāṇi prāmuñcan| cailavikṣepāṇi cākārṣuḥ| sarvaṁ ca kapilavastumahānagaraṁ ṣaṅvikāraṁ prākampitam| divyāni ca kusumāni prāvarṣan| tūryaśatasahasrāṇi cāghaṭṭitāni praṇeduḥ| yeṣāṁ ca devānāṁ tāḥ pratimāḥ, te sarve svasvarūpamupadarśyemā gāthā abhāṣata—
no merū girirāja parvatavaro jātū name sarṣape
no vā sāgara nāgarājanilayo jātū name goṣpade|
candrāditya prabhaṁkarā prabhakarā khadyotake no name
prajñāpuṇyakulodito guṇadharaḥ kasmānname devate||4||
yadvat sarṣapa goṣpade va salilaṁ khadyotakā vā bhavet
evaṁ ca trisahasra devamanujā ye keci mānāśritāḥ|
merūsāgaracandrasūryasadṛśo loke svayaṁbhūttamo
yaṁ loko hyabhivandya lābha labhate svargaṁ tathā nirvṛtim||5||
asmin khalu punarbhikṣavo bodhisattvena mahāsattvena devakule praveśe saṁdarśyamāne dvātriṁśatāṁ devaputraśatasahasrāṇāmanuttarāyāṁ samyaksaṁbodhau cittānyutpadyante| ayaṁ bhikṣavo heturayaṁ pratyayo yenopekṣako bodhisattvo bhavati sma devakulamupanīyamāna iti||
iti śrīlalitavistare devakulopanayanaparivarto nāma aṣṭamo'dhyāyaḥ||
9 ābharaṇaparivarto navamaḥ|
atha khalu bhikṣava udayano nāma brāhmaṇo rājñaḥ purohita udāyinaḥ pitā, sa pañcamātrairbrāhmaṇaśataiḥ parivṛto hastottare citrānakṣatre rājānaṁ śuddhodanamupasaṁkramyaivamāha-yatkhalu devo jānīyādābharaṇāni kumārāya kriyantāmiti| taṁ rājā āha-bāḍham| gāḍhaṁ kriyatāmiti||
tatra rājñā śuddhodanena pañcamātraiśca śakyaśataiḥ pañcamātrāṇyābharaṇaśatāni kāritānyabhūvan| tadyathā-hastābharaṇāni pādābharaṇāni mūrdhābharaṇāni kaṇṭhābharaṇāni mudrikābharaṇāni karṇikāyākeyūrāṇi mekhalāsuvarṇasūtrāṇi kiṅkiṇījālāni ratnajālāni maṇipratyuptāni pādukā nānāratnasamalaṁkṛtā hārāḥ kaṭakā harṣā mukuṭāni| kārayitvā ca puṣyanakṣatrayogenānuyuktena te śākyā rājānaṁ śuddhodanamupasaṁkramyaivamāhuḥ-hanta deva maṇḍyatāṁ kumāra iti| rājā āha-alamalaṁkṛtaśca pūjitaśca bhavadbhiḥ kumāraḥ| mayāpi (kumārasya) sarvābharaṇāni kāritāni| te'vocan-saptasaptarātriṁdivānyapyasmākamābharaṇāni kumāraḥ kāya ābadhnātu| tato'smākamamogho vyāyāmo bhaviṣyatīti||
tatra rātrau vinirgatāyāmāditya udite vimalavyūhanāmodyānaṁ tatra bodhisattvo nirgato'bhūt| tatra mahāprajāpatyā gautamyā bodhisattvo'ṅke gṛhīto'bhut| aśītiśca strīsahasrāṇi pratyudgamya bodhisattvasya vadanaṁ prekṣante sma| daśa ca kanyāsahasrāṇi pratyudgamya bodhisattvasya vadanaṁ prekṣante sma| pañca ca brāhmaṇasahasrāṇi pratyudgamya bodhisattvasya vadanaṁ prekṣante sma| tatra yāni bhadrikeṇa śākyarājenābharaṇāni kāritānyabhūvan, tāni bodhisattvasya kāye ābadhyante sma| tāni samanantarābaddhāni bodhisattvasya kāyaprabhayā jihmīkṛtānyabhūvan, na bhāsante sma, na tapanti sma, na virocanti sma| tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati na tapati na virocate, evameva tānyābharaṇāni bodhisattvasya kāyaprabhayāspṛṣṭāni na bhāsante na tapanti na virocante sma| evaṁ yā yā ābharaṇavikṛtirbodhisattvasya kāya ābadhyate sma, sā sā jihmībhavati sma tadyathāpi nāma masipiṇḍaḥ||
tatra vimalā nāmodyānadevatā sā audārikamātmabhāvamabhisaṁdarśya purataḥ sthitvā rājānaṁ śuddhodanaṁ taṁ ca mahāntaṁ śākyagaṇaṁ gāthābhirabhibhāṣate sma—
sarveyaṁ trisahasra medinī sanagaranigamā
pūrṇā kāñcanasaṁcitā bhavet surucira vimalā|
ekā kākiṇi jāmbukāñcane bhavati upahatā
nā bhāsī itaraḥ sa kāñcana prabhasirirahitaḥ||1||
jāmbūkāñcanasaṁnibhā punarbhavet sakara iya mahī
rome ābha pramukta nāyake hirisiribharite|
nā bhāsī na tapī na śobhate na ca prabhavati
ābhāye sugatasya kāyi no bhavati yatha masiḥ||2||
sve tejena ayaṁ svalaṁkṛto guṇaśatabharito
no tasyābharaṇā virociṣū suvimalavapuṣaḥ|
candrasūryaprabhāśca jyotiṣā tatha maṇijvalanāḥ
śakrabahmaprabhā na bhāsate purata śirighane||3||
yasyā lakṣaṇi kāyu citritaḥ purimaśubhaphalaiḥ
kiṁ tasyābharaṇebhiritvaraiḥ parakṛtakaraṇaiḥ|
apanethā bharaṇā ma heṭhatā abudha budhakaraṁ
nāyaṁ kṛttimabhūṣaṇārthika paramamatikaraḥ||4||
ceṭasyābharaṇāni dethime surucira vimalā
sahajāto ya subhūṣi chandako nṛpatikulaśubhe|
tuṣṭā śākiya vismitāśca abhavanpramuditamanaso
vṛddhiḥ śākyakulanandasya cottamā bhaviṣyati vipulā||5||
ityuktvā sā devatā bodhisattvaṁ divyaiḥ puṣpairabhyavakīrya tatraivāntaradhāt||
|| iti śrīlalitavistare ābharaṇaparivarto nāma navamo'dhyāyaḥ||
10 lipiśālāsaṁdarśanaparivarto daśamaḥ|
iti hi bhikṣavaḥ saṁvṛddhaḥ kumāraḥ| tadā māṅgalyaśatasahasraiḥ lipiśālāmupanīyate sma daśabhirdārakasahasraiḥ parivṛtaḥ puraskṛtaḥ, daśabhiśca rathasahasraiḥ khādanīyabhojanīyasvādanīyaparipūrṇairhiraṇyasuvarṇaparipūrṇaiśca| yena kapilavastuni mahānagare vīthicatvararathyāntarāpaṇamukheṣvabhyavakīryate sma abhiviśrāmyante| aṣṭābhiśca tūryaśatasahasraiḥ praghuṣyamāṇairmahatā ca puṣpavarṣeṇābhipravarṣatā vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu kanyāśatasahasrāṇi sarvālaṁkārabhūṣitāḥ sthitā abhūvan| bodhisattvaṁ prekṣamāṇāḥ kusumāni ca kṣipanti sma| aṣṭau ca marutkanyāsahasrāṇi vigalitālaṁkārābharaṇālaṁkṛtāni ratnabhadraṁkareṇa gṛhītāni mārgaṁ śodhayantyo bodhisattvasya purato gacchanti sma| devanāgayakṣagandharvāsuragaruḍakinnaramahoragāścārdhakāyikā gaganatalātpuṣpapaṭṭadāmānyabhipralambayanti sma| sarve ca śākyagaṇāḥ śuddhodanaṁ rājānaṁ puraskṛtya bodhisattvasya purato gacchanti sma| anenaivaṁrūpeṇa vyūhena bodhisattvo lipiśālāmupanīyate sma||
samanantarapraveśitaśca bodhisattvo lipiśālām| atha viśvāmitro nāma dārakācāryo bodhisattvasya śriyaṁ tejaścāsahamāno dharaṇitale niviṣṭo'dhomukhaḥ prapatati sma| taṁ tathā prapatitaṁ dṛṣṭvā śubhāṅgo nāma tuṣitakāyiko devaputro dakṣiṇena karatalena parigṛhyotthāpayati sma| utthāpya ca gaganatalastho rājānaṁ śuddhodanaṁ taṁ ca mahāntaṁ janakāyaṁ gāthābhirabhyabhāṣat—
śāstrāṇi yāni pracalanti manuṣyaloke
saṁkhyā lipiśca gaṇanāpi ca dhātutantram|
ye śilpayoga pṛthu laukika aprameyāḥ
teṣveṣu śikṣitu purā bahukalpakoṭyaḥ||1||
kiṁ tū janasya anuvartanatāṁ karoti
lipiśālamāgatu suśikṣitu śiṣyaṇārtham|
paripācanārtha bahudāraka agrayāne
anyāṁśca sattvanayutānamṛte vinetum||2||
lokottareṣu catusatyapathe vidhijño
hetupratītyakuśalo yatha saṁbhavanti|
yatha cānirodhakṣayu saṁsthitu śītibhāvaḥ
tasminvidhijña kimatho lipiśāstramātre||3||
netasya ācariya uttari vā triloke
sarveṣu devamanujeṣvayameva jeṣṭhaḥ|
nāmāpi teṣa lipināṁ na hi vittha yūyaṁ
yatreṣu śikṣitu purā bahukalpakoṭyaḥ||4||
so cittadhāra jagatāṁ vividhā vicitrā
ekakṣaṇena ayu jānati śuddhasattvaḥ|
adṛśyarūparahitasya gatiṁ ca vetti
kiṁ vā puno'tha lipino'kṣaradṛśyarūpām||5||
ityuktvā sa devaputro bodhisattvaṁ divyaiḥ kusumairabhyarcya tatraivāntardadhe| tatra dhātryaśca ceṭīvargāśca sthāpitā abhūvan| pariśeṣāḥ śākyāḥ śuddhodanapramukhāḥ prakrāmantaḥ||
atha bodhisattva uragasāracandanamayaṁ lipiphalakamādāya divyārṣasuvarṇatirakaṁ samantānmaṇiratnapratyuptaṁ viśvāmitramācāryamevamāha-katamāṁ me bho upādhyāya lipiṁ śikṣāpayasi| brāhmīkharoṣṭīpuṣkarasāriṁ aṅgalipiṁ vaṅgalipiṁ magadhalipiṁ maṅgalyalipiṁ aṅgulīyalipiṁ śakārilipiṁ brahmavalilipiṁ pāruṣyalipiṁ drāviḍalipiṁ kirātalipiṁ dākṣiṇyalipiṁ ugralipiṁ saṁkhyālipiṁ anulomalipiṁ avamūrdhalipiṁ daradalipiṁ khāṣyalipiṁ cīnalipiṁ lūnalipiṁ hūṇalipiṁ madhyākṣaravistaralipiṁ puṣpalipiṁ devalipiṁ nāgalipiṁ yakṣalipiṁ gandharvalipiṁ kinnaralipiṁ mahoragalipiṁ asuralipiṁ garuḍalipiṁ mṛgacakralipiṁ vāyasarutalipiṁ bhaumadevalipiṁ antarīkṣadevalipiṁ uttarakurudvīpalipiṁ aparagoḍānīlipiṁ pūrvavidehalipiṁ utkṣepalipiṁ nikṣepalipiṁ vikṣepalipiṁ prakṣepalipiṁ sāgaralipiṁ vajralipiṁ lekhapratilekhalipiṁ anudrutalipiṁ śāstrāvartāṁ gaṇanāvartalipiṁ utkṣepāvartalipiṁ nikṣepāvartalipiṁ pādalikhitalipiṁ dviruttarapadasaṁdhilipiṁ yāvaddaśottarapadasaṁdhilipiṁ madhyāhāriṇīlipiṁ sarvarutasaṁgrahaṇīlipiṁ vidyānulomāvimiśritalipiṁ ṛṣitapastaptāṁ rocamānāṁ dharaṇīprekṣiṇīlipiṁ gaganaprekṣiṇīlipiṁ sarvauṣadhiniṣyandāṁ sarvasārasaṁgrahaṇīṁ sarvabhūtarutagrahaṇīm| āsāṁ bho upādhyāya catuṣṣaṣṭīlipīnāṁ katamāṁ tvaṁ śiṣyāpayiṣyasi?
atha viśvāmitro dārakācāryo vismitaḥ prahasitavadano nihatamānamadadarpa imāṁ gāthāmabhāṣata—
āścaryaṁ śuddhasattvasya loke lokānuvartino|
śikṣitaḥ sarvaśāstreṣu lipiśālāmupāgataḥ||6||
yeṣāmahaṁ nāmadheyaṁ lipīnāṁ na prajānami|
tatraiṣa śikṣitaḥ santo lipiśālāmupāgataḥ||7||
vaktraṁ cāsya na paśyāmi mūrdhānaṁ tasya naiva ca|
śiṣyayiṣye kathaṁ hyenaṁ lipiprajñāya pāragam||8||
devadevo hyatidevaḥ sarvadevottamo vibhuḥ|
asamaśca viśiṣṭaśca lokeṣvapratipudgalaḥ||9||
asyaiva tvanubhāvena prajñopāye viśeṣataḥ|
śikṣitaṁ śiṣyayiṣyāmi sarvalokaparāyaṇam||10||
iti hi bhikṣavo daśa dārakasahasrāṇi bodhisattvena sārdhaṁ lipiṁ śiṣyante sma| tatra bodhisattvādhisthānena teṣāṁ dārakāṇāṁ mātṛkāṁ vācayatāṁ yadā akāraṁ parikīrtayanti sma, tadā anityaḥ sarvasaṁskāraśabdo niścarati sma| ākāre parikīrtyamāne ātmaparahitaśabdo niścarati sma| ikāre indriyavaikalyaśabdaḥ| īkāre ītibahulaṁ jagaditi| ukāre upadravabahulaṁ jagaditi| ūkāre ūnasattvaṁ jagaditi| ekāre eṣaṇāsamutthānadoṣaśabdaḥ| aikāre airyāpathaḥ śreyāniti| okāre oghottaraśabdaḥ| aukāre aupapādukaśabdaḥ| aṁkāre amoghotpattiśabdaḥ| aḥkāre astaṁgamanaśabdo niścarati sma| kakāre karmavipākāvatāraśabdaḥ| khakāre khasamasarvadharmaśabdaḥ| gakāre gambhīradharmapratītyasamutpādāvatāraśabdaḥ| ghakāre ghanapaṭalāvidyāmohāndhakāravidhamanaśabdaḥ| ṅakāre'ṅgaviśuddhiśabdaḥ| cakāre caturāryasatyaśabdaḥ| chakāre chandarāgaprahāṇaśabdaḥ| jakāre jarāmaraṇasamatikramaṇaśabdaḥ| jhakāre jhaṣadhvajabalanigrahaṇaśabdaḥ| ñakāre jñāpanaśabdaḥ| ṭakāre paṭopacchedanaśabdaḥ| ṭhakāre ṭhapanīyapraśnaśabdaḥ| ḍakāre ḍamaramāranigrahaṇaśabdaḥ| ḍhakāre mīḍhaviṣayā iti| ṇakāre reṇukleśā iti| takāre tathatāsaṁbhedaśabdaḥ| thakāre thāmabalavegavaiśāradyaśabdaḥ| dakāre dānadamasaṁyamasaurabhyaśabdaḥ| dhakāre dhanamāryāṇāṁ saptavidhamiti| nakāre nāmarūpaparijñāśabdaḥ| pakāre paramārthaśabdaḥ| phakāre phalaprāptisākṣātkriyāśabdaḥ| bakāre bandhanamokṣaśabdaḥ| bhakāre bhavavibhavaśabdaḥ| makāre madamānopaśamanaśabdaḥ| yakāre yathāvaddharmaprativedhaśabdaḥ| rakāre ratyaratiparamārtharatiśabdaḥ| lakāre latāchedanaśabdaḥ| vakāre varayānaśabdaḥ| śakāre śamathavipaśyanāśabdaḥ| ṣakāre ṣaḍāyatananigrahaṇābhijñajñānāvāptiśabdaḥ| sakāre sarvajñajñānābhisaṁbodhanaśabdaḥ| hakāre hatakleśavirāgaśabdaḥ| kṣakāre parikīrtyamāne kṣaṇaparyantābhilāpyasarvadharmaśabdo niścarati sma||
iti hi bhikṣavasteṣāṁ dārakāṇāṁ mātṛkāṁ vācayatāṁ bodhisattvānubhāvenaiva pramukhānyasaṁkhyeyāni dharmamukhaśatasahasrāṇi niścaranti sma||
tadānupūrveṇa bodhisattvena lipiśālāsthitena dvātriṁśaddārakasahasrāṇi paripācitānyabhūvan| anuttarāyāṁ samyaksaṁbodhau cittānyutpāditāni dvātriṁśaddārikāsahasrāṇi| ayaṁ heturayaṁ pratyayo yacchikṣito'pi bodhisattvo lipiśālāmupāgacchati sma||
|| iti śrīlalitavistare lipiśālāsaṁdarśanaparivarto nāma daśamo'dhyāyaḥ||
11 kṛṣigrāmaparivarta ekādaśaḥ|
iti hi bhikṣavo yāvadvivṛddhaḥ kumāraḥ| athāpareṇa samayena kumārastadanyaiḥ kumārairamātyaputraiḥ sārdhaṁ kṛṣigrāmavalokayituṁ gacchati sma| avalokya ca kṛṣikarmāntamanyata udyānabhūmiṁ praviśati sma| saṁvignamanāstatra bodhisattva ekākī advitīyo'nucaṁkramyamāṇo'nuvicaran jambuvṛkṣamapaśyat prāsādikaṁ darśanīyam| tatra bodhisattvaśchāyāyāṁ paryaṅkena niṣīdati sma| niṣaṇṇaśca bodhisattvaścittaikāgratāmāsādayati sma| āsādya ca viviktaṁ kāmairviviktaṁ pāpakairakuśalairdharmaiḥ savitarkaṁ savicāraṁ vivekajaṁ prītisukhaṁ prathamaṁ dhyānamupasaṁpadya viharati sma| sa vitarkavicārāṇāṁ vyupaśamādadhyātmasaṁprasādāccetasa ekotibhāvādavitarkamavicāraṁ samādhijaṁ prītisukhaṁ dvitīyaṁ dhyānamupasaṁpadya viharati sma| sa prītervirāgādupekṣako viharati sma smṛtimān saṁprajānan| sukhaṁ ca kāyena pratisaṁvedayati sma| yattadāryā ācakṣate upekṣakaḥ smṛtimān sukhavihārī niṣprītikaṁ tṛtīyaṁ dhyānamusaṁpadya viharati sma| sa sukhasya ca prahāṇādduḥkhasya ca prahāṇāt pūrvameva ca saumanasyadaurmanasyayorastaṁgamādaduḥkhāsukhamupekṣāsmṛtipariśuddhaṁ caturthaṁ dhyānamupasaṁpadya viharati sma||
tena ca samayena pañca ṛṣayo bāhyāḥ pañcābhijñāḥ ṛddhimanto vihāyasaṁgamā dakṣiṇāyā diśa uttarāṁ diśaṁ gacchanti sma| te tasya vanakhaṇḍasyopari gacchantaḥ pratyāhatā iva na śaknuvanti sma gantum| te saṁvignaromakūpajātā imāṁ gāthāmabhāṣanta—
vayamiha maṇivajrakūṭaṁ giriṁ merumabhyudgataṁ tiryagatyarthavaistārikaṁ
gaja iva sahakāraśākhākulāṁ vṛkṣavṛndāṁ pradāritva nirdhāvitānekaśaḥ|
vayamiha marūṇāṁ pure cāpyasaktā gatā yakṣagandharvaveśmani cordhvaṁ nabhe niśritā
ima puna vanakhaṇḍamāsādya sīdāma bhoḥ kasya lakṣmī nivarteti ṛddherbalam||1|| iti||
atha yā tatra vanakhaṇḍadevatā sā tānṛṣīn gāthayādhyabhāṣat—
nṛpatipatikuloditaḥ śākyarājātmajo bālasūryaprakāśaprabhaḥ
sphuṭitakamalagarbhavarṇaprabhaścārucandrānano lokajyeṣṭho viduḥ|
ayamiha vanamāśrito dhyānacintāparo devagandharvanāgendrayakṣārcito
bhavaśataguṇakoṭisaṁvardhitastasya lakṣmī nivarteti ṛddherbalam||2|| iti||
tataste'dhastādavalokayanto'drākṣuḥ kumāraṁ śriyā tejasā ca jājvalyamānam| teṣāmetadabhūt- ko nvayaṁ niṣaṇṇaḥ? mā haiva vaiśravaṇo dhanādhipatirbhavet| āhosvinmāraḥ kāmādhipatiḥ | atha mahoragendraḥ| athendro vajradharaḥ| atha rudraḥ kumbhāṇḍādhipatiḥ| atha kṛṣṇo mahotsāhaḥ| uta candro devaputraḥ| uta sūryaḥ sahasraraśmiḥ| uta rājā cakravartī bhaviṣyati ? tasyāṁ ca velāyāmimāṁ gāthāmabhāṣanta—
rūpaṁ vaiśravaṇātirekavapuṣaṁ vyaktaṁ kubero hyayaṁ
āho vajradharasya caiva pratimā candro'tha sūryo hyayam|
kāmāgrādhipatiśca vā pratikṛtī rūdrasya kṛṣṇasya vā
śrīmān lakṣaṇacitritāṅgamanagho buddho'tha vā syādayam||3|| iti||
tataḥ sā vanadevatā tānṛṣīn gāthayā pratyabhāṣat—
yā śrī ca vaiśravaṇe ca vai nivasate yā vā sahasrekṣaṇe
lokānāṁ paripālakeṣu catuṣū yā cāsurendraśriyā|
brahme yā ca sahāpatau nivasate kṛṣṇe ca yā ca śriyā
sā śrī prāpya imaṁ hi śākyatanayaṁ nopaiti kāṁcitkalām||4||
atha khalu te ṛṣayastasyā devatāyā vacanamupaśritya dharaṇītale pratiṣṭhante| te paśyanti sma bodhisattvaṁ dhyāyantamāniñjyamānena kāyena tejorāśimiva jvalantam| te bodhisattvamupanidhyāya gāthābhirabhituṣṭuvuḥ| tatraika āha—
loke kleśāgnisaṁtapte prādurbhūto hyayaṁ hradaḥ|
ayaṁ taṁ prāpsyate dharmaṁ yajjagad hlādayiṣyati||5||
aparo'pyāha—
ajñānatimire loke prādurbhūtaḥ pradīpakaḥ|
ayaṁ taṁ prāpsyate dharmaṁ yajjagadbhāsayiṣyati||6||
aparo'pyāha—
śokasāgarakāntāre yānaśreṣṭhamupasthitam|
ayaṁ taṁ prāpsyate dharmaṁ yajjagattārayiṣyati||7||
aparo'pyāha—
kleśabandhanabaddhānāṁ prādurbhūtaḥ pramocakaḥ|
ayaṁ taṁ prāpsyate dharmaṁ yajjaganmocayiṣyati||8||
aparo'pyāha—
jarāvyādhikiliṣṭānāṁ prādurbhūto bhiṣagvaraḥ|
ayaṁ taṁ prāpsyate dharmaṁ jātimṛtyupramocakam||9||
atha khalu te ṛṣayo bodhisattvamābhirgāthābhirabhistutvā tripradakṣiṇīkṛtya vihāyasā prakrāntāḥ| rājāpi śuddhodano bodhisattvamapaśyan bodhisattvena vinā na ramate sma| so'vocat-kumāraḥ kva gataḥ ? nainaṁ paśyāmīti| tatra mahājanakāyo nirdhāvito'bhūt kumāraṁ parigaveṣamāṇaḥ| tato'nyatama amātyo bodhisattvaṁ paśyati sma jambucchāyāyāṁ paryaṅkaniṣaṇṇaṁ dhyāyantam| sarvavṛkṣāṇāṁ ca tasmin samaye chāyā parivṛttābhūt| jambucchāyā ca bodhisattvasya kāyaṁ na vijahāti sma| sa taṁ dṛṣṭvā āścaryaprāptastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ śīghraṁ śīghraṁ tvaramāṇarūpo rājānaṁ śuddhodanamupasaṁkramya gāthābhyāmadhyabhāṣata—
paśya deva kumāro'yaṁ jambucchāyāhi dhyāyati|
yathā śakro'thavā brahmā śriyā tejena śobhate||10||
yasya vṛkṣasya chāyāyāṁ niṣaṇṇo varalakṣaṇaḥ|
sainaṁ na jahate chāyā dhyāyantaṁ purūṣottamam||11||
atha rājā śuddhodano yena sa jambuvṛkṣastenopasaṁkrāmat| so'drākṣīdbodhisattvaṁ śriyā tejasā ca jvalantam| dṛṣṭā caimāṁ gāthāmabhāṣat—
hutāśano vā girimūrdhni saṁsthitaḥ śaśīva nakṣatragaṇānucīrṇaḥ|
vepanti gātrāṇi mi paśyato imaṁ dhyāyantu tejo nu pradīpakalpam||12||
sa bodhisattvasya pādāvabhivandyemāṁ gāthāmabhāṣat—
yadā cāsi mune jāto yadā dhyāyasi cārciman|
ekadvirapi te nātha pādau vande vināyaka||13||
tatra triphalavāhakā dārakāḥ śabdaṁ kurvanti sma| tānamātyā evamāhuḥ- mā śabdaṁ mā śabdaṁ kārṣṭeti| te'vocan-kimetaditi| amātyā āhuḥ—
vyāvṛtte timiranudasya maṇḍale'pi
vyomābhaṁ śubhavaralakṣaṇāgradhārim|
dhyāyantaṁ girinicalaṁ narendraputraṁ
siddhārthaṁ na jahati saiva vṛkṣachāyā||14||
tatredamucyate—
grīṣme vasanta samudāgata jeṣṭhamāse
saṁpuṣpite kusumapallavasaṁprakīrṇe|
kroñcāmayūraśukasārikasaṁpraghuṣṭe
bhūyiṣṭha śākiyasutā abhiniṣkramanti||15||
chando'bhyuvāca parivāritu dārikebhiḥ
hantā kumāra vani gacchama locanārtham|
kiṁ te gṛhe nivasato hi yathā dvijasya
hanta vrajāma vaya codananārisaṁgham||16||
madhyāhnakālasamaye suviśuddhasattvaḥ
pañcāśataiḥ parivṛtaiḥ saha ceṭakebhiḥ|
na ca mātu naiva ca pituḥ prativedayitvā
so'buddha niṣkrāmiti gacchi kṛṣāṇagrāmam||17||
tasmiṁśca pārthivavarasya kṛṣāṇagrāme
jambudrumo'bhavadanekaviśālaśākhaḥ|
dṛṣṭvā kumāra pratibuddha dukhena cotto
dhiksaṁskṛteti bahuduḥkha kṛṣī karoti||18||
so jambuchāyamupagamya vinītacitto
tṛṇakāni gṛhya svaya saṁstaru saṁstaritvā|
paryaṅkamābhujiya ujju karitva kāyaṁ
catvāri dhyāna śubha dhyāyi sa bodhisattvaḥ||19||
pañcā ṛṣī khagapathena hi gacchamānā
jambūya mūrdhni na prabhonti parākrametum|
te visthitā nihatamānamadāśca bhūtvā
sarve samagrasahitā samudīkṣayanto||20||
vaya meruparvatavaraṁ tatha cakravālān
nirbhidya gacchama javena asajjamānāḥ|
te jambuvṛkṣa na prabhoma atikrametuṁ
ko nvatra heturayamadya bhaviṣyatīha||21||
avatīrya medinitale ca pratiṣṭhihitvā
paśyanti śākyatanayaṁ tahi jambumūle|
jambunadārcisadṛśaṁ prabhatejaraśmiṁ
paryaṅkabandhu tada dhyāyatu bodhisattvam||22||
te vismitā daśanakhā kariyāna mūrdhni
praṇatā kṛtāñjalipuṭā nipatan krameṣu|
sādho sujāta sumukhaṁ karuṇā jagasya
śīghraṁ vibuddha amṛte vinayasva sattvān||23||
parivṛtta sūrya na jahī sugatasya chāyā
olambate drumavaraṁ yatha padmapatram|
devā sahasra bahavaḥ sthita añjalībhiḥ
vandanti tasya caraṇau kṛtaniścayasya||24||
śuddhodanaśca svagṛhe parimārgamāṇaḥ
saṁpṛcchate kva nu gataḥ sa hi me kumāraḥ|
mātṛsvasā avaci mārgata no labhāmi
saṁpṛcchatā narapate kva gataḥ kumāraḥ||25||
śuddhodanastvaritu pṛcchati kāñcukīyaṁ
dauvārikaṁ tathapi cāntajanaṁ samantāt|
dṛṣṭaṁ kumāra mama kenaci niṣkramanto
śṛṇute varūpagatu deva kṛṣāṇagrāmam||26||
so śīghrameva tvaritaṁ saha śākiyebhiḥ
niṣkrāntu prekṣi kṛṣigrāmagiriṁ praviṣṭam|
yatha sūryakoṭiniyutāni samudgatāni
tatha prekṣate hitakaraṁ śiriyā jvalantam||27||
mukuṭaṁ ca khaṅga tatha pāduka chorayitvā
kṛtvā daśāṅguli śire abhivandite tam|
sādhū subhūtavacanā ṛṣayo mahātmā
vyaktaṁ kumāra abhiniṣkrami bodhihetoḥ||28||
paripūrṇa dvādaśaśatā suprasannadevāḥ
paccāśatā upagatā yatha śākiyānām|
dṛṣṭvā ca ṛddhi sugate guṇasāgarasya
saṁbodhicittu janayaṁ dṛḍhaāśayena||29||
so kampayitva trisahasra aśeṣabhūmiṁ
smṛtu saṁprajānu pratibuddha tataḥ samādheḥ|
brahmasvaraḥ pitaramālapate dyutīmān
utsṛjya tāta kṛṣigrāmabhato gaveṣa||30||
yadi svarṇakāryu ahu svarṇa pravarṣayiṣye
yadi vastrakāryu ahameva pradāsyi vastrāṁ|
atha dhānyakāryu ahameva pravarṣayiṣye
samyakprayukta bhava sarvajage narendra||31||
anuśāsayitva pitaraṁ janapāriṣadyāṁ
tasmin kṣaṇe puravaraṁ puna so pravekṣī|
anuvartamāna jagataḥ sthihate puresmiṁ
naiṣmkramyayuktamanasaḥ suviśuddhasattvaḥ||32||iti||
|| iti śrīlalitavistare kṛṣigrāmaparivarto nāma ekādaśo'dhyāyaḥ||
12 śilpasaṁdarśanaparivarto dvādaśaḥ|
iti hi bhikṣavaḥ saṁvṛddhe kumāre rājā śuddhodano'pareṇa samayena śākyagaṇena sārdhaṁ saṁsthāgāre niṣaṇṇo'bhūt| tatra te mahallakamahallakāḥ śākyā rājānaṁ śuddhodanamevamāhuḥ-yatkhalu devo jānīyāt| ayaṁ sarvārthasiddhakumāro naimittikairbrāhmaṇaiḥ kṛtaniścayaiśca devairyadbhūyasaivaṁ nirdiṣṭo yadi kumāro'bhiniṣkramiṣyati, tathāgato bhaviṣyatyarhan samyaksaṁbuddhaḥ| uta nābhiniṣkramiṣyati rājā bhaviṣyati cakravartī caturaṅgo vijitavān dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ| tasyemāni sapta ratnāni bhaviṣyanti| tadyathā-cakraratnaṁ hastiratnaṁ aśvaratnaṁ maṇiratnaṁ strīratnaṁ gṛhapatiratnaṁ pariṇāyakaratnam| evaṁ saptaratnam| saṁpūrṇaṁ cāsya putrasahasraṁ bhaviṣyati śūrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānām| sa imaṁ pṛthivīmaṇḍalamadaṇḍenāśastreṇābhinirjityādhyāvasiṣyati saha dharmeṇeti| tasmānniveśanaṁ kumārasya kriyatāmiti| tatra strīgaṇaparivṛto ratiṁ vetsyati, nābhiniṣkramiṣyati| evamasmākaṁ cakravartivaṁśasya cānupacchedo bhaviṣyati| mānitāśca bhaviṣyāmo'navadyāśca sarvakoṭarājabhiḥ||
tato rājā śuddhodana evamāha-yadyevaṁ tena hi vyavalokayata kamatā kanyā kumārasyānurūpā syāt|
tatra pañcamātrāṇi śākyaśatāni| ekaika evamāha-mama duhitā anurūpā syāt kumārasya| surūpā mama duhiteti|
rājā prāha-durāsadaḥ kumāraḥ| tat prativedayiṣyāmastāvat kumārasya, katamā te kanyā rocata iti|
tataśca te sarve saṁnipatya kumārasyaināṁ prakṛtimārocayanti sma| tān kumāra uvāca-saptame divase prativacanaṁ śroṣyatheti||
tato bodhisattvasyaitadabhavat—
vidita mama ananta kāmadoṣāḥ
saraṇasarvairasaśokaduḥkhamūlāḥ|
bhayakara viṣapatrasaṁnikāśāḥ
jvalananibhā asidhāratulyarūpāḥ||1||
kāmaguṇi na me'sti chandarāgo
na ca ahu śobhami istrigāramadhye|
yannu ahu vane vaseya tūṣṇīṁ
dhyānasamādhisukhena śāntacittaḥ||2|| iti||
sa punarapi mīmāṁsopāyakauśalyamāmukhīkṛtya sattvaparipākamavekṣamāṇo mahākarūṇāṁ saṁjanayya tasyāṁ velāyāmimāṁ gāthāmabhāṣata—
saṁkīrṇi paṅki padumāni vivṛddhimanti
ākīrṇa rāja naramadhyi labhāti pūjām|
yada bodhisattva parivārabalaṁ labhante
tada sattvakoṭinayutānyamṛte vinenti||3||
ye cāpi pūrvaka abhūdvidu bodhisattvāḥ
sarvebhi bhārya suta darśita istrigārāḥ|
na ca rāgarakta na ca dhyānasukhebhi bhraṣṭāḥ
hantānuśikṣayi ahaṁ pi guṇeṣu teṣām||4||
na ca prākṛtā mama vadhū anukūla yā syād
yasyā na iṣyatu guṇā sada satyavākyam|
yā cinti mahyamabhirādhayate'pramattā
rūpeṇa janmakulagotratayā suśuddhā||5||
so gāthalekha likhite guṇaarthayuktā
yā kanya īdṛśa bhave mama tāṁ varethā|
na mamārthu prākṛtajanena asaṁvṛtena
yasyā guṇā kathayamī mama tāṁ varethā||6||
yā rūpayauvanavarā na ca rūpamattā
mātā svasā va yatha vartati maitracittā|
tyāge ratā śramaṇabrāhmaṇadānaśīlā
tāṁ tādṛśāṁ mama vadhūṁ varayasva tāta||7||
yasyā na mānu na khilo na ca doṣamasti
na ca śāṭhya īrṣya na ca māya na ujjubhraṣṭā|
svapnāntare'pi purūṣe na pare'bhiraktā
tuṣṭā svakena patinā śayate'pramattā||8||
na ca garvitā na pi ca uddhata na pragalbhā
nirmāna mānavigatāpi ca ceṭibhūtā|
na ca pānagṛddha na raseṣu na śabdagandhe
nirlobhabhidhyavigatā svadhanena tuṣṭā||9||
satye sthitā na pi ca cañcala naiva bhrāntā
na ca uddhatonnatasthitā hirivastrachannā|
na ca dṛṣṭimaṅgalaratā sada dharmayuktā
kāyena vāca manasā sada śuddhabhāvā||10||
na ca styānamiddhabahulā na ca mānamūḍhā
mīmāṁsayukta sukṛtā sada dharmacārī|
śvaśrau ca tasya śvaśure yatha śāstṛpremā
dāsī kalatra jani yādṛśamātmaprema||11||
śāstre vidhijña kuśalā gaṇikā yathaiva
paścāt svapet prathamamutthihate ca śayyāta|
maitrānuvarti akuhāpi ca mātṛbhūtā
etādṛśīṁ mi nṛpate vadhukāṁ vṛṇīṣva||12||iti||
atha khalu bhikṣavo rājā śuddhodana imā gāthā vācayitvā purohitamāmantrayate sma-gaccha tvaṁ mahābrāhmaṇa kapilavastumahānagare| sarvagṛhāṇyanupraviśya kanyā vyavalokaya| yasyā ete guṇāḥ saṁvidyante kṣatriyakanyāyā vā brāhmaṇakanyāyā vā vaiśyakanyāyā vā śūdrakanyāyā vā tāṁ kanyāmasmākaṁ prativedaya| tatkasmāddhetoḥ ? na hi kumāraḥ kulārthiko na gotrārthikaḥ| guṇārthika eva kumāraḥ||
tasyāṁ ca velāyāmimāṁ gāthāmabhāṣata—
brāhmaṇīṁ kṣatriyāṁ kanyāṁ veśyāṁ śūdrīṁ tathaiva ca|
yasyā ete guṇāḥ santi tāṁ me kanyāṁ pravedaya||13||
na kulena na gotreṇa kumāro mama vismitaḥ|
guṇe satye ca dharme ca tatrāsya ramate manaḥ||14||iti||
atha khalu bhikṣavaḥ sa purohitastaṁ gāthālekhaṁ gṛhītvā kapilavastuni mahānagare gṛhādgṛhaṁ vyavalokayan gatvā hiṇḍan kanyāṁ paryeṣate sma| evaṁguṇayuktāmapaśyan (na caiva guṇayuktāṁ kanyāṁ)| so'nupūrveṇa vicaran yena daṇḍapāṇeḥ śākyasya niveśanaṁ tenopasaṁkrāmat| sa taṁ niveśanaṁ praviṣṭo'drākṣīt kanyāmabhirūpāṁ prāsādikāṁ darśanīyāṁ paramayā śubhavarṇapuṣkaratayā samanvāgatāṁ nātidīrghāṁ nātihrasvāṁ nātisthūlāṁ nātikṛśāṁ nātigaurāṁ nātikṛṣṇāṁ prathamayauvanāvasthāṁ strīratnamiva khyāyamānām|
atha sā dārikā purohitasya caraṇau gṛhītvā evamāha-kena te mahābrāhmaṇa kāryam?
purohita āha—
śuddhodanasya tanayaḥ paramābhirūpo
dvātriṁśalakṣaṇadharo guṇatejayuktaḥ|
teneti gātha likhitā guṇaye vadhūnāṁ
yasyā guṇāsti hi ime sa hi tasya patnī||15||
sa tasyāstaṁ lekhamupanāmayati sma||
atha sā dārikā taṁ gāthālekhaṁ vācayitvā smitamupadarśya taṁ purohitaṁ gāthayādhyabhāṣat—
mahyeti brāhmaṇa guṇā anurūpa sarve
so me patirbhavatu saumya surūparūpaḥ|
bhaṇahi kumāru yadi kārya ma hū vilamba
mā hīnaprākṛtajanena bhaveya vāsaḥ||16||iti||
atha sa khalu purohito rājānaṁ śuddhodanamupasaṁkramyaiva tamarthamārocayati sma-dṛṣṭā mayā deva kanyā yā kumārasyānurūpā syāt| āha-kasyāsau? āha-daṇḍapāṇerdeva śākyasya duhitā||
atha rājñaḥ śuddhodanasyaitadabhavat-durāsadaḥ kumāraḥ śubhādhimuktaśca| prāyeṇa ca mātṛgrāmo'saṁvidyamānaguṇo'pi guṇānāmātmani prajānīte| yannvahamaśokabhāṇḍakāni kārayeyam, yāni kumāraḥ sarvadārikābhyo'nuprayacchet| tatra yasyāṁ dārikāyāṁ kumārasya cakṣurabhiniveśyati, tāṁ kumārasya varayiṣyāmīti||
atha khalu rājā śuddhodano'śokabhāṇḍāni kārayati sma suvarṇamayāni rūpyamayāni nānāratnamayāni| kārayitvā ca kapilavastuni mahānagare ghaṇṭāghoṣaṇāṁ kārayāmāsa-saptame divase kumāro darśanaṁ dāsyati, aśokabhāṇḍakāni ca dārikābhyo viśrāṇayiṣyati| tatra sarvadārikābhiḥ saṁsthāgāre saṁnipatitavyamiti||
iti hi bhikṣavaḥ saptame divase bodhisattvaḥ saṁsthāgāramupasaṁkramya bhadrāsane nyaṣīdat| rājāpi śuddhodano'dṛśyapuruṣān sthāpayati sma-yasyāṁ dārikāyāṁ kumārasya cakṣuḥ saṁniviśet, tāṁ mamārocayadhvamiti||
iti hi bhikṣavo yāvantyaḥ kapilavastuni mahānagare dārikāstāḥ sarvā yena saṁsthāgāro yena ca bodhisattvastenopasaṁkrāman bodhisattvasya darśanāya aśokabhāṇḍakāni ca pratigṛhītum||
iti hi bhikṣavo bodhisattvo yathāgatābhyastābhyo dārikābhyo'śokabhāṇḍakānyanuprayacchati sma| tāśca dārikā na śaknuvanti sma bodhisattvasya śriyaṁ tejaśca soḍhum| tā aśokabhāṇḍakāni gṛhītvā śīghraṁ śīghrameva prakrāmanti sma||
atha daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā, sā dāsīgaṇaparivṛtā puraskṛtā yena saṁsthāgāro yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramyaikānte'sthāt bodhisattvamanimeṣābhyāṁ nayanābhyāṁ prekṣamāṇā| tadyadā bodhisattvena sarvāṇyaśokabhāṇḍāni dattāni, tadā sā bodhisattvamupasaṁkramya prahasitavadanā bodhisattvamevamāha-kumāra kiṁ te mayāpanītaṁ yastvaṁ māṁ vimānayasi?
āha-nāhaṁ tvāṁ vimānayāmi, api tu khalu punastvamabhipaścādāgateti| sa tasyai cānekaśatasahasramūlyamaṅgulīyakaṁ nirmucya prādāt||
sā prāha-idamahaṁ kumāra tavāntikādarhāmi? āha-imāni madīyānyābharaṇāni, gṛhyatām| sā āha-na vayaṁ kumāraṁ vyalaṁkariṣyāmaḥ? alaṁkariṣyāmo vayaṁ kumāram| ityuktvā sā kanyā prakrāmat||
tatastairguhyapuruṣai rājānaṁ śuddhodanamupasaṁkramyaiṣa vṛttānto nivedito'bhūt-deva daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā, tasyāṁ kumārasya cakṣurniviṣṭam, muhūrtaṁ ca tayoḥ saṁlāpo'bhūt||
ityetatkhalu vacanaṁ śrutvā rājā śuddhodano daṇḍapāṇeḥ śākyasya purohitaṁ dautyena preṣayati sma-yā te duhitā, sā mama kumārasya pradīyatāmiti||
daṇḍapāṇirāha-ārya kumāro gṛhe sukhasaṁvṛddhaḥ| asmākaṁ cāyaṁ kuladharmaḥ śilpajñasya kanyā dātavyā nāśilpajñasyeti| kumāraśca na śilpajño nāsidhanuṣkalāpayuddhasālambhavidhijñaḥ| tatkathamaśilpajñāyāhaṁ duhitaraṁ dāsyāmi?
ityetacca rājñaḥ prativeditam| tato rājña etadabhavat-dvirapīdamahaṁ sahadharmeṇa coditaḥ| yadāpi mayoktaṁ kasmācchākyakumārāḥ kumārasyopasthānāya nāgacchantīti tadāpyahamabhihitaḥ-kiṁ vayaṁ maṇḍakasyopasthānaṁ kariṣyāma iti| etarhyapyevamiti pradhyāyanniṣaṇṇo'bhūt||
bodhisattvaścainaṁ vṛttāntamaśroṣīt| śrutvā ca yena rājā śuddhodanastenopasaṁkrāmat| upasaṁkramyaivamāha-deva kimidaṁ dīnamanāstiṣṭhasi?
rājā āha-alaṁ te kumāra anena|
kumāra āha-deva sarvathā tāvadavaśyabhevamākhyātavyam| yāvattrirapi bodhisattvo rājānaṁ śuddhodanaṁ paripṛcchati sma||
tato rājā śuddhodano bodhisattvāya tāṁ prakṛtimārocayati sma| tāṁ śrutvā bodhisattva āha-deva asti punariha nagare kaścidyo mayā sārdhaṁ samarthaḥ śilpena śilapamupadarśayitum?
tato rājā śuddhodanaḥ prahasitavadano bodhisattvamevamāha-śakyasi punastvaṁ putra śilpamupadarśayitum? sa āha-bāḍhaṁ śakyāmi deva| tena hi saṁnipātyantāṁ sarvaśilpajñāḥ, yeṣāṁ purataḥ svaṁ śilpamupadarśayiṣyāmi||
tato rājā śuddhodanaḥ kapilavastuni mahānagaravare ghaṇṭāghoṣaṇāṁ kārayati sma-saptame divase kumāraḥ svaṁ śilpamupadarśayati| tatra sarvaśilpajñaiḥ saṁnipatitavyam||
tatra saptame divase pañcamātrāṇi śākyakumāraśatāni saṁnipatitānyabhūvan| daṇḍapāṇeśca śākyasya duhitā gopā nāma śākyakanyā jayapatākā sthāpitābhūt-yo vā atra asidhanuṣkalāpayuddhasālambheṣu jeṣyati, tasyaiṣā bhaviṣyatīti||
tatra sarvapurato devadattaḥ kumāro nagarādabhiniṣkrāmati sma| śvetaśca hastī mahāpramāṇo bodhisattvasyārthe nagaraṁ praveśyate sma| tatra devadattaḥ kumāra īrṣyayā ca śākyabalamadena ca mattaḥ| sa taṁ hastināgaṁ vāmena pāṇinā śuṇḍāyāṁ gṛhītvā dakṣiṇena pāṇinā capeṭayā ekaprahāreṇaiva hato'bhūt||
tasyānantaraṁ sundaranandakumāro'bhiniṣkrāmati sma| so'drākṣīttaṁ hastināgaṁ nagaradvāre hatam| dṛṣṭvā ca paryapṛcchat-kenāyaṁ hata iti| tatra mahājanakāya āha-devadatteneti| sa āha-aśobhanamidaṁ devadattasya| sa taṁ hastināgaṁ lāṅgūle gṛhītvā nagaradvārādapakarṣati sma||
tadanantaraṁ bodhisattvo rathābhirūḍho'bhiniṣkrāmati sma| adrākṣīdbodhisattvastaṁ hastinaṁ hatam| dṛṣṭvā ca paryapṛcchat-kenāyaṁ hata iti| āhuḥ-devadatteneti| āha-aśobhanaṁ devadattasya| kena punarasmānnagaradvārādapakarṣita iti| āhuḥ-sundaranandeneti| āha-śobhanamidaṁ sundaranandasya| kiṁ tu mahākāyo'yaṁ sattvaḥ| so'yaṁ klinnaḥ sarvanagaraṁ daurgandhena sphuriṣyatīti||
tataḥ kumāro rathasya evaikaṁ pādaṁ bhūmau prasārya pādāṅguṣṭhena taṁ hastināgaṁ lāṅgūle gṛhitvā sapta prākārān sapta ca parikhānatikramya bahirnagarasya krośamātre prakṣipati sma| yatra va pradeśe sa hastī patitastasmin pradeśe mahadbilaṁ saṁvṛttaṁ yatsāṁprataṁ hastigartetyabhidhīyate||
tatra devamanujāḥ śatasahasrāṇi hāhākārakilakilāprakṣveḍitaśatasahasrāṇi prāmuñcan| cailavikṣepāṁścākārṣuḥ| gaganatalagatāśca devaputrā ime gāthe'bhāṣanta—
yatha mattagajendragatīnāṁ pādāṅguṣṭhatalena gajendram|
sapta purāparikhā atikramya kṣiptu bahiḥ svapurātu ayaṁ hi||17||
niḥsaṁśayameṣa sumedhā mānabalena samucchritakāyān|
saṁsārapurātu bahirdhā eka kṣapiṣyati prajñabalena||18||
iti hi pañcamātrāṇi śākyakumāraśatāni nagarānniṣkamya yenānyatamaḥ pṛthivīpradeśo yatra śākyakumārāḥ śilpamupadarśayanti sma tenopasaṁkrāman| rājāpi śuddhodano mahallakamahallakāśca śākyā mahāṁśca janakāyo yenāsau pṛthivīpradeśastenopasaṁkrāman bodhisattvasya cānyeṣāṁ ca śākyakumārāṇāṁ śilpaviśeṣaṁ draṣṭukāmāḥ||
tatra ādita eva ye śākyakumārā lipyāṁ paṭuvidhijñāste bodhisattvena sārdhaṁ lipiṁ viśeṣayanti sma| tatra taiḥ śākyairviśvāmitra ācāryaḥ sākṣī sthāpito'bhūt-sa tvaṁ vyavalokaya katamo'tra kumāro lipijñāne viśiṣyate yadi vā lekhyato yadi vā bahulipiniryāṇataḥ| atha viśvāmitra ācāryaḥ pratyakṣo bodhisattvasya lipijñāne smitamupadarśayannime gāthe'bhāṣata—
manuṣyaloke'tha ca devaloke gandharvaloke'pyasurendraloke|
yāvanti kecillipi sarvaloke tatraiṣa pāraṁgatu śuddhasattvaḥ||19||
nāmāpi yūyaṁ ca ahaṁ ca teṣāṁ lipīna jānāma na cākṣarāṇām|
yānyeṣa jānāti manuṣyacandro ahamatra pratyakṣu vijeṣyate'yam||20||
śākyā āhuḥ-viśiṣyatāṁ tāvatkumāro lipijñāne| saṁkhyājñāne kumāro viśeṣayitavyo jijñāsyaśca| tatrārjuno nāma śākyagaṇako mahāmātraḥ saṁkhyāgaṇanāsu pāraṁgataḥ, sa sākṣī sthāpito'bhūt-sa tvaṁ vyavalokaya katamo'tra kumāro viśiṣyate saṁkhyājñānata iti| tatra bodhisattvaścoddiśati sma, ekaśca śākyakumāro nikṣipati sma, na ca pariprāpayati sma| bodhisattvasyaika dvau trayaścatvāraḥ pañcadaśa viṁśattriṁśaccatvāriṁśatpañcāśacchataṁ yāvatpañcāpi śākyakumāraśatāni yugapatkāle nikṣipanti sma, na ca pariprāpayanti sma| tato bodhisattva āha-uddiśata yūyam, ahaṁ nikṣepsyāmīti| tatraikaśākyakumāro bodhisattvasyoddiśati sma, na ca pariprāpayati sma| dvāvapi trayo'pi pañcāpi daśāpi viṁśatyapi triṁśadapi catvāriṁśadapi pañcāśadapi yāvatpañcāpi śākyakumāraśatāni yugapaduddiśanti sma| na ca pariprāpayanti sma bodhisattvasya nikṣipataḥ||
bodhisattva āha-alamalamanena vivādena| sarva idānīmekībhūtvā mamoddiśata, ahaṁ nikṣepsyāmīti| tatra pañcamātrāṇi śākyakumāraśatānyekavacanodāhāreṇāpūrvacaritaṁ samuddiśanti sma, bodhisattvaścāsaṁmūḍho nikṣipati sma| evamaparyantāḥ sarvaśākyakumārāḥ, atha paryantaśca bodhisattvaḥ||
tato'rjuno gaṇakamahāmātra āścaryaprāpta ime gāthe'bhāṣata—
jñānasya śīghratā sādhu buddhe saṁparipṛcchatā |
pañcamātraśatānyete dhiṣṭhitā gaṇanāpathe||21||
īdṛśī ca iyaṁ prajñā buddhirjñānaṁ smṛtirmatiḥ|
adyāpi śikṣate cāyaṁ gaṇitaṁ jñānasāgaraḥ||22||
tataḥ sarvaśākyagaṇa āścaryaprāptaḥ paramavismayāpanno'bhūt| ekakaṇṭhāścemāṁ vācamabhāṣanta-jayati jayati bhoḥ sarvārthasiddhaḥ kumāraḥ| sarve cāsanebhya utthāya kṛtāñjalipuṭā bhūtvā bodhisattvaṁ namaskṛtya rājānaṁ śuddhodanametadavocan-lābhāste mahārāja paramasulabdhāḥ, yasya te putra evaṁ śīghralaghujavacapalaparipṛcchāpratibhāna iti||
atha sa rājā śuddhodano bodhisattvamevamāha-śakyasi putra arjunena gaṇakamahāmātreṇa sārdhaṁ saṁkhyājñānakauśalyagaṇanāgatimanupraveṣṭum? tena hi gaṇyatām| athārjuno gaṇakamahāmātro bodhisattvamevamāha-jānīṣe tvaṁ kumāra koṭiśatottarāṁ nāma gaṇanāgatim? bodhisattva āha-śakyāmi deva| āha-jānāmyaham | āha-kathaṁ punaḥ koṭiśatottarā gaṇanāgatiranupraveṣṭavyā ? bodhisattva āha- śataṁ koṭīnāmayutaṁ nāmocyate| śatamayutānāṁ niyuto nāmocyate| śataṁ niyutānāṁ kaṅkaraṁ nāmocyate| śataṁ kaṅkarāṇāṁ vivaraṁ nāmocyate| śataṁ vivarāṇāmakṣobhyaṁ nāmocyate| śatamakṣobhyāṇāṁ vivāhaṁ nāmocyate| śataṁ vivāhānāmutsaṅgaṁ nāmocyate| śatamutsaṅgānāṁ bahulaṁ nāmocyate| śataṁ bahulānāṁ nāgabalaṁ nāmocyate| śataṁ nāgabalānāṁ tiṭilambhaṁ nāmocyate| śataṁ tiṭilambhānāṁ vyavasthānaprajñaptirnāmocyate| śataṁ vyavasthānaprajñaptīnāṁ hetuhilaṁ nāmocyate| śataṁ hetuhilānāṁ karakurnāmocyate| śataṁ karakūṇāṁ hetvindriyaṁ nāmocyate| śataṁ hetvindriyāṇāṁ samāptalambhaṁ nāmocyate| śataṁ samāptalambhānāṁ gaṇanāgatirnāmocyate| śataṁ gaṇanāgatīnāṁ niravadyaṁ nāmocyate| śataṁ niravadyānāṁ mudrābalaṁ nāmocyate| śataṁ mudrābalānāṁ sarvabalaṁ nāmocyate| śataṁ sarvabalānāṁ visaṁjñāgatī nāmocyate| śataṁ visaṁjñāgatīnāṁ sarvasaṁjñā nāmocyate| śataṁ sarvasaṁjñānāṁ vibhūtaṁgamā nāmocyate| śataṁ vibhūtaṁgamānāṁ tallakṣaṇaṁ nāmocyate| iti hi tallakṣaṇagaṇanayā sumerūparvatarājo lakṣanikṣepakriyayā parikṣayaṁ gacchet| ato'pyuttari dhvajāgravatī nāma gaṇanā, yasyāṁ gaṇanāyāṁ gaṅgānadīvālikāsamā lakṣanikṣepakriyayā parikṣayaṁ gaccheyuḥ| ato'pyuttari dhvajāgraniśāmaṇī nāma gaṇanā| ato'pyuttari vāhanaprajñaptirnāma| ato'pyuttari iṅgā nāma | ato'pyuttari kuruṭu nāma| ato'pyuttari kuruṭāvi nāma| ato'pyuttari sarvanikṣepā nāma gaṇanā, yasyāṁ gaṇanāyāṁ daśa gaṅgānadīvālikāsamā lakṣanikṣepakriyayā parikṣayaṁ gaccheyuḥ| ato'pyuttari agrasārā nāma gaṇanā, yatra koṭīśataṁ gaṅgānadīvālikāsamā lakṣanikṣepāḥ parikṣayaṁ gaccheyuḥ| ato'pyuttari paramāṇurajaḥpraveśānugatānāṁ gaṇanā, yatra tathāgataṁ sthāpayitvā bodhimaṇḍavarāgragataṁ ca sarvaṁdharmābhiṣekābhimukhaṁ bodhisattvaṁ nānyaḥ kaścitsattvaḥ sattvanikāye saṁvidyate ya etāṁ gaṇanāṁ prajānāti anyatrāhaṁ vā yo vā syānmādṛśaḥ| evaṁ caramabhāviko viniṣkrāntagṛhavāso bodhisattvaḥ||
arjuno'vocat-kathaṁ kumāra paramāṇurajaḥpraveśagaṇanānupraveṣṭavyā? bodhisattva āha-sapta paramāṇurajāṁsyaṇuḥ| saptāṇavastrutiḥ| saptatruterekaṁ vātāyanarajaḥ| sapta vātāyanarajāṁsyekaṁ śaśarajaḥ| sapta śaśarajāṁsyekameḍakarajaḥ| saptaiḍakarajāṁsyekaṁ gorajaḥ| sapta gorajāṁsyekaṁ likṣārajaḥ| sapta likṣāḥ sarṣapaḥ| saptasarṣapādyavaḥ| saptayavādaṅgulīparva| dvādaśāṅgulīparvāṇi vitastiḥ| dve vitastī hastaḥ| catvāro hastā dhanuḥ| dhanuḥsahasraṁ mārgadhvajākrośaḥ| catvāraḥ krośā yojanam| tatra ko yuṣmākaṁ yojanapiṇḍaṁ prajānāti ? kiyanti tāni paramāṇurajāṁsi bhavanti? arjuno'vocat-ahameva tāvatkumāra saṁmohamāpannaḥ, kimaṅga punarye cānye'lpabuddhayaḥ| nirdiśatu kumāro yojanapiṇḍaṁ kiyanti tāni paramāṇurajāṁsi bhavantīti| bodhisattvo'vocat-tatra yojanapiṇḍaḥ paramāṇurajasāṁ paripūrṇamakṣobhyanayutamekaṁ triṁśacca koṭīnayutaśatasahasrāṇi ṣaṣṭiśca koṭīśatāni dvātriṁśatiśca koṭyaḥ pañca ca daśaśatasahasrāṇi dvādaśa ca sahasrāṇi etāvān yojanapiṇḍaḥ paramāṇurajonikṣepasya| anena praveśenāyaṁ jambudvīpaḥ saptayojanasahasrāṇi| godānīyo'ṣṭau yojanasahasrāṇi| pūrvavideho nava yojanasahasrāṇi| uttarakurudvīpo daśayojanasahasrāṇi| anena praveśenemaṁ cāturdvīpakaṁ lokadhātūṁ pramukhaṁ kṛtvā paripūrṇakoṭīśataṁ cāturdvīpakānāṁ lokadhātūnāṁ yatra koṭīśataṁ mahāsamudrāṇām, koṭīśataṁ cakravālamahācakravālānām, koṭīśataṁ sumerūṇāṁ parvatarajānām, koṭīśataṁ caturmahārājikānāṁ devānām, koṭīśataṁ trayatriṁśānām, koṭīśataṁ yāmānām, koṭīśataṁ tuṣitānām, koṭīśataṁ nirmāṇaratīnām, koṭīśataṁ paranirmitavaśavartīnām, koṭīśataṁ brahmakāyikānām, koṭīśataṁ brahmapurohitānām, koṭīśataṁ brahmapārṣadyānām, koṭīśataṁ mahābrahmāṇām, koṭīśataṁ parīttābhānām, koṭīśataṁ apramāṇābhānām, koṭīśataṁ ābhāsvarāṇām, koṭīśataṁ parīttaśubhānām, koṭīśataṁ apramāṇaśubhānām, koṭīśataṁ śubhakṛtsnānām, koṭīśataṁ anabhrakāṇām, koṭīśataṁ puṇyaprasavānām, koṭīśataṁ bṛhatphalānām, kīṭīśataṁ asaṁjñisattvānām, koṭīśataṁ abṛhānām, koṭīśataṁ atapānām , koṭīśataṁ sudṛśānām, koṭīśataṁ sudarśanānām, koṭīśataṁ akaniṣṭhānāṁ devānām| ayamucyate trisāhasramahāsāhasralokadhāturvipulaśca vistīrṇaśca| sa yāvanti yojanaśatāni (paramāṇurajāṁsi trisāhasramahāsāhasralokadhātau) yāvanti yojanasahasrāṇi, yāvanti yojanakoṭayaḥ, yāvanti yojananayutāni ........peyālaṁ.............yāvadyāvanto yojanāgrasārā gaṇanāḥ| kiyantyetāni paramāṇurajāṁsi ityāha| saṁkhyāgaṇanā vyativṛttā hyeṣāṁ gaṇanānāṁ taducyate'saṁkhyeyamiti| ato'saṁkhyeyatamāni paramāṇurajāṁsi yāni trisāhasramahāsāhasralokadhātau bhavanti||
asmin khalu punargaṇanāparivarte bodhisattvena nirdiśyamāne arjuno gaṇakamahāmātraḥ sarvaśca śākyagaṇastuṣṭa udagra āttamanāḥ pramudita āścaryādbhutaprāpto'bhūt| te sarva ekaikairvastraiḥ sthitā abhūvan| pariśiṣṭairvastrābharaṇairbodhisattvamabhichādayanti sma||
atha khalvarjuno gaṇakamahāmātra ime gāthe'bhāṣata—
koṭīśataṁ ca ayutā nayutāstathaiva
niyutānu kaṅkaragatī tatha bimbarāśca|
akṣobhiṇī paramajñānu na me'styato'rtha-
mata uttare gaṇanamapratimasya jñānam||23||
api ca bhoḥ śākyāḥ—
trisāhasri rajāśrayantakā tṛṇavana oṣadhiyo jalasya bindūn|
huṁkāreṇa nyaseya ekinaiṣo ko puni vismayu pañcabhiḥ śatebhiḥ||24||
tatra devamanujāḥ śatasahasrāṇi hāhākārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan| gaganatalagatāśca devaputrā imā gāthā abhāṣanta—
yāvanta sattva nikhilena triyadhvayuktāḥ
cittāni caitasikasaṁjñi vitarkitāni|
hīnāḥ praṇīta tatha saṁkṣipavikṣipā ye
ekasmi cittaparivarti prajāni sarvān||25||
iti hi bhikṣavo'bhibhūtāḥ sarve śākyakumārā abhūvan| bodhisattva eva viśiṣyate| tadanantaraṁ laṅghite plavite javite sarvatra bodhisattva eva viśiṣyate sma| gaganatalagatāśca devaputrā imāṁ gāthāmabhāṣanta—
vratatapasaguṇena saṁyamena kṣamadamamaitrabalena kalpakoṭyaḥ|
atha kṛtulaghukāyacittanetā tasya javasya viśeṣatāṁ śṛṇotha||26||
iha gṛhagata yuṣme paśyathā sattvasāram
api ca daśasu dikṣū gacchate'yaṁ kṣaṇena|
aparimitajinānāṁ pūjanāmeṣa kurvan
maṇikanakavicitrairlokadhātuṣvanantā||27||
na ca puna gati āgatiṁ ca asyā yūyaṁ prajānatha tāvadṛddhiprāpto|
ko'tra javiti vismayo janeyā asadṛśa eṣa karotha gauravo'smin||28||
evaṁ kṛtvā bodhisattva eva viśiṣyate sma||
tatra śākyā āhuḥ— yuddheṣu tāvatkumāro viśeṣayitavyo jijñāsyaśca| tatra bodhisattva ekānte sthito'bhūt| tāni ca pañcamātrāṇi śākyakumāraśatāni yugapadyudhyanti sma||
iti hi dvātriṁśacchākyakumārāḥ sālambhāya sthitāḥ| tadā nandaścānandaśca bodhisattvamabhigatau sālambhāya| tau samanantaraṁ spṛṣṭāveva bodhisattvena pāṇinā| tau bodhisattvasya balaṁ tejaścāsahamānau dharaṇītale prapatitāvabhūtām| tadanantaraṁ devadattaḥ kumāro garvitaśca mānī ca balavāneva tabdhaḥ śākyamānena ca tabdho bodhisattvena sārdhaṁ vispardhamānaḥ sarvāvantaṁ raṅgamaṇḍalaṁ pradakṣiṇīkṛtya vikrīḍamāno bodhisattvamabhipatati sma| atha bodhisattvo'saṁbhrānta evātvaran dakṣiṇena pāṇinā salīlaṁ devadattaṁ kumāraṁ gṛhītvā trirgaganatale parivartya mānanigrahārthamavihiṁsābuddhyā maitreṇa cittena dharaṇītale nikṣipati sma| na cāsya kāyaṁ vyābādhate sma||
tato bodhisattvo'pyāha-alamalamanena vivādena| sarva eva ekībhūtvā idānīṁ sālambhāyāgacchateti||
atha te sarve harṣitā bhūtvā bodhisattvamabhinipatitāḥ| te samanantaraspṛṣṭā bodhisattvena bodhisattvasya śriyaṁ tejaśca kāyabalaṁ sthāmaṁ cāsahamānāḥ spṛṣṭamātrā eva bodhisattvena dharaṇitale prāpatan| tatra marūnmanujaśatasahasrāṇi hīhīkārakilakilāprakṣveḍitaśatasahasrāṇyakārṣuḥ| gaganatalagatāśca devaputrā mahāntaṁ puṣpavarṣamabhipravṛṣyaikasvareṇemāṁ gāthāmabhāṣanta—
yāvanta sattvanayutā daśasū diśāsu
te duṣṭamallamahanagnasamā bhaveyuḥ|
ekakṣaṇena nipateyu nararṣabhasya
saṁspṛṣṭamātra nipateyu kṣitītalesmiṁ||29||
merūḥ sumeru tatha vajrakacakravālāḥ
ye cānya parvata kvaciddaśasū diśāsu|
pāṇibhya gṛhya masicūrṇanibhāṁ prakuryāt
ko vismayo manujaāśrayake asāre||30||
eṣo drumendrapravare mahaduṣṭamallaṁ
māraṁ sasainyasabalaṁ sahayaṁ dhvajāgre|
maitrībalena vinihatya hi kṛṣṇabandhuṁ
yāvat spṛśiṣyati anuttarabodhi sāntam||31||iti||
evaṁ kṛtvā bodhisattva eva viśiṣyate sma||
atha daṇḍapāṇiḥ śākyakumārānetadavocat-jijñāsitamidaṁ dṛṣṭaṁ ca| hantedānīmiṣukṣepamupadarśayateti| tatra ānandasya dvayoḥ krośayorayasmayī bherī lakṣaṁ sthāpitābhūt| asyānantaraṁ devadattasya caturṣu krośeṣvayasmayī bherī sthāpitābhūt| daṇḍapāṇeryojanadvaye'yasmayī bherī sthāpitābhūt| bodhisattvasya daśasu krośeṣvayasmayī bherī sthāpitābhūt| tasyānantaraṁ sapta tālā ayasmayī varāhapratimā yantrayuktā sthāpitābhūt| tatrānandena dvābhyāṁ krośābhyāṁ bheryāhatābhūt, tatottari na śaknoti sma| devadattena catuḥkrośasthā bheryāhatābhūt, nottari śaknoti sma| sundaranandena ṣaṭkrośasthā bheryāhatābhūt, nottari śaknoti sma| daṇḍapāṇinā dviyojanasthā bheryāhatābhūt, nirviddhā ca nottari śaknoti sma| tatra bodhisattvasya yadyadeva dhanurupānamyate sma, tattadeva vicchidyate sma| tato bodhisattva āha-astīha deva nagare kiṁcidanyaddhanuryanmamāropaṇaṁ saheta kāyabalasthāmaṁ ca? rājā āha-asti putra| kumāra āha-kva taddeva? rājā āha- tava putra pitāmahaḥ siṁhahanurnāmābhūt, tasya yaddhanustadeva tarhi devakule gandhamālyairmahīyate| na punastatkaścicchaknoti sma taddhanurāropayituṁ prāgeva pūrayitum| bodhisattva āha-ānīyatāṁ deva taddhanuḥ| jijñāsiṣyāmahe||
tāvadyāvattaddhanurupanāmitamabhūt| tatra sarve śākyakumārāḥ parameṇāpi prayatnena vyāyacchamānā na śaknuvanti sma taddhanurāropayituṁ prāgeva pūravitum| tatastaddhanurdaṇḍapāṇeḥ śākyasyopanāmitamabhūt| atha daṇḍapāṇiḥ śākyaḥ sarvaṁ kāyabalasthāma saṁjanayya taddhanurāropayitumārabdho'bhūt| na ca śaknoti sma| yāvadbodhisattvasyopanāmitamabhūt| tadbodhisattvo gṛhītvā āsanādanuttiṣṭhannevārdhaparyaṅkaṁ kṛtvā vāmena pāṇinā(gṛhītvā) dakṣiṇena pāṇinā ekāṅgulyagreṇāropitavānabhūt| tasya dhanuṣa āropyamāṇasya sarvaṁ kapilavastu mahānagaraṁ śabdenābhivijñaptamabhūt| sarvanagarajanaśca vihvalībhūto'nyonyamapṛcchat-kasyāyamevaṁvidhaḥ śabda iti| anye tadavocan-siddhārthena kila kumāreṇa paitāmahadhanurāropitam, tasyāyaṁ śabda iti| tatra devamanujaśatasahasrāṇi hāhākārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan| gaganatalagatāśca devaputrā rājānaṁ śuddhodanaṁ taṁ ca mahāntaṁ janakāyaṁ gāthayādhyabhāṣanta—
yatha pūrita eṣa dhanurmuninā
na ca utthitu āsani no ca bhūmī|
niḥsaṁśayu pūrṇamabhiprāyu muni-
rlaghu bheṣyati jitva ca māracamūm||32||
iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṁ gṛhītvā tādṛśena balasthāmnā tamiṣuṁ kṣipati sma, yena yā cānandasya bherī yā ca devadattasya yāvatsunddaranandasya yāvaddaṇḍapāṇetāḥ sarvā abhinirbhidya tāṁ ca daśakrośasthāṁ svakāmayasmayīṁ bherīṁ saptatālāṁ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṁ praviśya adarśanābhāso'bhūt| yatra ca pradeśe sa iṣurbhūmitalaṁ bhittvā praviṣṭastasmin pradeśe kūpaḥ saṁvṛttaḥ, yadadyatve'pi śarakūpa ityabhidhīyate| tatra devamanuṣyaśatasahasrāṇi hīhīkārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan| sarvaśca śākyagaṇo vismito'bhūt āścaryaprāptaḥ-āścaryaṁ bhoḥ| na ca nāma anena yogyā kṛtā, idaṁ cedṛśaṁ śilpakauśalam| gaganatalagatāśca devaputrā rājānaṁ śuddhodanaṁ taṁ ca mahāntaṁ janakāyamevamāhuḥ-ko'tra vismayo manujāḥ| tatkasmāt?
eṣa dharaṇimaṇḍe purvabuddhāsanasthaḥ
śamathadhanu gṛhītvā śūnyanairātmabāṇaiḥ|
kleśaripu nihatvā dṛṣṭijālaṁ ca bhittvā
śivavirajamaśokāṁ prāpsyate bodhimagryām||33||
evamuktvā te devaputrā bodhisattvaṁ divyaiḥ puṣpairabhyavakīrya prākrāman||
evaṁ laṅghite prāgvallipimudrāgaṇanāsaṁkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṁ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṁ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṁvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṁ chandasvinyāṁ yajñakalpe jyotiṣe sāṁkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṁ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṁ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau-ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma||
atha khalu punastena samayena daṇḍapāṇiḥ śākyaḥ svāṁ duhitaraṁ gopāṁ śākyakanyāṁ bodhisattvāya prādāt| sā ca rājñā śuddhodanenānupūrveṇa bodhisattvasya vṛtābhūt||
tatra khalvapi bodhisattvaścaturaśītistrīsahasrāṇāṁ madhye prāpto lokānubhavanatayā ramamāṇaṁ krīḍayantaṁ paricārayantamātmānamupadarśayati sma| tāsāṁ caturaśīte strīsahasrāṇāṁ gopā śākyakanyā sarvāsāmagramahiṣyabhiṣiktābhūt||
tatra khalvapi gopā śākyakanyā na kaṁcid dṛṣṭvā vadanaṁ chādayati sma śvaśrūṁ vā śvaśuraṁ vāntarjanaṁ vā| te tāmupadhyāyanti sma, vicārayanti sma-navavadhūkā hi nāma pratilīnā tiṣṭhati, iyaṁ punarvivṛtaiva sarvadā iti| tato gopā śākyakanyā etāṁ prakṛtiṁ śrutvā sarvasyāntarjanasya purataḥ sthitvā imā gāthā abhāṣata-
vivṛtaḥ śobhate ārya āsanasthānacaṁkrame|
maṇiratnaṁ dhvajāgre vā bhāsamānaṁ prabhāsvaram||34||
gacchan vai śobhate ārya āgacchannapi śobhate|
sthito vātha niṣaṇṇo vā āryaḥ sarvatra śobhate||35||
kathayaṁ śobhate āryastūṣṇībhūto'pi śobhate|
kalaviṅko yathā pakṣī darśanena svareṇa vā||36||
kuśacīranivasto vā mandacailaḥ kṛśaṁtanuḥ|
śobhate'sau svatejena guṇavān guṇabhūṣitaḥ||37||
sarveṇa śobhate āryo yasya pāpaṁ na vidyate|
kiyadvibhūṣito bālaḥ pāpacārī na śobhate||38||
ye kilbiṣāḥ svahṛdaye madhurāsu vācaṁ
kumbho viṣasmi pariṣiktu yathāmṛtena|
dusparśa śailaśilavat kaṭhināntarātmā
sarpasya vā virasu darśana tādṛśānām||39||
sarveṣu te namiṣu sarvamupaiti saumyāḥ
sarveṣu tirthamiva sarvagopajīvyāḥ|
dadhikṣīrapūrṇaghaṭatulya sadaiva āryā
śuddhātmadarśanu sumaṅgalu tādṛśānām||40||
yaiḥ pāpamitra parivarjita dīrgharātraṁ
kalyāṇamitraratanaiśca parigṛhītāḥ|
pāpaṁ vivarjayi niveśayi buddhadharme
saphalaṁ sumaṅgalu sudarśanu tādṛśānām||41||
ye kāyasaṁvṛta susaṁvṛtakāyadoṣāḥ
ye vācasaṁvṛta sadānavakīrṇavācaḥ|
guptendriyā sunibhṛtāśca manaḥprasannāḥ
kiṁ tādṛśāna vadanaṁ pratichādayitvā||42||
vastrā sahasra yadi chādayi ātmabhāvaṁ
cittaṁ ca yeṣu vivṛtaṁ na hirī na lajjā|
na ca yeṣu īdṛśa guṇā napi satyavākyaṁ
nagne vinagnatara te vicaranti loke||43||
yāścittagupta satatendriyasaṁyatāśca
na ca anyasattvamanasā svapatīna tuṣṭāḥ|
ādityacandrasadṛśā vivṛtaprakāśā
kiṁ tādṛśāna vadanaṁ pratichādayitvā||44||
api ca—
jānanti āśayu mama ṛṣayo mahātmā
paracittabuddhikuśalāstatha devasaṁghāḥ|
yatha mahya śīlaguṇasaṁvaru apramādo
vadanāvaguṇṭhanamataḥ prakaromi kiṁ me||45||
aśroṣīdbhikṣavo rājā śuddhodano nāma gopāyāḥ śākyakanyāyā imāmevaṁrūpāṁ sarvāṁ gāthāṁ pratibhānanirdeśam| śrutvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto'nekaratnapratyuptena dūṣyayugena koṭīśatasahasramūlyena ca muktāhāreṇābhijātalohitamuktāpratyuptayā ca suvarṇamālayā gopāṁ śākyakanyāmabhicchādyainamudānamudānayati sma—
yathā ca putro mama bhūṣito guṇaiḥ
tathā ca kanyā svaguṇā prabhāsate|
viśuddhasattvau tadubhau samāgatau
sameti sarpiryatha sarpimaṇḍe||46||iti||
(anupūrveṇa yathāpūrvavadbodhisattvapramukhāḥ svapuraṁ prakrāmanta||)
iti śrīlalitavistare śilpasaṁdarśanaparivarto nāma dvādaśamo'dhyāyaḥ||
13 saṁcodanāparivartastrayodaśaḥ|
iti hi bhikṣava ātmarutaharṣamudīrayanta āgatā āsan bodhisattvasyāntaḥpuramadhyagatasya anekairdevairnāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālāḥ, ye bodhisattvasya pūjākarmaṇe autsukyamāpatsyante sma||
tatra bhikṣavo apareṇa samayena saṁbahulānāṁ devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālānāmetadabhavat-aticiraṁ batāyaṁ satpuruṣo'ntaḥpure vilambitaḥ| ye cāsyeme dīrgharātraṁ paripācitāḥ sattvāścaturbhiḥ saṁgrahavastubhirdānena priyavākyenārthakriyayā samānārthatayā, yasya bodhiprāptasya dharmadeśitamājñāsyanti, tatsahaiva ca tāni dharmabhājanāni sarvāṇyantarhitāni bhaviṣyanti| bodhisattvaśca paścādabhiniṣkramyānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate||
tataste sagauravāḥ sapratīkṣāḥ prāñjalībhūtā bodhisattvaṁ namasyanti sma| evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan-kadā ca nāma tadbhaviṣyati yadvayaṁ varapravaraṁ śuddhasattvamabhiniṣkrāmantaṁ paśyema, abhiniṣkramya ca tasmin mahādrumarājamūle'bhiniṣadya sabalaṁ māraṁ dharṣayitvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhaṁ daśabhistathāgatabalaiḥ samanvāgataṁ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṁ triparivartaṁ dvādaśākāramanuttaraṁ dharmacakraṁ pravartayantaṁ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṁ yathādhimuktyā subhāṣitena saṁtoṣayantamiti||
tatra bhikṣavo bodhisattvo dīrgharātramasaṁkhyeyān kalpānupādāya satataṁ samitamaparapraṇeyo'bhūt| sarvalaukikalokottareṣu dharmeṣu svayamevācāryaḥ sarvakuśalamūladharmacaryāsu dīrghakālaṁ ca kālajño velājñaḥ samayajño'bhūdacyuto'bhijñaḥ pañcābhijñābhiḥ samanvāgato'bhūt| ṛddhipādavikrīḍataḥ sarvendriyakuśalaḥ kālākālajñaḥ kālaveṣī mahāsāgara iva prāptāṁ velāṁ nātikrāmati sma| so'bhijñajñānabalena samanvāgataḥ svayameva sarvaṁ jānāti sma| asyāyaṁ kālaḥ pragrahasya, ayaṁ kālo nigrahasya, ayaṁ kālaḥ saṁgrahasya, ayaṁ kālo'nugrahasya, ayaṁ kāla upekṣāyāḥ, ayaṁ kālo bhāṣitasya, ayaṁ kālastūṣṇīṁbhāvasya, ayaṁ kālo niṣkramyasya, ayaṁ kālaḥ pravrajyāyāḥ, ayaṁ kālaḥ svādhyāyasya, ayaṁ kālo yoniśomanaskārasya, ayaṁ kālaḥ pravivekasya, ayaṁ kālaḥ kṣatriyaparṣadamupasaṁkramituṁ.............peyālaṁ...............yāvadayaṁ kālo brāhmaṇagṛhapatiparṣadamupasaṁkramitum, ayaṁ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadamupasaṁkramitum, ayaṁ kālo dharmadeśanāyāḥ, ayaṁ kālaḥ pratisaṁlayanasya| sarvatra bodhisattvo nityakālaṁ kālajño bhavati sma kālaveṣī||
atha ca punarbhikṣavo dharmatāpratilambha eṣa ca caramabhāvikānāṁ bodhisattvānāṁ yadavaśyaṁ daśadiglokadhātusthitairbuddhairbhagavadbhirantaḥpuramadhyagatāḥ saṁgītitūryanirnāditairebhirevaṁrūpairdharmamukhaiḥ saṁcoditavyā bhavanti||
tatredamucyate—
ye sattvāgrā daśadigloke teṣu viśeṣāttatra ratituriyaiḥ|
gāthā gītā ima ratimadhurā saṁcodentī naravarapravaram||1||
pūrvi tubhyaṁ ayu kṛtu praṇidhī dṛṣṭvā sattvān duḥkhaśatabharitān|
lenaṁ trāṇaṁ jaganijaśaraṇe bheṣye nāthu hitakaru paramaḥ||2||
sādho vīrā smara cari purimāṁ yā te āsījjagahitapraṇidhiḥ|
kālo velā ayu tava samayo niṣkramyāhī ṛṣivarapravarā||3||
yasyārthe te dhanavara vividhā tyaktā pūrve śirakaracaraṇā|
bheṣye buddho naramarudamako lokasyāgro guṇaśatanicitaḥ||4||
tvaṁ śīlena vratatapacaritaḥ tvaṁ kṣāntīye jagahitakaraṇaḥ|
tvaṁ vīryeṇā śubhaguṇanicito dhyāne prajñe na tu samu tribhave|| 5||
krodhāviṣṭā khilamalabahulā te maitrīye tvayi sphuṭa sugatā|
kāruṇyaṁ te bahuvidhamabudhe mithyātveṣū śubhaguṇarahite||6||
puṇyajñāne śubhānicitātmā dhyānābhijño pratapasi virajo|
obhāsesī daśa ima diśato meghā muktaḥ śaśiriva vimalaḥ||7||
ete cānye bahuvidha rucirā tūryairghoṣāṁ jinarutaravanā|
ye codentī suranaramahitaṁ niṣkramyāhī ayu tava samayu||8||iti||
bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṁkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṁkṛte anekapaṭṭhadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṁkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitānesarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījāla-saṁsthānaparibhogabahule patraguptaśukasārikakokilahaṁsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhura svaranikūjitenīlavaiḍūryamaye dharaṇītalasaṁsthānaparibhoge sarvarūpapratibhāsasaṁdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṁjanane tasmin gṛhavarapradhāne'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṁsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato anavadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṁpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣaruta-nānātūryasaṁgītisaṁprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṁ pratisaṁbodhayanti sma, teṣāṁ daśadigavasthitānāṁ buddhānāṁ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṁcodanā gāthā niścaranti sma—
yā nāryo muditamanāḥ prasannacittā
veṇubhyo madhuramanoramaṁ raṇante|
āveśāddaśadiggatāṁ jinottamānāṁ
gāthemā vividhavicitracitrarūpāḥ||9||
pūrve te ayu (kṛtu) praṇidhī abhūṣi vīrā
dṛṣṭvemāṁ janata sadā anāthabhutām|
śociṣye jaramaraṇāttathānyaduḥkhād
buddhitvā padamajaraṁ paraṁ aśokam||10||
tatsādho puravara ita śīghraṁ
niṣkramyā purimaṛṣibhi cīrṇam|
ākramyā dharaṇitalapradeśaṁ
saṁbuddhyā asadṛśajinajñānam||11||
pūrve te dhanaratana vicitrā
tyaktābhūt karacaraṇapriyātmā|
eṣo'dyā tava samayu maharṣe
dharmaughaṁ jagi vibhaja anantam||12||
śīlaṁ te śubha vimalakhaṇḍaṁ
pūrvānte vara satatamabhūṣī|
śīlenānatisadṛśu maharṣe
śocehī jagu vividhakileśaiḥ||13||
kṣāntīye bhava śatacaritastvaṁ
kṣāntāste jagi vividha duruktāḥ|
kṣāntāye kṣamadamaniratātma
naiṣkramye mati kuru dvipadendrā||14||
vīryaṁ te dṛḍhamacalamakampyaṁ
pūrvānte pṛthu sugata abhūvan|
dharṣitvā namuci śaṭhaṁ sasainyaṁ
śoṣiṣye traya sakalaapāyāt||15||
yasyārthe vratatapa caritastvaṁ
dhyāyitvā kalikaluṣakileśāṁ|
tvaṁ varṣā amṛtajalamoghaṁ
tarpehī ciratṛṣita anāthāṁ||16||
tāṁ pūrvāṁ giravaramanucintyā
niṣkramyā puravara ita śīghram|
buddhitvā padamamṛtamaśokaṁ
tarpiṣye amṛtarasi tṛṣārtāṁ ||17||
prajñāyā paricarikuśala tvaṁ
jñānaṁ te pṛthu vipulamanantam|
mūḍhānāṁ vimatipathasthitānāṁ
prajñābhāṁ śubharucira kuru tvam||18||
maitrāyāṁ bhava śatacaritastvaṁ
kārūṇye vara mudita upekṣe|
yāmevā varacari caritastvaṁ
tāmevā cariṁ vibhaja jagasya||19||
evaṁ daśa diśa jinatejai-
rgāthā vai guṇakusumavicitrāḥ|
tūryebhyo vividhamanuravante
codentī śayanagatakumāram||20||
yada puna pramudita ratikara pramadā
surucira sumadhura prabhaṇiṣu turiyaiḥ|
atha jina daśadiśi suranaradamakāḥ
giravaramanuravi tatu ravi turiyaiḥ||21||
kṛta tvayi hitakara bahuguṇa janato
nijinitu nijaguṇa vicarati gatiṣū|
smara smara purimaka bratatapacaraṇa
laghu vraja drumavaru spṛśa padamamṛtam||22||
sutṛṣita naramaru jinaguṇarahitā
tvayi mati pratibalu amṛtarasadadā|
daśabalaguṇadhara budhajanamahitaṁ
laghu tvayi narapati vibhajahi amṛtam||23||
tyaji tvayi puri bhavi dhanamaṇikanakā
sakhi priya suta mahi sanagaranigamā|
śiramapi tyaji svaku karacaranayanā
jagati ya hitakaru jinaguṇaniratā||24||
puri tuma naravarasutu nṛpu yadabhū
naru tava abhimukha ima giramavacī|
dada mama ima mahi sanagaranigamāṁ
tyaji tada pramuditu na ca manu kṣubhito||25||
puri tuma narapati svaku dvija yadabhū
gurujani paricari na ca druhi parato|
sthapayisu dvijavara bahujana kuśale
cyutu tatu bhavagatu marupuranilayam||26||
puri tuma nṛpasuta ṛṣivaru yadabhū
chini tava tanuruha kalinṛpu ruṣito|
kṛta tvayi kulakriya na ca manu kṣubhito
payu tava sravi tada karatalacaraṇaiḥ||27||
syamu puna ṛṣisuta tvayi puri yadabhū
vrataratu gurubharu girivaranilaye|
hata bhava nṛpatina viṣakṛta īṣuṇā
kṛpa tava tahi nṛpa na ca manu kṣubhito||28||
puri tuma guṇadhara mṛgapati yadabhū
girinadibahujali duyamanu puruṣo|
hita bhava tvayi naru sthalapathi sthapito
upanayi tava ari na ca manu kṣubhito||29||
puri tuma naravara tyaji sutu yadabhū
maṇi tava prapatitu jaladhari vipule|
cyavayitu kṣapayitu tvaya mahaudadhiṁ
labhi tada dhanamaṇi dṛḍhabala vaṣabhī||30||
puri tuma supuruṣa ṛṣivaru yadabhū
dvija tava upagatu bhava mama śaraṇam|
bhaṇi ṛṣi dvijavara mama ripuupane
tyaji tvaya svaki tanu na ca dvija tyajase||31||
syamu ṛṣi upagatu puri drumanilaye
ruci bhaṇi taruruha kati ima gaṇaye|
suvidita sugaṇita yatha tahi kiśalā
tatha tava avitatha samagira racitā||32||
sukula suguṇadhara puri drumi vasato
kṣayagatu na ca tyaji kṛtu smari purimam|
marupati pramuditu tava guṇa smarato
śriyakari drumavari yathariva purimā||33||
iti tava asadṛśa vratatapacaraṇā
bahuguṇa guṇadhara guṇapathi carato|
tyaji mahi sanagari ayu tava samayo
laghu jagu sthapayahi jinaguṇacaraṇe||34||
yada pramadaratanā śubhavastrā bhūṣitagātrā
varapravaru turiyā sumanojñā saṁprabhaṇīṣu|
atha daśasū diśato jinatejairgātha vicitrā
iti raviṣū madhurā rutaghoṣā tūryasvarebhyaḥ||35||
tava praṇidhī purime bahukalpāṁ lokapradīpā
jaramaraṇagrasite ahu loke trāṇu bhaviṣye|
smara purimapraṇidhiṁ narasiṁhā yā ti abhūṣī
ayu samayo tvamihā dvipadendrā niṣkramaṇāya||36||
bhavanayute tvamihā bahudānaṁ dattamanekaṁ
dhanakanakā ratanā śubhavastrā ratnavicitrā|
karacaraṇā nayanā priyaputrā rājya samṛddhaṁ
tvayi tyajitaṁ na ca te khiladoṣā yācanakeṣu||37||
śiśunṛpati tvamihā śaśiketo āsi sudaṁṣṭro
kṛpa karuṇāmanaso maṇicūḍo candrapradīpaḥ|
iti pramukhā kariyā dṛḍhaśūro rājasunetro
bahu nṛpati nayutā rata dāne tvaṁ savikurvan||38||
tava sugatā carito bahukalpāṁ śīlacarīye
maṇiratnā vimalā sadṛśābhūcchīlaviśuddhiḥ|
tvayi caratā camarī yatha bālaṁ rakṣitu śīlaṁ
kṛtu tvamihā jagati vipulārthaṁ śīlaratenā||39||
gajavaru tvamihā ripulubdhe viddhu iṣūṇā
kṛpa karuṇā janiyā atiraudre chāditu śobhe|
parityaji te rucirā śubhadantā na ca tyaji śīlaṁ
iti pramukhā kariyā bahu tubhyaṁ śīlavikurvī||40||
tvayi sahitā jagato'hita anekā duḥkhasahasrā
bahukaṭukāvacanaṁ vadhabandhā kṣāntiratenā|
paricārita purime nara ye te sarvasukhenā
puna vadhakāstava teha abhūvan tacca ti kṣāntam||41||
giripravarānilaye tuma nāthā ṛkṣu yadāsī
himakiraṇā salilā bhayabhītaṁ tvaṁ naru gṛhya|
paricarasi vividhā phalamūlaiḥ sarvasukhenā
laghu vadhakāṁ sa tavā upanetrī taṁ ca ti kṣāntam||42||
dṛḍhu saṁsthitamacalamakampyaṁ vīryu tavāsīt
vratatapasā vividhā guṇajñānaṁ eṣata bodhim|
kṛtu abalo namucī vaśavartī vīyabalenā
ayu samayo tvamihā narasiṁhā niṣkramaṇāya||43||
hayapravarū tvamihā puri āsī hemasuvarṇo
laghu gagane vajrase kṛpajāto rākṣasidvīpam|
vyasanagata manujāṁ tada gṛhyā kṣemi thapesī
iti pramukhā kariyā bahu tubhyaṁ vīryavikurvā||44||
damaśamatheḥ niyamāhatakleśā dhyāyina agrā
laghu capalaṁ viṣayai ratilolaṁ cittu damitvā |
kṛtu svaguṇo tvamihā jagato'rthe dhyānaratenā
ayu samayo tvamihā varasattvā dhyānavikurvā||45||
tvaṁ purime ṛṣi susthitu āsī dhyānaratīye
nṛparahitā manujā tvamu gṛhyā rājyabhiṣiñcī|
daśakuśalī janitā thapitā te brahmapatheṣu
cyuta manujā vrajiṣū tada sarve brahmaniketam||46||
diśividiśi vividhāgatijñāne tvaṁ suvidhijño
paracaritā jagati rutajñāne indriyajñāne|
nayavinaye vividhāmatidhāre pāragatastvaṁ
ayu samayo tvamihā nṛpasūno niṣkramaṇāya||47||
tvayi purimā janatā ima dṛṣṭvā dṛṣṭivipannā
jaramaraṇā vividhā bahuduḥkhe kṛchragatā hi|
bhavavibhavaṁkaraṇo ṛjumārge svāmanubaddhā
hatatamasa tvamihā kṛtu loke arthu mahanto||48||
iti vividhā rucirā guṇayuktā gātha vicitrā
tatu raviṣu turiyebhī jinatejā codayi vīram|
duḥkhabharitajanate iha dṛṣṭvā mā tvamupekṣā
ayu samayo tvamihā varabuddhe niṣkramaṇāya||49||
vicitravastraratnahāragandhamālyabhūṣitā
prasannacitta premajāta nāriyo praharṣitā|
prabodhayanti ye'grasattva tūryasaṁpravāditaiḥ
jinānubhāvi ekarūpa gātha tūrya niścarī||50||
yasyārthi tubhya kalpa naika tyaktu tyāga dustyajā
sucīrṇa śīlu kṣānti vīrya dhyāna prajña bhāvitā|
jagaddhitārtha so ti kālu sāṁprataṁ upasthito
naiṣkramyabuddhi cintayāśu mā vilamba nāyaka||51||
tyuktu pūrvi ratnakośa svarṇarūpyabhūṣaṇā
yaṣṭā ti yajña naikarūpa tāsu tāsu jātiṣu|
tyakta bhārya putra dhīta kāyu rājyu jīvitaṁ
bodhiheturaprameya tyaktuḥdustyajā tvayā||52||
abhūṣi tvaṁ adīnapuṇya rāja viśrutaśriyo
nimiṁdharo nimiśca kṛṣṇa(bandhu) brahmadatta kesarī|
sahasrayajña dharmacinti arcimān dṛḍhadhanu
sucintitārtha dīnasattva yeḥti tyakta dustyajā||53||
sutasoma dīptavīrya puṇyaraśmi yo so'bhū
mahatyāgavantu sthāmavantu yaḥ kṛtajña tvaṁ abhūḥ|
rājarṣi candrarūpavantu śūra satyavardhano
subhāṣitaṁgaveṣi rāji asi sumatiṁ ca sūrato||54||
candraprabho viśeṣagāmi reṇubhū diśāṁpati
pradānaśūra kāśirāju ratnacūḍa śāntagaḥ|
eti cānyi pārthivendra yebhi tyakta dustyajā
yathā ti vṛṣṭa tyāgavṛṣṭi eṣa dharma varṣahī||55||
dṛṣṭā ti pūrviṁ sattvasāra gaṅgavālukopamā
kṛtā ti teṣa buddhapūja aprameyacintiyā|
varāgrabodhi eṣamāṇa sattvamokṣakāraṇādū
ayaṁ sa kālu prāptu sūru niṣkramā purottamāt||56||
prathamena te amoghadarśi śālapuṣpapūjito
virocanaḥ prasannacitta prekṣitaḥ kṣaṇāntaram|
harītakī ca eka datta dundubhisvarāya te
tṛṇottha gṛhya dhāritā ti dṛṣṭa candanaṁ gṛham||57||
purapraveśi reṇu dṛṣṭa kṣiptu cūrṇamuṣṭikā
dharmeśvarāya sādhukāru dattu dharma bhāṣato|
namo namaḥ samantadarśi dṛṣṭa vāca bhāṣitā
mahārciskandhi svarṇamāla kṣipta harṣitena te||58||
dharmadhvajo daśāpradāni rodhu muṅga muṣṭinā
aśokapuṣpi jñānaketu yvāgupāna sārathiḥ|
ratnaśikhī ca dīpadāni padmayoni oṣadhī
sarvābhibhūśca muktahāri padmadāni sāgaro||59||
vitānadāni padmagarbhi siṁhu varṣasaṁstare
śālendrarāja sarpidāni kṣīratyāgi puṣpitī|
yaśodattu kuruṇṭapuṣpi satyadarśi bhojane
kāyu praṇāmi jñānameru nāgadattu cīvare||60||
atyuccagāmi candanāgri tīkṣṇalohamuṣṭinā
mahāviyūha padmadāni raśmirāja ratnabhiḥ|
śākyamuni ca suvarṇamuṣṭi indraketu saṁstuto
sūryānano vataṁsake hi svarṇapaṭṭi sūmatī||61||
nāgābhibhū maṇipradāni puṣya dūṣyasaṁstare
bhaiṣajyarāju ratnachatri siṁhaketu āsane|
guṇāgradhāri ratnajāli sarvavādi kāśyapo
gandhāgri cūrṇi mukta arciketu puṣpacaityake||62||
akṣobhyarāja kūṭāgāri mālya lokapūjito
tagaraśikhi ca rājyatyāgi sarvagandhi durjayo|
mahāpradīpa ātmatyāgi bhūṣaṇe padmottaro
vicitrapuṣpi dharmaketu dīpakāri utpalaiḥ||63||
eti cānyi sattvasāra ye ti pūrva pūjitā
nānārūpa vicitra pūja anyajanyakurvatā|
smarāhi te atīta buddha tā ca pūja śāstunāṁ
anāthasattva śokapūrṇa mā upekṣi niṣkramā||64||
dīpaṁkareti dṛṣṭamātri labdha kṣānti uttamā
abhijña pañca acyutā ti labdha ānulomikā|
atottareṇa ekameka buddha pūjacintiyā
pravartitā asaṁkhyakalpa sarvalokadhātuṣū||65||
kṣīṇā ti kalpa aprameya te ca buddha nirvṛtā
tavāpi sarva ātmabhāvi te ca nāma kva gatā|
kṣayāntadharmi sarvi bhāvu nāsti nityu saṁskṛte
anitya kāma rājyabhoga niṣkramā purottamāt||66||
jarā ca vyādhi mṛtyu enti dāruṇā mahābhayā
hutāśano va ugrateja bhīma kalpasaṁkṣaye|
kṣayāntadharmi sarvi bhāvu nāsti nityu saṁskṛte
sukṛcchra prāpta sattva* * niṣkramā guṇaṁdharā||67||
yada nārigaṇastuṇaveṇuravaiḥ
vividhaisturiyaiḥ pratibodhayiṣu|
sukhaśayanagataṁ manujādhipatiṁ
tada tūryaravo ayu niścarate||68||
jvalitaṁ tribhavaṁ jaravyādhidukhaiḥ
maraṇāgnipradīptamanāthamidam|
bhavani śaraṇe sada mūḍha jagat
bhramatī bhramaro yatha kumbhagato||69||
adhruvaṁ tribhavaṁ śaradabhranibhaṁ
naṭaraṅgasamā jagi rūrmicutī|
girinadyasamaṁ laghuśīghrajavaṁ
vrajatāyu jage yatha vidyu nabhe||70||
bhuvi devapure triapāyapathe
bhavatṛṣṇaavidyavaśā janatā|
parivartiṣu pañcagatiṣvabudhāḥ
yatha kumbhakarasya hi cakrabhramī||71||
priyarūpavaraiḥ saha snigdharutaiḥ
śubhagandharasai varasparśasukhaiḥ|
pariṣiktamidaṁ kalipāśa jagat
mṛgalubdhakapāśi yathaiva kapi||72||
sabhayā saraṇāḥ sada vairakarāḥ
bahuśoka upadrava kāmaguṇāḥ|
asidhārasamā viṣapatranibhā
jahitāryajanairyatha mīḍhaghaṭāḥ||73||
smṛtiśokakarāstamasīkaraṇāḥ
bhayahetukarā dukhamūla sadā|
bhavatṛṣṇalatāya vivṛddhikarāḥ
sabhayā saraṇā sada kāmaguṇāḥ||74||
yatha agnikhadā jvalitā sabhayā
tatha kāma ime viditāryajanaḥ|
mahapaṅkasamā asisundhusamāḥ
madhudigdha iva kṣuradhāra yathā||75||
yatha sarpisaro yatha mīḍhaghaṭāḥ
tatha kāma ime viditā viduṣām|
tatha śūlasamā dvijapeśisamāḥ
yatha śvāna karaṅka savairamukhāḥ||76||
udacandrasamā imi kāmaguṇāḥ
pratibimba iva girighoṣa yathā|
pratibhāsasamā naṭaraṅgasamāḥ
tatha svapnasamā viditāryajanaiḥ||77||
kṣaṇikā vaśikā imi kāmaguṇāḥ
tatha māyamarīcisamā alikāḥ|
udabudbudaphenasamā vitathā
parikalpasamuchita buddha budhaiḥ||78||
prathame vayase vararūpadharaḥ
priya iṣṭa mato iya bālacarī|
jaravyādhidukhai hatatejavapuṁ
vijahanti mṛgā iva śuṣkanadīm||79||
dhanadhānyavaro bahudravyabalī
priya iṣṭa mato iya bālacarī|
parihīnadhanaṁ puna kṛcchragataṁ
vijahanti narā iva śūnyaṭavīm||80||
yatha puṣpadrumo saphaleva drumo
naru dānaratastatha prītikaro|
dhanahīna jarārtitu yācanako
bhavate tada apriyu gṛdhrasamaḥ||81||
prabhu dravyabalī vararūpadharaḥ
priyasaṁgamanendriyaprītikaro|
jaravyādhidukhārditu kṣīṇadhano
bhavate tada apriyu mṛtyusamaḥ||82||
jarayā jaritaḥ samatītavayo
druma vidyuhateva yathā bhavati|
jarajīrṇa agāru yathā sabhayo
jaraniḥsaraṇaṁ laghu brūhi mune||83||
jara śoṣayate naranārigaṇaṁ
yatha mālulatā ghanaśālavanam|
jara vīryaparākramavegaharī
jara paṅkanimagna yathā puruṣo||84||
jara rūpasurūpavirūpakarī
jara tejaharī balasthāmaharī|
sada saukhyaharī paribhāvakarī
jara mṛtyukarī jara ojaharī||85||
bahurogaśatai ghanavyādhidukhaiḥ
upasṛṣṭa jagajjvalateva mṛgāḥ|
jaravyādhigataṁ prasamīkṣva jagat
dukhaniḥsaraṇaṁ laghu deśayahī||86||
śiśire hi yathā himadhātu mahān
tṛṇagulmavanauṣadhiojaharo|
tatha ojaharo ahu vyādhijaro
parihīyati indriya rūpa balam||87||
dhanadhānyamahārthakṣayāntakaro
paritāpakaraḥ sahavyādhijaro|
pratighātakaraḥ priyu dveṣakaraḥ
paridāhakaro yatha sūrya nabhe||88||
maraṇaṁ cavanaṁ cuti kālakriyā
priyadravyajanena viyogu sadā|
apunāgamanaṁ ca asaṁgamanaṁ
drumapatraphalā nadisrota yathā||89||
maraṇaṁ vaśitāmavaśīkurute
maraṇaṁ harate nadi dāru yathā|
asahāyu naro vrajate'dvitiyo
svakakarmaphalānugato vivaśaḥ||90||
maraṇo grasate bahuprāṇiśataṁ
makareva jalā hari bhūtagaṇam|
garuḍo uragaṁ mṛgarāju gajaṁ
jvalaneva tṛṇoṣadhibhūtagaṇam||91||
ima īdṛśakai bahudoṣaśataiḥ
jagu mocayituṁ kṛta yā praṇidhi|
smara tāṁ purimāṁ praṇidhānacarīṁ
ayu kālu tavā abhiniṣkramitum||92||
yada nārigaṇaḥ praharṣito
bodhayatī turiyairmahāmunim|
tada gātha vicitra niścarī
tūryaśabdāt sugatānubhāvataḥ||93||
laghu tadbhañjati sarvasaṁskṛtaṁ
acirasthāyi nabheva vidyataḥ|
ayu kālu tavā upasthitaḥ
samayo niṣkramaṇāya suvrata||94||
saṁskāra anitya adhruvāḥ
āmakumbhopama bhedanātmakāḥ|
parakeraka yācitopamāḥ
pāṁśunagaropama tāvakālikāḥ||95||
saṁskāra pralopadharmime
varṣakāli calitaṁ ca lepanam|
nadikūla ivā savālukaṁ
pratyayādhīna svabhāvadurbalāḥ||96||
saṁskāra pradīpaacivat
kṣiprautpattinirodhadharmikāḥ|
anavasthita mārutopamāḥ
phenapiṇḍave asāra durbalāḥ||97||
saṁskāra nirīha śūnyakāḥ
kadalīskandhasamā nirīkṣataḥ|
māyopama cittamohanā
bālaullāpana ukta muṣṭivat||98||
hetūbhi ca pratyayebhi cā
sarvasaṁskāragataṁ pravartate|
anyonya pratītya hetutaḥ
tadidaṁ bālajano na budhyate||99||
yatha muñja pratītya balvajaṁ
rajju vyāyāmabalena vartitā|
ghaṭiyantra sacakra vartate
eṣa ekaikaśa nāsti vartanā||100||
tatha sarvabhavāṅgavartinī
anyamanyopacayena niśritā|
ekaikaśa teṣu vartinī
pūrvaparāntata nopalabhyate||101||
bījasya sato yathāṅkuro
na ca yo bīja sa caiva aṅkuro|
na ca tato na caiva tat
evamanuccheda aśāśvata dharmatā||102||
saṁskāra avidyapratyayāḥ
te saṁskāre na santi tattvataḥ|
saṁskāra avidya caiva hi
śūnya eke prakṛtīnirīhakāḥ||103||
mudrātpratimudra dṛśyate
mudrasaṁkrānti na copalabhyate|
na ca tatra na caiva śāśvato
eva saṁskārānucchedaśāśvatāḥ||104||
cakṣuśca pratītya rūpataḥ
cakṣuvijñānamihopajāyate|
na ca cakṣuṣi rūpa niśrita
rūpasaṁkrānti na caiva cakṣuṣi||105||
nairātmyaśubhāśca dharmime
punarātmeti śubhāśca kalpitāḥ|
viparītamasadvikalpitaṁ
cakṣuvijñāna tatopajāyate||106||
vijñānanirodhasaṁbhavaṁ
vijñānotpādavyayaṁ vipaśyati|
akahiṁ ca gataṁ anāgataṁ
śūnya māyopama yogi paśyati||107||
araṇiṁ yatha cottarāraṇiṁ
hastavyāyāma trayebhi saṁgati|
iti pratyayato'gni jāyate
jātu kṛtārthu laghu nirudhyate||108||
atha paṇḍitu kaści mārgate
kutayaṁ āgatu kutra yāti vā|
vidiśo diśi sarvi mārgato
nāgati nāsya gatiśca labhyate||109||
skandhadhātvāyatanāni dhātavaḥ
tṛṣṇa avidyā iti karmapratyayā|
sāmagri tu sattvasūcanā
sa ca paramārthatu nopalabhyate||110||
kaṇṭhoṣṭha pratītya tālukaṁ
jihvāparivarti akṣarā|
na ca kaṇṭhagatā na tāluke
akṣaraikaika tu nopalabhyate||111||
sāmagri pratītyataśca sā
vācamanabuddhivaśena niścarī|
mana vāca adṛśyarūpiṇī
bāhyato'bhyantara nopalabhyate||112||
utpādavyayaṁ vipaśyato
vāca rutaghoṣasvarasya paṇḍitaḥ|
kṣaṇikāṁ vaśikāṁ tadā dṛśī
sarvā vāca pratiśrutakopamām||113||
yatha tantri pratītya dārū ca
hastavyāyāma trayebhi saṁgati|
tuṇavīṇasughoṣakādibhiḥ
śabdo niścarate tadudbhavaḥ||114||
atha paṇḍitu kaści mārgate
kutayaṁ āgatu kutra yāti vā|
vidiśo diśi sarvi mārgataḥ
śabdagamanāgamanaṁ na labhyate||115||
tatha hetubhi pratyayebhi ca
sarvasaṁskāragataṁ pravartate|
yogī puna bhūtadaśanāt
śūnya saṁskāra nirīha paśyati||116||
skandhāyatanāni dhātavaḥ
śūnya adhyātmika śūnya bāhyakāḥ|
sattvātmaviviktamanālayā
dharmākāśasvabhāvalakṣaṇāḥ||117||
iya īdṛśa dharmalakṣaṇā
buddha dīpaṁkara darśane tvayā|
anubuddha svayaṁ yathātmanā
tatha bodhehi sadevamānuṣāṁ||118||
viparītaabhūtakalpitaiḥ
rāgadoṣaiḥ paridahyate jagat|
kṛpameghasamāmbuśītalāṁ
muñca dhārāmamṛtasya nāyakā||119||
tvayi yasya kṛtena paṇḍitā
dattu dānaṁ bahukalpakoṭiṣu|
saṁprāpya hi bodhimuttamāṁ
āryadhanasaṁgraha kariṣya prāṇinām||120||
tāṁ pūrvacarīmanusmarā
nārya dhanahīna daridra duḥkhitām|
mā upekṣahi sattvasārathe
āryadhanasaṁgrahi teṣu kurvahi||121||
tvayi śīla sadā surakṣitaṁ
pithanārthāya apāyabhūminām|
svargāmṛtadvāramuttamāṁ
darśayiṣye bahusattvakoṭinām||122||
tāṁ pūrvacarīmanusmarā
baddhvā dvāra nirayāya bhūminām|
svargāmṛtadvāra muñcahī
ṛddhyahi śīlavato vicintitam||123||
tvayi kṣānti sadā surakṣitā
pratighakrodhaśamārtha dehinām|
bhāvārṇava sattva tāriyā
sthāpayiṣye śivi kṣemi nirjvale ||124||
tāṁ pūrvacarīmanusmarā
vairavyāpādavihiṁsaākulām|
mā upekṣa vihiṁsacāriṇaḥ
kṣāntibhūmīya sthape imaṁ jagat||125||
tvayi vīrya yadartha sevitaṁ
dharmanāvaṁ samudānayitvanā|
uttārya jagadbhavārṇavāt
thapayiṣye śivi kṣemi nirjvale||126||
tāṁ pūrvacarīmanusmarā
caturoghairiva muhyate jagat||
laghu vīryabalaṁ parākramā
sattva saṁtārayahī anāyakāṁ||127||
tvaya dhyānakileśadhyeṣaṇā
bhāvitā yasya kṛtena sūratā|
bhrāntendriya prākṛtendriyāṁ
kvapi cittāryapathe sthapeṣyaham||128||
tāṁ pūrvacarīmanusmarā
kleśajālairihamākulaṁ jagat|
mā upekṣahi kleśupadrutāṁ
dhyānaikāgri sthapehimāṁ prajām||129||
tvayi prajña purā subhāvitā
mohavidyāndhatamovṛte jage|
bahudharmaśatābhilokane
dāsye cakṣuṣi tattvadarśanam||130||
tāṁ pūrvacarīmanusmarā
mohavidyāndhatamovṛte jage|
dadahī varaprajña suprabhā
dharmacakṣuṁ vimalaṁ nirañjanam||131||
iyamīdṛśa gātha niścarī
tūryasaṁgītiravātu nāriṇām|
yaṁ śrutva middhaṁ vivarjiyā
cittu preṣeti varāgrabodhaye||132||iti||
iti hi bhikṣavo'ntaḥpuramadhyagato bodhisattvo'virahito'bhūddharmaśravaṇena, avirahito'bhūddharmamanasikāreṇa| takasmāddhetoḥ? tathā hi bhikṣavo bodhisattvo dīrgharātraṁ sagauravo'bhūt| dharmeṣu dharmabhāṇakeṣu cādhyāśayena dharmārthiko dharmakāmo dharmaratirato'bhūt| dharmaparyeṣṭyatṛpto yathāśrutadharmasaṁprakāśakaḥ, anuttaro mahādharmadānapatiḥ, nirāmiṣadharmadeśako dharmadānenāmatsaraḥ, ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ, dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṁ gataḥ||
tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya, paurvikāṇāṁ ca bodhisattvānāṁ lokaviṣayasamatikrāntānāṁ lokānuvartanakriyādharmatāmanuvartya, dīrgharātraṁ suviditakāmadoṣaḥ sattvaparipākavaśādakāmātkāmopabhogaṁ saṁdarśya, aparimitakuśalamūlopacayapuṇyasaṁbhārabalaviśeṣaṇāsadṛśīṁ lokādhipateyatāṁ saṁdarśya, devamanuṣyātikrāntaṁ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṁ kāmaratirasaukhyamupadarśya, sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṁ saṁdarśya, pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṁvāsatayā paripācya, sarvalokasaṁkleśamalāsaṁkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma, buddhadharmāṁścāmukhīkaroti sma, praṇidhānabalaṁ cābhinirharati sma| sattveṣu ca mahākaruṇāmavakrāmati sma| sattvapramokṣaṁ ca cintayati sma| sarvasaṁpado vipattiparyavasānā iti pratyavekṣate sma| anekopadravabhayabahulaṁ ca saṁsāramupaparīkṣate sma| mārakalipāśāṁśca saṁchinatti sma| saṁsāraprabandhāccātmānamuccārayati sma| nirvāṇe ca cittaṁ saṁpreṣayati sma||
tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṁsāradoṣaḥ saṁskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṁsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṁsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṁsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṁgrahavastukuśalaḥ satatasamitamaparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṁvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṁgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṁnāhasusaṁnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṁtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajastrimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅbhanaskarmānto'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto'kṣubhitacittaḥ kṣāntisaurabhyasaṁpannaḥ akṣato'nupahato'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṁprajñāsusamāhito'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamondhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgārya satyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ||
iti hi bhikṣavo bodhisattvasyaivaṁ bhavati pratikṛtiḥ-evaṁ dharmavihārī evaṁ guṇamāhātmyavihārī evaṁ sattvārthābhiyuktavihārī abhūt| bhūyasyā mātrayā ābhirdaśadigbuddhādhiṣṭhānatūryasaṁgītiviniḥ-sṛtābhirgāthābhiḥ saṁcoditaḥ sa tasyāṁ velāyāṁ pūrveṣāṁ ca bodhisattvānāṁ caramabhavopagatānāmantaḥpuraparipācitāni catvāri dharmamukhānyāmukhīkaroti sma| katamāni catvāri ? yadidaṁ dānaṁ priyavacanamarthakriyāṁ samānārthatāṁ ca| catuḥsaṁgrahavastuprayoganirhāraviśuddhiṁ ca nāma dharmamukhamāmukhīkaroti sma| triratnavaṁśasādhāraṇābhiprāyo vipraṇāśasarvajñatācittapraṇidhānabalādhānāvaivartyaviṣayaṁ ca nāma dharmamukhamāmukhīkaroti sma| sarvasattvāparityāgādhyāśayamahākaruṇāvatāratāṁ ca nāma dharmamukhamāmukhīkaroti sma| sarvabodhipakṣadharmapade prabhedārthābhiniścayajñānasaṁsārabalaviśeṣasamudānayamahāvyūhaṁ ca nāma dharmamukhamāmukhīkaroti sma| imāni catvāri dharmamukhānyāmukhīkṛtya bodhisattvaḥ sarvasyāntaḥpurasya paripācanārthaṁ tasyāṁ velāyāṁ tathārūpamṛddhyabhisaṁskāramabhisaṁskaroti sma, yathārūpeṇa ṛddhyabhisaṁskāreṇābhisaṁskṛtena tebhyaḥ saṁgītirutebhyo bodhisattvānubhāvenemānyevaṁrūpāṇi dharmamukhaśatasahasrāṇi niścaranti sma| tadyathā—
udārachandena ca āśayena
adhyāśayenā karuṇāya prāṇiṣu|
utpadyate cittu varāgrabodhaye
śabde ca rūpasturiyebhi niścarī||133||
śraddhā prasādo adhimukti gauravaṁ
nirmānatā onamanā gurūṇām|
paripṛcchanā kiṁkuśalaṁgaveṣaṇā
anusmṛtībhāvanu śabda niścarī||134||
dāne dabhe saṁyamaśīlaśabdaḥ
kṣāntīya śabdastatha vīryaśabdaḥ|
dhyānābhinirhārasamādhiśabdaḥ
prajñā upāyasya ca śabda niścarī||135||
maitrāya śabdaḥ karuṇāya śabdo
muditāupekṣāya abhijñaśabdaḥ|
catusaṁgrahāvastuviniścayena
sattvāna paripācanaśabda niścarī||136||
smṛterupasthānaprabhedaśabdaḥ
samyakprahāṇāstatha ṛddhipādā|
pañcedriyā pañcabalaprabhedā
bodhyaṅgaśabdasturiyebhi niścarī||137||
aṣṭāṅgiko mārgabalaprabhedaḥ
śamathasya śabdo'tha vipaśyanāyāḥ|
anityaduḥkhārtianātmaśabdaḥ
aśubhārtiśabdo turiyebhi niścarī||138||
virāgaśabdaśca vivekaśabdaḥ
kṣayajñānaśabdo anutpādaśabdaḥ|
anirodhaśabdaśca anālayaṁ ca
nirvāṇaśabdasturiyebhi niścarī||139||
ima evarūpāsturiyebhi śabdāḥ
saṁbodhiśabdaścanubhāva niścarī|
yaṁ śrutva sarvā pramadā nu śikṣitā
varāgrasattve praṇidhenti bodhaye||140||
iti hi bhikṣavo antaḥpuramadhyagatena bodhisattvena tāni caturaśītistrīsahasrāṇi paripācitānyabhūvan anuttarāyāṁ samyaksaṁbodhau bahūni ca devatāśatasahasrāṇi ye tatra saṁprāptā abhūvan||
tathā abhiniṣkramaṇakāle tasmin samaye bodhisattvasya hrīdevo nāma tuṣitakāyiko devaputro'nuttarāyāḥ samyaksaṁbodheḥ sa rātrau praśāntāyāṁ dvātriṁśatā devaputrasahasraiḥ parivṛtaḥ puraskṛto yena bodhisattvasyopasthānaprāsādastenopasaṁkrāmat| upasaṁkramya gaganatalagata eva bodhisattvaṁ gāthābhiradhyabhāṣata—
cyuti darśitā atiyaśā janma ca saṁdarśitaṁ puruṣasiṁha|
antaḥpuraṁ vidarśitu kṛtānuvṛttistvayā loke||141||
paripācitā ti bahavo deva manuja loki dharmamanuprāpya|
ayamadya kālasamayo niṣkramye mati vicintehi||142||
na hi baddha mocayātī na cāndhapuruṣena darśiyati mārgaḥ|
muktastu mocayātī sacakṣuṣā darśayati mārgaḥ||143||
ye sattva kāmadāsā gṛhe dhane putrabhāryapariśraddhāḥ|
te tubhya śiṣyamāṇā naiṣkramyamatau spṛhāṁ kuryuḥ||144||
aiśvarya kāmakrīḍā catudvīpā sapta ratna vijahitvā|
niṣkrānta tvāṁ viditvā spṛhayetsanarāmaro lokaḥ||145||
kiṁ cāpi dhyānasaukhyairviharasi dharmairna cāsi kāmarataḥ|
atha puna ciraprasuptāṁ bodhaya marumānuṣaśatāni||146||
atipatita yauvanamidaṁ girinadi yatha cañcalapracalavegā|
gatayauvanasya bhavato naiṣkramyamatirna śobhete||147||
tatsādhu taruṇarūpe prathame varayāvane'bhiniṣkramya|
uttāraya pratijñāṁ kuruṣva cārthaṁ suragaṇānām||148||
na ca kāmaguṇaratībhistṛptirlavaṇodadheryathāmbhobhiḥ|
te tṛpta yeṣa prajñā āryā lokottarā virajā||149||
tvamiha priyo manāpo rājñaḥ śuddhodanasya rāṣṭrasya|
śatapatrasadṛśavadanā naiṣkramyamatiṁ vicintehi||150||
ādīpta kleśatāpairaniḥśaraṇairgāḍhabandhanairbaddhāṁ|
śīghraṁ pramokṣamārge sthāpaya śānte asamavīrā||151||
tvaṁ vaidya dhātukuśalaścirāturāṁ sattvarogasaṁspṛṣṭāṁ|
bhaiṣajyadharmayogairnirvāṇasukhe sthapaya śīghram||152||
andhātamā anayanā mohākuladṛṣṭijālabaddhāḥ|
prajñāpradīpacakṣuḥ śodhaya śīghraṁ naramarūṇām||153||
samudīkṣante bahavo devāsuranāgayakṣagandharvāḥ|
drakṣyāma bodhiprāptaṁ niruttaraṁ dharma śroṣyāmaḥ||154||
drakṣyati ca bhujagarājo bhavanaṁ avabhāsitaṁ tava śirīye|
kariyati anantapūjā pūrehi vratāśayastasya||155||
catvāri lokapālāḥ sasainyakāste tava pradīkṣante|
dāsyāma caturi pātrāṁ bodhidhvaji pūrṇamanasasya||156||
brahma praśāntacārī udīkṣate maitravākvaruṇalābhī|
adhyoṣiṣye narendraṁ vartenti niruttaraṁ cakram||157||
bodhiparipācikāpi ca devata abhivusta bodhimaṇḍesmiṁ|
utpatsye'yaṁ satya ti drakṣyāmyabhibudhyato bodhim||158||
satyaṁ hi bodhisattvā antaḥpuriye kriyā vidarśenti|
pūrvaṁgamo bhava tvaṁ mā bheṣyasi paścimasteṣām||159||
mañjuruta mañjughoṣā smarāhi dīpaṁkarasya vyākaraṇam|
bhūtaṁ tathā avitathā jinaghoṣarutaṁ udīrehi||160||
iti śrīlalitavistare saṁcodanāparivarto nāma trayodaśo'dhyāyaḥ||
14 svapnaparivartaścaturdaśaḥ|
iti hi bhikṣavo bodhisattvaḥ saṁcoditaḥ san tena devaputreṇa rājñaḥ śuddhodanasyemaṁ svapnamupadarśayati sma-yadrājā śuddhodanaḥ suptaḥ svapnāntaragato'drākṣīt bodhisattvaṁ rātrau praśāntāyāmabhiniṣkramantaṁ devagaṇaparivṛtam| abhiniṣkramya pravrajitaṁ cādrākṣīt kāṣāyavastraprāvṛtam| sa pratibuddhaḥ tvaritaṁ tvaritaṁ kāñcukīyaṁ paripṛcchati sma-kaccit kumāro'ntaḥpure'sti ? so'vocat-asti deveti||
tato rājñaḥ śuddhodanasyāntaḥpure śokaśalyo hṛdaye'nupraviṣṭo'bhūt-abhiniṣkramiṣyati avaśyaṁ kumāro'yam| yaccemāni pūrvanimittāni saṁdṛśyante sma||
tasyaidabhavat-na khalvavyayaṁ kumāreṇa kadācidudyānabhūmimabhinirgantavyam| strīgaṇamadhye'bhirataḥ ihaiva ramyate, nābhiniṣkramiṣyatīti||
tato rājñā śuddhodanena kumārasya paribhogārthaṁ trayo yathartukāḥ prāsādāḥ kāritā abhūvan graiṣmiko vārṣiko haimantikaśca| tatra yo graiṣmikaḥ sa ekāntaśītalaḥ| yo vārṣikaḥ sa sādhāraṇaḥ| yo haimantikaḥ sa svabhāvoṣṇaḥ| ekaikasya ca prāsādasya sopānāni pañca pañca puruṣaśatānyutkṣipanti sma, nikṣipanti sma| teṣāṁ tathotkṣipyamāṇānāṁ nikṣipyamāṇānāṁ ca śabdo'rdhayojane śrūyate sma-mā khalu kumāro'nabhijñāta evābhiniṣkramiṣyatīti| naimittikairvaipañcikaiśca vyākṛtamabhūt-maṅgaladvāreṇa kumāro'bhiniṣkramiṣyatīti| tato rājā maṅgaladvārasya mahānti kapāṭāni kārayati sma| ekaikaṁ ca kapāṭaṁ pañca pañca puruṣaśatānyuddhāṭayanti sma, apaghāṭayanti sma| teṣāṁ cārdhayojanaṁ śabdo gacchati sma| pañca cāsya kāmaguṇān sadṛśānupasaṁharati sma| gītavāditanṛtyaiścainaṁ sadaiva yuvataya upatasthuḥ||
atha bhikṣavo bodhisattvaḥ sārathiṁ prāha-śīghraṁ sārathe rathaṁ yojaya| udyānabhūmiṁ gamiṣyāmīti| tataḥ sārathī rājānaṁ śuddhoddhanamupasaṁkramyaivamāha-deva kumāra udyānabhūmimabhiniryāsyatīti||
atha rājñaḥ śuddhodanasyaitadabhavat-na kadācinmayā kumāra udyānabhūmimabhiniṣkramitaḥ| subhūmidarśanāya| yannvahaṁ kumāramudyānabhūmimabhiniṣkrāmayeyam| tataḥ kumāraḥ strīgaṇaparivṛto ratiṁ vetsyate, nābhiniṣkramiṣyatīti||
tato rājā śuddhodanaḥ snehabahumānābhyāṁ bodhisattvasya nagare ghaṇṭāvaghoṣaṇāṁ kārayati sma saptame divase kumāra udyānabhūmiṁ niṣkramiṣyatīti (subhūmidarśanāya)| tatra bhavadbhiḥ sarvāmanāpāni cāpanayitavyāni-mā kumāraḥ pratikūlaṁ paśyet| sarvamanāpāni copasaṁhartavyāni viṣayābhiramyāṇi||
tataḥ saptame divase sarvaṁ nagaramalaṁkṛtamabhūt udyānabhūmimupaśobhitaṁ nānāraṅgadūṣyavitānīkṛtaṁ chatradhvajapatākāsamalaṁkṛtam| yena ca mārgeṇa bodhisattvo'bhinirgacchati sma, sa mārgaḥ siktaḥ saṁmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito'bhūt| caturaṅgasainyavyūhitaḥ parivāraścodyukto'bhūt kumārasyāntaḥpuraṁ pratimaṇḍayitum| atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum, tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikairdevaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṁtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito'bhūt||
atha bodhisattvo jānanneva sārathimidamavocat—
kiṁ sārathe puruṣa durbala alpasthāmo
ucchuṣkamāṁsarudhiratvacasnāyunaddhaḥ|
śvetaṁśiro viraladanta kṛśāṅgarūpo
ālambya daṇḍa vrajate asukhaṁ skhalantaḥ||1||
sārathirāha—
eṣo hi deva puruṣo jarayābhibhūtaḥ
kṣīṇendriyaḥ sudukhito balavīryahīnaḥ|
bandhūjanena paribhūta anāthabhūtaḥ
kāryāsamartha apaviddhu vaneva dāru||2||
bodhisattva āha—
kuladharma eṣa ayamasya hitaṁ bhaṇāhi
athavāpi sarvajagato'sya iyaṁ hyavasthā|
śīghraṁ bhaṇāhi vacanaṁ yathabhūtametat
śrutvā tathārthamiha yoniśa cintayiṣye||3||
sārathirāha—
naitasya deva kuladharma na rāṣṭradharmaḥ
sarve jagasya jara yauvanu dharṣayāti|
tubhyaṁ pi mātṛpitṛbāndhavajñātisaṁgho
jarayā amukta na hi anya gatirjanasya||4||
bodhisattva āha—
dhiksārathe abudha bālajanasya buddhiḥ
yadyauvanena madamatta jarāṁ na paśyet|
āvartayāśu mi rathaṁ punarahaṁ pravekṣye
kiṁ mahya krīḍaratibhirjarayāśritasya||5||
atha bodhisattvaḥ pratinirvatya rathavaraṁ punarapi puraṁ prāviśat ||
iti hi bhikṣavo bodhisattvo'pareṇa kālasamayena dakṣiṇena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so'drākṣīnmārge puruṣaṁ vyādhispṛṣṭaṁ dagdhodarābhibhūtaṁ durbalakāyaṁ svake mūtrapurīṣe nimagnamatrāṇamapratiśaraṇaṁ kṛcchreṇocchvasantaṁ praśvasantam| dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat—
kiṁ sārathe puruṣa ruṣyavivarṇagātraḥ
sarvendriyebhi vikalo guru praśvasantaḥ|
sarvāṅgaśuṣka udarākula kṛcchraprāpto
mūtre purīṣi svaki tiṣṭhati kutsanīye||6||
sārathirāha—
eṣo hi deva puruṣo paramaṁ gilāno
vyādhībhayaṁ upagato maraṇāntaprāptaḥ|
ārogyatejarahito balaviprahīno
atrāṇadvīpaśaraṇo hyaparāyaṇaśca||7||
bodhisattva āha—
ārogyatā ca bhavate yatha svapnakrīḍā
vyādhībhayaṁ ca imamīdṛśu ghorarūpam|
ko nāma vijñapuruṣo ima dṛṣṭvavasthāṁ
krīḍāratiṁ ca janayecchubhasaṁjñatāṁ vā||8||
atha khalu bhikṣavo bodhisattvaḥ pratinivartya rathavaraṁ punarapi puravaraṁ prāvikṣat||
iti hi bhikṣavo bodhisattvo'pareṇa kālasamayena paścimena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so'drākṣīt puruṣaṁ mṛtaṁ kālagataṁ mañce samāropitaṁ cailavitānīkṛtaṁ jñātisaṁghaparivṛtaṁ sarvai rudadbhiḥ krandadbhiḥ paridevamānaiḥ prakīrṇakeśaiḥ pāṁśvavakīrṇaśirobhirurāṁsi tāḍayadbhirutkrośadbhiḥ pṛṣṭhato'nugacchadbhiḥ| dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat—
kiṁ sārathe puruṣa mañcapari gṛhīto
uddhūtakeśanakha pāṁśu śire kṣipanti|
paricārayitva viharantyurastāḍayanto
nānāvilāpavacanāni udīrayantaḥ||9||
sārathirāha—
eṣo hi deva puruṣo mṛtu jambudvīpe
nahi bhūyu mātṛpitṛ drakṣyati putradārāṁ|
apahāya bhogagṛha (mātṛpitṛ) mitrajñātisaṁghaṁ
paralokaprāptu na hi drakṣyati bhūyu jñātīṁ||10||
bodhisattva āha—
dhigyauvanena jarayā samabhidrutena
ārogya dhigvividhavyādhiparāhatena|
dhigjīvitena viduṣā nacirasthitena
dhikpaṇḍitasya puruṣasya ratiprasaṅgaiḥ||11||
yadi jara na bhaveyā naiva vyādhirna mṛtyuḥ
tathapi ca mahaduḥkhaṁ pañcaskandhaṁ dharanto|
kiṁ puna jaravyādhirmṛtyu nityānubaddhāḥ
sādhu pratinivartyā cintayiṣye pramokṣam||12||
atha khalu bhikṣavo bodhisattvaḥ pratinivartya taṁ rathavaraṁ punarapi puraṁ prāvikṣat||
iti hi bhikṣavo bodhisattvasyāpareṇa kālasamayenottareṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmatastaireva devaputrairbodhisattvasyānubhāvenaiva tasminmārge bhikṣurabhinirmito'bhūt| adrākṣīdbodhisattvastaṁ bhikṣuṁ śāntaṁ dāntaṁ saṁyataṁ brahmacāriṇamavikṣiptacakṣuṣaṁ yugamātraprekṣiṇaṁ prāsādikenairyāpathena saṁpannaṁ prāsādikenābhikramapratikrameṇa saṁpannaṁ prāsādikenāvalokitavyavalokitena prāsādikena samiñjitaprasāritena prāsādikena saṁghāṭīpātracīvaradhāraṇena mārge sthitam| dṛṣṭvā ca punarbodhisattvo jānanneva sārathimidamavocat—
kiṁ sārathe puruṣa śāntapraśāntacitto
notkṣiptacakṣu vrajate yugamātradarśī|
kāṣāyavastravasano supraśāntacārī
pātraṁ gṛhītva na ca uddhatu unnato vā||13||
sārathirāha—
eṣo hi deva puruṣo iti bhikṣunāmā
apahāya kāmaratayaḥ suvinītacārī|
pravajyaprāptu śamamātmana eṣamāṇo
saṁrāgadveṣavigato'nveti piṇḍacaryā||14||
bodhisattva āha—
sādhū subhāṣitamidaṁ mama rocate ca
pravrajya nāma vidubhiḥ satataṁ praśastā|
hitamātmanaśca parasattvahitaṁ ca yatra
sukhajīvitaṁ sumadhuraṁ amṛtaṁ phalaṁ ca||15||
atha khalu bhikṣavo bodhisattvaḥ pratinivartya taṁ rathavaraṁ punarapi puravaraṁ prāvikṣat||
iti hi bhikṣavo rājā śuddhodano bodhisattvasyemāmevaṁrūpāṁ saṁcodanāṁ dṛṣṭvā śrutvā ca bhūyasyā mātrayā bodhisattvasya parirakṣaṇārthaṁ prākārān māpayate sma, parikhāḥ khānayati sma, dvārāṇi ca gāḍhāni kārayati sma| ārakṣān sthāpayati sma| śūrāṁścodayati sma| vāhanāni yojayati sma| varmāṇi grāhayati sma| caturṣu nagaradvāraśṛṅgāṭakeṣu caturo mahāsenāvyūhān sthāpayati sma bodhisattvasya parirakṣaṇārtham| ya enaṁ rātriṁdivaṁ rakṣanti sma-mā bodhisattvo'bhiniṣkramiṣyatīti| antaḥpure cājñāṁ dadāti sma-mā sma kadācitsaṁgītiṁ vicchetsyatha| sarvaratikrīḍāścopasaṁhartavyāḥ, strīmāyāścopadarśayata, nirbandhata kumāraṁ yathānuraktacitto na nirgacchetpravrajyāyai||
tatredamucyate—
dvāre sthāpita yuddhaśauṇḍapuruṣāḥ khaḍgāyudhāpāṇayo
hastīaśvarathāśca varmitanarā ārūḍha nāgāvalī|
parikhā khoṭakatoraṇāśca mahatā prākāra ucchrāpitā
dvārā baddha sugāḍhabandhanakṛtāḥ krośasvarāmuñcanāḥ||16||
sarve śākyagaṇā viṣaṇṇamanaso rakṣanti rātriṁdivaṁ
nirghoṣaśca balasya tasya mahataḥ śabdo mahā śrūyate|
nagaraṁ vyākulu bhītatrastamanaso mā smād vrajetsūrato
mā bhūcchākyakuloditasya gamane chidyeta vaṁśo hyayam||17||
ājñapto yuvatījanaśca satataṁ saṁgīti mā chetsyathā
vasthānaṁ prakarotha krīḍaratibhirnirbandhathā mānasam||
ye vā istriyamāya nekavividhā darśetha ceṣṭāṁ bahuṁ
ārakṣāṁ prakarotha vighna kuruthā mā khu vrajetsūrataḥ||18||
tasyā niṣkramikāli sārathivare pūrve nimittā ime
haṁsā kroñca mayūra sārika śukā no te ravaṁ muñciṣu|
prāsādeṣu gavākṣatoraṇavareṣvātālamañceṣu ca
jihmājihva sudurmanā asukhitā dhyāyantyadhomūrdhakāḥ||19||
puḍinīpuṣkariṇīṣu padma rucirā mlānāni mlāyanti ca
vṛkṣāḥ śuṣkapalāśa puṣparahitāḥ puṣpanti bhūyo na ca|
vīṇāvallakivaṁśatantriracitā chidyantyakasmāttadā
bherīścaiva mṛdaṅga pāṇyabhihatā bhidyanti no vādyiṣu||20||
sarvaṁ vyākulamāsi tacca nagaraṁ nidrābhibhūtaṁ bhṛśaṁ
no nṛtte na ca gāyite na ramite bhūyo manaḥ kasyacit|
rājāpī paramaṁ sudīnamanasaḥ cintāparo dhyāyate
hā dhikśākyakulasya ṛddhi vipulā mā haiva saṁdhakṣyate||21||
ekasmiṁ śayane sthite sthitamabhūdgopā tathā pārthivo
gopā rātriyi ardharātrasamaye svapnānimāṁ paśyati|
sarveyaṁ pṛthivī prakampitamabhūcchailā sakūṭāvaṭī
vṛkṣā mārutaeritā kṣiti patī utpāṭya mūloddhṛtāḥ||22||
candrāsūrya nabhātu bhūmipatitau sajyotiṣālaṁkṛtau
keśānadṛśi lūna dakṣiṇi bhuje mukuṭaṁ ca vidhvaṁsitam|
hastau chinna tathaiva chinna caraṇau nagnā dṛśī ātmanaṁ
muktāhāra tathaiva mekhalamaṇī chinnā dṛśī ātmanaḥ||23||
śayanasyā dṛśi chinna pāda caturo dharaṇītalesmiṁ chayī
chatre daṇḍu sucitru śrīma ruciraṁ chinnā dṛśī pārthive|
sarve ābharaṇā vikīrṇa patitā muhyanti te vāriṇā
bhartuścābharaṇā savastramukuṭā śayyāgatā vyākulā||24||
ulkāṁ paśyati niṣkramanta nagarāttamasābhibhūtaṁ puraṁ
chinnāṁ jālikamadṛśāti supine ratanāmikāṁ śobhanāṁ|
muktāhāru pralambamānu patitaḥ kṣubhito mahāsāgaraṁ
meruṁ parvatarājamadṛśi tadā sthānātu saṁkampitam||25||
etānīdṛśa śākyakanya supināṁ supināntare adṛśī
dṛṣṭvā sā pratibuddha ruṇṇanayanā svaṁ svāminaṁ abravīt|
devā kiṁ mi bhaviṣyate khalu bhaṇā supināntarāṇīdṛśā
bhrāntā me smṛti no ca paśyami punaḥ śokārditaṁ me manaḥ||26||
śrutvāsau kalaviṅkadundubhiruto brahmasvaraḥ susvaro
gopāmālapate bhava pramuditā pāpaṁ na te vidyate|
ye sattvā kṛtapuṇyapūrvacaritā teṣeti svapnā ime
ko'nyaḥ paśyati naikaduḥkhavihitaḥ svapnāntarāṇīdṛśā||27||
yatte dṛṣṭā medinī kampamānā
kūṭā śailā medinīye patantā|
devā nāgā rākṣasā bhūtasaṁghāḥ
sarve tubhyaṁ pūjyaśreṣṭhāṁ karonti||28||
yatte dṛṣṭā vṛkṣamūloddhṛtāni
keśāṁ lūnāṁ dakṣiṇenādṛśāsi|
kṣipraṁ gope kleśajālaṁ chinitvā
dṛṣṭījālaṁ uddharī saṁskṛtātaḥ||29||
yatte dṛṣṭau candrasūryau patantau
dṛṣṭā nakṣatrā jyotiṣā nīpatantaḥ|
kṣipraṁ gope kleśaśatrū nihatvā
pūjyā loke bhāvinī tvaṁ praśasyā||30||
yatte dṛṣṭā muktahāraṁ viśīrṇaṁ
nagnaṁ bhagnaṁ sarvakāyādṛśāsi|
kṣipraṁ gope istrikāyaṁ jahitvā
puruṣastvaṁ vai bheṣyase nocireṇa||31||
yatte dṛṣṭaṁ mañcakaṁ chinnapādaṁ
chatre daṇḍaṁ ratnacitraṁ prabhagnam|
kṣipraṁ gope ogha catvāri tīrtvā
māṁ draṣṭāsī ekachatraṁ triloke||32||
yatte dṛṣṭā bhūṣaṇā uhyamānā
cūḍā vastrā mahya mañce'dṛśāsi|
kṣipraṁ gope lakṣaṇairbhūṣitāṅgaṁ
māṁ saṁpaśyī sarvalokaiḥ stuvantam||33||
yatte dṛṣṭā dīpakoṭīśatāni
nagarānniṣkrāntā tatpuraṁ cāndhakāram|
kṣipraṁ gope mohavidyāndhakāre
prajñāloke kurvamī sarvalokam||34||
yatte dṛṣṭaṁ muktahāraṁ prabhagnaṁ
chinnaṁ caiva svarṇasūtraṁ vicitram|
kṣipraṁ gope kleśajālaṁ chinitvā
saṁjñā sūtraṁ uddharī saṁskṛtātaḥ||35||
yatte gope cittikāraṁ karoṣī
nityaṁ pūjāṁ gauraveṇottamena|
nāstī tubhyaṁ durgatī naiva śokaḥ
kṣipraṁ bhohī prītiprāmodyalabdhā||36||
pūrve mahyaṁ dānu dattaṁ praṇītaṁ
śīlaṁ cīrṇaṁ bhāvitā nityakṣānti|
tasmānmahyaṁ ye prasādaṁ labhante
sarve bhontī prītiprāmodyalābhāḥ||37||
kalpā koṭī saṁskṛtā me anantā
bodhīmārgo śodhito me praṇītaḥ|
tasmānmahyaṁ ye prasādaṁ karonti
sarve chinnā teṣu trīṇyapyapāyāḥ||38||
harṣaṁ vindā mā ca khedaṁ janehi
tuṣṭiṁ vindā saṁjanehī ca prītim|
kṣipraṁ bheṣye prītiprāmodyalābhī
sehī gope bhadrakā te nimittā||39||
so puṇyatejabharito siritejagarbho
pūrve nimittasupine imi adṛśāsi|
ye bhonti pūrvaśubhakarmasamuccayānāṁ
naiṣkramyakālasamaye narapuṁgavānām||40||
so adṛśāsi ca karāccaraṇāddhatānā
mahasāgarebhi catubhirjala lolayantā|
sarvāmimāṁ vasumatīṁ śayanaṁ vicitraṁ
meruṁ ca parvatavaraṁ śirasopadhānam||41||
ābhā pramukta supine tada adṛśāsi
loke vilokitu mahātamasāndhakāram|
chatrodgataṁ dharaṇiye spharate trilokaṁ
ābhāya spṛṣṭa vinipātadukhā praśāntā||42||
kṛṣṇā śubhā caturi prāṇaka pāda lekhī
catuvarṇa etva śakunādbhuta ekavarṇāḥ|
mīḍhaṁgirī paramahīna jugupsanīyā
abhibhūya caṁkramati tatra ca nopalipto||43||
bhūyo'dṛśī supini nadya jalaprapūrṇā
bahusattvakoṭinayutāni ca uhyamānā|
so nāva kṛtva prataritva parāṁ pratārya
sthāpeti so sthalavare abhaye aśoke||44||
bhūyo'dṛśāti bahu ātura rogaspṛṣṭāṁ
ārogyatejarahitāṁ balaviprahīnāṁ |
so vaidya bhūtva bahu oṣadha saṁprayacchā
moceti sattvanayutāṁ bahurogaspṛṣṭāṁ||45||
siṁhāsane va hi niṣaṇṇa sumerupṛṣṭhe
śiṣyāṁ kṛtāñjalipuṭānamarānnamantāṁ|
saṁgrāmamadhyi jayu adṛśi ātmanaśca
ānandaśabdamamarāṁ gagane bruvantaḥ||46||
evaṁvidhā supini adṛśi bodhisattvo
maṅgalya śobhanavratasya ca pāripūrim|
yāṁ śrutva devamanujā abhavanprahṛṣṭā
na cirādbhaviṣyati ayaṁ naradevadevaḥ||47|| iti||
iti śrīlalitavistare svapnaparivarto nāma caturdaśo'dhyāyaḥ||
15 abhiniṣkramaṇaparivartaḥ pañcadaśaḥ|
atha khalu bhikṣavo bodhisattvasyaitadabhūt-ayuktametanmama syādakṛtajñatā ca yadahamaprativedya mahārājñaḥ śuddhodanasya ananujñātaśca pitrā niṣkrameyam| sa rātrau praśāntāyāṁ svakādupasthānaprāsādādavatīrya rājñaḥ śuddhodanasya prāsādatale pratiṣṭhito'bhūt| pratiṣṭhitamātrasya ca punarbodhisattvasya sarvo'sau prāsāda ābhayā sphuṭo'bhūt| tatra rājā prativibuddhastāṁ prabhāmadrākṣīt| dṛṣṭvā ca punastvaritaṁ tvaritaṁ kāñcukiyamāmantrayāmāsa-kiṁ bhoḥ kāñcukīya sūryo'bhyudgato yeneyaṁ prabhā virājate ? kāñcukīya āha-adyāpi tāvadeva rajanyā upārdhaṁ nātikrāntam| api ca deva—
sūryaprabhāya bhavate drumakuḍyachāyā
saṁtāpayāti ca tanuṁ prakaroti dharmam|
haṁsā mayūraśukakokilacakravākāḥ
pratyūṣakālasamaye svarutāṁ ravanti||1||
ābhā iyaṁ tu naradeva sukhā manojñā
prahlādanī śubhakarī na karoti dāham|
kuḍyā ca vṛkṣa abhibhūya na cāsti chāyā
niḥsaṁśayaṁ guṇadharo iha adya prāptaḥ||2||
so prekṣate daśadiśo nṛpatī viṣaṇṇo
dṛṣṭaśca so kamalalocana śuddhasattvaḥ|
so'bhyutthituṁ śayani icchati na prabhoti
pitṛgauravaṁ janayate varaśuddhabuddhiḥ||3||
so ca sthihitva purato nṛpatiṁ avocat
mā bhūyu vighna prakarohi ma caiva khedam|
naiṣkramyakālasamayo mama deva yukto
hanta kṣamasva nṛpate sajanaḥ sarāṣṭraḥ||4||
taṁ aśrupūrṇanayano nṛpatī babhāṣe
kiṁcitprayojanu bhavedvinivartane te|
kiṁ yācase mama varaṁ vada sarva dāsye
anugṛhṇa rājakulu māṁ ca idaṁ ca rāṣṭram||5||
tada bodhisattva avacī madhurapralāpī
icchāmi deva caturo vara tān mi dehi|
yadi śakyase daditu mahya vase ti tatra
tad drakṣyase sada gṛhe na ca niṣkramiṣye||6||
icchāmi deva jara mahya na ākrameyyā
śubhavarṇa yauvanasthito bhavi nityakālam|
ārogyaprāptu bhavi no ca bhaveta vyādhiḥ
amitāyuṣaśca bhavi no ca bhaveta mṛtyuḥ
(saṁpattitaśca vipulā nu bhavedvipattiḥ)||7||
rājā śruṇitva vacanaṁ paramaṁ dukhārto
asthānu yācasi kumāra na me'tra śaktiḥ|
jaravyādhimṛtyubhayataśca vipattitaśca
kalpasthitīya ṛṣayo'pi na jātu muktāḥ||8||
yadidāni deva caturo vara no dadāsi
jaravyādhimṛtyubhayataśca vipattitaśca|
hanta śṛṇuṣva nṛpate aparaṁ varaikaṁ
asmāccyutasya pratisaṁdhi na me bhaveyā||9||
śrutvaiva cema vacanaṁ narapuṁgavasya
tṛṣṇā tanuṁ ca kari chindati putrasneham|
anumodamī hitakarā jagati pramokṣaṁ
abhiprāyu tubhya paripūryatu yanmataṁ te||10||
atha khalu bhikṣavo bodhisattvaḥ pratikramya svake prāsāde'bhiruhya śayane niṣasāda| na cāsya kaścidgamanaṁ vā āgamanaṁ vā saṁjānīte sma||
iti hi bhikṣavo rājā śuddhodanastasyā rātryā atyayena sarvaṁ śākyagaṇaṁ saṁnipātyaināṁ prakṛtimārocayati sma-abhiniṣkramiṣyati kumāraḥ| tatkiṁ kariṣyāmaḥ? śākyā āhuḥ-rakṣāṁ deva kariṣyāmaḥ| tatkasmāt ? ayaṁ ca mahāñśākyagaṇaḥ, sa caikākī| tatkā tasya śaktirasti balādabhiniṣkramitum?
tatra taiḥ śākyai rājñā śuddhodanena ca pañca śākyakumāraśatāni kṛtāstrāṇi kṛtayogyāni iṣvastraśikṣitāni mahānagnabalopetāni pūrve nagaradvāre sthāpitānyabhūvan bodhisattvasya rakṣaṇārtham| ekaikaśca śākyakumāraḥ pañcarathaśataparivāraḥ, ekaikaṁ ca rathaṁ pañcapattiśataparivāraṁ sthāpitamabhūt bodhisattvasya rakṣaṇārtham| evaṁ dakṣiṇe paścime uttare nagaradvāre pañca pañca śākyakumāraśatāni kṛtāstrāṇi kṛtayogyāni iṣvastraśikṣitāni mahānagnabalopetāni| ekaikaśca śākyakumāraḥ pañcarathaśataparivāraḥ, ekaikaṁ ca rathaṁ pañcapattiśataparivāraṁ sthāpitamabhūta bodhisattvasya rakṣārtham| mahallakamahallikāśca śākyāḥ sarvacatvaraśṛṅgāṭakapūgarathyāsvārakṣārthaṁ sthitā abhavan| rājā ca śuddhodanaḥ pañcabhiḥ śākyakumāraśataiḥ sārdhaṁ parivṛtaḥ puraskṛtaḥ svake gṛhadvāre hayeṣu ca gajeṣu ca samabhiruhya jāgarti sma| mahāprajāpatī ca gotamī ceṭīvargamāmantrayate sma–
jvāletha dīpa vimalāṁ dhvajāgri maṇiratna sarvi sthāpethā|
olambayātha hārāṁ prabhāṁ kuruta sarvi gehesmin||11||
saṁgīti yojayethā jāgaratha atandritā imāṁ rajanīm|
pratirakṣathā kumāraṁ yathā avidito na gaccheyā||12||
varmitakalāpahastā asidhanuśaraśaktitomaragṛhītāḥ|
priyatanayarakṣaṇārthaṁ karotha sarve mahāyatnam||13||
dvārāṁ pithetha sarvāṁ suyantritāṁ nirgaḍāṁ dṛḍhakapāṭāṁ|
muñcatha mā ca akāle mā agrasattva itu na vrajeyā||14||
maṇihāramuktahārāṁ mukhapuṣpake ardhacandra saśṛṅkhalāḥ|
mekhalakarṇikamudrika sunibaddhāṁ nūpurāṁ kuruta||15||
yadi sahasa niṣkrameyā naramaruhita mattavāraṇavicārī|
tatha tatha parākramathā yathā vighātaṁ na vindeyā||16||
yā nāri śaktidhārī śayanaṁ parivārayantu vimalasya|
ma ca bhavatha middhavihatāḥ pataṁga iva rakṣathā netraiḥ||17||
chādetha ratanajālai idaṁ gṛhaṁ pārthivasya rakṣārtham|
veṇūravāṁśca ravathā imāṁ rajani rakṣathā virajām||18||
anyonya bodhayethā ma vasayathā rakṣathā imāṁ rajanīm|
mā hu abhiniṣkramethā vijahya rāṣṭraṁ ca rājyaṁ ca||19||
etasya nirgatasyā rājakulaṁ sarvimaṁ nirabhiramyam|
ucchinnaśca bhaveyā pārthivavaṁśaściranubaddhaḥ||20||iti
atha khalu bhikṣavo'ṣṭāviṁśatimahāyakṣasenāpatayaḥ pāñcikayajñasenāpatipūrvaṁgamāni ca pañcahāritīputraśatānyekasmin saṁnipātyaivaṁ mataṁ vicārayanti sma-adya mārṣā bodhisattvo'bhiniṣkramiṣyati| tasya yuṣmābhiḥ pūjākarmaṇe autsukyamāpattavyam||
catvāraśca mahārājāno alakavatīṁ rājadhānīṁ praviśya tāṁ mahatīṁ yakṣaparṣadamāmantrayate sma-adya mārṣā bodhisattvo'bhiniṣkramiṣyati| sa yuṣmābhirha yavaracaraṇaparigṛhīto niṣkrāmayitavyaḥ| sā ca yakṣaparṣadāha—
vajradṛḍha abhedya nārāyaṇo ātmabhāvo guru
vīryabalaupetu so'kampito sarvasattvottamaḥ|
girivara mahameru utpāṭya śakyaṁ nabhe dhārituṁ kenacit
na tu jinaguṇameru śailairguruḥ puṇyajñānāśritaḥ śakya netuṁ kvacit||21||
vaiśravaṇa āha—
ye mānagarvita narā guru teṣu śāstā
ye premagauravasthitā laghu te vijāni|
adhyāśayena abhiyujyatha gauraveṇa
laghu taṁ hi vetsyatha khagā iva tūlapeśim||22||
ahaṁ ca purato yāsye yūyaṁ ca vahathā hayam|
naiṣkramye bodhisattvasya puṇyamārjayāmo bahum||23||
atha khalu bhikṣavaḥ śakro devānāmindro devāṁstrāyatriṁśānāmantrayate sma-adya mārṣā bodhisattvo'bhiniṣkramiṣyati| tatra yuṣmābhiḥ sarvaiḥ pūjākarmaṇe autsukyena bhavitavyam ||
tatra śāntamatirnāma devaputraḥ sa evamāha-ahaṁ tāvatkapilavastuni mahānagare sarvastrīpuruṣadārakadārikāṇāṁ prasvāpanaṁ kariṣyāmi|
lalitavyūho nāma devaputraḥ sa evamāha-ahamapi sarvahayagajakharoṣṭragomahiṣastrīpuruṣadārakadārikāṇāṁ śabdamantardhāpayiṣyāmi|
vyūhamatirnāma devaputraḥ sa evamāha-ahaṁ gaganatale saptarathavistārapramāṇaṁ ratnavedikāparivṛtaṁ sūryakāntamaṇiratnaprabhojjvalitamuchritachatradhvajapatākaṁ nānāpuṣpābhikīrṇaṁ nānāgandhaghaṭikānidhūpitaṁ mārgavyūhaṁ kariṣyāmi, yena mārgeṇa bodhisattvo'bhiniṣkramiṣyati|
airāvaṇo nāma nāgarājā sa evamāha-ahamapi ca svasyāṁ śuṇḍāyāṁ dvātriṁśadyojanapramāṇaṁ kūṭāgāraṁ māpayiṣyāmi| yatrāpsaraso'bhiruhya tūryasaṁgītisaṁprabhaṇitena mahatā gītavāditena bodhisattvasyopasthānaparicaryāṁ kurvantyo gamiṣyanti|
svayaṁ ca śakro devānāmindra evamāha-ahaṁ dvārāṇi vivariṣyāmi| mārgaṁ ca saṁdarśayāmi|
dharmacārī devaputra āha-ahaṁ vikṛtamantaḥpuramupadarśayiṣyāmi|
saṁcodako devaputra āha-ahaṁ bodhisattvaṁ śayanādutthāpayiṣyāmi|
tatra varuṇaśca nāma nāgarājo manasvī ca nāgarājaḥ sāgaraśca nāgarājo'navataptaśca nāgarājo nandopanandau nāgarājāvevamāhuḥ-vayamapi bodhisattvasya pūjākarmaṇe kālānusārimeghamabhinirmāya uragasāracandanacūrṇavarṣamabhivarṣayiṣyāmaḥ||
iti hi bhikṣavo devanāgayakṣagandharvaiścāyamevaṁrūpo niścayābhiprāyaścintito'bhūd vyavasitaśca| bodhisattvasyaivaṁ dharmacintānupraviṣṭasya saṁgītiprāsādeṣu sukhaśayanagatasya antaḥpuramadhyagatasya pūrvabuddhacarita vicintayataḥ sarvasattvahitamanucintayataścatvāri pūrvapraṇidhānapadānyāmukhībhavanti sma| katamāni catvāri? pūrvaṁ mayā svayaṁbhuvāmādhipateyatāmabhilaṣatā sarvajñatāṁ prārthayamānenaivaṁ saṁnāhaḥ saṁnaddho'bhūt-sattvān duḥkhitān dṛṣṭā aho batāhaṁ saṁsāramahācārakabandhanaprakṣiptasya lokasaṁniveśasya saṁsāracārakaṁ bhittvā bandhanapramokṣaśabdaṁ codīrayeyaṁ tṛṣṇayā sanigaḍagāḍhabandhanabaddhāṁśca sattvān pramocayeyam| idaṁ prathamaṁ pūrvapraṇidhānapadamāmukhībhavati sma||
aho batāhaṁ saṁsāramahāvidyāndhakāragahanaprakṣiptasya lokasyājñānapaṭalatimirāvṛtanayanasya prajñācakṣurvirahitasyāvidyāmohāndhakārasya mahāntaṁ dharmālokaṁ kuryām| jñānapradīpaṁ copasaṁhareyam| trivimokṣasukhajñānavatauṣadhisaṁprayogeṇa copāyaprajñājñānasaṁprayuktena sarvāvidyāndhakāratamohataṁ mahattimirapaṭalakāluṣyamapanīya prajñācakṣurviśodhayeyam| idaṁ dvitīyaṁ pūrvapraṇidhānapadamāmukhībhavati sma||
aho batāhaṁ mānadhvajocchritasya lokasyāhaṁkāramamakārābhiniviṣṭasyātmanīyagrāhānugamānasasya saṁjñācittadṛṣṭiviparyāsaviparyastasyāsaṁgrahagṛhītasyāryamārgopadeśenāsmimānadhvajaprapātanaṁ kuryām| itīdaṁ tṛtīyaṁ pūrvapraṇidhānapadamāmukhībhavati sma|
aho batāhaṁ vyupaśāntasya lokasya tandrākulajātasya guṇāvaguṇṭhitabhūtasyājavaṁjavasamāpannasyāsmāllokāt paraṁ lokaṁ paralokādimaṁ lokaṁ saṁghāvataḥ saṁsarataḥ saṁsārādabhinivṛttasyālātacakrasamārūḍhasyopaśamikaṁ prajñātṛptikaraṁ dharmaṁ saṁprakāśayeyam| itīdaṁ caturthaṁ pūrvapraṇidhānapadamāmukhībhavati sma| imāni catvāri pūrvapraṇidhānapadānyāmukhībhavanti sma||
tasmiṁśca kṣaṇe dharmacāriṇā devaputreṇa śuddhāvāsakāyikaiśca devaputrairvikṛtavigalitamantaḥ-puramupadarśitamabhūt| visaṁsthitaṁ bībhatsarūpamupadarśya ca gaganatalasthāste bodhisattvaṁ gāthābhiradhyabhāṣanta—
athābruvan devasutā maharddhayo
vibuddhapadmāyatalocanaṁ tam|
kathaṁ tavāsminnupajāyate ratiḥ
śmaśānamadhye samavasthitasya||24||
saṁcoditaḥ so'tha sureśvarebhiḥ
nirīkṣate'ntaḥpura taṁ muhūrtam|
saṁpreṣate paśyati tāṁ bibhatsāṁ
śmaśānamadhye vasito'smi bhūtam||25||
adrākṣīt khalvapi bodhisattvaḥ sarvāvantaṁ nārīgaṇam| vyavalokayan paśyati| tatra kāścidvayapakṛṣṭavastrāḥ kāścidvidhūtakeśyaḥ kāścidvikīrṇābharaṇāḥ kāścidvibhraṣṭamukuṭāḥ kāścidvihatairaṁsaiḥ kāścidvigopitagātryaḥ kāścidvisaṁsthitamukhāḥ kāścidviparivartitanayanāḥ kāścitprasravantī lālābhiḥ kāścicchvasantyaḥ kāścitprahasantyaḥ kāścitkāśantyaḥ kāścitpralapantyaḥ kāściddantān kaṭakaṭāyantyaḥ kāścidvivarṇavadanāḥ kāścidvisaṁsthitarūpāḥ kāścitpralambitabāhavaḥ kāścidvikṣiptacaraṇāḥ kāściduddhāṭitaśīrṣāḥ kāścidavaguṇṭhitaśīrṣāḥ kāścidviparivartitamukhamaṇḍalāḥ kāścitpradhvastaśarīrāḥ kāścidvibhugnagātryaḥ kāścinnikubjāḥ khurakhurāyamāṇāḥ kāścinmṛdaṅgamupaguhya parivartitaśīrṣaśarīrāḥ kāścidvīṇāvallakyādyaparibaddhapāṇayaḥ kāścidveṇuṁ dantaiḥ kaṭakaṭāyantyaḥ kāścitkimpalanakulasaṁpatāḍāpakarṣitavādyabhāṇḍāḥ kāścinnimeṣonmeṣaparivṛttanayanāḥ kāścidvivṛtāsyāḥ| evaṁ tadvikṛtaṁ dharaṇītalagatamantaḥpuraṁ nirīkṣamāṇo bodhisattvaḥ śmaśānasaṁjñāmutpādayati sma||
tatredamucyate—
tāṁ dṛṣṭva udvigna sa lokanāthaḥ
karuṇaṁ viniśvasya idaṁ jagāda|
aho batā kṛcchragatā vrajeyaṁ
kathaṁ ratiṁ vindati rākṣasīgaṇe||26||
atimohatamāvṛta durmati kāmaguṇairniguṇairguṇasaṁjñinaḥ|
vihaga pañjaramadhyagatā yathā na hi labhanti kadāci viniḥsṛtim||27||
atha bodhasattvo'nena punarapi dharmālokamukhenāntaḥpuraṁ pratyavekṣamāṇo mahākaruṇāparidevitena sattvān paridevate sma-iha te bālā hanyante āghātana iva vadhyāḥ| iha te bālā rajyante citraghaṭeṣvivāmedhyaparipūrṇeṣvavidvāṁsaḥ| iha te bālā majjanti gajā iva vārimadhye| iha te bālā rudhyante caurā iva cārakamadhye| iha te bālā abhiratā varāhā ivāśucimadhye| iha te bālā adhyavasitāḥ kukkurā ivāsthikaraṅkamadhye| iha te bālāḥ prapatitā dīpaśikhāsviva pataṁgāḥ | iha te bālā badhyante kapaya iva lepena| iha te bālāḥ paridahyante jālotkṣiptā iva jalajāḥ| iha te bālāḥ parikrūḍyante sūnākāṣṭheṣvivorabhrāḥ| iha te bālā avasajjante kilbiṣakāriṇa iva śūlāgre| iha te bālāḥ saṁsīdanti jīrṇagajā iva paṅke| iha te bālā vipadyante bhinnayānapātra iva mahāsamudre| iha te bālāḥ prapatante mahāprapāta iva jātyandhāḥ| iha te bālāḥ paryādānaṁ gacchanti pātālasaṁdhigatamiva vāri| iha te bālā dhūmāyante kalpasaṁkṣaya iva mahāpṛthivī| ābhirbālā bhrāmyante kumbhakārakacakramivāviddham| iha te bālāḥ paribhramanti śailāntargatā iva jātyandhāḥ| iha te bālā viparivartante kurkurā iva śardūlabaddhāḥ| iha te bālā mlāyante grīṣmakāla iva tṛṇavanaspatayaḥ| iha te bālāḥ parihīyante śaśīva kṛṣṇapakṣe| ābhirbālā bhakṣyante garuḍeneva pannagāḥ| ābhirbālā grasyante mahāmakareṇeva potaḥ| ābhirbālā lupyante corasaṁgheneva sārthaḥ| ābhirbālā bhidyante māruteneva śālāḥ| ābhirbālā hanyante dṛṣṭīviṣairiva jantavaḥ| āsvādasaṁjñino bālāḥ kṣaṇyante madhudigdhābhiriva kṣuradhārābhirbālajātīyāḥ| ābhirbālā uhyante dāruskandhā iva jalaughaiḥ| ābhirbālāḥ krīḍanti dārakā iva svamūtrapurīṣaiḥ| ābhirbālā āvartyante'ṅkuśeneva gajāḥ| ābhirbālā badhyante dhūrtakairiva bālajātīyāḥ| iha te bālāḥ kuśalamūlāni kṣapayanti dyatābhiratā iva dhanam| ābhirbālā bhakṣyante rākṣasībhiriva vaṇijāḥ| ityebhirdvātriṁśatākārairbodhisattvo'ntaḥpuraṁ paritulayitvā kāye'śubhasaṁjñāṁ vicārayan pratikūlasaṁjñāmupasaṁharan jugupsasaṁjñāmutpādayan svakāyaṁ prativibhāvayan kāyasyādīnavaṁ saṁpaśyan kāyātkāyābhiniveśamuccārayan śubhasaṁjñāṁ vibhāvayan aśubhasaṁjñāmavakrāmayan adhaḥ pādatalābhyāṁ yāvadūrdhvaṁ mastakaparyantaṁ paśyati sma aśucisamutthitamaśucisaṁbhavamaśucisravaṁ nityam| tasyāṁ ca velāyāmimāṁ gāthāmabhāṣata—
karmakṣetraruhaṁ tṛṣāsalilajaṁ satkāyasaṁjñīkṛtaṁ
aśrusvedakaphārdramūtravikṛtaṁ śoṇītabindvākulam|
bastīpūyavasāsamastakarasaiḥ pūrṇaṁ tathā kilbiṣaiḥ
nityaprasravitaṁ hyamedhya sakalaṁ durgandha nānāvidham||28||
asthīdantasakeśaromavikṛtaṁ carmāvṛtaṁ lomaśaṁ
antaḥplīhayakṛdvapoṣṇarasanairebhiścitaṁ durbalaiḥ|
majjāsnāyunibaddhayantrasadṛśaṁ māṁsena śobhīkṛtaṁ
nānāvyādhiprakīrṇaśokakalilaṁ kṣuttarṣasaṁpīḍitam|
jantūnāṁ nilayaṁ anekasuṣiraṁ mṛtyuṁ jarāṁ cāśritaṁ
dṛṣṭvā ko hi vicakṣaṇo ripunibhaṁ manye śarīraṁ svakam||29||
evaṁ ca bodhisattvaḥ kāye kāyānugatayā smṛtyā viharati sma||
gaganatalagatāśca devaputrā dharmacāriṇaṁ devaputramevamāhuḥ-kimidaṁ mārṣāḥ? siddhārtho vilambate'ntaḥpuraṁ cāvalokayati sma| taṁ codaparśayati cittaṁ codvejayati| bhūyaścakṣurniveśayati| athavā javajalanidhigambhīro'yam, na śakyamasya pramāṇaṁ grahītum| athavā asaṅgasya mā khalu viṣaye sajjate manaḥ| mā khalvamarairasaṁcodito vismarati pūrvapratijñāmiti||
dharmacāryāha-kimevaṁ kathayata? nanu yūyamasya pratyakṣapūvemava bodhāya caratastathāvidhā niḥsaṅgatābhūt| naiṣkramyatyāge ca kimaṅga punaretarhi caramabhavāvasthitasya saṅgo bhaviṣyati?
atha khalu bhikṣavo bodhisattvaḥ kṛtaniścayaḥ saṁvejitamānaso vyavasitabuddhiḥ salīlamavilambitaṁ paryaṅkādavatīrya saṅgītiprāsāde pūrvābhimukhaḥ sthitvā dakṣiṇena pāṇinā ratnajālikāmavanāmya prāsādakoṭīgato daśanakhakṛtakarapuṭo bhūtvā sarvabuddhān samanvāhṛtya sarvabuddhebhyaśca namaskāraṁ kṛtvā gaganatalamavalokayati sma| so'drākṣīd gaganatalagatamamarādhipatiṁ daśaśatanayanaṁ devaśatasahasraparivṛtaṁ puṣpadhūpagandhamālyavilepanacūrṇacīvarachatradhvajapatākāvataṁsakaratna-
hāradāmaparigṛhītamavanatakāyaṁ bodhisattvaṁ namasyamānaṁ sthitam| caturaśca lokapālān yakṣarākṣasagandharvabhujagagaṇasaṁparivṛtān saṁnaddhadṛḍhavarmitakavacitān asidhanuśaraśaktitomaratriśūlahastān salīlaṁ maṇimukuṭavilambitacūḍān bodhisattvaṁ namasyamānān sthitān paśyati sma| candrasūryāvati devaputrau vāmadakṣiṇayoḥ pārśvayoḥ sthitāvapaśyat| puṣyaśca nakṣatrādhipatirupasthito'bhūt| ardharātriṁ ca samayaṁ saṁprāptam| dṛṣṭvā ca bodhisattvaśchandakamāmantrayate sma—
chandakā capalu mā vilambahe
aśvarāja dada me alaṁkṛtam|
sarvasiddhi mama eti maṅgalā
arthasiddhi dhruvamadya bheṣyate||30||
atha chandaka idaṁ vacanaṁ śrutvā udvignamanā evamāha—
kva gamiṣyase vikasitabhrū
kamaladala śubhalocana
nṛpasiṁha śaradindupūrṇa
kumudaśaśāṅkamuditā||31||
navanalinakomalavibuddhapadmavadanā
hāṭakasudhāntaravitaruṇavimalaśaśiteja|
dhṛtahutārciragnimaṇividyutatprabhojjvalitatejo|
vāraṇamattalīlagajagāmi|
govṛṣamṛgendrahaṁsakrama sukramā sucaraṇā||32||
bodhisattva āha—
chandaka yasya arthiṁ mayi pūrva tyakta karacaraṇanayana|
tatha uttamāṅga tanaya bhārya priyāśca rājyadhanakanakavasana|
ratnapūrṇa gaja turagānilajavavega vikramabalāḥ||34||
śīlu mi rakṣi kṣānti paribhāvi
vīryabaladhyānaprajñānirataścāsmi bahukalpakoṭinayutā|
kiṁ tu spṛśitva bodhiśivaśāntim
jarāmaraṇapañjaraniraṣṭasattvaparimocanasya samayo'dyupasthitu mama||35||
chandaka āha-śrutaṁ mayā āryaputra yathā tvaṁ jātamātra eva naimittikānāṁ brāhmaṇānāmupanāmito darśanāya| taiścāsi rājñaḥ śuddhodanasyāgrato vyākṛtaḥ-deva vṛddhiste rājakulasya| āha-kimiti ? te āhuḥ-
ayaṁ kumāraḥ śatapuṇyalakṣaṇo
jātastavā ātmaja puṇyatejitaḥ|
ca cakravartī catudvīpaīśvaro
bhaviṣyati saptadhanairupetaḥ||36||
sa cetpunarlokamavekṣya duḥkhitaṁ
vijahyamāntaḥpuri niṣkramiṣyati|
avāpya bodhiṁ ajarāmaraṁ padaṁ
tarpeṣyate dharmajalairimāṁ prajām||37||
hanta āryaputra asti tāvadeva tadvyākaraṇaṁ nedaṁ nāsti| kiṁ tu śṛṇu tāvanmamārthakāmasya vacanam| āha-kimiti| aha-deva yasyārthe iha kecidanekavidhāni vratatapāṁsyārabhante'jinajaṭāmakuṭacīvaravalkaladharā dīrghanakhakeśasmaśru ca, anekavidhāni kāyasyātāpanaparitāpanāni samutsahante| tīvraṁ ca vratatapamārabhante| kimiti? vayaṁ devamanuṣyasaṁpattiṁ pratilabhemahīti| sā ca saṁpattvayāryaputra pratilabdhā| idaṁ ca rājyamṛddhaṁ ca sphītaṁ ca kṣemaṁ subhikṣaṁ ramaṇīyamākīrṇabahujanamanuṣyam| imāni codyānāni varapravarāṇi nānāvidhapuṣpaphalamaṇḍitāni nānāśakunigaṇanikūjitāni| puṣkariṇyaścotpalapadmakumudapuṇḍarīkopaśobhitā haṁsamayūrakokilacakravākakroñcasārasanikūjitāḥ puṣpitasahakārāśokacampakakurabakatilakakeśarādinānādrumatīroparibaddhā nānāratnavṛkṣavāṭikāsamalaṁkṛtā aṣṭāpadavinibaddhā ratnavedikāparivṛtā ratnajālasaṁchannā yathartukālaparibhogā grīṣmavarṣāśaraddhemantasukhasaṁvāsāḥ| ime ca śaradabhranibhāḥ kailāsaparvatasadṛśā mahāprāsādā vaijayantasamā dharmasudharmakṣemasamā śokavigataprabhṛtayo vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādatalasamalaṁkṛtā ratnakiṅkiṇījālasamīritāḥ| idaṁ cāryaputra antaḥpuraṁ tuṇavapaṇavavīṇāveṇusaṁpatāḍāvacarākimpalanakulasughoṣakamṛdaṅgapaṭahanṛtyagītavāditrasaṁgītisaṁprayogasuśikṣitaṁ hāsyalāsyakrīḍitaramitasukhilamadhuropacāram| tvaṁ ca deva yuvā anabhikrāntayauvano navo daharastaruṇaḥ komalaśarīraḥ śiśuḥ kṛṣṇakeśaḥ| avikrīḍitaḥ kāmaiḥ| abhiramasva tāvadamarādhipatiriva daśaśatanayanastridaśādhipatiḥ| tataḥ paścād vṛddhībhūtā abhiniṣkramiṣyāmaḥ| tasyāṁ ca velāyāmimāṁ gāthāmabhāṣata—
ramatāṁ ca ratividhijñāṁ amarādhipatiryathā tridaśaloke|
paścādvṛddhībhūtā vratatapasaṁ ārabhiṣyāmaḥ||39||
bodhisattva āha-alaṁ chandaka| anityāḥ khalvete kāmā adhruvā aśāśvatā vipariṇāmadharmāṇaḥ pradrutāścapalā girinadīvegatulyāḥ| avaśyāyabinduvadacirasthāyina ullāpanā riktamuṣṭivadasārāḥ kadalīskandhavaddurbalā āmabhājanavadbhedanātmakāḥ śaradabhranibhāḥ kṣaṇādbhūtvā na bhavanti| acirasthāyino vidyuta iva nabhasi saviṣabhojanamiva pariṇāmaduḥkhā mālutālatevāsukhadā abhilikhitā bālabuddhibhirudakabudbudopamāḥ kṣipraṁ vipariṇāmadharmāṇaḥ| māyāmarīcisadṛśāḥ saṁjñāviparyāsasamutthitāḥ| māyāsadṛśāścittaviparyāsavidhāpitāḥ| svapnasadṛśā dṛṣṭiviparyāsaparigrahayogenātṛptikarāḥ| sāgara iva duṣpūrā lavaṇodaka iva tṛṣākarāḥ| sarpaśirovadduḥsparśanīyā mahāprapātavatparivarjitāḥ paṇḍitaiḥ| sabhayāḥ saraṇāḥ sādīnavaḥ sadoṣāḥ iti jñātvā vivarjitāḥ prājñairvigarhitā vidvadbhirjugupsitā āryairvivarjitāḥ budhaiḥ parigṛhītā abudhairniṣevitā bālaiḥ| tasyāṁ ca velāyāmimāṁ gāthāmabhāṣata—
vivarjitā sarpaśiro yathā budhaiḥ
vigarhitā mīḍhaghaṭo yathāśuciḥ|
vināśakā sarvaśubhasya chandakā
jñātvā hi kāmānna mi jāyate rati||40||
tadā chandakaḥ śalyaviddho yathā krandamānastato'śrunetro duḥkhī evaṁ vākyamavravīt—
devā yasyārthi kecidihā tīvra nekavidhā ārabhante vratān
ajinajaṭādhara sudīrghakeśānakhā śmaśrucīrāstathā|
valkalādhāra śuṣkāṅga neke vratānāśritā
śākasyāmākagardūlabhakṣāśca omūrdhakāścāpare govratāṁ saṁśritāḥ||41||
kiṁ tu vaya bhavema śreṣṭhā viśiṣṭā jage
cakravartivarā lokapālāstathā|
śakra vajraṁdharā yāma devādhipā nirmitā|
brahmaloke ca dhyānāsukhākāṅkṣiṇaḥ||42||
tadida naravariṣṭha rājyaṁ tava sphītamṛddhaṁ subhikṣaṁ tathā
ārāmodyānaprāsādaucchrepitaṁ vaijayantāsamam|
istrigārasvayaṁ veṇuvīṇāravai gītavādyai ratī nṛtyasaṁgīti saṁyogi saṁśikṣitaṁ
bhuñja kāmānimān mā vrajā sūratā||43||
bodhisattva āha—
chandaka śṛṇu yāni duḥkhāśatāmarpitā pūrvi janmāntare
bandhanā rundhanā tāḍanā tarjanā kāmahetormayā|
no ca nirviṇṇabhūt saṁskṛte mānasam||44||
pramadavaśagataṁ ca mohākulaṁ dṛṣṭijālāvṛtaṁ andhabhūtaṁ purā|
ātmasaṁjñāgrahākārakā vedanāvītivṛttā ime dharma ajñānataḥ||45||
saṁbhūtā capalacala'nitya meghaiḥ samā vidyubhiḥ sadṛśāḥ|
osabindūpamā riktatucchā asārā anātmā ca śūnyasvabhāvā ime sarvaśaḥ||46||
na ca mama viṣayeṣu saṁrajyate mānasaṁ
dehi me chandakā kaṇṭhakālaṁkṛtaṁ aśvarājottamam|
pūrṇa me maṅgalā ye purā cintitā
bheṣyi sarvābhibhū sarvadharmeśvaro dharmarājo muniḥ||46||
chandaka āha—
imāṁ vibuddhāmbujapatralocanāṁ
vicitrahārāṁ maṇiratnabhūṣitām|
ghanapramuktāmiva vidyutāṁ nabhe
nopekṣase śayanagatāṁ virocatīm||48||
imāṁśca veṇūn paṇavāṁ sughoṣakāṁ
mṛdaṅgavaṁśāṁśca saṁgītavāditām|
cakorasorāṁ kalaviṅkanāditāṁ
yathālayaṁ kinnariṇāṁ vihāsyase||49||
sumanotpalāṁ vārṣikacampakāṁstathā
sugandhamālāṁ guṇapuṣpasaṁcayām|
kālāgurūnuttamagandhadhūpanāṁ
nopekṣase tānanulepanān varān||50||
sugandhagandhāṁśca rasāṁ praṇītāṁ
susādhitāṁ vyañjanabhojanāṁstathā|
saśarkarāṁ pānarasāṁ susaṁskṛtāṁ
nopekṣase deva kahiṁ gamiṣyasi||51||
śīte ca uṣṇānanulepanāmbarāṁ
uṣṇe ca tānuragasāracandanāṁ |
tāṁ kāśikāvastravarāmbarāṁ śubhāṁ
nopekṣase deva kahiṁ gamiṣyasi||52||
ime ca te (deva) kāmaguṇā hi pañca
samṛddha deveṣviva devatānām|
ramasva tāvadratisaukhyaanvitaḥ
tato vanaṁ yāsyati śākyapuṅgavaḥ||53||
bodhisattva āha—
aparimitānanta kalpā mayā chandakā bhukta kāmāni rūpāśca śabdāśca gandhā rasā sparśa nānāvidhā|
divya ye mānuṣā no ca tṛptīrabhūt|
nṛpativarasutena aiśvarya kārāpitaṁ cātudvīpe yadā rāja bhūccakravartī samanvāgataḥ saptabhī ratnabhiḥ
istrigārasya madhye gataḥ|
tridaśapatisuyāmadevādhipatyaṁ ca kārāpitaṁ yebhyaścāhaṁ cyavitvā ihābhyāgato nirmito nirmiteṣu
māno ātmikā ca śriyā uttamā| bhukta pūrve mayā|
surapuri vaśavarti māreśvatvaṁ ca kārāpitaṁ
bhukta kāmāḥ samṛddhā varā no ca tṛptībhūt|
kiṁ puno adya māṁ hīnasaṁsevatastṛpti gacchedahaṁ sthānametanna saṁvidyate||54||
api ca—
imu jaṁga apekṣāmyahaṁ chandakā duḥkhitaṁ śokakāntārasaṁsāramadhye sthitam|
kleśavyālākule uhyamānaṁ sadā|
aśaraṇamaparāyaṇaṁ mohavidyāndhakāre jarāvyādhimṛtyūbhayaiḥ pīḍitam|
janmaduḥkhaiḥ samabhyāhataṁ vyāhataṁ śatrubhiḥ|
ahamiha samudāniyā dharmanāvaṁ mahātyāgaśīlavratakṣāntivīryābalāṁ dārusaṁbhārasaṁghātitāṁ sāramadhyāśayairvajrakaiḥ saṁgṛhītāṁ dṛḍhām|
svayamahamabhiruhya nāvāmimātmāno'vatīrya saṁsāraoghe ahaṁ tārayiṣye anantaṁ jagat|
śokasaṁsārakāntāraroṣormirāgagrahāvartavairākule dustare| eva cittaṁ mama||55||
tadātmanottīrya idaṁ bhavārṇavaṁ
savairadṛṣṭigrahakleśarākṣasam|
svayaṁ taritvā ca anantakaṁ jagat
sthale sthapeṣye ajarāmare śive||56||
tadā chandako bhūyasyā mātrayā prarudannevamāha-deva eṣa vyavasāyasya niścayaḥ?
bodhisattva āha—
śṛṇu chandaka mahya niścayaṁ
mokṣasattvārtha hitārthamudyatam|
acalācalamavyayaṁ dṛḍhaṁ
merurājeva yathā suduścalam||57||
chandaka āha-kīdṛśa āryaputrasya niścayaḥ?
bodhisattva āha—
vajrāśaniḥ paraśuśaktiśarāśca varṣe
vidyutpratānajvalitaḥ kvathitaṁ ca loham|
ādīptaśailaśikharā prapateyu mūrdhni
naivā ahaṁ puna janeya gṛhābhilāṣam||58||
tadā amara nabhagatāḥ kilakilā muñciṣu kusumavṛṣṭiḥ|
jaya he paramamatidharā jagati abhayadāyakā nātha||59||
na rajyate puruṣavarasya mānasaṁ
nabho yathā tamarajadhūmaketubhiḥ|
na lipyate viṣayasukheṣu nirmalo
jale yathā navanalinaṁ samudbhavam||59||
atha khalu bhikṣavo bodhisattvasya niścayaṁ viditvā śāntamatiśca devaputro lalitavyūhaśca devaputraḥ kapilavastuni mahānagare sarvastrīpuruṣadārakadārikānāmapasvāpanamakurutām, sarvaśabdāṁścāntardhāpayāmāsatuḥ||
atha khalu bhikṣavo bodhisattvaḥ sarvaṁ nagarajanaṁ prasuptaṁ viditvā ardharātrisamayaṁ copasthitaṁ jñātvā puṣyaṁ ca nakṣatrādhipatiṁ yuktaṁ jñātvā sāṁprataṁ niṣkramaṇakāla iti jñātvā chandakamāmantrayate sma— chandaka māṁ medānīṁ khedaya| prayaccha me kaṇṭhakaṁ samalaṁkṛtya, mā ca vilambiṣṭhāḥ||
samanantarodāhṛtā ca bodhisattveneyaṁ vāk| atha tatkṣaṇameva catvāro lokapālā bodhisattvasya vacanamupaśrutya svakasvakāni ca bhavanāni gatvā bodhisattvasya pūjākarmaṇe svaiḥ svairvyūhaistvaritaṁ tvaritaṁ punarapi kapilavastumahānagaramāgacchanti sma||
tatra dhṛtarāṣṭro mahārājo gandharvādhipatiḥ pūrvasyā diśa āgato'bhūt sārdhamanekairgandharvakoṭiniyutaśatasahasrairnānātūryasaṁgītisaṁpravāditena| āgatya ca kapilavastumahānagaraṁ pradakṣiṇīkṛtya yathāgataḥ pūrvāṁ diśamupaniśrityāsthāt bodhisattvaṁ namasyamānaḥ||
dakṣiṇasyā diśo virūḍhako mahārājo'bhyāgato'bhūt sārdhamanekaiḥ kumbhāṇḍakoṭiniyutaśatasahasrairnānāmuktāhārapāṇipralambitairnānāmaṇiratnaparigṛhītairvividha-
gandhodakapūrṇaghaṭaparigṛhītaiḥ| āgatya ca kapilavastumahānagaraṁ pradakṣiṇīkṛtya yathāgata eva dakṣiṇāṁ diśamupaniśrityāsthāt bodhisattvaṁ namasyamānaḥ||
paścimāyā diśo virūpākṣo mahārāja āgato'bhūt sārdhamanekairnāgakoṭiniyutaśatasahasrairnānāmuktāhārapāṇipralambitairnānāmaṇiratnaparigṛhītairgandha-cūrṇapuṣpavarṣameghasamutthitaiśca mṛdubhiḥ sugandhibhirnānāvātaiḥ pravāyadbhiḥ| āgatya ca kapilavastumahānagaraṁ pradakṣiṇīkṛtya yathāgata eva paścimāṁ diśamupaniśrityāsthāt bodhisattvaṁ namasyamānaḥ||
uttarasyā diśaḥ kubero mahārāja āgato'bhūt sārdhamanekairyakṣakoṭiniyutaśatasahasrairjyotīrasamaṇiratnaparigṛhītairdīpikāpāṇiparigṛhītaiśca jvalitolkāpāṇiparigṛhītairdhanurasiśaraśaktitomaratriśūlacakrakaṇayabhindipālādinānāpraharaṇaparigṛhītairdṛḍha-saṁnaddhavarbhitakavacitaiḥ| āgatya kapilavastumahānagaraṁ pradakṣiṇīkṛtya yathāgata evottarāṁ diśamupaniśrityāsthāt bodhisattvaṁ namasyamānaḥ||
śakraśca devānāmindraḥ sārdhaṁ trāyatriṁśadevairāgato'bhūt divyapuṣpagandhamālyavilepanacūrṇacīvarachatradhvajapatākāvataṁsakābharaṇaparigṛhītaiḥ | āgatya kapilavastumahānagaraṁ pradakṣiṇīkṛtya yathāgata eva saparivāra uparyantarikṣe'sthāt bodhisattvaṁ namaskurvan ||
iti hi bhikṣavaśchandako bodhisattvasya vacanamupaśrutyāśrupūrṇanayano bodhisattvamevamāha-āryaputra tvaṁ ca kālajño velajñaśca samayajñaḥ| ayaṁ ca akālo'samayo gantum| tatkimājñāpayasi iti||
bodhisattva āha-chandaka, ayaṁ sa kālaḥ|
chandaka āha-kasyāryaputra kālaḥ?
bodhisattva āha—
yattanmayā prārthitu dīrgharātraṁ
sattvānamarthaṁ parimārgatā hi |
avāpya bodhiṁ ajarāmaraṁ padaṁ
moce jagattasya kṣaṇo upasthitaḥ||60||
iyamatra dharmatā||
tatredamucyate—
bhaumāntarīkṣāśca tathaiva pālāḥ
śakraśca devādhipatiḥ sayakṣaḥ|
yāmāśca devāstuṣitāśca nirmitāḥ
paranirmitodyukta tathaiva devāḥ||61||
varuṇo manasvī api nāgarājā
anāvataptaśca tathaiva māgaraḥ
abhiyukta te cāpyabhipūjanārthaṁ
naiṣkramyakāle narapuṁgavasya||62||
ye cāpi rūpāvacareṣu devāḥ
praśāntacārī saha dhyānagocarāḥ|
abhiyukta te cāpyabhipūjanārthaṁ
trailokyapūjyasya narottamasya||63||
daśādiśo'bhyāgata śuddhasattvāḥ
sahāyakāḥ pūrvacariṁ carantaḥ|
drakṣyāmahe niṣkramaṇaṁ jinasya
pūjāṁ kariṣyāmi tathānurūpām||64||
sa cāpi guhyādhipatirmahātmā
pradīptavajro nabhasi pratisthitaḥ|
saṁnaddhagātro balavīryavikramaḥ
kareṇa guhya jvalamānu vajram||65||
candraśca sūryo ubhi devaputrau
pradakṣiṇaṁ vāmaku supratisthitau|
daśāṅgulī añjalibhirgṛhītvā
naiṣkramyaśabdo'nuvicārayanti||66||
puṣyaśca nakṣatra sapāriṣadyo
audārikaṁ nirmiṇi ātmabhāvam|
sthitvāgratastasya narottamasya
manojñaghoṣābhirutaṁ pramuñcat||67||
sarve'dya siddhāḥ śubha tubhya maṅgalāḥ
puṣyaśca yuktaḥ samayaśca gantum|
ahaṁ pi yāsyāmi tvayaiva sārdhaṁ|
anuttarāyo bhava rāgasūdanaḥ||68||
saṁcodakaścodayi devaputra
uttiṣṭha śīghraṁ balavīryaudgataḥ|
duḥkhairhatāṁstāraya sarvasattvān
naiṣkramyakālaḥ samupasthitaste||69||
samāgatā devasahasrakoṭyaḥ
pravarṣamāṇā kusumān manojñān|
sa cāpi paryaṅkavare niṣaṇṇo
devairvṛto bhrājati dīptatejaḥ||70||
nagare istrika dārakāśca puruṣā yāścābhavan dārikāḥ
sarve te śayitā kilāntamanaso īryāpathebhyaścyutāḥ|
hasti aśvagavāśca sārikaśukāḥ kroñcā mayūrāstathā
sarve te śayitā kilāntamanasaḥ paśyanti rūpaṁ na te||71||
ye cā te dṛḍhavajratomaradharā śākyaiḥ sutāḥ sthāpitāḥ
hastiaśvaratheṣu toraṇavare te cāpyavasvāpitāḥ|
rājā rājakumāra pārthivajanaḥ sarve prasuptā bhavan
api cā nārigaṇā vinagnavasanā suptā na te buddhiṣū||72||
so ca brahmaruto manojñavasanaḥ kalaviṅkaghoṣasvaro
rātrau nirgata ardharātrasamaye taṁ chandakaṁ abravīt|
sādhū chandaka dehi kaṇṭhaku mama svālaṁkṛtaṁ śobhanaṁ
mā vighnaṁ kuru me dadāhi capalaṁ yadi me priyaṁ manyase||73||
kva tvaṁ yāsyasi sattvasārathivarā kiṁ aśvakāryaṁ ca te
kālajñaḥ samayajña dharmacaraṇo kālo na gantu kvacit|
dvārāste pithitā dṛḍhārgalakṛtā ko dāsyate tāṁ tava|
śakreṇā manasātha cetanavaśātte dvāra muktā kṛtāḥ
dṛṣṭvā chandaka harṣito puna dukhī aśrūṇi so'vartayī|
hā dhikko mi sahāyu kiṁ tu kurumī dhāvāmi kāṁ vā diśaṁ
ugraṁtejadhareṇa vākyu bhaṇitaṁ śakyaṁ na saṁdhāritum||74||
sā senā caturaṅginī balavatī kiṁ bhū karotīha hā
rājā rājakumāra pārthiva jano nemaṁ hi budhyanti te|
strīsaṁghaḥ śayitastathā yaśavatī osvāpitā devataiḥ
hā dhiggacchati sidhyate'sya praṇidhiryaścintitaḥ pūrvaśaḥ||75||
devāḥ koṭisahasra hṛṣṭamanasastaṁ chandakaṁ abruvan
sādhu chandaka dehi kaṇṭhakavaraṁ mā khedayī nāyakam|
bherīśaṅkhamṛdaṅgatūryanayutā devāsurairvāditā
naivedaṁ pratibudhyate puravaraṁ osvāpitaṁ devataiḥ||76||
paśya chandaka antarīkṣa vimalaṁ divyā prabhā śobhate
paśya tvaṁ bahubodhisattvanayutāṁ ye pūjanāyāgatāḥ|
śakraṁ paśya śacīpatiṁ balavṛtaṁ dvārasthitaṁ bhrājate
devāṁścāpyasurāṁśca kinnaragaṇāṁ ye pūjanārthāgatāḥ||77||
śrutvā chandaka devatāna vacanaṁ taṁ kaṇṭhakaṁ ālapī
eṣvāgacchati sattvasārathivaraḥ tvaṁ tāva heṣiṣyase|
so taṁ varṣikuvarṇa kāñcanakhuraṁ svālaṁkṛtaṁ kṛtvanā
upanetī guṇasāgarasya vahanaṁ rodantako durmanā||78||
eṣā te varalakṣaṇā hitakarā aśvaḥ sujātaḥ śubho
gaccha sidhyatu tubhya eva praṇidhiryaścintitaḥ pūrvaśaḥ|
ye te vighnakarā vrajantu praśamaṁ āsāṁ vrataṁ sidhyatāṁ
bhavahī sarvajagasya saukhyadadanaḥ svargasya śāntyāstathā||79||
sarvā kampita ṣaḍvikāra dharaṇī śayanādyadā sotthitaḥ
ārūḍhaḥ śaśipūrṇamaṇḍalanibhaṁ taṁ aśvarājottamam|
pālā pāṇiviśuddhapadmavimalā nyasayiṁsu aśvottame
śakro brahma ubhau ca tasya purato darśyanti mārgo hyayam||80||
ābhā tena pramukta acchavimalā obhāsitā medinī
sarve śānta apāya sattva sukhitā kleśairna bādhyī tadā|
puṣpā varṣiṣu tūryakoṭi raṇiṣū devāsurāstuṣṭuvuḥ
sarve kṛtva pradakṣiṇaṁ puravaraṁ gacchanti harṣānvitāḥ||81||
puravarottami devata dīnamanā
upagamya gacchati mahāpuruṣe|
purataḥ sthitā karuṇadīnamanā
girayā samālapati padmamukham||82||
tamasākulaṁ bhuvimu sarvapuraṁ
nagaraṁ na śobhati tvaya rahitam|
na mamātra kāci rati prītikarī
tyaktaṁ tvayā ca yadidaṁ bhavanam||83||
na punaḥ śruṇiṣyi rutu pakṣigaṇe
antaḥpure madhuraveṇuravam|
maṅgalyaśabda tatha gītaravaṁ
pratibodhanaṁ tava anantayaśaḥ||84||
darśe na bhūyu surasiddhagaṇāṁ
kurvantu pūja tava rātridivam|
ghrāyiṣyi gandha na ca divya punaḥ
tvayi nirgate nihatakleśagaṇe||85||
nirbhuktamālyamiva paryuṣitaṁ
tyaktaṁ tvayādya bhavanaṁ hi tathā|
naṭaraṅgakalpa pratibhāyati me
tvayi nirgate na bhuyu tejaśiri||86||
ojo balaṁ harasi sarvapure
na ca śobhate aṭavitulyamidam|
vitathaṁ ṛṣīṇa vacanādya bhutaṁ
yehī viyākṛtu bhuvi cakrabalo||87||
abalaṁ balaṁ bhuvimu śākyabalaṁ
ucchinna vaṁśa iha rājakule|
āśā pranaṣṭa iha śākyagaṇe
tvayi nirgate mahati puṇyadrume||88||
ahameva tubhya gati gacchayamī
yatha tvaṁ prayāsi amalā vimalā|
api cā kṛpā karuṇa saṁjaniya
vyavalokayasva bhavanaṁ tvamidam||89||
vyavalokya caiva bhavanaṁ matimān
madhurasvaro giramudīritavān|
nāhaṁ pravekṣi kapilasya puraṁ
aprāpya jātimaraṇāntakaram||90||
sthānāsanaṁ śayanacaṁkramaṇaṁ
na kariṣyahaṁ kapilavastumukham|
yāvanna labdha varabodhi mayā
ajarāmaraṁ padavaraṁ hyamṛtam||91||
yadasau jagatpradhāno niṣkrāntu bodhisattvo
tasyā nabhe vrajanto stavayiṁsu apsarāṇām|
eṣa maha dakṣiṇīyo eṣa maha puṇyakṣetraṁ
puṇyarthikāna kṣetraṁ amṛtāphalasya dātā||92||
ena bahukalpakoṭī dānadamasaṁyamenā
samudānitāsya bodhiḥ sattvakaruṇāyamānā|
eṣa pariśuddhaśīlo suvrata akhaṇḍacārī
na ca kāma naiva bhogāṁ prārthentu śīlarakṣī||93||
eṣa sada kṣāntivādī chidyanti aṅgamaṅge
na ca krodhu naiva roṣaḥ sattvaparitrāyaṇārtham|
eṣa sada vīryavanto avikhinna kalpakoṭyaḥ
samudānitāsya bodhiryaṣṭā ca yakṣakoṭīḥ||94||
eṣa sada dhyānadhyāyī śāntapraśāntacitto
dhyāyitva sarvakleśāṁ moceṣyi sattvakoṭīḥ|
eṣo asaṅga prājñaḥ kalpairvikalpamukto
kalpairvimuktacitto jinu bheṣyate svayaṁbhūḥ||95||
eṣa sada maitracitto karuṇāya pāraprāpto
mudito upekṣadhyāyī brāhme pathi vidhijñaḥ|
eṣo'tidevadevo devebhi pūjanīyo
śubhavimalaśuddhacitto guṇaniyutapāraprāptaḥ||96||
śaraṇaṁ bhayārditānāṁ dīpo acakṣuṣāṇāṁ
layano upadrutānāṁ vaidyaścirāturāṇām|
rājeva dharmarājo indraḥ sahasranetro
brahmasvayaṁbhubhūtaḥ kāyapraśabdhacitto||97||
dhīraḥ prabhūtaprajño vīro viviktacittaḥ
śūraḥ kileśaghātī ajitaṁjayo jitāriḥ|
siṁho bhayaprahīṇo nāgaḥ sudāntacitto
ṛṣabho gaṇapradhānaḥ kṣāntaḥ prahīṇakopaḥ||98||
candraḥ prabhāsayantaḥ sūryo'vabhāsakārī
ulkā pradyotakārī sarvatamovimuktaḥ|
padmaṁ anopaliptaṁ puṣpaṁ suśīlapatraṁ
merūrakampi śāstā pṛthivī yathopajīvyo
ratanākaro akṣobhyaḥ||99||
ena jitu kleśamāro ena jitu skandhamāro
ena jitu mṛtyumāro nihato'sya deva(putra)māro|
eṣa maha sārthavāho kupathapratisthitānāṁ
aṣṭāṅgamārgaśreṣṭhaṁ deśeṣyate nacireṇā||100||
jaramaraṇakleśaghātī tamatimiravipramukto
bhuvi divi ca saṁpraghuṣṭo jinu bheṣyate svayaṁbhūḥ|
stuta stavitu aprameyo varapuruṣarūpadhārī
yatpuṇya tvāṁ stavitvā bhoma yatha vādisiṁhaḥ||101||
iti hi bhikṣavo'bhiniṣkrānto bodhisattvo'tikramya śākyānatikramya kroḍyānatikramya mallān maineyānāmanuvaineye niga me ṣaṭsu yojaneṣu| tatra bodhisattvasya rātriprabhāto'bhūt| tato bodhisattvo kaṇṭhakādavatīrya dharaṇītale sthitvā taṁ mahāntaṁ devanāgayakṣagandharvāsuragaruḍakinnaramahoragasaṁghaṁ visarjayati sma| visarjya cāsyaitadabhūt—imānyābharaṇāni kaṇṭhakaṁ ca chandakasya haste visarjayāmīti||
atha bodhisattvaśchandakamāmantryaitadavocat-gaccha tvaṁ chandaka, imānyābharaṇāni kaṇṭhakaṁ ca gṛhītvā nivartayasva| yatra ca pradeśe chandako nivṛttastatra caityaṁ sthāpitamabhūt| adyāpi taccaityaṁ chandakanivartanamiti jñāyate||
punaśca bodhisattvasyaitadabhavat-kathaṁ ca nāma cūḍā ca pravrajyā ceti| sa khaḍgena cūḍāṁ chittvā antarikṣe kṣipati sma| sā ca trāyatriṁśatā devaiḥ parigṛhītābhūt pūjārtham| adyāpi ca trāyatriṁśatsu deveṣu cūḍāmaho vartate| tatrāpi caityaṁ sthāpitamabhūt| adyāpi ca taccūḍāpratigrahaṇamiti jñāyate||
punarapi bodhisattvasyaitadabhūt-kathaṁ hi nāma pravrajyā ca kāśikāni vastrāṇi| sacedvanavāsānurūpāṇi kāṣāyāṇi vastrāṇi labheyam, śobhanaṁ syāt| atha śuddhavāsakāyikānāṁ devānāmetadabhūt-kāṣāyairbodhisattvasya kāryamiti| tatraiko devaputro divyaṁ rūpamantardhāpya lubdhakarūpeṇa kāṣāyavastraprāvṛto bodhisattvasya purato'sthāt| atha bodhisattvastametadavocat-sacenme tvaṁ mārṣā kāṣāyāṇi vastrāṇi dadyāḥ, imāni te'haṁ kāśikāni vastrāṇi dadyām| so'vocat-etāni vastrāṇi tava śobhante| imāni mama| bodhisattva āha-ahaṁ tvāṁ yācāmi| tatastena lubdhakarūpiṇā devaputreṇa bodhisattvāya kāṣāyāṇi vastrāṇi dattānyabhūvan| kāśikāni gṛhṇīte sma| atha sa devaputro gauravajātastāni vastrāṇi ubhābhyāṁ pāṇibhyāṁ śirasi kṛtvā tata eva devalokamagamat teṣāṁ pūjārtham| tacchandakena dṛṣṭamabhūt| tatrāpi caityaṁ sthāpitam| adyāpi taccaityaṁ kāṣāyagrahaṇamityevaṁ jñāyate||
yadā ca bodhisattvena cūḍāṁ chittvā kāṣāyāṇi vastrāṇi prāvṛtāni, tasmin samaye devaputraśatasahasrā hṛṣṭāstuṣṭā udagrā āttamanasaḥ paramapramuditāḥ prītisaumanasyajātā hīhīkārakilikilāprakṣveḍitānirnādanirghoṣaśabdamakārṣuḥ| siddhārtho bho mārṣāḥ kumāraḥ pravrajitaḥ| so'yamanuttarāṁ samyaksaṁbodhimabhisaṁbudhya dharmacakraṁ pravartayiṣyati| asaṁkhyeyāñjātidharmāṇaḥ sattvān jātyā parimocayiṣyati| yāvajjarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimocya saṁsārasāgarāt pāramuttāryānuttare kṣeme'bhaye'śoke nirūpadrave śive virajase'mṛte dharmadhātau pratiṣṭhāpayiṣyatīti| sa ca śabdaḥ śabdaparaṁparayā yāvadakaniṣṭhabhavanamabhyudgato'bhūt||
tato'ntaḥpurikābhiḥ kumāramapaśyantībhiḥ grīṣmikavārṣikahaimantikeṣu prāsādeṣvāsaneṣu ca gṛheṣu parimāgamāṇā yadā na paśyanti sma, tadā ekībhūtābhiḥ kurarībhirivotkrṛṣṭamabhūt| tatra kāścitstriyaḥ paramaśokārtā hā tātehi krandanti sma| kāścidbhrātaḥ kāścidbharta iti krandanti sma| kāściddhā nātheti krandanti sma| kāściddhā svāminniti| kāścinnānāpriyavacanapralāpaiḥ, kāścinnānākāyaparisarpikayā rudanti sma| kāścicchīrṣopakarṣikayā, kāścidanyonyamukhāvalokitayā rudanti sma| kāściccakṣuḥparivartikayā, kāścitsvavadanāni vastrairucchādya rudanti sma| kāścidūrū pāṇibhiḥ prasphoṭayantyaḥ, kāściddhṛdayaḥ, pāṇibhistāḍayantyaḥ, kāścidbāhūn pāṇibhiḥ prasphoṭayantyaḥ, kāścicchirāṁsi, kāścicchiraḥ pāṁśubhiravakirantyo rudanti sma| kāścidvikṣiptakeśyaḥ, kāścitkeśaṁ viluñcantyaḥ, kāścidūrdhvabāhavaḥ uccairutkrośanti sma| kāścinmṛgya iva digdhaviddhāḥ sahasā pradhāvantyo rudanti sma| kāścinmārutakampitā iva kadalyaḥ pravikampyamānā rudanti sma| kāściddharaṇītale vinipatitāḥ kiṁcitprāṇāḥ, kāścijjālotkṣiptamatsyā iva pṛthivyāṁ parivartyamānā rudanti sma| kāścinmūlachinnā iva vṛkṣāḥ sahasā dharaṇītale nipatya rudanti sma||
taṁ ca śabdaṁ rājā śrutvā śākyānāmantrayate sma-kimetaduccairantaḥpure śabdaḥ śrūyate? śākyā vijñāya kathayanti sma-kumāraḥ kila mahārāja antaḥpure na dṛśyate| rājā āha-kṣipraṁ nagaradvārāṇi pithayata| kumāramabhyantare mṛgayāmaḥ| te sāntarbahirmṛgayante sma| sāntarbahirmṛgayamānā na paśyanti sma||
mahāprajāpatyapi gautamī paridevamānā mahītale parivartate sma| rājānaṁ śuddhodanamevamāha kṣipraṁ māṁ mahārāja putreṇa samaṅginīṁ kuruṣveti||
tato rājā caturdiśamaśvadūtān preṣayati sma| gacchata, yāvatkumāraṁ na paśyatha, tāvanmā nivartayatha||
naimittikairvaipañcikaiśca vyākṛtamabhūt-maṅgaladvāreṇa bodhisattvo'bhiniṣkramiṣyatīti| te maṅgaladvāreṇa gacchantaḥ paśyanti sma antarāpathi puṣpavarṣaṁ prapatitam| teṣāmetadabhūt-anena pathā kumāro'bhinirgata iti||
te svalpamantaraṁ gatvā taṁ devaputraṁ paśyanti sma bodhisattvasya kāśikavastrāṇi śirasi kṛtvā āgacchantam| teṣāmetadabhūt-imāni khalu kumārasya kāśikavastrāṇi| mā khalvanenaiṣāṁ vastrāṇāmarthe kumāro jīvitādvyaparopitaḥ syāt| gṛhṇītainamiti| bhūyaḥ paśyanti sma| tasya pṛṣṭhataścchandakaṁ kaṇṭhakamābharaṇāni cādāyāgacchantam| tataste parasparamūcuḥ-mā tāvadbhoḥ sāhasaṁ mā kārṣṭa| eṣa chandako'bhyāgacchati kaṇṭhakamādāya, yāvadenaṁ prakṣyāmaḥ||
te chandakaṁ paripṛcchanti sma-he chandaka, mā khalvanenaiva puruṣeṇa kāśikānāṁ vastrāṇāmarthāya kumāro jīvitādvyaparopitaḥ syāt| chandaka āha-na hyetat| api tu anena kumārāya kāṣāyāṇi vastrāṇi dattāni| kumāreṇa cāsyaitāni kāśikāni vastrāṇi dattāni| atha sa devaputrastāni vastrāṇyubhābhyāṁ pāṇibhyāṁ śirasi kṛtvā tata eva devalokamagamat teṣāṁ pūjārtham||
evaṁ ca te bhūyaśchandakaṁ paripṛcchanti sma-tatkiṁ manyase chandaka gacchāmo vayam? śakyaḥ kumāraḥ pratinivartayitum? sa āha-mā khalu| anivartyaḥ kumāro dṛḍhavīryaparākramaḥ| evaṁ ca tenoktam-na tāvadahaṁ punarapi kapilavastumahānagaraṁ pravekṣyāmi, yāvanme nānuttarāṁ samyaksaṁbodhimabhisaṁbudhyeti| yathā ca kumāreṇoktaṁ tathaiva tadbhaviṣyati| tatkasmāt? anivartyaḥ kumāro dṛḍhavīryaparākramaḥ||
tataśchandakaḥ kaṇṭhakamābharaṇāni cādāyāntaḥpuraṁ prāvikṣat| tatastānyābharaṇāni cireṇa kālena bhadrikasya śākyakumārasya mahānāmno'niruddhasya cābadhyanta sma| tāni mahānārāyaṇasaṁghaṭanakāyārthamanye nārāyaṇasaṁhananā na śaknuvanti sma dhārayitum| yadā na kaścittāni dhārayituṁ śaknoti sma, tadā mahāprajāpatyā gautamyā cintitamabhūt-yāvadahamimānyābharaṇāni paśyāmi, tāvanmama hṛdaye śoko bhaviṣyati| yannvahamimānyābharaṇāni puṣkariṇyāṁ prakṣipeyamiti| tato mahāprajāpatī gautamī tānyābharaṇāni puṣkariṇyāṁ prakṣipati sma| adyāpi sā ābharaṇapuṣkariṇītyevaṁ saṁjñāyate||
tatredamucyate—
niṣkrāntu śūro yada vidu bodhisattvo
nagaraṁ vibuddhaṁ kapilapuraṁ samagram|
manyanti sarve śayanagato kumāro
anyonya hṛṣṭāḥ pramudita ālabhante||102||
gopā vibuddhā tatha api istrigārā
śayanaṁ nirīkṣī na ca dṛśi bodhisattvam|
utkrośu mukto narapatino agāre
hā vañcitāḥ smaḥ kahi gatu bodhisattvo||103||
rājā śruṇitvā dharaṇitale nirasto
utkrośu kṛtvā aho mama ekaputro|
so stemito hi jalaghaṭasaṁprasikto
āśvāsayantī bahuśata śākiyānām||104||
gopā śayāto dharaṇitale nipatya
keśāṁ lunātī avaśiri bhūṣaṇāni|
aho subhāṣṭaṁ mama puri nāyakenā
sarvapriyebhirnaciratu viprayogaḥ||105||
rūpā surūpā vimalavicitritāṅgā
acchā viśuddhā jagati priyā manāpā|
dhanyā praśastā divi bhuvi pūjanīyā
kva tvaṁ gato'si mama śayi chorayitvā||106||
na pāsyi pānaṁ na ca madhu na pramādaṁ
bhūmau śayiṣye jaṭamakuṭaṁ dhariṣye|
snānaṁ jahitvā vratatapa ācariṣye
yāvanna drakṣye guṇadharu bodhisattvam||107||
udyāna sarve aphala apatrapuṣpā
hārā viśuddhā tamarajapāṁśutulyāḥ|
veśmaṁ na śobhī aṭavi puraṁ prakāśaṁ
yattena tyaktaṁ naravarapuṁgavena||108||
hā gītavādyāḥ sumadhura mañjughoṣāḥ
hā istrigārā vigalita bhūṣaṇābhiḥ|
hā hemajālaiḥ parisphuṭamantarikṣaṁ
na bhūyu drakṣye guṇadharaviprahīṇā||109||
mātṛsvasā cā paramasukṛcchraprāptā
āśvāsayāti ma rudahi śākyakanye|
pūrve ca uktaṁ naravarapuṁgavena
kartāsmi loke jaramaraṇātpramokṣam||110||
so cā maharṣī kuśalasahasra cīrṇaḥ
ṣaḍ yojanāni pratigatu rātriśeṣe|
chandasya detī hayavaru bhūṣaṇāni
chandā gṛhītvā kapilapuraṁ prayāhi||111||
mātāpitaṇāṁ mama vacanena pṛcche
gataḥ kumāro na ca puna śocayethā|
buddhitva bodhiṁ punarihamāgamiṣye
dharmaṁ śruṇitvā bhaviṣyatha śāntacittāḥ||112||
chando rudanto pratibhaṇi nāyakasya
na me'sti śaktirbalata parākramo vā|
haneyu mahyaṁ naravarajñātisaṁghāḥ
chandā kva nīto guṇadharu bodhisattvo||113||
mā tāhi chandā pratibhaṇi bodhisattvo
tuṣṭā bhavitvā api mama jñātisaṁghāḥ|
śāstārasaṁjñā tvayi sada bhāviṣyanti
premeṇa mahyaṁ tvayamapi vartiṣyante||114||
chando gṛhītvā hayavaru bhūṣaṇāni
udyānaprāpto naravarapuṁgavasya|
udyānapālaḥ pramuditu vegajāto
ānandaśabdaṁ pratibhaṇi śākiyānām||115||
ayaṁ kumāro hayavaru chandakaśca
udyānaprāpto na ca puna śocitavyo |
rājā śraṇitvā parivṛtu śākiyebhiḥ
udyānaprāpto pramuditu vegajāto||116||
gopā viditvā dṛḍhamati bodhisattvaṁ
no cāpi harṣī na ca gira śraddadhāti|
asthānametadvinigatu yatkumāro
aprāpya bodhiṁ punariha āgameyā||117||
dṛṣṭvā tu rājā hayavaru chandakaṁ ca
utkrośu kṛtvā dharaṇitale nirasto|
hā mahya putrā sukuśalagītavādyā
kva tvaṁ gato'si vijahiya sarvarājyam||118||
sādhū bhaṇāhi vacana mameha chandā
kiṁ vā prayogaḥ kva ca gatu bodhisattvaḥ|
kenātha nīto vivarita kena dvārā
pūjā ca tasyā katha kṛta devasaṁghaiḥ||119||
chando bhaṇātī śṛṇu mama pārthivendrā
rātrau prasupte nagari sabālavṛddhe|
so mañjughoṣo mama bhaṇi bodhisattvo
chandā dadāhi mama laghu aśvarājam||120||
so bodhayāmi naragaṇi nārisaṁghaṁ
suptā prasuptā na ca gira te śruṇanti|
so rodamāno dadi ahu aśvarājaṁ
hanta vrajāhī hitakara yena kāmam||121||
śakreṇa dvārā vivarita yantrayuktāḥ
pālāścatasro hayacaraṇe śiliṣṭāḥ|
ārūḍhi śūre pracalita trisahasrāḥ
mārgo nabhe'smin suvipula yena krānto||122||
ābhā pramuktā vihatatamondhakārā
puṣpā patiṁsū turiyaśatā raṇiṁṣū|
devāḥ staviṁsū tathapi hi cāpsarāṇi
nabhasā prayāto parivṛtu devasaṁghaiḥ||123||
chando gṛhītvā hayavaru bhūṣaṇāni
antaḥpure so upagatu rodamāno|
dṛṣṭvā tu gopā hayavaru chandakaṁ ca
saṁmūrchayitvā dharaṇitale nirastā||124||
udyukta sarvā suvipula nārisaṁghāḥ
vāriṁ gṛhītvā snapayiṣu śākyakanyām|
mā haiva kālaṁ kariṣyati śokaprāptā
dvābhyāṁ priyābhyāṁ bahu bhavi viprayogo||125||
sthāmaṁ janitvā suduḥkhita śākyakanyā
kaṇṭhe'valambyā hayavaraaśvarāje|
anusmaritvā purimaka kāmakrīḍāṁ
nānāpralāpī pralapati śokaprāptā||126||
hā mahya prītijananā hā mama narapuṁgavā vimalacandramukhā|
hā mama surūparūpā hā mama varalakṣaṇā vimalatejadharā||127||
hā mama aninditāṅgā sujāta anupūrvaudgatā asamā|
hā mama guṇāgradhāriṁ naramarūbhiḥ pūjitā paramakārūṇikā||128||
hā mama balopapetā narāyaṇasthāmavannihataśatrugaṇā|
hā mama sumāñjaghoṣā kalaviṅkarutasvarā madhurabrahmarutā||129||
hā mama anantakīrte śatapuṇyasamudgatā vimalapuṇyadharā|
hā mama anantavarṇā guṇagaṇapratimaṇḍitā ṛṣigaṇaprītikarā||130||
hā mama sujātajātā lumbinivana uttame bhramaragītarute|
hā mama vighuṣṭaśabdā divi bhuvi abhipūjitā vipulajñānadrumā||131||
hā mama rasārasāgrā bimboṣṭhā kamalalocanā kanakanibhā|
hā mama suśuddhadantā gokṣīratuṣārasaṁnibhasahitadantā||132||
hā mama sunāsa subhrū ūrṇābhru mukhāntare sthitā vimalā|
hā mama suvṛttaskandhā cāpodara eṇeyajaṅghavṛttakaṭī||133||
hā mama gajahastorū karacaraṇaviśuddhaśobhanā tāmranakhā|
iti tasya bhūṣaṇāni puṇyehi kṛtāni pārthive prītikarā||134||
ha mahya gītavādyā varapuṣpavilepanā śubhaṛtupravare|
hā mahya puṣpagandhā antaḥpuri gītavāditairharṣakarā||135||
hā kaṇṭhakā sujātā mama bhartu sahāyakastvayā kva nīto|
hā chandakā nikaruṇā na bodhayasi gacchamānake naravariṣṭhe||136||
gacchatyayaṁ hitakaro ekā gira tasminnantari na bhasi kasmāt|
itu adya puravarāto gacchati naradamyasārathiḥ kāruṇikaḥ||137||
katha vā gato hitakaro kena ca niṣkramito itu sa rājakulāt|
katamāṁ diśāmanugato dhanyā vanagulmadevatā yāsya sakhī||138||
atiduḥkha mahya chandā nidhidarśiya netrauddhṛtā cakṣudadā|
sarvairjanaiśca chandā mātāpitṛnityavarṇitā pūjaniyāḥ||139||
tānapi jahitva nirgatu kiṁ punarima istrikāmaratim|
hā dhik priyairviyogo naṭaraṅgasvabhāvasaṁnibhā anityā||140||
saṁjñāgraheṇa bālā dṛṣṭiviparyāsaniśritā janmacyuti|
prāgeva tena bhaṇitaṁ nāsti jarāmaraṇasaṁskṛte kāści sakhā||141||
paripūryato'sya āśā spṛśatū varabodhisamuttamāṁ drumavariṣṭhe|
buddhitva bodhivirajāṁ punarapi etū ihā puravareṁ asmin||142||
chandakaḥ paramadīnamānaso
gopikāya vacanaṁ śruṇitvanā|
sāśrukaṇṭha gira saṁprabhāṣate
sādhu gopi niśṛṇohi me vacaḥ||143||
rātriye rahasi yāmi madhyame
sarvanārigaṇi saṁprasuptake|
so tadā ca śatapuṇyaudgato
ālapeti mama dehi kaṇṭhakam||144||
taṁ niśāmya vacanaṁ tadantaraṁ
tubhya prekṣami śayāni suptikām|
uccaghoṣu ahu tatra muñcamī
utthi gopi ayu yāti te priyo||145||
devatā vacanu taṁ nirodhayi
eka istri napi kāci budhyate|
rodamāna samalaṁkaritvanā
aśvarāju dadamī narottame||146||
kaṇṭhako hiṣati ugratejasvī
krośamātru svaru tasya gacchatī|
no ca kaści śṛṇute purottame
devatābhi osvāpanaṁ kṛtam||147||
svarṇarūpyamaṇikoṭitā mahī
kaṇṭhakasya caraṇaiḥ parāhatā|
sā raṇī madhurabhīṣmaśobhanā
no ca keci śṛṇuvanti mānuṣāḥ||148||
puṣyayuktu abhu tasmi antare
candrajyotiṣa nabhe pratisthitā|
devakoṭi gagane kṛtāñjalī
onamanti śirasābhivandiṣū||149||
yakṣarākṣasagaṇairupasthitā
lokapāla caturo maharddhikāḥ|
kaṇṭhakasya caraṇāṁ kare nyasī
padmakeśaraviśuddhanirmalam||150||
so ca puṇyaśatatejaudgato
āruhī kumudavarṣikopamam|
ṣaḍvikāra dharaṇī prakampitā
buddhakṣetra sphuṭa ābhanirmalā||151||
śakra devaguruḥ śacīpatiḥ
svāma dvāra vivarī tadantare|
devakoṭinayutaiḥ puraskṛto
so vrajī amaranāgapūjito||152||
saṁjñamātra iha jāti kaṇṭhako
lokanāthu vahatī nabho'ntare|
devadānavagaṇā saindrikāḥ
ye vahanti sugatasya gacchataḥ||153||
apsarā kuśalagītavādite
bodhisattvaguṇabhāṣamānikāḥ|
kaṇṭhakasya balu te dadantikāḥ
muñci ghoṣu madhuraṁ manoramam||154||
kaṇṭhakā vahahi lokanāyakaṁ
śīghra śīghra ma janehi khedatām|
nāsti me bhayamapāyadurgatiṁ
lokanāthamabhidhārayitvanā||155||
ekameka abhinandate suro
vāhanaṁ smi ahu lokanāyake|
no ca kiṁcidapi deśu vidyate
devakoṭicaraṇairna marditam||156||
paśya kaṇṭhaka nabhontare imaṁ
mārgu saṁsthitu vicitraśobhanam|
ratnavedikavicitramaṇḍitaṁ
divyasāravaragandhadhūpitam||157||
ena kaṇṭhaka śubhena karmaṇā
trāyatriṁśabhavane sunirmito|
apsarai parivṛtaḥ puraskṛto
divyakāmaratibhī ramiṣyase||158||
sādhu gopi ma khu bhūyu rodahī
tuṣṭa bhohi paramapraharṣitā|
drakṣase nacirato narottamaṁ
bodhiprāptamamaraiḥ puraskṛtam||159||
ye narāḥ sukṛtakarmakārakāḥ
te na gopi sada roditavyakāḥ|
so ca puṇyaśatatejaudgato
harṣitavya na sa roditavyakaḥ||160||
saptarātra bhaṇabhānu gopike
sā viyūha napi śakya kṣepitum|
yā viyūha abhu tatra pārthive
niṣkramanti naradevapūjite||161||
lābha tubhya paramā acintiyā
yaṁ tyupasthitu jage hitaṁkaro|
mahya saṁjñi svakameva vartate
tvaṁ hi bheṣyasi yathā narottamaḥ||162||iti||
|| iti śrīlalitavistare'bhiniṣkramaṇaparivarto nāma pañcadaśamo'dhyāyaḥ||
16 bimbisāropasaṁkramaṇaparivartaḥ ṣoḍaśaḥ|
evaṁ khalu bhikṣavaśchandako bodhisattvādhisthānena rājñaḥ śuddhodanasya gopāyāḥ śākyakanyāyāśca sarvasya cāntaḥpurasya sarvasya ca śākyagaṇasya śokavinodakathāmakārṣīt||
iti hi bhikṣavo bodhisattvo lubdhakarūpāya devaputrāya kāśikāni vastrāṇi dattvā tasya sakāśātkāṣāyāni vastrāṇi gṛhītvā svayameva pravajyāṁ lokānuvartanāmupādāya sattvānukampāyai sattvaparipācanārtham||
atha bodhisattvo yenaiva śākyā brāhmaṇyā āśramastenopasaṁkrāmat| sā bodhisattvaṁ vāsena bhaktena copanimantrayate sma| tato bodhisattvaḥ padmāyā brāhmaṇyā āśramaṁ gacchati sma| tayāpi bodhisattvo vāsena bhaktena copanimantrito'bhūt||
tato raivatasya brahmarṣerāśramamagamat| asāvapi bodhisattvaṁ tathaivopanimantrayate sma| tathaiva rājako'pi datṛmadaṇḍikaputro bodhisattvamupanimantrayate sma||
iti hi bhikṣavo bodhisattvo'nupūrveṇa vaiśālīṁ mahānagarīmanuprāpto'bhut||
tena khalu punaḥ samayenārāḍaḥ kālāpo vaiśālīmupanisṛtya prativasati sma mahatā śrāvakasaṁghena sārdhaṁ tribhiḥ śiṣyaśataiḥ| sa śiṣyebhya ākiṁcanyāyatanasahavratāyai dharmaṁ deśayati sma| sa bodhisattvaṁ dūrata evāgacchantaṁ dṛṣṭvā āścaryaprāptaḥ śiṣyānāmantrayate sma-paśyata paśyata bho rūpamasyeti| te'bruvan-evaṁ hyetatpaśyāmaḥ| enamativismayanīyam||
tato'haṁ bhikṣavo yenārāḍaḥ kālāpastenopasaṁkramyārāḍa kālāpametadavocat-careyamahaṁ bho ārāḍe kālāpe brahmacaryam| so'vocat-cara bho gautama tathārūpeṇa dharmākhyāne yasmin śrāddhaḥ kulaputro'lpakṛcchreṇājñāmārādhayati||
tasya me bhikṣava etadabhūt-asti me chando'sti vīryamasti smṛtirasti samādhirasti prajñā, yannvahameko'pramatta ātāpī vyapakṛṣṭo vihareyaṁ tasyaiva dharmasya prāptaye sākṣātkriyāyai||
atha khalvahaṁ bhikṣavo eko'pramatta ātāpī vyapakṛṣṭo viharannalpakṛcchreṇaivaṁ taṁ dharmamadhyavagacchan sākṣādakārṣam||
atha khalvahaṁ bhikṣavo yenārāḍaḥ kālāpastenopasaṁkramyaitadavocat-etāvadbho tvayā ārāḍa dharmo'dhigataḥ sākṣātkṛtaḥ? so'vocat-evametadbho gautama| tamahamavocat-mayāpi bho eṣa dharmaḥ sākṣātkṛto'dhigataḥ| so'vocat-tena hi bho gautama yadahaṁ dharma jānāmi, bhavānapi taṁ jānāti, yaṁ bhavān jānāti, ahamapi taṁ jānāmi| tena hyāvāmubhāvapīmaṁ śiṣyagaṇaṁ pariharāvaḥ||
iti hi bhikṣava ārāḍaḥ kālāpaḥ paramayā pūjayā māṁ pūjayati sma| antevāsiṣu ca māṁ samānārthatayā sthāpayati sma||
tasya me bhikṣava etadabhūt-ayaṁ khalvārāḍasya dharmo na nairyāṇiko na niryāti, tatkatarasya samyagduḥkhakṣayāya? yannvahamata uttari paryeṣamāṇaścareyam||
atha khalvahaṁ bhikṣavo yathābhirāmaṁ vaiśālyāṁ vihṛtya magadheṣu ca prakrānto'bhūt| so'haṁ magadheṣu caryāṁ caran yena māgadhakānāṁ rājagṛhaṁ nagaraṁ tadanusṛto yena ca pāṇḍavaḥ parvatarājastenopasaṁkrānto'bhūvam| tatrāhaṁ pāṇḍave parvatarājapārśve vyāhārṣamekākyadvitīyo'sahāyo'nekairdevakoṭinayutaśatasahasraiḥ saṁrakṣitaḥ||
tato'haṁ kalyameva saṁnivāsya pātracīvaramādāya tapodadvāreṇa rājagṛhaṁ mahānagaraṁ piṇḍāya prāvikṣat prāsādikenābhikrāntena pratikrāntena vyavalokitena saṁmiñjitena prasāritena prāsādikena saṁghāṭīpaṭapātracīvaradhāraṇenāvikṣiptairindriyairabahirgatena mānasena nirmitavattailapātradharavadyugamātraṁ paśyan| tatra māṁ rājagṛhakā manuṣyā dṛṣṭvā vismitā abhūvan-kiṁ svidayaṁ brahmā bhaviṣyati śakro devānāmindra āhosvidvaiśravaṇo āhosvitkiṁcidgiridaivatam||
tatredamucyate—
atha vimaladharo hyanantatejo
svayamiha pravrajiyāna bodhisattvaḥ|
śāntamanu dānta īryavanto
viharati pāṇḍavaśailarājapārśve||1||
rajani vigatu jñātva bodhisattvaḥ
paramasudarśaniyaṁ nivāsayitvā|
pātra pratigṛhīya nīcamāno
praviśati rājagṛhaṁ sapiṇḍapātram||2||
kanakamiva sudhātujātarūpaṁ
kavacitu lakṣaṇatriṁśatā dvibhiśca|
naragaṇa tatha nāri prekṣamāṇo
na ca bhavate kvaci tṛpti darśanena||3||
vīthi racita ratnavastradhāryai
avaśiriyā janu yāti pṛṣṭhato'sya|
ko nu ayu adṛṣṭapūrvasattvo
yasya prabhāya puraṁ vibhāti sarvam||4||
upari sthihiya nāriṇāṁ sahasrā
tathariva dvāri tathaiva vātayāne|
rathya bharita gehi śūnya kṛtvā
naravaru prekṣiṣu te ananyakarmāḥ||5||
na ca bhuyu krayavikrayaṁ karontī
na ca puna sauṇḍa pibanti madyapānam|
na ca gṛhi na ca vīthiye ramante
puruṣavarasya nirīkṣamāṇa rūpam||6||
puruṣa tvaritu gacchi rājagehaṁ
avaciṣu rāja sa bimbisāra tuṣṭo|
deva parama tubhya labdha lābhā
svayamiha brahma pure carāti piṇḍam||7||
keci avaci śakra devarājo
apari bhaṇanti suyāma devaputraḥ|
tatha api saṁtuṣitaṁ va nirmitaśca
apari bhaṇanti sunirmiteṣu devaḥ||8||
keci puna bhaṇanti candrasūryau
tathapi ca rāhu baliśca vemacitrī|
keci puna bhaṇanti vācamevaṁ
ayu so pāṇḍavaśailarājavāsī||9||
vacanamimu śruṇitva pārthivo'sau
paramaudagramanā sthito gavākṣe|
prekṣati varasattva bodhisattvaṁ
jvalatu śirīya sudhātukāñcanaṁ vā||10||
piṇḍa dadiya rāja bimbisāraḥ
puruṣamavocannirīkṣa kva prayātī|
dṛṣṭva girivaraṁ sa gacchamāno
avaciṣu deva gataḥ sa śailapārśvam||11||
rajani vigatu jñātva bimbisāro
mahata janaiḥ parivārito narendraḥ|
upagami pāṇḍavaśailarājamūle
śiriya jvalantu tamadṛśāti śailam||12||
dharaṇi vrajitu yāni oruhitvā
paramasugaurava prekṣi bodhisattvam|
meruriva yathā hyakampamāno
nyasiya tṛṇāni niṣaṇṇa sostikena||13||
śirasi caraṇi vandayitva rājā
vividhakathāṁ samudāharitva vocat|
dadami tava upārdhu sarvarājyād
rama iha kāmaguṇairahaṁ ca piṇḍam||14||
prabhaṇati giri bodhisattva ślakṣṇaṁ
dharaṇipate ciramāyu pālayasva|
ahamapi pravijahya rājyamiṣṭaṁ
pravrajito nirapekṣi śāntihetoḥ||15||
daharu taruṇayauvanairupetaḥ
śubhatanuvarṇanibho'si vegaprāptaḥ|
vipula dhana pratīccha nārisaṁghaṁ
iha mama rājyi vasāhi bhuṅkṣva kāmāṁ||16||
paramapramudito'smi daśanātte
avaciṣu sa māgadharāja bodhisattvam|
bhavahi mama sahāyu sarvarājyaṁ
ahu tava dāsyi prabhūta bhuṅkṣva kāmāṁ||17||
mā ca puna vane vasāhi śūnye
ma bhuyu tṛṇeṣu vasāhi bhūmivāsam|
paramasukumāru tubhya kāyo
iha mama rājyi vasāhi bhuṅkṣva kāmāṁ||18||
prabhaṇati giri bodhisattva ślakṣṇaṁ
akuṭila premaṇiyā hitānukampī|
svasti dharaṇipāla te'stu nityaṁ
na ca ahu kāmaguṇebhirarthiko'smi||19||
kāma viṣasamā anantadoṣā
narakaprapātana pretatiryagyonau|
vidubhi vigarhita cāpyanārya kāmā
jahita mayā yathā pakvakheṭapiṇḍam||20||
kāma drumaphalā yathā patantī
yathamiva abhrabalāhakā vrajanti|
adhruva capalagāmi mārutaṁ vā
vikiraṇa sarvaśubhasya vañcanīyā||21||
kāma alabhamāna dahyayante
tatha api labdha na tṛpti vindayantī|
yada puna avaśasya bhakṣayante
tada mahaduḥkha janenti ghora kāmāḥ||22||
kāma dharaṇipāla ye ca divyā
tatha api mānuṣa kāma ye praṇītā|
eku naru labheta sarvakāmāṁ
na ca so tṛpti labheta bhūyu eṣan||23||
ye tu dharaṇipāla śāntadāntā
ārya anāśrava dharmapūrṇasaṁjñā|
prajñaviduṣa tṛpta te sutṛptā
na ca puna kāmaguṇeṣu kāci tṛptiḥ||24||
kāma dharaṇipāla sevamānā
purima na vidyati koṭi saṁskṛtasya|
lavaṇajala yathā hi nārū pītvā
bhuyu tṛṣa vardhati kāma sevamāne||25||
api ca dharaṇipāla paśya kāyaṁ
adhruvamasāraku duḥkhayantrametat|
navabhi vraṇamukhaiḥ sadā sravantaṁ
na mama narādhipa kāmachandarāgaḥ||26||
ahamapi vipulāṁ vijahya kāmāṁ
tathapi ca istrisahasra darśanīyāṁ|
anabhiratu bhaveṣu nirgato'haṁ
paramaśivāṁ varabodhi prāptukāmaḥ||27||
rājā āha—
katama diśi kuto gato'si bhikṣo
kva ca tava janma kva te pitā kva mātā|
kṣatriya atha brāhmaṇo'tha rājā
parikatha bhikṣu yadī na bhārasaṁjñā||28||
bodhisattva āha—
śratu ti dharaṇipāla śākiyānāṁ
kapilapuraṁ paramaṁ suṛddhisphītam|
pitu mama śuddhodaneti nāmnā
tanu ahu pravrajito guṇābhilāṣī||29||
rājā āha—
sādhu tava sudṛṣṭadarśanaṁ te
yanu tava janma vayaṁ pi tasya śiṣyāḥ|
api ca mama kṣamasva āśayenā
yamapi nimantritu kāmavītarāgo||30||
yadi tvaya anuprāptu bhoti bodhiḥ
tada mama seti bhoti dharmasvāmim|
api ca mama purā sulabdha lābhā
mama vijite vasasīha yatsvayaṁbho||31||
punarapi caraṇāni vandayitvā
kṛtva pradakṣiṇu gauraveṇa rājā|
svakajanaparivārito narendraḥ
punarapi rājagṛhaṁ anupraviṣṭaḥ||32||
magadhapuri praveśi lokanātho
vihariya śāntamanā yathābhiprāyam|
arthu kariya devamānuṣāṇāṁ
upagami tīru nirañjanā narendraḥ||33||
|| iti śrīlalitavistare bimbisāropasaṁkramaṇaparivarto nāma ṣoḍaśamo'dhyāyaḥ||
17 duṣkaracaryāparivartaḥ saptadaśaḥ|
tena khalu punarbhikṣavaḥ samayena rudrako nāma rāmaputro rājagṛhaṁ nāma mahānagaramupanisṛtya viharati sma mahatā śiṣyagaṇena sārdhaṁ saptabhiḥ śiṣyaśataiḥ| sa tebhyo naivasaṁjñānāsaṁjñāyatanasahavratāyai dharmaṁ deśayati sma| adrākṣīt khalvapi bhikṣavo bodhisattvo rudrakaṁ rāmaputraṁ saṁghegaṇinaṁ gaṇācāryaṁ jñātamabhīpsitaṁ bahujanapūjitaṁ paṇḍitasaṁmatam| dṛṣṭvā cāsyaitadabhūt-ayaṁ khalvapi rudrako rāmaputraḥ saṁghegaṇī gaṇācāryaḥ jñāto'bhīpsito bahujanapūjitaḥ paṇḍitasaṁmataḥ| sacedahamasyāntikamupasaṁkramya vratatapamārabheyam, naiṣa mamāntike viśiṣṭasaṁjño bhavennāpi pratyakṣajñānena jñāto bhavennāpi saṁskṛtānāṁ sāśravānāṁ sopādānānāṁ dhyānasamādhisamāpattīnāṁ doṣo datto bhavet| yannvahaṁ tathārupamupāyamupasaṁdarśayeyaṁ yenaite ca pratyakṣā bhaveyuḥ| dhyānagocarāṇāṁ ca samāpattyārambaṇānāṁ laukikasamādhīnāmaniḥsaraṇatā darśitā bhavet | yannvahaṁ rudrakasya rāmaputrasya sakāśamupasaṁkramya svasamādhiguṇaviśeṣodbhāvanārthaṁ śiṣyatvamabhyupagamya saṁskṛtasamādhīnāmasāratāmupadarśayeyamiti||
atha khalu bhikṣavo bodhisattva idamarthavaśamadhikṛtya yena rudrako rāmaputrastenopasaṁkrāmat| upasaṁkramya rudrakaṁ rāmaputrametadavocat-kaste mārṣa śāstā, kasya vā dharmaṁ deśitamājānāsi?
ityevamukte rudrako rāmaputro bodhisattvamevamāha-na me mārṣa kaścicchāstā| api tu khalu punaḥ svayameva mayedaṁ samyagadhigatamiti| bodhisattva āha-kiṁ bhavatādhigatam? āha-naivasaṁjñānāsaṁjñāyatanasamāpattermārgaḥ| bodhisattva āha-labhemahi vayaṁ bhavataḥ sakāśādavavādānuśāsanīyasya samādhermārgam? āha-vāḍhamastviti| yāvaddatto'vavādo'bhūt||
tato bodhisattva ekāntaṁ gatvā paryaṅkamābhujyopaviśati sma| samanantaropaviṣṭasya ca bodhisattvasya puṇyaviśeṣeṇa ca jñānaviśeṣeṇa ca pūrvasucaritacaryāphalaviśeṣeṇa ca sarvasamādhiparicayaviśeṣeṇa ca dhyānapramukhāni sarvāṇi laukikāni lokottarāṇi samāpattiśatānyāmukhībhavanti sma sākārāṇi soddeśāni yathāpi taccittavaśavartitvāt| atha ca bodhisattvaḥ smṛtaḥ saṁprajānan utthāyāsanādyena rudrako rāmaputrastenopasaṁkrāmat| upasaṁkramya rudrakaṁ rāmaputramevamāha astyanyo'pi mārṣa kaściduttare naivasaṁjñānāsaṁjñāyatanasamāpattermārgaḥ? so'bravīt-nāstīti||
tato bodhisattvasyaitadabhavat-na khalu rudrakasyaivāsti śraddhā vīryaṁ smṛtiḥ prajñā| mamāpyasti śraddhā vīryaṁ smṛtiḥ samādhiḥ prajñā|
atha bodhisattvo rudrakaṁ rāmaputramevamāha-mayāpyeṣa mārṣa dharmo'dhigato yatra tvaṁ niryātaḥ| so'vocat-tena hyāgaccha, tvaṁ cāhaṁ cemaṁ gaṇaṁ pariharāva iti| samānārthe ca bodhisattvaṁ sthāpayati sma ācāryasthāne ca| bodhisattva āha-naiṣa mārṣa mārgo nirvṛtaye na virāgāya na nirodhāya nopaśamāya nābhijñāyai na saṁbodhaye na śrāmaṇāya na brāhmaṇāya na nirvāṇāya saṁvartate||
iti hi bhikṣavo bodhisattvo rudrakasya rāmaputrasya saśiṣyasyāvarjanīkṛtva yāvadalamiti kṛtvā prakrāmat-alaṁ mamāneneti||
tena khalu punaḥ samayena pañcakā bhadravargīyā rudrake rāmaputre brahmacaryaṁ caranti sma| teṣāmetadabhūt-yasya khalu vayamarthāya dīrgharātraṁ ghaṭāmahe udyujyāmahe, na ca śaknumo'ntaṁ vā paryantaṁ cādhigantum, tacchramaṇena gautamenālpakakṛcchaṇādhigantuṁ sākṣātkṛtam| taccāsya na rocate| tathā cottari paryeṣate| niḥsaṁśayameṣa śāstā loke bhaviṣyati| yaccaiṣa sākṣātkariṣyati, tadasmabhyaṁ saṁvibhakṣyatīti| evaṁ vimṛṣya pañcakā bhadravargīyā rudrakarāmaputrasakāśādapakramya bodhisattvamanvabadhnan||
iti hi bhikṣavo bodhisattvo yathābhipretaṁ rājagṛhe vihṛtya magadheṣu cārikāṁ prakrāmat sārdhaṁ pañcakairbhadravargīyaiḥ||
tena khalu punaḥ samayenāntarācca rājagṛhasya antarācca gayāyā yo'nyatamo gaṇa utsavaṁ karoti sma, tena ca gaṇena bodhisattvo'bhinimantrito'bhūt vāsena bhaktena ca sārdhaṁ pañcakairbhadravargīyaiḥ||
atha khalu bhikṣavo bodhisattvo magadheṣu caryāṁ caran yena māgadhakānāṁ gayā tāmanusṛtya tāmanuprāpto'bhūt| tatra khalvapi bhikṣavo bodhisattvaḥ prahāṇārthī viharati sma gayāśīrṣe parvate| tatrāsya viharatastisra upamāḥ pratibhānti sma aśrutapūrvā anabhijñātapūrvāḥ| katamāstisraḥ? ye kecitte khalvapi śramaṇabrāhmaṇāḥ kāmebhyo'navakṛṣṭakāyā viharanti sma| kāmebhyo'navakṛṣṭacittāśca viharanti sma| yāpi caiṣāṁ kāmeṣu nandiḥ kāmeṣu rāgaḥ kāmeṣu chandaḥ kāmeṣu tṛṣṇā kāmeṣu pipāsā kāmeṣu mūrchā kāmeṣu paridāhaḥ kāmeṣvadhyavasānatā, sāpyanupaśāntā| kiṁ cāpi te ātmopakramikāṁ śarīropatāpikāṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayante| atha tarhi abhavyā eva te uttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṁ sākṣātkartum| tadyathāpi nāma puruṣo'gnyarthī jyotirgaveṣī jyotiṁ paryeṣamāṇaḥ sa ārdraṁ kāṣṭhamādāya ārdrāṁ cottarāraṇīmudake prakṣipya mathnīyāt, abhavyo'sāvagnimutpādayituṁ tejaḥ prāduṣkartum| evameva ya ime śramaṇabrāhmaṇāḥ kāmebhyo'navakṛṣṭakāyā anavakṛṣṭacittāśca viharanti, yāpyeṣāṁ kāmeṣu nandiḥ kāmeṣu rāgaḥ kāmeṣu chandaḥ kāmeṣu tṛṣṇā kāmeṣu pipāsā kāmeṣu mūrchā kāmeṣu paridāhaḥ kāmeṣvadhyavasānaṁ tadapyanupaśāntam| kiṁ cāpi te ātmopakramikāṁ śarīropatāpikāṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāṁ vedanāṁ vedayante| atha tarhi abhavyā evottarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṁ sākṣātkartum| iyaṁ bodhisattvasya prathamā upamā pratibhāti sma||
bhūyaścāsyaitadabhūt-ya ime śramaṇabrāhmaṇāḥ kāmebhyo vyapakṛṣṭakāyacittā viharanti, yāpi teṣāṁ kāmeṣu nandīti sarvaṁ kartavyaṁ yāvajjyotiṁ paryeṣata iti| sa ārdraṁ kāṣṭhamādāya sthale sthāpayitvā ārdrāṁ cottarāraṇiṁ mathnīyāt, abhavyo'sāvagnimutpādayitum| evameva ye ime śramaṇabrāhmaṇā iti sarvaṁ pūrvavatkāryaṁ yāvadabhavyā uttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṁ sākṣātkartum| iyaṁ dvitīyā upamā pratibhāti sma pūrvamaśrutā cāvijñātā ca||
punaraparaṁ ya ime śramaṇabrāhmaṇā bhavantaḥ kāmebhyo vyapakṛṣṭakāyacittā viharanti, yāpi teṣāṁ kāmeṣu nandiḥ| iti sarvaṁ peyālam| tadapyeṣāmupaśāntam| kiṁ cāpi te ātmopakramikāṁ śarīropatāpikāṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāṁ vedanāṁ vedayante| atha khalu punarbhavyā eva te uttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṁ sākṣātkartum| tadyathāpi nāma iha syātpuruṣo'gnyarthī jyotirgaveṣī jyotiḥ paryeṣamāṇaḥ, sa śuṣkaṁ kāṣṭhamādāya śuṣkāṁ cottarāraṇiṁ sthale pratiṣṭhāpya mathnīyāt, sa bhavyo'gnimabhinirvartayituṁ tejaḥ prāduṣkartum| evameva ya ime bhavantaḥ śramaṇabrāhmaṇā iti sarvaṁ yāvadvedanāṁ vedayanta iti| atha ca punarbhavyā eva te uttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṁ sākṣātkartum| iyaṁ tṛtīyā upamā pratibhāti sma aśrutapūrvā ca avijñātapūrvā ca||
atha khalu bhikṣavo bodhisattvasyaitadabhūt-ahaṁ khalvetarhi kāmebhyo vyapakṛṣṭakāyo viharāmi vyapakṛṣṭacittaśca| yāpi me kāmeṣu nandīti sarvaṁ yāvattadapi me upaśāntam| kiṁ cāpi ahamātmopakramikāṁ śarīropatāpikāṁ duḥkhāmiti peyālaṁ yāvadvedanāṁ vedmi| atha khalvahaṁ bhavya evottarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṁ sākṣātkartum||
iti hi bhikṣavo bodhisattvo yathābhipretaṁ gayāyāṁ vihṛtya gayāśīrṣe parvate jaṅgāvihāramanucaṁkramyamāṇo yenorubilvā senāpatigrāmakastadanusṛtastadanuprāpto'bhūt| tatrādrākṣīnnadīṁ nairañjanāmacchodakāṁ sūpatīrthāṁ prāsādikaiśca drumagulmairalaṁkṛtāṁ samantataśca gocaragrāmām| tatra khalvapi bodhisattvasya mano'tīva prasannamabhūt-samo batāyaṁ bhūmipradeśo ramaṇīyaḥ pratisaṁlayanānurūpaḥ| paryāptamidaṁ prahāṇārthikakulaputrasya| ahaṁ ca prahāṇārthī| yannvahamihaiva tiṣṭheyam||
iti hi bhikṣavo bodhisattvasyaitadabhut-pañcakaṣāyakāle'hamiha jambudvīpe'vatīrṇo hīnādhimuktikeṣu sattveṣvākīrṇatīrthyavargeṣu nānādṛṣṭipraskanneṣu kāyapiṇḍagrāhābhiniviṣṭeṣu nānāvidhaiścātāpanaparitāpanaiḥ kāyaśuddhiṁ paryeṣante, prajñāpayanti ca saṁmūḍhāḥ| tadyathā- mantravicārakairhastapralehakairnayācanakairanāmantraṇakairanekamūlikairamatsyamāṁsakairavārṣikaiḥ surātuṣodakarvajanairekatripañcasaptakulabhikṣāgrahaṇairmūlaphalaśaivālakakuśapatragomayagomūtrapāyasadadhisarpiḥ phāṇitāmapiṣṭakamabhakṣaṇapānaiḥ sārasikāpotakasaṁdaṁśikotsṛṣṭasaṁprakṣālakaiḥ| grāmyāraṇyābhiśca vṛttibhiḥ| govratamṛgaśvavarāhavānarahastivrataiśca sthānamaunavīrāsanaiśca ekālāpakairyāvatsaptālāpakaiḥ| ekabhaktā ekāhorātracāturthyapañcaṣaṭkālāntarāśca pakṣakṣapaṇamāsakṣapaṇacāndrāyaṇaiśca gṛdhrolūkapakṣadhāraṇaiśca phalamuñjāsanavalkaladarbhabalbajoṣṭrakambalājakambalakeśakambalacarmaniveśanaiśca ārdrapaṭāstopakajālaśayanaiśca bhasmaśarkarāpāṣāṇaphalakakaṇṭakatṛṇamusalaśayanāvākchirotkuṭukasthaṇḍilaśayanaiśca ekavāsadvitricatuṣpañcaṣaṭsaptabahuvāsobhirnagnabhāvaiśca sthānāsthānavidhibhiśca dīrghakeśanakhaśmaśrujaṭāmakuṭadhāraṇaiśca ekakolatilataṇḍulāhāraiśca bhasmamasinirmālyoddhṛtatamorajapāṁśupaṅkaparimrakṣaṇaiśca lomamuñjakeśanakhacīvarapañjarakaraṅkadhāraṇaiśca uṣṇodakataṇḍulodakaparisrāvitakāmbalikasthālīpānīyapānaiśca aṅgāradhātukaṣāyatridaṇḍamuṇḍikakuṇḍikakapālakhaṭvāṅgadhāraṇaiśca śuddhiṁ pratyavagacchanti saṁmūḍhāḥ| dhūmapānāgnipānādityanirīkṣaṇapañcatapaikapādordhvabāhusthānaikacaraṇaiśca tapaḥ saṁcinvanti| tuṣādyaṅgāradāhanikumbhasādhanapakvaśilāpacanāgnijalapraveśanamarutīrthagamanamaraṇaiśceṣṭāṁ gatiṁ mṛgayante| oṁkāravaṣaṭkārasvadhākārasvāhākārāśīrvacanastuticayanāvāhanajapyamantrādhyayanadhāraṇakaraṇaiśca śuddhiṁ pratyavagacchanti| śuddhaṁ cātmānaṁ manyamānā imānāśrayante| tadyathā-brahmendrarudraviṣṇudevīkumāramātṛkātyāyanīcandrādityavaiśravaṇavaruṇavāsavāśvinaunāgayakṣa-gandharvāsuragaruḍakinnaramahoragarākṣasapretabhūtakumbhāṇḍapārṣadagaṇapatipiśācāṁśca devarṣirājarṣibrahmarṣīśca namasyanti, teṣu ca sārasaṁjñino bhavanti| pṛthivyaptejovāyvākāśaṁ cāśrayante| girīnadīnadyutsasarohradataḍāgasāgarasaraḥpalvalapuṣkariṇīkūpavṛkṣagulmalatātṛṇasthāṇugoṣṭhaśmaśāna-catvaraśṛṅgāṭakāntarāpaṇamukhāni cāśrayante| gṛhastambhopalamusalāsidhanuparaśuśaraśaktitriśūlāṁśca namasyanti| dadhighṛtasarṣapayavapratisarādūrvāmaṇikanakarajatādibhiśca maṅgalaṁ pratyavagacchanti| evaṁvidhāni ime tīrthyāḥ kurvante, āśrayante ca saṁsārabhayabhītāḥ||
iha ca kecitparatra manyante svargāpavargāvasmākametebhyo nirvartsyeta iti mithyāmārgaprayātā aśaraṇe śaraṇasaṁjñino'maṅgalye maṅgalasaṁjñino'śuddhyā śuddhiṁ manyatoyannvahaṁ tādṛśaṁ vratatapoviśeṣamālabheyaṁ yathā sarvaparapravādinaśca nigṛhītāḥ syuḥ, karmakriyāpraṇaṣṭānāṁ ca sattvānāṁ karmakriyāvipraṇāśamādarśayeyam| dhyānagocarāṇāṁ ca rūpāvacarāṇāṁ ca devānāṁ dhyānaviśeṣopadarśanādāvarjanaṁ kuryāmiti||
iti hi bhikṣavo bodhisattva evaṁ cintayitvā ṣaḍvarṣikaṁ mahāghoraṁ vratatapaḥsuduṣkarātsuduṣkarāṁ duṣkaracaryāmālabhate sma| kena kāraṇenocyate duṣkaracaryeti? duṣkarakārikaiṣā, tenocyate duṣkaracaryeti| na sa kaścitsattvaḥ sattvanikāye saṁvidyate manuṣyo vā amanuṣyo vā, yaḥ samarthastathārūpaṁ duṣkaraṁ caritum, anyatra caramabhavikādbodhisattvāt, ya āsphānakadhyānaṁ samāpadyate sma| kena kāraṇenocyate āsphānakamiti? sa caturthadhyānamādita eva samāpadyamāna āśvāsapraśvāsānuparodhayati saṁnirodhayati| akalpaṁ tad dhyānamavikalpamaniñjanamapanītamaspandanaṁ sarvatrānugataṁ ca sarvatra cāniśritam| na ca tad dhyānaṁ jātu kenacitsamāpannaṁ pūrvaṁ śaiṣyeṇa vā aśaiṣyeṇa vā pratyekabuddhena vā caryāpratipannena vā bodhisattvena| ataścāsphānakaṁ nāmocyate | ākāśamaspharaṇamakaraṇamavikaraṇaṁ tacca sarvaṁ spharatīti hyākāśasamaṁ tad dhyānam| tenocyate āsphānakamiti||
atha khalu bhikṣavo bodhisattvo lokasyāścaryasaṁdarśanārthaṁ tīrthikānāṁ ca darpanirghātanārthaṁ parapravādināṁ ca nigrahārthaṁ devānāṁ cāvarjanārthamucchedaśāśvatavādināṁ ca sattvānāṁ krarmakriyāpraṇaṣṭānāṁ karmakriyāvatāraṇārthaṁ puṇyaphalodbhāvanārthaṁ jñānaphalasaṁdarśanārthaṁ dhyānāṅgavibhajanārtha kāyabalasthāmasaṁdarśanārthaṁ cittaśauryasaṁjananārthaṁ ca asaṁskṛtāyāṁ pṛthivyāṁ paryaṅkamābhujya niṣīdati sma| niṣadya ca svakāyaṁ cetasā nigṛhṇīte sma, niṣpīḍayati sma||
tato me bhikṣavo haimantikāsvaṣṭakarātriṣu tathā kāyaṁ nigṛhṇato niṣpīḍayataḥ kakṣābhyāmapi svedāḥ praśravanti sma| lalāṭādapi svedāḥ praśravanti sma| bhūmau nipatanti sma avaśyāyanta ūṣmāyanto bāṣpāyantaḥ| tadyathāpi nāma balavān puruṣo durbalataraṁ puruṣaṁ grīvāyāṁ gṛhītvā niṣpīḍayet, evameva bhikṣava imaṁ kāyaṁ cetasā nigṛhṇato niṣpīḍayataḥ kakṣābhyāmapi svedāḥ praśravanti sma| lalāṭādapi svedāḥ praśravanti sma| bhūbhau nipatanti sma avaśyāyanta ūṣmāyanto bāṣpāyantaḥ||
tasya me bhikṣava etadabhūt-yannvahamāsphānakaṁ dhyānaṁ dhyāyeyam| tato me bhikṣava āsphānakaṁ dhyānaṁ dhyāyato mukhato nāsikātaścāśvāsapraśvāsā upaniruddhāvabhūtām| karṇachidrābhyāmuccaśabdā mahāśabdā niścaranti sma| tadyathāpi nāma karmāragagayā mathyamānāyāmuccaśabdo mahāśabdo niścarati, evameva me bhikṣavo mukhanāsikābhyāmāśvāsapraśvāsāvuparuddhāvabhūtāṁ śrotachidrābhyāmuccaśabdo mahāśabdo niścarati sma||
tasya me bhikṣava etadabhūt-yannvahaṁ bhūya āsphānakaṁ dhyānaṁ dhyāyeyamiti| tato me bhikṣavo mukhanāsikāśrotrāṇyuparuddhāni cābhūvan| teṣūparuddheṣu vāyururdhvaṁ śiraḥkapālamupanihanti sma| tadyathāpi nāma bhikṣavaḥ puruṣaḥ kuṇḍayā śaktyā śiraḥkapālamupahanyād, evameva me bhikṣavo mukhanāsikāśrotreṣūparuddheṣu āśvāsapraśvāsā urdhvaṁ śiraḥkapālamupanighnanti sma||
tāṁ cāvasthāṁ dṛṣṭvā bodhisattvasya tatra keciddevā evamāhu-kaṣṭaṁ bhoḥ kālagato batāyaṁ siddhārthaḥ kumāraḥ| apare evamāhuḥ-nāyaṁ kālagataḥ| api tudhyānavihāra eṣo'rhatāmevaṁvidha iti| tasyāṁ ca velāyamimāṁ gāthāmabhāṣanta—
mā khalvayaṁ śākyanarendragarbho
hyapūrṇasaṁkalpa ihaiva raṇye|
kṛtvā trilokaṁ dukhitaṁ hyanāthaṁ
kālaṁ kariṣyatyakṛtārtha eva||1||
hā sattvasārā sadṛḍhapratijñā
saddharmayajñena nimantritābhūt|
vayaṁ purā te tuṣiteṣu nāthā
kva sā pratijñā tava śuddhasattva||2||
atha te devaputrāstrāyatriṁśeṣu deveṣu gatvā māyādevyā evamarthaṁ śrāvayanti-kālagataḥ kumāraḥ| atha māyādevī apsarāgaṇaparivṛtā ardharātrasamaye nairañjanāyāstīre yena bodhisattvastenopasaṁkrāntā| sā paśyati sma bodhisattvaṁ śuṣkagātram| kālagatamiva dṛṣṭvā bāṣpagadgadakaṇṭhā roditumārabdhā| tasyāṁ ca velāyāmimāṁ gāthāmabhāṣata—
yadā jāto'si me putra vane lumbinisāhvaye|
siṁhavaccāgṛhītastvaṁ prakrāntaḥ sapta padā svayam||3||
diśāṁ cālokya cature vācā te pravyāhṛtā śubhā|
iyaṁ me paścimā jātiḥ sā te na paripūritā||4||
asitenābhinirdiṣṭo buddho loke bhaviṣyasi|
kṣuṇṇaṁ vyākaraṇaṁ tasya na dṛṣṭā tena nityatā||5||
cakravartiśriyaṁ putra napi bhuktā manoramā|
na ca bodhimanuprāpto yāto'si nidhanaṁ vane||6||
putrārthe kaṁ prapadyāmi kaṁ va krandāmi duḥkhitā|
ko me dadyekaputrasya kiṁcitprāṇasya jīvitam||7||
bodhisattva āha—
kaiṣā ati tvāṁ karuṇaṁ rudāsi
prakīrṇakeśā vinivṛttaśobhā|
putraṁ hyatīvā paridevayantī
viceṣṭamānā dharaṇītalasthā||8||
māyādevī āha—
mayā tu daśamāsāṁ vai kukṣau vajra ivā dhṛtaḥ|
sā te'haṁ putrakā mātā vilapāmi suduḥkhitā||9||
atha bodhisattva āśvāsayannuvāca-na bhetavyaṁ putralālase, śramaṁ te saphalaṁ kariṣyasi| amoghaṁ buddhaparityāgam| asitanirdeśaṁ ca vyaktaṁ kariṣyāmi| dīpaṁkarasya vyākaraṇaṁ vyaktīkariṣyāmi ca|
api śatadhā vasudhā vikīryeta
meruḥ plave cāmbhasi ratnaśṛṅgaḥ|
candrārkatārāgaṇa bhū pateta
pṛthajano naiva ahaṁ mriyeyam|
yasmānna śoko tvayi atra kāryo
na vai cirād drakṣyasi buddhabodhim||10||
sahaśravaṇādeva devī māyā saṁpraharṣitaromakūpajātā bodhisattvaṁ māndāravapuṣpairabhyavakirya tripradakṣiṇīkṛtvā divyatūryaiḥ saṁpravādyamānairyena svabhavanaṁ tenopajagāma||
tasya me bhikṣava etadabhūt-santyeke śramaṇabrāhmaṇā ye alpāhāratayā śuddhiṁ manyante| yannvahamalpāhāratayā pratipadyeyamiti| abhijānāmyahaṁ bhikṣava ekamevādvitīyaṁ kolamāhāramāhartum| syātkhalu punarbhikṣavo yuṣmākaṁ eṣā buddhiḥ-mahattaraṁ tatra kāle kolamāsīditi| na khalvevaṁ draṣṭavyam| atha khalviyadeva tatra kāle kolamabhūt| tasya me bhikṣava ekameva kolamāhāramāharato'dvitīyaṁ kāyo'tyarthaṁ karśito'bhūddurbalaḥ| tadyathāpi nāma bhikṣava āsītakīparvāṇi vā kālāparvāṇi vā, evameva me'ṅgapratyaṅgānyabhūvan| tadyathāpi nāma karkaṭapārśukā, evameva me pārśukā abhūvan| tadyathāpi nāma vāhanakāraśālāyāṁ vā hastiśālāyāṁ vā jīrṇāyāmubhayato vivṛtāyāṁ gopānasyāntarikāśca virājante vyavabhāsante, evameva me pārśukā antaḥkāye ubhayato virājante sma vyavabhāsante sma| tadyathāpi nāma vartanyā veṇī unnatāvanatā bhavati samaviṣamā, evaṁ me pṛṣṭhīkaṇṭako'bhūdunnatāvanataḥ samaviṣamaḥ| tadyathā tiktakālābustaruṇo lūna āmlāno bhavati saṁmlānaḥ samutpuṭakajātaḥ evameva śira āmlānamabhūtsaṁmlānaṁ samutpuṭakajātam| tadyathāpi nāma grīṣmāṇāṁ paścime māse kūpatārakā dūragatā bhavanti, kṛcchreṇa saṁprakāśyante, evameva me'kṣitārakau duragatāvabhūtāṁ kṛcchreṇa saṁprakāśyete sma| tadyathāpi nāmājapadaṁ voṣṭrapadaṁ vā, evameva me kakṣākukṣivakṣādīnyabhūvan| tato yadāhaṁ bhikṣavaḥ pāṇinā kukṣiṁ spṛśāmīti pṛṣṭhikaṇṭakamevāsprākṣam| uttiṣṭhāmīti cābhisaṁskurvaṁstathaivāvakubjaḥ prayāmeṇa prāpatam| tataḥ kṛcchreṇotthito'pi pāṁśukṛtāni gātrāṇi pāṇinā pramṛjato me pūtiromāṇi kāyācchīryante sma| yāpi me'bhūtpaurāṇī śubhavarṇatanuḥ sāpyantaradhādyathāpīdaṁ rūkṣapradhānaṁ prahitātmanaḥ| sāmantāśca me gocaragrāmavāsina evaṁ saṁjānante sma-kālako bata bhoḥ śramaṇo gautamaḥ| śyāmako bata bhoḥ śramaṇo gautamaḥ| madguracchavirbata bhoḥ śramaṇo gautamaḥ| yāpyasyābhūtpaurāṇī śubhavarṇā nibhā, sāpyantarhitā||
tasya me bhikṣava etadabhūt-yannvahaṁ bhūyasyā mātrayālpāhāratayā pratipadyeyamiti| abhijānāmyahaṁ bhikṣava ekameva taṇḍulamadvitīyamāhāramāhartum| syādbhikṣavo yuṣmākamevaṁ mahattaraṁ taṇḍulaṁ tasmin kāle'bhūditi| na khalvevaṁ draṣṭavyam| athaitāvāneva tasmin kāle taṇḍulo'bhūt| tasya me bhikṣava ekaṁ taṇḍulamāharataḥ kṣipraṁ kāyo'bhūditi pūrvavadyāvanmadguracchavirbata bhoḥ śramaṇo gautama iti| yāpyasya sābhūtpaurāṇī śubhavarṇatanuḥ sāpyantarhiteti||
tasya me bhikṣava etadabhūt-yannvahaṁ bhūyasyā mātrayālpāhāratāyai pratipadyeyamiti| abhijānāmyahaṁ bhikṣava ekameva tilamadvitīyamāhāramāhārayitum| peyālaṁ| yāvatsāpyasya śubhavarṇatanurantarhiteti||
tasya me bhikṣava etadabhut-santyeke śramaṇabrāhmaṇā ye'nāhāratayā śuddhiṁ manyante| yannvahaṁ sarveṇa sarvamanāhāratāyai pratipadyeyamiti| tato'haṁ bhikṣavo'nāhārasthito'bhūvan| tasya me bhikṣavo'nāhārasya kāyo'tīva śuṣko'bhūt kṛśo durbalaḥ, tadyathāpi nāma āsitakīparvāṇi vā kālāparvāṇi vā| tato dviguṇatriguṇacaturguṇapañcaguṇadaśaguṇaṁ me kṛśānyaṅgapratyaṅgānyabhūvan| tadyathā karkaṭakapārśukā vāhanaśālāyāṁ vā gopānasī (pārśve) dviparivartanā veṇīvatpṛṣṭhīkaṇṭakaḥ| tiktālābuvacchiraḥkapālam, kūpatārakā ivākṣitārake| so'haṁ bhikṣavaḥ sādhukamuttiṣṭhāmīti gātrāṇyabhisaṁskurvannavakubjaḥ prāpatam| kṛcchreṇāpi cotthitaḥ pāṁśukṛtāni me gātrāṇi pramṛjataḥ pūtimūlāni romāṇyaśīryanta| yāpi me sābhūcchubhavarṇatanunibhā, sāpyantaradhāt| tadyathāpi tadrūkṣapradhānaprahitātmakatvāt| sāmantāśca me gocaragrāmavāsino janā evaṁ saṁjānante sma-kālako bata bhoḥ śramaṇo gautamaḥ| śyāmako bata bhoḥ śramaṇo gautamaḥ| madguracchavirbata bhoḥ śramaṇo gautamaḥ| yāpyasya sābhūtpaurāṇī śubhavarṇanibhā sāpyantarhiteti||
rājāpi tadā śuddhodanaḥ pratipratidivasaṁ bodhisattvasyāntike dūtaṁ preṣayati sma||
iti hi bhikṣavo bodhisattvo lokasyādbhutakriyāsaṁdarśanārthaṁ pūrvavadyāvatkarmakriyāpraṇaṣṭānāṁ sattvānāṁ karmakriyāvatāraṇārthaṁ puṇyasaṁcayānāṁ codbhāvanārthaṁ mahājñānasya ca guṇasaṁdarśanārthaṁ dhyānāṅgānāṁ ca vibhajanārthamekatilakolataṇḍulena ṣaḍvarṣāṇi duṣkaracaryāmanuvartayantamupadarśayati sma| adīnamānasaḥ ṣaḍvarṣā bodhisattvo yathā niṣaṇṇa evāsthāt paryaṅkena| na ca īryāpathāccyavate sma| nātapācchāyāmagamanna chāyāyā ātapam| na ca vātātapavṛṣṭiparitrāṇamakaronna ca daṁśamaśakasarīsṛpānapanayati sma| na coccārapraśrāvaśleṣmasiṁhāṇakānutsṛjati sma| na ca samiñjanaprasāraṇamakarot| na ca pārśvodarapṛṣṭhasthānenāsthāt| ye'pi ca te mahāmeghā durdinavarṣāśaniśaradgrīṣmahaimantikāḥ, te'pi bodhisattvasya kāye nipatanti sma| na cāntato bodhisattvaḥ pāṇināpi pracchādanamakarot| na cendriyāṇi pithayati sma| na cendriyārthān gṛhṇite sma| ye ca tatrāgaman grāmakumārakā vā grāmakumārikā vā gopālakā vā paśupālakā vā tṛṇahārikā vā kāṣṭhahārikā vā gomayahārikā vā, te bodhisattvaṁ pāṁśupiśācamiti manyante sma| tena ca krīḍanti sma| pāṁśubhiścainaṁ mrakṣayanti sma||
tatra bodhisattvastaiḥ ṣaḍbhirvarṣaistāvallūhanyūnadurbalakāyaḥ saṁvṛtto'bhūt, yadasya karṇaśrotābhyāṁ tṛṇatūlakaṁ prakṣipya nāsāśrotābhyāṁ niṣkāsyate sma| nāsāśrotābhyāṁ prakṣipya karṇaśrotābhyāṁ niṣkāsyate sma| karṇaśrotābhyāṁ prakṣipya mukhadvāreṇa niṣkāsyate sma| mukhadvāreṇa prakṣipya karṇanāsikāśrotābhyo niṣkāsyate sma| nāsāyāṁ prakṣipya karṇanāsikāmukhadvāreṇa niṣkāsyate sma||
ye ca te devanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā bodhisattvasya guṇeṣu pratyakṣāḥ, te rātriṁdivaṁ samadhiṣṭhā bodhisattvasya pūjāṁ kurvanti sma| praṇidhānāni ca kurvanti sma||
tatra bodhisattvena tai ṣaḍbhirvarṣairduṣkaracaryāṁ saṁdarśayatā paripūrṇāni dvādaśanayutāni devamanuṣyāṇāṁ tribhiryānaiḥ paripācitānyabhūvan||
tatredamucyate—
tasya ca guṇānvitasya purādviniṣkramya bodhisattvasya|
cintā upāyayuktā sattvārthahitāya utpannā||11||
pañcasu kaṣāyakāle hīne'dharmādhimuktike loke|
jāto'smi jambudvipe dharmakriyauddhure loke||12||
ākīrṇa tīrthikagaṇaiḥ kautūhalamaṅgalairime yuktā|
kāyopakramakaraṇairmanyante bāliśāḥ śuddhim||13||
agnipraveśamaruprapātapāṁśubhasmādimakṣitā nagnāḥ|
kāyaparitāpanārthaṁ pañcātapayogamanuyuktāḥ||14||
mantrāvicārakaraṇā keciddhastāvalehakā abudhāḥ|
na ca kumbhamukhakaroṭānna dhārakuśalāntarācca gṛhṇanti||15||
na ca yatra svānubhavatī na cāhitaṁ tena tiṣṭhavākyasya|
kulabhikṣa eka gṛhyā śuddhaṁ manyantihātmānam||16||
varjenti sarpitailaṁ phāṇitadadhidugdhamatsyamāṁsāni|
śyāmākaśākabhakṣā mṛṇālagarḍulakaṇābhakṣāḥ||17||
mūlaphalapatrabhakṣāḥ kuśacīvaracarmakambaladharāśca|
apare bhramanti nagnāḥ satyamidaṁ mohamanyaditi mūḍhāḥ||18||
dhārenti ūrdhvahastā urdhvaṁkeśā jaṭāśca dhārenti|
mārgānatipranaṣṭā amārgasaṁsthāḥ sugatigamanakāmāḥ||19||
tṛṇamusalabhasmaśayanāḥ kaṇṭakaśayanāśca utkuṭadhyāyi|
sthita kecidekapāde ūrdhvamukhāścandrasūrya paśyantaḥ||20||
utsāṁ sarasataḍāgāṁ sāgarasaritaśca candrasūryau ca|
vṛkṣagiriśailaśikharāṁ kumbhaṁ dharaṇīṁ namasyante||21||
vividhaiśca kāraṇaiste kāyaṁ pariśodhayanti saṁmūḍhāḥ|
mithyādṛṣṭiparītāḥ kṣipraṁ prapatantyapāyeṣu||22||
yannūnamahaṁ vratatapa duṣkaracaryāṁ samārabhe ghorām|
yaṁ duṣkaraṁ na śakyaṁ carituṁ devairmanuṣyairvā||23||
āsphānakaṁ ca dhyānaṁ dhyāyeyaṁ vajrakalpadṛḍhasthānam|
yaṁ dhyānaṁ na samarthāḥ pratyekajināpi darśayitum||24||
santīha devamanujāḥ tīrthika lūhavratena hṛṣyante|
teṣa paripākaheto duṣkaravratatapa rabheya sūtīvram||25||
paryaṅkamābhujitvā upaviṣṭo'bhūtsthale asaṁstīrṇe|
kolatilataṇḍulenā āhāravidhiṁ vidarśayati||26||
āśvāsaviprahīnaḥ praśvāsavarjitu na ceñjate bālavān|
ṣaḍvarṣāṇi pravaraṁ dhyāyatyāsphānakaṁ dhyānam||27||
kalpaṁ no na vikalpaṁ na ceñjanaṁ nāpimanyena pracāram|
ākāśadhātuspharaṇaṁ dhyāyatyāsphānakaṁ dhyānam||28||
na ca ātapātu chāyāṁ chāyāyā nātapaṁ gataścāsau|
meruriva niṣprakampyo dhyāyatyāsphānakaṁ dhyānam||29||
na ca vātavṛṣṭichadanaṁ na daṁśamaśakāsarīsṛpātrāṇam|
avikopitayā caryā dhyāyatyāsphānakaṁ dhyānam||30||
na ca kevalamātmārthaṁ dhyāyatyāsphānakaṁ dhyānam|
anyatra karuṇacitto bhāvī lokasya vipulārtham||31||
ye grāmadārakāśca gopālāḥ kāṣṭhahāratṛṇahārāḥ|
pāṁśupiśācakamiti taṁ manyante pāṁśunā ca mrakṣanti||32||
aśucīnā ca kirante vividhāste kāraṇāśca kārenti|
na ca iñjate bhramati vā dhyāyatyāsphānakaṁ dhyānam||33||
na ca namati no vinamate na kāyaparirakṣaṇā spṛśati|
kiṁcinnoccāraprasravaṁ śabdeṣu na saṁtrasī na paraprekṣī||34||
saṁśuṣkamāṁsarudhiraṁ carmasnāyvasthikāśca avaśiṣṭā|
udarācca pṛṣṭhivaṁśo vidṛśyate vartitā yathā veṇī||35||
ye te kṛtādhikārā devāḥ suranāgayakṣagandharvāḥ|
pratyakṣaguṇadharasyā karonti pūjāṁ divārātrau||36||
praṇidhiṁ ca kurvate te vayamapi tādṛśa bhavāmahe kṣipram|
yatha eṣa gaganacitto dhyāyatyāsphānakaṁ dhyānam||37||
na ca kevalamātmārthaṁ na dhyānasvādanānna sukhabuddhyā|
anyatra karuṇabuddhyā kariṣyatyarthaṁ vipula loke||38||
nihatāḥ parapravādā dhyāmīkṛta tīrthikā mativihīnāḥ|
karmakriyā ca darśita yā proktā kāśyape vācā||39||
krakucchandakasya bodhi bodhiriha sudurlabhā bahubhi kalpaiḥ|
janatāyā ityarthaṁ dhyāyatyāsphānakaṁ dhyānam||40||
dvādaśanayutā pūrṇā vinīta marumānuṣāstribhiryānaiḥ|
etadadhikṛtya sumati dhyāyatyāsphānakaṁ dhyānam||41||
|| iti śrīlalitavistare duṣkaracaryāparivarto nāma saptadaśamo'dhyāyaḥ||
18 nairañjanāparivarto'ṣṭādaśaḥ|
māraśca bhikṣavaḥ pāpīyān bodhisattvasya ṣaḍvarṣāṇi duṣkaracaryāṁ carataḥ pṛṣṭhataḥ samanubaddho'bhūt avatāraprekṣī avatāragaveṣī| na ca kadācitkiṁcidavatāramadhyagacchat| so'vatāramanadhigacchannirviṇṇo vipratisārī prākrāmat||
tatredamucyate—
ramaṇīyānyaraṇyāni vanagulmāśca vīrudhāḥ|
prācīnamurubilvāyāṁ yatra nairañjanā nadī||1||
prahāṇāyodyataṁ tatra satataṁ dṛḍhavikramam|
parākramantaṁ vīryeṇa yogakṣemasya prāptaye||2||
namucirmadhurāṁ vācaṁ bhāṣamāṇo upāgamat|
śākyaputrā samuttiṣṭha kāyakhedena kiṁ tava||3||
jīvato jīvitaṁ śreyo jīvan dharmaṁ cariṣyasi|
jīvaṁ hi tāni kurute yāni kṛtvā na śocati||4||
kṛśo vivarṇo dīnastvaṁ antike maraṇaṁ tava|
sahasrabhāge maraṇaṁ ekabhāge ca jīvitam||5||
dadataḥ satataṁ dānaṁ agnihotraṁ ca juhvataḥ|
bhaviṣyati mahatpuṇyaṁ kiṁ prahāṇe kariṣyasi||6||
duḥkhaṁ mārgaṁ prahāṇasya duṣkaraṁ cittanigraham|
imāṁ vācaṁ tadā māro bodhisattvamathābravīt||7||
taṁ tathāvādinaṁ māraṁ bodhisattvastato'bravīt|
pramattabandho pāpīya svenārthena tvamāgataḥ||8||
aṇumātraṁ hi me puṇyairartho māra na vidyate|
artho yeṣāṁ tu puṇyena tānevaṁ vaktumarhasi||9||
naivāhaṁ maraṇaṁ manye maraṇāntaṁ hi jīvitam|
anivartī bhaviṣyāmi brahmacaryaparāyaṇaḥ||10||
srotāṁsyapi nadīnāṁ hi vāyureṣa viśoṣayet|
kiṁ punaḥ śoṣayetkāyaṁ śoṇitaṁ prahitātmanām||11||
śoṇite tu viśuṣke vai tato māṁsaṁ viśuṣyati|
māṁseṣu kṣīyamāṇeṣu bhūyaścittaṁ prasīdati|
bhūyaśchandaśca vīryaṁ ca samādhiścāvatiṣṭhate||12||
tasyaiva me viharataḥ prāptasyottamacetanām|
cittaṁ nāvekṣate kāyaṁ paśya sattvasya śuddhatām||13||
asti chandaṁ tathā vīryaṁ prajñāpi mama vidyate|
taṁ na paśyāmyahaṁ loke vīryādyo māṁ vicālayet||14||
varaṁ mṛtyuḥ prāṇaharo dhiggrāmyaṁ nopajīvitam|
saṁgrāme maraṇaṁ śreyo yacca jīvetparājitaḥ||15||
nāśūro jayate senāṁ jitvā caināṁ na manyate|
śūrastu jayate senāṁ laghu māra jayāmi te||16||
kāmāste prathamā senā dvitīyā aratistathā|
tṛtīyā kṣutpipāsā te tṛṣṇā senā caturthikā||17||
pañcamī styānamiddhaṁ te bhayaṁ ṣaṣṭī nirucyate |
saptamī vicikitsā te krodhamrakṣau tathāṣṭamī || 18 ||
lobhaślokau ca saṁskārau mithyālabdhaṁ ca yadyaśaḥ|
ātmānaṁ yaśca utkarṣedyaśca vai dhvaṁsayetparāṁ||19||
eṣā hi namuceḥ senā kṛṣṇabandhoḥ pratāpinaḥ|
atrāvagāḍhā dṛśyante ete śramaṇabrāhmaṇāḥ||20||
yā te senā dharṣayati lokamenaṁ sadevakam|
bhetsyāmi prajñayā tāṁ te āmapātramivāmbunā||21||
smṛtiṁ sūpasthitāṁ kṛtvā prajñāṁ caiva subhāvitām|
saṁprajānaṁ cariṣyāmi kiṁ kariṣyasi durmate||22||
evamukte māraḥ pāpīyān duḥkhī durmanā anāttamanā vipratisārī tatraivāntaradhāt||
atha khalu bhikṣavo bodhisattvasyaitadabhūt-ye kecicchramaṇā brāhmaṇā vā atītānāgatapratyutpanneṣvadhvasvātmopakramikāṁ śarīropatāpikāṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayanti etāvatparamaṁ te duḥkhamanubhavanti||
tasya me bhikṣava etadabhūt-anayāpi khalu mayā caryayā anayāpi pratipadā na kaściduttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaḥ sākṣātkṛtaḥ| nāyaṁ mārgo bodheḥ| nāyaṁ mārga āyatyāṁ jātijarāmaraṇasaṁbhavānāmastaṁgamāya| syāttadanyo mārgo bodherāyatyāṁ jātijarāmaraṇaduḥkhasamudayānāmastaṁgamāyeti||
tasya me bhikṣava etadabhavat-yadahaṁ piturudyāne jambucchāyāyāṁ niṣaṇṇo viviktaṁ kāmairviviktaṁ pāpakairakuśalairdharmaiḥ savitarkaṁ savicāraṁ vivekajaṁ prītisukhaṁ prathamaṁ dhyānamupasaṁpadya vyāhārṣaṁ yāvaccaturthadhyānamupasaṁpadya vyāhārṣam, syātsa mārgo bodherjātijarāmaraṇaduḥkhasamudāyānāmasaṁbhavāyāstaṁgamāyeti| tadanusāri ca me vijñānamabhūt| sa mārgo bodheriti||
tasya mamaitadabhūt-nāsau mārgaḥ śakyaḥ evaṁ daurbalyaprāptenābhisaṁboddhum| sacetpunarahamabhijñājñānabalenaiva lūhaṁ durbalakāya eva bodhimaṇḍamupasaṁkrameyam, na me paścimā janatā anukampitā syāt| na caiṣa mārgo bodheḥ| yannvahamaudārikamāhāramāhṛtya kāyabalasthāmaṁ saṁjanayya paścādbodhimaṇḍamupasaṁkrameyam||
tatra bhikṣavo ye te lūhādhimuktā devaputrāste mama cetasaścetasaiva parivitarkamājñāya yenāhaṁ tenopasaṁkramya māmevamāhuḥ-mā sma tvaṁ satpuruṣa audārikamāhāramāhareḥ| vayaṁ te romakūpairojaḥ prakṣepsyāma iti||
tasya me bhikṣava etadabhūt-ahaṁ khalvanaśana ityātmānaṁ pratijāne, sāmantāśca me gocaragrāmavāsino janā evaṁ saṁjānante sma yathānaśanaḥ śramaṇo gautamaḥ| itīva me khalu lūhādhimuktā devaputrā romakūpairojaḥ prakṣipanti| sa mama paramo mṛṣāvādaḥ syāt| tato bodhisattvo mṛṣāvādaparihārārthaṁ tān devaputrān pratikṣipyaudārikamāhāramāhartu cittaṁ nāmayati sma||
iti hi bhikṣavaḥ ṣaḍvarṣavratatapaḥsamuttīrṇo bodhisattvo'smādāsanādutthāyaudārikamāhāramāhariṣyāmīti vācaṁ niścārayati sma| tadyathā phāṇīkṛtaṁ mudgayūṣaṁ hareṇukayūṣaṁ mathyodanakulmāṣamiti||
atha khalu bhikṣavaḥ pañcānāṁ bhadravargīyānāmetadabhūt-tayāpi tāvaccaryayā tayāpi tāvatpratipadā śramaṇena gautamena na śakitaṁ kiṁciduttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṁ sākṣātkartum, kiṁ punaretarhi audārikamāhāramāharan sukhallikānuyogamanuyukto viharan| avyakto bālo'yamiti ca manyamānā bodhisattvasyāntikātprakrāman| te vārāṇasīṁ gatvā ṛṣipatane mṛgadāve vyāhārṣuḥ||
tatra bodhisattvamādita eva duṣkaracaryāṁ carantaṁ daśa grāmikaduhitaraḥ kumārya upagacchan darśanāya vandanāya paryupāsanāya ca| tairapi pañcakairbhadravargīyairupasthito'bhūt| ekakolatilataṇḍulapradānena ca pratipādito'bhūt| balā ca nāma dārikā balaguptā ca supriyā ca vijayasenā ca atimuktakamalā ca sundarī ca kumbhakārī ca uluvillikā ca jaṭilikā ca sujātā ca nāma grāmikaduhitāḥ| ābhiḥ kumārikābhirbodhisattvāya sarvāstā yūṣavidhāḥ kṛtvopanāmitā abhūvan| tāścābhyavahṛtya bodhisattvaḥ krameṇa gocaragrāme piṇḍāya caran varṇarūpabalavānabhūt| tadagreṇa bodhisattvaḥ sundaraḥ śramaṇo mahāśramaṇa ityācakṣate||
tatra ca bhikṣavaḥ sujātā grāmikaduhitā bodhisattvasya duṣkaracaryāṁ carataḥ ādita eva bodhisattvasya vratatapaḥsamuttāraṇārthaṁ śarīrasyāpyāyanahetośca pratidivasamaṣṭaśataṁ brāhmaṇānāṁ bhojayati sma| evaṁ ca praṇidadhāti sma-mama bhojanaṁ bhuktvā bodhisattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyeteti||
tasya me bhikṣavaḥ ṣaḍvarṣavyativṛttasya kāṣāyāṇi vastrāṇi parijīrṇānyabhūvan| tasya me bhikṣava etadabhūt-sacedahaṁ kaupīnapracchādanaṁ labheyam, śobhanaṁ syāt||
tena khalu punarbhikṣavaḥ samayena sujātāyā grāmikaduhiturdāsī rādhā nāma kālagatābhūt| sā śāṇakaiḥ pariveṣṭya śmaśānamapakṛṣya parityaktābhut| tadahamevādrākṣīt pāṁśukūlam| tato'haṁ tatpāṁśukūlaṁ vāmena pādenākramya dakṣiṇaṁ hastaṁ prasāryāvanato'bhūttadrahītum|
atha bhaumā devā antarīkṣāṇāṁ devānāṁ ghoṣamanuśrāvayanti sma-āścaryaṁ mārṣā adbhutamidaṁ mārṣāḥ| yatra hi nāmaivaṁ mahārājakulaprasūtasya cakravartirājyaparityāginaḥ pāṁśukūle cittaṁ natamiti| antarīkṣā devā bhaumānāṁ devānāṁ śabdaṁ śratvā cāturmahārājikānāṁ devānāṁ ghoṣamudīrayanti sma| cāturmahārājikā devāstrāyatriṁśataḥ| trāyatriṁśā yāmānām| yāmāstuṣitānām| tuṣitā nirmāṇaratīnām| nirmāṇaratayaḥ paranirmitavaśavartinām| paranirmitavaśavartino yāvad brahmakāyikānām| iti hi bhikṣavastatkṣaṇaṁ tallavaṁ tanmuhūrtaṁ yāvadakaniṣṭhabhuvanādekaghoṣa ekasaṁnirnādo'bhyudgato'bhūt āścaryamidaṁ mārṣā adbhutamidam| yatra hi nāmaivaṁ mahārājakulaprasūtasya cakravartirājyaparityāginaḥ pāṁśukūle cittaṁ natamiti||
atha bodhisattvasya punarapyetadabhavat-labdhaṁ mayā pāṁśukūlam| sacedudakaṁ labheyam, śobhanaṁ syāditi| tatastatraiva devatā pāṇinā mahīṁ parāhanti sma| tatra puṣkariṇī prādurabhūt| adyāpi sā pāṇihateti puṣkariṇī saṁjñāyate||
punarapi bodhisattvasyaitadabhavat-labdhaṁ mayā pānīyam| sacecchilāṁ labheyam, yatredaṁ pāṁśukūlaṁ prakṣālayeyam, śobhanaṁ syāt| atha tatraiva śakreṇa śilā tatkṣaṇamevopanikṣiptābhūt| tato bodhisattvastatpāṁśukūlaṁ prakṣālayati sma||
atha śakro devarājo bodhisattvamevamāha-dadasvedaṁ satpuruṣa mahyam| ahaṁ prakṣālayiṣyāmīti| tato bodhisattvaḥ svayaṁkāritāṁ pravrajyāyāḥ saṁdarśayituṁ tatpāṁśukūlaṁ śakrasyādatvā svayameva prakṣālayati sma| sa śrāntaḥ klāntakāyo'vatīrya puṣkariṇīmuttariṣyāmīti| māreṇa ca pāpīyasā īrṣyādharmaparītena puṣkariṇyā atyucchritāni taṭāni nirmitānyabhūvan| tasyāśca puṣkariṇyāstīre mahān kukubhapādapaḥ| tatra devatāṁ bodhisattvo lokānuvṛttyā devatānugrahārthaṁ cābravīt-āhara devate vṛkṣaśākhāmiti| tayā vṛkṣaśākhāvanāmitābhūt| tāṁ bodhisattvo'balambyottarati sma| uttīrya ca tasya kakubhapādapasyādhastāttatpāṁśukūlaṁ saṁghāṭīkṛtya āsīvyati sma| adyāpi tat pāṁśukūlaṁ sīvanamityevaṁ saṁjñāyate sma||
atha vimalaprabho nāma śuddhāvāsakāyiko devaputraḥ, sa divyāni cīvarāṇi kāṣāyaraṅgaraktāni kalpikāni śramaṇasārūpyāṇi bodhisattvāyopanāmayati sma| bodhisattvaśca tāni gṛhītvā pūrvāhṇe nivāsya saṁghāṭīprāvṛtya gocaragrāmābhimukho'bhut||
tatra devatābhirurubilvāsenāpatigrāmake nandikagrāmikaduhituḥ sujātāyā ārocitamabhūdardharātrasamaye-yadarthaṁ tvaṁ mahāyajñaṁ yajase tasmādvratāduttīrṇaḥ saḥ| subhagamaudārikamāhāramāhariṣyati| tvayā ca pūrve praṇidhānaṁ kṛtam-mama bhojanaṁ bhuktvā bodhisattvo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyeta iti| yatte karaṇīyaṁ tatkuruṣveti|
atha khalu bhikṣavaḥ sujātā nandikagrāmaduhitā teṣāṁ devatānāṁ tadvacanaṁ śrutvā śīghraṁ gosahasrasya kṣīrātsaptakṛtsāroddhṛtādagryamojomaṇḍaṁ gṛhṇīte sma| gṛhītvā ca sā tatkṣīra(mabhinavama)bhinavaistaṇḍulairabhinavāyāṁ sthālyāmabhinavāṁ cullīmupalipya tadbhojanaṁ sādhayati sma| tasmiṁśca sādhyamāne imāni pūrvanimittāni saṁdṛśyante sma-tasmin khalvapi kṣīre śrīvatsasvastikanandyāvartapadmavardhamānādīni maṅgalyāni saṁdṛśyante sma| tatastasyā etadabhūt-yādṛśānīmāni pūrvanimittāni saṁdṛśyante, niḥsaṁśayamidaṁ bhojanaṁ bhuktvā bodhisattvo'nuttarāṁ samyaksaṁbodhiṁ prāpsyati| sāmudrajñānavidhijñaśca naimittikastaṁ pradeśaṁ prāpto'bhūt| so'pi tathaivāmṛtādhigamanameva vyākṛtavān| tataḥ sujātā taṁ pāyasaṁ pakvaṁ sthaṇḍilamupalipya puṣpairavakīrya gandhodakenābhyukṣya āsanaṁ prajñāpya satkṛtyottarāṁ nāma ceṭīmāmantrayate sma-gacchottare brāhmaṇamānaya| ahamidaṁ madhupāyasamavalokayāmi| sādhvārya iti pratiśrutya uttarā pūrvāṁ diśamagamat| sā tatra bodhisattvaṁ paśyati sma| tathaiva dakṣiṇām| bodhisattvameva paśyati sma| evaṁ paścimāmuttarāmeva diśaṁ gacchati sma, tatra tatra bodhisattvamevādrākṣīt| tena khalu punaḥ samayena śuddhāvāsakāyikairdevaputraiḥ sarve'nyatīrthikā nigṛhītā abhūvan| na kaścit saṁdṛśyate sma| tataḥ sā āgatvā svāminīmevamāha-na khalvārye anyaḥ kaścid dṛśyate śramaṇo vā brāhmaṇo vā, anyatra yato yata eva gacchāmi, tatra tatra śramaṇameva sundaraṁ paśyāmi| sujātā āha-gacchottare sa eva brāhmaṇaḥ, sa eva śramaṇaḥ| tasyaivārthe'yamārambhaḥ| tamevānayeti| sādhvārye ityuttarā gatvā bodhisattvasya caraṇayoḥ praṇipatya sujātāyā nāmnopanimantrayate sma| tato bhikṣavo bodhisattvaḥ sujātāyā grāmikaduhiturniveśanaṁ gatvā prajñapta evāsane nyaṣīdat| atha khalu bhikṣavaḥ sujātā grāmikaduhitā suvarṇamayīṁ pātrīṁ madhupāyasapūrṇāṁ bodhisattvasyopanāmayati sma||
atha bodhisattvasyaitadabhavat-yādṛśamidaṁ sujātayā bhojanamupanāmitam, niḥsaṁśayamahamadyainaṁ bhojanaṁ bhuktvā anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate||
atha bodhisattvastadbhojanaṁ pratigṛhya sujātāṁ grāmikaduhitarametadavocat-iyaṁ bhagini suvarṇapātrī| kiṁ kriyatām? sā āha-tavaiva bhavatviti| bodhisattva āha-na mamedṛśena bhājanena prayojanam| sujātā āha-yatheṣṭaṁ kriyatām| nāhaṁ vinā bhājanena kasyacidbhojanaṁ prayacchāmi||
atha bodhisattvastaṁ piṇḍapātramādāyorubilvāyā niṣkramya nāganadīṁ pūrvāhṇakālasamaye nadīṁ nairañjanāmupasaṁkramya taṁ piṇḍapātraṁ cīvarāṇi caikānte nikṣipya nadīṁ nairañjanāmavatarati sma gātrāṇi śītalīkartum||
bodhisattvasya khalu punarbhikṣavaḥ snāyato'nekāni devaputraśatasahasrāṇi divyāgurucandanacūrṇavilepanairnadīmāloḍayanti sma| divyāni ca nānāvarṇāni kusumāni jale kṣipanti sma yaduta bodhisattvasya pūjākarmaṇe||
tena khalu punaḥ samayena nairañjanā nadī divyairgandhaiḥ puṣpaiśca samākulā vahati sma| yena ca gandhodakena bodhisattvaḥ snāto'bhūt, taṁ devaputrakoṭīniyutaśatasahasrāṇyabhyutkṣipya svakasvakāni bhavanāni nayanti sma caityārthaṁ pūjārthaṁ ca||
yāni ca bodhisattvasya keśaśmaśrūṇyabhūvan, tāni sarvāṇi sujātā grāmikaduhitā maṅgalyānīti kṛtvā caityārthaṁ pūjārthaṁ ca parigṛhṇīte sma||
nadyuttīrṇaśca bodhisattvaḥ pulinaṁ nirīkṣate sma upaveṣṭukāmaḥ| atha yā nairañjanāyāṁ nadyāṁ nāgakanyā sā dharaṇitalādabhyudgabhya maṇimayaṁ (manoramaṁ) bhadrāsanaṁ bodhisattvāyopanāmayati sma| tatra bodhisattvo niṣadya yāvadarthaṁ taṁ madhupāyasaṁ paribhuṅkte sma sujātāyā grāmikaduhituranukampāmupādāya| paribhujya ca tāṁ suvarṇapātrīmanapekṣo vāriṇi prākṣipati sma| kṣiptamātrāṁ ca tāṁ sāgaro nāgarājaścittikārabahumānajāto gṛhītvā svabhavanābhimukhaḥ prasthito'bhut pūjārheti kṛtvā| atha daśaśatanayanaḥ puraṁdaro garuḍarūpamabhinirmāya vajratuṇḍo bhūtvā sāgarasya nāgarājasyāntikāttāṁ suvarṇapātrīṁ hartumārabdhaḥ| yadā na śaknoti sma, tadā svarūpeṇādareṇa yācitvā trāyatriṁśadbhavanaṁ nītavān pūjārthaṁ caityārthaṁ ca| nītvā pātrīyātrāṁ nāma parvaṇi pravartitavān| adyāpi ca trāyatriṁśeṣu deveṣu pratisaṁvatsaraṁ pātrīmaho vartate| tacca bhadrāsanaṁ tayaiva nāgakanyayā parigṛhītaṁ caityārthaṁ pūjārthaṁ ca||
samantaparibhuktaśca bhikṣavo bodhisattvenaudārika āhāraḥ| atha tatkṣaṇameva bodhisattvasya puṇyabalena prajñābalena pūrvikā kāye śubhavarṇapuṣkaratā prādurabhūt| dvātriṁśacca mahāpuruṣalakṣaṇāni aśītiścānuvyañjanāni vyāmaprabhatā ca| tatredamucyate—
ṣaḍvarṣa vrata uttaritva bhagavān evaṁ matiṁ cintayan
so'haṁ dhyānaabhijñajñānabalavānevaṁ kṛśāṅgo'pi san|
gaccheyaṁ drumarājamūlaviṭapaṁ sarvajñatāṁ buddhituṁ
no me syādanukampitā hi janatā evaṁ bhavet paścimā||23||
yattvaudārika bhuktva bhojanavaraṁ kāye balaṁ kṛtvanā
gaccheyaṁ drumarājamūlaviṭapaṁ sarvajñatāṁ budhyitum|
mā haivetvarapuṇya devamanujā lūhena jñānekṣiṇo
no śaktā siya budhyanāya amṛtaṁ kāyena te durbalāḥ||24||
sā ca grāmikadhīta pūrvacaritā nāmnā sujātā iti
yajñā nityu yajāti evamanasā siddhe vrataṁ nāyake|
sā devāna niśāmya codana tadā gṛhyā madhūpāyasaṁ
upagamyā naditīri hṛṣṭamanasā nairañjanāyāḥ sthitā||25||
so cākalpasahasracīrṇacarito śāntapraśāntendriyo
devairnāgagaṇairṛṣī parivṛto āgatya nairañjanām|
tīrṇastāraku pārasattva matimāṁ snāne matiṁ cintayan
oruhyā nadi snāpi śuddhavimalo lokānukampī muniḥ||26||
devā koṭisahasra hṛṣṭamanasā gandhāmbu cūrṇāni ca
oruhyā nadi loḍayanti salilaṁ snānārtha sattvottame|
snānā snātvana bodhisattva vimalastīre sthitaḥ sūrataḥ
harṣurdevasahasra snānasalilaṁ pūjārtha sattvottame||27||
kāṣāyāni ca vastra nirmala śubhā tā devaputro dade
kalpīyāni ca saṁnivāsya bhagavāṁstīre hi nadyāḥ sthitaḥ|
nāgākanya udagra hṛṣṭamanasā bhadrāsanaṁ sā nyaṣīt
yatrāsau niṣasāda śāntamanaso lokasya cakṣuṣkaraḥ||28||
dattvā bhojanu sā sujāta matimāṁ svarṇāmaye bhājane
vanditvā caraṇāni sā pramuditā paribhuṅkṣva me sārathe|
bhuktvā bhojanu yāvadartha matimān pātrīṁ jale prākṣipat
tāṁ jagrāha puraṁdaraḥ suraguruḥ pūjāṁ kariṣyāmyaham||29||
yada bhuktaṁ ca jinena bhojanavaraṁ odārikaṁ tatkṣaṇe
tasyā kāyabalaṁ ca tejaśiriyā pūrvaṁ yathā saṁsthitam|
dharmā kṛtva kathā sujāta maruṇāṁ kṛtvā ca arthaṁ bahuṁ
siṁho haṁsagatirgajendragamano bodhidrumaṁ saṁsthitaḥ||30||
|| iti śrīlalitavistare nairañjanāparivarto nāmāṣṭādaśamo'dhyāyaḥ||
19 bodhimaṇḍagamanaparivarta ekonaviṁśaḥ|
iti hi bhikṣavo bodhisattvo nadyāṁ nairañjanāyāṁ snātvā ca bhuktvā kāyabalasthāma saṁjanayya yena ṣoḍaśākārasaṁpannapṛthivipradeśe mahābodhidrumarājamūlaṁ tena pratasthe vijayayā tayā ca gatyā, yāsau mahāpuruṣāṇāṁ gatiranuccalitagatirindriyeṣṭigatiḥ susaṁsthitagatiḥ merurājagatirajihmagatirakuṭilagatiranupadrutagatiravilambitagatiraluḍitagatiraskhalitagatirasaṁghaṭitagatiralīnagatiracapalagatiḥ salīlagatiḥ vimalagatiḥ śubhagatiradoṣagatiramohagatiraraktagatiḥ siṁhagatiḥ haṁsarājagatirnāgarājagatirnārāyaṇagatiḥ dharaṇitalāsaṁsṛṣṭagatiḥ sahasrāracakradharaṇītalacitragatiḥ jālāṅgulitāmranakhagatiḥ dharaṇītalanirnādagatiḥ śailarājasaṁghaṭanagatiḥ utkūlanikūlasamakaracaraṇagatiḥ jālāntarābhāraśmyutsarjanasattvasaṁspṛśanasugatigamanagatiḥ vimalapadmakramanikṣipaṇagatiḥ pūrvaśubhasucaritagamanagatiḥ pūrvabuddhasiṁhābhigamanagatiḥ vajradṛḍhābhedyāśayagatiḥ (sarvopāyagatiḥ) sarvāpāyadurgatipithitagatiḥ sarvasattvasukhasaṁjananagatiḥ mokṣapathasaṁdarśanagatiḥ mārabalābalakaraṇagatiḥ kugaṇigaṇaparapravādisahadharmanigrahaṇagatiḥ| tamaḥpaṭalakleśavidhamanagatiḥ saṁsārapakṣāpakṣakaraṇagatiḥ śakrabrahmamaheśvaralokapālābhibhavagatiḥ| trisāhasramahāsāhasraikaśūragatiḥ svayaṁbhvanabhibhūtagatiḥ sarvajñajñānābhigamanagatiḥ smṛtimatigatiḥ sugatigamanagatiḥ jarāmaraṇapraśamanagatiḥ śivavirajāmalābhayanirvāṇapuragamanagatiḥ| īdṛśyā gatyā bodhisattvo bodhimaṇḍaṁ saṁprasthito'bhūt||
iti hi bhikṣavo yāvacca nadyā nairañjanāyā yāvacca bodhimaṇḍādestasminnantare vātabalāhakairdevaputraiḥ saṁmṛṣṭamabhūt| varṣabalāhakairdevaputrairgandhodakena siktamabhūt puṣpaiścāvakīrṇamabhūt| yāvadeva trisāhasramahāsāhasralokadhātau vṛkṣāste sarve yena bodhimaṇḍastenābhinatāgrā abhūvan| ye'pi ca tadahojātā bāladārikāste'pi bodhimaṇḍaśīrṣakāḥ svapanti sma| ye'pi ceha trisāhasramahāsāhasralokadhātau sumerupramukhāḥ parvatāste'pi sarve yena bodhimaṇḍastena praṇatā abhūvan| nadīṁ ca nairañjanāmupādāya yāvadbodhimaṇḍo'sminnantare kāmāvacarairdevaputraiḥ krośavistāraikapramāṇo mārgo'bhivyūhito'bhūt| tasya ca mārgasya vāmadakṣiṇayoḥ pārśvayoḥ saptaratnamayī vedikā abhinirmitā'bhūt| saptatālānuccaistvena upariṣṭādratnajālasaṁchannā divyachatradhvajapatākāsamalaṁkṛtā iṣukṣepe saptaratnamayāstālā abhinirmitā abhūvan tasyā vedikāyā abhyudgatāḥ| sarvasmācca tālādratnasūtrā dvitīye tālamavasaktamabhūt| dvayośca tālayormadhye puṣkariṇī māpitābhūt gandhodakaparipūrṇā suvarṇavālikrāsaṁstṛtā utpalapadmakumudapuṇḍarīkasaṁchannā ratnavedikāparivṛtā vaidūryamaṇiratnasopānapratyuptā āḍibalākāhaṁsacakravākamayūropakūjitā| taṁ ca mārgamaśītyapsaraḥsahasrāṇi gandhodakena siñcanti sma| aśītyapsaraḥsahasrāṇi muktakusumairabhyavakiranti sma divyairgandhavadbhiḥ| sarvasya ca tālavṛkṣasya purato ratnavyomakaḥ saṁsthito'bhūt| sarvasmiṁśca ratnavyomake aśītyapsaraḥ sahasrāṇi candanāgurucūrṇakapuṭāparigṛhītāni kārānusāridhūpaghaṭikāparigṛhītāni sthitānyabhūvan| sarvasmiṁśca ratnavyomake pañcapañcāpsaraḥsahasrāṇi divyasaṁgītisaṁpravāditena sthitānyabhūvan||
iti hi bhikṣavo bodhisattvaḥ prakampyamānaiḥ kṣetrai raśmikoṭīniyutaśatasahasrāṇi niścārayaṁstūryaśatasahasraiḥ pravādyamānaiḥ, mahatā puṣpāḍhyena pravarṣatā, ambaraśatasahasrairbhrāmyamānaiḥ, dundubhiśatasahasraiḥ parāhanyamānaiḥ, garjadbhiḥ pragarjadbhiḥ hayagajavṛṣabhaiḥ, pradakṣiṇīkurvadbhiḥ śukasārikākokilakalaviṅkajīvaṁjīvakahaṁsakroñcamayuracakravākaśatasahasraiḥ, upanāmyamānaiḥ maṅgalyaśatasahasraiḥ| anenaivaṁrūpeṇa mārgavyūhena bodhisattvo bodhimaṇḍaṁ gacchati sma| yāṁ ca rātriṁ bodhisattvo bodhimabhisaṁboddhukāmo'bhūt, tāmeva rātriṁ vaśavartī nāma trisāhasramahāsāhasrādhipatirbrahmā sahāpatirbrahmaparṣadamāmantryaivamāha-yatkhalu mārṣā jānīyāḥ| eṣa sa bodhisattvo mahāsattvo mahāsaṁnāhasaṁnaddho mahāpratijñānutsṛṣṭo dṛḍhasaṁnāhasaṁnaddho'parikhinnamānasaḥ sarvabodhisattvacaryāsu nirjātaḥ sarvapāramitāsu pāraṁgataḥ sarvabodhisattvabhūmiṣu vaśitāprāptaḥ sarvabodhisattvāśayasuviśuddhaḥ sarvasattvendriyeṣvanugataḥ sarvatathāgataguhyasthāneṣu supraviṣṭaḥ sarvamārakarmapathasamatikrāntaḥ sarvakuśalamūleṣvaparapratyayaḥ sarvatathāgatairadhiṣṭhitaḥ sarvasattveṣu pramokṣamārgadeśayitā mahāsārthavāhaḥ| sarvamāramaṇḍalavidhvaṁsanakaraḥ trisāhasramahāsāhasraikaśūraḥ| sarvadharmabhaiṣajyasamudānītaḥ mahāvaidyarājaḥ| vimuktipaṭṭābaddho mahādharmarājaḥ| mahāprajñāprabhotsarjanakaraḥ mahāketurājaḥ aṣṭalokadharmānupaliptaḥ mahāpadmabhūtaḥ sarvadharmadhāraṇyasaṁpramuṣitaḥ mahāsāgarabhūtaḥ anunayapratighāpagataḥ acalo'prakampī mahāsumerūbhūtaḥ| sunirmalaḥ supariśuddhaḥ svavadarpitavimalabuddhirmahāmaṇiratnabhūtaḥ sarvadharmavaśavartī sarvakarmaṇyacitto mahābrahmabhūto bodhisattvo bodhimaṇḍamupasaṁkramati mārasainyapradharṣaṇārthamanuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmaḥ| daśabalavaiśāradyāṣṭādaśāveṇikabuddhadharmaparipuraṇārthaṁ mahādharmacakrapravartanārthaṁ mahāsiṁhanādanādanārthaṁ sarvasattvān dharmadānena saṁtarpaṇārthaṁ sarvasattvānāṁ dharmacakṣurviśodhanārthaṁ sarvaparapravādīnāṁ sahadharmeṇa nigrahārthaṁ pūrvapratijñāpāripūrisaṁdarśanārthaṁ sarvadharmaiśvaryavaśitāprāptyartham| tatra yuṣmābhirmārṣā sarvaireva bodhisattvasya pūjopasthānakarmaṇyutsukairbhavitavyam|
atha khalu vaśavartī mahābrahmā tasyāṁ velāyāmimāṁ gāthāmabhāṣata—
yasyā tejatu puṇyataśca śiriye brāhmaḥ patho jñāyate
maitrī vā karuṇā upekṣa muditā dhyānānyabhijñāstathā||
so'yaṁ kalpasahasracīrṇacarito bodhidrumaṁ prasthitaḥ
pūjāṁ sādhu karotha tasya munino āśivrate sādhanām||1||
yaṁ gatvā śaraṇaṁ na durgatibhayaṁ prāpnoti naivākṣaṇaṁ
deveṣviṣṭasukhaṁ ca prāpya vipulaṁ brahmālayaṁ gacchati|
ṣaḍvaṣāṇi caritva duṣkaracariṁ yātyeṣa bodhidrumaṁ
sādhū sarvi udagrahṛṣṭamanasaḥ pūjāsya kurvāmahe||2||
rājāsau trisahasri īśvaravaro dharmeśvaraḥ pārthivaḥ
śakrābrahmapure ca candrasuriye nāstyasya kaścit samaḥ|
yasyā jāyata kṣetrakoṭinayutā saṁkampitā ṣaḍvidhā
saiṣo'dya vrajate mahādrumavaraṁ mārasya jetuṁ camūn||3||
mūrdhnaṁ yasya na śakyamīkṣitumiha brahmālaye'pi sthitaiḥ
kāyo yasya varāgralakṣaṇadharo dvātriṁśatālaṁkṛtaḥ|
vāgyasyeha manojñavalgumadhurā brahmasvarā susvarā
cittaṁ yasya praśānta doṣarahitaṁ gacchāma tatpūjane||4||
yeṣāṁ vā mati brahmaśakrabhavane nityaṁ sukha kṣepituṁ
athavā sarvakileśabandhanalatāṁ chettuṁ hi tāṁ jālinīm|
aśrutvā parataḥ spṛśeyamamṛtaṁ pratyekabodhiṁ śivāṁ
buddhatvaṁ yadi vepsitaṁ tribhuvane pūjetvasau nāyakam||5||
tyaktā yena sasāgarā vasumatī ratnānyanantānyatho
prāsādāśca gavākṣaharmyakalikā yugyāni yānāni ca|
bhūmyālaṁkṛta puṣpadāma rucirā udyānakūpāsarāḥ
hastā pādaśirottamāṅganayanā so bodhimaṇḍonmukhaḥ||6||
iti hi bhikṣavastrisāhasramahāsāhasriko mahābrahmā imaṁ trisāhasramahāsāhasraṁ lokadhātuṁ tatkṣaṇaṁ samamadhyatiṣṭhat| pāṇitalajātamapagataśarkarakaṭhallamutsadamaṇimuktivaidūryaśaṅkhaśilāpravālarajatajātarūpyaṁ nīlamṛdukuṇḍalajātapradakṣiṇanandyāvartakācilindikasukhasaṁsparśaiśca tṛṇairimaṁ trisāhasramahāsāhasraṁ lokadhātuṁ saṁchāditamadhyatiṣṭhat| sarve ca tadā mahāsamudrā dharaṇītalasaṁsthitā abhūvan| na ca jalacarāṇāṁ sattvānāṁ kācidviheṭhābhūt| imaṁ caiva lokadhātumalaṁkṛtaṁ dṛṣṭvā ca daśasu dikṣu śakrabrahmalokapālairbodhisattvasya pūjākarmaṇe buddhakṣetraśatasahasrāṇi samalaṁkṛtānyabhūvan| bodhisattvaiśca divyamānuṣyakātikrāntaiḥ pūjāvyūhairdaśasu dikṣvaprameyāṇi buddhakṣetrāṇi pratimaṇḍitānyabhūvan bodhisattvasya pūjākarmaṇe| sarvāṇi ca tāni buddhakṣetrāṇyekamiva buddhakṣetraṁ saṁdṛśyante sma, nānāvyūhālaṁkārālaṁkṛtāni ca| na ca bhūyo lokāntarikā na ca kālaparvatā na ca cakravālamahācakravālāḥ prajñāyante sma| sarvāṇi ca tāni buddhakṣetrāṇi bodhisattvasyābhayā sphuṭāni saṁdṛśyante sma| ṣoḍaśa ca bodhimaṇḍaparipālikā devaputrāḥ| tadyathā-utkhalī ca nāma devaputraḥ sūtkhalī ca nāma prajāpatiśca śūrabalaśca keyūrabalaśca supratisthitaśca mahiṁdharaśca avabhāsakaraśca vimalaśca dharmeśvaraśca dharmaketuśca siddhapātraśca apratihatanetraśca mahāvyūhaśca śīlaviśuddhanetraśca padmaprabhaśca| itīme ṣoḍaśa bodhimaṇḍapratipālakā devaputrāḥ sarve'vaivartyakṣāntipratilabdhāste bodhisattvasya pūjārthaṁ bodhimaṇḍaṁ maṇḍayanti sma| samantādaśītiyojanāni saptabhī ratnavedikābhiḥ parivṛtaṁ saptabhistālapaṅktibhiḥ saptabhī ratnakiṅkiṇījālaiḥ saptabhī ratnasūtraiḥ parivṛtam, saptaratnapratyuptaiśca jāmbūnadasuvarṇapaṭaiḥ suvarṇasūtrairjāmbūnadasuvarṇapadmaiścāvakīrṇaṁ sāravaragandhanirdhūpitaṁ ratnajālasaṁchannam| ye ca daśasu dikṣu nānālokadhātuṣu vividhā vṛkṣāḥ santyabhijātā abhipūjitā divyamānuṣyakāste'pi sarve tatra bodhimaṇḍe saṁdṛśyante sma| yāśca daśasu dikṣu nānāprakārā jalasthalajāḥ puṣpajātayastā api sarvāstatra bodhimaṇḍe saṁdṛśyante sma| ye'pi ca daśasu dikṣu nānālokadhātuṣu bodhisattvā bodhimaṇḍālaṁkurvantyapramāṇapuṇyajñānasaṁbhāravyūhaiste'pi tatra bodhimaṇḍe saṁdṛśyante sma||
iti hi bhikṣavo bodhimaṇḍaparipālakairdevaputraistādṛśā vyūhā bodhimaṇḍe abhinirmitā abhūvan, yān dṛṣṭvā devanāgayakṣagandharvāsurāḥ svabhavanāni śmaśānasaṁjñāmutpādayāmāsuḥ| tāṁśca vyūhān dṛṣṭvātyarthaṁ citrīkāramutpādayāmāsuḥ| evamudānaṁ codānayāmāsuḥ-sādhvaho'cintyaḥ puṇyavipākaniṣyanda iti| catvāraśca bodhivṛkṣadevatāḥ| tadyathā-veṇuśca valguśca sumanaśca ojāpatiśca| ete catvāro bodhivṛkṣadevatā bodhisattvasya pūjārthaṁ bodhivṛkṣaṁ māpayanti sma mūlasaṁpannaṁ skandhasaṁpannaṁ śākhāpatrapuṣpaphalasaṁpannaṁ ārohapariṇāhasaṁpannaṁ prāsādikaṁ darśanīyaṁ vistīrṇamaśītistālānuccaistvena tadanurūpeṇa pariṇāhena citraṁ darśanīyaṁ manoramaṁ saptabhī ratnavedikābhiḥ parivṛtaṁ saptabhī ratnatālapaṅktibhiḥ saptabhī ratnakiṅkiṇījālaiḥ saptabhī ratnasūtraiḥ samantādanuparivṛtairanuparikṣiptaṁ pārijātakakovidāraprakāśamatṛptacakṣurdarśanam| sa ca pṛthivīpradeśastrisāhasramahāsāhasralokadhātuvajreṇābhidṛḍhaḥ sāro'bhedyavajramayaḥ saṁsthito'bhūt yatra bodhisattvo niṣaṇṇo'bhūdbodhimabhisaṁboddhukāmaḥ||
iti hi bhikṣavo bodhisattvena bodhimaṇḍamupasaṁkramatā tathārūpā kāyātprabhā muktābhūt, yayā prabhayā sarve'pāyāḥ śāntā abhūvan| sarvāṇyakṣaṇāni pithitānyabhūvan| sarvadurgativedanāścopaśoṣitā anubhavan| ye ca sattvā vikalendriyā abhūvan, te sarve paripūrṇendriyatāmanuprāpnuvan| vyādhitāśca vyādhibhyo vyamucyanta| bhayārditāścāśvāsaprāptā abhūvan| bandhanabaddhāśca bandhanebhyo vyamucyanta| daridrāśca sattvā bhogavanto'bhūvan| kleśasaṁtaptāśca niṣparidāhā abhūvan| bubhukṣitāśca sattvāḥ pūrṇodarā abhūvan| pipāsitāśca tṛṣāpagatā abhūvan| gurviṇyaśca sukhena prasūyante sma| jīrṇadurbalāśca balasaṁpannā abhūvan| na ca kasyacitsattvasya tasmin samaye rāgo bādhate dveṣo va moho vā krodho vā lobho vā khilo vā vyāpādo vā īrṣyā vā mātsaryo vā| na kaścitsattvastasmin samaye mriyate sma, na cyavate sma, nopapadyate sma| sarvasattvāśca tasmin samaye maitracittā hitacittāḥ parasparaṁ mātāpitṛsaṁjñino'bhūvan||
tatredamucyate—
yāvaccāvīciparyantaṁ narakā ghoradarśanāḥ|
duḥkhaṁ praśāntaṁ sattvānāṁ sukhaṁ vindanti vedanām||7||
tiryagyoniṣu yāvantaḥ sattvā anyonyaghātakāḥ|
maitracittā hite jātāḥ spṛṣṭā bhābhirmahāmune||8||
pretalokeṣu yāvantaḥ pretāḥ kṣuttarṣapīḍitāḥ|
prāpnuvantyannapānāni bodhisattvasya tejasā||9||
akṣaṇāḥ pithitāḥ sarve durgatiścopaśoṣitā|
sukhitāḥ sarvasattvāśca divyasaukhyasamarpitāḥ||10||
cakṣuśrotravihīnāśca ye cānye vikalendriyāḥ|
sarvendriyaiḥ susaṁpūrṇā jātāḥ sarvāṅgaśobhanāḥ||11||
rāgadveṣādibhiḥ kleśaiḥ sattvā bādhyanta ye sadā|
śāntakleśāstadā sarve jātāḥ sukhasamarpitāḥ||12||
unmattāḥ smṛtimantaśca daridrā dhaninastathā|
vyādhitā roganirmuktā muktā bandhanabaddhakāḥ||13||
na khilaṁ na ca mātsaryaṁ vyāpādo na ca vigrahaḥ|
anyonyaṁ saṁprakurvanti maitracittāḥ sthitāstadā||14||
mātuḥ pituścaikaputre yathā prema pravartate|
tathānyonyena sattvānāṁ putraprema tadābhavat||15||
bodhisattvaprabhājālaiḥ sphuṭāḥ kṣetrā hyacintiyāḥ|
gaṅgāvālikasaṁkhyātāḥ samantādvai diśo daśaḥ||16||
na bhūyaścakravālāśca dṛśyante kālaparvatāḥ|
sarve te vipulāḥ kṣetrāḥ dṛśyantyekaṁ yathā tathā||17||
pāṇitalaprakāśāśca dṛśyante sarvaratnikāḥ|
bodhisattvasya pūjārthaṁ sarvakṣetrā alaṁkṛtāḥ||18||
devāśca ṣoḍaśa tathā bodhimaṇḍopacārakāḥ|
alaṁcakrurbodhimaṇḍaṁ aśītiryojanāvṛtam||19||
ye ca kecinmahāvyūhāḥ kṣetrakoṭīṣvanantakāḥ|
te sarve tatra dṛśyante bodhisattvasya tejasā||20||
devā nāgāstathā yakṣāḥ kinnarāśca mahoragāḥ|
svāni svāni vimānāni śmaśānānīva menire||21||
tān vyūhān saṁnirīkṣyeha vismitāḥ suramānuṣāḥ|
sādhuḥ puṇyasya nisyandaḥ saṁpadyasyeyamīdṛśī||22||
karoti naiva codyogaṁ kāyavāṅbhanasā tathā|
sarvārthāścāsya sidhyanti ye'bhipretā manorathāḥ||23||
abhiprāyā yathānyeṣāṁ pūritāścaratā purā|
vipākāḥ karmaṇastasya saṁpadyāteyamīdṛśī||24||
alaṁkṛto bodhimaṇḍaścaturbhirbodhidevataiḥ|
pārijāto divi yathā tasmādapi viśiṣyate||25||
guṇāḥ śakyā na te vācā sarve saṁparikīrtitum|
ye vyūhā bodhimaṇḍasya devatairabhisaṁskṛtāḥ||26||
iti hi bhikṣavastayā bodhisattvasya kāyapramuktayā prabhayā kālikasya nāgarājasya bhavanamavabhāsitamabhūt viśuddhayā vimalayā kāyacittaprahlādaudvilyajananyā sarvakleśāpakarṣiṇyā sarvasattvasukhaprītiprasādaprāmodyajananyā| dṛṣṭvā ca punaḥ kāliko nāgarājastasyāṁ velāyāṁ svasya parivārasya purataḥ sthitvemā gāthā abhāṣat—
krakuchande yatha ābha dṛṣṭa rucirā dṛṣṭā ca kanakāhvaye
yadvatkāśyapi dharmarājamanaghe dṛṣṭā prabhā nirmalā|
niḥsaṁśayaṁ varalakṣaṇo hitakaro utpanna jñānaprabho
yenedaṁ bhavanaṁ virocati hi me svarṇaprabhālaṁkṛtam||27||
nāsmiṁ candraraviprabhā suvipulā saṁdṛśyate veśmani
no cāgnerna maṇerna vidyudamalā no ca prabhā jyotiṣām|
no vā śakraprabhā na brahmaṇa prabhā no ca prabhā āsurī
ekāntaṁ tamasākulaṁ mama gṛhaṁ prāgduṣkṛtaiḥ karmabhiḥ||28||
adyedaṁ bhavanaṁ virājati śubhaṁ madhye raviṁdīptivat
cittaṁ prīti janeti kāyu sukhito gātrādbhutā śītalā|
taptā vālika yā śarīri nipatī jātā sa me śītalā
suvyaktaṁ bahukalpakoṭicarito bodhidramaṁ gacchati||29||
śīghraṁ gṛhṇata nāgapuṣpa rucirā vastrāṁ sugandhāṁ śubhāṁ
muktāhārapinaddhatāṁśca valayāṁścūrṇāni dhūpottamā|
saṁgītiṁ prakṛrudhva vādya vividhā bherīmṛdaṅgaiḥ śubhaiḥ
hantā gacchatha pūjanā hitakaraṁ pūjārha sarve jage||30||
so'bhyutthāya ca nāgakanyasahitaścaturo diśaḥ prekṣate
adrākṣīdatha meruparvatanibhaṁ svālaṁkṛtaṁ tejasā|
devairdānavakoṭibhiḥ parivṛtaṁ brahmendrayakṣaistathā
pūjāṁ tasya karonti hṛṣṭamanaso darśenti mārgo hyayam||31||
saṁhṛṣṭaḥ sa hi nāgarāṭ sumuditaścābhyarcya lokottamaṁ
vanditvā caraṇau ca gauravakṛtastasthau muneragrataḥ|
nāgākanya udagra hṛṣṭamanasaḥ kurvanti pūjāṁ muneḥ
puṣpaṁ gandhavilepanā ca kṣipiṣustūryāṇi nirnādayan||32||
kṛtvā cāñjali nāgarāṭ sumuditastuṣṭāva tathyairguṇaiḥ
sādhurdarśitu pūrṇacandravadane lokottame nāyake|
yatha me dṛṣṭa nimitta pūrvaṛṣiṇāṁ paśyāmi tāneva te
adya tvaṁ vinihatya mārabalavāniṣṭaṁ padaṁ lapsyase||33||
yasyārthe damadānasaṁyama pure sarvā ti tyāgī abhūt
yasyārthe damaśīlamaitrakaruṇākṣāntibalaṁ bhāvitam|
yasyārthe damavīryadhyānanirataḥ prajñāpradīpaḥ kṛtaḥ
saiṣā te paripūrṇa sarva praṇidhī adyā jino bheṣyase||34||
yadvadvṛkṣa sapatrapuṣpa saphalā bodhidrumaṁ saṁnatāḥ
yadvatkumbhasahasra pūrṇasalilā kurvanti prādakṣiṇam|
yadvaccāpsaragaṇāśca saṁpramuditā snigdhaṁ rutaṁ kurvate
haṁsā kroñcagaṇā yathā ca gagane gacchanti līlānvitaṁ
kurvante sumanāḥ pradakṣiṇamṛṣiṁ bhāvi tvamadyārhavān||35||
yatha vā kāñcanavarṇa ābha rucirā kṣatrāśatā gacchate
śāntāścāpi yathā apāya nikhilā duḥkhairvimuktā prajāḥ|
yadvadvṛṣṭita candrasūryabhavanā vāyurmṛdurvāyate
adyā bheṣyasi sārthavāhu tribhave jātījarāmocako||36||
yadvatkāmaratī vihāya ca surāstvatpūjane'bhyāgatāḥ
brahmā brahmapurohitāśca amarā utsṛjya dhyānaṁ sukham|
ye kecittribhave tathaiva ca pure sarve ihābhyāgatāḥ
adyā bheṣyasi vaidyarāju tribhave jāṭījaramocako||37||
mārgaścāpi yathā viśodhitu surairyenādya tvaṁ gacchase
etenāgatu krakucchandu bhagavān kanakāhvayaḥ kāśyapaḥ|
yatha vā padma viśuddha nirmala śubhā bhittvā mahīmudgatāḥ
yasmiṁ nikṣipase kramānatibalāṁ bhāvi tvamadyārhavān||38||
mārāḥ koṭisahasra nekanayutā gaṅgā yathā vālikāḥ
te tubhyaṁ na samartha bodhiviṭapāccāletu kampetu vā|
yajñā naikavidhāḥ sahasranayutā gaṅgā yathā vālikāḥ
yaṣṭāste caratā hitāya jagatasteneha vibhrājase||39||
nakṣatrā saśaśī satārakaravī bhūmau patedambarāt
svasthānācca calenmahāgirivaraḥ śuṣyedatho sāgaraḥ|
caturo dhātava kaści vijñapuruṣo darśeya ekaikaśaḥ
naiva tvaṁ drumarājamūlupagato aprāpya bodhyutthihet||40||
lābhā mahya sulabdha vṛddhi vipulā dṛṣṭo'si yatsārathe
pūjā caiva kṛtā guṇāśca kathitā bodhāya cotsāhitaḥ|
sarvā nāgavadhū ahaṁ ca sasutā mucyemito yonitaḥ
tvaṁ yāsī yatha mattavāraṇagate gacchema evaṁ vayam||41||iti||
iti hi bhikṣavaḥ kālikasya nāgarājasyāgramahiṣī suvarṇaprabhāsā nāma, sā saṁbahulābhirnāgakanyābhiḥ parivṛtā puraskṛtā nānāratnachatraparigṛhītābhiḥ nānādūṣyaparigṛhītābhirnānāmuktāhāraparigṛhītābhiḥ nānāmaṇiratnaparigṛhītābhiḥ divyamānuṣyakamālyavilepanaguṇṭhaparigṛhītābhiḥ nānāgandhaghaṭikāparigṛhītābhiḥ nānātūryasaṁgītisaṁpravāditairnānāratnapuṣpavarṣairbodhisattvaṁ gacchantamabhyavakiranti sma||
ābhiśca gāthābhistuṣṭuvuḥ—
abhrāntā atrastā abhīrū achambhī
alīnā adīnā prahṛṣṭā dudharṣā|
araktā aduṣṭā amūḍhā alubdhā
viraktā vimuktā namaste maharṣe||42||
bhiṣaṅkā viśalyā vineyā vineṣī
suvaidyā jagasyā dukhebhyaḥ pramocī|
alenā atrāṇā ahīnā viditvā
bhavā lenu trāṇo trilokesmi jātaḥ||43||
prasannā prahṛṣṭā yathā devasaṁghāḥ
pravarṣī nabhasthā mahatpuṣpavarṣam|
mahācailakṣepaṁ karontī yatheme
jino bheṣyase'dyā kuruṣva praharṣam||44||
upehi drumendraṁ niṣīdā achambhī
jinā mārasenāṁ dhuna kleśajālam|
vibuddhya praśāntāṁ varāmagrabodhiṁ
yathā paurvakaistairvibuddhā jinendraiḥ||45||
tvayā yasya arthe bahūkalpakoṭyaḥ
kṛtā duṣkarāṇī jaganmocanārtham|
prapūrṇā ti āśā ayaṁ prāptu kālo
upehi drumendraṁ spṛśasvāgrabodhim||46|| iti||
atha khalu bhikṣavo bodhisattvasyaitadabhavat-kutra niṣaṇṇaistaiḥ pūrvakaistathāgatairanuttarā samyaksaṁbodhirabhisaṁbuddhā iti| tato'syaitadabhūt-tṛṇasaṁstare niṣaṇṇairiti||
atha khalvantarīkṣagatāni śuddhāvāsakāyikadevaśatasahasrāṇi bodhisattvasya cetobhireva cetaḥparivitarkamājñāyaivaṁ vāco bhāṣante sma-evametat satpuruṣa, evametat| tṛṇasaṁstare satpuruṣa niṣadya taiḥ pūrvakaistathāgatairanuttarā samyaksaṁbodhirabhisaṁbuddhā iti||
adrākṣītkhalvapi bhikṣavo bodhisattvo mārgasya dakṣiṇe pārśve svastikaṁ yāvasikam tṛṇāni lūnāti sma nīlāni mṛdukāni sukumārāṇi ramaṇīyāni kuṇḍalajātāni pradakṣiṇāvartāni| mayūragrīvasaṁnibhāni kācilindikasukhasaṁsparśāni sugandhīni varṇavanti manoramāṇi| dṛṣṭvā ca punarbodhisattvo mārgādapakramya yena svastiko yāvasikastenopasaṁkrāmat| upasaṁkramya svastikaṁ yāvasikaṁ madhurayā vācā samālapati sma| yāsau vāgājñāpanī vijñāpanī vispaṣṭā anekalokaikavarṇasukhā valguḥ śravaṇīyā snigdhā smaraṇīyā codanī toṣaṇī premaṇī akarkaśā agadgadā aparuṣā acapalā ślakṣṇā madhurā karṇasukhā kāyacittodbilyakaraṇī rāgadoṣamohakalikaluṣavinodanī kalaviṅkarutasvarā kuṇālajīvaṁjīvakābhinaditaghoṣā dundubhisaṁgītirutaravitanirghoṣavatī anapahatā satyā acchā bhūtā brahmasvarutaravitanirghoṣā samudrasvaraveganibhā śailasaṁghaṭṭanavatī devendrāsurendrābhiṣṭutā gambhīrā duravagāhā namucibalābalakaraṇī parapravādamathanī siṁhasvaravegā hayagajagarjitaghoṣā nāganirnādanī meghastanitābhigarjitasvarā daśadiksarvabuddhakṣetraspharaṇī vineyasattvasaṁcodanī adrutā anupahatā avilambitā sahitā yuktā kālavādinī samayānatikramaṇī dharmaśatasahasrasugrathitā saumyā asaktā adhiṣṭhitapratibhānā ekarutā sarvarutaracanī sarvābhiprāyajñāpanī sarvasukhasaṁjananī mokṣapathasaṁdarśikā mārgasaṁbhāravādinī parṣadanatikramaṇī sarvaparṣatsaṁtoṣaṇī sarvabuddhabhāṣitānukūlā| īdṛśyā vācā bodhisattvaḥ svastikaṁ yāvasikaṁ gāthābhirabhyabhāṣata—
tṛṇu dehi mi svastika śīghraṁ
adya mamārthu tṛṇaiḥ sumahāntaḥ|
sabalaṁ namuciṁ nihanitvā
bodhimanuttaraśānti spṛśiṣye||47||
yasya kṛte mayi kalpasahasrā
dānu damo'pi ca saṁyama tyāgo|
śīlavrataṁ ca tapaśca sucīrṇā
tasya mi niṣpadi bheṣyati adya||48||
kṣāntibalaṁ tatha vīryabalaṁ ca
dhyānabalaṁ tatha jñānabalaṁ ca|
puṇyaabhijñavimokṣabalaṁ ca
tasya mi niṣpadi bheṣyati adya|| 49||
prajñabalaṁ ca upāyabalaṁ ca
ṛddhima saṁgatamaitrabalaṁ ca|
pratisaṁvidaparisatyabalaṁ ca
teṣa mi niṣpadi bheṣyati adya||50||
puṇyabalaṁ ca tavāpi anantaṁ
yanmama dāsyasi adya tṛṇāni|
na hyaparaṁ tava etu nimittaṁ
tvaṁ pi anuttaru bheṣyasi śāstā||51||
śrutvā svastiku vāca nāyake suruciramadhurāṁ
tuṣṭo āttamanāśca harṣitaḥ pramuditamanasaḥ|
gṛhṇītvā tṛṇamuṣṭi sparśanavatī mṛdutaruṇaśubhāṁ
purataḥ sthitvana vāca bhāṣate pramuditahṛdayaḥ||52||
yadi tāva ṇṛkebhi labhyate padavaramamṛtaṁ
bodhī uttama śānta durdṛśā purimajinapathaḥ|
tiṣṭhatu tāva mahāguṇodadhe aparimitayaśā
ahameva prathame nu budhyami padavaramṛtam||53||
naiṣā svastika bodhi labhyate tṛṇavaraśayanaiḥ
acaritvā bahukalpa duṣkarī vratatapa vividhā|
prajñāpuṇyaupāyaudgato yada bhavi matimāṁ
tada paścājjina vyākaronti munayo bhaviṣyasi virajaḥ||54||
yadi bodhi iya śakyu svastikā parajani dadituṁ
piṇḍīkṛtya dadeya prāṇināṁ ma bhavatu vimatiḥ|
yada bodhī maya prāpta jānasī vibhajami amṛtaṁ
āgatvā śṛṇu dharmayukta tvaṁ bhaviṣyasi virajaḥ||55||
gṛhṇītvā tṛṇamuṣṭi nāyakaḥ paramasumṛdukāṁ
siṁhāhaṁsagatiśca prasthitaḥ pracalita dharaṇī|
devā nāgagaṇāḥ kṛtāñjalī pramuditamanasaḥ
adyā mārabalaṁ nihatyayaṁ spṛśiṣyati amṛtam||56||
iti hi bhikṣavo bodhisattvasya bodhivṛkṣamupasaṁkrāmato'śītibodhivṛkṣasahasrāṇi devaputraiśca bodhisattvaiśca maṇḍitānyabhūvan-iha niṣadya bodhisattvo bodhiṁ prāpsyatyabhisaṁbhotsyata iti| santi tatra kecidbodhivṛkṣāḥ puṣpamayā yojanaśatasahasrodviddhāḥ| kecid bodhivṛkṣā gandhamayā dviyojanaśatasahasrodviddhāḥ| kecidbodhivṛkṣāścandanamayāstriyojanaśatasahasrodviddhāḥ| kecidbodhivṛkṣā vastramayāḥ pañcayojanaśatasahasrāṇyuccaistvena| kecidbodhivṛkṣā ratnamayā daśayojanaśatasahasrāṇyuccaistvena| kecidbodhivṛkṣāḥ sarvaratnamayā daśayojanakoṭinayutaśatasahasrāṇyuccaistvena| kecidbodhivṛkṣā ratnamayāḥ koṭinayutaśatasahasramudviddhāḥ| sarveṣu teṣu bodhivṛkṣamūleṣu yathānurūpāṇi siṁhāsanāni prajñaptānyabhūvan nānādivyadūṣyasaṁstṛtāni| kvacidbodhivṛkṣe padmāsanaṁ prajñaptamabhūt, kvacidgandhāsanam, kvacinnānāvidharatnāsanam| bodhisattvaśca lalitavyūhaṁ nāma samādhiṁ samāpadyate sma| samanantarasamāpannasya ca bodhisattvasyemaṁ lalitavyūhaṁ nāma bodhisattvasamādhim, atha tatkṣaṇameva bodhisattvaḥ sarveṣu ca teṣu bodhivṛkṣamūleṣu siṁhāsane saṁniṣaṇṇaḥ saṁdṛśyate sma lakṣaṇānuvyañjanasamalaṁkṛtena kāyena| ekaikaśca bodhisattvo devaputraiścaivaṁ saṁjānīte sma-mamaiva siṁhāsane bodhisattvo niṣaṇṇo nānyeṣāmiti| yathā ca te saṁjānate sma-tathāsyaiva lalitavyūhasya bodhisattvasamādheranubhāvena sarvanirayatiryagyoniyamalokikāḥ sarve devamanuṣyāśca sarve gatyupapannāḥ sarvasattvā bodhisattvaṁ paśyanti sma bodhivṛkṣamūle siṁhāsane niṣaṇṇam||
atha ca punarhīnādhimuktikānāṁ sattvānāṁ matiparitoṣaṇārthaṁ bodhisattvastṛṇamuṣṭimādāya yena bodhivṛkṣastenopasaṁkrāmat| upasaṁkramya bodhivṛkṣaṁ saptakṛtvaḥ pradakṣiṇīkṛtya svayamevābhyantarāgraṁ bahirmūlaṁ samantabhadraṁ tṛṇasaṁstaraṇaṁ saṁstīrya siṁhavacchūravadbalavaddṛḍhavīryavatsthāmavannāgavadaiśvaryavatsvayaṁbhūvajjñānivadanuttara-vadviśeṣavadabhyudratavadyaśovatkīrtivaddānavacchīlavatkṣāntivadvīryavaddhyānavatprajñāvajjñānavatpuṇya-vannihatamārapratyarthikavatsaṁbhāravatparyaṅkamābhujya tasmiṁstṛṇasaṁstare nyaṣīdat prāṅmukha ṛjukāyaṁ praṇidhāya abhimukhāṁ smṛtimupasthāpya| īdṛśaṁ ca dṛḍhaṁ samādānamakarot—
ihāsane śuṣyatu me śarīraṁ
tvagasthimāṁsaṁ pralayaṁ ca yātu|
aprāpya bodhiṁ bahukalpadurlabhāṁ
naivāsanātkāyamataścaliṣyate||57||iti||
|| iti śrīlalitavistare bodhimaṇḍagamanaparivarto nāma ekonaviṁśatitamo'dhyāyaḥ||
20 bodhimaṇḍavyūhaparivarto viṁśatitamaḥ|
iti hi bhikṣavo bodhisattvasya bodhimaṇḍaniṣaṇṇasyaṁ pūrvasyāṁ diśi ṣaṭ kāmāvacarā devāḥ sthitā abhūvan - mā bodhisattvasya kaścidantarāyaṁ kārṣīditi| evaṁ dakṣiṇapaścimottarā diśo devaiḥ parigṛhītā abhūvan||
iti hi bhikṣavo bodhisattvo bodhimaṇḍaniṣaṇṇastasyāṁ velāyāṁ bodhisattvasaṁcodanīṁ nāma raśmiṁ prāmuñcat, yayā raśmyā samantāddaśasu dikṣvaprameyāsaṁkhyeyāni dharmadhātuparamāṇyākāśadhātuparyavasānāni sarvabuddhakṣetrāṇyavabhāsitānyabhūvan||
atha khalu pūrvasyāṁ diśi vimalāyāṁ lokadhātau vimalaprabhāsasya tathāgatasya buddhakṣetrāllalitavyūho nāma bodhisattvo mahāsattvastayā prabhayā saṁcoditaḥ san gaṇanāsamatikrāntaiśca bodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramya ca tasyāṁ velāyāṁ bodhisattvasya pūjākarmaṇe tathārūpamṛddhyabhisaṁskāramabhisamakarod yenaddharyabhisaṁskāreṇābhisaṁskṛtena daśasu dikṣvākāśadhātuparyavasānāni sarvabuddhakṣetrāṇyekaṁ maṇḍalamātramādarśayati sma śuddhasya nīlavaiḍūryasya | pañcagatyupapannānāṁ sarvasattvānāṁ purato bodhimaṇḍe niṣaṇṇaṁ bodhisattvamupadarśayati sma| te ca sattvāḥ parasparamekāṅgulikābhirbodhisattvamupadarśayanti sma-ko'yamevaṁrūpaḥ sattvo lalitaḥ, ko'yamevaṁrūpaḥ sattvo virājata iti| teṣāṁ ca sattvānāṁ purato bodhisattvo bodhisattvānnirmimīte sma| tatra te bodhisattvavigrahā imā gāthā abhāṣanta—
yasyā kiṁcana rāgadoṣakaluṣā sā vāsanā uddhṛtā
yasyā kāyaprabhākṛtā daśadiśe sarve prabhā niṣprabhāḥ|
yasyā puṇyasamādhijñānanicayaḥ kalpaughasaṁvardhiṁtaḥ
so'yaṁ śākyamunirmahāmunivaraḥ sarvā diśo bhrājate||1||iti||
atha khalu bhikṣavo dakṣiṇasyāṁ diśi ratnavyūhāyā lokadhāto ratnārciṣastathāgatasya buddhakṣetrādratnacchatrakūṭasaṁdarśano nāma bodhisattvo mahāsattvastayā prabhayā saṁcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramya bodhisattvasya pūjākarmaṇe ekaratnachatreṇa taṁ sarvāvantaṁ maṇḍalamātraṁ saṁchādayati sma| tatra śakrabrahmalokapālāḥ parasparametadavocan-kasyedaṁ phalam, kenāyamevaṁrūpo ratnachatravyūhaḥ saṁdṛśyata iti| atha tasmādratnachatrādiyaṁ gāthā niścarati sma—
yena cchatrasahasrakoṭinayutā gandhāna ratnāna ca
dattā apratimeṣu maitramanasā tiṣṭhanti ke nirvṛte|
so eṣo varalakṣaṇo hitakaro nārāyaṇasthāmavān
bodhermūlamupāgato guṇadharastasyaiṣa pūjā kṛtā||2||iti||
atha khalu paścimāyā diśaścampakavarṇāyā lokadhātoḥ puṣpāvalivanarājikusumitābhijñasya tathāgatasya buddhakṣetrādindrajālī nāma bodhisattvo mahāsattvastayā prabhayā saṁcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopajagāma| upetya ca bodhisattvasya pūjākarmaṇe sarvāvantaṁ maṇḍalamātramekaratnajālena saṁchādayati sma| tatra daśasu dikṣu devanāgayakṣagandharvāḥ parasparamevamāhuḥ-kasyāyamevaṁrūpo prabhāvyūha iti| atha tasmādratnajālādiyaṁ gāthā niścarati sma—
ratnākaro ratanaketu ratistriloke
ratnottamo ratanakīrti rataḥ sudharme|
ratnāni trīṇi na ca chetsyati vīryaprāptaḥ
so bodhi prāpsyati varāmiya tasya pūjā||3||iti||
atha khalūttarasyāṁ diśi sūryāvartāyā lokadhātoścandrasūryajihmīkaraprabhasya tathāgatasya buddhakṣetrādvyūharājo nāma bodhisattvo mahāsattvastayā prabhayā saṁcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛtaḥ yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramya bodhisattvasya pūjākarmaṇe yāvanto daśasu dikṣu sarvalokadhātuṣu buddhakṣetraguṇavyūhāstān sarvāṁstasmin maṇḍalamātre saṁdarśayati sma| tatra kecidbodhisattvā evamāhuḥ-kasyema evaṁrūpā vyūhāḥ? atha tebhyaḥ sarvavyūhebhya iyaṁ gāthā niścarati sma—
kāyo yena viśodhitaḥ subahuśaḥ puṇyena jñānena ca
yenā vāca viśodhitā vratatapaiḥ satyena dharmeṇa ca|
cittaṁ yena viśodhitaṁ hiridhṛtī kāruṇyamaitryā tathā
so eṣo drumarājamūlupagataḥ śākyarṣabhaḥ pūjyate||4||iti||
atha khalu pūrvadakṣiṇasyā diśo guṇākarāyā lokadhātorguṇarājaprabhāsasya tathāgatasya buddhakṣetrādruṇamatirnāma bodhisattvo mahāsattvastayā prabhayā saṁcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramya bodhisattvasya pūjākarmaṇe sarvaguṇavyūhaṁ kūṭāgāraṁ tasmin maṇḍalamātre'bhinirmimīte sma| tasya te parivārā evamāhuḥ-kasyāyamevaṁrūpaḥ kūṭāgāravyūhaḥ ? tataśca kūṭāgārādiyaṁ gāthā niścarati sma—
yasya guṇaiḥ satataṁ guṇagandhikā
bhonti surāsura yakṣa mahoragāḥ|
so guṇavān guṇarājakulodito
bodhiviṭape upaviṣṭu guṇodadhiḥ||5||iti||
atha khalu dakṣiṇapaścimāyā diśo ratnasaṁbhavāyā lokadhāto ratnayaṣṭestathāgatasya buddhakṣetrādratnasaṁbhavo nāma bodhisattvo mahāsattvastayā prabhayā saṁcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramya bodhisattvasya pūjākarmaṇe aprameyāsaṁkhyeyān ratnavyomakāṁstasminmaṇḍalamātre'bhinirmimīte sma| tebhyaśca ratnavyomakebhya iyaṁ gāthā niścacāra—
tyaktā yena sasāgarā vasumatī ratnānyatho'nekaśaḥ
prāsādāśca gavākṣaharmikavarā yugyāni yānāni ca|
vyomālaṁkṛta puṣpadāma rucirā udyāna kūpā sabhā
hastā pāda śirottamāṅganayanāḥ so bodhimaṇḍe sthitaḥ||6||iti||
atha khalu paścimottarasyā diśo meghavatyā lokadhātormegharājasya tathāgatasya buddhakṣetrānmeghakūṭābhigarjitasvaro nāma bodhisattvo mahāsattvastayā prabhayā saṁcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramya bodhisattvasya pūjākarmaṇe kālānusāryagurumeghamabhinirmāyoragasāracandanacūrṇavarṣaṁ tasmin maṇḍalamātre'bhipravarṣati sma| tasmācca kālānusārimeghamaṇḍalamātrādiyaṁ gāthā niścarati sma—
dharmāmegha sphuritva sarvatribhave vidyādhimuktaprabhaḥ
saddharmaṁ ca virāga varṣiṁ amṛtaṁ nirvāṇasaṁprāpakam|
sarvā rāgakileśabandhanalatā so vāsanā chetsyati
dhyānarddhībalaindriyaiḥ kusumitaḥ śraddhākaraṁ dāsyate||7||iti||
atha khalūttarapūrvasyā diśo hemajālapratichannāyā lokadhāto ratnacchatrābhyudgatāvabhāsasya tathāgatasya buddhakṣetrāddhemajālālaṁkṛto nāma bodhisattvo mahāsattvastayāprabhayā saṁcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramya bodhisattvasya pūjākarmaṇe sarveṣu teṣu kūṭāgāreṣu ratnavyomakeṣu dvātriṁśallakṣaṇasamalaṁkṛtān bodhisattvavigrahānabhinirmimīte sma| sarve ca te bodhisattvavigrahā divyamānuṣyakapuṣpadāmaparigṛhītā yena bodhisattvastenābhinatakāyāstāni puṣpadāmānyabhipralambayanti sma| te imāṁ gāthāmabhāṣanta—
yena buddhanayutā stavita pūrva
gauraveṇa mahatā janiya śraddhām|
brahmaghoṣavacanaṁ madhuravāṇiṁ
bodhimaṇḍopagataṁ śirasi vande||8||iti||
atha khalvadhastāddiśaḥ samantavilokitāyā lokadhātoḥ samantadarśinastathāgatasya buddhakṣetrādratnagarbho nāma bodhisattvo mahāsattvastayā prabhayā saṁcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramya bodhisattvasya pūjākarmaṇe tasmin vaidūryamayamaṇḍalamātre jāmbūnadasuvarṇapadmānyabhyudgatānyupadarśayati sma| teṣāṁ ca padmānāṁ karṇikāsvardhakāyikā nāryo varṇarūpasaṁpannāḥ sarvālaṁkārapratimaṇḍitā upadarśayati sma| vāmadakṣiṇe pāṇibhirharṣakaṭakakeyūrasuvarṇasūtramuktāhārādivividhābharaṇaparigṛhītāḥ puṣpapaṭṭadāmāni cābhipralambayantyo yena bodhimaṇḍo yena ca bodhisattvastenoparyabhinatakāyāḥ| tāścemāṁ gāthāmabhāṣanta—
yo onamiṣṭa sadā gurūṇāṁ
buddhaśrāvakapratyekajinānām|
nirmāṇasuśīla sadojju praṣṭho
tasyā onamathā guṇadharasya||9||iti||
atha khalūpariṣṭāddiśo varagaganāyā lokadhātorgaṇendrasya tathāgatasya buddhakṣetrādgaganagañjo nāma bodhisattvo mahāsattvastayā prabhayā saṁcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāmat| upasaṁkramya bodhisattvasya pūjākarmaṇe gaganatalastha eva yāvanto daśasu dikṣu sarvabuddhakṣetreṣvadṛṣṭāśrutapūrvāḥ santi puṣpadhūpagandhamālyavilepanacūrṇacīvaravastrālaṁkārachatradhvajapatākāvaijayantiratn-amaṇikanakarajatamuktāhārahayagajarathapattivāhanapuṣpavṛkṣapatrapuṣpaphaladārakadārikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālamānuṣyāmānuṣyāṇāṁ sarvā gaganatalānmahāntaṁ puṣpavarṣamabhipravarṣanti sma sarvasattvaprītisukhasaṁjananaṁ ca| na ca kasyacitsattvasya bhayaṁ cotpīḍāṁ vā karoti sma||
tatredamucyate—
peyālameṣa diśatāsu jinaurasā ye
saṁpūjituṁ hitakaraṁ anuprāpta bodhim|
teṣāṁ viyūhakramavikramasukramāṇāṁ
opamyamātra niśṛṇotha jinaurasānām||10||
ke cāgatā nabhasi megha iva stananto
hārā sahasranayutāni pralambayantaḥ|
ke cāgatā makuṭaratnavilambacūḍāḥ
pauṣpaṁ vimāna gagane upadarśayantaḥ||11||
ke cāgatā dharaṇisiṁha ivā nadantaḥ
śūnyānimittapraṇidhīravamuñcamānāḥ|
ke cāgatā yatha vṛṣā abhinandamānāḥ
na ca dṛṣṭapūrva rucirāṇi kṣipanti puṣpāṁ||12||
ke cāgatā nabhasi sāra ivā ravanto
varṇāsahasra svaki ātmani darśayantaḥ|
ke cāgatā śaśirivā gagane supūrṇāḥ
sugatātmajasya guṇamālamudīrayantaḥ||13||
ke cāgatā raviriva prabha muñcamānāḥ
sarvāṇi mārabhavanāni karonti jihmā|
ke cāgatā vimalaketu yathendrayaṣṭyaḥ
saṁbhārapuṇyanicitāstahi bodhimaṇḍe||14||
kecitkṣipanti gaganānmaṇiratnajālā
candrā sucandra tatha bāla virocamānā|
māndāravā sumanavārṣikacampadāmā
saṁbodhisattva drumarājasthite kṣipanti||15||
ke cāgatā dharaṇi kampayamāna padbhyāṁ
saṁkampitā vasudha prītikarī janasya|
ke cāgatā grahiya meru karetalebhiḥ
utsṛṣṭapuṣpapuṭa saṁsthita antarīkṣe||16||
ke cāgatāścaturi sāgara gṛhya mūrdhnā
utsṛṣṭa siñci vasudhāṁ varagandhatoyaiḥ|
ke cāgatā ratanayaṣṭi gṛhītva citraṁ
saṁbodhisattvamupadarśaya sthitva dūre||17||
ke cāgatā bhaviya brahma praśāntarūpāḥ
śāntā praśāntamanasaḥ sthita dhyānadhyāyī|
romebhi teṣa svaru niścarate manojña
maitrīupekṣakaruṇāmuditāpramāṇā||18||
ke cāgatā maruta śakra ivā yathaiva
devaiḥ sahasranayutaiśca purākṛtāste|
upagamya bodhivaṭu gṛhya kṛtāñjalībhiḥ
śakrābhilagna maṇiratna kṣipanti citrā||19||
ke cāgatāścatudiśā ca yathaiva pālā
gandharvarākṣasaparīvṛta kinnarebhiḥ|
vidyutsphuṭānta kusumāni pravarṣamāṇāḥ
gandharvakinnararūtena stuvanti vīram||20||
ke cāgatāḥ kusumitāṁ pragṛhītva vṛkṣān
saphalāṁ sapuṣpavaragandha pramuñcamānāṁ|
jāteṣu teṣu sthita buddha śuddhakāyāḥ
avalambamāna pratimaṇḍi kṣipanti puṣpā||21||
ke cāgatāḥ kusumitāḥ puḍinī gṛhītvā
padmotpalaiḥ kusumitaistatha puṇḍarīkaiḥ|
dvātriṁśalakṣaṇadharāḥ sthita padmagarbhe
staviṣṭa aliptamanasaṁ vidu bodhisattvam||22||
ke cāgatā vipulakāya tatheva meru
sthitvāntarīkṣa svakamātmanamutsṛjanti|
utsṛjyamātra bhaviyā navapuṣpadāmāḥ
saṁchādayanti trisahasri jinasya kṣetram||23||
ke cāgatā ubhayacakṣuṣi kalpadāhaṁ
saṁdarśayanta vibhavaṁ tatha saṁbhavaṁ ca|
teṣāṁ śarīri bahudharmasukhā raṇanti
tāṁ śrutva sattvanayutā prajahanti tṛṣṇām||24||
ke cāgatā ravitakinnaratulyaghoṣāḥ
bimboṣṭhacāruvadanāḥ paripūrṇavaktrāḥ|
kanyā yathaiva sualaṁkṛta citrahārāḥ
prekṣanta yāṁ suragaṇā na labhanti tṛptim||25||
ke cāgatā vajirakāya ivā abhedyāḥ
heṣṭhā paskandhacaraṇaiḥ pratigrāhyamāṇāḥ|
ke cāgatā ravirivā śaśipūrṇavaktrāḥ
jyotsnākarāḥ prabhakarā hatakleśadoṣāḥ||26||
ke cāgatā ratanamaṇḍita ratnapāṇī
saṁchādayitva bahukṣetrasahasrakoṭyaḥ|
varṣanti ratnavara puṣpa sugandhagandhā
saṁtoṣaṇārthaṁ bahusattvahitaṁ sukhārtham||27||
ke cāgatā mahati dhāraṇi ratnakośāḥ
romebhi sūtranayutāni prabhāṣamāṇāḥ|
pratibhānavanta mativanta subuddhivanto
mattapramattajanatāṁ pratibodhayantaḥ||28||
ke cāgatā grahiya bheri yathaiva meru
ākoṭyamānu gagane sumanojñaghoṣām|
yasyā ravaṁ daśadiśe vraji kṣetrakoṭyā
adyāvaboddhumamataṁ anubuddhi śāstā||29||iti||
|| iti śrīlalitavistare bodhimaṇḍavyūhaparivarto nāma viṁśatitamo'dhyāyaḥ||
21 māragharṣaṇaparivarta ekaviṁśaḥ|
iti hi bhikṣavo bodhisattvaiścema evaṁrūpā vyūhā bodhisattvasya pūjākarmaṇe bodhimaṇḍe'bhisaṁkṛtā abhūvan| svayaṁ ca bodhisattvo yāvanto daśasu dikṣvatītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ sarvabuddhakṣetreṣu bodhimaṇḍālaṁkāravyūhāstān sarvāṁstasmin bodhimaṇḍe saṁdarśayati sma||
atha khalu bhikṣavo bodhimaṇḍaniṣaṇṇasya bodhisattvasyaitadabhavat-iha khalu kāmadhātau māraḥ pāpīyānadhipatirīśvaro vaśavartī| naitanmama pratirūpaṁ bhavedyadahaṁ tenāvidito'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam| yannvahaṁ mārasya pāpīyasaḥ saṁcodanaṁ kuryām| tasmin vijite sarve kāmāvacarā devādayo nigṛhītā bhaviṣyanti| tataśca māraparṣadaḥ pūrvāvaropitakuśalamūlā mārakāyikā devaputrāste mama siṁhavikrīḍitaṁ dṛṣṭvā anuttarāyāṁ samyaksaṁbodhau cittamutpādayiṣyanti||
atha khalu bhikṣavo bodhisattva evamanuvicintya tasyāṁ velāyāṁ bhrūvivarāntarādūrṇākośāt sarvamāramaṇḍalavidhvaṁsanakarīṁ nāmaikāṁ raśmimudasṛjat| yayā raśmyā sarvasmiṁstrisāhasramahāsāhasralokadhātau sarvamārabhavanānyavabhāsya jihmīkṛtāni saṁprakampitāni cābhūvan| sarvaścāyaṁ trisāhasramahāsāhasralokadhāturmahatāvabhāsena sphuṭo'bhūt| tasyāśca prabhāyā māraḥ pāpīyānidamevaṁ rūpaṁ śabdamaśrauṣīt—
kalpaughacīrṇacarito hyabhiśuddhasattvaḥ
śuddhodanasya tanayaḥ pravijahya rājyam|
so nirgato hitakaro hyamṛtābhilāṣī
bodhidrumaṁ hyupagato'dya kuru prayatnam||1||
so tīrṇa ātmana parānapi tārayeyā
moceṣyate sa ca parāṁ svayameva muktaḥ|
āśvāsaprāpta sa parānapi cāśvaseyā
nirvāpayiṣyati parāṁ parinirvṛtaśca||2||
śūnyāṁ kariṣyati āpāyatrayo'pyaśeṣāṁ
pūrṇāṁ kariṣyati purāṁ suramānuṣāṇām|
dhyānānabhijña paramaṁ amṛtaṁ sukhaṁ ca
dāsyatyasau hitakaro amṛtaṁ spṛśitvā||3||
śūnyaṁ kariṣyati puraṁ tava kṛṣṇabandho
abalo balo balavihīnu apakṣyapakṣyo|
na jñāsyase kva nu vrajāmi karomi kiṁ vā
yada dharmavarṣamabhivarṣi svayaṁ svayaṁbhūḥ||4||iti||
iti hi bhikṣavo māraḥ pāpīyānābhiḥ saṁcodanābhirgāthābhiḥ saṁcoditaḥ san dvātriṁśadākāraṁ svapnamapaśyat| katamad dvātriṁśadākāram? tadyathā-tamasākulaṁ ca svabhavanamapaśyat| rajasākulaṁ cākīrṇaśarkarakaṭhalyaṁ ca svabhavanamapaśyat| bhītatrastodvignaṁ diśo daśa prapalāyamānaṁ cātmānamapaśyat| vibhraṣṭamakuṭamapaviddhakuṇḍalaṁ cātmānamapaśyat| śuṣkoṣṭhagalatālukaṁ cātmānamapaśyat| saṁtaptahṛdayaṁ cātmānamapaśyat| śīrṇapatrapuṣpaphalāni codyānānyapaśyat| apagatajalāḥ pariśuṣkāśca puṣkariṇīrapaśyat| haṁsakroñcamayūrakalaviṅkakuṇālajīvaṁjīvakādīṁśca pakṣigaṇātrchīrṇapakṣānapaśyat| bherīśaṅkhamṛdaṅgapaṭahatuṇavavīṇāvallakītāḍasampādīṁśca vādyabhāṇḍāṁśchinnavichinnān bhūmau nipatitānapaśyat| priyajanaparivārāśca māramutsṛjya dīnamukhā ekānte gatvā pradhyāyantamapaśyat| agramahiṣīṁ ca māriṇīṁ śayanabhraṣṭāṁ dharaṇyāmubhābhyāṁ pāṇibhyāṁ śīrṣamabhipīḍayantīmapaśyat| ye ca te māraputrā vīryavattamāśca balavattamāśca tejavattamāśca prajñāvattamāśca taṁ bodhisattvaṁ bodhimaṇḍavarāgragataṁ namasyanta evamapaśyat| ātmanīyāśca duhitrīrhā tāta hā tāteti krandantyo'paśyat| malinacailagātraṁ cātmānamapaśyat| avakīrṇapāṁśuśiraskaṁ ca pāṇḍudurvarṇamojopahṛtaṁ cātmānamapaśyat| harmyakūṭāgāragavākṣatoraṇāṁśca rajasāvakīrṇān patato'paśyat| ye cāsya te senāpatayo yakṣarākṣasakumbhāṇḍagandharvādhipatayaḥ, tān sarvān hastāñśirasi kṛtvā rodantaḥ krandantaḥ palāyamānāṁścāpaśyat| ye ca te kāmāvacareṣu deveṣu devādhipatayaḥ, tadyathā-dhṛtarāṣṭravirūḍhakavirūpākṣavaiśravaṇaśakrasuyāmasaṁtuṣitasunirmitavaśavartiprabhṛtayaḥ, tān sarvāñśuśruṣamāṇān māraḥ pāpīyān sabodhisattvābhimukhānapaśyat| raṇamadhye cāsyāsirvikośo na bhavati sma| vikrośantamaśivaṁ cātmānamapaśyat| svena ca parivāreṇātmānaṁ parityaktamapaśyat| maṅgalapūrṇakumbhāṁśca patitān dvāre'paśyat| nāradaṁ ca brāhmaṇamamaṅgalyaśabdaṁ śrāvayantamapaśyat| ānanditaṁ ca dauvārikamanānandaśabdaṁ śrāvayantamapaśyat| tamasākulaṁ ca gaganatalamapaśyat| kāmabhavananivāsinīṁ ca śriyaṁ rudantīmapaśyat| svamaiśvaryaṁ cānaiśvaryamapaśyat| svapakṣaṁ cāpakṣamapaśyat| maṇimuktājālāni ca tūṣṇībhūtāni chinnabhinnapatitānyapaśyat| sarvaṁ ca mārabhavanaṁ pracalitamapaśyat| vṛkṣāñchidyamānānniryūhāṁśca patato'drākṣīt| sarvaṁ ca mārasenāvyūhamabhimukhaṁ pātyamānamapaśyat||
iti hi bhikṣava evaṁ dvātriṁśadākāraṁ māraḥ pāpīyān svapnamapaśyat| sa pratibuddhaḥ san bhītastrastaḥ saṁvignaḥ sarvamantarjanaṁ saṁnipātya sabalapārṣadyasenāpatidauvārikasaṁnipatitāṁśca tān viditvā ābhirgāthābhiradhyabhāṣat—
dṛṣṭvāna tāṁ sa supināṁ namucī dukhārto
āmantrayāti suta ye'pi ca pāriṣadyā|
senāpatiṁ namuci siṁhahanuśca nāmnā
sarveṣa teṣa paripṛcchati kṛṣṇabandhuḥ||5||
gāthābhi gītaracito'dya śruto'ntarīkṣā-
cchākyeṣu jātu varalakṣaṇacitritāṅgaḥ|
ṣaḍvarṣa duṣkaravratāni caritva ghorā
bodhidrumaṁ hyupagataḥ prakuruṣva yatnam||6||
so cedvibuddha svayameva hi bodhisattvo
bahusattvakoṭinayutāni vibodhayeta|
śūnyaṁ kariṣyati sa me bhavanaṁ hyaśeṣaṁ
yada lapsyate hyamṛtu sparśanaśītibhāvam||7||
hanta vrajāma sahitā mahatā balena
ghātema taṁ śramaṇu eku drumendramūle|
udyojayadhva caturaṅgiṇi śīghra senāṁ
yadi icchathā mama priyaṁ ma ciraṁ karotha||8||
pratyekabuddhabhi ca arhabhiḥ pūrṇa loko
nirvāyamāṇu na balaṁ mama durbalaṁ syāt|
so bhūyu eku jinu bheṣyati dharmarājo
gaṇanātivṛttu jinavaṁśu na jātu chidyet||9||
atha khalu bhikṣavaḥ sārthavāho nāma māraputraḥ, sa māraṁ pāpīyāṁsaṁ gāthābhiradhyabhāṣat—
kiṁ tāt bhinnavadano'si vivarṇavaktro
hṛdayaṁ samutplavati vedhati te'ṅgamaṅgam|
kiṁ te śrutaṁ athava dṛṣṭu bhaṇāhi śīghraṁ
jñāsyāma tattvatu vicintya tathā prayogam||10||
nirmāṇu māru avacī śṛṇu mahya vatsa
pāpaṁ mi dṛṣṭu supinaṁ paramaṁ sughoram|
bhāṣeya sarvamiha parṣadi adya śeṣaṁ
saṁmūrchitā kṣititale prapateyu yūyam||11||
sārthavāha āha—
raṇakāli prāpti yadi nāma jayo na doṣaḥ
tatraiva yastu nihato bhavate sa doṣaḥ|
svapnāntare tu yadi īdṛśa te nimittā
śreyo upekṣa ma raṇe paribhāvu gacchet||12||
māro'bravīt—
vyavasāyabuddhi puruṣasya raṇe prasiddhi
avalambya dhairya sukṛtaṁ yadi no jayaṁ syāt|
kā tasya śakti mama dṛṣṭi sapāriṣadyaṁ
notthātu mahya caraṇe śirasā prapattum||13||
sārthavāha āha—
vistīrṇamasti hi balaṁ ca sudurbalaṁ ca
astyeka śūru balavāṁśca raṇaṁjahaśca|
khadyotakairyadi bhavettrisahasra pūrṇā
eko ravirgrasati niṣprabhatāṁ karoti||14||
api ca|
yasya mānaśca mohaśca mīmāṁsā ca na vidyate|
viloma yadi vidvāṁso nāsau śakyaścikitsitum||15||
iti hi bhikṣavo māraḥ pāpīyān sārthavāhasya vacanamakṛtvā mahatīṁ caturaṅginīṁ senāmudyojayati sma mahābalaraṇaśauṇḍāṁ bhīṣaṇāṁ romaharṣaṇīmadṛṣṭāśrutapūrvāṁ devamanuṣyairbahuvidhamukhavikārakoṭinayutaśatasahasravikāraprakārāṁ bhujagaśatasahasrakaracaraṇakuṭilapariveṣṭitaśarīrāṁ asidhanuśaraśaktitomarakuṭhārapaṭṭisabhuśuṇḍimusaladaṇḍapāśagadācakravajrakaṇayadharāṁ varavarmakavacavarmitaśarīrāṁ viparītaśiraḥkaracaraṇanayanāṁ jvalitaśironayanavadanāṁ duḥsaṁsthitodarapāṇipādamugratejovadanāṁ paramavikṛtavadanadarśanāṁ vikarālavikṛtadaṁṣṭrāṁ ghanabahuvipulapralambajihvāṁ suṇḍikakiliñjasadṛśajihvāṁ jvalanasadṛśakṛṣṇasarpaviṣapūrṇaraktanetrām| keciddhi tatrāśīviṣān vamanti sma| kecitkaratalairāśīviṣān parigṛhya bhakṣayanti sma| garuḍā iva sāgarādabhyutkṣipya kecinnaramāṁsarudhirakaracaraṇaśiroyakṛdantrapurīṣādīṁśca bhakṣayanti sma| kecijjvalitapiṅgalakṛṣṇanīlaraktakadrukarālavicitrarūpāḥ| kecidvikṛtakūpaprajvalitotpāṭitavikṛtakaṭākṣāḥ| kecitparivṛttajvalitavikṛtanayanāḥ| kecijjvalitān parvatān parigṛhya salīlamapareṣu parvateṣu abhirūḍhā āgacchanti sma| kecitsamūlān vṛkṣānutpāṭya bodhisattvābhimukhā abhidhāvanti sma| kecidajakaṇaśūrpakarṇahastikarṇalambakarṇavarāhakarṇāḥ| kecid vṛkakarṇāḥ| keciddakodariṇo durbalakāyā asthikaṅkālasaṁghāṭamabhinirmāya bhagnanāsāḥ kumbhodarāḥ karoṭapādā ucchuṣkatvagmāṁsarudhirāḥ chinnakarṇanāsākaracaraṇanayanottamāṅgāḥ| kecidrudhirapipāsayā śirāṁsi parasparaṁ nikṛntanti sma| keciddhrinnavikṛtabhairavarūkṣasvarāḥ phutphutkārapicutkāraphuluphuluprakṣveḍitāni kurvanti sma| kecidāhuḥ-āharata haratābhihanata hanata bandhata gṛhṇata chindata bhindata mathayatotkṣipata nāśayatemaṁ śramaṇaṁ gautamaṁ sārdhaṁ drameṇeti bruvanti sma| kecidbheruṇḍakaśṛgālasūkaragardabhagohastyaśvoṣṭrakharamahiṣaśaśacamarakhaḍgaśarabhanānāpratibha-yaraudravikṛtavaktrāḥ| kecitsiṁhavyāghraṛkṣavarāhavānaradvīpibiḍālachāgalorabhrasarpanakulamatsyamakaraśiśumārakūrmakāka-gṛghrolūkagaruḍādisadṛśātmabhāvāḥ| kecidvirūparūpāḥ| kecidekaśīrṣā dviśīrṣā yāvacchatasahasraśīrṣāḥ| kecidaśīrṣāḥ| kecidekabhujā yāvacchatasahasrabhujāḥ| kecidabhujāḥ| kecidekapādakāḥ| kecidyāvacchatasahasrapādāḥ| kecidapādakāḥ| kecitkarṇamukhanāsikākṣinābhisrotobhirāśīviṣānniścārayanti sma| kecidasidhanuśaraśaktipaṭṭiśaparaśucakratomarakaṇayavajrabhuśuṇḍibhindipālādīni nānāpraharaṇāni bhrāmayanto nṛtyanto bodhisattvaṁ saṁtarjayanti sma| kecinnarāṅgulīśchitvā mālāguṇān kṛtvā dhārayanti sma| kecicchirobhirasthikarakāñchīrṣakaṭāhakāṁśca mālāguṇamiva kṛtvā dhārayanti sma| kecidāśiviṣapariveṣṭitaśarīrāḥ| kecicchīrṣakaṭāhakān parigṛhya hastyaśvoṣṭragogardabhamahiṣārūḍhāḥ| kecidadhaḥśirasa ūrdhvapādāḥ| kecitsūcīromāṇaḥ| kecidgogardabhavarāhanakulachāgalorabhrabiḍālakapivṛkaśṛgālaromāṇaḥ āśīviṣān vamanto'yoguḍāni nirgaranto dhūmaketūnutsṛjanto jvalitatāmralohavarṣaṁ pravarṣanto vidyudvarṣān kṣipanto vajrāśaniṁ pramuñcantastaptāmayovālikāṁ pravarṣantaḥ kālameghān saṁjanayanto vātavṛṣṭimutpādayantaḥ śarameghavarṣānutsṛjantaḥ kālarātriṁ darśayanto rāvaṁ saṁjanayanto bodhisattvamabhidhāvanti sma| kecitpāśān bhrāmayanto mahāparvatān prapātayanto mahāsāgarān kṣobhayanto laṅghayanto mahāparvatāṁścālayanto meruṁ parvatarājaṁ vidhāvantaḥ palāyamānā vikṣipanto'ṅgapratyaṅgāni bhrāmayantaḥ śarīrāṇi hasanto mahāhāsyāni urāṁsi prasphoṭayantaḥ urāṁsi tāḍayantaḥ keśāṁsi dhunvantaḥ pītamukhāni ca nīlaśarīrā jvalitaśirasa ūrdhvakeśā itastato vegena paridhāvanto bherūṇḍākṣāśca bodhisattvaṁ vibhīṣayanti sma| jīrṇāḥ striyaśca rudantyo bodhisattvamupasaṁkramyaivaṁ vadanti sma-aho putra, hā mama putra, uttiṣṭhottiṣṭha, śīghraṁ prapalāyasva| rākṣasarūpāḥ piśācarūpāḥ kāṇakhañjadurbalāśca pretāḥ kṣutkṣāmākṣā urdhvabāhavo vikṛtāsyāḥ krandanto bhayamupadarśayantastrāsaṁ saṁjanayanto bodhisattvasya purato'bhidhāvanti sma| tayā caivarūpayā mārasenayā samuditayā samantādaśītiryojanānyāyāmena vistāreṇa sphuṭamabhūt| yathā caikasya mārasyaivaṁ koṭīśatānāṁ trisāhasraparyāpannānāṁ mārāṇāṁ pāpīyasāṁ senābhistiryagūrdhvaṁ ca parisphuṭamabhūt||
tatredamucyate—
yakṣakumbhāṇḍamahoragarūpāḥ
rākṣasapretapiśācakarūpāḥ|
yattaka loki virūpa suraudrāḥ
sarvi ta nirmita tatra śaṭhebhiḥ||16||
ekaśirā dviśirā triśirāśca
yāvatsahasraśirā bahuvaktrāḥ|
ekabhujā dvibhujā tribhujāśca
yāvatsahasrabhujā bahubhujāḥ|
ekapadā dvipadā tripadāśca
yāvatsahasrapadā bahu anye||17||
nīlamukhāni ca pītaśarīrā
pītamukhāni ca nīlaśarīrā|
anyamukhāni ca anyaśarīrāḥ
ekamupāgatu kiṁkarasainyam||18||
vātu pravāyati varṣati varṣaṁ
vidyusahasraśatāni patanti |
deva guḍāyati vṛkṣa luḍanti
bodhivaṭasya na īryati patram||19||
varṣati deva pravarṣati varṣaṁ
ogha vahanti jalākulabhūmim|
īdṛśa bhīṣaṇikā bahurāśī
yatra acetana vṛkṣa patanti||20||
dṛṣṭva ca tānatibhīṣaṇarūpāṁ
sarvi visaṁsthita rūpavirūpāṁ|
śrīguṇalakṣaṇatejadharasyā
cittu na kampati meru yathaiva||21||
māyasamāṁstatha svapnasamāṁśca
abhranibhāṁ samudīkṣati dharmāṁ|
īdṛśa dharmanayaṁ vimṛṣanto
susthitu dhyāyati saṁsthitu dharme||22||
yasya bhaveta ahaṁ ti mameti
bhāva samucchrayi tattvaniviṣṭāḥ|
so bibhiyādabuddheḥ sthitu grāhe
ātmani saṁbhrami gaccha nirīkṣya||23||
śākyasutastu svabhāvamabhāvaṁ
dharma pratītya samutthita buddhā|
gaganopamacittu suyukto
na bhramate sabalaṁ śaḍha dṛṣṭvā||24||
iti hi bhikṣavo mārasya pāpīyasaḥ putrasahasram| tatra ye māraputrā bodhisattve'bhiprasannāḥ sārthavāhapūrvaṁgamāḥ, te mārasya dakṣiṇe pārśve sthitā abhūvan| ye mārapākṣikāḥ, te vāme pārśve sthitā abhuvan mārasya pāpīyasaḥ| tatra māraḥ pāpīyāṁstān svān putrānāmantrayate sma-kīdṛśena balena vayaṁ bodhisattvaṁ dharṣayiṣyāmaḥ? tatra dakṣiṇe pārśve sārthavāho nāma māraputraḥ| sa pitaraṁ gāthayā pratyabhāṣat—
suptaṁ prabodhayitumicchati pannagendraṁ
suptaṁ prabodhayitumicchati yo gajendram|
suptaṁ prabodhayitumicchati yo mṛgendraṁ
suptaṁ prabodhayitumicchati so narendram||25||
vāme pārśve durmatirnāma māraputraḥ sa evamāha—
saṁprekṣaṇena hṛdayānyabhisaṁsphuṭanti
lokeṣu sāra mahatāmapi pādapānām|
kā śaktirasti mama dṛṣṭihatasya tasya
saṁjīvituṁ jagati mṛtyuhatasya vāstu||26||
dakṣiṇe madhuranirghoṣo nāmāha—
vṛkṣeṣu sāra ka ihāsti tato bravīṣi
dṛṣṭvā bhinanmi manujeṣvatha kā avasthā|
meruṁ giriṁ yadi bhinatsi nirīkṣaṇena
naivāsya tubhya nayanebhi hatonmiṣeran||27||
api ca|
yaḥ sāgaraṁ taritumicchati vai bhujābhyāṁ
toyaṁ ca tasya pibituṁ manujeṣvasantu|
śakyaṁ bhavedidamatastu vadāmi duḥkhaṁ
yastasya vaktramabhito'pyamalaṁ nirīkṣet||28||
vāme śatabāhurnāmāha—
mameha dehesmi śataṁ bhujānāṁ
kṣipāmi caikena śataṁ śarāṇām|
bhinanmi kāyaṁ śramaṇasya tāta
sukhī bhava tvaṁ vraja mā vilamba||29||
dakṣiṇe subuddhirāha—
śataṁ bhujānāṁ yadi ko viśeṣo
bhujā kimarthaṁ na bhavanti romāḥ|
bhujaikamekena tathaiva śūlāḥ
taiścāpi kuryānna hi tasya kiṁcit||30||
kiṁ kāraṇam?
maitrāvatastasya muneḥ śarīre
viṣaṁ na śastraṁ kramate na cāgniḥ|
kṣiptāni śastrāṇi vrajanti puṣpatāṁ
maitrī hi lokottarabhāvi tasya||31||
api ca|
divi bhuvi ca jale ca ye balāḍhyāḥ
asiparaśugharāśca guhyakā narā vā|
kṣamabalamimu prāpya te narendraṁ
prabalabalālpabalā bhavanti sarve||32||
vāme ugratejā āha—
antargato'haṁ dhakṣyāmi praviśyāsya tanuṁ śubhām|
vṛkṣaṁ sakoṭaraṁ śuṣkaṁ dāvāgniriva sūkṣmataḥ||33||
dakṣiṇe sunetra āha—
meruṁ dahestvaṁ yadi vāpi kṛtsnaṁ
praviśya cāntargatu medinīṁ vā|
dagdhuṁ na śakyaḥ sa hi vajrabuddhiḥ
tvatsaṁnibhairvālikagaṅgatulyaiḥ||34||
api ca|
caleyurgirayaḥ sarve kṣayaṁ gacchenmahodadhiḥ|
candrasūryau patedbhūmau mahī ca vilayaṁ vrajet||35||
lokasyārthe kṛtārambhaḥ pratijñākṛtaniścayaḥ|
aprāpyaiṣa varāṁ bodhiṁ notthāsyati mahādrumāt||36||
vāme dīrghabāhurgarvita āha—
ālayaṁ candrasūryāṇāṁ nakṣatrāṇāṁ ca sarvaśaḥ|
pāṇināhaṁ pramardāmi taveha bhavane sthitaḥ||37||
caturbhyaḥ sāgarebhyaśca jalaṁ gṛhṇāmi līlayā|
taṁ gṛhya śramaṇaṁ tāta sāgarasya paraṁ kṣipe||38||
tiṣṭhatāṁ tāta seneyaṁ mā tvaṁ śokārdito bhava|
sabodhivṛkṣamutpāṭya kṣepsye pāṇyā diśo daśa||39||
dakṣiṇe prasādapratilabdha āha—
sadevāsuragandharvāṁ sasāgaranagāṁ mahīm|
tvaṁ marditāṁ prakuryāśca pāṇibhyāṁ madagarvitaḥ||40||
tvadvidhānāṁ sahasrāṇi gaṅgāvālikayā samāḥ|
romaṁ tasya na cāleyurbodhisattvasya dhīmataḥ||41||
vāme bhayaṁkara āha—
bhayaṁ hi te tāta bhṛśaṁ kimarthaṁ
senāya madhye kimavasthitasya|
senā na tasyāsti kutaḥ sahāyāḥ
kasmādbhayaṁ te bhavatīha tasmāt||42||
dakṣiṇa ekāgramatirāha—
yūthaṁ na loke'sti śaśīravīnāṁ
na cakravartī na ca kesarīṇām|
na bodhisattvāniha tāta yūthaṁ
ekaḥ samartho namuciṁ nihantum||43||
vāme'vatāraprekṣyāha—
na śaktiśūlā na gadā na khaṅgāḥ
na hastino'śvā na rathā na pattiḥ|
taṁ śauṇḍamekaṁ śramaṇaṁ niṣaṇṇaṁ
hansye'dya mā saṁbhrama tāta kiṁci||44||
dakṣiṇe puṇyālaṁkāra āha—
nārāyaṇasya yatha kāya achedyabhedyo
kṣāntibalaiḥ kavacito dṛḍhavīryakhaṅgaḥ|
trivimokṣavāhanasi prajñadhanuḥ sa tāta
puṇyābalena sa hi jeṣyati mārasenām||45||
vāme'nivartyāha—
na nivartate tṛṇagataḥ pradahan davāgniḥ
kṣiptaṁ śaro na ca nivartati śikṣitena|
vajraṁ nabhe nipatitaṁ na nivartate ca
na sthānamasti mama śākyasutaṁ hyajitvā||46||
dakṣiṇe dharmakāma āha—
ārdraṁ tṛṇaṁ prāpya nivartate'gniḥ
girikūṭamāsādya nivartate śaraḥ|
vajraṁ mahīṁ prāpya adhaḥ prayāti
aprāpya śāntamamṛtaṁ na nivartate ayam||47||
kiṁ kāraṇam?
śakya tāt antarīkṣe lekhyacitra citrituṁ
yāvanti keci sarva sattva ekacitta sthāpitum|
candrāsūrya mārutaṁ ca śakya pāśa bandhituṁ
na bodhisattva śakya tāta bodhimaṇḍi cālitum||48||
vāme'nupaśānta āha—
dṛṣṭīviṣeṇa mahatā pradahāmi meruṁ
bhasmīkaromi salilaṁ ca mahodadhīnām|
bodhiṁ ca paśya śramaṇaṁ ca ahaṁ hi tāta
dṛṣṭyā yathādya ubhayaṁ hi karomi bhasmam||49||
dakṣiṇe siddhārtha āha—
viṣeṇa pūrṇo yadi vaiṣa sarvo
bhavettrisāhasravaraḥ pradīptaḥ|
nirīkṣaṇādeva guṇākarasya
sunirviṣatvaṁ viṣamabhyupeyāt||50||
viṣāṇamugraṁ tribhaveha yacca
rāgaśca doṣaśca tathaiva mohaḥ|
te tasya kāye ca tathaiva citte
nabhe yathā paṅkarajo na santi||51||
* * * *
tasmānnivartāmaha tāta sarve||52||
vāme ratilolo nāmāha—
ahu tūryasahasra pravāditaiḥ
apsarakoṭisahasra alaṁkṛtaiḥ|
lobhayitvana neṣyi purottamaṁ
kāmaratiṁ hi karomi vaśe tava||53||
dakṣiṇe dharmaratirāha—
dharmaratī sada tasya ratīhā
dhyānaratī amṛtārtharatiśca|
sattvapramokṣaṇa maitraratiśca
rāgaratiṁ sa ratiṁ na karoti||54||
vāme vātajavo nāmāha—
javenahaṁ candraravī graseyaṁ
pravāyamānaṁ gagane ca vāyum|
adyaiva tāta śramaṇaṁ gṛhītvā
prāsasya muṣṭiṁ vikirāmi vāyum||55||
dakṣiṇe'calamatirnāma māraputraḥ, sa evamāha—
yathā tavaiṣo javavega ugraḥ
tadvadyadi syātsuramānuṣāṇām|
sarve samagrāpi na te samarthāḥ
kartuṁ rujāmapratipudgalasya||56||
vāme brahmamatirāha—
syāttādṛśānāmapi vṛndamugraṁ
kuryānna kiṁcittava mānaghātam|
prāgeva saikaḥ prakaroti kiṁ te
vṛndena sādhyanti hi sarvakāryā||57||
dakṣiṇe siṁhamatirāha—
na siṁhavṛndaṁ bhuvi dṛṣṭapūrvaṁ
dṛṣṭīviṣāṇāṁ api nāsti vṛndam|
tejasvināṁ satyaparākramāṇāṁ
puruṣarṣabhāṇāṁ api nāsti vṛndam||58||
vāme sarvacaṇḍālo nāmāha—
na te śrutā tāta giro'bhidīptā
yathā nadante tanayāstaveme|
vīryeṇa vegena balena yuktā
vrajāma śīghraṁ śramaṇaṁ nihantum||59||
dakṣiṇe siṁhanādī nāmāha—
bahavaḥ śṛgālā hi vanāntareṣu
nadanti nādānna satīha siṁhe|
te siṁhanādaṁ tu niśāmya bhīmaṁ
trastā palāyanti diśo daśāsu||60||
māraurasāstadvadamī apaṇḍitāḥ
aśrutva nādaṁ puruṣottamasya|
nadanti tāvatsvamatā'tighṛṣṭā
manuṣyasiṁhe nadite na santi||61||
vāmātpārśvādduścintitacintyāha—
yaccintayāmi tadihāśu bhoti
kathaṁ na eṣo ima vīkṣate ca|
mūḍho na eṣo anabhijña kiṁ vā
yadutthihitvā na palāyate laghum||62||
dakṣiṇātpārśvātsucintitārtho nāmāha—
mūḍho na vāyaṁ aparākramo vā
yuṣmaiva mūḍhāśca asaṁyatāśca|
na yuṣmi jānātha imasya vīryaṁ
prajñābalenāsya jitāḥ stha sarve||63||
mārātmajānāṁ yatha gaṅgavālikā
etena vīryeṇa yathaiva yūyam|
romasya ekaṁ na samartha cālituṁ
prāgeva yaścintayi ghātayiṣye||64||
mā yūyamatra kṣiṇuyāta mānasaṁ
prasannacitā bhavathā sagauravāḥ|
nivartayā mā prakarotha vigrahaṁ
bhaviṣyate'sau tribhavesmi rājā||65||
peyālam| evaṁ te sarve māraputrāḥ paripurṇaṁ putrasahasraṁ śuklapākṣikāśca kṛṣṇapākṣikāśca māraṁ pāpīyāṁsaṁ pṛthakpṛthaggāthābhiradhyabhāṣanta||
atha khalu bhadraseno nāma mārasya pāpīyasaḥ senāpatiḥ, sa māraṁ pāpīyasaṁ gāthābhiradhyabhāṣata—
ye te tavānuyātrāḥ śakro lokapālāśca kinnaragaṇāśca|
asurendrā garuḍendrāḥ kṛtāñjalipuṭāḥ praṇata tasmai||66||
kiṁ punaranānuyātrā brahmā ābhāsvarāśca suraputrāḥ|
devāśca śuddhāvāsakāste'pi ca sarve praṇata tasmai||67||
ye ca taveme putrāḥ prajñāmeghāvinaśca balinaśca|
te bodhisattvahṛdayaṁ anupraviṣṭā namasyanti||68||
yāpyeṣa mārasenā aśīti sphuṭa yojanāni yakṣādyaiḥ|
bhūyiṣṭha sarvaprekṣī prasannamanaso hi nirdoṣam||69||
dṛṣṭvā yathā subhīmāṁ raudrāṁ vikṛtāṁ camūmimāṁ ghorām|
na ca vismito na calito dhruvamasya jayo bhavatyadya||70||
sthita yatra ca seneyaṁ tatra ulūkāḥ śivāśca viruvanti|
vāyasagardabharuditaṁ nivartitavyaṁ kṣamaṁ śīghram||71||
vīkṣasva bodhimaṇḍe paṭukroñcā haṁsa kokīla mayūrāḥ|
abhidakṣiṇaṁ karonti dhruvamasya jayo bhavatyadya||72||
yatra sthita seneyaṁ tatra masiḥ pāṁśavaśca varṣanti|
mahimaṇḍi kusumavṛṣṭiḥ kuruṣva vacanaṁ nivartasva||73||
yatra sthita seneyaṁ utkūlanikūla śalyakaṇṭakākīrṇam|
mahimaṇḍa kanakanirmalu nivartitavyaṁ kṣamaṁ prājñaiḥ||74||
dṛṣṭā ti supini pūrve bheṣyasi pratyakṣu yadi na gacchāsi|
bhasmaṁ camūṁ ca kariṣyati ṛṣibhirdeśā kṛtā yathā bhasmam||75||
rājā yato ṛṣivaro roṣitu āsīt sa brahmadattena|
uddagdhadaṇḍakavanaṁ varṣairbahubhistṛṇa na jātā||76||
ye keci sarvaloke ṛṣayo vratacāriṇastapoyuktāḥ|
teṣāmayaṁ pradhāno hyahiṁsakaḥ sarvabhūtānām||77||
kiṁ te na śrutapūrvaṁ kāye dīptā sulakṣaṇā yasya|
niṣkrāmati cāgārātsa bhavati buddho jitakleśaḥ||78||
ima īdṛśī vibhūtiṁ pūjārthaṁ nirmitā jinasutebhiḥ|
taṁ nūnamagrasattvo hyagrāhutisaṁpratigrāhī||79||
ūrṇā yathā suvimalā virājate kṣetrakoṭinayuteṣu|
jihmīkṛtāḥ sma ca tayā nisaṁśayaṁ eṣa mārabalahantā||80||
mūrdhnaṁ yathāsya devairdraṣṭu na śakyaṁ na vai bhavāgrasthaiḥ|
nūnaṁ sarvajñatvaṁ prāpsyatyanyairanupadiṣṭam||81||
yatha merucakravālāścandrāsūryaśca śakrabrahmāṇaḥ|
vṛkṣāśca parvatavarāḥ praṇate sarve mahīmaṇḍam||82||
niḥsaṁśayu puṇyabalī prajñābalavāṁśca jñānabalavāṁśca|
kṣāntibalavāṁśca vīryabalavānabalaṁkartā namucipakṣāṁ||83||
hastī yathāmabhāṇḍaṁ pramardate kroṣṭukān yathā siṁhaḥ|
khadyotaṁ vādityo bhetsyati sugatastathā senām||84||
etacchutvā paro māraputro'tīva roṣātsaṁraktanayano'bravīt—
ekasya varṇānatiapremayāṁ
prabhāṣase tasya tvamekakasya|
eko hi kartuṁ khalu kiṁ samartho
mahābalā paśyasi kiṁ na bhīmā||85||
atha dakṣiṇātpārśvānmārapramardako nāma māraputra āha—
sūryasya loke na sahāyakṛtyaṁ
candrasya siṁhasya na cakravartinaḥ|
bodhau niṣaṇṇasya ca niścitasya
na bodhisattvasya sahāyakṛtyam||86||
atha bodhisattvo mārasya durbalīkaraṇahetorvikasitaśatapatranibhaṁ vadanaṁ saṁcārayati sma| yaṁ dṛṣṭvā māraḥ pāpīyān prapalāyāno'bhūt| mama camū bodhisattvasya vadanaṁ pratiṣṭheti manyamānaḥ prapalānaḥ punareva pratinivṛtya saparivāro vividhāni praharaṇāni bodhisattvasyoparyutsṛjati sma sumerumātrāṁśca parvatān| te ca bodhisattvasyopari prakṣiptāḥ puṣpavitāne vimānāni saṁtiṣṭhante sma| ye ca dṛṣṭiviṣā āśīviṣāḥ śvāsaviṣāścāgnijvālānutsṛjanti sma, taccāgnimaṇḍalaṁ bodhisattvasya prabhāmaṇḍalamiva saṁtiṣṭhate sma||
atha punareva bodhisattvo dakṣiṇena pāṇinā śīrṣaṁ pramārṣṭi sma| māraśca paśyati sma| bodhisattvasya haste khaṅga iti dakṣiṇāmukhaḥ prapalāyate sma| na kiṁciditi punareva pratinivartate sma| nivṛtya ca bodhisattvasyopari nānāvidhāni praharaṇānyutsṛjati sma asidhanuśaraśaktitomaraparaśvadhabhuśuṇḍimusalakaṇayagadācakravajramudgarapādapaśilāpāśāyoguḍānatibhayānakān| te cotkṣiptamātrā nānāvidhāni puṣpadāmāni puṣpavitānāni iva saṁtiṣṭhante sma| muktasukusumāni ca mahīmavakiranto mālyadāmāni cāvalambamānāni bodhivṛkṣaṁ vibhūṣayanti sma| tāṁśca vyūhān vibhūtiṁ dṛṣṭvā bodhisattvasya māraḥ pāpīyānīrṣyāmātsaryopahatacetā bodhisattvamabravīt-uttiṣṭhottiṣṭha he rājakumāra, rājyaṁ bhuṅkṣva, tāvattava puṇyam, kutaste mokṣaprāptiḥ?
atha bodhisattvo dhīragambhīrodāraślakṣṇamadhurayā vācā māraṁ pāpīyasametadavocat-tvayā tāvatpāpīyannekena nirgaḍena yajñena kāmeśvaratvaṁ prāptam| mayā tvanekāni yajñakoṭīniyutaśatasahasrāṇi nirgaḍāni yaṣṭāni| karacaraṇanayanottamāṅgāni ca nikṛtya nikṛtyārthibhyo dattāni| gṛhadhanadhānyaśayanavasanaṁ caṁkramodyānāni cānekaśo yācanakebhyo nisṛṣṭāni sattvānāṁ mokṣārthinā|
atha khalu māraḥ pāpīyān bodhisattvaṁ gāthayā pratyabhāṣat—
yajño mayeṣṭastvamihātra sākṣī
nirargaḍaḥ pūrvabhave'navadyaḥ|
taveha sākṣī na tu kaścidasti
kiṁcitpralāpena parājitastvam||87||
bodhisattva āha-iyaṁ pāpīyan mama bhūtadhātrī pramāṇamiti||
atha bodhisattvo māraṁ māraparṣadaṁ ca maitrīkaruṇāpūrvaṁgamena cittena sphuritvā siṁhavadabhīto'nuttrasto'stambhī adīno'līnaḥ asaṁkṣubhito'lulito vigatabhayalomaharṣaḥ śaṅkhadhvajamīnakalaśasvastikāṅkuśacakrāṅkamadhyena jālāvitānāvanaddhena suruciratāmranakhālaṁkṛtena mṛdutaruṇasukumāreṇānantakalpāparimitakuśalamūlasaṁbhāropacitena dakṣiṇena pāṇinā sarvakāyaṁ parimārjya salīlaṁ mahīṁ parāhanati sma| tasyāṁ ca velāyāmimāṁ gāthāmabhāṣat—
iyaṁ mahī sarva jagatpratiṣṭhā
apakṣapātā sacarācare samā|
iyaṁ pramāṇā mama nāsti me mṛṣā
sākṣitvamasmiṁ mama saṁprayacchatu||88||
saṁspṛṣṭamātrā ceyaṁ mahāpṛthivī bodhisattvena ṣaḍvikāramakampat prākampat saṁprākampat| araṇat prāraṇat saṁprāraṇat| tadyathāpi nāma māgadhikānāṁ kāṁsapātrī kāṣṭhenābhyāhatā raṇatyanuraṇati, evameveyaṁ mahāpṛthivī bodhisattvena pāṇitāḍitā raṇatyanuraṇati sma||
atha khalu yasyāṁ trisāhasramahāsāhasralokadhātau sthāvarā nāma mahāpṛthivīdevatā sā koṭiśatapṛthivīdevatāparivārā sarvāṁ mahāpṛthivīṁ saṁprakampya nātidūre bodhisattvasya pṛthivītalaṁ bhittvārdhakāyābhyunnāmya sarvālaṁkārapratimaṇḍitā yena bodhisattvastenāvanatakāyā prāñjalīkṛtā bodhisattvametadavocat-evametanmahāpuruṣa evametat yathā tvayābhihitam| vayamatra pratyakṣāḥ| api tu bhagavaṁstvameva sadevakasya lokasya paramasākṣībhūtaḥ pramāṇabhūtaśceti| evamuktvā sthāvarā mahāpṛthivīdevatā māraṁ pāpīyāṁsamanekaprakāraṁ nirbhartsya bodhisattvaṁ cābhyabhistutya vividhaṁ ca svakaṁ prabhāvaṁ saṁdarśya saparivārā tatraivāntaradhāt||
taṁ śrutva mediniravaṁ sa śaṭhaḥ sasainyaḥ
uttrasta bhinnahṛdayo prapalāna sarve|
śrutveva siṁhanaditaṁ hi vane śṛgālāḥ
kākā va loṣṭupatane sahasā praṇaṣṭāḥ||89||
atha khalu māraḥ pāpīyān duḥkhito durmanā anāttamanā apatrapamāṇarūpo mānābhibhavānna gacchati sma| na nivartate sma| na palāyate sma| paścānmukhaṁ sthitvā uttari senāmāmantrayate sma-sahitāḥ samagrāstāvadbhavantastiṣṭhantu muhurtaṁ yāvadvayaṁ jñāsyāmo yadi tāvacchakyetāyamanunayenotthāpayitum| mā khalvevaṁrūpasya sattvaratnasya sahasā vināśo bhūditi||
atha khalu māraḥ pāpīyān svā duhitṝrāmantrayate sma-gacchadhvaṁ yūyaṁ kanyakāḥ, bodhimaṇḍamupasaṁkramya bodhisattvasya jijñāsanāṁ kuruta-kiṁ sarāgo'tha vītarāgaḥ| kiṁ mūko'tha prajñaḥ| kimandho'tha deśajño'rthaparāyaṇaḥ| dīno vā dhīro veti| idaṁ khalu vacanaṁ śrutvā tā apsaraso yena bodhimaṇḍo yena ca bodhisattvastenopasaṁkrāman| upasaṁkramya bodhisattvasya purataḥ sthitvā dvātriṁśadākārāṁ strīmāyāmupadarśayanti sma| tadyathā| katamā dvātriṁśadākārā ? kāścittatrārdhavadanaṁ chādayanti sma| kāścidunnatān kaṭhinān payodharān darśayanti sma| kāścidardhavihasitairdantāvaliṁ darśayanti sma| kāścidbāhūnutkṣipya vijṛmbhamāṇān kākṣān darśayanti sma| kāścidbimbaphalopamānoṣṭhān darśayanti sma| kāścidardhanimīlitairnayanairbodhisattvaṁ nirīkṣante sma, dṛṣṭvā ca śīghraṁ nimīlayanti sma| kāścidardhaprāvṛtān payodharān darśayanti sma| kāścicchithilāmbarāṁ samekhalāṁ śroṇīṁ darśayanti sma| kāścitsamekhalāṁ tanudukūlanivāsitāṁ śroṇīṁ darśayanti sma| kāścijjhaṇajhaṇāśadbānnūpuraiḥ kurvanti sma| kāścidekāvalīṁ stanāntareṣūpadarśayanti sma| kāścidvinagnānarghorūnupadarśayanti sma| kāścicchiraḥsvaṁseṣu ca patraguptāñśukaśārikāṁścopaviṣṭānupadarśayanti sma| kāścidardhakaṭākṣairbodhisattvaṁ nirīkṣante sma| kāścitsunivastā api durnivastāḥ kurvanti sma| kāścijjaghanarasanāḥ kampayanti sma| kāścitsaṁbhrāntā iva savilāsamitastataścaṁkramyante sma| kāścinnṛtyanti sma| kāścidrāyanti sma| kāścidvilasanti sma, lajjante ca| kāścitkadalya iva vāyuvidhūtā urū kampayanti sma| kāścidgambhīrāḥ stananti sma| kāścidaṁśukaprāvṛtāḥ saghaṇṭārasanā vihasyantyaścaṁkramyante sma| kāścidvastrāṇyābharaṇāni ca pṛthivyāṁ chorayanti sma| kāścidguhyaprakāśāni sarvābharaṇānyupadarśayanti sma| kāścidgandhānuliptān bāhūnupadarśayanti sma| kāścidgandhānulepanakuṇḍalānyupadarśayanti sma| kāścidavaguṇṭhikayā vadanāni chādayanti sma, kṣaṇekṣaṇā copadarśayanti sma| kāścitpūrvahasitaramitakrīḍitā anyonyaṁ smārayanti sma| punarapi lajjitā iva tiṣṭhanti sma| kāścitkumārīrūpāṇyaprasūtirūpāṇi madhyastrīrūpāṇi copadarśayanti sma| kāścitkāmopahitena bodhisattvaṁ nimantrayante sma | kāścinmuktakusumairbodhisattvamavakiranti sma | purataśca sthitvā bodhisattvasyāśayaṁ mīmāṁsante sma| vadanaṁ ca nirīkṣante sma-kimayaṁ raktendriyaiḥ paśyatyāhosviddūrīkaroti, nayane īryate vā na veti| tāḥ paśyanti bodhisattvasya vadanaṁ śuddhaṁ vimalaṁ candramaṇḍalamiva rāhuvinirmuktaṁ sūryamiva prodayamānaṁ yūpamiva kanakamayaṁ vikasitamiva sahasrapatraṁ havyāvasiktamivānalaṁ merumivācalaṁ cakravālamivābhyudrataṁ gupteindriyaṁ nāgamiva sudāntacittam||
atha tā māraduhitaro bhūyasyā mātrayā bodhisattvasya saṁlobhanārthamimā gāthā abhāṣanta—
suvasantake ṛtuvara āgatake
ramimo priya phullitapādapake|
tava rūpa surūpa suśobhanake
vaśavartisulakṣaṇacitritake||90||
vaya jāta sujāta susaṁsthitikāḥ
sukhakāraṇa devanarāṇa susaṁtutikāḥ|
utthi laghuṁ paribhuñja suyauvanikaṁ
durlabha bodhi nivartaya mānasakam||91||
prekṣasi tāva imā marukanya sulaṁkṛtikā
tava kāraṇa sajjita bhūṣita āgatikā|
ko rūpamimaṁ samavekṣya na rajyati rāgarato
api jarjara kāṣṭha va śoṣitajīvitako||92||
keṣa mṛdū surabhī varagandhinikā
makuṭākuṇḍalapatravibodhitaānanikā|
sulalāṭa sulepanaānanikā
padmaviśuddhaviśālasulocanikā||93||
paripūritacandranibhānanikā
bimbasupakvanibhādharikā|
śaṅkhakundahimaśuklasudantinikā
prekṣa kānta ratilālasikām||94||
kaṭhinapīnapayodhara udgatikāṁ
trivalīkṛtamadhyasusundarikām|
jaghanāṅgaṇacārusuvittharikāṁ
prekṣasu nātha sukāminikām||95||
gajabhujasaṁnibhaūruṇikāṁ
valayanirantarabāhanikām|
kāñcīvaraśroṇisamaṇḍitikāṁ
prekṣahi nātha imā tava dāsinikām||96||
haṁsagatīsuvilambitagāminikāṁ
maññumanojñasumanmathabhāṣiṇikām|
īdṛśarūpasubhūṣiṇikāṁ
divyaratīṣu supaṇḍitikām||97||
gītakavāditanṛtyasuśikṣitikāṁ
ratikāraṇajātisurūpiṇikām|
yadi necchasi kāmasulālasikāṁ
suṣṭu suvañcitako'si bhṛśaṁ khalu loke||98||
nidhi dṛṣṭa yathā hi palāyati ko ci naro
dhanasaukhyamajānaku mūḍhamano|
tvamapi tathaiva hi rāgamajānanako
yaḥ svayamāgatikāṁ na hi bhuñjasi kāminikām||99||iti||
atha khalu bhikṣavo bodhisattvo'nimiṣanayanaḥ prahasitavadanaḥ smitamukho'vikopitairindriyairanabhisaṁskṛtairgātrairajihmo'rakto'duṣṭo'mūḍhaḥ śailendravadaprakampyo'navalīno'navadīrṇo'saṁpīḍitaḥ susaṁsthitayā buddhyā svādhīnena jñānamukhenātyantasuprahīṇatvātkleśānāṁ ślakṣṇayā madhurayā vācā brahmātirekeṇa ghopeṇa karaviṅkarutena svareṇa valgunā manojñena tāṁ māraduhitṝn gāthābhiḥ pratyabhāṣat—
kāmā bho bahuduḥkhasaṁcayā duḥkhamūlā
dhyānarddhītapasaṁ ca bhraṁsanī abudhānām|
na strīkāmaguṇebhi tṛptitāṁ vidumāhuḥ
prajñātṛptikaro bhaviṣyahaṁ abudhānām||100||
kāmāṁ sevayato vivardhate puna tṛṣṇā
pītvā vai lavaṇodakaṁ yathā naru kaści|
nātmārthe ca parārthi bhotihā pratipanno
ātmārthe ca parārtha utsuko bhavitāham||101||
phenābudbudatulyasaṁnibhaṁ tava rūpaṁ
māyāraṅgamivā vithāpitaṁ svamatena|
krīḍā vai supineva adhruvā apinityā
bālānāṁ sada cittamohanā abudhānām||102||
netrā budbudatulyasādṛśā tvacanaddhāḥ
kaṭhinaṁ śoṇitapiṇḍamudrataṁ yatha gaṇḍam|
udaro mūtrapurīṣasaṁcayo asucokṣaḥ
karmakleśasamutthito dukhayantraḥ||103||
saṁmūḍhā yahi bālabuddhayo na tu vijñāḥ
śubhato kalpayamāna āśrayaṁ vitathena|
saṁsāre bahukāla saṁsarī duḥkhamūle
anubhoktā nirayeṣu vedanā bahuduḥkhā||104||
śroṇi prasravate vigandhikā pratikūlā
urūjaṅghakramāśca saṁsthitā yatha yantram|
bhūtaṁ yuṣmi ahaṁ nirīkṣamī yatha māyā
hetupratyayataḥ pravartathā vitathena||105||
dṛṣṭvā kāmaguṇāṁśca nirguṇāṁ guṇahīnāṁ
āryajñānapathasya utpathāṁ vipathāṁśca|
viṣapatrāgnisamāṁ mahoragāṁ yatha kruddhāṁ
bālā atra hi mūrchitā sukhasaṁjñāḥ||106||
kāmādāsu bhavīti yo nara pramadānāṁ
śīle utpathi dhyāyi utpathi matihīno|
jñāne so hi sudūri tiṣṭhate ratilolo
yo'sau dharmaratiṁ jahitvanā rami kāmaiḥ||107||
no rāgeṇa sahī vasāmyahaṁ na ca doṣaiḥ
no nairnityaaśubhaanātmabhirvasi sārdham|
ārātīyaratīyasaṁvaśena ca sārdhaṁ
nirmuktaṁ mama cittu māruto gagane vā||108||
pūrṇaṁ sarvajagattvamīdṛśairyadiha syāt
kalpaṁ tābhi sahā samosṛto vihareyam|
no vā mahya khilaṁ na rajyanā na ca moho
ākāśaḥsamatulyamānasā jina bhonti||109||
yadyapīha rudhirāsthivarjitāḥ
devaapsara sunirmalāḥ śubhāḥ|
te'pi sarvi sumahadbhaye sthitāḥ
nityabhāvarahitā aśāśvatāḥ||110||
atha khalu tā māraduhitaraḥ suśikṣitāḥ strīmāyāsu bhūyasyā mātrayā rāgamadadarpaṁ saṁjanayya ceṣṭāmupadarśya gātrāṇi vibhūṣayitvā strīmāyāmupadarśya bodhisattvaṁ pralobhayanti sma||
tatredamucyate—
tṛṣṇaratī ratiśca sahitā pramadavara madhurā
mārasamīritāḥ sulalitā tvaritamupagatāḥ|
vāyusamīhitā kisalayāstaruṇatarulatā
nṛttata lobhayaṁ nṛpasutaṁ drumaviṭapagatam||111||
eṣa vasantakālasamayaḥ pravara ṛtuvaro
nārinarāṇa harṣaṇakaro nihatatamarajaḥ|
kokilahaṁsamoraraviśā dvijagaṇakalilaḥ
kāla upasthito'nubhavituṁ madanaguṇaratim||112||
kalpasahasraśīlanirato vratatapacarito
niścala śailarājasadṛśastaruṇaravivapuḥ|
meghaninādavalguvacano mṛgapatininado
vacanamuvāca so'rthasahitaṁ jagati hitakaraḥ||113||
kāmavivāda vaira kalahā maraṇabhayakarā
bālajanopasevita sadā budhajanarahitā|
prāptayu kālu yatra sugatairamṛtamadhigataṁ
adya bhaviṣya māru jiniyā daśabalu arahān||114||
māya nidarśayantiya vadaṁ śṛṇu kamalamukhā
rāju bhaviṣyaseśvaravaraḥ kṣitipati balavān|
tūryasahasrasaṁprabhaṇite pramadavaragaṇe
kiṁ muniveṣakena bhavato virama rati bhajā||115||
bodhisattva āha—
bheṣyi ahaṁ hi rāju tribhave divi bhuvi mahito
īśvaru dharmacakracaraṇo daśabalu balavān|
śaikṣyaaśaikṣyaputranayutaiḥ satatasamitamabhinato
dharmaratī ramiṣyi viṣayairna rami ramati manaḥ||116||
tā āhuḥ—
yāva ca yauvanaṁ na galitaṁ prathamavayadharo
yāva ca vyādhi nākramati te na ca jara asitā|
yāva ca rūpayauvanadharo vayamapi ca sukhī
tāva nu bhuṅkṣva kāmaratayaḥ prahasitavadanaḥ||117||
bodhisattva āha—
yāva ca durlabho'dya labhitaḥ kṣaṇavara amṛto
yāva ca varjitā kṣaṇadukhā asurasurapure|
yāva jarā ca vyādhimaraṇaṁ na kupitarūpavaṁ
tāvahu bhāvayiṣyi supathaṁ abhayapuragamam||118||
tā āhuḥ—
devapurālaye'psaravṛtastridaśapatirivā
yāmasuyāmasaṁtuṣitake amaravarastuto|
mārapure ca kāmaratayaḥ pramadavaśagataḥ
krīḍyanubhuṅkṣva asmabhi sahā vipularatikaraḥ||119||
bodhisattva āha—
kāma tṛṇosabinducapalā śaradaghanasamā
pannagakanyaroṣasadṛśā bhṛśabhayakaraṇā|
śakrasuyāmadevatuṣitā namucivaśagatāḥ
ko'tra rameta naryabhilaṣite vyasanaparigate||120||
tā āhuḥ—
puṣpita paśyimāṁ taruvarāṁ taruṇakisalayāṁ
kokilajīvajīvakarutā madhukaravirutā|
snigdhasunīlakuñcitamṛduṁ dharaṇitalaruhe
kiṁ narasiṁha sevita vane ramasu yuvatibhiḥ||121||
bodhisattva āha—
kālavaśātpuṣpita ime kisalaya taravo
bhukṣapipāsitā madhukarāḥ kusumamabhigatāḥ|
bhāskaru śoṣayiṣyati yadā dharaṇitalaruhāṁ
pūrvajinopabhuktamamṛtaṁ vyavasitamiha me||122||
māraduhitara āhuḥ—
prekṣahi tāva candravadanā navanalininibhā
vāca manojña ślakṣṇa daśanā himarajatanibhā|
īdṛśa durlabhā surapure kuta manujapure
te tvaya labdha ye suravarairabhilaṣita sadā||123||
bodhisattva āha—
paśyami kāyamedhyamaśuciṁ kṛmikulabharitaṁ
jarjaramitvaraṁ ca bhiduraṁ asukhaparigatam|
yatsacarācarasya jagataḥ paramasukhakaraṁ
tatpadamacyutaṁ pratilabhe budhajanamahitam||124||
tā catuṣaṣṭikāmalalitāni camanubhaviyā
nūpuramekhalā abhihanī vigalitavasanā|
kāmaśarāhatāḥ samadanāḥ prahasitavadanāḥ
kiṁ tava āryaputra vikṛtaṁ yadi na bhajase||125||
sarvabhaveṣu doṣa vidito'vaci vidhutarajā
kāmasiśaktiśūlasadṛśāḥ samadhukṣurasamāḥ|
sarpaśirognikarṣusadṛśāḥ suvidita iha me
tenahu nārisaṁgha tyajamī guṇahara pramadāḥ||126||
tā bahubhiḥ prakāranayutaiḥ pramadaguṇakaraiḥ
lobhayituṁ na śeku sugataṁ gajakarabhagatim|
lajjihirotrapāttu munina prapatiṣu caraṇe
gauravu tuṣṭa prema janiyā staviṣu hitakaram||127||
nirmalapadmagarbhasadṛśā śaradiśaśimukhā
sarpihutārcitejasadṛśā kanakagirinibhā|
sidhyatu cintitā ti praṇidhi bhavaśatacaritā
svāmupatīrya tāraya jagadvyasanaparigatam||128||
tā karṇikāracampakanibhaṁ staviya bahuvidhaṁ
kṛtva pradakṣiṇaṁ atiśayaṁ giririva acalam|
gatva piturnipatya śirasā idamavaci giraṁ
sādhvasa naṁ hi tāta pratighaṁ amaranaraguroḥ||129||
paśyati padmapatranayanaḥ prahasitavadano
nāpi saraktu prekṣati janaṁ na pi ca sabhṛkuṭiḥ|
meru caleya śuṣya udadhiḥ śaśiravi prapate
naiva sa doṣadarśi tribhave pramadavaśa gamiyā||130||
atha khalu māraḥ pāpīyānidaṁ vacanaṁ śrutvā bhūyasyā mātrayā duḥkhito durmanā anāttamanāḥ praduṣṭamanāstāṁ svaduhitṝnāmantrayate sma— kathaṁ bho na śakyate sa bodhimaṇḍādutthāpayitum? mā khalu mūḍhaḥ ajño'tha yuṣmākaṁ rūpākṛtiṁ na paśyati?
atha khalu tā māraduhitaraḥ svapitaraṁ gāthābhiḥ pratyabhāṣanta—
ślakṣṇā madhuraṁ ca bhāṣate na ca rakto
guru guhyaṁ ca nirīkṣate na ca duṣṭaḥ|
īryāṁ caryāṁ ca prekṣate na ca mūḍhaḥ
kāyā sarva paneti āśayo sugabhīraḥ||131||
niḥsaṁśayena viditāḥ pṛthu istridoṣāḥ
kāmairviraktamanaso na ca rāgaraktaḥ|
naivāstyasau divi bhuvīha naraḥ suro vā
yastasya cittacaritaṁ parijānayeyā||132||
yā istrimāya upadarśita tatra tāta
pravilīyu tasya hṛdayaṁ bhaviyaḥ sarāgaḥ|
taṁ dṛṣṭa ekamapi kampitu nāsya cittaṁ
śailendrarāja iva tiṣṭhati so'prakampyaḥ||133||
śatapuṇyatejabharito guṇatejapūrṇaḥ
śīle tapasmi carito bahukalpakoṭyaḥ|
brahmā ca deva śubhateja viśuddhasattvā
mūrdhnā nipatya caraṇeṣu namanti tasmai||134||
niḥsaṁśayena vinihatya sa mārasenāṁ
pūrve jinānumata prāpsyati agrabodhim|
tātā na rocati hi no va raṇe vivāde
balavatsu vigrahu sukṛcchra ayaṁ prayogaḥ||135||
prekṣasva tāta gagane maṇiratnacūḍā
saṁbodhisattvanayutāḥ sthita gauraveṇa|
ratnākarā kusumadāmavicitritāṅgā
saṁprekṣitā daśabalairiha pujanārtham||136||
ye cetanā api ca ye ca acetanā ca
vṛkṣāśca śaila garūḍendrasurendrayakṣāḥ|
abhyonatā abhimukhā guṇaparvatasya
śreyo bhave pratinivartitumadya tāta||137||
api ca|
na taṁ taredyasya na pāramuttare
na taṁ khanedyasya na mūlamuddharet|
na kopayettaṁ kṣamayetpunopi taṁ
kuryānna taṁ yena bhavecca durmanāḥ||138||
atha khalu bhikṣavastasmin samaye'ṣṭau bodhivṛkṣadevatāḥ| tadyathā-śrīḥ vṛddhiḥ tapā śreyasī viduḥ ojobalā satyavādinī samaṅginī ca| tā etā bodhisattvaṁ saṁpūjya ṣoḍaśabhirākārairbodhisattvaṁ śriyā vardhayanti sma, abhiṣṭuvanti sma—
upaśobhase tvaṁ viśuddhasattva candra iva śuklapakṣe|
abhivirocase tvaṁ viśuddhabuddha sūrya iva prodayamānaḥ||139||
praphullitastvaṁ viśuddhasattva padmamiva vārimadhye|
nadasi ttvaṁ viśuddhasattva kesarīva vanarājāvanucārī||140||
vibhrājase tvaṁ agrasattva parvatarāja iva sāgaramadhye|
abhyudgatastvaṁ viśuddhasattva cakravāla iva parvataḥ||141||
duravagāhastvaṁ agrasattva jaladhara ivra ratnasaṁpūrṇaḥ|
vistīrṇabuddhirasi lokanātha gaganamivāparyantam||142||
susthitabuddhirasi viśuddhasattva dharaṇitalavatsarvasattvopajīvyaḥ|
akaluṣabuddhirasi agrasattva anavatapta iva saraḥ sadā prasannaḥ||143||
aniketabuddhistvaṁ agrasattva māruta iva sarvaloke sadāprasaktaḥ|
durāsadasttvaṁ agrasattva tejorāja iva sarvamanyunā prahīnaḥ||144||
balavānasi tvaṁ agrasattva nārāyaṇa iva durdharṣaḥ|
dṛḍhasamādānastvaṁ lokanātha anutthātā bodhimaṇḍā||145||
anivartyastvaṁ agrasattva indrakarotsṛṣṭa iva vajraḥ|
sulabdhalābhastvaṁ agrasattva daśabalasamagyo'cirādbhaviṣyasi||146||iti||
evaṁ khalu bhikṣavo bodhivṛkṣadevatāḥ ṣoḍaśākāraṁ bodhisattvaṁ śriyā vardhayanti sma||
tatra bhikṣavaḥ śuddhāvāsakāyikā devaputrāḥ ṣoḍaśabhirākārairmāraṁ pāpīyāṁsaṁ durbalaṁ kurvanti sma| katamaiḥ ṣoḍaśabhiḥ? tadyathā—
dhvastastvaṁ pāpīyaṁ jīrṇakroñca iva dhyāyase|
durbalastvaṁ pāpīyaṁ jīrṇagaja iva paṅkamagraḥ||147||
ekākyasi tvaṁ pāpīyaṁ nirjita iva śūrapratijñaḥ|
advitīyastvaṁ pāpīyaṁ aṭavyāṁ tyakta iva rogārtaḥ||148||
abalastvaṁ pāpīyaṁ bhārakliṣṭa iva balīvardaḥ|
apaviddhastvaṁ pāpīyaṁ vātakṣipta iva taruḥ||149||
kupathasthitasvaṁ pāpīyaṁ mārgabhraṣṭa iva sārthikaḥ|
dīnahīnastvaṁ pāpīyaṁ matsariṇa iva daridrapuruṣaḥ||150||
mukharastvaṁ pāpīyaṁ vāyasa iva pragalbhaḥ|
mānābhibhūtastvaṁ pāpīyaṁ akṛtajña iva ḍhurvinītaḥ||151||
palāyiṣyase tvamadya pāpīyaṁ koṣṭuka iva siṁhanādena|
vidhuneṣyase tvamadya pāpīyaṁ vairambhavāyuvikṣipta iva pakṣī||152||
akālajñastvaṁ pāpīyaṁ puṇyaparikṣīṇa iva bhaikṣukaḥ|
vivarjiṣyase tvamadya pāpīyaṁ bhinnabhājanabhiva pāṁśupratipūrṇam||153||
nigṛhīṣyase tvamadya pāpīyaṁ bodhisattvena mantreṇevoragāḥ|
sarvabalaprahīṇo'si pāpīyaṁ chinnakaracaraṇa ivoruṇḍaḥ||154||
evaṁ khalu bhikṣavaḥ śuddhāvāsakāyikā devaputrāḥ ṣoḍaśabhirākārairmāraṁ pāpīyāṁsaṁ durbalamakārṣuḥ||
tatra bhikṣavo bodhiparicārikā devaputrāḥ ṣoḍaśabhirākārairmāraṁ pāpīyāṁsaṁ vichacdayanti sma| katamaiḥ ṣoḍaśabhiḥ? tadyathā—
adya tvaṁ pāpīyaṁ nirjeṣyase bodhisattvena parasainya iva śūreṇa|
nigṛhīṣyase tvamadya pāpīyaṁ bodhisattvena durbalamalla iva mahāmallena||155||
abhibhaviṣyase tvamadya pāpīyaṁ bodhisattvena khadyotakamiva sūryamaṇḍalena|
vidhvaṁsayiṣyase tvamadya pāpīyaṁ bodhisattvena muñjamuṣṭimiva mahāmārutena||156||
vitrāsiṣyase tvamadya pāpīyaṁ bodhisattvena kesariṇeva śṛgālaḥ|
prapātiṣyase tvamadya pāpīyaṁ bodhisattvena mahāsāla iva mūlachinnam||157||
vilopsyase tvamadya pāpīyaṁ bodhisattvenāmitranagaramiva mahārājena|
viśoṣiṣyase tvamadya pāpīyaṁ bodhisattvena goṣpadavārīva mahātapena||158||
palāyiṣyase tvamadya pāpīyaṁ bodhisattvena vadhyavimukta iva dhūrtapuruṣaḥ|
udbhrāmiṣyase tvamadya pāpīyaṁ bodhisattvena agnidāheneva madhukaravṛndam||159||
roṣiṣyase tvamadya pāpīyaṁ bodhisattvena rāṣṭrabhraṣṭa iva dharmarājaḥ|
dhyāyiṣyase tvamadya pāpīyaṁ bodhisattvena jīrṇakroñca iva lūnapakṣaḥ||160||
vibhartsyase tvamadya pāpīyaṁ bodhisattvena kṣīṇapathyādana ivāṭavīkāntāre|
vilapiṣyase tvamadya pāpīyaṁ bodhisattvena bhinnayānapātra iva mahārṇave||161||
āmlāyiṣyase tvamadya pāpīyaṁ bodhisattvena kalpadāha iva tṛṇavanaspatayaḥ|
vikiriṣyase tvamadya pāpīyaṁ bodhisattvena mahāvajreṇeva girikūṭam||162||
evaṁ khalu bhikṣavo bodhiparicārikā devaputrāḥ ṣoḍaśākārairmāraṁ vicchandayanti sma| na ca māraḥ pāpīyān vinivartate sma||
tatredamucyate—
bhūtāṁ codana śrutva devatagaṇā na nivartate so'ntako
ucchethā hanathā vilumpatha imāṁ mā dāsyathā jīvitam|
eṣottīrṇa svayaṁ mamāpi viṣayāṁ tāriṣyate cāparāṁ
nānyaṁ mokṣa vademi kiṁci śramaṇe utthāpayetprakramet||163||
bodhisattva āha—
meruḥ parvatarāja sthānatu cale sarvaṁ jaganno bhavet
sarve tārakasaṁgha bhūmi prapate sajyotiṣendurnabhāt|
sarvā sattva kareya ekamatayaḥ śuṣyenmahāsāgaro
na tveva drumarājamūlupagataścālyet asmadvidhaḥ||164||
māra āha—
kāmeśvaro'smi vasitā iha sarvaloke
devā sadānavagaṇā manujāśca tiryā|
vyāptā mayā mama vaśena ca yānti sarve
uttiṣṭha mahya viṣayastha vacaṁ kuruṣva||165||
bodhisattvaḥ āha—
kāmeśvaro'si yadi vyaktamanīśvaro'si
dharmeśvaro'hamapi paśyasi tattvato mām|
kāmeśvaro'si yadi durgati na prayāsi
prāpsyāmi bodhimavaśasya tu paśyataste||166||
māra āha—
ekātmakaḥ śramaṇa kiṁ prakaroṣi raṇye
yaṁ prārthayasyasulabhaḥ khalu saṁprayogaḥ|
bhṛgvaṅgiraprabhṛtibhistapaso prayatnā
prāptaṁ na tatpadavaraṁ manujaḥ kutastvam||167||
bodhisattva āha—
ajñānapūrvaku tapo ṛṣibhiḥ pratapto
krodhābhibhūtamatibhirdivalokakāmaiḥ|
nityaṁ na nityamiti cātmani saṁśrayadbhiḥ
mokṣaṁ ca deśagamanasthitamāśrayadbhiḥ||168||
te tatvato'rtharahitāḥ puruṣaṁ vadanti
vyāpiṁ pradeśagata śāśvatamāhureke|
mūrtaṁ na mūrtamaguṇaṁ guṇināṁ tathaiva
kartā na karta iti cāpyapare bruvanti||169||
prāpyādya bodhi virajāmiha cāsanasthaḥ
tvāṁ jitva māra vihataṁ sabalaṁ sasainyam|
varteṣyi asya jagataḥ prabhavodbhavaṁ ca
nirvāṇa duḥkhaśamanaṁ tatha śītibhāvam||170||
māraḥ kruddho duṣṭo ruṣṭaḥ paruṣagira puna tu bhaṇate gṛhāṇa sugautamaṁ
eṣo hyeko'raṇye nyasto grahiya mama puratu vrajathā laghuṁ vaśu kurvathā|
śīghraṁ gatvā mahyaṁ gehe haḍinigaḍayugalavikṛtaṁ karotha duvārikaṁ
svā maṁ drakṣye duḥkhenārtaṁ bahuvividhajavitaravitaṁ marūṇa va ceṭakam||171||
bodhisattva āha—
śakyākāśe lekhyaṁ citraṁ bahuvividhavikṛta padaśaḥ prakartu pṛthakpṛthak
śakyo vāyuḥ pāśairbaddhuṁ diśavidiśagamanajavito nareṇa suyatnataḥ|
śakyā kartuṁ candrādityau tamatimiravitimirakarau nabho'dya mahītalaṁ
śakyo nāhaṁ tvatsādṛśyairbahubhirapi gaṇanavirutairdrumātpraticālitum||172||
abhyutthitā balavatī namuceścamū sā
hākāraśaṅkharavabherimṛdaṅgaśabdaiḥ|
ha putra vatsa dayitā kimasi pranaṣṭo
dṛṣṭvā imāṁ namucisenamatīva bhīmām||173||
jāmbūnadākanakacampakagarbhagaurā
sukumāra devanarasaṁstuta pūjanīya|
adya prayāsyasi vināśu mahāraṇesmiṁ
mārasya eṣyasi vaśaṁ asurasya venduḥ||174||
brahmasvareṇa karaviṅkarutasvareṇā
tān yakṣarākṣasagaṇāṁ sugato babhāṣe|
ākāśu trāsayitumicchati yo hyavidvān
so'smadvidhaṁ drumavarād grahaṇāya icchet||174||
bhittvā ca yo raju gaṇeya mahāsahasra
lomnā ca sāgarajalaṁ ca samuddharedyaḥ|
vajrāmayāṁ girivarāṁ vikiretkṣaṇācca
so cāpi māṁ tarugataṁ na viheṭhayeta||175||
yugamantarasmi sthita māru praduṣṭacitto
niṣkoṣa pāṇinamasiṁ pragṛhītva tīkṣṇam|
uttiṣṭha śīghra śramaṇāsmamatena gaccha
mā veṇuyaṣṭi haritāṁ va chinadmi te'dya||176||
bodhisattva āha—
sarveyaṁ trisahasra medini yadi māraiḥ prapūrṇā bhavet
sarveṣāṁ yatha meru parvatavaraḥ pāṇīṣu khaṅgo bhavet|
te mahyaṁ na samartha loma calituṁ prāgeva māṁ ghātituṁ
mā dūṣī nativela saṁpranadahe smāremi te'nadṛḍham||177||
vidhyanti śailaśikharāṁ jvalitāgnivarṇāṁ
vṛkṣāṁ samūlaka kṣipī tatha tāmraloham|
uṣṭrāśca gogajamukhāstatha bhairavākṣā
āśīviṣā bhujaga dṛṣṭiviṣāśca ghorāḥ||178||
megheva utthita caturdiśa garjamānā
vajrāśanī tatha ayoguḍa varṣamāṇāḥ|
asiśaktitīṣṇaparaśuṁ saviṣāṁśca bāṇāṁ
bhindanti medinitalaṁ pramathanti vṛkṣāṁ||179||
bāhūśataiḥ śaraśatāni kṣipanti keci
āśīviṣāṁ hutavahāṁśca mukhā sṛjanti|
makarādikāṁśca jalajānudadhergṛhītvā
vidhyanti keci bhujagāṁ garuḍāśca bhūtvā||180||
kecitsumerusadṛśānayasā guḍāni
taptāgnivarṇaśikharā nikṣipanti ruṣṭāḥ|
āsādya medinitalaṁ kṣubhayanti corvīṁ
heṣṭhā paskandha salilasya viloḍayanti||181||
kecitpatanti puratastatha pṛṣṭhato'sya
vāme ca dakṣiṇa patanti aho ti vatsa|
viparītahastacaraṇā jvalitottamāṅgā
netrebhi niścarati vidyudiva pradīptā||182||
dṛṣṭvā vikāravikṛtā namucestu senā
māyākṛtaṁ ca yatha prekṣati śuddhasattvaḥ|
naivātra māru na balaṁ na jaganna cātmā
udacandrarūpasadṛśo bhramati trilokaḥ||183||
cakṣurna istri puruṣo napi cātmanīyaṁ
srotaṁ ca ghrāṇa tathā jihva tathaiva kāyaḥ|
adhyātmaśūnya bahiśūnya pratītya jātā
dharmā ime karakavedakavītivṛttāḥ||184||
so satyavākyamakarotsada satyavādī
yeneha satyavacanenima śūnya dharmāḥ|
ye keci saumya vinaye anukūlapakṣāḥ
te śastra pāṇiṣu nirīkṣiṣu puṣpadāmāṁ||185||
so dakṣiṇe karatale racitāgrajāle
tāmrairnakhaiḥ suruciraiḥ sahasrāracakre|
jāmbūnadārcisadṛśaiḥ śubhapuṇyajuṣṭe
mūrdhnātu yāva spṛśate caraṇāṁ salīlam||186||
bāhuṁ prasārya yatha vidyudivā nabhasthā
ābhāṣate vasumatīniya mahya sākṣī|
citrā mi yajña nayutānapi yaṣṭa pūrve
na mi jātu yācanaka bandhakṛtā nu dāsye||187||
āpo mi sākṣi tatha teja tathaiva vāyu
brahmā prajāpati sajotiṣa candrasūryāḥ |
buddhā mi sākṣi daśasu sthita ye diśāsu
yatha mahya śīlavrataudgata bodhiaṅgāḥ||188||
dānaṁ mi sākṣi tatha śīlu tathaiva kṣāntiḥ
vīryāpi sākṣi tatha dhyāna tathaiva prajñā|
catura pramāṇa mama sākṣi tathā abhijñā
anupūrvabodhicari sarva mameha sākṣī||189||
yāvanti sattva nikhilā daśasu diśāsu
yatteṣu puṇya bala śīlu tathaiva jñānam|
yajñā nirargaḍa ya yaṣṭa śaṭhaḥ kalībhiḥ
te mahya roma śatimāṁ kala nopayanti||190||
so pāṇinā dharaṇi āhanate salīlaṁ
raṇate iyaṁ vasumatī yatha kaṁsapātrī|
māro niśamya ravu mediniye nirastaḥ
śṛṇute vacaṁ hanata gṛhṇatu kṛṣṇabandhum||191||
prasvinnagātru hatateju vivarṇavaktro
māro jarābhihatu ātmanu saṁprapaśyī|
uratāḍa krandatu bhayārtu anāthabhūto
bhrāntaṁ mano namucito gatu citta moham||192||
hastyaśvayānaratha bhūmitale nirastāḥ
dhāvanti rākṣasa kubhāṇḍa piśāca bhītāḥ|
saṁmūḍha mārga na labhanti alenatrāṇāḥ
pakṣī davāgnipataneva nirīkṣya krāntāḥ||193||
mātā svasā pitara putra tathaiva bhrātā
pṛcchanti tatra kahi dṛṣṭa kahiṁ gatā vā|
anyonya vigraha karonti tathaiva heṭhāḥ
prāptā vayaṁ vyasana jīvita nāvakāśaḥ||194||
sā mārasena vipulā mahatī akṣobhyā
vibhraṣṭa sarva viralīkṛta naiva saṁdhiḥ|
divasāni sapta abhijāni paraspareṇa
ābhāsi dṛṣṭa yadi jīvasi taṁ khu prītāḥ||195||
sā vṛkṣadevata tadā karuṇāṁ hi kṛtvā
vārīghāṭaṁ grahiya siñcati kṛṣṇabandhum|
uttiṣṭha śīghra vraja he ma puno vilamba
evaṁ hi teṣa bhavate guruuddharāṇām||196||
māra āha—
duḥkhaṁ bhayaṁ vyasana śoka vināśanaṁ ca
dhikkāraśabdamavamānagataṁ ca dainyam|
prāpto'smi adya aparādhya suśuddhasatve
aśrutva vākya madhuraṁ hitamātmajānām||197||
devatā āha—
bhayaṁ ca duḥkhaṁ vyasanaṁ ca dainyaṁ
dhikkāraśabdaṁ vadhabandhanaṁ ca|
doṣānanekāṁ labhate hyavidvān
nirāparādheṣvapi rādhyate yaḥ||198||
devāsurā garuḍa rākṣasa kinnarendrā
brahmātha śakra paranirmita sākaniṣṭhāḥ|
bhāṣanti tasya vijayaṁ jaya lokavīra
yatredṛśī namucisena tvayā nirastā||199||
hārārdhacandra dhvaja chatrapatāka dentī
puṣpāgarū tagaracandanacūrṇavarṣāṁ|
tūryā parāhaniya vākyamudīrayante
acchā drume tuva ca śūra jitārisiṁhā||200||
atraiva cāsanavare labhase'dya bodhiṁ
āveṇikāṁ daśabalāṁ pratisaṁvidaṁ ca|
sarvaṁ ca buddhaviṣayaṁ labhase'dya śūra
maitrā vijitya vipulāṁ śaṭhamārapakṣāṁ||201||
iha māradharṣaṇakṛte ca raṇe pravṛtte
saṁbodhisattvabalavikrama yebhi dṛṣṭam|
ṣaṭtriṁśakoṭinayutā cature ca viṁśā
yebhirmanaḥ praṇihitaṁ varabuddhabodhau||202||iti||
|| iti śrīlalitavistare māradharṣaṇaparivarto nāmaikaviṁśatitamo'dhyāyaḥ||
22 abhisaṁbodhanaparivarto dvāviṁśaḥ|
iti hi bhikṣavo bodhisattvo nihatamārapratyarthiko marditakaṇṭako raṇaśirasi vijitavijayaḥ uchritachatradhvajapatāko viviktaṁ kāmairviviktaṁ pāpakairakuśalairdhamaiḥ savitarkaṁ savicāraṁ vivekajaṁ prītisukhaṁ prathamaṁ dhyānamupasaṁpadya viharati sma| savitarkasavicārāṇāṁ vyupaśamādadhyātmasaṁprasādāccetasa ekotibhāvādavitarkamavicāraṁ samādhijaṁ prītisukhaṁ dvitīyaṁ dhyānamupasaṁpadya viharati sma| sa prītervirāgādupekṣako viharati sma smṛtimān saṁprajānan sukhaṁ kāyena pratisaṁvedayate sma yattadāryā ācakṣate sma-upekṣakaḥ smṛtimān sukhavihārī, niṣprītikaṁ tṛtīyaṁ dhyānamupasaṁpadya viharati sma| sa sukhasya ca prahāṇādduḥkhasya ca prahāṇātpūrvameva ca saumanasyadaurmanasyayorastaṁgamādaduḥkhāsukhamupekṣāsmṛtipariśuddhaṁ caturthaṁ dhyānamupasaṁpadya viharati sma||
atha bodhisattvasyathā samāhite citte pariśuddhe paryavadāte prabhāsvare'naṅgane vigatopakleśe mṛduni karmaṇyupasthite ānijjyaprāpte rātryāṁ prathame yāme divyasya cakṣuṣo jñānadarśanavidyāsākṣātkriyāyai cittamabhinirharati sma, abhinirnāmayati sma||
atha bodhisattvo divyena cakṣuṣā pariśuddhenātikrāntamānuṣyakeṇa sattvān paśyati sma cyavamānānupapadyamānān suvarṇān durvarṇān sugatān durgatān hīnān praṇītān| yathākarmopagān sattvān prajānāti sma-ime bata bhoḥ sattvāḥ kāyaduścaritena samanvāgatāḥ, vāṅbhanoduścaritena samānvāgatāḥ, āryāṇāmapavādakāḥ mithyādṛṣṭayaḥ| te mithyādṛṣṭikarmadharmasamādānahetoḥ kāyasya bhedātparaṁ maraṇādapāyadurgativinipātaṁ narakeṣūpapadyante| ime punarbhavantaḥ sattvāḥ kāyasucaritena samanvāgatāḥ, vāṅbhanaḥsucaritena samanvāgatāḥ, āryāṇāmanapavādakāḥ samyagdṛṣṭayaḥ, te samyagdṛṣṭikarmadharmasamādānahetoḥ kāyasya bhedātsugatau svargalokeṣūpapadyante||
iti hi divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa sattvānāpaśyati sma cyavamānānupapadyamānān suvarṇān durvarṇān sugatān durgatān hīnān praṇītān yathākarmopagān| evaṁ khalu bhikṣavo bodhisattvo rātryāṁ prathame yāme vidyāṁ sākṣātkaroti sma, tamo nihanti sma, ālokamutpādayati sma||
atha bodhisattvastathā samāhite citte pariśuddhe paryavadāte prabhāsvare niraṅgane vigatopakleśe mṛduni karmaṇyupasthite āniñjyaprāpte rātryāṁ madhyame yāme pūrvanivāsānusmṛtijñānadarśanavidyāsākṣātkriyāyai cittamabhinirharati sma, abhinirnāmayati sma, ātmanaḥ parasattvānāṁ cānekavidhaṁ pūrvanivāsānanusmarati sma| tadyathā-ekāmapi jātiṁ dve tisraścatasraḥ pañca daśa viṁśati triṁśaccatvāriṁśatpañcāśajjātiśataṁ jātisahasraṁ jātiśatasahasram anekānyapi jātiśatasahasrāṇyapi jātikoṭīmapi jātikoṭīśatamapi jātikoṭīsahasramapi jātikoṭīnayutamapi| anekānyapi jātikoṭīsahasrāṇyapi anekānyapi jātikoṭīśatasahasrāṇyapi anekānyapi jātikoṭīnayutaśatasahasrāṇi yāvatsaṁvartakalpamapi vivartakalpamapi saṁvartavivartakalpamapi anekānyapi saṁvartavivartakalpānyanusmarati sma-amutrāhamāsannevaṁnāmā evaṁgotra evaṁjātya evaṁvarṇa evamāhāra evamāyuṣpramāṇamevaṁ cirasthitikaḥ, evaṁ sukhaduḥkhaprativedī| so'haṁ tataścyutaḥ sannamutropapannaḥ, tataścyutvehopapanna iti sākāraṁ soddeśamanekavidhamātmanaḥ sarvasattvānāṁ ca pūrvanivāsamanusmarati sma||
atha bodhisattvastathā samāhitena cittena pariśuddhena paryavadātena prabhāsvareṇa anaṅganena vigatopakleśena mṛdunā karmaṇye sthitenāniñcyaprāptena rātryāṁ paścime yāme aruṇoddhāṭanakālasamaye nandīmukhyāṁ rātrau duḥkhasamudayāstaṁgatāyā āśravakṣayajñānadarśanavidyāsākṣātkriyāyai cittamabhinirharati sma, abhinirnāmayati sma| tasyaitadabhavat-kṛcchraṁ batāyaṁ loka āpanno yaduta jāyate jīryate mriyate cyavate upapadyate| atha ca punarasya kevalasya mahato duḥkhaskandhasya niḥsaraṇaṁ na saṁprajānāti jarāvyādhimaraṇādikasya| aho batāsya kevalasya mahato duḥkhaskandhasyāntaḥkriyā na prajñāyate sarvasya jarāvyādhimaraṇādikasya||
tato bodhisattvasyaitadabhūt-kasmin sati jarāmaraṇaṁ bhavati, kiṁpratyayaṁ ca punarjarāmaraṇam? tasyaitadabhūt-jātyāṁ satyāṁ jarāmaraṇaṁ bhavati, jātipratyayaṁ jarāmaraṇam||
atha bodhisattvasya punaretadabhavat-kasmin sati jātirbhavati, kiṁpratyayā ca punarjātiḥ? tasyaitadabhavat-bhave sati jātirbhavati bhavapratyayā ca punarjātiḥ||
atha bodhisattvasyaitabhavat-kasmin sati bhavo bhavati, kiṁpratyayaśca punarbhavaḥ? tasyaitadabhavat-upādāne sati bhavo bhavati, upādānapratyayo hi bhavaḥ||
atha bodhisattvasyaitadabhavat-kasmin satyupādānaṁ bhavati, kiṁpratyayaṁ ca punarupādānam? tasyaitadabhavat-tṛṣṇāyāṁ satyāmupādānaṁ bhavati, tṛṣṇāpratyayaṁ hyupādānam||
atha bodhisattvasya punaretadabhavat-kasmin sati tṛṣṇā bhavati, kiṁpratyayā ca tṛṣṇā? tasyaitadabhavat-vedanāyāṁ satyāṁ tṛṣṇā bhavati, vedanāpratyayā ca tṛṣṇā||
atha bodhisattvasya punaretadabhūt-kasmin sati vedanā bhavati, kiṁpratyayā punarvedanā? tasyaitadabhūt-sparśe sati vedanā bhavati, sparśapratyayā hi vedanā||
atha bodhisattvasya punaretadabhavat-kasmin sati sparśo bhavati, kiṁpratyayaśca punaḥ sparśaḥ? tasyaitadabhavat-ṣaḍāyatane sati sparśo bhavati, ṣaḍāyatanapratyayo hi sparśaḥ||
atha bodhisattvasya punaretadabhavat-kasmin sati ṣaḍāyatanaṁ bhavati, kiṁpratyayaṁ ca punaḥ ṣaḍāyatanam? tasyaitadabhavat-nāmarūpe sati ṣaḍāyatanaṁ bhavati, nānārūpapratyayaṁ hi ṣaḍāyatanam||
atha bodhisattvasya punaretadabhavat-kasmin sati nāmarūpaṁ bhavati, kiṁpratyayaṁ ca punarnāmarūpam? tasyaitadabhavat-vijñāne sati nāmarūpaṁ bhavati, vijñānapratyayaṁ hi nāmarūpam||
atha bodhisattvasya punaretadabhavat-kasmin sati vijñānaṁ bhavanti, kiṁpratyayaṁ punarvijñānam ? tasyaitadabhavat - saṁskāreṣu satsu vijñānaṁ bhavati, saṁskārapratyayaṁ ca vijñānam ?
atha bodhisattvasya punaretadabhavat-kasmin sati saṁskārā bhavanti, kiṁpratyayāśca punaḥ saṁskārāḥ? tasyaitadabhavat-avidyāyāṁ satyāṁ saṁskārā bhavanti, avidyāpratyayā hi saṁskārāḥ||
iti hi bhikṣavo bodhisattvasyaitadabhūt-avidyāpratyayāḥ saṁskārāḥ, saṁskārapratyayaṁ vijñānam, vijñānapratyayaṁ nāmarūpam, nāmarūpapratyayaṁ ṣaḍāyatanam, ṣaḍāyatanapratyayaṁ sparśaḥ, sparśapratyayaṁ vedanā, vedanāpratyayaṁ tṛṣṇā, tṛṣṇāpratyayamupādānam, upādānapratyayaṁ bhavaḥ, bhavapratyayā jātiḥ, jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṁbhavanti| evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati| samudayaḥ samudaya iti||
iti hi bhikṣavo bodhisattvasya pūrvamaśruteṣu dharmeṣu yoniśomanasikārādbahulīkārājjñānamudapādi, cakṣurudapādi, vidyodapādi, bhūrirudapādi, medhodapādi, prajñodapādi, ālokaḥ prādurbabhūva| kasminnasati jarāmaraṇaṁ na bhavati, kasya vā nirodhājjarāmaraṇanirodha iti| tasyaitadabhūt-jātyāmasatyāṁ jarāmaraṇaṁ na bhavati, jātinirodhājjarāmaraṇanirodhaḥ||
atha bodhisattvasya punaretadabhavat-kasminnasati jātirna bhavati, kasya vā nirodhājjātinirodhaḥ? tasyaitadabhavat-bhave'sati jātirna bhavati, bhavanirodhājjātinirodhaḥ||
atha bodhisattvasya punarapyetadabhavat-kasminnasati vistareṇa yāvatsaṁskārā na bhavanti, kasya vā nirodhātsaṁskāranirodhaḥ? tasyaitadabhavat-avidyāyāṁ satyāṁ saṁskārā na bhavanti, avidyānirodhātsaṁskāranirodhaḥ| saṁskāranirodhādvijñānanirodho yāvajjātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante| evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavatīti||
iti hi bhikṣavo bodhisattvasya pūrvamaśruteṣu dharmeṣu yoniśomanasikārādbahulīkārājjñānamudapādi, cakṣurudapādi vidyodapadi, bhūrirudapādi, medhodapādi, prajñodapādi, ālokaḥ prādurbabhūva| so'haṁ bhikṣavastasmin samaye idaṁ duḥkhamiti yathābhūtamajñāsiṣam| ayamāśravasamudayo'yamāśravanirodhaḥ iyamāśravanirodhagāminī pratipaditi yathābhūtamajñāsiṣam| aya kāmāśravo'yaṁ bhavāśravo'yamavidyāśravo'yaṁ dṛṣṭyāśravaḥ| ihāśravā niravaśeṣato nirudhyante| ihāśravo niravaśeṣamanābhāsamastaṁ gacchatīti| iyamavidyā ayamavidyāsamudayo'yamavidyānirodha iyamavidyānirodhagāminī pratipaditi yathābhūtamajñāsiṣam| ihāvidyā apariśeṣamanābhāsamastaṁ gacchatīti peyālam| amī saṁskārā ayaṁ saṁskārasamudayo'yaṁ saṁskāranirodha iyaṁ saṁskāranirodhagāminī pratipaditi yathābhūtamajñāsiṣam| idaṁ vijñānamayaṁ vijñānasamudayo'yaṁ vijñānanirodha iyaṁ vijñānanirodhagāminī pratipaditi yathābhūtamajñāsiṣam| idaṁ nāmarūpamayaṁ nāmarūpasamudayo'yaṁ nāmarūpanirodhaḥ iyaṁ nāmarūpanirodhagāminī pratipaditi yathābhūtamajñāsiṣam| idaṁ ṣaḍāyatanamayaṁ ṣaḍāyatanasamudayo'yaṁ ṣaḍāyatananirodhaḥ iyaṁ ṣaḍāyatananirodhagāminīṁ pratipaditi yathābhūtamajñāsiṣam| ayaṁ sparśo'yaṁ spaśasamudayo'yaṁ sparśanirodhaḥ iyaṁ sparśanirodhagāminī pratipaditi yathābhūtamajñāsiṣam| iyaṁ vedanā ayaṁ vedanāsamudayo'yaṁ vedanānirodha iyaṁ vedanānirodhagāminī pratipaditi yathābhūtamajñāsiṣam| iyaṁ tṛṣṇā ayaṁ tṛṣṇāsamudayo'yaṁ tṛṣṇānirodhaḥ iyaṁ tṛṣṇānirodhagāminī pratipaditi yathābhūtamajñāsiṣam| idamupādānamayamupādānasamudayo'yamupādānanirodhaḥ iyamupādānanirodhagāminī pratipaditi yathābhūtamajñāsiṣam| ayaṁ bhavo'yaṁ bhavasamudayo'yaṁ bhavanirodhaḥ iyaṁ bhavanirodhagāminī pratipaditi yathābhūtamajñāsiṣam| iyaṁ jātirayaṁ jātisamudayo'yaṁ jātinirodhaḥ iyaṁ jātinirodhagāminī pratipaditi yathābhūtamajñāsiṣam| iyaṁ jarā ayaṁ jarāsamudayo'yaṁ jarānirodhaḥ iyaṁ jarānirodhagāminī pratipaditi yathābhūtamajñāsiṣam| idaṁ maraṇamayaṁ maraṇasamudayo'yaṁ maraṇanirodhaḥ iyaṁ maraṇanirodhagāminī pratipaditi yathābhūtamajñāsiṣam| ime śokaparidevaduḥkhadaurmanasyopāyāsāḥ| evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati yāvannirodho bhavatīti yathābhūtamajñāsiṣam| idaṁ duḥkhamayaṁ duḥkhasamudayo'yaṁ duḥkhanirodhaḥ iyaṁ duḥkhanirodhagāminī pratipaditi yathābhūtamajñāsiṣam||
evaṁ khalu bhikṣavo bodhisattvena rātryāṁ paścime yāme'ruṇoddhāṭanakālasamaye nandīmukhyāṁ rātryau yatkiṁcitpuruṣeṇa satpuruṣeṇātipuruṣeṇa mahāpuruṣeṇa puruṣarṣabheṇa puruṣanāgena puruṣasiṁhena puruṣapuṁgavena puruṣaśūreṇa puruṣadhīreṇa puruṣajānena puruṣapadmena puruṣapuṇḍarīkeṇa puruṣadhaureyeṇānuttareṇa puruṣadamyasārathinā evaṁbhūtenāryeṇa jñānena jñātavyaṁ boddhavyaṁ prāptavyaṁ draṣṭavyaṁ sākṣātkartavyam, sarvaṁ tadekacittekṣaṇasamāyuktayā prajñayā anuttarāṁ samyaksaṁbodhimabhisaṁbudhya traividyādhigatā||
tato bhikṣavo devā āhuḥ-avakirata mārṣāḥ puṣpāṇi| abhisaṁbuddho bhagavān| ye tatra devaputrāḥ pūrvabuddhadarśinastasmin saṁnipatitā āsaṁste'vocan-mā sma tāvanmārṣāḥ puṣpāṇyavakirata yāvattāvadbhagavānnimittaṁ prāduḥkaroti| pūrvakā api samyaksaṁbuddhā nimittamakārṣuḥ, nirmitāmabhinirmiṇvanti sma||
atha khalu bhikṣavastathāgatastān devaputrān vimatiprāptāñjñātvā saptatālamātraṁ vihāyasamabhyudgamya tatrastha idamudānamudānayati sma—
chinnavartmopaśāntarajāḥ śuṣkā āsravā na punaḥ sravanti|
chinne vartmani vartata duḥkhasyaiṣo'nta ucyate||1|| iti||
tataste devaputrā divyaiḥ kusumaistathāgatamabhyavakiranti sma| tato jānumātraṁ divyānāṁ puṣpāṇāṁ saṁstaro'bhūt||
iti hi bhikṣavastathāgate'bhisaṁbuddhe vigataṁ tamo'ndhakāram, viśodhitā tṛṣṇā, vivartitā dṛṣṭiḥ, vikṣobhitāḥ kleśāḥ, viśāritāḥ śalyāḥ, mukto granthiḥ, prapātito mānadhvajaḥ, ucchrepito dharmadhvajaḥ, uddhāṭitā anuśayāḥ, jñātā dharmatathatā, avabuddhā bhūtakoṭiḥ, parijñāto dharmadhātuḥ, vyavasthāpitaḥ sattvadhātuḥ, saṁvarṇitaḥ samyaktvaniyato rāśiḥ, vivarṇito mithyātvaniyato rāśiḥ, parigṛhīto'niyatarāśiḥ, vyavasthāpitāni sattvendriyāṇi, parijñātāḥ sattvacaritāḥ, avabuddhā sattvavyādhiḥ, sattvasamutthānasiddho'mṛtabhaiṣajaprayogaḥ, utpanno vaidyarājaḥ pramocakaḥ sarvaduḥkhebhyaḥ pratiṣṭhāpako nirvāṇasukhe, niṣaṇṇastathāgatagarbhe tathāgatamahādharmarājāsane, sarva ābaddho vimuktipakṣaḥ, praviṣṭaḥ sarvajñatānagaraṁ samavasṛtaṁ sarvabuddhaiḥ, asaṁbhinno dharmadhātuprasarānubodheḥ| prathame saptāhe bhikṣavastathāgatastasminneva bodhimaṇḍe niṣaṇṇo'sthāt-iha mayā'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| mayā anavarāgrasya jātijarāmaraṇaduḥkhasyāntaḥ kṛta iti||
samanantaraprāpte khalu punarbhikṣavo bodhisattvena sarvajñatve atha tatkṣaṇameva daśasu dikṣu sarvalokadhātuṣu sarvasattvāstatkṣaṇaṁ tallavaṁ tanmuhūrtaṁ parasukhasamarpitā abhuvan| sarvalokadhātavaśca mahatāvabhāsenāvabhāsyantaḥ| yā'pi tā lokāntarikā aghā aghasphuṭā andhakārā iti pūrvavat| ṣaḍvikāraṁ ca daśasu dikṣu sarvalokadhātavo'kampat prākampat saṁprākampat| avedhat prāvedhat saṁprāvedhat| acalat prācalat saṁprācalat| akṣubhyat prākṣubhyat saṁprākṣubhyat| araṇat prāraṇat saṁprāraṇat| agarjat prāgarjat saṁprāgarjat| sarvabuddhāśca tathāgatāyābhisaṁbuddhāya sādhukāraṁ dadanti sma| dharmācchādāṁśca saṁpreṣayanti sma| yairdharmācchādairayaṁ trisāhasramahāsāhasralokadhāturanekaratnasaṁchanno'bhūt| tebhyaśca ratnachatrebhyaḥ evaṁrūpā raśmijālā niścaranti sma, yairdaśasu dikṣu aprameyāsaṁkhyeyā lokadhātavo'vabhāsyante| daśasu dikṣu bodhisattvāśca devāputrāścanandaśabdaṁ niścārayāmāsuḥ-utpannaḥ sattvapaṇḍitaḥ| padmo jñānasarasi saṁbhūto'nupalipto lokadharmaiḥ| samantato mahākaruṇāmeghaṁ sphuritvā dharmadhātubhavanaṁ varṣayiṣyati| dharmavarṣavinaye janabhaiṣajāṅkuraprarohaṇaṁ sarvakuśalamūlabījānāṁ vivardhanaṁ śraddhāṅkurāṇāṁ dātā vimuktiphalānām||
tatredamucyate—
māraṁ vijitya sabalaṁ sa hi puruṣasiṁho
dhyānāmukhaṁ abhimukhaṁ abhito'pi śāstā|
traividyatā daśabalena yadā hi prāptā
saṁkampitā daśa diśo bahukṣatrakoṭyaḥ||2||
ye bodhisattva puri āgata dharmakāmā
caraṇau nipatya iti bhāṣiṣu māsi klānto|
pratyakṣa asmi camu yādṛśikā subhīmā
sā prajñapuṇyabalavīryabalena bhagnā||3||
buddhaiśca kṣetranayutaiḥ prahitāni chatrā
sādho mahāpuruṣa dharṣita mārasenām|
prāptaṁ tvayā padavaraṁ amṛtaṁ viśokaṁ
saddharmavṛṣṭi tribhave abhivarṣa śīghram||4||
bāhuṁ prasārya daśadikṣu ca sattvasārā
ābhāṣayiṁsu kalaviṅkarutāya vācā|
bodhiryathāmanugatā bhavatā viśuddhā
tulyaḥ samo'si yatha sarpiṇi sarpimaṇḍaiḥ||5||
atha khalu bhikṣavaḥ kāmāvacarā apsaraso bodhimaṇḍaniṣaṇṇaṁ tathāgataṁ prāptābhijñaṁ paripūrṇasaṁkalpaṁ vijitasaṁgrāmaṁ nirjitamārapratyarthikamucchritachatradhvajapatākaṁ śūraṁ jayodgataṁ puruṣaṁ mahāpuruṣaṁ vaidyottamaṁ mahāśalyahartāraṁ siṁhaṁ vigatabhayalomaharṣaṁ nāgaṁ sudāntacittanirmalaṁ trimalaviprahīnaṁ vaidyakaṁ traividyatāmanuprāptaṁ pāragaṁ caturoghottīrṇaṁ kṣatriyamekaratnachatradhāriṇaṁ trailokyabrāhmaṇaṁ bāhitapāpakarmāṇaṁ bhikṣuṁ bhinnavidyāṇḍakoṣaṁ śramaṇaṁ sarvasaṅgasamatikrāntaṁ śrotriyaṁ niḥsṛtakleśaṁ śūramaprapātitadhvajaṁ balīyāṁsaṁ daśabaladhāriṇaṁ ratnākaramiva sarvadharmaratnasaṁpūrṇaṁ viditvā bodhimaṇḍābhimukhāstathāgatamābhirgāthābhirabhyastāviṣuḥ—
eṣa drumarājamūle abhijitya mārasainyaṁ
sthitu meruvadaprakampyo nirbhīrapralāpī|
anekabahukalpakoṭyo dānadamasaṁyamena
samudānayaṁ prabodhi teneṣa śobhate'dya||6||
anena bahukalpakoṭyaḥ śīlavratātapobhi
jihmikṛta śakra brahmā bodhivara eṣatā hi|
anena bahukalpakoṭyaḥ kṣāntibalavarmitena
adhivāsitā dukhāni tena prabha svarṇavarṇā||7||
anena bahukalpakoṭyo vīryabalavikrameṇa
parāṅmukhāṁ kṛtāsyā tena māra jita senā|
anena bahukalpakoṭyo dhyānā abhijñajñānaiḥ
saṁpūjitā munīndrastenaiva pūjito'dya||8||
anena bahukalpakoṭyaḥ prajñāśratasaṁcayena
pragṛhīta sattvakoṭyastena laghu bodhi prāptā|
anena jitu skandhamārastatha mṛtyu kleśamāraḥ
anena jitu devaputramārastenāsya nāsti śokaḥ||9||
eṣo hi devadevo (devairapi pūjanīyaḥ) pūjārahastriloke
puṇyārthikāna kṣetraṁ amṛtāphalasya dātā|
eṣa varadakṣiṇīyo utpātu dakṣiṇāhi
nāstyuttarasya nāśo yā ca varabodhi labdhā||10||
ūrṇā virājate'sya spharati bahukṣetrakoṭyo
jihmikṛta candrasūryā andhakārālokaprāptā|
eva hi surūparūpo vararūpa sādhurūpo
varalakṣaṇo hitaiṣī trailokyapūjanīyaḥ||11||
eṣa suviśuddhanetro bahu prekṣate svayaṁbhūḥ
kṣatrā ca sattvakāyā cittāni cetanā ca|
eṣa suviśuddhaśrotraḥ śṛṇute anantaśabdāṁ
divyāṁśca mānuṣāṁśca jinaśabdadharmaśabdāṁ||12||
eṣa prabhūtajihvaḥ kalaviṅkamañjughoṣaḥ
śroṣyāma asya dharmaṁ amṛtaṁ praśāntagāmim|
dṛṣṭvā ca mārasainyaṁ na kṣubhyate mano'sya
puna dṛṣṭgha devasaṁghāṁ na ca harṣate sumedhā||13||
śastrairna cāpi bāṇairjita ena mārasenā
satyavratātapobhi jitu ena duṣṭamallaḥ|
calito na cāsanā na ca kāyu vedhino'sya
na ca snehu nāpi doṣastadanantare abhūvan||14||
lābhā sulabdha teṣāṁ maruṇāṁ narāṇa caiva
ye tubhya dharma śrutvā pratipattimeṣyatī hi|
yatpuṇya tvāṁ stavitvā jina puṇyatejarāśe
sarve bhavema kṣipraṁ yatha tvaṁ manuṣyacandraḥ||15||
buddhitva bodhi puruṣarṣabhanāyakena
saṁkampya kṣatranayutāni vijitya māram|
brahmasvareṇa kalaviṅkarutasvareṇa
prathamena gāthā imi bhāṣita nāyakena||16||
puṇyavipāku sukha sarvaduḥkhāpanetī
abhiprāyu sidhyati ca puṇyavato narasya|
kṣipraṁ ca bodhi spṛśate vinihatya māraṁ
śāntāpatho gacchati ca nirvṛtiśītibhāvam||17||
tasmātka puṇyakaraṇe na bhaveta tṛptaḥ
śṛṇvaṁśca dharmamamṛtaṁ bhavi ko vitṛptaḥ|
vijane vane ca viharaṁ bhavi ko vitṛptaḥ
kaḥ sattva arthakaraṇe na bhaveddhi tṛptaḥ||18||
pāṇiṁ prasārya samuvāca ca bodhisattvāṁ
pūjāṁ kṛtā brajata kṣetra svakasvakāni|
sarve'bhivandya caraṇau ca tathāgatasya
nānāviyūha gata kṣetra svakasvakāni||19||
dṛṣṭvā ca tāṁ namucināṁ mahatīmavasthāṁ
vikrīḍitāṁ ca sugatasya tathā salīlam|
bodhāya cittamatulaṁ praṇidhāya sattvāṁ
māraṁ vijitya sabalaṁ amṛtaṁ spṛśema||20||
abhisaṁbuddhasya bhikṣavastathāgatasya bodhivṛkṣamūle siṁhāsanopaviṣṭasya tasmin kṣaṇe'prameyāni buddhavikrīḍitānyabhūvan, yāni na sukaraṁ kalpenāpi nirdeṣṭum||
tatredamucyate—
karatalasadṛśābhūtsusthitā medinīyaṁ
vikasitaśatapatrāścodgatā raśmijālaiḥ|
amaraśatasahasrā onamī bodhimaṇḍaṁ
imu prathama nimittaṁ siṁhanādena dṛṣṭam||21||
drumaśatatrisahasro bodhimaṇḍe namante
girivara tatha neke śailarājaśca meruḥ|
daśabalamadhigamya brahmaśakrā namante
idamapi narasiṁhe krīḍitaṁ bodhimaṇḍe||22||
raśmiśatasahasrā svośarīrātmabhāvā
sphuri jinavara kṣatrā trīṇi śāntā apāyāḥ|
tata kṣaṇasumuhūrte śodhitā cākṣaṇāni
na ca khilamadadoṣā bādhiṣū kaṁci sattvam||23||
iyamapi narasiṁhasyāsanasthasya krīḍā
śaśiravimaṇivahnividyutābhā ca divyā|
na tapati abhibhūtā bhānuvatyorṇapāśā
na ca jagadiha kaścitprekṣate śāstu mūrdham||24||
iyamapi narasiṁhasyāsanasthasya krīḍā
karatalaspṛśanenā kampitā corvi sarvā|
yena namucisenā kṣobhitā tūlabhūtā
namuci iṣu gṛhītvā medinī vyālikhedya
idamapi narasiṁhasyāsane krīḍitaṁ bhūt||25||iti||
|| iti śrīlalitavistare'bhisaṁbodhanaparivarto nāma dvāviṁśatitamo'dhyāyaḥ||
23 saṁstavaparivartastrayoviṁśaḥ|
atha khalu śuddhāvāsakāyikā devaputrā bodhimaṇḍaniṣaṇṇaṁ tathāgataṁ pradakṣiṇīkṛtya divyaiścandanacūrṇavarṣairabhyavakīrya ābhiḥ sārūpyābhirgāthābhirabhituṣṭuvuḥ—
utpanno lokapradyoto lokanāthaḥ prabhaṁkaraḥ|
andhabhūtasya lokasya cakṣurdātā raṇaṁjahaḥ||1||
bhavān vijitasaṁgrāmaḥ puṇyaiḥ pūrṇamanorathaḥ|
saṁpūrṇaḥ śukladharmaiśca jagattvaṁ tarpayiṣyasi||2||
uttīrṇapaṅko hyanighaḥ sthale tiṣṭhati gautamaḥ|
anyāṁ sattvāṁ mahoghena prodgatastārayiṣyasi||3||
udgatastvaṁ mahāprājño lokeṣvapratipudgalaḥ|
lokadharmairaliptastvaṁ jalasthamiva paṅkajaḥ|| 4||
ciraprasuptamimaṁ lokaṁ tamaskandhāvaguṇṭhitam|
bhavān prajñāpradīpena samarthaḥ pratibodhitum||5||
cirāture jīvaloke kleśavyādhiprapīḍite|
vaidyarāṭ tvaṁ samutpannaḥ sarvavyādhipramocakaḥ||6||
bhaviṣyantyakṣaṇā śūnyā tvayi nāthe samudgate|
manuṣyāścaiva devāśca bhaviṣyanti sukhānvitāḥ||7||
yeṣāṁ tvaddarśanaṁ saumya eṣyase puruṣarṣabha|
na te kalpasahasrāṇi jātu yāsyanti durgatim||8||
paṇḍitāścāpyarogāśca dharmaṁ śroṣyanti ye'pi te|
gambhīrāścopadhīkṣīṇā bhaviṣyanti viśāradāḥ||9||
mokṣyante ca laghuṁ sarve chittvā vai kleśabandhanam|
yāsyanti nirupādānāḥ phalaprāptivaraṁ śubham||10||
dakṣiṇīyāśca te loke āhutīnāṁ pratigrahāḥ|
na teṣu dakṣiṇā nyūnā sattvānirvāṇahetukī||11||
evaṁ khalu bhikṣavaḥ śuddhāvāsakāyikā devaputrāstathāgatamabhiṣṭutyaikānte prāñjalayastasthuḥ, prāñjalayastathāgataṁ namasyantaḥ||
atha khalu cābhāsvarā devaputrāstathāgataṁ bodhimaṇḍaniṣaṇṇaṁ divyairnānāprakāraiḥ puṣpadhūpagandhamālyavilepanachatradhvajapatākābhiḥ saṁpūjya tripradakṣiṇīkṛtya cābhirgāthābhirabhyastāviṣuḥ—
gambhīrabuddhe madhurasvarā mune
brahmasvarā munivaragīta susvaram|
varāgrabodhi paramārthaprāptā
sarvasvare pāragate namaste||12||
trātāsi dīpo'si parāyaṇo'si
nātho'si loke kṛpamaitracittaḥ|
vaidyottamastvaṁ khalu śalyahartā
cikitsakastvaṁ paramaṁ hitaṁkaraḥ||13||
dīpaṁkarasya sahadarśanaṁ tvayā
samudānitaṁ maitrakṛpābhrajālam|
pramuñca nāthā amṛtasya dhārāṁ
śamehi tāpaṁ suramānuṣāṇām||14||
tvaṁ padmabhūtaṁ tribhaveṣvaliptaṁ
tvaṁ merukalpo vicalo hyakampyaḥ|
tvaṁ vajrakalpo hyacalapratijña
tvaṁ candramā sarvaguṇāgradhārī||15||
evaṁ khalu bhikṣava ābhāsvarā devāstathāgatamabhisaṁstutyaikānte tasthuḥ prāñjalayastathāgataṁ namasyantaḥ||
atha khalu subrahmadevaputrapramukhā brahmakāyikā devāstathāgataṁ bodhimaṇḍaniṣaṇṇamanekamaṇiratnakoṭīnayutaśatasahasrapratyuptena ratnajālenābhichādya tripradakṣiṇīkṛtya cābhiḥ sārūpyābhirgāthābhirabhyastāviṣuḥ—
śubhavimalaprajña prabhatejadharā|
dbātriṁśallakṣaṇavarāgradharā|
smṛtimaṁ matimaṁ guṇajñānadharā
akilāntakā śirasi vandami te||16||
amalā vimalā trimalairvimalā
trailokyaviśruta trividyagatā|
trividhāvimokṣavaracakṣudadā
vandāmi tvāṁ trinayanaṁ vimalam||17||
kalikaluṣa uddhṛta sudāntamanā
kṛpakaruṇa udgata jagārthakarā|
muni mudita udgata praśāntamanā
dvayamativimocaka upekṣaratā||18||
vrata tapasa udgata jagārthakarā|
svacarīviśuddhacaripāragatā|
catusatyadarśaka vimokṣaratā
mukto vimocayasi cānyajagat||19||
balavīrya āgatu ihā namuci
prajñāya vīrya tava maitrya jito|
prāptaṁ ca te padavaraṁ amṛtaṁ
vandāma te śaṭhacamūmathanā||20||
evaṁ khalu bhikṣavaḥ subrahmadevaputrapramukhā brahmakāyikā devāstathāgatamābhirgāthābhirabhiṣṭutya ekānte tasthuḥ prāñjalayastathāgataṁ namasyantaḥ||
atha khalu te śuklapākṣikā māraputrā yena tathāgatastenopasaṁkrāman| upasaṁkramya mahāratnachatravitānaistathāgatamabhicchādya prāñjalayastathāgatamābhiḥ sārūpyābhirgāthābhirabhyastāviṣuḥ—
pratyakṣe'smi bale tavātivipule mārasya ghorā camū
yatsā māracamū mahāpratibhayā ekakṣaṇe te jitā|
na ca te utthitu naiva kāyu trasito no vā girā vyāhṛtā
tvāṁ vandāmahi sarvalokamahitaṁ sarvārthasiddhaṁ munim||21||
mārā koṭisahasranekanayutā gaṅgāṇubhiḥ saṁmitāḥ
te tubhyaṁ na samartha bodhisuvaṭā saṁcālituṁ kampitum|
yajñā koṭisahasranekanayutā gaṅgā yathā vālikā
yaṣṭā bodhivaṭāsitena bhavatā tenādya vibhrājase||22||
bhāryā ceṣṭatamā sutāśca dayitā dāsyaśca dāsāstathā
udyānā nagarāṇi rāṣṭranigamā rājyāni sāntaḥpurāḥ|
hastā pādaśirottamāṅgamapi vā cakṣūṁṣi jihvā tathā
tyaktā te varabodhicarya caratā tenādya vibhrājase||23||
uktaṁ yadvacanaṁ tvayā subahuśo buddho bhaviṣyāmyahaṁ
tāriṣye bahusattvakoṭinayutā duḥkhārṇavenohyatā|
dhyānādhīndriyabuddhibhiḥ kavacitaḥ saddharmanāvā svayaṁ
sā caiṣā pratipūrṇa tubhya praṇidhistāriṣyase prāṇinaḥ||24||
yatpuṇyaṁ ca stavitva vādivṛṣabhaṁ lokasya cakṣurdadaṁ
sarve bhūtva udagrahṛṣṭamanasaḥ prārthema sarvajñatām|
samudānītva varāgrabodhimatulāṁ buddhaiḥ susaṁvarṇitāṁ
evaṁ tadvinihatya mārapariṣāṁ buddhema sarvajñatām||25||
evaṁ khalu bhikṣavo māraputrāstathāgatamabhiṣṭutyaikānte tasthuḥ prāñjalayastathāgataṁ namasyantaḥ||
atha khalu paranirmitavaśavartī devaputro'nekairdevaputraśatasahasraiḥ parivṛtaḥ puraskṛto jāmbūnadasuvarṇavarṇaiḥ padmaistathāgatamabhyavakīrya saṁmukhamābhirgāthābhirabhyastāvīt—
apīḍita aluḍita avitathavacanā
apagatatamaraja amṛtagatigatā|
arahasi divi bhuvi śriyakriyamatulā
atidyutismṛtimati praṇipati śirasā||26||
ratikara raṇajaha rajamalamathanā
ramayasi suranara suviśadavacanaiḥ|
vikasita suvipula varatanu kiraṇaiḥ
suranarapatiriva jayasi jagadidam||27||
paragaṇipramathana paracarikuśalā
priyu bhava naramaru paramati dhunatā|
paracari vibhajasi sunipuṇamatimān
pathi iha vicaratu daśabalagamane||28||
tyaji pṛthu bhavagrahi vitathadukha mahā
vinayasi suranara yathamati vinaye|
vicarasi catudiśa śaśiriva gagane
cakṣu bhava parāyaṇa iha bhuvi tribhave||29||
priyu bhava naramaru na ca khali viṣaye
ramayasi śubharati kāmarativirato|
dinadarśi pariṣadi na ti samu tribhave
nāthu gati parāyaṇu tvamiha hi jagataḥ||30||
evaṁ khalu bhikṣavo vaśavartidevapramukhāḥ parinirmitavaśavartino devaputrāstathāgatamabhiṣṭutyaikānte tasthuḥ prāñjalayastathāgataṁ namasyantaḥ||
atha khalu sunirmito devaputro devasaṁghaparivṛtaḥ puraskṛto nānāratnapaṭṭadāmaistathāgatamabhichādya saṁmukhamābhirgāthābhirabhyastāvīt—
dharmāloka bhavān samudgata trividhamalanucchido
mohādṛṣṭiavidyaghātako hiriśiribharitaḥ|
mithyāmārgaratāmimāṁ prajāmamṛte thapayito
utpanno iha loki cetiyo divi bhuvi mahitaḥ||31||
tvaṁ vaidyo kuśalacikitsako hyamṛtasukhadado
dṛṣṭikleśamavidyasaṁcayaṁ purimamanuśayam|
sarvavyādhyapanesi dehināṁ purimajinapathe
tasmādvaidyatamo'si nāyakā vicarasi dharaṇīm||32||
candrāsūryaprabhāśca jyotiṣā maṇi tatha jvalanā
śakrabrahmaprabhā na bhāsate puratu śirighane|
prajñālokakarā prabhaṁkarā prabhasiribharitā
pratyakṣāstava jñāti adbhute praṇipati śirasā||33||
satyāsatyakathī vināyakā sumadhuravacanā
dāntā śāntamanā jitendriya praśamitamanasā|
śāstā śāsaniyāṁ praśāsase naramarupariṣāṁ
vande śākyamuniṁ nararṣabhaṁ suranaramahitam||34||
jñāniṁ jñānakathāgradhārakā jñapayasi tribhave
traividyatrivimokṣadeśakā trimalamalanudā|
bhavyābhavya mune prajānase yathamati vinaye
vande tvāṁ trisahasri adbhutaṁ divi bhuvi mahitam||35||
evaṁ khalu bhikṣavaḥ sunirmito devaputraḥ saparivārastathāgatamabhiṣṭutyaikānte'sthāt prāñjalīkṛtastathāgataṁ namaskurvan||
atha khalu saṁtuṣito devaputraḥ sārdhaṁ tuṣitakāyikairdevairyena tathāgatastenopasaṁkrāmat| upasaṁkramya mahatā divyavastrajālena bodhimaṇḍaniṣaṇṇaṁ tathāgatamabhisaṁchādya saṁmukhamābhirgāthābhirabhyastauṣīt—
tuṣitālayi yadvasitastvaṁ
tatra ti deśitu dharma udāro|
na ca chidyati sā anuśāsti
adyapi dharmacarī suraputrā||36||
na ca darśana tṛpti labhāmo
dharma śṛṇotu na vindati tṛptim|
guṇasāgara lokapradīpā
vandima te śirasā manasā ca||37||
tuṣitālaya yaccalitastvaṁ
śoṣita akṣaṇa sarvi tadā te|
yada bodhivaṭe upaviṣṭaḥ
sarvajagasya kileśa praśāntāḥ||38||
yasya kṛtena ca bodhi udārā
eṣa ti prāpti jinitvana māram|
tvā praṇidhī tapasā paripūrṇā
kṣipra pravartaya cakramudāram||39||
bahu dikṣiṣu prāṇisahasrā
dharmaratā kṣuṇiyāmatha dharmam|
kṣipra pravartaya cakramudāraṁ
mocaya prāṇisahasra bhaveṣu||40||
evaṁ khalu bhikṣavaḥ saṁtuṣito devaputraḥ saparivārastathāgatamabhiṣṭatyaikānte'sthāt prāñjalīkṛtastathāgataṁ namasyamānaḥ||
atha khalu suyāmadevaputrapramukhāḥ suyāmā devā yena tathāgatastenopasaṁkrāmat| upasaṁkramya nānāpuṣpadhūpagandhamālyavilepanairbodhimaṇḍaniṣaṇṇaṁ tathāgataṁ saṁpūjya saṁmukhamābhiḥ sārūpyābhirgāthābhistuṣṭavuḥ—
sadṛśo'sti na te kutontare
śīla samādhi tathaiva prajñayā|
adhimuktivimuktikovidā
śirasā vandima te tathāgatam||41||
dṛṣṭā sa viyūha śobhanā
bodhimaṇḍasmi marubhi yā kṛtā|
na tamarhati anya kaścanā
yatha tvaṁ devamanuṣyapūjitaḥ||42||
na mudhāya bhavān samudgato
yasya arthe bahu cīrṇa duṣkarā|
vijito hi śaṭhaḥ sasainyakaḥ
prāptā bodhi anuttarā tvayā||43||
āloka kṛto daśādiśe
prajñādīpena triloka jvālitaḥ|
timiraṁ apanāyayiṣyase
dāsyasi cakṣuranuttaraṁ jage||44||
bahukalpa stuvanti bhāṣato
romarūpasya na cāntu asti te|
guṇasāgara lokaviśrutā
śirasā vandima te tathāgatam||45||
evaṁ khalu te suyāmadevaputrapramukhā devāstathāgatamabhiṣṭutyaikānte tasthuḥ prāñjalastathāgataṁ namasyantaḥ||
atha khalu śakro devānāmindraḥ sārdhaṁ trāyatriṁśakāyikairdevairnānāpuṣpadhūpadīpagandhamālyavilepanacūrṇacīvarachatradhvajapatākāvyūhaistathāgataṁ saṁpūjya ābhirgāthābhirabhyastāvīt—
askhalitā anavadyā sadā susthitā merukalpā mune
daśadiśi suvighuṣṭa jñānaprabhā puṇyatejānvitā|
buddhaśatasahasra saṁpūjitā pūrvi tubhyaṁ mune
tasya viśeṣu yena bodhidrume mārasenā jitā||46||
śīlaśrutasamādhiprajñākarā jñānaketudhvajā
jaramaraṇanighāti vaidyottamā lokacakṣurdadā|
trimalakhilaprahīṇa śāntendriyā śāntacittā mune
śaraṇu tavamupema śākyarṣabhā dharmarājā jage||47||
bodhicarī anantatulyā abhūdvīryasthāmodgatā
prajñābala upāya maitrābalaṁ brāhmapuṇyaṁ balam|
eti balamanantatulyā bhavaṁ bodhi saṁprasthite
daśabalabaladhārī adyā punarbodhimaṇḍe bhuto||48||
dṛṣṭva camu anantasattve surā bhītatrastābhavan
mā khu śramaṇarāju bādhiṣyate bodhimaṇḍe sthitaḥ|
na ca bhavatu babhūva tebhyo bhayaṁ no ca kāyeñjanā
karahata gurubhāra saṁkampanā mārasenā jitā||49||
yatha ca purimakebhi siṁhāsane prāpta bodhi varā
tatha tvayā anubuddha tulyā samā anyathā tvaṁ na hi|
samamanasa samacitta sarvajñatā sthāma prāptaṁ tvayā
tena bhava svayaṁbhu lokottamo puṇyakṣetraṁ jage||50||
evaṁ khalu bhikṣavaḥ śakro devānāmindraḥ sārdhaṁ devaputraistrāyatriṁśaistathāgatamabhiṣṭutyaikānte'sthāt prāñjalīkṛtastathāgataṁ namaskurvan||
atha khalu catvāro mahārājānaḥ sārdhaṁ caturmahārājakāyikairdevaputrairyena tathāgatastenopasaṁkrāmat| upasaṁkramyābhimuktakacampakasumanāvārṣikadhānuskārimālyadāmaparigṛhītā apsaraḥśatasahasraparivṛtā divyasaṁgītisaṁpravāditena tathāgatasya pūjāṁ kṛtvā ābhiḥ sārūpyābhirgāthābhistuṣṭuvuḥ—
sumadhuravacanā manojñaghoṣā
śaśi va praśāntikarā prasannacittā|
prahasitavadanā prabhūtajihvā
paramasuprītikarā mune namaste||51||
rutaravita ya asti sarvaloke
sumadhura premaṇiyā narāmarūṇām|
bhavata svaru pramukta mañjughoṣo
abhibhavate ruta sarvi bhāṣamāṇāṁ||52||
rāgu samayi doṣamohakleśā
prīti janeti amānuṣāṁ viśuddhām|
akaluṣahṛdayā niśāmya dharmaṁ
ārya vimukti labhanti te hi sarve||53||
na ca bhava atimanyase avidvāṁ
na ca puna vidvamadena jātu mattaḥ|
unnatu na ca naiva conatastvaṁ
giririva susthitu sāgarasya madhye||54||
lābha iha sulabdha mānuṣāṇāṁ
yatra hi tādṛśu jātu sattva loke|
śrīriva padumo dhanasya dātrī
tatha tava dāsyati dharmu sarvaloke||55||
evaṁ khalu caturmahārājapramukhā mahārājakāyikā devā bodhimaṇḍaniṣaṇṇaṁ tathāgatamabhiṣṭutyaikānte tasthuḥ prāñjalayastathāgataṁ namasyantaḥ||
atha khalvantarikṣā devāstathāgatasyāntikamupasaṁkramyābhisaṁbodheḥ pūjākarmaṇe sarvamantarīkṣaṁ ratnajālena kiṅkiṇījālena ratnachatrai ratnapatākābhī ratnapaṭṭadāmai ratnāvataṁsakairvividhamuktāhārapuṣpadāmārdhakāyikadevatāparigṛhītairardhacandrakaiśca samalaṁkṛtya tathāgatāya niryātayanti sma| niryātya ca saṁmukhamābhirgāthābhirabhyastāviṣuḥ—
asmāku vāsaṁ gagane dhruvaṁ mune
paśyāma sattvā cariyā yathā jage|
bhavataścariṁ prekṣiya śuddhasattva
skhalitaṁ na paśyāma tavaikacitte||56||
ye āgatā pūjana bodhisattvā
gaganaṁ sphuṭaṁ tairnaranāyakebhiḥ|
hānirvimānāna na cābhavanta
tathā hi te vai gaganātmabhāvāḥ||57||
ye antarīkṣātu pravarṣi puṣpāṁ
syāccūḍabandhā hi mahāsahasrā|
te tubhya kāye patitā aśeṣā
nadyo yathā sāgari saṁpraviṣṭāḥ||58||
paśyāma chatrāṇyavataṁsakā ca
mālāguṇāṁ campakapuṣpadāmāṁ|
hārāṁśca candrāṁśca tathārdhacandrāṁ
kṣipanti devā na ca saṁskaroti||59||
vālasya nābhūdavakāśamasmin
devaiḥ sphuṭaṁ sarvata antarīkṣam|
kurvanti pūjāṁ dvipadottamasya
na ca te mado jāyati vismayo vā||60||
evaṁ khalvantarīkṣadevā bodhimaṇḍe niṣaṇṇaṁ tathāgatamabhiṣṭutyaikānte'vatasthivantaḥ prāñjalayastathāgataṁ namasyantaḥ||
atha khalu bhaumā devāstathāgatasya pūjākarmaṇe sarvāvantaṁ dharaṇītalaṁ suśodhitopaliptaṁ gandhodakapariṣiktaṁ puṣpāvakīrṇaṁ ca kṛtvā nānādūṣyavitānavitataṁ ca tathāgatāya niryātayanti sma| ābhirgāthābhirabhituṣṭuvuḥ—
vajramiva abhedyā saṁsthitā triḥsahasrā
vajramayapadenāyaṁ sthito bodhimaṇḍe|
iha mama tvacamāṁsaṁ śuṣyatāmasthimajjā
na ca ahu aspṛśitvā bodhi uttheṣya asmāt||61||
savibhava narasiṁhā sarviyaṁ triḥsahasrā
na kariṣu adhisthānaṁ syādvidīrṇaśeṣā|
tādṛśa mahavegā āgatā bodhisattvā
yeṣa kramatalebhiḥ kampitā kṣetrakoṭyaḥ||62||
lābha iha sulabdhā bhūmidevairudārā
yatra paramasattvaścaṁkramī medinīye|
yatra ku raju loke sarva obhāsitāste
cetibhu trisahasraḥ kiṁ punastubhya kāyaḥ||63||
hesti śatasahasraṁ yāvataścāpaskandho
dharaṇitalu jagasyā yāvataścopajīvyaḥ|
sarva vayu dharemo medinī triḥsahasrāṁ
sarva tava dadāmo bhuṅkṣvimāṁ tvaṁ yatheṣṭam||64||
yatra bhava sthihedvā caṁkramedvā śayedvā
ye'pi sugataputrāḥ śrāvakā gautamasya|
dharmakatha kathentī ye'pi vā tāṁ śṛṇonti
sarvakuśalamūlaṁ bodhiye nāmayāmaḥ||65||
evaṁ khalu bhaumā devā bodhimaṇḍaniṣaṇṇaṁ tathāgatamabhiṣṭatyaikānte tasthuḥ prāñjalayastathāgataṁ namasyantaḥ||
|| iti śrīlalitavistare saṁstavaparivarto nāma trayoviṁśatitamo'dhyāyaḥ||
24 trapuṣabhallikaparivartaścaturviṁśaḥ|
iti hi bhikṣavo'bhisaṁbuddhastathāgato devairabhiṣṭūyamānaḥ paryaṅkamabhindannanimiṣanayano drumarājaṁ prekṣate sma| dhyānaprītyāhāraḥ sukhapratisaṁvedī saptarātraṁ bodhivṛkṣamūle'bhināmayati sma||
atha saptāhe'tikrānte kāmāvacarā devaputrā daśagandhodakakumbhasahasrāṇi parigṛhya yena tathāgatastenopasaṁkrāmanti sma| rūpāvacarā api devaputrā daśagandhodakakumbhasahasrāṇi parigṛhya yena tathāgastenopasaṁkrāmanti sma| upasaṁkramya bodhivṛkṣaṁ tathāgataṁ ca gandhodakena snāpayanti sma| gaṇanāsamatikrāntāśca devanāgayakṣagandharvāsuragaruḍakinnaramahoragāstena tathāgatakāyapatitena gandhodakena svakasvakān kāyānupalimpanti sma| anuttarāyāṁ ca samyaksaṁbodhau cittānyutpādayāmāsuḥ| svabhavane praviṣṭā api ca te devaputrādayo'virahitā abhūvaṁstena gandhodakagandhena, na cāsmai gandhāya spṛhāmutpādayāmāsuḥ| tenaiva ca prītiprāmodyena tathāgatagauravamanasikāranirjātenāvaivartikā abhūvannanuttarāyāḥ samyaksaṁbodheḥ||
atha khalu bhikṣavaḥ samantakusumo nāma devaputrastasyāmeva parṣadi saṁnipatito'bhūt| sa tathāgatasya caraṇayornipatya prāñjalistathāgatametadavocat-ko nāmāyaṁ bhagavan samādhiryena samādhinā samanvāgatastathāgataḥ saptarātraṁ viharatyabhinnaparyaṅkaḥ? evamukto bhikṣavastathāgatastaṁ devaputrametadavocat-prītyāhāravyūho nāma devaputra ayaṁ samādhiryena samādhinā samanvāgatastathāgataḥ saptarātraṁ vyāhārṣīdabhinnaparyaṅkaḥ||
atha khalu bhikṣavaḥ samantakusumo devaputrastathāgataṁ gāthābhirabhyastāvīt—
rathacaraṇanicitacaraṇā daśaśataarajalajakamaladalatejā|
suramukuṭaghṛṣṭacaraṇā vande caraṇau śirighanasya||1||
abhivandya sugatacaraṇau pramuditacittastadā sa suraputraḥ|
idamavaci vimatiharaṇaṁ praśāntakaraṇaṁ naramarūṇām||2||
śākyakulanandijananā antakarā rāgadoṣamohānām|
pramlānaantakaraṇā vinehi kāṅkṣāṁ naramarūṇām||3||
kiṁ kāraṇaṁ daśabalā buddhvā sarvajñatāmaparimāṇām|
saptāhaṁ mahimaṇḍe jinā na bhindanti paryaṅkam||4||
kiṁ tu khalu paśyamānaḥ saptāhaṁ animeṣeṇa narasiṁhā|
prekṣasi viśuddhacakṣo vikasitaśatapatratulyākṣaḥ||5||
kiṁ tu bhavateṣa praṇidhī utāhu sarveṣa vādisiṁhānām|
yena drumarājamūle paryaṅka na bhindi saptāham||6||
sādhu samaśuddhadantā sugandhagandhāmukhaṁ daśabalasya|
pravada vacanaṁ avitathaṁ kuruṣva prītiṁ naramarūṇām||7||
tamuvāca candravacanaḥ śṛṇuṣva me bhāṣato amaraputra|
asya praśnasyāhaṁ kiṁcinmātraṁ pravakṣyāmi||8||
rājā yadvadyasminnabhiṣikto bhavati jñātisaṁghena|
saptāhu taṁ pradeśaṁ na jahāti hi dharmatā rājñām||9||
evameva daśabalā api abhiṣiktā bhonti yada praṇidhipūrṇāḥ|
saptāhu dharaṇimaṇḍe jinā na bhindanti paryaṅkam||10||
śūro yathārisaṁghāṁ nirīkṣate nirjitāṁ niravaśeṣāṁ|
buddhā pi bodhimaṇḍe kleśāṁ nihatāṁ nirīkṣante||11||
iha te kāmakrodhā mohaprabhāvā jagatparinikāśāḥ|
sāhoḍhā iva caurā vināśitā ye niravaśeṣāḥ||12||
iha me hatāna vividhā mānavidhāmanyunā puraniketāḥ|
sarvāśravā prahīnā jñānaṁ cāgraṁ samotpannam||13||
iha sā akāryakartrī bhavatṛṣṇā cāriṇī tathāvidyā|
sānuśayamūlajātā paṭunā jñānāgninā dagdhā||14||
iha sā ahaṁ mameti ca kalipāśu durānugāḍhalitamūlā|
nīvaraṇakaṭhinagranthi chinnā me jñānaśastreṇa||15||
iha te ciraṁ samāyata ullāpanakā vināśaparyantāḥ|
skandhāḥ sopādānā jñānena mayā parijñātāḥ||16||
iha te dvayasaṁmohā mithyāgrāhā mahānarakaniṣṭhāḥ|
maya uddhṛtā aśeṣā bhūyaśca na jātu jñāsyante||17||
iha nīvaraṇavanārī dagdhā me kuśalamūlatejena|
caturaśca viparyāsā nirdagdha mayā niravaśeṣāḥ||18||
iha sā vitarkamālā saṁjñāsūtreṣu granthitā nipathī||
vinivartitā aśeṣā bodhyaṅgavicitramālābhiḥ||19||
durgāni pañcaṣaṣṭi mohānī triṁśatiṁ ca malināni|
catvāriṁśadaghāni chinnā me'smiṁ dharaṇimaṇḍe||20||
ṣoḍaśa asaṁvṛtāni aṣṭādaśa dhātavaśca mahimaṇḍe|
kṛcchrāṇi pañcaviṁśati chinnāni mayehasaṁsthena||21||
viṁśati rajastarāṇi aṣṭāviṁśati jagasya vitrāsāḥ|
iha me samatikrāntā vīryabalaparākramaṁ karitvā||22||
tatha buddhanarditānī pañcaśatāsmiṁ mayā samanubuddhā|
paripurṇaśatasahasraṁ dharmāna mayā samanubuddham||23||
iha me'nuśaya aśeṣā aṣṭānavatiḥ samūlaparyantāḥ|
paryutthānakisalayā nirdagdhā jñānatejena||24||
kāṅkṣā vimatisamudayā dṛṣṭījaḍajantitā aśubhamūlā|
tṛṣṇānadī trivegā praśoṣitā jñānasūryeṇa||25||
kuhanalapanaprahāṇaṁ māyāmātsaryadoṣaīrṣyādyam|
iha te kleśāraṇyaṁ chinnaṁ vinayāgninā dagdham||26||
iha te vivādamūlā ākarṣaṇadurgatīṣu viṣamāsu|
āryāpavādavacanā jñānavaravirecanairvāntā||27||
iha ruditakranditānāṁ śocitaparidevitāna paryantam|
prāptaṁ mayā hyaśeṣaṁ jñānaguṇasamādhimāgamya||28||
oghā ayogagranthāḥ śokāḥ śalyā madapramādāśca|
vijitā mayeha sarve satyanayasamādhimāgamya||29||
iha maya kileśagahanā saṁkalpavirūḍhamūla bhavavṛkṣāḥ|
smṛtiparaśunā aśeṣā chinnā jñānāgninā dagdhā||30||
iha so mayā hyatibalo asmiṁ mārastrilokavaśavartī|
jñānāsinā śaṭhātmā hato yathendreṇa daityendraḥ||31||
iha jālinī aśeṣā ṣaḍviṁśaticāriṇī dharaṇimaṇḍe|
prajñāsinā balavatā chittvā jñānāgninā dagdhā||32||
iha te mūlakleśāḥ sānuśayā duḥkhaśokasaṁbhūtāḥ|
maya udghṛtā aśeṣā prajñābalalāṅgalamukhena||33||
iha me prajñācakṣurviśodhitaṁ prakṛtiśuddhasattvānām|
jñānāñjanena mahatā mohapaṭalavistaraṁ bhinnam||34||
iha dhātubhūta caturo madamakaraviloḍitā vipulatṛṣṇāḥ|
smṛtiśamathabhāskarāṁśau viśoṣitā me bhavasamudrāḥ||35||
iha viṣayakāṣṭhanicayo vitarkasāmo mahāmadanavahniḥ|
nirvāpito'tidīpto vimokṣarasaśītatoyena||36||
iha me anuśayapaṭalā āsvādataḍidvitarkanirghoṣāḥ|
vīryabalapavanavegairvidhūya vilayaṁ samupanītā||37||
iha me hato hyaśeṣaścittacariripurbhavānugatavairī|
prajñāsinā balavatā smṛtivimalasamādhimāgamya||38||
iha sā dhvajāgradhārī hastyaśvarathocchritā vikṛtarūpā|
namucibalavīryasenā maitrīmāgamya vidhvastā||39||
iha pañcaguṇasamṛddhāḥ ṣaḍindriyahayā sadā madonmattāḥ|
baddhā mayā hyaśeṣāḥ samādhisaśubhaṁ samāgamya||40||
iha anunayapratighānāṁ kalahavivādaprahāṇaparyantaḥ|
prāpto mayā hyaśeṣo apratihatasamādhimāgamya||41||
iha mamiyitā ca sarve ādhyātmikabāhirā parikṣīṇā|
kalpitavikalpitāni ca śūnyamiti samādhimāgamya||42||
iha lālayitā sarve martyā divyā bhavāgraparyantāḥ|
tyaktā mayā hyaśeṣā āgamya samādhimanivartam||43||
sarvabhavabandhanāni ca muktāni mayeha tāni sarvāṇi|
prajñābalena nikhilā trividhamiha vimokṣamāgamya||44||
iha hetudarśanādvai jitā mayā hetukāstrayaḥ|
saṁjñā nityānitye saṁjñā sukhaduḥkha cātmani ca||45||
iha me karmavidhānā samudayamuditā ṣaḍāyatanamūlā|
chinnā drumendramūle sarvānityaprahāreṇa||46||
iha mohatamaḥ kaluṣaṁ duṣṭīkṛta darparoṣasaṁkīrṇam|
bhittvā kṣatre sucirāndhakāraṁ prabhāsitaṁ jñānasūryeṇa||47||
iha rāgamadanamakaraṁ tṛṣṇormijalaṁ kudṛṣṭisaṁgrāham|
saṁsārasāgaramahaṁ saṁtīrṇo vīryabalanāvā||48||
iha tanmayānubuddhaṁ yadbuddho rāgadveṣamohāṁśca|
pradahati cittavitarkāṁ davāgnipatitāniva pataṅgāṁ||49||
iha ahu ciraprayāto hyaparimita kalpakoṭinayutāni|
saṁsārapathā kliṣṭo viśrāṁto naṣṭasaṁtāpaḥ||50||
iha tanmayānubuddhaṁ sarvaparapravādibhiryadaprāptam|
amṛtaṁ lokahitārthaṁ jarāmaraṇaśokaduḥkhāntam||51||
yatra skandhairduḥkhaṁ āyatanaiḥ tṛṣṇasaṁbhavaṁ duḥkham|
bhūyo na codbhaviṣyati abhayapuramihābhyupagato'smi||52||
iha te mayānubuddhā ripavo adhyātmikā mahākṛtsnāḥ|
baddhā ca saṁpradagdhāḥ kṛtāśca me puna bhavaniketāḥ||53||
iha tanmayānubuddhaṁ yasyārthe kalpakoṭinayutāni|
tyaktā samāṁsanayanā ratnāni bahūnyamṛtahetoḥ||54||
iha tanmayānubuddhaṁ yadbuddhaṁ prāktanairjinairaparimāṇaiḥ|
yasya madhurābhiramyaḥ śabdo lokeṣu vikhyātaḥ||55||
iha tanmayānubuddhaṁ pratītyasamudāgataṁ jagacchūnyam|
cittekṣaṇe'nuyātaṁ marīcigandharvapuratulyam||56||
iha me tatkhalu śuddhaṁ varanayanaṁ yena (loka) dhātavaḥ sarvāṁ|
paśyāmi pāṇimadhye nyastāni yathā drumaphalāni||57||
pūrvenivāsasmaraṇaṁ tisro vidyā mayeha saṁprāptāḥ|
aparimitakalpanayutā smarāmi svapnādiva vibuddhaḥ||58||
yairādīpta suranarā viparītavisaṁjñino viparyastāḥ|
so'pi ca tathā avitathā iha maya pīto hyamṛtamaṇḍaḥ||59||
yasyārthāya daśabalā maitrī bhāventi sarvasattveṣu|
maitrībalena jitvā pīto me'sminnamṛtamaṇḍaḥ||60||
yasyārthāya daśabalāḥ karuṇā bhāventi sarvasattveṣu|
karuṇābalena jitvā pīto me'sminnamṛtamaṇḍaḥ||61||
yasyārthāya daśabalā muditā bhāventi sarvasattveṣu|
muditābalena jitvā pīto me'sminnamṛtamaṇḍaḥ||62||
yasyārthāya daśabalā upekṣa bhāventi kalpanayutāni|
tamupekṣabalairjitvā pīto me'sminnamṛtamaṇḍaḥ||63||
yatpītaṁ ca daśabalairgaṅgānadīvālikābahutarebhiḥ|
prāgjinasiṁhaiḥ pūrve iha me pīto hyamṛtamaṇḍaḥ||64||
yā bhāṣitā ca vāgme mārasyehāgatasya sasainyasya|
bhetsyāmi na paryaṅkaṁ aprāpya jarāmaraṇapāram||65||
bhinnā mayā hyavidyā dīptena jñānakaṭhinavajreṇa|
prāptaṁ ca daśabalatvaṁ tasmātprabhinadmi paryaṅkam||66||
prāptaṁ mayārahatvaṁ kṣīṇā me āśravā niravaśeṣāḥ|
bhagnā ca namucisenā bhinadmi tasmāddhi paryaṅkam||67||
nīvaraṇakapāṭāni ca pañca mayeha pradāritā sarvā|
tṛṣṇālatā vichinnā hanteha bhinadmi paryaṅkam||68||
atha so manuṣyacandraḥ savilambitamāsanātsamutthāya|
bhadrāsane niṣīdanmahābhīṣekaṁ pratīcchaṁśca||69||
ratnaghaṭasahasrairapi nānāgandhodakaiśca surasaṁghā|
snapayanti lokabandhuṁ daśabalaguṇapāramiprāptam||70||
vāditrasahasrairapi samantato devakoṭinayutāni|
atulāṁ karonti pūjāṁ apsaranayutaiḥ saha samagrāḥ||71||
evaṁ khalu devasutāḥ sahetu sapratyayaṁ ca sanidānam|
saptāhu dharaṇimaṇḍe jinā na bhindanti paryaṅkam||72||
iti hi bhikṣavo'bhisaṁbuddhabodhistathāgataḥ prathame saptāhe tatraivāsane'sthāt-iha mayānuttarā samyaksaṁbodhirabhisaṁbuddhā, iha mayānavarāgrasya jātijarāmaraṇaduḥkhasyāntaḥ kṛta iti| dvitīye saptāhe tathāgato dīrghacaṁkramaṁ caṁkramyate sma trisāhasramahāsāhasralokadhātumupagṛhya| tṛtīye saptāhe tathāgato'nimiṣaṁ bodhimaṇḍamīkṣate sma-iha mayānuttarāṁ samyaksaṁbodhimabhisaṁbudhyānavarāgrasya jātijarāmaraṇaduḥkhasyāntaḥ kṛta iti| caturthe saptāhe tathāgato daharacaṁkramaṁ caṁkramyate sma pūrvasamudrātpaścimasamudramupagṛhya||
atha khalu māraḥ pāpīyān yena tathāgatastenopasaṁkrāmat| upasaṁkramya tathāgatametadavocat-parinirvātu bhagavan, parinirvātu sugata| samaya idānīṁ bhagavataḥ parinirvāṇāya| evamukte bhikṣavastathāgato māraṁ pāpīyāṁsametadavocat-na tāvadahaṁ pāpīyan parinirvāsyāmi yāvanme na sthavirā bhikṣavo bhaviṣyanti dāntā vyaktā vinītā viśāradā bahuśrutā dharmānudharmapratipannāḥ pratibalāḥ svayamācāryakaṁ jñānaṁ paridīpayitumutpannotpannānāṁ ca parapravādināṁ saha dharmeṇa nigṛhyābhiprāyaṁ prasādya saprātihāryaṁ dharmaṁ deśayitum| na tāvadahaṁ pāpīyan parinirvāsyāmi yāvanmayā buddhadharmasaṁghavaṁśo lokena pratiṣṭhāpito bhaviṣyati| aparimitā bodhisattvā na vyākṛtā bhaviṣyanti anuttarāyāṁ samyaksaṁbodhau| na tāvadahaṁ pāpīyān parinirvāsyāmi yāvanme na catasraḥ parṣado dāntā vinītā vyaktā viśāradā bhaviṣyanti yāvatsaprātihāya dharmaṁ deśayitumiti||
atha khalu māraḥ pāpīyānidaṁ vacanaṁ śrutvā ekānte prakrāmya sthito'bhūt duḥkhī durmanā vipratisārī adhomukhaḥ kāṣṭhena mahīṁ vilikhan viṣayaṁ me'tikrānta iti||
atha khalu tāstisro māraduhitaro ratiścāratiśca tṛṣṇā ca māraṁ pāpīyāṁsaṁ gāthayādhyabhāṣanta—
durmanāsi kathaṁ tāta procyatāṁ yadyasau naraḥ|
rāgapāśena taṁ buddhvā kuñjaraṁ vā nayāmahe||73||
ānayitvā ca taṁ śīghraṁ kariṣyāma vaśe tava|
* * * * *||74||
māra āha—
arahan sugato loke na rāgasya vaśaṁ vrajet|
viṣayaṁ me hyatikrāntastasmācchocāmyahaṁ bhṛśam||75||
tatastāḥ strīcāpalyādaviditaprabhāvā api bodhisattvabhūtasyaiva tathāgatasya piturvacanamaśrutvaiva prabhūtayauvanamadhyayauvanadhāriṇyo bhūtvā vicakṣuḥkarmaṇe tathāgatasyāntikamupasaṁkrāntāḥ strīmāyā ati tatsarvamakārṣuḥ| tāśca tathāgato na manasi karoti sma| bhūyaśca tā jarājarjarā adhyatiṣṭhan| tatastāḥ piturantike gatvaivamāhuḥ—
satyaṁ vadasi nastāta na rāgeṇa sa nīyate|
viṣayaṁ me hyatikrāntastasmācchocāmyahaṁ bhṛśam||76||
vīkṣeta yadyasau rūpaṁ yadasmābhirvinirmitam|
gautamasya vināśārthaṁ tato'sya hṛdayaṁ sphuṭet||77||
tatsādhu nastātedaṁ jarājarjaraśarīramantardhāpaya||
māra āha—
nāhaṁ paśyāmi taṁ loke puruṣaṁ sacarācare|
buddhasya yo hyadhiṣṭhānaṁ śaknuyātkartumanyathā||78||
śīghraṁ gatvā nivedaya atyayaṁ svakṛtaṁ muneḥ|
sarvaṁ paurāṇakaṁ kāyaṁ kariṣyati yathāmatam||79||
tatastā gatvā tathāgataṁ kṣamāpayanti sma-atyayaṁ no bhagavān pratigṛhṇātu| atyayaṁ no sugato pratigṛhṇātu yathā bālānāṁ yathā mūḍhānāṁ yathā vyaktānāmakuśalānāmakṣetrajñānāṁ yā vayaṁ bhagavantamāsādayitavyaṁ manyāmahe| tatastāstathāgato gāthayādhyabhāṣata—
giriṁ nakhairvilikhetha lohaṁ dantairvikhādatha|
śirasā vibhitsatha girimagādhe gādhameṣata||80||
tasmādyuṣmākaṁ dārikā atyayaṁ pratigṛhṇāmi| tatkasmāt? vṛddhireṣā ārye dharmavinaye yo'tyayamatyayato dṛṣṭvā pratideśayatyāyatyāṁ ca saṁvaramāpadyate||
pañcame saptāhe bhikṣavastathāgato mucilindanāgarājabhavane viharati sma saptāhe mahādurdine| atha khalu mucilindanāgarājaḥ svabhavanānniṣkramya tathāgatasya kāye saptakṛdbhogena pariveṣṭya phaṇaiśchādayati sma-mā bhagavataḥ kāyaṁ śītavātāḥ prākṣuriti| pūrvasyā api diśo'nye'pi saṁbahulā nāgarājā āgatya tathāgatasya kāyaṁ saptakṛdbhogaiḥ pariveṣṭya phaṇaiśchādayanti sma-mā bhagavataḥ kāyaṁ śītavātāḥ prākṣuriti| yathā pūrvasyāṁ diśi evaṁ dakṣiṇapaścimottarābhyo digbhyo nāgarājā āgatya tathāgatasya kāyaṁ saptakṛtvo bhogaiḥ pariveṣṭya phaṇaiśrchādayanti-sma mā bhagavataḥ kāyaṁ śītavātāḥ prākṣuriti| sa ca nāgarājabhogarāśirmeruparvatendravaduccaistvena sthito'bhūt| na ca tairnāgarājaistādṛśaṁ kadācitsukhaṁ prāptaṁ pūrvaṁ yādṛśaṁ teṣāṁ tāni saptarātriṁdivasāni tathāgatakāyasaṁnikarṣādāsīt| tataḥ saptāhasyātyayena tataste nāgarājā vyapagatadurdinaṁ viditvā tathāgatasya kāyādbhogānapanīya tathāgatasya pādau śirasābhivandya tripradakṣiṇīkṛtya svakasvakāni bhavanānyupajagmuḥ| mucilindo'pi nāgarājastathāgatasya pādau śirasābhivandya tripradakṣiṇīkṛtya svabhavanaṁ prāvikṣat||
ṣaṣṭhe saptāhe tathāgato mucilindabhavanādajapālasya nyagrodhamūlaṁ gacchati sma| antare ca mucilindabhavanasyāntarāccājapālasya nadyā nairañjanāyāstīre carakaparivrājakavṛddhaśrāvakagautamanirgranthājīvikādayastathāgataṁ dṛṣṭvābhibhāṣante sma-api bhagavatā gautamenedaṁ saptāhamakāladurdinaṁ samyaksukhena vyatināmitam?
atha khalu bhikṣavastathāgatastasyāṁ velāyāmidamudānayati sma—
sukho vivekastuṣṭasya śrutadharmasya paśyataḥ|
avyābadhyaṁ sukhaṁ loke prāṇibhūteṣu saṁyataḥ||81||
sukhā virāgatā loke pāpānāṁ samatikramaḥ|
asmin mānuṣyaviṣaye etadvai paramaṁ sukham||82||
paśyati sma bhikṣavastathāgato lokamādīptaṁ pradīptaṁ jātyā jarayā vyādhibhirmaraṇena śokaparidevaduḥkhadaurmanasyopāyāsaiḥ| tatra tathāgata idamihodānamudānayati sma—
ayaṁ lokaḥ saṁtāpajātaḥ śabdasparśarasarūpagandhaiḥ|
bhayabhīto bhayaṁ bhūyo mārgate bhavatṛṣṇayā||83||
saptame saptāhe tathāgato tārāyaṇamūle viharati sma| tena khalu punaḥ samayenottarāpathakau dvau bhrātarau trapuṣabhallikanāmakau vaṇijau paṇḍitau nipuṇau vividhapaṇyaṁ gṛhītvā mahālabdhalābhau dakṣiṇāpathāduttarāpathaṁ gacchete sma mahatā sārthena pañcabhirdhuraśataiḥ suparipūrṇaiḥ| tayoḥ sujātaḥ kīrtiśca nāmājāneyau dvau balīvardāvāstām| nāsti tayorlagnabhayam| yatrānye balīvardā na vahanti sma tatra tau yujyete sma| yatra cāgrato bhayaṁ bhavati sma tatra, tau kīlabaddhāviva tiṣṭhete sma| na ca tau pratodena vāhyete sma| utpalahastakena vā sumanādāmakena vā tau vāhyete sma| teṣāṁ tārāyaṇasamīpe kṣīrikāvananivāsinīdevatādhiṣṭhānātte śakaṭāḥ sarve viṣṭhitā na vahanti sma| vastrādīni ca sarvaśakaṭāṅgāni ca chidyante sma, bhidyante ca| śakaṭācakrāṇi ca nābhīparyantaṁ bhūmau nimagnāni sarvaprayatnairapi te śakaṭā na vahanti sma| te vismitā bhītāścābhūvan-kiṁ nu khalvatra kāraṇam, ko'yaṁ vikāro yadime sthale śakaṭā viṣṭhitāḥ? taistau sujātakīrtibalīvardau yojitau| tāvapi na vahete sma sotpalahastena ca sumanādāmakena ca vāhyamānau| teṣāmetadabhavat-asaṁśayaṁ purataḥ kiṁcidbhayaṁ yenaitāvapi na vahataḥ| tairaśvadūtāḥ purataḥ preṣitāḥ| aśvadūtāḥ pratyāgatāḥ| prāhurnāsti kiṁcidbhayamiti| tayāpi devatayā svarūpaṁ saṁdarśya āśvāsitāḥ-mā bhetavyamiti| tāvapi balīvadau yena tathāgatastena śakaṭā prakarṣitau yāvatte paśyanti sma tathāgataṁ vaiśvānaramiva pradīptaṁ dvātriṁśanmahāpuruṣalakṣaṇaiḥ samalaṁkṛtamaciroditamiva dinakaraṁ śriyā daidīpyamānam| dṛṣṭvā ca te vismitā babhūvuḥ-kiṁ nu khalvayaṁ brahmā ihānuprāpta utāho śakro devendra utāho vaiśravaṇa utāho sūryacandrau vā utāho kiṁcidgiridevataṁ vā nadīdevataṁ vā| tatastathāgataḥ kāṣāyāṇi vastrāṇi prakaṭāyati sma| tataste āhuḥ-pravrajitaḥ khalvayaṁ kāṣāyasaṁvṛto nāsmādbhayamastīti| te prasādaṁ pratilabdhā anyonyamevamāhuḥ-pravrajitaḥ khalvayaṁ kālabhojī bhaviṣyati| asti kiṁcit? āhuḥ-asti madhutarpaṇaṁ likhitakāścekṣavaḥ| te madhutarpaṇamikṣulikhitakāṁścādāya yena tathāgatastenopasaṁkrāman| upasaṁkramya tathāgatasya pādau śirasābhivanditvā tripradakṣiṇīkṛtyaikānte tasthuḥ| ekānte sthitāste tathāgatamevamāhuḥ-pratigṛhṇātu bhagavannidaṁ piṇḍapātramasmākamanukampāmupādāya||
atha khalu bhikṣavastathāgatasyaitadabhūat-sādhu khalvidaṁ syādyadahaṁ hastābhyāṁ pratigṛhṇīyām| kasmin khalu pūrvakaistathāgataiḥ samyaksaṁbuddhaiḥ pratigṛhītam? pātreṇetyajñāsīt||
iti hi bhikṣavastathāgatasya bhojanakālasamaya iti viditvā tatkṣaṇameva catasṛbhyo digbhyaścatvāro mahārājā āgatya catvāri sauvarṇāni pātrāṇyādāya tathāgatasyopanāmayanti sma-pratigṛhṇātu bhagavannimāni sauvarṇāni(catvāri)pātrāṇyasmākamanukampāmupādāya| tāni na śramaṇapratirūpāṇi iti kṛtvā tathāgato na pratigṛhṇīte sma| evaṁ catvāri rūpyamayāni catvāri vaiḍūryamayāni sphaṭikamayāni musāragalvamayāni aśmagarbhamayāni| tataścatvāri sarvaratnamayāni pātrāṇi gṛhītvā tathāgatasyopanāmayanti sma| na śramaṇasya sārūpyāṇi iti kṛtvā tathāgato na pratigṛhṇīte sma||
atha khalu bhikṣavastathāgatasya punaretadabhūt-evaṁ katamadvidhaiḥ pātraiḥ pūrvakaistathāgatairarhadbhiḥ samyaksaṁbuddhaiḥ pratigṛhītam? śailapātrairityajñāsīt| evaṁ ca cittamutpannaṁ tathāgatasya||
atha khalu vaiśravaṇo mahārājastadanyāstrīn mahārājānāmantrayate sma-imāni khalu punarmārṣāścatvāri śailapātrāṇi nīlakāyikairdavaputrairasmabhyaṁ dattāni-tatrāsmākametadabhūt-eṣu vayaṁ paribhokṣyāma iti| tato vairocano nāma nīlakāyiko devaputraḥ so'smānevamāha—
ma eṣu bhokṣyatha bhājaneṣu
dhāretibhe cetiyasaṁmatīte|
bhavitā jinaḥ śākyamunīti nāmnā
tasyeti pātrāṇyupanāmayethā||84||
ayaṁ sa kālaḥ samayaśca mārṣā
upanāmituṁ śākyamunerhi bhājanā|
saṁgītitūryasvaranāditena
dāsyāma pātrāṇi vidhāya pūjām||85||
sa bhājanaṁ dharmamayaṁ hyabhedyaṁ
ime ca śailāmaya bhedya bhājanā|
pratigrahītuṁ kṣamate na cānyaḥ
pratigrahārthāya vrajāma hanta||86||
atha khalu catvāro mahārājāḥ svasvajanapārṣadyāḥ puṣpadhūpagandhamālyavilepanatūryatāḍāvacarasaṁgītisaṁprabhāṇitena svaiḥ svaiḥ pāṇibhistāni pātrāṇi parigṛhya yena tathāgatastenopasaṁkrāman| upasaṁkramya tathāgatasya pūjāṁ kṛtvā tāni pātrāṇi divyakusumapratipūrṇāni tathāgatāyopanāmayanti sma||
atha khalu bhikṣavastathāgatasyaitadabhavat-amī khalu punaścatvāro mahārājāḥ śraddhāḥ prasannāḥ mama catvāri śailapātrāṇyupanāmayanti| na ca me catvāri śailapātrāṇi kalpante| athaikasya pratigṛhīṣyāmi, trayāṇāṁ vaimanasyaṁ syāt| yannvahamimāni catvāri pātrāṇi pratigṛhyaikaṁ pātramadhitiṣṭheyam| atha khalu bhikṣavastathāgato dakṣiṇaṁ pāṇiṁ prasārya vaiśravaṇaṁ mahārājaṁ gāthayādhyabhāṣata—
upanāmayasva sugatasya bhājanaṁ
tvaṁ bheṣyase bhājanamagrayāne|
asmadvidhebhyo hi pradāya bhājanaṁ
smṛtirmatiścaiva na jātu hīyate||87||
atha khalu bhikṣavastathāgato vaiśravaṇasya mahārājasyāntikāttatpātraṁ pratigṛhṇīte sma anukampāmupādāya| pratigṛhya ca dhṛtarāṣṭraṁ mahārājaṁ gāthayādhyabhāṣata—
yo bhājanaṁ deti tathāgatasya
na tasya jātu smṛti prajña hīyate|
atināmya kālaṁ ca sukhaṁsukhena
yāvatpadaṁ budhyati śītibhāvam||88||
atha khalu bhikṣavastathāgato dhṛtarāṣṭrasya mahārājasyāntikāttatpātraṁ pratigṛhṇīte sma anukampāmupādāya| pratigṛhya ca virūḍhakaṁ mahārājaṁ gāthayādhyabhāṣata—
dadāsi yastvaṁ pariśuddhabhājanaṁ
viśuddhacittāya tathāgatāya|
bhaviṣyasi tvaṁ laghu śuddhacittaḥ
praśaṁsito devamanuṣyaloke||89||
atha khalu bhikṣavastathāgato virūḍhakasya mahārājasyāntikāttatpātraṁ pratigṛhṇīte sma anukampāmupādāya| pratigṛhya ca virūpākṣaṁ mahārājaṁ gāthayādhyabhāṣata—
acchidraśīlasya tathāgatasya
acchidravṛttasya acchidrabhājanam|
acchidracittaḥ pradadāsi śraddhayā
acchidra te bheṣyati puṇyadakṣiṇā||90||
pratigṛhṇīte sma bhikṣavastathāgato virūpākṣasya mahārājasyāntikāttatpātraṁ anukampāmupādāya| pratigṛhya caikaṁ pātramadhitiṣṭhati sma adhimuktibalena| tasyāṁ ca velāyāmidamudānamudānayati sma—
dattāni pātrāṇi pure bhave mayā
phalapūritā premaṇiyā ca kṛtvā|
tenemi pātrāścaturaḥ susaṁsthitā
dadanti devāścaturo maharddhikāḥ||91||
tatredamucyate|
sa saptarātraṁ varabodhivṛkṣaṁ
saṁprekṣya dhīraḥ paramārthadarśī|
ṣaḍbhiḥ prakāraiḥ pravikampya corvī
abhutthitaḥ siṁhagatirnṛsiṁhaḥ||92||
samanta nāgendravilambagāmī
krameṇa tārāyaṇamūlametya|
upāviśanmeruvadaprakampyo
dhyānaṁ samādhiṁ ca muniḥ pradadhyau||93||
tasmiṁśca kāle trapuṣaśca bhalliko
bhrātṛdvayaṁ vaṇijagaṇena sārdham|
śakaṭāni te pañca dhanena pūrṇā
saṁpuṣpite sālavane praviṣṭāḥ||94||
maharṣitejena ca akṣamātraṁ
cakrāṇi bhūmau viviśuḥ kṣaṇena|
tāṁ tādṛśīṁ prekṣya ca te avasthāṁ
mahadbhayaṁ vaṇijagaṇasya jātam||95||
te khaḍgahastāḥ śaraśaktipāṇayo
vane mṛgaṁ vā mṛgayan ka eṣaḥ|
vīkṣanta te śāradacandravaktraṁ
jinaṁ sahasrāṁśumivābhramuktam||96||
prahīnakopā apanītadarpāḥ
praṇamya mūrdhnā vimṛṣuḥ ka eṣaḥ|
nabhastalāddevata vāca bhāṣate
buddho hyayaṁ lokahitārthakārī||97||
rātriṁdivā sapta na cānnapānaṁ
anena bhuktaṁ karuṇātmakena|
yadicchathā ātmana kleśaśāntiṁ
bhojethimaṁ bhāvitakāyacittam||98||
śabdaṁ ca te taṁ madhuraṁ niśāmya
vanditva kṛtvā ca jinaṁ pradakṣiṇam|
prītāstataste sahitaiḥ sahāyaiḥ
jinasya piṇḍāya matiṁ pracakruḥ||99||
tena khalu bhikṣavaḥ samayena trapuṣabhallikānāṁ vaṇijāṁ pratyantakarvaṭe goyūthaṁ prativasati sma| atha tā gāvastasmin kāle tasmin samaye sarpimaṇḍaṁ pradugdhā abhūvan| atha gopālāstatsarpimaṇḍamādāya yena trapuṣabhallikau vaṇijau tenopasaṁkrāman| upasaṁkramyemāṁ prakṛtimārocayanti sma-yatkhalu yūyaṁ bhaṭṭā jānīyāta-sarvāstā gāvaḥ sarpimaṇḍaṁ pradugdhāḥ| tatkimetatpraśastamāhosvinneti?
tatra lolupajātyā brāhmaṇā evamāhuḥ-amaṅgalyametadbāhmaṇānām| mahāyajño yaṣṭavya iti||
tena khalu punarbhikṣavaḥ samayena trapuṣabhallikānāṁ vaṇijāṁ śikhaṇḍī nāma brāhmaṇaḥ pūrvajātisālohito brahmaloke pratyājāto'bhūt| sa brāhmaṇarūpamabhinirmāya tān vaṇijo gāthābhiradhyabhāṣata—
yuṣmākaṁ praṇidhiḥ pūrve bodhiprāptastathāgataḥ|
asmākaṁ bhojanaṁ bhuktvā dharmacakraṁ pravartayet||100||
sa caiṣa praṇidhiḥ pūrṇo bodhiprāptastathāgataḥ|
āhāramupanāmyeta bhuktvā cakraṁ pravartayet||101||
sumaṅgalaṁ sunakṣatraṁ gavāṁ vaḥ sarpidohanam|
puṇyakarmaṇastasyaiṣa anubhāvo maharṣiṇaḥ||102||
evaṁ saṁcodya vaṇijaḥ śikhaṇḍī bhavanaṁ gataḥ|
udagramanasaḥ sarve babhuvustrapuṣāhvayāḥ||103||
kṣīraṁ yadāsīcca hi gosahasrā
aśeṣatastaṁ samudānayitvā|
agraṁ ca tasmātparigṛhya ojaḥ
sādheṁsu te bhojana gauraveṇa||104||
śataṁ sahasraikapalasya mūlyaṁ
yā ratnapātrī abhu candranāmikā|
caukṣāṁ sudhautāṁ vimalāṁ ca kṛtvā
samatīrthikāṁ pūriṣu bhojanena||105||
madhuṁ gṛhītvā tatha ratnapātrīṁ
tārāyaṇīmūlamupetya śāstuḥ|
pratigṛhṇa bhakte anugṛhṇa cāsmān
idaṁ praṇītaṁ paribhuṅkṣva bhojyam||106||
anukampanārthāya ubhau ca bhrātṛṇāṁ
pūrvāśayaṁ jñātva ca bodhiprasthitau|
pratigṛhītvā paribhuñji śāstā
bhuktvā kṣipī pātri nabhastalesmiṁ||107||
subrahmanāmā ca hi devarājo
jagrāha yastāṁ vararatnapātrīm|
adhunāpyasau tāṁ khalu brahmaloke
saṁpūjayatyanyasuraiḥ sahāyaḥ||108||
atha khalu tathāgatastasyāṁ velāyāṁ teṣāṁ trapuṣabhallikānāṁ vaṇijānāmimāṁ saṁharṣaṇāmakārṣīt—
diśāṁ svastikaraṁ divyaṁ maṅgalyaṁ cārthasādhakam|
arthā vaḥ śāsatāṁ sarve bhavatvāśu pradakṣiṇā||109||
śrīrvo'stu dakṣiṇe haste śrīrvo vāme pratiṣṭhitā|
śrīrvo'stu sarvasāṅgeṣu māleva śirasi sthitā||110||
dhanaiṣiṇāṁ prayātānāṁ vaṇijāṁ vai diśo daśa|
utpadyantāṁ mahālābhāste ca santu sukhodayāḥ||111||
kāryeṇa kenacidyena gacchathā pūrvikāṁ diśam|
nakṣatrāṇi vaḥ pālentu ye tasyāṁ diśi saṁsthitā||112||
kṛttikā rohiṇī caiva mṛgaśirārdrā punarvasuḥ|
puṣyaścaiva tathāśleṣā ityeṣāṁ pūrvikādiśām||113||
ityete sapta nakṣatrā lokapālā yaśasvinaḥ|
adhiṣṭhitā pūrvabhāge devā rakṣantu sarvataḥ||114||
teṣāṁ cādhipatī rājā dhṛtarāṣṭreti viśrutaḥ|
sa sarvagandharvapatiḥ sūryeṇa saha rakṣatu||115||
putrā pi tasya bahava ekanāmā vicakṣaṇāḥ|
aśītirdaśa caikaśca indranāmā mahābalā|
te'pi va adhipālentu ārogyena śivena ca||116||
pūrvasmin vai diśo bhāge aṣṭau devakumārikāḥ|
jayantī vijayantī ca siddhārthā aparājitā||117||
nandottarā nandisenā nandinī nandavardhanī|
tā pi va adhipālentu ārogyena śivena ca||118||
pūrvasmin vai diśo bhāge cāpālaṁ nāma cetiyam|
avustaṁ jinebhi jñātamarhantebhi ca tāyibhiḥ|
te'pi va adhipālentu ārogyena śivena ca||119||
kṣemāśca vo diśaḥ santu mā ca vaḥ pāpamāgamat|
labdhārthāśca nivartadhvaṁ sarvadevebhi rakṣitāḥ||120||
yena kenacitkṛtyena gacchethā dakṣiṇāṁ diśam|
nakṣatrāṇi vaḥ pālentu ye tāṁ diśamadhiṣṭhitā||121||
maghā ca dvau ca phālgunyau hastā citrā ca pañcamī|
svātiścaiva viśākhā ca eteṣāṁ dakṣiṇā diśā||122||
ityete sapta nakṣatrā lokapālā yaśasvinaḥ|
ādiṣṭā dakṣiṇe bhāge te vo rakṣantu sarvataḥ||123||
teṣāṁ cādhipatī rājā virūḍhaka iti smṛtaḥ|
sarvakumbhāṇḍādhipatiryamena saha rakṣatu||124||
putrā pi tasya bahava ekanāmā vicakṣaṇāḥ|
aśītirdaśa caikaśca indranāmā mahābalāḥ|
te'pi va adhipālentu ārogyena śivena ca||125||
dakṣiṇe'smin diśo bhāge aṣṭau devakumārikāḥ|
śriyāmatī yaśamatī yaśaprāptā yaśodharā||126||
suutthitā suprathamā suprabuddhā sukhāvahā|
tā pi va adhipālentu ārogyena śivena ca||127||
dakṣiṇe'smin diśo bhāge padmanāmena cetikam|
nityaṁ jvalitatejena divyaṁ sarvaprakāśitam|
te'pi va adhipālentu ārogyena śivena ca||128||
kṣemāśca vo diśaḥ santu mā ca vaḥ pāpamāgamat|
labdhārthāśca nivartadhvaṁ sarvadevebhi rakṣitāḥ||129||
yena kenacitkṛtyena gacchethā paścimāṁ diśam|
nakṣatrāṇi vaḥ pālentu ye tāṁ diśamadhiṣṭhitā||130||
anurādhā ca jeṣṭhā ca mūlā ca dṛḍhavīryatā|
dvāvāṣāḍhe abhijicca śravaṇo bhavati saptamaḥ||131||
ityete sapta nakṣatrā lokapālā yaśasvinaḥ|
ādiṣṭā paścime bhāge te vo rakṣantu sarvadā||132||
teṣāṁ cādhipatī rājā virūpākṣeti taṁ viduḥ|
sa sarvanāgādhipatirvarūṇena saha rakṣatu||133||
putrā pi tasya bahavaḥ ekanāmā vicakṣaṇāḥ|
aśītirdaśa caikaśca indranāmā mahābalāḥ|
te'pi va adhipālentu ārogyena śivena ca||134||
paścime'smin diśo bhāge aṣṭau devakumārikāḥ
alambuśā miśrakeśī puṇḍarīkā tathāruṇā||135||
ekādaśā navamikā śītā kṛṣṇā ca draupadī|
tā pi va adhipālentu ārogyena śivena ca||136||
paścime'smin diśo bhāge aṣṭaṅgo nāma parvataḥ|
pratiṣṭhā candrasūryāṇāṁ aṣṭamarthaṁ dadātu vaḥ|
so'pi va adhipāletu ārogyena śivena ca||137||
kṣemāśca vo diśaḥ santu mā ca vaḥ pāpamāgamat|
labdhārthāśca nivartadhvaṁ sarvadevebhi rakṣitāḥ||138||
yena kenacitkṛtyena gacchethā uttarāṁ diśam|
nakṣatrāṇi vaḥ pālentu ye tāṁ diśamadhiṣṭhitā||139||
dhaniṣṭhā śatabhiṣā caiva dve ca purvottarāpare|
ravatī aśvinī caiva bharaṇī bhavatī saptamī||140||
ityete sapta nakṣatrā lokapālā yaśasvinaḥ|
ādiṣṭā uttare bhāge te vo rakṣantu sarvadā||141||
teṣāṁ cādhipatī rājā kubero naravāhanaḥ|
sarvayakṣāṇāmadhipatirmāṇibhadreṇa saha rakṣatu||142||
putrā pi tasya bahava ekanāmā vicakṣaṇāḥ|
aśītirdaśa caikaśca indranāmā mahābalāḥ|
te pi va adhipālentu ārogyena śivena ca||143||
uttare'smin diśo bhāge aṣṭau devakumārikāḥ|
ilādevī surādevī pṛthvī padmāvatī tathā||144||
upasthitā mahārājā āśā śraddhā hirī śirī|
tā pi va adhipālentu ārogyena śivena ca||145||
uttare'smin diśo bhāge parvato gandhamādanaḥ|
āvāso yakṣabhūtānāṁ citrakūṭaḥ sudarśanaḥ|
te'pi va adhipālentu ārogyena śivena ca||146||
kṣemāśca vo diśaḥ santu mā ca vaḥ pāpamāgamat|
labdhārthāśca nivartadhvaṁ sarvadevebhi rakṣitāḥ||147||
aṣṭāviṁśati nakṣatrā sapta sapta caturdiśam|
dvātriṁśaddevakanyāśca aṣṭāvaṣṭau caturdiśam||148||
aṣṭau śramaṇā (cāṣṭau) brāhmaṇā(aṣṭau) janapadeṣu naigamāḥ|
aṣṭau devāḥ saindrakāste vo rakṣantu sarvataḥ||149||
svasti vo gacchatāṁ bhotu svasti bhotu nivartatām|
svasti paśyata vai jñātiṁ svasti paśyantu jñātayaḥ||150||
sendrā yakṣā mahārājā arhantamanukampitāḥ|
sarvatra svasti gacchadhvaṁ prāpsyadhvamamṛtaṁ śivam||151||
saṁrakṣitā brāhmaṇa vāsavena
vimukticittaiśca anāśravaiśca|
nāgaiśca yakṣaiśca sadānukampitāḥ
pāletha āyuḥ śaradāṁ śataṁ samam||152||
pradakṣiṇāṁ dakṣiṇalokanāthaḥ
teṣāṁ diśaiṣa'pratimo vināyakaḥ|
anena yūyaṁ kuśalena karmaṇā
madhusaṁbhavā nāma jinā bhaviṣyatha||153||
prathamādidaṁ lokavināyakasya
asaṅgato vyākaraṇaṁ jinasya|
paścādanantā bahubodhisattvā
ye vyākṛtā bodhayi no vivartyāḥ||154||
śrutvā imaṁ vyākaraṇaṁ jinasya
udagracittā paramāya prītyā|
tau bhrātarau sārdhaṁ sahāyakaistaiḥ
buddhaṁ ca dharmaṁ śaraṇa prapannāḥ||155|| iti||
||iti śrīlalitavistare trapuṣabhallikaparivarto nāma caturviṁśatitamo'dhyāyaḥ||
25 adhyeṣaṇāparivartaḥ pañcaviṁśaḥ|
iti hi bhikṣavastathāgatasya tārāyaṇamūle viharataḥ prathamābhisaṁbuddhasyaikasya rahogatasya pratisaṁlīnasya lokānuvartanāṁ pratyetadabhavat-gambhīro batāyaṁ mayā dharmo'dhigato'bhisaṁbuddhaḥ śāntaḥ praśānta upaśāntaḥ praṇīto durdṛśo duranubodho'tarko'vitarkāvacaraḥ| alamāryaḥ paṇḍitavijñavedanīyo yaduta sarvopadhiniḥsargo'vedito'niveditaḥ sarvaveditanirodhaḥ paramārtho'nālayaḥ| śītībhāvo'nādāno'nupādāno'vijñapto'vijñāpanīyo'saṁskṛtaḥ ṣaḍviṣayasamatikrāntaḥ| akalpo'vikalpo'nabhilāpyaḥ| aruto'ghoṣo'nudāhāraḥ| anidarśano'pratighaḥ sarvālambanasamatikāntaḥ śamathadharmopacchedaḥ| śūnyatānupalambhaḥ| tṛṣṇākṣayo virāgo nirodho nirvāṇam| ahaṁ cedimaṁ parebhyo dharmaṁ deśayeyam, te cennājānīyuḥ, sa me syātklamatho mithyāvyāyāmo'kṣaṇadharmadeśanatā ca| yannvahamalpotsukastūṣṇībhāvena vihareyam| tasyāṁ ca velāyāmimāṁ gāthāmabhāṣata—
gambhīra śānto virajaḥ prabhāsvaraḥ
prāpto mi dharmo hyamṛto'saṁskṛtaḥ|
deśeya cāhaṁ na parasya jāne
yannūna tūṣṇī pavane vaseyam||1||
apagatagirivākpatho hyalipto
yatha gaganaṁ tathā svabhāvadharmam|
cittamana vicāravipramuktaṁ
paramasuāścariyaṁ paro vijāne||2||
na ca punarayu śakya akṣarebhiḥ
praviśatu anarthayogavipraveśaḥ|
purimajinakṛtādhikārasattvāḥ
te imu śruṇitva hi dharmu śraddadhanti||3||
na ca punariha kaścidasti dharmaḥ
so pi na vidyate yasya nāstibhāvāḥ|
hetukriyaparaṁparā ya jāne
tasya na bhotiha astināstibhāvāḥ||4||
kalpaśatasahasra aprameyā
ahu caritaḥ purime jinasakāśe|
na ca maya pratilabdha eṣa kṣāntī
yatra na ātma na sattva naiva jīvaḥ||5||
yada maya pratilabdha eṣa kṣāntī
mriyati na ceha na kaści jāyate vā|
prakṛti imi nirātma sarvadharmāḥ
tada māṁ vyākari buddha dīpanāmā||6||
karuṇa mama ananta sarvaloke
paratu na cārthanatāmahaṁ pratīkṣe|
yada puna janatā prasanna brahme
tena adhīṣṭu pravartayiṣya cakram||7||
eva ca ayu dharma grāhyu me syāt
saci mama brahma krame nipatya yācet|
pravadahi virajā praṇītu dharmaṁ
santi vijānaka sattva svākarāśca||8||
iti hi bhikṣavastathāgatastasmin samaye ūrṇākośātprabhāmutsṛjati sma yayā prabhayā trisāhasramahāsāhasro lokadhāturmahatā suvarṇavarṇāvabhāsena sphuṭo'bhūt||
atha khalu daśatrisāhasramahāsāhasrādhipatiḥ śikhī mahābrahmā buddhānubhāvenaiva tathāgatasya cetasaiva cetaḥparivitarkamājñāsīt-alpotsukatāyai bhagavataścittamabhinataṁ na dharmadeśanāyāmiti| tasyaitadabhavat-yannvahamupasaṁkramya tathāgatamadhyeṣyeyaṁ dharmacakrapravartanatāyai||
atha khalu śikhī mahābrahmā tasyāṁ velāyāṁ tadanyān brahmakāyikān devaputrānāmantrayate sma— naśyati batāyaṁ mārṣā loko vinaśyati, yatra hi nāma tathāgato'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyālpotsukatāyai cittamabhināmayati na dharmadeśanāyām| yannu vayamupasaṁkramya tathāgatamarhantaṁ samyaksaṁbuddhamadhyeṣyemahi dharmacakrapravartanāya||
atha khalu bhikṣavaḥ śikhī mahābrahmā aṣṭaṣaṣṭyā brāhmaṇaśatasahasraiḥ parivṛtaḥ puraskṛto yena tathāgatastenopasaṁkrāmat| upasaṁkramya tathāgatasya pādau śirasābhivandya prāñjalistathāgatametadavocat naśyati batāyaṁ bhagavan lokaḥ, praṇaśyati batāyaṁ bhagavan lokaḥ, yatra hi nāma tathāgato'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyālpotsukatāyai cittamabhināmayati na dharmadeśanāyām| tatsādhu deśayatu bhagavān dharmam, deśayatu sugato dharmam| santi sattvāḥ svākārāḥ suvijñāpakāḥ śaktā bhavyāḥ pratibalāḥ bhagavato bhāṣitasyārthamājñātum| tasyāṁ ca velāyāmimāṁ gāthāmabhāṣata—
samudāniya jñānamahāgramaṇḍalaṁ
visṛjya raśmīn daśadikṣu caiva|
tadañja jñānāṁśu nṛpadmabodhakā
upekṣakastiṣṭhasi vādibhāskaraḥ||9||
nimantrayitvāryadhanena sattvāṁ
āśvāsayitvā bahuprāṇakoṭyaḥ|
na yuktametattava lokabandho
yaṁ tūṣṇibhāvena upekṣase jagat||10||
parāhanasvottamadharmadundubhiṁ
saddharmaśaṅkhaṁ ca prapūrayāśu|
ucchrepayasva mahadharmayūpaṁ
prajvālayasva mahadharmadīpam||11||
pravarṣa vai dharmajalaṁ pradhānaṁ
pratārayemāṁ bhavasāgarasthāṁ|
pramocayemāṁ mahavyādhikliṣṭāṁ
kleśāgnitapte praśamaṁ kuruṣva||12||
nidarśaya tvaṁ khalu śāntimārgaṁ
kṣemaṁ śivaṁ nirjaratāmaśokam|
nirvāṇamārgāgamanādanāthe
vipathasthite nātha kṛpāṁ kuruṣva||13||
vimokṣadvārāṇi apāvṛṇiṣva
pracakṣva taṁ dharmanayaṁ hyakopyam|
jātyandhabhūtasya janasya nātha
tvamuttamaṁ śodhaya dharmacakṣuḥ||14||
na brahmaloke na ca devaloke
na yakṣagandharvamanuṣyaloke|
lokasya yo jātijarāpanetā
nānyo'sti tvatto hi manuṣyacandraḥ||15||
adhyeṣako'haṁ tava dharmarāja
adhyācarākṛtvana sarvadevān|
anena puṇyena ahaṁ pi kṣipraṁ
pravartayeyaṁ varadharmacakram||16||
adhivāsayati sma bhikṣavastathāgataḥ śikhino brahmaṇastūṣṇībhāvena sadevamānuṣāsurasya lokasyānugrahārthamanukampāmupādāya||
atha khalu śikhī mahābrahmā tathāgatasya tūṣṇībhāvenādhivāsanāṁ viditvā divyaiścandanacūrṇairagurucūrṇaiśca tathāgatamabhyavakīrya prītiprāmodyajātastatraivāntaradhāt||
atha khalu bhikṣavastathāgatasya dharmālokasyādarotpādanārthaṁ śikhinaśca mahābrahmaṇaḥ punaḥ punastathāgatādhyeṣaṇayā kuśalamūlavivṛddhyarthaṁ dharmasya cātigambhīrodāratāmupādāya punarapyekasya rahogatasya pratisaṁlīnasyāyamevaṁrūpaṁ cetovitarko'bhūt-gambhīraḥ khalvayaṁ mayā dharmo'bhisaṁbuddhaḥ sūkṣmo nipuṇo duranubodhaḥ atarko'tarkāvacaraḥ paṇḍitavijñavedanīyaḥ sarvalokavipratyanīko durdṛśaḥ sarvopadhiniḥsargaḥ sarvasaṁskāropaśamaḥ sarvatamopacchedaḥ śūnyatānupalambhastṛṣṇākṣayo virāgo nirodho nirvāṇam| ahaṁ cedidaṁ dharmaṁ deśayeyam, pare ca me na vibhāvayeyuḥ, sā me paramā viheṭhā bhavet| yannvahamalpotsukavihāreṇaiva vihareyam||
atha khalu bhikṣavaḥ śikhī mahābrahmā buddhānubhāvena punarapi tathāgatasyetadamevaṁrūpeṇa cetaḥ-parivitarkamājñāya yena śakro devānāmindrastenopasaṁkrāmat| upasaṁkramya śakraṁ devānāmindrametadavocat-yatkhalu kauśika jānīyāstathāgatasyārhataḥ samyaksaṁbuddhasyālpotsukatāyai cittaṁ nataṁ na dharmadeśanāyām| nakṣyate batāyaṁ kauśika lokaḥ, vinakṣyate batāyaṁ kauśika lokaḥ, mahāvidyāndhakārakṣipto batāyaṁ kauśika loko bhaviṣyati, yatra hi nāma tathāgatasyārhataḥ samyaksaṁbuddhasyālpotsukatāyai cittaṁ nataṁ na dharmasaṁprakāśanāyām| kasmādvayaṁ na gacchāmastathāgatamarhantaṁ samyaksaṁbuddhaṁ dharmacakrapravartanāyādhyeṣitum? tatkasmāt? na hyanadhyeṣitāstathāgatā dharmacakraṁ pravartayanti| sādhu mārṣeti śakro brahmā bhaumāśca devā antarīkṣāścāturmahārājakāyikāstrāyatriṁśā yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā ābhāsvarā bṛhatphalā śubhakṛtsnā saṁbahulāni ca śuddhāvāsakāyika devaputraśatasahasrāṇyatikrāntavarṇā atikrāntāyāṁ rātrau kevalaṁ tārāyaṇamūlaṁ divyena varṇena divyenāvabhāsenāvabhāsya yena tathāgatastenopasaṁkrāman| upasaṁkramya tathāgatasya pādau śirasābhivandya pradakṣiṇīkṛtya caikānte tasthuḥ||
atha khalu śakro devānāmindro yena tathāgatastenāñjaliṁ praṇamya tathāgataṁ gāthayābhituṣṭāva—
uttiṣṭha vijitasaṁgrāma prajñākārā timisrā vivara loke|
cittaṁ hi te vimuktaṁ śaśiriva pūrṇo grahavimuktaḥ||17||
evamukte tathāgatastūṣṇīmevāsthāt||
atha khalu śikhī mahābrahmā śakraṁ devānāmindrametadavocat-naiva kauśika tathāgatā arhantaḥ samyaksaṁbuddhā adhyeṣyante dharmacakrapravartanatāyai yathā tvamadhyeṣase||
atha khalu śikhī mahābrahmā ekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇajānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena tathāgatastenāñjaliṁ praṇamya tathāgataṁ gāthayādhyabhāṣata—
uttiṣṭha vijitasaṁgrāma prajñākārā timisrā vivara loke|
deśaya tvaṁ mune dharmaṁ ājñātāro bhaviṣyanti||18||
evamukte bhikṣavastathāgataḥ śikhinaṁ mahābrahmāṇametadavocat-gambhīraḥ khalvayaṁ mahābrahman mayā dharmo'bhisaṁbuddhaḥ sūkṣmo nipuṇaḥ peyālaṁ yāvatsā me syātparamā viheṭhā| api ca me brahmannime gāthe'bhīkṣṇaṁ pratibhāsaḥ—
pratisrotagāmi mārgo gambhīro durdṛśo mama|
na taṁ drakṣyanti rāgāndhā alaṁ tasmātprakāśitum||19||
anusrotaṁ pravāhyante kāmeṣu patitā prajāḥ|
kṛcchreṇa me'yaṁ saṁprāptaṁ alaṁ tasmātprakāśitum||20||
atha khalu bhikṣavaḥ śikhī mahābrahmā śakraśca devānāmindrastathāgataṁ tūṣṇībhūtaṁ viditvā sārdhaṁ tairdevaputrairduḥkhitā durmanāstatraivāntaradhāyiṣuḥ||
trirapi ca tathāgatasyālpotsukatāyai cittaṁ namayati sma||
tena khalu punarbhikṣavaḥ samayena māgadhakānāṁ manuṣyāṇāmimānyevaṁrūpāṇi pāpakāni akuśalāni dṛṣṭigatānyutpannānyabhūvan| tadyathā| kecidevamāhuḥ-vātā na vāsyanti| kecidevamāhuḥ-agnirna jvaliṣyati| kecidāhuḥ-devo na varṣiṣyati| kecidāhuḥ-nadyo na vahyanti| kecidāhuḥ-śasyāni na prajāsyanti| kecidāhu-pakṣiṇa ākāśe na kramiṣyanti| kecidāhuḥ-gurviṇyo nārogyeṇa prasaviṣyanti||
atha khalu bhikṣavaḥ śikhī mahābrahmā tathāgatasyaivamevaṁrūpaṁ cittavitarkamājñāya māgadhakānāṁ ca manuṣyāṇāmimāni dṛṣṭigatāni viditvā atikrāntāyāṁ rātrāvabhisaṁkrāntena varṇena sarvāvantaṁ tārāyaṇamūlaṁ divyenāvabhāsenāvabhāsya yena tathāgatastenopasaṁkrāmat| upasaṁkramya tathāgatasya pādau śirasābhivandyaikāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena tathāgatastenāñjaliṁ praṇamya tathāgataṁ gāthābhiradhyabhāṣata—
vādo babhūva samalairvicintito
dharmo'viśuddho magadheṣu pūrvam|
amṛtaṁ mune tadvivṛṇīṣva dvāraṁ
śṛṇvanti dharmaṁ vimalena buddham||21||
kṛtasvakārtho'si bhujiṣyatāṁ gato
duḥkhābhisaṁskāramalāpakṛṣṭaḥ|
na hānivṛddhī kuśalasya te'sti
tvamagradharmeṣviha pāramiṁ gataḥ||22||
na te mune sadṛśa ihāsti loke
kuto'dhikaḥ syādiha te maharṣe|
bhavānihāgrastribhave virocate
giriryathā'sāvasurālayasthaḥ||23||
mahākṛpāṁ jānaya duḥkhite jane
na tvādṛśā jātu bhavantyupekṣakāḥ|
bhavān viśāradyabalaiḥ samanvitaḥ
tvameva śakto janatāṁ pratāritum||24||
iyaṁ suśalyā sucirāturā prajā
sadevakā saśramaṇā dvijākhilā|
āroginī bhotu nirāturajvarā
na cāparaḥ śaraṇamihāsya vidyate||25||
cirānubaddhāstava devamānuṣāḥ
kalyāṇacittā amṛtārthinaśca|
dharmaṁ yamevādhigamiṣyate jino
yathāvadanyūnamudāhariṣyati||26||
tasmāddhiyā cāmisu vikrama tvāṁ
vinayasva sattvāṁ ciranaṣṭamārgāṁ|
aviśrutārthā śamanāya kāṅkṣitāḥ
sudurbalā bṛṁhaṇakāṅkṣiṇo vā||27||
iyaṁ tṛṣārtā janatā mahāmune
udīkṣate dharmajalaṁ tavāntike|
megho yathā saṁtṛṣitāṁ vasuṁdharāṁ
kuru tarpaṇāṁ nāyaka dharmavṛṣṭyā||28||
cirapraṇaṣṭā vicaranti mānavā
bhave kudṛṣṭīgahane sakaṇṭake|
akaṇṭakaṁ mārgamṛjuṁ pracakṣva taṁ
yaṁ bhāvayitvā hyamṛtaṁ labheyam||29||
andhāprapāte patitā hyanāyakā
noddhartumanyairiha śakyamete|
mahāprapāte patitāṁ samuddhara
chandaṁ samutpādya vṛṣo'si buddhimān||30||
na saṁgatiste'sti sadā mune ciraṁ
kadācidaudumbarapuṣpasaṁnibhāḥ|
jināḥ pṛthivyāṁ prabhavanti nāyakāḥ
prāptākṣaṇo mocaya nātha sattvāṁ||31||
abhūcca te pūrvabhaveṣviyaṁ matiḥ
tīrṇaḥ svayaṁ tārayitā bhaveyam|
asaṁśayaṁ pāragato'si sāṁprataṁ
satyāṁ pratijñāṁ kuru satyavikramaḥ||32||
dharmolkayā vidhama mune'ndhakārā
ucchrepaya tvaṁ hi tathāgatadhvajam|
ayaṁ sa kālaḥ pratilābhyudīraṇe
mṛgādhipo vā nada dundubhisvaraḥ||33||
atha khalu bhikṣavastathāgataḥ sarvāvantaṁ lokaṁ buddhacakṣuṣā vyavalokayan sattvān paśyati sma hīnamadhyapraṇītānuccanīcamadhyamān svākārān suviśodhakān durākārān durviśodhakānuddhāṭitajñānavipañcijñān padaparamāṁstrīn sattvarāśīnekaṁ mithyatvaniyatamekaṁ samyaktvaniyatamekamaniyatam| tadyathāpi nāma bhikṣavaḥ puruṣaḥ puṣkariṇyāstīre sthitaḥ paśyati jalaruhāṇi kānicidudakāntargatāni kānicidudakasamāni kānicidudakābhyudgatāni, evameva bhikṣavastathāgataḥ sarvāvantaṁ lokaṁ buddhacakṣuṣā vyavalokayan paśyati sma sattvāṁstriṣu rāśiṣu vyavasthitān||
atha khalu bhikṣavastathāgatasyaitadabhavat-deśayeyaṁ cāhaṁ dharmaṁ na vā deśayeyam| sa eṣa mithyatvaniyato rāśirnaivāyaṁ dharmamājānīyāt| deśayeyaṁ cāhaṁ vā dharmaṁ na vā deśayeyam| yo'yaṁ samyaktvaniyato rāśirājñāsyatyevaiṣa dharmam| (yatkhalu punarayamaniyato rāśirājñāsyatyevaiṣa dharmam|) yatkhalu punarayamaniyato rāśiḥ, tasmai saceddharmaṁ deśayiṣyāmi, ājñāsyati| uta na deśayiṣyāmi, nājñāsyate||
atha khalu bhikṣavastathāgato'niyatarāśivyavasthitān sattvānārabhya mahākaruṇāmavakrāmayati sma||
atha khalu tathāgata ātmanaścemaṁ samyagjñānamadhikṛtya śikhinaśca mahābrahmaṇo'dhyeṣaṇāṁ viditvā śikhinaṁ mahābrahmāṇaṁ gāthābhiradhyabhāṣata—
apāvṛtāsteṣāmamṛtasya dvārā
brahman ti satataṁ ye śrotavantaḥ|
praviśanti śraddhā naviheṭhasaṁjñāḥ
śṛṇvanti dharmaṁ magadheṣu sattvāḥ||34||
atha khalu śikhī mahābrahmā tathāgatasyādhivāsanāṁ viditvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastathāgatasya pādau śirasā vanditvā tatraivāntaradhāt||
atha khalu bhikṣavo bhaumā devāstasyāṁ velāyāmantarīkṣebhyo devebhyo ghoṣamudīrayanti sma, śabdamanuśrāvayanti sma-adya mārṣā tathāgatenārhatā samyaksaṁbuddhena dharmacakrapravartanāyai pratiśrutam| tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca| parihāsyante bata bho mārṣā asurāḥ kāyāḥ| divyāḥ kāyāḥ paripūriṁ gabhiṣyanti| bahavaśca sattvā loke parinirvāsyanti| evamevāntarīkṣā devā bhaumebhyo devebhyaḥ pratiśratya cāturmahārājikānāṁ devānāṁ ghoṣamudīrayanti sma| cāturmahārājikāstrāyatriṁśānām, trāyatriṁśā yāmānām, yāmā tuṣitanirmāṇaratīnām, nirmāṇaratayaḥ paranirmitavaśavartinām, te'pi brahmakāyikānāṁ devānāṁ ghoṣamudīrayanti sma, śabdamanuśrāvayanti sma-adya mārṣāstathāgatenārhatā samyaksaṁbuddhena dharmacakrapravartanāyai pratiśrutam| tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca| parihāsyante bata bho mārṣā asurāḥ kāyāḥ| divyāḥ kāyā vivardhiṣyante| bahavaśca sattvā loke parinirvāsyantīte||
iti hi bhikṣavastatkṣaṇaṁ tanmuhurtaṁ tallavaṁ yāvadbahmakāyikā devāstasmādbhaumādārabhya ekavāgekanirnāda ekanirghoṣo'bhyudgato'bhūt-adya mārṣāstathāgatenārhatā samyaksaṁbuddhena dharmacakrapravartanāyai pratiśrutamiti||
atha khalu bhikṣavo dharmaruciśca nāmā bodhivṛkṣadevatā dharmakāyaśca dharmamatiśca dharmacārī ca, ete catvāro bodhivṛkṣadevatāstathāgatasya caraṇayornipatyaivamāhuḥ-kva bhagavān dharmacakraṁ pravartiṣyatīti? evamukte bhikṣavastathāgatastān devatānetadavocat-vārāṇasyāmṛṣipatane mṛgadāve| te āhuḥ-parīttajanakāyā bhagavan vārāṇasī mahānagarī, parīttadrumachāyaśca mṛgadāvaḥ| santyanyāni bhagavan mahānagarāṇi ṛddhāni sphītāni kṣemāni subhikṣāṇi ramaṇīyāni ākīrṇabahujanamanuṣyāṇi udyānavanaparvatapratimaṇḍitāni| teṣāṁ bhagavānanyatame dharmacakraṁ pravartayatu| tathāgato'vocatmaivaṁ bhadramukhāḥ|| tatkasmāt?
ṣaṣṭiṁ yajñasahasrakoṭinayutā ye tatra yaṣṭā mayā
ṣaṣṭiṁ buddhasahasrakoṭinayutā ye tatra saṁpūjitā|
paurāṇāmṛṣiṇāmihālayu varo vārāṇasī nāmavā
devānāgamabhiṣṭuto mahitalo dharmābhinimnaḥ sadā||35||
buddhā koṭisahasra naikanavatiḥ pūrve smarāmī aha
ye tasminnṛṣisāhvaye vanavare vartīsu cakrottamam|
śāntaṁ cāpyupaśāntadhyānabhimukhaṁ nityaṁ mṛgaiḥ sevitaṁ
ityarthe ṛṣisāhvaye vanavare vartiṣyi cakrottamam||36||iti||
||iti śrīlalitavistare'dhyeṣaṇāparivarto nāma pañcaviṁśatitamo'dhyāyaḥ||
26 ||dharmacakrapravartanaparivartaḥ ṣaḍviṁśaḥ||
atha khalu bhikṣavastathāgataḥ kṛtakṛtyaḥ kṛtakaraṇīyaḥ sarvabandhanasamucchinnaḥ sarvakleśoddhṛto nirvāntamalakleśo nihatamārapratyarthikaḥ sarvabuddhadharmanayānupraviṣṭaḥ sarvajñaḥ sarvadarśī daśabalasamanvāgataścaturvaiśāradyaprāpto'ṣṭādaśāveṇikabuddhadharmapratipūrṇaḥ pañcacakṣuḥsamanvāgato'nāvaraṇena buddhacakṣuṣā sarvāvantaṁ lokamavalokyaivaṁ cintayati sma-kasmā ayamahaṁ sarvaprathamaṁ dharmaṁ deśayeyam? katamaḥ sattvaḥ śuddhaḥ svākāraḥ suvineyaḥ suvijñāpakaḥ suviśodhako mandarāgadoṣamoho'parokṣavijñāno yo'śrutavān dharmasya parihīyate? tasmāyahaṁ sarvaprathamaṁ dharmaṁ deśayeyam, yaśca me dharmaṁ deśitamājānīyānna ca māṁ sa viheṭhayet||
atha khalu bhikṣavastathāgatasyaitadabhūt-rudrakaḥ khalu rāmaputraḥ śuddhaḥ svākāraḥ suvijñāpakaḥ suviśodhako mandarāgamoho'parokṣavijñānaḥ| so'śravaṇāddharmasya parihīyate| śrāvakebhyo naivasaṁjñānāsaṁjñāyatanasahavratāyai dharmaṁ deśayati| kutrāsāvetarhi prativasatītyājñāsīt| adya saptāhakālagata iti| devatā api tathāgatasya caraṇayornipatyaivamāhuḥ-evametadbhagavan, evametatsugata, adya saptāhakālagato rudrako rāmaputraḥ| tasya me bhikṣava etadabhūt-mahāhānirvartate rudrakasya rāmaputrasya, ya imameva supraṇītaṁ dharmamaśrutvā kālagataḥ| sacedasāvimaṁ dharmamaśroṣyadājñāsyat| tasmai cāhaṁ prathamaṁ dharma deśayiṣyam, na ca māṁ sa vyaheṭhayiṣyat||
punarapi bhikṣavastathāgatasyaitadabhut-ko'nyaḥ sattvaḥ śuddhaḥ suvineyaḥ pūrvavadyāvanna ca dharmadeśanāṁ viheṭhayediti| tato bhikṣavastathāgatasyaitadabhavat-ayaṁ khalvapyārāḍaḥ kālāpaḥ śuddho yāvanna ca me dharmadeśanāṁ viheṭhayediti| samanvāharati sma bhikṣavastathāgataḥ kutrāsāvetarhīti| samanvāharaṁścājñāsīdadya trīṇyahāni kālagatasyeti| śuddhāvāsakāyikā api ca devatā enamarthaṁ tathāgatasyārocayanti sma-evametadbhagavan, evametatsugata| adya tryahaṁ kālagatasyārāḍasya kālāpasya| tatastathāgatasyaitadabhavat-mahāhānirvartate arāḍasya kālāpasya, ya imamevaṁ supraṇītaṁ dharmamaśrutvā kālagata iti||
punarapi bhikṣavastathāgatasyaitadabhūt-kaḥ khalvanyaḥ sattvaḥ śuddhaḥ svākāro yāvanna ca me dharmadeśanāṁ viheṭhayediti||
atha khalu bhikṣavastathāgatasyaitadabhavat-te khalu pañcakā bhadravargīyāḥ śuddhāḥ svākārāḥ suvijñāpakāḥ suviśodhakā mandarāgadoṣamohā aparokṣavijñānāḥ| te'śravaṇāddharmasya parihīyante| taiścāhaṁ duṣkaracaryāṁ carannupasthito'bhūvam| te mayā dharmaṁ deśitamājñāsyanti, na ca me ha viheṭhayiṣyanti||
atha khalu bhikṣavastathāgatasyaitadabhavat-yannvahaṁ pañcakebhyo bhadravargīyebhyaḥ prathamaṁ dharmaṁ deśayeyam||
atha khalu bhikṣavastathāgatasya punaretadabhavat-kasminnetarhi pañcakā bhadravargīyāḥ prativasanti? atha tathāgataḥ sarvāvantaṁ lokaṁ buddhacakṣuṣā vyavalokayan paśyati sma| adrākṣītpañcakān bhadravargīyān vārāṇasyāṁ viharata ṛṣipatane mṛgadāve| dṛṣṭvā ca tathāgatasyaitadabhavat-yannvahaṁ pañcakebhyo bhadravargīyebhyaḥ sarvaprathamaṁ dharmaṁ deśayeyam| te hi mama sarvaprathamaṁ dharmaṁ deśitamājñāsyanti| tatkasya hetoḥ? caritāvino hi te bhikṣavaḥ suparipaṇḍitaśukladharmāṇo mokṣamārgābhimukhā nibandhāpanītāḥ||
atha khalu bhikṣavastathāgata evamanuvicintya bodhimaṇḍādutthāya trisāhasramahāsāhasraṁ lokadhātuṁ saṁprakampyānupūrveṇa magadheṣu caryāṁ caran kāśiṣu janapadeṣu cārikāṁ prakrāmat| atha gayāyāṁ bodhimaṇḍasya cāntarādanyatama ājīvako'drākṣīttathāgataṁ dūrata evāgacchantam| dṛṣṭvā ca punaryena tathāgatastenopajagāma| upetyaikānte'sthāt| ekānte sthitaśca bhikṣava ājīvakastathāgatena sārdhaṁ vividhāṁ saṁmodanīṁ kathāṁ kṛtvā evamāha-viprasannāni te āyuṣman gautama indriyāṇi| pariśuddhaḥ paryavadātaḥ pītanirbhāsaśca te chavivarṇaḥ tadyathāpi nāma śāradaṁ kālaṁ pāṇḍuravarṇaṁ prabhāsvaraṁ pītanirbhāsaṁ bhavati, evameva bhavato gautamasya pariśuddhānīndriyāṇi pariśuddhaṁ mukhamaṇḍalaṁ paryavadātam| tadyathāpi nāma tālaphalasya pakvasya samanantaravṛntacyutasya bandhanāśrayaḥ pītanirbhāso bhavati pariśuddhaḥ paryavadātaḥ, evameva bhavato gautamasya pariśuddhānīndriyāṇi pariśuddhaṁ mukhamaṇḍalaṁ paryavadātam| tadyathāpi nāma jāmbūnadavarṇaniṣkaḥ ulkāmukhaprakṛṣṭo dakṣiṇakarmāraputreṇa suparikarmakṛtaḥ pāṇḍukambalopanikṣipto varṇavān bhavati pariśuddhaḥ paryavadātaḥ pītanirbhāso'tīva prabhāsvaraḥ, evameva bhavato gautamasya viprasannānīndriyāṇi, pariśuddhastvagvarṇaḥ, paryavadātaṁ mukhamaṇḍalam| kasminnāyuṣman gautama brahmacaryamuṣyate? evamukte bhikṣavastathāgatastamājīvakaṁ gāthayā pratyabhāṣata—
ācāryo na hi me kaścitsadṛśo me na vidyate|
eko'hamasmi saṁbuddhaḥ śītībhūto nirāśravaḥ||1||
so'vocat-arhaṁ khalu gautamamātmānaṁ prātijānīṣe| tathāgato'vocat—
ahamevārahaṁ loke śāstā hyahamanuttaraḥ|
sadevāsuragandharve nāsti me pratipudgalaḥ||2||
so'vocat-jinaṁ khalu gautama mātmānaṁ pratijānīṣe| tathāgato'vocat—
jinā hi mādṛśā jñeyā ye prāptā āśravakṣayam|
jitā me pāpakā dharmāstenopaga jino hyaham||3||
so'vocat-kva tarhyāyuṣman gautama gamiṣyasi? tathāgato'vocat—
vārāṇasīṁ gamiṣyāmi gatvā vai kāśināṁ purīm|
andhabhūtasya lokasya kartāsmyasadṛśāṁ prabhām||4||
vārāṇasīṁ gamiṣyami gatvā vai kāśināṁ purīm|
śabdahīnasya lokasya tāḍayiṣye'mṛtadundubhim||5||
vārāṇasīṁ gamiṣyāmi gatvā vai kāśināṁ purīm|
dharmacakraṁ pravartiṣye lokeṣvaprativartitam||6||
tadbhaviṣyasi gautama ityuktvā sa ājīvako dakṣiṇāmukhaḥ prākrāmat| tathāgato'pyuttarāmukhaḥ prākrāmat||
iti hi bhikṣavastathāgato gayāyāṁ sudarśanena nāgarājena nimantrito'bhut vāsena bhaktena ca| tatastathāgato rohitavastumagamat, tasmādurubilvākalpaṁ tasmādaṇālamagamat, tataḥ sārathipuram| eṣu ca sarveṣu bhikṣavastathāgato gṛhapatibhirbhaktena vāsena copanimantryamāṇo'nupūrveṇa gaṅgāyā nadyāstīramupāgamat||
tena khalu punarbhikṣavaḥ samayena gaṅgā mahānadī suparipūrṇā samatīrthakā vahati sma||
atha khalu bhikṣavastathāgato nāvikasamīpamupāgamatpārasaṁtaraṇāya| sa prāha-prayaccha gautama tarapaṇyam| na me'sti mārṣa tarapaṇyamityuktvā tathāgato vihāyasā pathā tīrātparaṁ tīramagamat| tataḥ sa nāvikastaṁ dṛṣṭvātīva vipratisāryabhut-evaṁvidho dakṣiṇīyo mayā na tārita iti| hā kaṣṭamiti kṛtvā mūrchitaḥ pṛthivyāṁ patitaḥ| tata enāṁ prakṛtiṁ nāviko rājñe bimbisārāya ārocayāmāsa-śramaṇaḥ svāmi gautamastarapaṇyaṁ yācamāno nāsti tarapaṇyamityuktvā vihāyasā atastīrātparaṁ tīraṁ gata iti| tacchrutvā tadagreṇa rājñā bimbisāreṇa sarvapravrajitānāṁ tarapaṇyamutsṛṣṭamabhavat||
iti hi bhikṣavastathāgato'nupūrveṇa janapadacaryāṁ caran yena vārāṇasī mahānagarī tenopasaṁkrāmat| upasaṁkramya kālyameva nivāsya pātracīvaramādāya vārāṇasīṁ mahānagarīṁ piṇḍāya prāvikṣat| tasyāṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātrapratikrāntaḥ yena ṛṣipatano mṛgadāvo yena ca pañcakā bhadravargīyāstenopasaṁkrāmati sma| adrākṣuḥ khalu punaḥ pañcakā bhadravargīyāstathāgataṁ dūrata evāgacchantam| dṛṣṭvā ca kriyābandhamakārṣuḥ-eṣa sa āyuṣmantaḥ śramaṇo gautama āgacchati sma śaithiliko bāhulikaḥ pradhānavibhraṣṭaḥ| anena khalvapi tayāpi tāvatpūrvikayā duṣkaracaryayā na śakitaṁ kiṁciduttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṁ sākṣātkartum| kiṁ punaretarhi audārikamāhāramāharan sukhallikāyogamanuyukto viharan| abhavyaḥ khalveṣa śaithiliko bāhulikaḥ| nāsya kenacitpratyudgantavyaṁ na pratyutthātavyam| na pātracīvaraṁ pratigrahītavyaṁ nāśanaṁ dātavyaṁ na pānīyaṁ paribhogyaṁ na pādapratiṣṭhānaṁ sthāpayitvātiriktānyāsanāni| vaktavyaṁ ca-saṁvidyanta imānyāyuṣman gautama atiriktānyāsanāni| sacedākāṅkṣasi niṣīdeti| āyuṣmāṁstvājñānakauṇḍinyaścittenādhivāsayati sma| vācā ca na pratikṣipati sma| yathā yathā ca bhikṣavastathāgato yena pañcakā bhadravargīyāstenopasaṁkrāmati sma, tathā tathā te svakasvakeṣvāsaneṣu na ramante sma, utthātukāmā abhūvan| tadyathāpi nāma pakṣī śakuniḥ pañjaragataḥ syāt, tasya ca pañjaragatasyādho'gnirdagdho bhavet| so'gnisaṁtaptastvaritamūrdhvamutpatitukāmo bhavet pratretukāmaśca, evameva yathā yathā tathāgataḥ pañcakānāṁ bhadravargīyāṇāṁ sakāśamupasaṁkrāmati sma, tathā tathā pañcakā bhadravargīyāḥ svakasvakeṣvāsaneṣu na ramante sma, utthātukāmā abhūvan| tatkasmāt? na sa kaścitsattvaḥ sattvanikāye saṁvidyate yastathāgataṁ dṛṣṭvā āsanānna pratyuttiṣṭhet| yathā yathā ca tathāgataḥ pañcakān bhadravargīyānupasaṁkrāmati sma, tathā tathā pañcakā bhadravargīyāstathāgatasya śriyaṁ tejaścāsahamānā āsanebhyaḥ prakampyamānāḥ sarve kriyākāraṁ bhittvā cotthāyāsanebhyaḥ, kaścitpratyudgacchati sma, kaścitpratyudgamya pātracīvaraṁ pratigṛhṇāti sma| kaścidāsanamupanāmayati sma| kaścitpādapratiṣṭhāpanaṁ kaścitpādaprakṣālanodakamupasthāpayati sma| evaṁ cāvocat-svāgataṁ te āyuṣman gautama, svāgataṁ te āyuṣman gautam| niṣīdedamāsanaṁ prajñaptam| nyaṣīdatkhalvapi bhikṣavastathāgataḥ prajñapta evāsane| pañcakā pi bhadravargīyāste tathāgatena sārdhaṁ vividhāṁ saṁmodanīṁ saṁrañjanīṁ kathāṁ kṛtvaikānte niṣeduḥ| ekānte niṣaṇṇāśca te pañcakā bhadravargīyāstathāgatametadavocan-viprasannāni te āyuṣman gautamendriyāṇi, pariśuddhaśchavivarṇa iti hi sarvaṁ pūrvavat| tadasti te āyuṣman gautama kaściduttarimanuṣyadharmāṁdalamāryajñānadarśanaviśeṣaḥ sākṣātkṛtaḥ? evamukte bhikṣavastathāgataḥ pañcakān bhadravargīyānevamāha-mā yūyaṁ bhikṣavastathāgatamāyuṣmadvādena samudācariṣṭa| mā vo bhūddīrgharātramarthāya hitāya sukhāya| amṛtaṁ mayā bhikṣavaḥ sākṣātkṛto'mṛtagāmī ca mārgaḥ| buddho'hamasmi bhikṣavaḥ sarvajñaḥ sarvadarśī śītībhūto'nāśravaḥ| vaśī sarvadharmeṣu| dharmamahaṁ bhikṣavo deśayiṣyāmi, āśu gacchata śṛṇuta pratipadyadhvam| śrotamavadadhata ahamavavadāmyanuśāsmi| yathā mayā samyagavavaditāḥ samyaganuśiṣṭā yūyamapyāśravāṇāṁ cetovimuktaṁ prajñāvimuktiṁ ca dṛṣṭa eva dharme sākṣātkṛtvopasaṁpadya pravedayiṣyatha-kṣīṇā no jātiruṣitaṁ ca brahmacaryam, kṛtaṁ karaṇīyam, nāparamityato'nyadbhavaṁ prajānāma iti| nanu ca yuṣmākaṁ bhikṣava etadabhūt-ayaṁ khalvāyuṣmanta āgacchati śramaṇo gautamaḥ śaithiliko bāhulikaḥ pradhānavibhraṣṭa iti pūrvavat| sacedākāṅkṣasi niṣīdeti| teṣāṁ ca ehi bhikṣava ityukte yatkiṁcittīrthikaliṅgaṁ tīrthikadhvajaḥ, sarvo'sau tatkṣaṇamevāntaraghāt| tricīvaraṁ pātraṁ ca prādurabhūt, tadanu chinnāśca keśāḥ| tadyathāpi nāma varṣaśatopasaṁpannasya bhikṣorīryāpathaḥ saṁvṛtto'bhut| saiva ca teṣāṁ pravrajyābhūtsaivopasaṁpadbhikṣubhāvaḥ||
atha khalu bhikṣavastasyāṁ velāyāṁ pañcakā bhadravargīyā bhikṣavastathāgatasya caraṇayornipatyātyayaṁ deśayanti sma| tathāgatasyāntike śāstṛsaṁjñāṁ premaṁ ca prasādaṁ ca gauravaṁ cotpādayanti sma| gauravajātāśca bahuvicitrapuṣkariṇyāṁ tathāgatasya snānaparikarma kurvanti sma| snānapratyuttīrṇasya ca bhikṣavastathāgatasyaitadabhavat-kasmin khalu pūrvakaistathāgatairarhadbhiḥ samyaksaṁbuddhairniṣadya dharmacakraṁ pravartitam? yasmiṁśca bhikṣavaḥ pṛthivīpradeśe pūrvakaistathāgatairarhadbhirdharmacakraṁ pravartitamabhūt, atha tasmin pṛthivīpradeśe saptaratnamayamāsanasahasraṁ prādurabhūt||
atha tathāgataḥ pūrvakāṇāṁ tathāgatānāṁ gauraveṇa trīṇyāsanāni pradakṣiṇīkṛtya siṁha iva nirbhīścaturtha āsane paryaṅkamābhujya niṣīdati sma| pañcakā api bhikṣavastathāgatasya pādau śirobhirabhivandya tathāgatasya purato niṣeduḥ||
atha khalu bhikṣavastasyāṁ velāyāṁ tathārūpāṁ kāyātprabhāṁ tathāgataḥ prāmuñcadyayā prabhayā ayaṁ trisāhasramahāsāhasro lokadhāturmahatāvabhāsena sphuṭo'bhūt| tena cāvabhāsena yā api lokāntarikā aghā aghasphuṭā andhakāratamisrā yatremau candrasūryau evaṁmaharddhikāvevaṁ mahānubhāvāvevaṁ maheśākhyau ābhayā ābhāṁ varṇenaṁ varṇaṁ tejasā tejo nābhitapato nābhivirocataḥ| tatra ye sattvā upapannāste svakasvakamapi bāhuṁ prasāritaṁ na paśyanti sma, tatrāpi tasmin samaye mahata udārasyāvabhāsasya loke prādurbhāvo'bhut| ye ca tatra sattvā upapannāste tenāvabhāsena parisphuṭāḥ samānā anyonyaṁ paśyanti sma| anyonyaṁ saṁjānante sma| evaṁ cāhuḥ-anye'pi kila bhoḥ sattvā ihopapannāḥ, anye'pi kila bhoḥ sattvā ihopapannāḥ iti| ayaṁ ca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāramaṣṭādaśamahānimittamabhūt-akampat prākampat saṁprākampat| avedhat prāvedhat saṁprāvedhat| acalat prācalat saṁprācalat| akṣubhyat prākṣubhyat saṁprākṣubhyat| araṇat prāraṇat saṁprāraṇat| agarjat prāgarjat saṁprāgarjat| ante'vanamati sma, madhye unnamati sma| madhye'vanamati sma ante unnamati sma| pūrvasyāṁ diśyavanamati sma, paścimāyāṁ diśyunnamati sma| paścimāyāṁ diśyavanamati sma, pūrvasyāṁ diśyunnamati sma| dakṣiṇasyāṁ diśyavanamati sma, uttarasyāṁ diśyunnamati sma| uttarasyāṁ diśyavanamati sma, dakṣiṇasyāṁ diśyunnamati sma| tasmiṁśca samaye harṣaṇīyāstoṣaṇīyāḥ premaṇīyāḥ prasādanīyā avalokanīyāḥ prahlādanīyā nirvarṇanīyā aprativarṇanīyā asecanīyā apratikūlā anuttrāsakarāḥ śabdāḥ śrūyante sma| na ca kasyacitsattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṁ vā stambhitatvaṁ vābhūt| na ca bhūyaḥ sūryacandramasorna śakrabrahmalokapālānāṁ tasmin kṣaṇe prabhāḥ prajñāyante sma| sarvanarakatiryagyoniyamalokopapannāśca sattvāstasmin kṣaṇe vigataduḥkhā abhuvan sarvasukhasamarpitāḥ| na ca kasyacitsattvasya rāgo bādhate sma, dveṣo vā moho vā īrṣyā vā mātsaryaṁ vā māno vā mrakṣo vā mado vā krodho vā vyāpādo vā paridāho vā| sarvasattvāstasmin kṣaṇe maitracittāḥ hitacittāḥ parasparaṁ mātāpitṛsaṁjñino'bhūvan| tataśca prabhāvyūhādimā gāthā niścaranti sma—
yo'sau tuṣitālayāccyutvā okrāntu mātukukṣau hi|
jātaśca lumbinivane pratigṛhītaḥ śacīpatinā||7||
yaḥ siṁhavikramagatiḥ saptapadā vikramī asaṁmūḍhaḥ|
brahmasvarāmatha giraṁ pramumoca jagatyahaṁ śreṣṭhaḥ||8||
caturo dvīpāṁstyaktvā pravrajitaḥ sarvasattvahitahetoḥ|
duṣkaratapaścaritvā upāgamadyena mahimaṇḍaḥ||9||
sabalaṁ nihatya māraṁ bodhiprāpto hitāya lokasya|
vārāṇasīmupagato dharmacakraṁ pravartayitā||10||
sabrahmaṇā saha surairadhyeṣṭo vartayasva śamacakram|
adhivāsitaṁ ca muninā loke kāruṇyamutpādya||11||
so'yaṁ dṛḍhapratijño vārāṇasimupagato mṛgadāvam|
cakraṁ hyanuttaramasau pravartayitātyadbhutaṁ śrīmān||12||
yaḥ śrotukāmu dharmaṁ yaḥ kalpanayutaiḥ samārjitu jinena|
śīghramasau tvaramāṇo āgacchatu dharmaśravaṇāya||13||
duravāpyaṁ mānuṣyaṁ buddhotpādaḥ sudurlabhā śraddhā|
śreṣṭhaṁ ca dharmaśravaṇaṁ aṣṭākṣaṇavivarjana durāpāḥ||14||
prāptāśca te'dya sarve buddhotpādaḥ kṣaṇastathā śraddhā|
dharmaśravaṇaśca varaḥ pramādamakhilaṁ vivarjayata||15||
bhavati kadācidavasthā yaḥ kalpanayutairna śrūyate dharmaḥ|
saṁprāptaḥ sa ca vādya pramādamakhilaṁ vivarjayata||16||
bhaumādīn devagaṇān saṁcodayatī ca brahmaparyantām|
āyāta laghuṁ sarve vartayitā nāyako hyamṛtacakram||17||
saṁcoditāśca mahatā devaghoṣeṇa tatkṣaṇaṁ sarve|
tyaktvā devasamṛddhiṁ prāptā buddhasya te pārśve||18||
iti hi bhikṣavo bhaumaidevairvārāṇasyāṁ ṛpipatane mṛgadāve dharmacakrapravartanārthaṁ tathāgatasya mahāmaṇḍalamātro'dhiṣṭhito'bhūt citro darśanīyo vipulo vistīrṇaḥ saptayojanaśatānyāyāmo vistāreṇa| upariṣṭāśca devaiśchatradhvajapatākāvitānasamalaṁkṛtaṁ gaganatalaṁ samalaṁkṛtamabhūt| kāmāvacarai rūpāvacaraiśca devaputraiścaturaśītisiṁhāsanaśatasahasrāṇi tathāgatāyopanāmitānyabhūvan-iha niṣadya bhagavān dharmacakraṁ pravartayatu asmākamanukampāmupādāyeti||
atha khalu bhikṣavastasmin samaye pūrvadakṣiṇapaścimottarābhyo digbhya ūrdhvamadhaḥ samantāddaśabhyo digbhyo bahavo bodhisattvakoṭyaḥ pūrvapraṇidhānasamanvāgatā āgatya tathāgatasya caraṇayornipatya dharmacakrapravartanāyādhyeṣante sma| ye ceha trisāhasramahāsāhasre lokadhātau śakro vā brahmā vā lokapālā vā tadanye vā maheśākhyamaheśākhyā devaputrāste'pi sarve tathāgatasya caraṇayoḥ śirobhiḥ praṇipatya tathāgatamadhyeṣante sma dharmacakrapravartanāya-pravartayatu bhagavān dharmacakram, pravartayatu sugato dharmacakraṁ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca| yajasva bhagavan dharmayajñam, pravarṣa mahādharmavarṣam, ucchrepaya mahādharmadhvajam, prapūraya mahādharmaśaṅkham, pratāḍaya mahādharmadundubhim||
tatredamucyate|
trisahasra ito bahu brahma sureśvara pāla tathā
upagamya jinasya kramebhi nipatya udāhariṣu|
smara pūrvapratijñāṁ mahāmuni yā tvaya vāca kṛtā
ahu jyeṣṭhu viśiṣṭu prajāya kariṣye dukhasya kṣayam||19||
tvaya dharṣitu mārū sasainyu drumendri sthihitva mune
varabodhi vibuddha suśānti nipātita kleśadrumāḥ|
abhiprāyu prapūrṇa aśeṣa ya cintita kalpaśatā
janatāṁ prasamīkṣya anāyika vartaya cakravaram||20||
sugatasya prabhāya prabhāsita kṣetrasahasraśatā
bahavaḥ śatabuddhasutāśca upāgata ṛddhibalaiḥ|
vividhāṁ sugatasya karitvana pūja mahānicayāṁ
stavayiṁsu tathāgatu bhūtaguṇebhi adhyeṣitu kāruṇikam||21||
karuṇāghana vidyutaprajña vipaśyana vāyusamā
abhigarjitu kalpasahasra nimantritu sarvajagat|
aṣṭāṅgikamārgajalo dhara varṣa samehi jagasya tṛṣāṁ
balaindriyadhyānavimokṣa vivardhaya sasyadhanam||22||
bahukalpasahasra suśikṣitu śūnyatattva sthitā
samudānitu dharmaju bheṣaju jānitu sattvacarī|
janatā iya vyādhiśatebhi upadruta kleśagaṇaiḥ
jinavaidya pramocaya vartaya dharmacakravaram||23||
ṣaḍi pāramite cirarātru vivardhitu kośu tvayā
asamaṁ tu acālyu praṇītu susaṁcitu dharmadhanam|
praja sarva anātha daridra anāyika dṛṣṭva imāṁ
vicaraṁ dhana sapta vināyaka cakra pravartayahī||24||
dhanadhānya hiraṇyasuvarṇa tathaiva ca vastra śubhā
vara puṣpa vilepana dhūpana cūrṇa gṛhāśca varāḥ|
antaḥpura rājya priyātmaja tyakta praharṣayato
jina bodhi gaveṣata sātivibuddha pravartaya cakravaram||25||
tatha śīlu akhaṇḍu akalmaṣu rakṣitu kalpaśatāṁ
sada kṣānti subhāvita vīrya alīnu abhūṣi tava|
vara dhyāna abhijña vipaśyana prajña upekṣa mune
paripūrṇa manoratha nirjvara vartaya cakravaram||26||
atha khalu bhikṣavaḥ sahacittotpādadharmacakrapravartī nāma bodhisattvo mahāsattvastasyāṁ velāyāṁ cakraṁ sarvaratnapratyuptaṁ sarvaratnapraśobhitaṁ nānāratnālaṁkāravyūhavibhūṣitaṁ sahasrāraṁ sahasraraśmi sanābhikaṁ sanemikaṁ sapuṣpadāmaṁ sahemajālaṁ sakiṅkiṇījālaṁ sagandhahastaṁ sapūrṇakumbhaṁ sanandikāvartaṁ sasvastikālaṁkṛtaṁ nānāraṅgaraktadivyavastropaśobhitaṁ divyapuṣpagandhamālyavilepanānuliptaṁ sarvākāravaropetaṁ tathāgatāya dharmacakrapravartanāya pūrvapraṇidhānābhinirhṛtaṁ bodhisattvāśayaviśodhitaṁ tathāgatapūjārhaṁ sarvatathāgatasamanvāhṛtaṁ sarvabuddhādhiṣṭhānāvilopitaṁ pūrvakaistathāgatairarhadbhiḥ samyaksaṁbuddhaiḥ pratyeṣitaṁ pravartitapūrvaṁ ca dharmacakramupanāmayati sma| upanāmya ca kṛtāñjalipuṭastathāgatamābhirgāthābhirabhyaṣṭāvīt—
dīpaṁkareṇa yada vyākṛtu śuddhasattvo
buddho bhaviṣyasi hi tvaṁ narasiṁhasiṁhaḥ|
tasmiṁ samāsi praṇidhī iyamevarūpā
saṁbodhiprāptu ahu dharma adhyeṣayeyam||27||
na ca śakya sarvi gaṇanāya anupraveṣṭuṁ
ye āgatā daśadiśebhirihāgrasattvāḥ|
adhyeṣi śākyakulanandana dharmacakre
prahvā kṛtāñjalipuṭāścaraṇau nipatya||28||
yā bodhimaṇḍi prakṛtā ca surairviyūhā
yā vā viyūha kṛta sarvajinātmajebhiḥ|
sā sarva saṁsthita viyūha ti dharmacakre
paripūrṇakalpa bhaṇamānu kṣayaṁ na gacchet||29||
trisahasri loki gaganaṁ sphuṭa devasaṁghaiḥ
dharaṇītalaṁ asurakinnaramānuṣaiśca|
utkāsaśabdu napi śrūyati tanmuhūrtaṁ
sarvi prasannamanaso jinamabhyudīkṣan||30||
iti hi bhikṣavastathāgato rātryāḥ prathame yāme tūṣṇībhāvenādhivāsayati sma| rātryā madhyame yāme saṁrañjanīyāṁ kathāṁ pravartayati sma| rātryāḥ paścime yāme pañcakān bhadravargīyānāmantryaitadavocat - dvāvimau bhikṣavaḥ pravrajitasyāntāvakramau| yaśca kāmeṣu kāmasukhallikā yogo hīno grāmyaḥ pārthagjaniko nālamāryo'narthopasaṁhito nāyatyāṁ brahmacaryāya na nirvide na virāgāya na nirodhāya nābhijñāya na saṁbodhaye na nirvāṇāya saṁvartate| yā ceyamamadhyamā pratipadā ātmakāyaklamathānuyogo duḥkho'narthopasaṁhito dṛṣṭadharmaduḥkhaścāyatyāṁ ca duḥkhavipākaḥ| etau ca bhikṣavo dvāvantāvanupagamya madhyamayaiva pratipadā tathāgato dharmaṁ deśayati-yaduta samyagdṛṣṭiḥ samyaksaṁkalpaḥ samyagvāk samyakkarmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhiriti| catvārīmāni bhikṣava āryasatyāni| katamāni catvāri? duḥkhaṁ duḥkhasamudayo duḥkhanirodho duḥkhanirodhagāminī pratipat| tatra katamad duḥkham? jātirapi duḥkhaṁ jarāpi duḥkhaṁ vyādhirapi duḥkhaṁ maraṇamapi apriyasaṁprayogo'pi priyaviprayogo'pi duḥkham| yadapi icchan paryeṣamāṇo na labhate tadapi duḥkham| saṁkṣepāt pañcopādānaskadhā duḥkham| idamucyate duḥkham| tatra katamo duḥkhasamudayaḥ? yeyaṁ tṛṣṇā paunarbhavikī nandīrāgasahagatā tatratatrābhinandinī ayamucyate duḥkhasamudayaḥ| tatra katamo duḥkhanirodhaḥ? yo'syā eva tṛṣṇāyāḥ punarbhavikyā nandīrāgasahagatāyāstatratatrābhinandinyā janikāyā nirvartikāyā aśeṣo virāgo nirodhaḥ ayaṁ duḥkhanirodhaḥ| tatra katamā duḥkhanirodhagāminī pratipat? eṣa evāryāṣṭāṅgamārgaḥ| tadyathā| samyagdṛṣṭiryāvatsamyaksamādhiriti| idamucyate duḥkhanirodhagāminī pratipadāryasatyamiti| imāni bhikṣavaścatvāryāryasatyāni| iti duḥkhamiti me bhikṣavaḥ purvamaśruteṣu dharmeṣu yoniśomanasikārādbahulīkārājjñānamutpannaṁ cakṣurutpannaṁ vidyotpannā bhūrirutpannā meghotpannā prajñotpannā ālokaḥ prādurbhūtaḥ| ayaṁ duḥkhasamudaya iti me bhikṣavaḥ pūrvamaśruteṣu dharmeṣu yoniśomanasikārādbahulīkārājjñānamutpannaṁ cakṣurutpannaṁ vidyotpannā bhūrirutpannā meghotpannā prajñotpannā ālokaḥ prādurbhūtaḥ| ayaṁ duḥkhanirodha iti me bhikṣavaḥ sarvaṁ pūrvavadyāvadālokaḥ prādurbhūtaḥ| iyaṁ duḥkhanirodhagāminī pratipaditi me bhikṣavaḥ pūrvavadeva peyālaṁ yāvadālokaḥ prādurbhūtaḥ| yatkhalvidaṁ duḥkhaṁ parijñeyamiti me bhikṣavaḥ pūrvavadeva peyālaṁ yāvadālokaḥ prādurbhūtaḥ| sa khalvayaṁ duḥkhasamudayaḥ prahātavya iti me bhikṣavaḥ pūrvamaśrateṣu dharmeṣu sarvaṁ yāvadāloka iti| sa khalvayaṁ duḥkhanirodhaḥ sākṣātkartavya iti me bhikṣavaḥ pūrvavadyāvadāloka iti| sā khalviyaṁ duḥkhanirodhagāminī pratipadbhāvayitavyeti pūrvavadyāvadāloka iti| tatkhalvidaṁ duḥkhaṁ parijñātamiti me bhikṣavaḥ pūrvamaśrateṣu iti peyālam| sa khalvayaṁ duḥkhasamudayaḥ prahīṇa iti me bhikṣavaḥ pūrvamaśruteti peyālam| sa khalvayaṁ duḥkhanirodhaḥ sākṣātkṛta iti me bhikṣavaḥ pūrvamaśruteti peyālam| sā khalviyaṁ duḥkhanirodhagāminī pratipadbhāviteti me bhikṣavaḥ pūrvamaśruteṣu dharmeṣu yoniśomanasikārādbahulīkārājjñānamutpannaṁ cakṣurutpannaṁ bhūrirutpannā vidyotpannā medhotpannā prajñotpannā ālokaḥ prādūrbhūtaḥ||
iti hi bhikṣavo yāvadeva me eṣu caturṣvāryasatyeṣu yoniśo manasi kurvato evaṁ triparivartaṁ dvādaśākāraṁ jñānadarśanamutpadyate, na tāvadahaṁ bhikṣavo'nuttarāṁ samyaksaṁbodhimabhisaṁbuddho'smi iti pratijñāsiṣam| na ca me jñānadarśanamutpadyate| yataśca me bhikṣava eṣu caturṣvāryasatyeṣvevaṁ triparivartaṁ dvādaśākāraṁ jñānadarśanamutpannam, akopyā ca me cetovimuktiḥ, prajñāvimuktiśca sākṣātkṛtā, tato'haṁ bhikṣavo'nuttarāṁ samyaksaṁbodhimabhisaṁbuddho'smi iti pratijñāsiṣam| jñānadarśanaṁ me udapādi| kṣīṇā me jātiḥ, uṣitaṁ brahmacaryam, kṛtaṁ karaṇīyam, nāparasmādbhavaṁ prajānāmi||
tatredamucyate|
vācāya brahmaruta kinnaragarjitāya
aṁśaiḥ sahasranayutebhi samudgatāya|
bahukalpakoṭi sada satyasubhāvitāya
kauṇḍinyamālapati śākyamuniḥ svayaṁbhūḥ||31||
cakṣuranityamadhruvaṁ tatha śrota ghrāṇaṁ
jihvā pi kāya mana duḥkhā anātma śūnyā|
jaḍāsvabhāva tṛṇakuḍma ivā nirīhā
naivātra ātma na naro na ca jīvamasti||32||
hetuṁ pratītya imi saṁbhuta sarvadharmā
atyantadṛṣṭivigatā gaganaprakāśā|
na ca kārako'sti tatha naiva ca vedako'sti
na ca karma paśyati kṛtaṁ hyaśubhaṁ śubhaṁ vā||33||
skandhā pratītya samudeti hi duḥkhamevaṁ
saṁbhonti tṛṣṇa salilena vivardhamānā|
mārgeṇa dharmasamatāya vipaśyamānā
atyantakṣīṇa kṣayadharmatayā niruddhāḥ||34||
saṁkalpakalpajanitena ayoniśena
bhavate avidya na pi saṁbhavako'sya kaści|
saṁskārahetu dadate na ca saṁkramo'sti
vijñānamudbhavati saṁkramaṇaṁ pratītya||35||
vijñāna nāma tatha ca rūpa samutthitāsti
nāme ca rūpi samudenti ṣaḍindriyāṇi|
ṣaḍindiyairnipatito iti sparśa uktaḥ
sparśena tisra anuvartati vedanā ca||36||
yatkiṁci vedayitu sarva satṛṣṇa uktā
tṛṣṇāta sarva upajāyati duḥkhaskandhaḥ|
upādānato bhavati sarva bhavapravṛttiḥ
bhavapratyayā ca samudeti hi jātirasya||37||
jātīnidāna jaravyādhidukhāni bhonti
upapatti naika vividhā bhavapañjare'smin|
evameṣa sarva iti pratyayato jagasya
na ca ātma pudgalu na saṁkramako'sti kaści||38||
yasminna kalpu na vikalpu yonimāhuḥ
yadyoniśo bhavati na tatra avidya kāci|
yasminnirodhu bhavatīha avidyatāyāḥ
sarve bhavāṅga kṣayakṣīṇa kṣayaṁ niruddhā||39||
evameṣa pratyayata buddha tathāgatena
tena svayaṁbhu svakamātmanu vyākaroti|
na skandha āyatana dhātu vademi buddhaṁ
nānyatra hetvavagamādbhavatīha buddhaḥ||40||
bhūmirna cātra paratīrthika niḥsṛtānāṁ
śūnyā pravādi iha īdṛśa dharmayoge|
ye pūrvabuddhacaritā suviśuddhasattvāḥ
te śaknuvanti imi dharma vijānanāya||41||
evaṁ hi dvādaśākāraṁ dharmacakraṁ pravartitam|
kauṇḍinyena ca ājñātaṁ nirvṛttā ratanā trayaḥ||42||
buddho dharmaśca saṁghaśca ityetadratanatrayam|
parasparāṁ gataḥ śabdo yāvad brahmapurālayam||43||
vartitaṁ virajaṁ cakraṁ lokanāthena tāyinā|
utpannā ratanā trīṇi loke paramadurlabhā||44||
kauṇḍinyaṁ prathamaṁ kṛtvā pañcakāścaiva bhikṣavaḥ|
ṣaṣṭīnāṁ devakoṭīnāṁ dharmacakṣurviśodhitam||45||
anye cāśītikoṭyastu rūpadhātukadevatāḥ|
teṣāṁ viśodhitaṁ cakṣu dharmacakrapravartane||46||
caturaśītisahasrāṇi manuṣyāṇāṁ samāgatā|
teṣāṁ viśodhitaṁ cakṣu muktā sarvebhi durgatī||47||
daśadiśatu ananta buddhasvaro gacchi tasmiṁ kṣaṇe
ruta madhura manojña saṁśrūyante cāntarīkṣe śubha|
eṣa daśabalena śākyarṣiṇā dharmacakrottamaṁ
ṛṣipatanamupetya vārāṇasī vartito nānyathā||48||
daśa diśita yi keci buddhaśatā sarvi tūṣṇībhutāḥ
teṣa muninaye upasthāyakāḥ sarvi pṛcchī jināṁ|
kimiti daśabalebhi dharmākathā chinna śrutvā rūtaṁ
sādhu bhaṇata śīghra kiṁ kāraṇaṁ tūṣṇībhāvena sthitāḥ||49||
purvabhavaśatebhi vīryābalai bodhi samudāniyā
bahava śatasahasra paścānmukhā bodhisattvā kṛtāḥ|
tena hitakareṇa uttaptatā prāpta bodhiḥ śivā
cakra triparivarta prāvartitā tena tūṣṇībhutāḥ||50||
imu vacana śruṇitva teṣāṁ munīsattvakoṭyaḥ śatā
maitrabala janitva saṁprasthitā agrabodhiṁ śivām|
vayamapi anuśikṣi tasyā mune vīryasthāmodgataṁ
kṣipra bhavema loki lokottamā dharmacakṣurdadāḥ||51||iti||
atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat-ime bhagavan daśadiglokadhātusaṁnipatitā bodhisattvā mahāsattvā bhagavataḥ sakāśāddharmacakrapravartanavikurvaṇasya praveśaṁ śrotukāmāḥ| tatsādhu bhagavān deśayatu tathāgato'rhan samyaksaṁbuddhaḥ kiyadrūpaṁ tathāgatena dharmacakraṁ pravartitam? bhagavānāha-gambhīraṁ maitreya dharmacakraṁ grāhānupalabdhitvāt| durdarśaṁ taccakraṁ dvayavigatatvāt| duranubodhaṁ taccakraṁ manasikārāmanasikāratvāt| durvijñānaṁ taccakraṁ jñānavijñānasamatānubaddhatvāt| anāvilaṁ taccakraṁ anāvaraṇavimokṣapratilabdhatvāt| sūkṣmaṁ taccakraṁ anupamopanyāsavigatatvāt| sāraṁ taccakraṁ vajropamajñānapratilabdhatvāt| abhedyaṁ taccakraṁ pūrvāntasaṁbhavatvāt| aprapañcaṁ taccakraṁ sarvaprapañcopārambhavigatatvāt|
akopyaṁ taccakraṁ atyantaniṣṭhatvāt| sarvatrānugataṁ taccakraṁ ākāśasadṛśatvāt| tatkhalu punarmaitreya dharmacakraṁ sarvadharmaprakṛtisvabhāvaṁ saṁdarśanavibhavacakraṁ anutpādānirodhāsaṁbhavacakraṁ anālayacakraṁ akalpāvikalpadharmanayavistīraṇacakraṁ śūnyatācakraṁ animittacakraṁ apraṇihitacakraṁ anabhisaṁskāracakraṁ vivekacakraṁ virāgacakraṁ virodhacakraṁ tathāgatānubodhacakraṁ dharmadhātvasaṁbhedacakram| bhūtakoṭyavikopanacakraṁ asaṅgānāvaraṇacakraṁ pratītyāvatārobhayāntadṛṣṭisamatikramaṇacakraṁ anantamadhyadharmadhātvavikopanacakraṁ anābhogabuddhakāryapratipraśrabdhacakraṁ apravṛtyabhinirvṛtticakraṁ atyantānupalabdhicakraṁ anāyūhāniryūhacakraṁ anabhilāpyacakraṁ prakṛtiyathāvaccakraṁ ekaviṣayasarvadharmasamatāvatāracakraṁ akṣaṇasattvavinayādhiṣṭhānapratyudāvartyacakraṁ advayasamāropaparamārthanayapraveśacakraṁ dharmadhātusamavasaraṇacakram| apremayaṁ taccakraṁ sarvapramāṇātikrāntam| asaṁkhyeyaṁ taccakraṁ sarvasaṁkhyāpagatam| acintyaṁ taccakraṁ cittapathasamatikrāntam| atulyaṁ taccakraṁ tulāpagatam| anabhilāpyaṁ taccakraṁ sarvarutaghoṣavākpathātītam| apramāṇamanupamamupamāgatamākāśasamasadṛśamanucchedamaśāśvataṁ pratītyāvatārāviruddhaśāntamatyantopaśamaṁ tattvaṁ tathāvitathānanyathānanyathībhāvaṁ sarvasattvarutacaraṇam| nigraho mārāṇāṁ parājayastīrthikānāṁ samatikrāmaṇaṁ saṁsāraviṣayādavatāraṇaṁ buddhaviṣaye parijñātamāryapudgalairanubaddhaṁ pratyekabuddhaiḥ parigṛhītaṁ bodhisattvaiḥ stutaṁ sarvabuddhairasaṁbhinnaṁ sarvatathāgataiḥ| evaṁrūpaṁ bhaitreya tathāgatena dharmacakraṁ pravartitaṁ yasya pravartanāttathāgata ityucyate| samyaksaṁbuddha ityucyate| svayaṁbhūrityucyate| dharmasvāmītyucyate| nāyaka ityucyate| vināyaka ityucyate| pariṇāyaka ityucyate| sārthavāha ityucyate| sarvadharmavaśavartītyucyate| dharmeśvara ityucyate| dharmacakrapravartītyucyate| dharmadānapatirityucyate| yajñasvāmītyucyate| suyaṣṭayajña ityucyate| siddhivrata ityucyate| pūrṇābhiprāya ityucyate| deśika ityucyate| āśvāsaka ityucyate| kṣemaṁkara ityucyate| śūra ityucyate| raṇaṁjaha ityucyate| vijitasaṁgrāma ityucyate| ucchritachatradhvajapatāka ityucyate| ālokakara ityucyate| prabhaṁkara ityucyate| tamonuda ityucyate| ulkādhārītyucyate| mahāvaidyarāja ityucyate| bhūtacikitsaka ityucyate| mahāśalyahartā ityucyate| vitimirajñānadarśana ityucyate| samantadarśītyucyate| samantavilokita ityucyate| samantacakṣurityucyate| samantaprabha ityucyate| samantāloka ityucyate| samantamukha ityucyate|
samantaprabhākara ityucyate| samantacandra ityucyate| samantaprāsādika ityucyate| apratiṣṭhānāyūhāniryūha ityucyate| dharaṇīsama ityucyate anunnatāvanatatvāt| śailendrasama ityucyate aprakampyatvāt| sarvalokaśrīrityucyate sarvalokaguṇasamanvāgatatvāt| anavalokitamūrdha ityucyate sarvalokābhyudgatatvāt| samudrakalpa ityucyate gambhīraduravagāhatvāt| dharmaratnākara ityucyate sarvabodhipākṣikadharmaratnapratipūrṇatvāt| vāyusama ityucyate aniketatvāt| asaṅgabuddhirityucyate asaktābaddhāmuktacittatvāt| avaivartikadharma ityucyate sarvadharmanirvedhikajñānatvāt| tejaḥsama ityucyate durāsadasarvamananāprahīṇasarvakleśadāhapratyupasthānatvāt| apsama ityucyate anāvilasaṁkalpanirmalakāyacittavāhitapāpatvāt| ākāśasama ityucyate asaṅgajñānaviṣayānantamadhyedharmadhātugocarajñānābhijñaprāptatvāt| anāvaraṇajñānavimokṣavihārītyucyate nānāvaraṇīyadharmasuprahīṇatvāt| sarvadharmadhātuprasṛtakāya ityucyate gaganasamacakṣuḥpathasamatikrāntatvāt| uttamasattva ityucyate sarvalokaviṣayāsaṁkliṣṭatvāt| asaṅgasattva ityucyate| apramāṇabuddhirityucyate| lokottaradharmadeśika ityucyate| lokācārya ityucyate| lokavaidya ityucyate| lokābhyudgata ityucyate| lokadharmānupalipta ityucyate| lokanātha ityucyate| lokajyeṣṭha ityucyate| lokaśreṣṭha ityucyate| lokeśvara ityucyate| lokamahita ityucyate| lokaparāyaṇa ityucyate| lokapāraṁgata ityucyate| lokapradīpa ityucyate| lokottara ityucyate| lokagururityucyate| lokārthakara ityucyate| lokānuvartaka ityucyate| lokavidityucyate| lokādhipateyaprāpta ityucyate| mahādakṣiṇīya ityucyate| pūjārha ityucyate| mahāpuṇyakṣetra ityucyate| mahāsattva ityucyate| agrasattva ityucyate| varasattva ityucyate| pravarasattva ityucyate| uttamasattva ityucyate| anuttarasattva ityucyate| asamasattva ityucyate| asadṛśasattva ityucyate| satatasamāhita ityucyate| sarvadharmasamatāvihārītyucyate| mārgaprāpta ityucyate| mārgadarśaka ityucyate| mārgadeśika ityucyate| supratiṣṭhitamārga ityucyate| māraviṣayasamatikrānta ityucyate| māramaṇḍalavidhvaṁsakara ityucyate| ajarāmaraśītībhāva ityucyate| vigatatamondhakāra ityucyate| vigatakaṇṭaka ityucyate| vigatakāṅkṣa ityucyate| vigatakleśa ityucyate| vinītasaṁśaya ityucyate| vimatisamuddhaṭita ityucyate| virakta ityucyate| vimukta ityucyate| viśuddha ityucyate| vigatarāga ityucyate| vigatadoṣa ityucyate| vigatamoha ityucyate| kṣīṇāśrava ityucyate| niḥkleśa ityucyate| vaśībhūta ityucyate| suvimuktacitta ityucyate| suvimuktaprajña ityucyate| ājāneya ityucyate| mahānāga ityucyate| kṛtakṛtya ityucyate| kṛtakaraṇīya ityucyate| apahṛtabhāra ityucyate| anuprāptasvakārtha ityucyate| parikṣīṇabhavasaṁyojana ityucyate| samatājñānavimukta ityucyate | sarvacetovaśiparamapāramitāprāpta ityucyate| dānapāraga ityucyate | śīlābhyudgata ityucyate| kṣāntipāraga ityucyate| vīryābhyudgata ityucyate| dhyānābhijñaprāpta ityucyate| prajñāpāraṁgata ityucyate| siddhapraṇidhāna ityucyate| mahāmaitravihārītyucyate|
mahākaruṇāvihārītyucyate| mahāmuditāvihārītyucyate| mahopekṣāvihārītyucyate| sattvasaṁgrahaprayukta ityucyate| anāvaraṇapratisaṁvitprāpta ityucyate| pratiśaraṇabhūta ityucyate| mahāpuṇya ityucyate| mahājñānītyucyate| smṛtimatigatibuddhisaṁpanna ityucyate| smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgasamarthavidarśanālokaprāpta ityucyate| uttīrṇasaṁsārārṇava ityucyate| pāraga ityucyate| sthalagata ityucyate| kṣemaprāpta ityucyate| abhayaprāpta ityucyate| marditakleśakaṇṭaka ityucyate| puruṣa ityucyate| mahāpuruṣa ityucyate| puruṣasiṁha ityucyate| vigatabhayalomaharṣaṇa ityucyate| nāga ityucyate| nirmala ityucyate| trimalamalaprahīṇa ityucyate| vedaka ityucyate| traividyānuprāpta ityucyate| caturoghottīrṇa ityucyate| pāraga ityucyate| kṣatriya ityucyate| brāhmaṇa ityucyate| ekaratnachatradhārītyucyate| vāhitapāradharma ityucyate| bhikṣurityucyate| bhinnāvidyāṇḍakośa ityucyate| śramaṇa ityucyate| arthasaṅgapathasamatikrānta ityucyate| śrotriya ityucyate| niḥsṛtakleśa ityucyate| balavānityucyate| daśabaladhārītyucyate| bhagavānityucyate| bhāvitakāya ityucyate| rājātirāja ityucyate| dharmarāja ityucyate| varapravaradharmacakrapravartyanuśāsaka ityucyate| akopyadharmadeśaka ityucyate| sarvajñajñānābhiṣikta ityucyate| asaṅgamahājñānavimalaviruktapaṭṭabaddha ityucyate| saptabodhyaṅgaratnasamanvāgata ityucyate| sarvadharmaviśeṣaprāpta ityucyate| sarvāryaśrāvakāmātyāvalokitamukhamaṇḍala ityucyate| bodhisattvamahāsattvaputraparivāra ityucyate| suvinītavinaya ityucyate| suvyākṛtabodhisattva ityucyate| vaiśravaṇasadṛśa ityucyate| saptāryadhanaviśrāṇitakośa ityucyate| tyaktatyāga ityucyate| sarvasukhasaṁpattisamanvāgata ityucyate| sarvābhiprāyadātetyucyate| sarvalokahitasukhānupālaka ityucyate| indrasama ityucyate| jñānabalavajradhārī ityucyate| samantanetra ityucyate| sarvadharmānāvaraṇajñānadarśītyucyate| samantajñānavikurvaṇa ityucyate| vipuladharmanāṭakadarśanapraviṣṭa ityucyate| candrasama ityucyate| sarvajagadatṛptadarśana ityucyate| samantavipulaviśuddhaprabha ityucyate| prītiprāmodyakaraprabha ityucyate| sarvasattvābhimukhadarśanābhāsa ityucyate| sarvajagaccittāśayabhājanapratibhāsaprāpta ityucyate| mahāvyūha ityucyate| śaikṣāśaikṣajyotirgaṇaparivāra ityucyate| ādityamaṇḍalasama ityucyate| vidhūtamohāndhakāra ityucyate| mahāketurāja ityucyate| apramāṇānantaraśmirityucyate| mahāvabhāsasaṁdarśaka ityucyate| sarvapraśnavyākaraṇanirdeśāsaṁmūḍha ityucyate| mahāvidyāndhakāravidhvaṁsanakara ityucyate| mahājñānālokavilokitabuddhinirvikalpa ityucyate| mahāmaitrīkṛpākaruṇāsarvajagatsamaraśmipramuktapramāṇaviṣaya ityucyate|
prajñāpāramitāgambhīradurāsadadurnirīkṣamaṇḍala ityucyate| brahmasama ityucyate| praśānteryāpatha ityucyate| sarveryāpathacaryāviśeṣasamanvāgata ityucyate| paramarūpadhārī ityucyate| asecanakadarśana ityucyate| śāntendriya ityucyate| śāntamānasa ityucyate| śamathasaṁbhāraparipūrṇa ityucyate| uttamaśamathaprāpta ityucyate| paramadamaśamathaprāpta ityucyate| śamathavidarśanāparipūrṇasaṁbhāra ityucyate| gupto jitendriyo nāga iva sudānto hrada ivāccho'nāvilo viprasanna ityucyate| sarvakleśavāsanāvaraṇasuprahīṇa ityucyate| dvātriṁśanmahāpuruṣalakṣaṇasamanvāgata ityucyate| paramapuruṣa ityucyate| aśītyanuvyañjanaparivāravicitraracitagātra ityucyate| puruṣarṣabha ityucyate| daśabalasamanvāgata ityucyate| caturvaiśāradyaprāptānuttarapuruṣadamyasārathirityucyate| śāstetyucyate| aṣṭādaśāveṇikabuddhadharmaparipūrṇa ityucyate| aninditakāyavāṅmanaskarmānta ityucyate| sarvākāravaropetasupariśodhitajñānadarśanamaṇḍalatvācchūnyatāvihārītyucyate| pratītyasamutpādasamatābhisaṁbodhādānimittavihārītyucyate| paramārthasatyanayaprativedhādapraṇihitavihārītyucyate| sarvaprasthānāliptatvādanabhisaṁskāragocara ityucyate| sarvasaṁskārapratipraśrabdhatvādbhūtavādītyucyate| bhūtakoṭyavikopitajñānaviṣayatvādavitathānanyathāvādītyucyate| tathatādharmadhātvākāśalakṣaṇālakṣaṇaviṣayatvādaraṇyadharmasupratilabdha ityucyate| māyāmarīcisvapnodakacandrapratiśrutkapratibhāsasamatāsarvadharmavihāritvādamoghadarśanaśravaṇa ityucyate|
parinirvāṇahetujanakatvādamoghapadavikramītyucyate| sattvavinayaparākramavikrāntatvādutkṣiptaparikheda ityucyate| avidyābhavatṛṣṇāsamucchinnatvātsthāpitasaṁkrama ityucyate| nairyāṇikapratipatsudeśakatvānnirjitamārakleśapratyarthika ityucyate| sarvamāraviṣayacaryānanuliptatvāduttīrṇakāmapaṅka ityucyate| kāmadhātusamatikrāntatvātpātitamānadhvaja ityucyate| rūpadhātusamatikrāntatvāducchritaprajñādhvaja ityucyate| ārupyadhātusamatikrāntatvātsarvalokaviṣayasamatikrānta ityucyate| dharmakāyajñānaśarīratvānmahādruma ityucyate| anantaguṇaratnajñānasaṁkusumitavimuktiphalasusaṁpannatvādudumbarapuṣpasadṛśa ityucyate| durlabhaprādurbhāvadarśanatvāccintāmaṇiratnamaṇirājasama ityucyate| yathānayanirvāṇabhiprāyasupratipūraṇatvātsupratiṣṭhitapāda ityucyate| dīrgharātraṁ tyāgaśīlatapovratabrahmacaryadṛḍhasamādānācalāprakampyatvādvicitrasvastikanandyāvarta-
sahasrācakrāṅkitapādatala ityucyate| dīrgharātraṁ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyadhārmikarakṣāparipālanatayā śaraṇāgatānāṁ cāparityāgatvādāyatapārṣṇirityucyate| dīrgharātraṁ prāṇātipātoparatatvāddīrghāṅgulītyucyate| dīrgharātraṁ prāṇātipātavairamaṇyaṁparasattvasamādāyanatvādbahujanatrātetyucyate| dīrgharātraṁ prāṇātipātavairamaṇyaṁguṇavarṇasaṁprakāśanatvānmṛdutaruṇahastapāda ityucyate| dīrgharātraṁ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyopasthānaparicaryāsnānānulepanasarpitailābhyaṅgasvahastaśarīra-parikarmaparikhedatvājjālāṅgulīhastapāda ityucyate| dīrgharātraṁ dānapriyavadyatārthakriyāsamānārthatāsaṁgrahavastujālena sattvasaṁgrahakauśalyaṁsuśikṣitatvāducchaṅgapāda ityucyate| dīrgharātramuttarottari viśiṣṭatarakuśalamūlādhyālambanatvādūrdhvāṅgadakṣiṇāvartaromakūpa ityucate| dīrgharātraṁ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyatathāgatacaityapradakṣiṇīkaraṇadharmaśravaṇacitrīkāraro-
maharṣaṇaparasattvasaṁharṣaṇadharmadeśanāprayogatvādeṇeyajaṅgha ityucyate| dīrgharātraṁ satkṛtya dharmaśravaṇagrahaṇadhāraṇavācanavijñāpanārthapadaniścayanistīraṇakauśalyena jarāvyādhimaraṇābhimukhānāṁ ca sattvānāṁ śaraṇagamanānupradānasatkṛtyadharmadeśanāparibhavabuddhitvātkośopagatabastiguhya ityucyate|
dīrgharātraṁ śramaṇabrāhmaṇānāṁ tadanyeṣāṁ ca brahmacāriṇāṁ brahmacaryānugrahasarvapariskārānupradānanagnabalānupradānaparadārāgamanabrahmacaryaguṇavarṇa-saṁprakāśanahryapatrāpyānupālanadṛḍhasamādānatvātpralambabāhurityucyate| dīrgharātraṁ hastasaṁyatapādasaṁyatasattvāviheṭhanaprayogamaitrakāyakarmavākkarmamanaskarma-
samanvāgatatvānnyagrodhaparimaṇḍala ityucyate| dīrgharātraṁ bhojanamātrāṁ jñātā alpāhāratodārasaṁyamaglānabhaiṣajyānupradānahīnajanāparibhavānāthānavamardanatathāgatacaityaviśīrṇa-
pratisaṁskāraṇastūpapratiṣṭhāpanatvādbhayārditebhyaśca sattvebhyo'bhayapradānatvānmṛdutaruṇasūkṣmacchavirityucyate| dīrgharātraṁ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyānāṁ snānānulepanasarpistailābhyaṅgaśīte uṣṇodakamuṣṇe śītodakacchāyātapaṛtusukhaparibhogānupradānamṛdutaruṇatūlasaṁsparśasukumāravastrāstīrṇaśayanāsanānu-
pradānatathāgatacaityagandhatailasekasūkṣmapaṭṭadhvajapatākāguṇapradānatvātsuvarṇacchavirityucyate| dīrgharātraṁ sarvasattvāpratighātamaitrībhāvanāyogakṣāntisauratyeparasattvasamādāpanāvairavyāpādaguṇa-
varṇasaṁprakāśanatayā tathāgatacaityatathāgatapratimānāṁ ca suvarṇakhacanasuvarṇapuṣpasuvarṇacūrṇābhikiraṇasuvarṇavarṇapaṭṭapatākādhvajālaṁkārasuvarṇabhājanasu-varṇavastrānupradānatvādekaikanicitaromakūpa ityucyate| dīrgharātraṁ paṇḍitopasaṁkramaṇakiṁkuśalākuśalaparipṛcchanasāvadyānavadyasevyahīnamadhyapraṇītadharma-
paripṛcchanārthamīmāṁsanaparitulanāsaṁmohatathāgatacaityakīṭalūtālayāñjaliyānirmālyanānātṛṇaśarkarā-
samuddharaṇasaṁprayogatvātsaptotsada ityucyate| dīrgharātraṁ mātāpitṛjyeṣṭhaśreṣṭhapūjyaśramaṇabrāhmaṇakṛpaṇavanīpakādibhya upāgatebhyaḥ satkṛtya yathābhiprāyamannapānāsanavastrāpaśrayapradīpakalpitajīvikapariskārasaṁpradānakūpapuṣkariṇīśītajala-parīpūrṇamahājanopabhogānupradānatvātsiṁhapūrvārdhakāya ityucyate| dīrgharātraṁ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyāvanamanapraṇamanābhivādanābhayapradānadurbalāparibhava-
śaraṇāgatāparityāgadṛḍhasargadānānutsargatvāccitāntarāṁsa ityucyate| dīrgharātraṁ svadoṣaparitulanapraskhalitaparachidrādoṣadarśanavivādamūlaparabhedakaramantraparivarjanasupratinissarga-mantrasvārakṣitavākkarmāntatvātsusaṁvṛtta- skandha ityucyate| dīrgharātraṁ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyānāṁ pratyutthānapratyudramanābhivādanakāmānāṁ ca sarvaśāstravaiśāradyena vivādakāmasattvanigrahasvadharmavinayānulomanasamyakpravṛttarājāmātyasamyakpravṛttakuśala-dharmapathapratiṣṭhāpanaprabhāvanatathāgataśāsanaparigrahasaṁdhāraṇasarvakuśalacaryāsamādāpana pūrvaṁgamatvātsiṁhahanurityucyate| dīrgharātraṁ sarvavastuparityāgayathābhiprāyayācanakapriyābhidhānamupasaṁkrāntānāṁ cāvimānanājihmīkaraṇāvikṣepaṁ sarveṣāṁ yathābhiprāyaparipūraṇadānaparityāgadṛḍhasamādānānutsargatvāccatvāriṁśatsamadanta ityucyate| dīrgharātraṁ piśunavacanaparivarjanabhedamantrāgrahaṇasaṁdhisāmagrīrocanasamagrāṇāṁ cedācittena piśunavacanavigarhaṇasaṁdhisāmagrīguṇavarṇaprakāśanaprayogatvātsuśukladanta ityucyate| dīrgharātraṁ kṛṣṇapakṣaparivarjanaśuklapakṣakuśalopacayakṛṣṇakarmakṛṣṇavipākaparivarjanaśuklakarmaśuklavipāka-
saṁvarṇanakṣīrabhojanaśuklavastrapradānatathāgatacaityeṣu sudhākṛtakakṣīramiśrasaṁpradānasumanā-
vārṣikīdhānuskārimālāguṇapuṣpadāmaśuklavarṇakusumānu-
pradānatvādaviraladanta ityucyate|
dīrgharātraṁ hāsyoccaṭyanavivarjanānandakaraṇavāganurakṣaṇānandakaraṇavāgudīraṇaparaskhalitāpara-
chidrāparimārgaṇasarvasattvasamacittasamādāpanasamaprayogasamadharmadeśanadṛḍhasamādānāparityāgatvā-
drasarasāgravānityucyate| dīrgharātraṁ sarvasattvāviheṭhanāvihiṁsanavividhavyādhispṛṣṭopasthānaglānabhaiṣajyānupradānatvātsarvarasārthikebhyaśca sarvarasapradānāparikhedatvādbahmasvara ityucyate| dīrgharātramanṛtaparuṣakarkaśaśāṭhyaparakaṭuka-
parābhiṣaṅginyapriyaparamarbhaghaṭṭanavākparivarjana-
maitrīkaruṇāprayogamuditāprāmodyakaraṇīsnigdhamamadhuraślakṣṇahṛdayaṁgamasarvendriyaprahlāda-
karaṇīsamyagvākyasamyakprayogatvādabhinīlanetra ityucyate| dīrgharātraṁ mātāpitṛvatsarvasattvāpratihatacakṣuprayogaikaputravadyācanakamaitrīkāruṇyapūrvaṁgamasaṁprekṣaṇājihmī-karaṇaprasannendriyatathāgatacaityānimiṣanayanasaṁprekṣaṇaparasattvatathāgatadarśanasamādāpanadṛḍha-
samādānatvādgopekṣanetra ityucyate| dīrgharātraṁ hīnacetovivarjanodāravipulādhimuktiparipūraṇānuttaradharmachandasattvasamādāpanabhṛkuṭīmukha-
vivarjanasmitamukhasarvakalyāṇamitropasaṁkramaṇābhimukhapūrvaṁgamasarvakuśalopacayā-
vaivartikatvāprabhūtajihva ityucyate| dīrgharātraṁ sarvavāgdoṣavivarjanasarvaśrāvakapratyekabuddha-
dharmabhāṇakāpramāṇaguṇavarṇasaṁprakāśanatathāgatasūtrāntalikhanavācanapaṭhanavijñāpanaṁ teṣāṁ ca dharmāṇāmarthapadaprabhedaparasattvasaṁprāpaṇakauśalyatvāduṣṇīṣānavalokitamūrdha ityucyate| dīrgharātraṁ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyānāṁ mūrdhnāṁ caraṇatalapraṇipatanapravrajitavandanābhivādanakeśāvaropaṇasugandhatailamūrdhnipariṣiñcanaṁ sarvayācanakebhyaścūrṇamālyamālāguṇamūrdhābharaṇānupradānatvād bhrūmadhye sujātapradakṣiṇāvartottaptaviśuddhavarṇābhāsorṇa ityucyate| dīrgharātraṁ nirargalasarvayajñayajanasamādapanasarvakalyāṇamitrānuśāsanyanuddharadharmabhāṇakānāṁ dautyaprekṣaṇe diggamanāgamanāparikhedanasarvabuddhabodhisattvaprattyekabuddhāryaśrāvakadharmabhāṇa-kamātāpitṛgurudakṣiṇīyatamondhakāravidhamanatailadhṛtatṛṇolkāpradīpanānāgandhatailapradīpa-sarvākāravaropetaprāsādikatathāgatapratimākāraṇakṣīrapratibhāsaratnottīrṇakośapratimaṇḍanaparasattva-
bodhacittāmukhīkaraṇakuśalasaṁbhāraviśeṣatvānmahāsthāmaprāpta ityucyate| mahānārāyaṇabalopetatvānmahānārāyaṇa ityucyate| koṭīśatamāradharṣaṇabalopetatvātsarvaparapramardaka ityucyate| daśatathāgatabalopetatvāddaśatathāgatabalopeta ityucyate|
sthānāsthānajñānakuśalahīnaprādeśikayānavivarjanamahāyānaguṇasamudānayanabalopetātṛptabalaprayoga-
tvātsthānajñānabalopeta ityucyate| atītānāgatapratyutpannakarmasamādānahetuśovipākaśojñānabalopetatvā-
datītānāgatapratyutpannasarva-karmasamādānahetuvipākajñānabalopeta ityucyate| sarvasattvendriyavīryavimātratājñānabalopetatvātsarvasattvendriyavīryavimātratājñānabalopeta ityucyate| anekadhātunānādhātulokapraveśajñānabalopetatvādanekadhātunānādhātulokapraveśajñānabalopeta ityucyate| anekādhimuktinānādhimuktiniravaśeṣādhimuktivimuktijñānabalopetatvādanekādhimuktinānādhimuktisarva-
niravaśeṣādhimuktijñānabalopeta ityucyate| sarvatragāminīpratipajjñānabalopetatvātsarvatragāminīpratipajjñānabalopeta ityucyate| sarvadhyānavimokṣasamādhisamāpattisaṁkleśavyavadānavyavasthāpanajñānabalopetatvāsarvadhyānavimokṣasamādhi-
samāpattisaṁkleśavyavadānavyavasthāpanajñānabalopeta ityucyate| anekavidhapūrvanivāsānusmṛtyāsaṅgajñānabalopetatvādanekavidhapūrvanivāsānusmṛtyāsaṅgajñānabalopeta ityucyate| niravaśeṣasarvarūpānāvaraṇadarśanadivyacakṣurjñānabalopetatvānniravaśeṣasarvarūpānāvaraṇadarśanadivyacakṣurjñānabalopeta ityucyate| sarvaṁvāsanānusaṁdhigataniravaśeṣasarvāśravakṣayajñānabalopetatvātsarvavāsanānusaṁdhigatanira-
vaśeṣasarvāśravakṣayajñānabalopeta ityucyate|
niravaśeṣasarvadharmābhisaṁbuddhapratijñārohaṇasadevalokānabhibhūtapratijñāvaiśāradyaprāptatvānnira-
vaśeṣasarvadharmābhisaṁprabuddhatijñārohaṇasadevaloke'nabhibhūtapratijñāvaiśāradyaprāpta ityucyate| sarvasāṁkleśikāntarāyikadharmāntarāyakaraṇānirvāṇasyetitatpratijñārohaṇasadevake loke'nāchedyapratijñāvaiśāradyaprāptatvāsarvasāṁkleśikāntarāyikadharmāntarāyakaraṇānirvāṇasyeti tatpratijñārohaṇasadevake loke'nāchedyapratijñāvaiśāradyaprāpta ityucyate | nairyāṇikīṁ pratipadaṁ pratipadyamāno nirvāṇamārāgayiṣyatīti pratijñārohaṇasadevake loke'praticodyapratijñāvaiśāradyaprāptatvānnairyāṇikīṁ pratipadaṁ pratipadyamāno nirvāṇamārāgayiṣyatīti pratijñārohaṇasadevake loke'praticodyapratijñāvaiśāradyaprāpta ityucyate | savāśravakṣayajñānaprahāṇajñānapratijñārohaṇasadevake loke'vivartyapratijñāvaiśāradyaprāptatvātsarvāśravakṣayajñānaprahāṇajñānapratijñārohaṇasadevake loke'vivartyapratijñāvaiśāradyaprāpta ityucyate| askhalitapadadharmadeśakatvādaskhalitapadadharmadeśaka ityucyate| arutānabhilāpyadharmasvabhāvānubuddhatvādarutānabhilāpyadharmasvabhāvānubuddha ityucyate| aviratatvādavirata ityucyate|
sarvasattvarutāpramāṇabuddhadharmarutanirghoṣādhiṣṭhānasamarthatvātsarvasattvarutāpramāṇa-
buddhadharmarutanirghoṣādhiṣṭhānasamartha ityucyate| amuṣitasmṛtitvādamuṣitasmṛtirityucyate| nānātvasaṁjñāvigatatvānnānātvasaṁjñāvigata ityucyate| sarvacittasamāhitasumāhitasattvātsarvacittasamāhitasusamāhita ityucyate| apratisaṁkhyāsamupekṣakatvādapratisaṁkhyāsamupekṣaka ityucyate| chandasaṁskārasamādhyaparihīnatvācchandasaṁskārasamādhyaparihīna ityucyate| vīryasaṁskārasamādhyanāchedyāparihīnavīryatvādvīryasaṁskārasamādhyaparihīnavīrya ityucyate| smṛtyaparihīnatvādaparihīnasmṛtirityucyate| aparihīnaprajñatvādaparihīnaprajña ityucyate| vimuktyaparihīnatvādaparihīnavimuktirityucyate| vimuktijñānadarśanāprahīnatvādaparihīnavimuktijñānadarśana ityucyate| sarvakāyakarmavākkarmamanaskarmajñānapūrvaṁgamajñānānuparivartisamanvāgatatvātsarvakāyavāṅbha-
manaskarmajñānapūrvaṁgamajñānānuparivartijñānasamanvāgata ityucyate| atītānāgatapratyutpanneṣvadhvasvasaṅgāpratihatajñānadarśanasamanvāgatatvāt tryadhvāsaṅgāpratihatajñānadarśanasamanvāgata ityucyate| anāvaraṇavimokṣapratilabdhatvādanāvaraṇavimokṣapratilabdha ityucyate| adhiṣṭhitasarvasattvacaritapraveśakauśalyāvasthitatvodadhiṣṭhitasarvasattvacaritapraveśakauśalyāvasthita ityucyate| yathāpratyarhadharmadeśanākuśalatvādyathāpratyarhadharmadeśanākuśala ityucyate|
sarvasvarāṅgamaṇḍalaparamapāramitāprāptatvātsarvasvarāṅgamaṇḍalaparamapāramitāprāpta ityucyate| sarvarutapratirutaniścāraṇakauśalyaprāptatvāddevanāgayakṣagandharvāsuragaruḍakinnaramahoragaruta ityucyate| brahmasvararutaravitanirghoṣa ityucyate| kalaviṅkarutasvara ityucyate| dundubhisaṁgītirutasvara ityucyate| dharaṇītalanirnādanirghoṣasvara ityucyate| sāgaranāgendrameghastanitagarjitaghoṣasvara ityucyate| siṁhavṛṣabhitābhigarjitanirghoṣasvara ityucyate| sarvasattvarutaravitānucaraṇasaṁtoṣaṇasvara ityucyate | asaṅgānāvaraṇasarvaparṣanmaṇḍalābhirādhanasvara ityucyate | ekarutātsarvarutasaṁprāpanasvara ityucyate| brahmendrapūjita ityucyate| devendrasatkṛta ityucyate| nāgendranamaskṛta ityucyate| yakṣendrāvalokitamukhamaṇḍala ityucyate| gandharvendropagīta ityucyate| rākṣasendraprasannendriyāninimiṣanayanasaṁprekṣita ityucyate| asurendrābhipraṇata ityucyate| garuḍendrāvihiṁsāprekṣita ityucyate| kinnarendrābhiṣṭuta ityucyate| mahoragendrābhilaṣitadarśana ityucyate| manujendrābhisaṁpūjita ityucyate| ahargaṇasevita ityucyate| sarvabodhisattvasamādāyakasamuttejakasaṁhaprarṣaka ityucyate| nirāmiṣadharmadeśaka ityucyate| akṣuṇṇapadavyañjanāvandhyadharmadeśaka ityucyate| kālānatikramaṇadharmadeśaka ityucyate| idaṁ tanmaitreya dharmacakrapravartanaṁ tathāgataguṇavarṇapradeśasya yatkiṁcidavatāramātraṁ saṁkṣepeṇa nirdeśitaḥ vistareṇa punamaitreya tathāgataḥ kalpaṁ vā kalpāvaśeṣaṁ vā nirdiśet| na cāsya nirdiśyamānasya paryanto bhavet||
atha khalu bhagavāṁstasyāṁ velāyāmimāṁ gāthāmabhāṣat—
gambhīraṁ durdṛśaṁ sūkṣmaṁ dharmacakraṁ pravartitam|
yatra mārā na gāhante sarve ca paratīrthikāḥ||52||
anālayaṁ niṣprapañcaṁ anutpādamasaṁbhavam|
viviktaṁ prakṛtīśūnyaṁ dharmacakraṁ pravartitam||53||
anāyūhamaniryūhamanimittamalakṣaṇam|
samatādharmanirdeśaṁ cakraṁ buddhena varṇitam||54||
māyāmarīci svapnaṁ ca dakacandra pratiśrutkā|
yathaite tathā taccakraṁ lokanāthena vartitam||55||
pratītyadharmaotāramanucchedamaśāśvatam|
sarvadṛṣṭisamucchedo dharmacakramiti smṛtam||56||
ākāśena sadā tulyaṁ nirvikalpaṁ prabhāsvaram|
anantamadhyanirdeśaṁ dharmacakramihocyate||57||
astināstivinirmuktamātmyanairātmyavarjitam|
prakṛtyājātinirdeśaṁ dharmacakramihocyate||58||
bhūtakoṭīmakoṭīṁ ca tathatāyāṁ tathatvataḥ|
advayo dharmanirdeśo dharmacakraṁ nirucyate||59||
cakṣuḥ svabhāvataḥ śūnyaṁ śrotaṁ ghrāṇaṁ tathaiva ca|
jihvā kāyaṁ ca cittaṁ ca śūnyātmāno nirīhakaḥ||60||
idaṁ tadīddaśaṁ cakraṁ dharmacakraṁ pravartitam|
bodhayatyabudhān sattvāṁstena buddho nirucyate||61||
svayaṁ mayānubuddho'yaṁ svabhāvo dharmalakṣaṇam|
ṛte paropadeśena svayaṁbhūstatha cakṣumān||62||
sarvadharmavaśiprāpto dharmasvāmī nirucyate|
nayānayajño dharmeṣu nāyakastena cocyate||63||
yathā bhavanti vaineyā vinayāmyamitāṁ janāṁ|
vineyapāramiprāptastena prokto vināyakaḥ||64||
naṣṭamārgā hi ye sattvā mārgaṁ deśemi uttamam|
nayāmi pārimaṁ tīraṁ tasmādasmi vināyakaḥ||65||
saṁgrahāvastujñānena saṁgṛhya janatāmaham|
saṁsārāṭavinistīrṇaḥ sārthavāhastato hyaham||66||
vaśavartī sarvadharmeṣu tena dharmeśvaro jinaḥ|
dharmacakraṁ pravartitvā dharmarājo nirucyate||67||
dharmadānapatiḥ śāstā dharmasvāmī niruttaraḥ|
suyaṣṭayajñasiddhārthaḥ pūrṇāśaḥ siddhamaṅgalaḥ||68||
āśvāsakaḥ kṣemadarśī śūro mahāraṇaṁjahaḥ|
uttīrṇasarvasaṁgrāmo mukto mocayitā prajāḥ||69||
ālokabhūto lokasya prajñājñānaprabhaṁkaraḥ|
ajñānatamaso hantā ulkādhāri mahāprabhaḥ||70||
mahāvaidyo mahājñānī mahākleśacikitsakaḥ|
sattvānāṁ kleśaviddhānāṁ śalyahartā niruttaraḥ||71||
sarvalakṣaṇasaṁpannaḥ sarvavyañjanaśobhitaḥ|
samantabhadrakāyena hīnānāṁ cānuvartakaḥ||72||
daśabhirbalabhirbalavān vaiśāradyaviśāradaḥ|
āveṇikairaṣṭadaśai agrayānī mahāmuniḥ||73||
eṣa saṁkṣepanirdeśo dharmacakrapravartane|
tathāgataguṇavarṇaḥ parītto'yaṁ prakāśitaḥ||74||
buddhajñānamanantaṁ hi ākāśavipulaṁ samam|
kṣapayetkalpa bhāṣanto na ca buddhaguṇakṣayaḥ||75|| iti||
iti śrīlalitavistare dharmacakrapravartanaparivarto nāma ṣaḍviṁśatitamo'dhyāyaḥ||
27 nigamaparivartaḥ saptaviṁśaḥ|
atha khalu devaputrā yaistathāgato'dhīṣṭo'bhūdasya dharmaparyāyasya saṁprakāśanāya saha maheśvaranandasunandacandanamahitaśāntapraśāntavinīteśvarapramukhā aṣṭādaśaḥ śuddhāvāsakāyikā devaputrasahasrāṇi ye tathāgatasya dharmacakrapravartane'pi saṁnipatitā abhūvan| tatra bhagavāṁstān maheśvaradevaputrapramukhān śuddhāvāsakāyikān devaputrānāmantrayate sma-ayaṁ sa mārṣā lalitavistaro nāma dharmaparyāyasūtrānto mahāvaipulyabodhisattvavikrīḍitaḥ buddhaviṣaye lalitapraveśa ātmopanāyikastathāgatena bhāṣitaḥ| taṁ yūyamudgṛhṇīdhvaṁ dhārayata vācayata ca| evamiyaṁ dharmanetrī vaistārikī bhaviṣyati| bodhisattvayānikāśca pudgalā imaṁ dharmaparyāyaṁ śrutvā dṛḍhataraṁ vīryamālapsyante| anuttarāyāṁ samyaksaṁbodhāvudārādhimuktikāśca sattvā mahādharmavarṣavegaṁ saṁjānayiṣyanti| mārapakṣaśca nigṛhīto bhaviṣyati| sarvaparapravādinaścāvatāraṁ na lapsyante| yuṣmākaṁ ca taddharmadeśanādhyeṣaṇā kuśalamūlaṁ mahārthikaṁ bhaviṣyati mahāphalaṁ mahānuśaṁsam||
yaḥ kaścinmārṣā asya lalitavistarasya dharmaparyāyasyāñjaliṁ saṁpragṛhītaṁ kariṣyati, so'ṣṭāvutkṛṣṭān dharmān pratilapsyate| katamānaṣṭau? tadyathā-utkṛṣṭa rūpaṁ pratilapsyate| utkṛṣṭabalaṁ pratilapsyate| utkṛṣṭaparivāraṁ pratilapsyate| utkṛṣṭapratibhānaṁ pratilapsyate| utkṛṣṭanaiṣkramyaṁ pratilapsyate| utkṛṣṭacittapariśuddhiṁ pratilapsyate| utkṛṣṭasamādhipadaṁ pratilapsyate| utkṛṣṭaprajñāvabhāsaṁ pratilapsyate| imānyaṣṭāvutkṛṣṭān dharmān pratilapsyate||
yaḥ kaścinmārṣā imaṁ lalitavistaraṁ dharmaparyāyaṁ bhāṣitukāmasya dharmabhāṇakasya dharmāsanaṁ prajñāpayiṣyati, tasyāṣṭāvāsanapratilambhāḥ pratikāṅkṣitavyāḥ sahaprajñapte āsane| katame'ṣṭau? tadyathā-śreṣṭhyāsanapratilambhaḥ| gṛhapatyāsanapratilambhaḥ| cakravartyāsanapratilambhaḥ| lokapālāsanapratilambhaḥ| śakrāsanapratilambhaḥ| vaśavartyāsanapratilambhaḥ| brahmāsanapratilambhaḥ| bodhimaṇḍavarāgragatasya bodhisattvabhūtasyāpratyudāvartyanihatamārapratyarthikasiṁhāsanapratilambhaḥ| anuttarāsamyaksaṁbodhimabhisaṁbuddhasya ato'nuttaradharmacakrapravartanāsanapratilambhaśca pratikāṅkṣitavyaḥ| ime'ṣṭāvāsanapratilambhāḥ pratikāṅkṣitavyāḥ||
ya kaścinmārṣā imaṁ lalitavistaraṁ dharmaparyāyaṁ bhāṣamāṇāya sādhukāraṁ dāsyati, so'ṣṭau vākpariśuddhīḥ pratilapsyate| katamā aṣṭau? tadyathā-yathāvāditathākāritāṁ satyānuparivartivākkarmapariśuddhyā| ādeyavacanatāṁ parṣadabhibhavanatayā| grāhyavacanatāṁ anuddhuratayā| ślakṣṇamadhuravacanatāṁ apāruṣyasattvasaṁgrahaṇatayā| kalaviṅkarutasvaratāṁ kāyacittodbilyakaraṇatayā| taduktavacanatāṁ sarvasattvairanabhibhavanatayā| brahmasvaratāṁ sarvasvarābhibhavanatayā| siṁhaghoṣābhigarjitasvaratāṁ sarvaparapravādibhiranabhibhavanatayā| buddhasvaratāṁ sarvasattvendriyaparitoṣaṇatayā| imā aṣṭau vākkarmapariśuddhīḥ pratilapsyate||
yaḥ kaścinmārṣā imaṁ lalitavistaraṁ dharmaparyāyaṁ pustakalikhitaṁ kṛtvā dhārayiṣyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, amātsaryacittatayā caturdiśamasya dharmaparyāyasya varṇanāṁ bhāṣiṣyate varṇanāṁ coccārayiṣyati-āgacchatemaṁ dharmaparyāyaṁ likhitaṁ dhārayata vācayata cintayata svādhyāyateti, so aṣṭau mahānidhānāni pratilapsyate| katamānyaṣṭau mahānidhānāni? yaduta smṛtinidhānaṁ asaṁmoṣaṇatayā| matinidhānaṁ buddhiprabhedanatayā| gatinidhānaṁ sarvasūtrāntārthagatyanurāgatayā| dhāraṇīnidhānaṁ sarvaśrutādhāraṇatayā| pratibhānanidhānaṁ pratilabhate sarvasattvasubhāṣitasaṁbhāṣaṇatayā| dharmanidhānaṁ pratilabhate saddharmapratilakṣaṇatayā| bodhicittanidhānaṁ triratnavaṁśānupacchedanatayā| pratipattinidhānaṁ cānutpattikadharmakṣāntipratilambhatayā| imānyaṣṭau nidhānāni pratilapsyate||
yaḥ kaścinmārṣā imaṁ lalitavistaraṁ dharmaparyāyaṁ supravartitaṁ kṛtvā dhārayiṣyati, so'ṣṭau saṁbhārān paripurayiṣyati| katamānaṣṭau? tadyathā-yaduta dānasaṁbhāraṁ paripūrayiṣyati amātsaryacittatayā| śīlasaṁbhāraṁ paripūrayiṣyati sarvakalyāṇābhiprāyaparipūraṇatayā| śrutasaṁbhāraṁ paripūrayiṣyati asaṅgaprajñāsamudānayanatayā| śamathasaṁbhāraṁ paripūrayiṣyati sarvasamādhisamāpattyāmukhīkaraṇatayā| vidarśanāsaṁbhāraṁ paripūrayiṣyati traividyavidyāpratipūryā| puṇyasaṁbhāraṁ paripūrayiṣyati lakṣaṇānuvyañjanabuddhakṣetrālaṁkāraviśuddhyā| jñānasaṁbhāraṁ paripūrayiṣyati sarvasattvayathādhimuktisaṁtoṣaṇatayā| mahākaruṇā saṁbhāraṁ paripūrayiṣyati sarvasattvaparipācanāparikhedatayā| imānaṣṭau saṁbhārān paripūrayiṣyati||
yaḥ kaścinmārṣā imaṁ lalitavistaraṁ dharmaparyāyaṁ parebhyaśca vistareṇa saṁprakāśayiṣyati, evaṁcitto yaduta kathamamī sattvā eṣāmevarūpāṇāṁ dharmāṇāṁ lābhino bhaveyuriti, sa tena kuśalamūlenāṣṭau mahāpuṇyatāḥ pratilapsyate| katamā aṣṭau? tadyathā-rājā bhavati cakravartī, iyaṁ prathamā mahāpuṇyatā| caturmahārājakāyikānāṁ devānāmādhipatyaṁ kārayiṣyati, iyaṁ dvitīyā mahāpuṇyatā| śakro bhaviṣyati devendraḥ iyaṁ tṛtīyā mahāpuṇyatā| suyāmo bhaviṣyati devaputraḥ, iyaṁ caturthī mahāpuṇyatā saṁtuṣito bhaviṣyati, iyaṁ pañcamī mahāpuṇyatā| sunirmito bhaviṣyati, iyaṁ ṣaṣṭhī mahāpuṇyatā| vaśavartī bhaviṣyati devarājaḥ, iyaṁ saptamī mahāpuṇyatā| brahmā bhaviṣyati mahābrahmā, iyaṁ aṣṭamī mahāpuṇyatā| ante ca tathāgato bhaviṣyati arhan samyaksaṁbuddhaḥ sarvākuśaladharmaprahīnaḥ sarvakuśaladharmasamanvāgataḥ| imā aṣṭau mahāpuṇyatāḥ pratilapsyate||
yaḥ kaścinmārṣā imaṁ lalitavistaraṁ dharmaparyāyaṁ bhāṣyamāṇamavahitaśrotaḥ śroṣyati, so'ṣṭau cittanirmalatāḥ pratilapsyate| katamā aṣṭau? tadyathā-yaduta maitrīṁ pratilapsyate sarvadoṣanirghātāya| karuṇāṁ pratilapsyate sarvavihiṁsotsargāya| muditāṁ pratilapsyate sarvāratyapakarṣaṇatāyai| upekṣāṁ pratilapsyate anunayapratighotsargāya| catvāri dhyānāni pratilapsyate sarvarūpadhātuvaśavartitāyai| catasra ārūpyasamāpattīḥ pratilapsyate cittavaśavartitāyai| pañcābhijñāḥ pratilapsyate anyabuddhakṣetragamanatāyai| sarvavāsanānusaṁdhisamuddhāraṁ pratilapsyate śūraṁgamasamādhipratilambhāya| imā aṣṭau cittanirmalatāḥ pratilapsyate||
yasmiṁśca mārṣā grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā caṁkrame vā vihāre vā ayaṁ lalitavistaro dharmaparyāyaḥ pracariṣyati, tatrāṣṭau bhayāni na prabhaviṣyanti sthāpayitvā pūrvakarmavipākam| katamānyaṣṭau? tadyathā-yaduta rājasaṁkṣobhabhayaṁ na bhaviṣyati| caurasaṁkṣobhabhayaṁ na bhaviṣyati| vyālasaṁkṣobhabhayaṁ na bhaviṣyati| durbhikṣakāntārasaṁkṣobhabhayaṁ na bhaviṣyati| anyonyakalahavivādavigrahasaṁkṣobhabhayaṁ na bhaviṣyati| devasaṁkṣobhabhayaṁ na bhaviṣyati| nāgasaṁkṣobhabhayaṁ na bhaviṣyati| yakṣasaṁkṣobhabhayaṁ na bhaviṣyati| sarvopadravasaṁkṣobhabhayaṁ na bhaviṣyati| imāni mārṣāstatrāṣṭau bhayāni na bhaviṣyanti (sthāpayitvā pūrvakarmavipākam)||
saṁkṣepānmārṣā yadi tathāgataḥ kalpasthitikenāyuṣpramāṇena rātriṁdivamadhiṣṭhamāno'sya dharmaparyāyasya varṇaṁ bhāṣate, naivāsya dharmaparyāyasya varṇaparyanto bhavenna ca tathāgatapratibhānasya kṣayo bhavet| api tu khalu punarmārṣā yathaiva tathāgatasya śīlasamādhiprajñāvimuktijñānadarśanamapramāṇamaparyantam, evameva mārṣā ya imaṁ dharmaparyāyamudgrahīṣyati dhārayiṣyati vācayiṣyati likhiṣyati lekhayiṣyati paryavāpsyati pravartayiṣyati, parṣanmadhye ca vistareṇa saṁprakāśayiṣyati-anena cittena kathamamī sattvā evamudārasya dharmasya lābhinaḥ syuriti, teṣāmapi nāsti puṇyaparyantaḥ||
tataḥ khalu bhagavānāyuṣmantaṁ mahākāśyapamāmantrayate sma āyuṣmantaṁ cānandaṁ maitreyaṁ ca bodhisattvaṁ mahāsattvam-imāmahaṁ mārṣā asaṁkhyeyakalpakoṭinayutaśatasahasrasamudānītāmanuttarāṁ samyaksaṁbodhiṁ yuṣmākaṁ haste paridāmyanuparindāmi paramayā parindanayā, svayaṁ caivamimaṁ dharmaparyāyaṁ dhārayata, parebhyaśca vistareṇa saṁprakāśayata||
ityuktvā ca bhagavānasyaiva dharmaparyāyasya bhūyasyā mātrayānuparindanārthaṁ tasyāṁ velāyāmimāṁ gāthāmabhāṣata—
sattvā dṛṣṭā ye mayā buddhadṛṣṭyā
syuste'rhantaḥ śariputreṇa tulyāḥ|
tāṁścetkaścitpūjayetkalpakoṭī
tulyāṁ gaṅgāvālikābhiyathaiva||1||
pratyekabuddhāya tu yaśca pūjāṁ
kuyādahorātramapi prahṛṣṭaḥ|
mālyaiḥ prakāraiśca tathāparaiśca
tasmādayaṁ puṇyakṛto viśiṣyate||2||
syuḥ sarvasattvā yadi pratyayairjinā
tāṁ pūjayetkaścidihāpramattaḥ|
puṣpaiśca gandhaiśca vilepanaiśca
kalpānanekāṁ satataṁ hi tatparam||3||
ekasya yaścaiva tathāgatasya
kuryātpraṇāmaṁ api caikaśo'pi|
prasannācitto'tha vadennamo'rhate
tasmādidaṁ śreṣṭhataraṁ ca puṇyam||4||
buddhā bhaveyuryadi sarvasattvā
tāṁ pūjayedyaśca yathaiva pūrvam|
divyaiśca puṣpairatha mānurṣairvaraiḥ
kalpānanekāṁ bahubhiḥ prakāraiḥ||5||
yaścaiva saddharmavilopakātle
tyaktvā svakāye ca tathaiva jīvitam|
vadyādahorātramidaṁ hi sūtraṁ
viśiṣyate puṇyamidaṁ hi tasmāt||6||
yasyepsitaṁ pūjayituṁ vināyakāṁ
pratyekabuddhāṁśca tathaiva śrāvakāṁ|
dṛḍhaṁ samutpādya sa bodhicitta
idaṁ sadā sūtravaraṁ dadhātu||7||
rājā hyayaṁ sarvasubhāṣitānāṁ
yo'bhyudgataḥ sarvatathāgatānām|
gṛhe sthitastasya tathāgataḥ sadā
tiṣṭhedidaṁ yatra hi sūtraratnam||8||
pratibhāṁ sa prāpnoti śubhāmanantāṁ
ekaṁ padaṁ vakṣyati kalpakoṭī|
na vyañjanā bhraśyati nāpi cārthā
dadyācca yaḥ sūtramida parebhyaḥ||9||
anuttaro'sau naranāyakānāṁ
sattvo na kaścitsadṛśo'sya vidyate|
bhavetsamudreṇa samaśca so'kṣayaḥ
śrutvā hi yo dharmamimaṁ prapadyate||10||iti||
idamavocadbhagavānāttamanāḥ| te maheśvaradevaputrapūrvaṁgamāḥ śuddhāvāsakāyikā devaputrā maitreyapūrvaṁgamāśca sarvabodhisattvā mahāsattvā mahākāśyapapūrvaṁgamāśca sarvamahāśrāvakāḥ sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandan||iti||
|| iti śrīlalitavistare nigamaparivarto nāma saptaviṁśatitamo'dhyāyaḥ||
samāptaṁ cedaṁ sarvabodhisattvacaryāprasthānam||
|| śrīlalitavistaro nāma mahāyānasūtraṁ ratnarājaṁ parisamāptam||
* * * * *
ye dharma hetuprabhavā hetuṁ teṣāṁ tathāgato hyavadat|
teṣāṁ ca yo nirodha evaṁ vādī mahāśramaṇaḥ||
Links:
[1] http://dsbc.uwest.edu/node/7632
[2] http://dsbc.uwest.edu/node/4074
[3] http://dsbc.uwest.edu/node/4075
[4] http://dsbc.uwest.edu/node/4076
[5] http://dsbc.uwest.edu/node/4077
[6] http://dsbc.uwest.edu/node/4078
[7] http://dsbc.uwest.edu/node/4079
[8] http://dsbc.uwest.edu/node/4080
[9] http://dsbc.uwest.edu/node/4081
[10] http://dsbc.uwest.edu/node/4082
[11] http://dsbc.uwest.edu/node/4083
[12] http://dsbc.uwest.edu/node/4084
[13] http://dsbc.uwest.edu/node/4085
[14] http://dsbc.uwest.edu/node/4086
[15] http://dsbc.uwest.edu/node/4087
[16] http://dsbc.uwest.edu/node/4088
[17] http://dsbc.uwest.edu/node/4089
[18] http://dsbc.uwest.edu/node/4090
[19] http://dsbc.uwest.edu/node/4091
[20] http://dsbc.uwest.edu/node/4092
[21] http://dsbc.uwest.edu/node/4093
[22] http://dsbc.uwest.edu/node/4094
[23] http://dsbc.uwest.edu/node/4095
[24] http://dsbc.uwest.edu/node/4096
[25] http://dsbc.uwest.edu/node/4097
[26] http://dsbc.uwest.edu/node/4098
[27] http://dsbc.uwest.edu/node/4099
[28] http://dsbc.uwest.edu/node/4100
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.218.36.242 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập