The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Kẻ không biết đủ, tuy giàu mà nghèo. Người biết đủ, tuy nghèo mà giàu. Kinh Lời dạy cuối cùng
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
Không làm các việc ác, thành tựu các hạnh lành, giữ tâm ý trong sạch, chính lời chư Phật dạy.Kinh Đại Bát Niết-bàn
Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Dầu mưa bằng tiền vàng, Các dục khó thỏa mãn. Dục đắng nhiều ngọt ít, Biết vậy là bậc trí.Kinh Pháp cú (Kệ số 186)
Sự nguy hại của nóng giận còn hơn cả lửa dữ. Kinh Lời dạy cuối cùng
Ví như người mù sờ voi, tuy họ mô tả đúng thật như chỗ sờ biết, nhưng ta thật không thể nhờ đó mà biết rõ hình thể con voi.Kinh Đại Bát Niết-bàn
Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Kāraṇḍavyūhaḥ »»
avalokiteśvaraguṇa–
kāraṇḍavyūhaḥ |
oṁ namo ratnatrayāya ||
śrīāryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya ||
1. jetavanavihāravarṇanaṁ prathamaṁ prakaraṇam |
evaṁ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṁghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ saṁbahulaiśca bodhisattvaśatasahasraiḥ | tadyathā–vajrapāṇinā ca bodhisattvena mahāsattvena | jñānardaśanena ca bodhisattvena mahāsattvena | vajrasenena ca bodhisattvena mahāsattvena | guhaguptena ca bodhisattvena mahāsattvena | ākāśagarbheṇa ca bodhisattvena mahāsattvena | sūryagarbheṇa ca bodhisattvena mahāsattvena | anikṣiptaghureṇa ca bodhisattvena mahāsattvena | ratnapāṇinā ca bodhisattvena mahāsattvena | samantabhadreṇa ca bodhisattvena mahāsattvena | mahāsthāmaprāptena ca bodhisattvena mahāsattvena | sarvanīvaraṇaviṣkambhinā ca bodhisattvena mahāsattvena | sarvaśūreṇa ca bodhisattvena mahāsattvena | bhaiṣajyasenena ca bodhisattvena mahāsattvena | avalokiteśvareṇa ca bodhisattvena mahāsattvena | vajramatinā ca bodhisattvena mahāsattvena | sāgaramatinā ca bodhisattvena mahāsattvena | dharmadhareṇa ca bodhisattvena mahāsattvena | pṛthivīvaralocanena ca bodhisattvena mahāsattvena | āśvāsahastena ca bodhisattvena mahāsattvena | maitreyeṇa ca bodhisattvena mahāsattvena | evaṁpramukhairaśītikoṭyo bodhisattvāḥ saṁniṣaṇṇāḥ | anye ca dvātriṁśaddevanikāyā devaputrāḥ saṁnipatitā maheśvaranārāyaṇadevaputrapūrvaṁgamāḥ | śakro devānāmindro brahmā ca sahāṁpatiścandrādityavāyuvaruṇādayo devaputrāḥ saṁnipatitāstasmin parṣadi | anekāni ca nāgarājaśatasahasrāṇi saṁnipatitāni | tadyathā—upalālaśca nāgarājaḥ | elapatraśca nāgarājaḥ | timiṁgiraśca nāgarājaḥ | gavāṁpatiśca nāgarājaḥ | śataśīrṣaśca nāgarājaḥ | hulluraśca nāgarājaḥ | vahūdakaśca nāgarājaḥ | takṣakaśca nāgarājaḥ | gośīrṣaśca nāgarājaḥ | mṛgaśīrṣaśca nāgarājaḥ | nandopanandau ca nāgarājau | vātsīputraśca nāgarājaḥ | evaṁpramukhāṇyanekāni nāgarājaśatasahasrāṇi saṁnipatitāni | anekāni ca gandharvarājaśatasahasrāṇi saṁnipatitāni | tadyathā—dundubhisvaraśca gandharvarājaḥ | manojñasvaraśca gandharvarājaḥ | sahasrabhujaśca gandharvarājaḥ | sahāṁpatiśca gandharvarājaḥ | śarīraprahlādanaśca gandharvarājaḥ | nirnāditabhūryaśca gandharvarājaḥ | alaṁkārabhūṣitaśca gandharvarājaḥ | kumāradarśanaśca gandharvarājaḥ | subāhuyuktaśca gandharvarājaḥ | dharmapriyaśca gandharvarājaḥ | evaṁpramukhāṇyanekāni gandharvarājaśatasahasrāṇi saṁnipatitāni tasmin parṣadi | anekāni ca kinnararājaśatasahasrāṇi saṁnipatitāni | tadyathā–sumukhaśca kinnararājaḥ | ratnakirīṭī ca kinnararājaḥ | svātimukhaśca kinnararājaḥ | prahasitaśca kinnararājaḥ | cakravyūhaśca kinnararājaḥ | puṣpāvakīrṇaśca kinnararājaḥ | maṇiśca kinnararājaḥ | pralambodaraśca kinnararājaḥ | dṛḍhavīryaśca kinnararājaḥ | suyodhanaśca kinnararājaḥ | śatamukhaśca kinnararājaḥ | drumaśca kinnararājaḥ | evaṁpramukhāṇi anekāni kinnararājaśatasahasrāṇi saṁnipatitāni tasmin parṣadi | anekāścāpsarasaḥśatasahasrāḥ saṁnipatitāḥ | tadyathā–tilottamā nāmāpsarasā | suvyūhā nāmāpsarasā | suvarṇamekhalā nāmāpsarasā | vibhūṣitā nāmāpsarasā | karṇadhārā nāmāpsarasā | amṛtabindurnāmāpsarasā | pariśobhitakāyā nāmāpsarasā | maṇiprasthanāmāpsarasā | cūḍakā nāmāpsarasā | mṛdukā nāmāpsarasā | pañcabhūryābhimukhā nāmāpsarasā | ratikarā nāmāpsarasā | kāñcanamālā nāmāpsarasā | nīlotpalā nāmāpsarasā | dharmābhimukhā nāmāpsarasā | sakrīḍā nāmāpsarasā | kṛtsnākarā nāmāpsarasā | suvyūhamukhā nāmāpsarasā | keyūradharā nāmāpsarasā | dānaṁdadā nāmāpsarasā | śaśī nāmāpsarasā | evaṁpramukhāṇyanekāpsarasaḥśatasahasrāṇi saṁnipatitāni tasmin parṣadi | anekāni ca nāgakanyāśatasahasrāṇi saṁnipatitāni | tadyathā–vibhūṣaṇadharā nāma nāgakanyā | svātimukhā nāma nāgakanyā | jayaśrīrnāma nāgakanyā | vijayaśrīrnāma nāgakanyā | mucilindā nāma nāgakanyā | trijaṭā nāma nāgakanyā | vidyullocanā nāma nāgakanyā | svātigirirnāma nāgakanyā | śataparivārā nāma nāgakanyā | vidyutprabhā nāma nāgakanyā | mahauṣadhirnāma nāgakanyā | jalabindurnāma nāgakanyā | ekaśīrṣā nāma nāgakanyā | śatabāhurnāma nāgakanyā | grasatī nāma nāgakanyā | anākṛcchragatā nāma nāgakanyā | subhūṣaṇā nāma nāgakanyā | pāṇḍalameghā nāma nāgakanyā | rathābhiruḍhā nāma nāgakanyā | tyāgagatā nāma nāgakanyā | abhinnaparivārā nāma nāgakanyā | pulindā nāma nāgakanyā | sāgarakukṣirnāma nāgakanyā | chatramukhā nāma nāgakanyā | dharmapīṭhā nāma nāgakanyā | mukharā nāma nāgakanyā | vīryā nāma nāgakanyā | sāgaragambhīrā nāma nāgakanyā | meruśrīrnāma nāgakanyā | evaṁpramukhāṇyanekāni nāgakanyā śatasahasrāṇi saṁnipatitāni tasmin parṣadi | anekāni ca gandharvakanyāśatasahasrāṇi saṁnipatitāni | tadyathā–priyamukhā nāma gandharvakanyā | priyaṁdadā nāma gandharvakanyā | sudarśanā nāma gandharvakanyā | vajraśrīrnāma gandharvakanyā | vajramālā nāma gandharvakanyā | anādarśanā nāma gandharvakanyā | samālinī nāma gandharvakanyā | vanaspatirnāma gandharvakanyā | śatapuṣpā nāma gandharvakanyā | mukulitā nāma gandharvakanyā | ratnamālā nāma gandharvakanyā | muditapuṣpā nāma gandharvakanyā | sukukṣirnāma gandharvakanyā | rājaśrīrnāma gandharvakanyā | dundubhirnāma gandharvakanyā | śubhamālā nāma gandharvakanyā | vibhūṣitālaṁkārā nāma gandharvakanyā | abhinamitā nāma gandharvakanyā | dharmakāṅkṣiṇī nāma gandharvakanyā | dharmaṁdadā nāma gandharvakanyā | audumbarā nāma gandharvakanyā | śatākārā nāma gandharvakanyā | padmāvatī nāma gandharvakanyā | phalaṁdadā nāma gandharvakanyā | padmālaṁkārā nāma gandharvakanyā | pariśobhitakāyā nāma gandharvakanyā | vilāsendragāminī nāma gandharvakanyā | pṛthivīṁdadā nāma gandharvakanyā | siṁhagāminī nāma gandharvakanyā | kumudapuṣpā nāma gandharvakanyā | manoramā nāma gandharvakanyā | dānaṁdadā nāma gandharvakanyā | devavacanā nāma gandharvakanyā | kṣāntipriyā nāma gandharvakanyā | nirvāṇapriyā nāma gandharvakanyā | ratnāṅkurā nāma gandharvakanyā | indraśrīrnāma gandharvakanyā | indramaghaśrīrnāma gandharvakanyā | prajāpatinivāsinī nāma gandharvakanyā | mṛgarājinī nāma gandharvakanyā | sphurantaśrīrnāma gandharvakanyā | jvalantaśikharā nāma gandharvakanyā | rāgaparimuktā nāma gandharvakanyā | dveṣaparimuktā nāma gandharvakanyā | mohaparimuktā nāma gandharvakanyā | sujanaparivārā nāma gandharvakanyā | ratnapīṭhā nāma gandharvakanyā | āgamanagamanā nāma gandharvakanyā | agniprabhā nāma gandharvakanyā | candrabimbaprabhā nāma gandharvakanyā | sūryalocanā nāma gandharvakanyā | suvacā nāma gandharvakanyā | evaṁpramukhāṇyanekāni gandharvakanyāśatasahasrāṇi saṁnipatitāni tasmin parṣadi | anekāni ca kinnarakanyāśatasahasrāṇi saṁnipatitāni| tadyathā–manasā nāma kinnarakanyā | mānasī nāma kinnarakanyā | vāyuvegā nāma kinnarakanyā | varuṇavegā nāma kinnarakanyā | ākāśaplavā nāma kinnarakanyā | vegajavā nāma kinnarakanyā | lakṣmīṁdadā nāma kinnarakanyā | sudaṁṣṭrā nāma kinnarakanyā | acalaśrīrnāma kinnarakanyā | dhātupriyā nāma kinnarakanyā | avalokitalakṣmīrnāma kinnarakanyā | kuṭilā nāma kinnarakanyā | vajramuṣṭirnāma kinnarakanyā| kapilā nāma kinnarakanyā | subhūṣaṇabhūṣitā nāma kinnarakanyā | vistīrṇalalāṭā nāma kinnarakanyā | sujanaparisevitā nāma kinnarakanyā | sahāṁpatirnāma kinnarakanyā | ākāśarakṣitā nāma kinnarakanyā | vyūharājendrā nāma kinnarakanyā | maṇicūḍā nāma kinnarakanyā | maṇidhāriṇī nāma kinnarakanyā | maṇirocanī nāma kinnarakanyā | vidvajjanaparisevitā nāma kinnarakanyā | śatākarā nāma kinnarakanyā | āyurdadā nāma kinnarakanyā | tathāgatakośaparipālitā nāma kinnarakanyā | dharmadhātuparirakṣiṇī nāma kinnarakanyā | satataparigrahadharmakāṅkṣiṇī nāma kinnarakanyā | sadānukāladarśinī nāma kinnarakanyā | nūpurottamā nāma kinnarakanyā | lakṣaṇottamā nāma kinnarakanyā | āśvāsanī nāma kinnarakanyā | vimokṣakarā nāma kinnarakanyā | sadānuvṛttirnāma kinnarakanyā | saṁvegadhāriṇī nāma kinnarakanyā | khaṅgajvalanā nāma kinnarakanyā | pṛthivyupasaṁkramaṇā nāma kinnarakanyā | surendramālā nāma kinnarakanyā | surendrā nāma kinnarakanyā | asurendrā nāma kinnarakanyā | munīndrā nāma kinnarakanyā | gotrakṣāntirnāma kinnarakanyā | yogānugatā nāma kinnarakanyā | bahvāśrayā nāma kinnarakanyā | śatāyudhā nāma kinnarakanyā | vibhūṣitālaṁkārā nāma kinnarakanyā | manoharā nāma kinnarakanyā | evaṁpramukhāṇyanekāni kinnarakanyāśatasahasrāṇi saṁnipatitāni | anekānyupāsakopāsikāśatasahasrāṇi saṁnipatitāni, anekāni ca parivrājakanirgranthaśatasahasrāṇi saṁnipatitāni ||
yadā mahāsaṁnipātaścābhūta, tadā avīcau mahānarake raśmayo niścaranti sma | niścaritvā jetavanavihāramāgacchanti sma | sarve te vihārapariśobhitā eva dṛśyante sma | divyamaṇiratnopalitpāḥ stambhāḥ pariśobhitā eva dṛśyante sma | kūṭāgārāḥ suvarṇopacitā dṛśyante sma | layane layane suvarṇarūpyamayāni dvārāṇi dṛśyante sma | layane layane suvarṇarūpyamayāni sopānāni dṛśyante sma | suvarṇarūpyamayāni prāsādāni, rūpyamaye prāsāde suvarṇamayāni stambhāni divyaratnopacitāni | suvarṇamaye prasāde rūpyamayāni stambhāni divyaratnopaśobhitāni | suvarṇamaye prāsāde rūpyamayāni stambhāni divyaratnopaśobhitāni | bahirjetavanasya purata udyāne nānāvidhāni kalpavṛkṣāṇi dṛśyante sma | suvarṇadaṇḍāni rūpyapatrāṇi nānāvidhālaṁkārapralambitāni | vicitrāṇi cīvaravastrapralambitāni | kauśikavastrapralambitāni | muktāhāraśatasahasrapralambitāni | vividhamaulīkuṇḍalasragdāmakeyūranūpuraśatasahasrāṇi pralambitāni | karṇapṛṣṭhottaryāṇi stambhāni maṇiratnakaṭakakeyūrakāṇi pralambitāni saṁdṛśyante | sma | tena tatra ca ramyāvabhāse tādṛśāni kalpavṛkṣaśatasahasrāṇi prādurbhūtāni | tasminneva jetavanavihāre vajramayāṇi sopānāni dṛśyante sma, dvārakoṣṭhe ca muktāpaṭakalāpapralambitāni | anekāni puṣkariṇīśatasahasrāṇi prādurbhūtāni | tatra kānicidaṣṭāṅgopetavāriṇā paripūrṇāni | kānicinnānāvidhapuṣpaparipūrṇāni | tadyathā–utpalapadmakumudapuṇḍarīkamāndāravamahāmāndāravavaḍaudumbarapuṣpaparipūrṇāni | anyāni ca punastatra vividhāni kāṣṭhapuṣpāṇyutpadyante | tadyathā–campakāśokakaravīrapāṭalānirmuktakasumanāgandhavārṣikāṇi | etāni manoramāṇi kāṣṭhapuṣpāṇi prādurbhūtāni | ityevaṁ tasmin jetavanavihāre samantataḥ pariśobhitāni dṛśyante sma ||
iti jetavanavihāravarṇanaṁ nāma prathamaprakaraṇam ||
avīciśoṣaṇaṁ nāma dvitīyaṁ prakaraṇam |
atha tasminneva parṣanmadhye sarvanīvaraṇaviṣkambhī nāma bodhisattvo mahāsattva utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat–paramāścaryādbhutaprāpto'haṁ bhagavan | kuta ime raśmayaḥ samāgacchanti sma? kasyaiṣa tathāgatasya viṣayaprabhāvaḥ? iti | bhagavānāha–naiṣa tathāgataprabhāvaḥ | kulaputro'vīcau mahānarake āryāvalokiteśvaro bodhisattvo mahāsattvaḥ praviṣṭaḥ | sattvān parimocayitvā ca pretanagaraṁ praviśati | teneme raśmaya utsṛṣṭāḥ ||
atha sarvanīvaraṇaviṣkambhī bodhisattvo mahāsattvo bhagavantametadavocat–bhagavan, avīcau mahānarake kāni sattvāni saṁvidyante? yatra vīcirna prajñāyate | tatrāsya dharmaṁ deśayati–yasyāḥ kuḍyaprākāraparyantā ayomayī bhūmiḥ samanantaraprajvalitaikajvālībhūtā, visphuradratnakaraṇḍakavat saṁdṛśyate | tasminneva mahānarake ākrandatī kumbhī tiṣṭhati | tasyāmeva kumbhyāmanekāni sattvakoṭīniyutaśatasahasrāṇi prakṣiptāni | yathā bahvayudakāyāṁ sthālyāṁ mudgā vā māṣā vā cordhvaṁ gacchanto'dho gacchantaḥ svidyante pacyante, evaṁ te sattvā avīcau mahānarake kāyikaṁ duḥkhaṁ pratyanubhavanti | tatkathaṁ bhagavan avīcau mahānarake'valokiteśvaro bodhisattvo mahāsattvaḥ praviśati? bhagavānāha–yathā kulaputra rājā cakravartī divyaratnamayodyāne praviśati mahatyā cakravartirājyasamṛddhayā, evameva kulaputra avalokiteśvaro bodhisattvo mahāsattvastasminnavīcau mahānarake praviśati | na ca punastasya kāyo'nyathābhāvaṁ gacchati | yadā avīcimahānarakasamīpamupasaṁkrāmati, tadā avīcirmahānarakaḥ śītībhāvamanugacchati | tadā te yamapālapurūṣāḥ saṁvegacittāḥ paramodvignāścintāṁ samāpadyante–kimasminnavīcau mahānarake'śubhanimittaṁ prādurbhūtam ? yadāvalokiteśvaro bodhisattvo mahāsattvaḥ praviśati, tadā tasmin śakaṭacakrapramāṇamātrāṇi padmāni prādurbhūtāni | sā ca kumbhī visphuṭitā | tasminnevāgnikhadāyāṁ madhoḥ puṣkariṇī prādurbhūtā ||
atha te yamapālapurūṣā asimusalabhindipālatomaragadācakratriśūlādīnupasaṁgṛhya sarvaṁ cāvīcipariṣkāraṁ gṛhītvā yena sa yamo dharmarājastenopasaṁkrāntāḥ | upasaṁkramya yamaṁ dharmarājametadavocan–yatkhalu devo jānīyāt prathamam–sā cāsmākaṁ karmabhūmirniravaśeṣaṁ parikṣīṇā abhiramaṇīyā saṁvṛttā sarvasukhasamarpitā | yamo dharmarājastānuvāca–kiṁkāraṇaṁ yuṣmākamapi karmabhūmiḥ parikṣīṇā ?
yamapālapurūṣā ūcuḥ–api ca | yatkhalu devo jānīyāt prathamam–tasminnavīcimahānarake'śubhanimittaṁ prādurbhūtam | sarvaṁ praśāntaṁ śītībhāvamupagatam | kāmarūpī ca tatra puruṣaḥ praviṣṭo jaṭāmukuṭadharo divyālaṁkārabhūṣitaśarīraḥ paramamaitramānasaḥ suvarṇabimbamiva dṛśyate | sa ca tādṛśaḥ puruṣastatra praviṣṭaḥ | tasya ca praviṣṭamātrācchakaṭacakramātrāṇi padmāni prādurbhūtāni | sā ca kumbhī visphuṭitā | tasminnevāgnikhadāyāṁ madhoḥ puṣkariṇī prādurbhūtā ||
atha sa yamo dharmarājaścintāmāpede–kasya punardevasyāyaṁ prabhāvaḥ ? atha maheśvarasya maharddhikasya, athavā nārāyaṇasya pañcamahāsamudranamaskṛtasya, athavā anyeṣāṁ maharddhikadevaputrāṇāmapi varapradānenedṛśaṁ phalaviśeṣaṁ saṁvṛttam ? te ceha bhūmāvanuprāptāḥ ? athavā rākṣasa utpannaḥ eṣa mahārāvaṇapratidvandvī ? evaṁ sa tataḥ sthitaścintayāmāsa | sa ca divyena cakṣuṣā vyavalokya tacca devanikāyena paśyati sma–īdṛśaṁ varaṁ kasyānyasya ? atha sa punarevāvīcau mahānarake vyavalokayati sma | vyavalokya tasminnevāvīcau mahānarake'valokiteśvaraṁ bodhisattvaṁ mahāsattvameva paśyati sma ||
atha sa yamo dharmarājo yenāvalokiteśvaro bodhisattvo mahāsattvastenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasābhivandya stotraviśeṣaṁ kartumārabdhaḥ | namo'stvavalokiteśvarāya, maheśvarāya, padmaśriye, varadāya, vaśaṁkarāya, pṛthivīvaralocanakarāya, jagadāśvāsanakarāya, śatasahasrabhujāya, koṭīśatasahasranetrāya, ekādaśaśīrṣāya, vaḍavāmukhaparyantāya, dharmapriyāya, sarvasattvaparimokṣaṇakarāya, kūrmamakaramatsyāśvāsanakarāya, jñānarāśyuttamakarāya, priyaṁdadāya, ratnaśriye, uttamāya, avīcisaṁśoṣaṇakarāya, jñānalakṣmyalaṁkṛtāya, jñānapriyāya, sarvadevapūjitanamaskṛtāya, vanditāya, abhayaṁdadāya, dharmadīpaṁkarāya, kāmarūpāya, gandharvarūpayā, kāñcanaparvatasamārūḍhāya, sāgarakukṣigambhīradharmāya, paramārthayogamanuprāptāya, saṁmukhasaṁdarśanakarāya, anekasamādhiśatasahasrāvakīrṇāya, abhiratikarāya, vicchuritagātrāya, ṛṣipuṁgavakarāya, haḍinigaḍabandhanabhayatrastamārgaparimokṣaṇakarāya, sarvasattvābhāvasaṁyuktāya, bahuparivārasaṁvartanīyāya, upacitakarāya, cintāmaṇiratnāya, nirvāṇamārgopadarśanakarāya, pretanagarasamucchoṣaṇakarāya, chatrabhūtajagatkarāya, vyādhiparimocanakarāya, nandopanandanāgarājakṛtayajñopavītāya, amoghapāśasaṁdarśanakarāya, anekamantraśatāvakīrṇāya vajrapāṇividrāvaṇakarāya, trilokabhayaṁkarāya, yakṣarākṣasabhūtapretavetālaḍākinīkūṣmāṇḍāpasmārasaṁtrāsanakarāya, nīlotpalacārunetrāya, gambhīradhīrāya, vidyādhipataye, sarvakleśavimokṣaṇakarāya, vividhabodhimārgopacitāya, samārūḍhamokṣamārgapravarāya, āśrayacittabodhimārgopacitāya, pretagatiparimokṣaṇakarāya, paramāṇurajopamasamādhiśatasahasrākīrṇāya | evaṁ yamo dharmarājo viśeṣataraṁ srotāvadhānaṁ kṛtvā punarapi yamo dharmarājaḥ triḥ pradakṣiṇīkṛtya tatraiva prakrānto'bhūt ||
iti avīciśoṣaṇaṁ nāma dvitīyaṁ prakaraṇam ||
sattvadhātuparimokṣaṇaṁ tṛtīyaṁ prakaraṇam |
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–kadā bhagavannāgacchati avalokiteśvaro bodhisattvo mahāsattvaḥ ? bhagavānāha–eṣa kulaputra avīcīmahānarakānniṣkramya pretanagaraṁ praviṣṭaḥ | tatrānekāni pretaśatasahasrāṇi purastāddhāvanti sma dagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ parvatodarasaṁnibhaiḥ sūcīcchidropamamukhaiḥ | yadāvalokiteśvaro bodhisattvo mahāsattvaḥ pretanagaramupasaṁkrāmati, tadā sa pretanagaraḥ śītībhāvamanugacchati, sā ca vajrāśanirvyupaśamitā, sa ca dvārapālapurūṣa udbaddhabhiṇḍipālaḥ kālakūṭavyagrahasto lohitākṣaḥ | satatamasyānubhāvena maitracittaṁ saṁbhāvayati–na ca me īdṛśena karmabhūminā kṛtyam ||
athāryāvalokiteśvaro bodhisattvo mahāsattvastaṁ ca sattvanikāyaṁ dṛṣṭvā mahākaruṇācittamutpādya daśabhyo hastāṅgulībhyo daśa vaitaraṇīrniṣkrāmayati | daśabhyaḥ pādāṅgulībhyo daśa vaitaraṇīrniṣkrāmayati | atikaruṇābhibhūtacetasā avalokiteśvarasya bodhisattvasya mahāsattvasya teṣāṁ sattvānāmantike sarvaromakūpebhyo'ṣṭāṅgavāriparipūrṇā mahānadyo niṣkrāmanti | yadā ca te pretasattvāstadudakamāsvādayanti, tadā te vipulakaṇṭhā bhavanti, paripūrṇagātrāśca bhavanti | tena caite divyarasarasāgropetenāhāreṇa saṁtarpitāśca bhavanti | tadā mānuṣikīṁ cetanāmupādāyaiva sāṁsārikīṁ cintāṁ vicintayanti–aho bata te jāmbudvīpakā manuṣyāḥ sukhitāḥ, ye śītalāṁ chāyāṁ parisevanti | sukhitāste jāmbudvīpakā manuṣyā ye mātāpitarau satataṁ parigrahamupasthānaṁ kurvanti | sukhitāste satpuruṣā ye kalyāṇamitraṁ satatasamitamanveṣayanti, parigrahaṁ paripālayanti | te satpurūṣāḥ sacetanā ye mahāyānaṁ satatasamitamavagāhayanti | te satpuruṣā ye āryāstān gomārgāya vāsamupavasanti | te satpurūṣā ye dharmadaṇḍikāmākoṭayanti | te satpuruṣāḥ ye truṭitasphuṭitān vihārān pratisaṁskāraṁ kurvanti, pratiṣṭhāpayanti | te satpuruṣā ye pūrvikāni stūpabimbāni truṭitasphuṭitāni viśīrṇabhūtāni pratisaṁskāraṁ kurvanti | te satpuruṣā ye dharmabhāṇakāṁllekhakān dhārakān vācakān sūtrarājasya śrāvakān satatasamitaṁ parisevanti copatiṣṭhanti ca | te satpurūṣā ye tathāgataprātihāryāṇi vividhāni ca tathāgatacaṁkramaṇāni dharmasarāṇi ca paśyanti | te satpurūṣā ye pratyekabuddhacaṁkramaṇāni paśyanti | te satpuruṣā ye'rhaccaṁkramaṇāni paśyanti | te satpuruṣā ye bodhisattvavikurvitāni caṁkramaṇāni paśyanti | ityevaṁ te pretaviṣayaṁ śarīramanuvicintya mānasānāṁ kāmānāmabhāvopapattiṁ prati parityajanti | tadā tasya sakāśāt 'kāraṇḍavyūha'mahāyānasūtraratna rājaśabdo niścarati | tadā teṣāṁ viṁśatiśikhara samudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā sarve te sukhāvatyāṁ lokadhātāvupapannāḥ ākāṅkṣitamukhā nāma bodhisattvā upapannāḥ | athāvalokiteśvaro yadā te sattvadhātavaḥ parimokṣitāḥ suparimuktāśca, yadā te sarvasattvā bodhisattvabhūmāvupapannāḥ, tadā tataḥ pretanagarātpunarapi niṣkrāmati ||
iti sattvadhātuparimokṣaṇaṁ nāma tṛtīyaṁ prakaraṇam ||
candrādyutpattirnāma caturthaṁ prakaraṇam |
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–bhagavana, adyāpi nāgacchatyavalokiteśvaro bodhisattvo mahāsattvaḥ ? bhagavānāha – anekāni kulaputra sattvakoṭiniyutaśatasahasrāṇi paripācayati | dine dine sa āgatya paripācayati | nāsti kulaputra īdṛśaṁ pratibhānaṁ tathāgatānāmapi yādṛśamāryāvalokiteśvarasya bodhisattvasya mahāsattvasya ||
atha sarvanīvaraṇaviṣkambhī āha–kena prakāreṇa bhagavan ? bhagavānāha–bhūtapūrvaṁ kulaputra vipaśyī nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān | tena kālena tena samayenāhaṁ sarvanīvaraṇaniṣkambhin sugandhamukho nāma vaṇikputro'bhūvam | tadā me śrutā vipaśyinastathāgatasya sakāśādāryāvalokiteśvarasya guṇodbhāvanā ||
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat– kīdṛśī tvayā bhagavan guṇodbhāvanā śrutā ? etāḥ sarvā pravadatām | vijñarāja bhagavan me prabodhaya, yādṛśī tvayā bhagavan guṇodbhāvanā āryāvalokiteśvarasya bodhisattvasya mahāsattvasya śrutā ||
bhagavānāha– cakṣuṣoścandrādityāvutpannau, lalāṭānmaheśvaraḥ, skandhebhyo brahmādayaḥ, hṛdayānnārāyaṇaḥ, daṁṣṭrābhyāṁ sarasvatī, mukhato vāyavo jātāḥ, dharaṇī pādābhyām, varuṇaścodarāt | yadaite devā jātā āryāvalokiteśvarasya kāyāt, athāryāvalokiteśvaro bodhisattvo mahāsattvo maheśvaraṁ devaputrametadavocat–bhaviṣyasi tvaṁ maheśvaraḥ kaliyuge pratipanne | kaṣṭasattvadhātusamutpanna ādideva ākhyāyase sraṣṭāraṁ kartāram, te sarvasattvā bodhimārgeṇa viprahīṇā bhaviṣyanti, ya īdṛśapṛthagjaneṣu sattveṣu sāṁkathyaṁ kurvanti ||
ākāśaṁ liṅgamityāhuḥ pṛthivī tasya pīṭhikā |
ālayaḥ sarvabhūtānāṁ līlayā liṅgamucyate || 1 ||
īdṛśaṁ mayā kulaputra vipaśyinastathāgatasya sakāśādāryāvalokiteśvarasya guṇodbhāvanā śrutā ||
tadapyatikramya śikhī nāma tathāgato'rhan samyaksaṁbuddho babhūva vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān | tena kālena tena samayenāhaṁ sarvanīvaraṇaviṣkambhin dānaśūro nāma bodhisattvo mahāsattvo'bhūvam | tasya śikhinastathāgatasya sakāśādavalokiteśvarasya bodhisattvasya mahāsatvasya guṇodbhāvanā śrutā ||
iti candrādyutpattirnāma caturthaṁ prakaraṇam ||
vividharaśminiḥsaraṇaṁ pañcamaṁ prakaraṇam |
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–kīdṛśī bhagavaṁstvayā guṇodbhāvanā avalokiteśvarasya śrutā? bhagavānāha–yadā sarvadevā nāgā yakṣā gandharvā rākṣasā asurā maruto garūḍā gandharvāḥ kinnarā mahoragā manuṣyāḥ saṁnipatitāḥ saṁniṣaṇṇā abhūvan, tadā bhagavān | mahāsaṁnipātaṁ dṛṣṭvā tāsāṁ parṣadāṁ madhye dharmasāṁkathyaṁ kartumārabdhaḥ | tadā bhagavato mukhadvārānnānāvarṇā anekaraśmayo niḥsaranti sma | tadyathā–nīlapītalohitāvadātamāñjiṣṭhasphaṭikarajatasuvarṇanānāvidharaśmayo niścaranti sma | niścaritvā ca daśadigvidikṣu sarvān lokān dhātunavabhāsya punarevāgatya taṁ śikhinaṁ bhagavantaṁ triḥpradakṣiṇīkṛtya bhagavato mukhadvāre praviṣṭāḥ ||
iti vividharaśminiḥsaraṇaṁ nāma pañcamaṁ prakaraṇam |
samāpto'yaṁ sarvanīvaraṇāviṣkambhisaṁvādo nāma prathamaḥ kāṇḍaḥ ||
tathāgatasaṁvādaḥ ṣaṣṭhaṁ prakaraṇam |
atha tasminneva parṣadi ratnapāṇirnāma bodhisattvo mahāsattva utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat–kiṁ kāraṇaṁ bhagavan, īdṛśaṁ nimittaṁ prādurbhūtaṁ darśitam ? bhagavānāha–eṣa kulaputra avalokiteśvaraḥ sukhāvatyā lokadhātorāgacchati, tasya āgacchamānasyedaṁ mayedṛśaṁ nimittaṁ prādurbhūtaṁ darśitam ||
atha ratnapāṇirnāma bodhisattva āha–kīdṛśāni tāni nimittāni? darśayatu bhagavān | bhagavānāha–yadā kulaputra avalokiteśvaro bodhisattvo mahāsattva āgacchati, tadā vividhāni kalpavṛkṣā vistaranti, cūtavṛkṣā vistaranti, kundapuṣpāṇi satataṁ jāyante, campakavṛkṣā abhinamanti | atipuṣpāvakīrṇāḥ puṣkariṇyaḥ prādurbhavanti | ratnavṛkṣaśatāni tato dṛśyante | vividhāni puṣpavarṣāṇi patanti, ratnavarṣāṇi ca pravarṣanti, vividhāni ca ratnamaṇimuktāvajravaidūryaśaṅkhaśilāpravālajātarūparajatatāmrāṇi pravarṣanti, divyāni ca vastravarṣāṇi patanti | tasminneva vihārasamīpe sapta ratnāni prādūrbhūtāni | tadyathā–hastiratnaṁ maniratnaṁ aśvaratnaṁ strīratnaṁ gṛhapatiratnaṁ pariṇāyakaratnam | evaṁ sapta ratnāni prādurbhūtāni | bhūmiḥ suvarṇanirbhāsā saṁdṛśyate | yadā āryāvalokiteśvaro bodhisattvo mahāsattvaḥ sukhāvatyā lokadhātorniṣkrāntaḥ, tadā sarvapṛthivī ṣaḍvikāraṁ prakampitā ||
atha ratnapāṇirbodhisattvo mahāsattvo bhagavantametadavocat–kasya nimittāni bhagavan? bhagavānāha–eṣa kulaputra āryāvalokiteśvaro mahāsattvo bodhisattva āgacchati, tasyaiṣa śubhanimittamīdṛśaṁ prādurbhūtam | yadā sa calati tadā manoramaṁ padmavarṣaḥ patati | tadā avalokiteśvaro sahasrapatrāṇi padmāni suvarṇadaṇḍāni vaidūryanirbhāsāni gṛhītvā yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasābhivandya bhagavatastāni padmānyupanāmayati sma–imāni te bhagavannamitābhena tathāgatenārhatā samyaksaṁbuddhena prahitāni | sa tathāgataḥ pṛcchati anātaṅkatāṁ laghutāṁ sukhasparśavihāritāṁ ca | tato bhagavatā padmāni gṛhītvā vāmapārśve sthāpitāni | tadā aryāvalokiteśvarasya guṇodbhāvanāṁ kurute–kīdṛśī tvayā avalokiteśvara karmabhūmirniṣpāditā sadā preteṣu avīcāvupapanneṣu? kālasūtrarauravopapanneṣu sattveṣu, hāhe tapane pretāyane mahānarake, agnighaṭe mahānarake, śālmalimahānarake, andhakāle mahānarake, śītodake mahānarake–evaṁ cānyeṣvapi? mahānarake ye upapannāḥ sattvāsteṣāṁ ca karmabhūmiṁ dṛṣṭvā tatra mayā sattvaparipāko me kṛtaḥ kartavyaśca | kṛtvā sarve ca anuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpayitavyāḥ | na ca tāvat tvayānuttarā samyaksaṁbodhirabhisaṁboddhavyā, yāvatsamantāddaśabhyo digbhyaḥ sarvākṣaṇopapannāḥ sattvā arūpaviśeṣe nirvāṇadhātau na pratiṣṭhāpitā bhaveyuḥ ||
athāvalokiteśvaro bodhisattva idaṁ praśnavyāhāraṁ kṛtvā bhagavataḥ pādau śirasābhivandya ekānte prakāntaḥ, prakramitvā jvalannivāgnipiṇḍa ākāśe'ntarhitaḥ ||
iti tathāgatasaṁvādo nāma ṣaṣṭhaṁ prakaraṇam ||
avalokiteśvarapuṇyaskandhakathanaṁ saptamaṁ prakaraṇam |
atha ratnapāṇirbodhisattvo bhagavantametadavocat–paripṛccheyamahaṁ bhagavan praśnavyāharaṇamuddeśam–kidṛśo'valokiteśvarasya bodhisattvasya mahāsattvasya puṇyasaṁbhāraḥ ? bhagavānāha–śṛṇu kulaputra | nirdeśayāmi asyāvalokiteśvarasya bodhisattvasya mahāsattvasya nāmagrahaṇāt puṇyasaṁbhārasya pramāṇam | tadyathā–api nāma kulaputra kecideva sattvā gaṅgānadīvālukopamāstathāgatā arhantaḥ samyaksaṁbuddhāḥ divyakalpapuṣpadhūpagandhamālyavilepanacūrṇacīvarachatradhvajaghaṇṭāpatākābhirvividhābhiḥ, cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārairupasthitā bhavanti, yaśca teṣāṁ tathāgatānāṁ puṇyaskandhaḥ prabhavati, avalokiteśvarasyaikavālāgre sa puṇyaskandhaḥ | tadyathā–api nāma kulaputra dvādaśamāsikena saṁvatsareṇa caturmahādvīpeṣu rātriṁdivamavicchinnaṁ devo varṣati, tacchakyamekaikaṁ binduṁ gaṇayitum | na tu kulaputra avalokiteśvarasya śakyaṁ mayā puṇyasaṁbhāraṁ gaṇayitum | tadyathāpi nāma kulaputra mahāsamudraścaturaśītiyojanasahasrāṇi gāmbhīryeṇa, aprameyo vaipulyena, vaḍavāmukhaparyantam, tanmayā śakyamekaikaṁ binduṁ gaṇayitum | na tu kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya śakyate puṇyasaṁbhāraṁ gaṇayitum | tadyathāpi nāma kulaputra caturmahādvīpeṣu ye keciccatuṣpādā siṁhavyāghraṛkṣatarakṣumṛgoṣṭraśṛgālādayo gogardabhāḥ paśavaḥ hastino'śvā mahiṣā mārjārādayaḥ, eteṣu catuṣpadeṣu śakyate mayaikaikaṁ romaṁ gaṇayitum | na tu kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya śakyate puṇyasaṁbhāraṁ gaṇayitum | tadyathāpi nāma kulaputra kaścideva kulaputro vā kuladuhitā vā paramāṇurajopamāstathāgatā arhataḥ samyaksaṁbuddhā divyasauvarṇaratnamayān stūpān kārayeddhastaśatasahasrapramāṇam, kārayitvā caikadine dhyānāvaropaṇaṁ kuryāt, tacchakyaṁ mayā kulaputra teṣāṁ sauvarṇarajatamayānāṁ tathāgatānāṁ karaṇeṣu puṇyaskandhaṁ gaṇayitum | na tu kulaputra avalokiteśvarasya bodhisattvasya śakyate puṇyasaṁbhāraṁ gaṇayitum| tadyathāpi nāma kulaputra śakyate mayā śīrṣavanasyaikaikaṁ patrāṇi gaṇayitum, na tvavalokiteśvarasya śakyate mayā puṇyasaṁbhāraṁ gaṇayitum | tadyathāpi nāma kulaputra caturmahādvīpeṣu strīpuruṣadārakadārikāste sarve srotāpattiphale sakṛdāgāmiphale'nāgāmiphale'rhattve pratyekabodhau niyojayeyam | yaścaiteṣu puṇyaskandhaḥ, avalokiteśvarasya pūrvavadbālagre sa puṇyaskandhaḥ ||
ityavalokiteśvarapuṇyaskandhakathanaṁ nāma saptamaṁ prakaraṇam ||
vaineyadharmopadeśaḥ aṣṭamaṁ prakaraṇam |
atha ratnapāṇirbodhisattvo mahāsattvo bhagavantametadavocat–na me bhagavana kvacidīdṛśaḥ acintyastathāgatānāṁ puṇyaskandho dṛṣṭo vā śruto vā prāgeva bodhisattvabhūtasya, yādṛśo bhagavato'valokiteśvarasya bodhisattvasya puṇyaskandhaḥ | bhagavānāha–yatkhalu kulaputra mama sadṛśāḥ gaṅgānadīvālukopamāstathāgatā arhantaḥ samyaksaṁbuddhā bhaveyuḥ, te caikasthāne dhārayeyuḥ satkārāya divyakalpacīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ, te ca tathāgatā arhantaḥ samyaksaṁbuddhāḥ sarvathaikatra saṁnipātyante | sarve avalokiteśvarasya bodhisattvasya mahāsattvasya na śankuvanti puṇyaskandhaṁ gaṇayitum | prāgeva kulaputra ahamekākī asmin lokadhātau viharāmi, tatkathaṁ śaknuyāṁ tasya puṇyaskandhaṁ vācā vyāhartum? api ca kulaputra sarve tathāgatā daśabhyo vāgbhiḥ evaṁ vācamabhāṣanta–te sattvāḥ sukhitā loke bhavanti, ye avalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyamanusmaranti | te jarāmaraṇavyādhiśokaparidevaduḥkhadaurmanasyebhyaḥ parimuktā bhavanti, te āpaścimasāṁsārikaṁ duḥkhaṁ nānubhavanti, te śuklapāṇḍarapaṭā iva rājahaṁsāḥ plutavāyuvegā iva gacchanti sukhāvatīlokadhātumamitābhasya tathāgatasya saṁmukhaṁ dharmaśravaṇāya | dharmaṁ śrutvā ca sāṁsārikaṁ duḥkhaṁ teṣāṁ kāye na bādhate, na ca rāgadveṣamohena jarāmaraṇam, na ca teṣāṁ kṣutpipāsā duḥkhaṁ kāye na bādhate, na ca te garbhāvāsaduḥkhamanusmaranti, tasminneva padme jāyante | dharmarasena pūryamāṇāḥ satataparigrahaṁ vyavasthāpitāḥ tāvadasmiṁllokadhātau tiṣṭhanti, yāvadavalokiteśvarasya bodhisattvasya dṛḍhapratijñā na paripūritā bhavati–sarvasattvā sarvaduḥkhebhyaḥ parimokṣitāḥ yāvadanuttarāyāḥ samyaksaṁbodhau na pratiṣṭhāpitā bhavanti ||
atha ratnapāṇirbodhisattvo bhagavantametadavocat–katamena kālena bhagavato'sya dṛḍhapratijñāṁ paripūrayati, sarvasattvāśca mokṣamārge pratiṣṭhāpitā bhaveyuḥ ? bhagavānāha–bahubhiḥ kulaputra kāraṇaiḥ sattvāḥ kāraṇāt saṁsāre saṁsaranti, devatā sattvān paripācayati, teṣāṁ sattvānāṁ bodhimārgamupadarśayati | yena yena rupeṇa vaineyāḥ sattvāḥ, tena tena rupeṇa dharmaṁ deśayati | tathāgatavaineyānāṁ sattvānāṁ tathāgatarupeṇa dharmaṁ deśayati | pratyekabuddhavaineyānāṁ sattvānāṁ pratyekabuddharūpeṇa dharmaṁ deśayati | arhattvavaineyānāṁ sattvānāmarhattvarūpeṇa dharmaṁ deśayati | bodhisattvavaineyānāṁ sattvānāṁ bodhisattvarūpeṇa dharmaṁ deśayati | maheśvaravaineyānāṁ sattvānāṁ maheśvararūpeṇa dharmaṁ deśayati | nārāyaṇavaineyānāṁ sattvānāṁ nārāyaṇarūpeṇa dharmaṁ deśayati | brahmavaineyānāṁ sattvānāṁ brahmarūpeṇa dharmaṁ deśayati | indravaineyānāṁ sattvānāmindrarūpeṇa dharmaṁ deśayati | ādityavaineyānāṁ sattvānāmādityarūpeṇa dharmaṁ deśayati | candravaineyānāṁ sattvānāṁ candrarūpeṇa dharmaṁ deśayati | agnivaineyānāṁ sattvānāmagnirūpeṇa dharmaṁ deśayati | varuṇavaineyānāṁ sattvānāṁ varuṇarūpeṇa dharmaṁ deśayati | vāyuvaineyānāṁ sattvānāṁ vāyurūpeṇa dharmaṁ deśayati | nāgavaineyānāṁ sattvānāṁ nāgarūpeṇa dharmaṁ deśayati | vighnapativaineyānāṁ sattvānāṁ vighnapatirūpeṇa dharmaṁ deśayati | yakṣavaineyānāṁ sattvānāṁ yakṣarūpeṇa dharmaṁ deśayati | vaiśravaṇavaineyānāṁ sattvānāṁ vaiśravaṇarūpeṇa dharmaṁ deśayati | rājavaineyānāṁ sattvānāṁ rājarūpeṇa dharmaṁ deśayati | rājabhaṭavaineyānāṁ sattvānāṁ rājabhaṭarūpeṇa dharmaṁ deśayati | mātṛpitṛvaineyānāṁ sattvānāṁ mātṛpitṛrūpeṇa dharmaṁ deśayati | yathā yathā vaineyānāṁ sattvānāṁ tathā tathā rūpeṇa dharmaṁ deśayati | evaṁ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ sattvān dharmaṁ deśayati, paripācayati, nirvāṇabhūmimupadarśayati ||
iti vaineyadharmopadeśo nāma aṣṭamaṁ prakaraṇam ||
asurāśvāsanaṁ navamaṁ prakaraṇam |
atha ratnapāṇirbodhisattvo mahāsattvo bhagavantametadavocat-paramāścaryādbhutaprāpto'haṁ bhagavan| na ca me kadācidasmābhirīdṛśo viṣayo dṛṣṭo vā śruto vā, yādṛśo'valokiteśvarasya bodhisattvasya mahāsattvasya viṣayaḥ | tādṛśastathāgatānāmapi na saṁvidyate||
bhagavānāha- asti kulaputra asminneva jambudvīpe vajrakukṣirnāma guhā| atra anekānyasurakoṭīniyutaśatasahasrāṇi prativasanti sma| tatra kulaputra avalokiteśvaro bodhisattvo'surarūpeṇāsurāṇāṁ dharmaṁ deśayati| imaṁ ca kāraṇḍavyūhamahāyānasūtraratnarājamuddeśayati| dharmaśravaṇāyāgatānasurānevaṁ ca kathayati sma-asurāṇāṁ dharmaṁ śṛṇvantu bhavantaḥ | ye cānye'suraparṣadaste maitracittāḥ śāntacittāḥ dayācittāḥ sattvānāmantike hitasukhacittā bhāvaṁ samanvāhṛtya imaṁ kāraṇḍavyūhaṁ dharmaparyāyaṁ śrotavyam ||
atha te'surāḥ kṛtakarapuṭā avalokiteśvarasyāntikamimaṁ dharmaparyāyaṁ śṛṇvanti sma| te sukhitā loke ye īdṛśaṁ cintāmaṇisadṛśaṁ kāraṇḍavyūhaṁ mahāyānasūtraratnarājamabhimukhīkurvanti, śṛṇvanti, śrutvā cābhiśraddadhāsyanti, pratīṣyanti, likhiṣyanti, likhāpayiṣyanti, dhārayiṣyanti, vācayiṣyanti, pūjayiṣyanti, cintayiṣyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, bhāvayiṣyanti, paramaprītyā gauraveṇādhyāśayena ca namaskurvanti| teṣāṁ ca pañcānantaryāṇi karmāṇi kṣapayanti, kṣapayitvā pariśuddhakāyā bhaviṣyanti, jātismarāśca| maraṇakāle dvādaśa tathāgatā upasaṁkramiṣyanti, te ca sarve tathāgatā āśvāsayiṣyanti-mā bhaiṣīḥ kulaputra, tvayā kāraṇḍavyūhaṁ mahāyānasūtraratnarājaṁ śrutam| vividhāste'rthamārgāḥ sajjīkṛtāḥ sukhāvatī gamanāya ca| tatra sukhāvatyāṁ lokadhātau tavārthe vicitraṁ ca te chatraṁ sihāsanaṁ sajjīkṛtam, divyamaulīkuṇḍalasragdāmamīdṛśasya nimittam, maraṇakālasamayaparipanthita eva sukhāvatīmanugacchati| evaṁ sa ratnapāṇe prativiśiṣṭataraṁ puṇyaphalaṁ darśayannavalokiteśvaro bodhisattvo mahāsattvo nirvāṇikīṁ bhūmimupadarśayati sma| asurāṇāṁ nirvāṇapathamupadarśitaṁ sarvapāpamatinivāraṇārthamanuttare bodhimārge pratiṣṭhāpanārtham||
athe ratnapāṇirbodhisattvo mahāsattvo bhagavataḥ pādau śirasābhivandya tatraiva prakrāntaḥ ||
iti asurāśvāsanaṁ nāma navamaṁ prakaraṇam ||
kāñcanamayabhūmyādyupasthānaṁ daśamaṁ prakaraṇam |
athe sarvanīvaraṇaviṣkambhī bhagavantametadavocat-atidurlabhaṁ bhagavan asyāvalokiteśvarasya vikurvitāni śrūyante guṇodbhāvanāni ca| bhagavānāha-api ca kulaputra tasmād vajrakukṣeryadā niṣkrāntaḥ, kāñcanamayyāṁ bhūmyāṁ praviṣṭaḥ, tadā guṇodbhāvanāṁ śṛṇu| tadapi pūrvatarapravacanam| tadapi samatikramya viśvabhūrnāma tathāgato'rhan samyaksaṁbuddho babhūva vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| tena kālena tena samayena ahaṁ sarvanīvaraṇaviṣkambhī bodhisattvaḥ kṣāntivādī ṛṣirabhūt girigahvarāntarakarvaṭasthānavāsī, manuṣyāṇāmavacare pṛthivīpradeśe vyaharan| tadā kālānukālaṁ mayā tasya viśvabhuvaḥ tathāgatasya sakāśāt guṇodbhāvanā avalokiteśvarasya bodhisattvasya mahāsattvasya śrutā vividhasarvasattvaparipācanam| asti sarvanīvaraṇaviṣkambhin sā kāñcanamayī nāma bhūmirasti yaduttarasyāṁ kāñcanamayyāṁ bhūmyāṁ gatvā avalokiteśvaro bodhisattvo mahāsattvo'dhomukhānāṁ sattvānāṁ dharmaṁ deśayati sma| āryāṣṭāṅgikamārgaṁ nirvāṇamupadarśayati| sa tataḥ kāñcanamayyā bhūmyā niṣkramitvā rūpyamayyāṁ bhūmyāṁ praviśati| tatra sa paśyati catuṣpādikāni sattvāni puruṣapudgalāni| dṛṣṭvā teṣāmavalokiteśvaro bodhisattvo mahāsattvo sarvasattvānāmeva dharmaṁ deśayati-śṛṇvantu bhavantaḥ sarve puruṣapudgalā abhimukhaṁ dharmaparyāyaṁ pracalamānasucetasā nirvāṇikam| satvaramanuvicintayata||
athe te sarve puruṣā avalokiteśvarasya purataḥ sthitvā etadavocat- āśvāsaya tvam| andhabhūtānāṁ sattvānāṁ mārgamupadarśako bhava| atrāṇānāṁ sattvānāṁ trāṇaṁ bhava| aśaraṇānāṁ sattvānāṁ śaraṇaṁ parāyaṇaṁ mātāpitṛbhūto bhava | tamobhibhūtānāṁ sattvānāṁ pranaṣṭamārgāṇāṁ dīpabhūto bhava| sacetaka, mahākaruṇayā mokṣamārgasyopadarśaka, sukhitāste sattvā ye tava satataṁ parigrahaṁ nāmamanusmaranti, udīrayanti ca| idaṁ ca samāgāḍhataraṁ duḥkhaṁ na kadācitpratyanubhavanti, muñcanti te hīdṛśaṁ duḥkhaṁ yāvadyādṛśaṁ vayaṁ pratyanubhavāmaḥ ||
atha sa teṣāṁ sattvānāṁ kāraṇḍavyūhaṁ nama mahāyanasūtraratnarājaṁ karṇapuṭe niścārayati sma| te ca sattvā amuṁ dharmaparyāyaṁ śrutvā anyonyavihitaśrotṛkarṇapuṭā niścaranti sma| tadapi te puruṣāḥ śrutvā avaivartikabhūminiṣpāditāḥ paramasukhasamarpitāḥ saṁskṛtāḥ ||
atha āryāvalokiteśvaro bodhisattvo mahāsattvastasyā rūpamayyā niṣkramyānyatarāyāṁ bhūmyāṁ praviśati sattvaparipākāya mahākaruṇāsaṁpīḍitahṛdayo'yomayyāṁ bhūmyāṁ yatra sa rājā balirasurendro baddhaḥ| sa tasyaiva sakāśamupasaṁkrāntaḥ| upasaṁkramya ca rājño balerasurendrasya dūrataścakṣurdarśanaṁ yāti sma suvarṇabimbamiva raśmibhiḥ pramuñcamānairnānāvarṇaiḥ ||
iti kāñcanamayabhūmyādyupasthānaṁ nāma daśamaṁ prakaraṇam ||
balisamāśvāsanamekādaśamaṁ prakaraṇam | atha sa rājā balirasurendro'valokiteśvaraṁ bodhisattvaṁ mahāsattvaṁ dūrata evāgacchantaṁ paśyati sma| dṛṣṭvā ca sāntaḥpuraparivāraiḥ sārdhamanekairasuraśatasahasraiḥ kubjavāmanakādibhiḥ sahasraparivārairgatvā avalokiteśvarasya bodhisattvasya mahāsattvasya pādayornipatyedamudānayati sma– adya me saphalaṁ janma jīvitaṁ puṇyameva ca| adya me hīdṛśaṁ caiva paripūrṇaṁ manoratham || 1|| adya me āśayaḥ pūrṇaḥ pariśuddhaśca duḥkhataḥ | yanmayā darśane samyag dṛṣṭvā lokaikabāndhavaḥ || 2|| tadā me sarvasaukhyaṁ ca kāme saṁtiṣṭhate punaḥ | saukhyā bhavanti te sattvā sarvaduḥkhavivarjitāḥ || 3|| saṁsārabandhanānmuktāstiṣṭhanti sukhamodakāḥ | mamāpi darśanenaiva sarve sphuṭitabandhanāḥ | dūrāddūrataraṁ yānti garūḍasyeva pannagāḥ || 4|| atha sa rājā balistasya bhagavato'valokiteśvarasya pādayoḥ praṇipatya ratnapīṭhakaṁ dattvā daśanakhāñjaliṁ kṛtvaivamāha– api ca| bhagavan, niṣīdasva asminnāsane, anugrahaṁ kuru, pāparatānāṁ jātyandhabhūtānāṁ paradāragamanaprasaktānāṁ prāṇātipātodyuktānāṁ paraprāṇāhiṁsakānāṁ jarāmaraṇabhayabhītānāmudvignamānasānāṁ saṁsāraduṣṭavārtānāṁ trātā bhava| anāthānāṁ mātāpitṛbhūto bhava| duṣṭadāruṇacaṇḍabhūtānāṁ bhagavan trātā bhava| paramadāruṇaduṣṭapraśamako bhava| eṣāmasmākaṁ bandhanabaddhānāṁ tava darśanena sarvabandhanādayaḥ parimuktāḥ, sphuṭitāḥ dūrāddūrataraṁ palāyanti| tvaddarśanamātreṇa yāni tāni rājñaścakravartinaśca śubhakarmajātāni cakravartisukhāni mama saṁvidyante, tatsa bhagavan tādṛśaṁ dharmamārgamupadarśaya, yenaivaṁ punareva bandhanaduḥkhaṁ na pratyanubhavema| na ca punarimāni yāni sarvabandhanāni cakṣuṣu ābhāsamāgaccheyuḥ || atha āryāvalokiteśvaro bodhisattvo mahāsattvo rājānaṁ balimasurendramevamāha-ye mahārāja sattvānāmantike avihiṁsācittamutpādayanti, tathāgataśāsane piṇḍapātramanuprayacchanti, kāropakāraṁ bahutaraṁ kurvanti, na ca teṣāṁ kecitsattvāḥ svapnenāpi pīḍayanti| amuṁ ca kāraṇḍavyūhaṁ mahāyānasūtraratnarājaṁ likhanti, likhāpayanti, antato nāmadheyamapi, asmāddharmaparyāyaṁ śṛṇvanti, asya bodhisattvasyaikamapi piṇḍapātramanuprayacchanti, teṣāṁ ca dharmabhāṇakānāmasya dharmaparyāyasya dhārakānāṁ vācakānāṁ lekhakānāṁ saṁśrāvakāṇām, asya ca tathāgatasya dharmaparyāyamuddiśya ekadivasamapi purobhaktamapi piṇḍapātramanupradāsyati, te sarve cakravartirājyalābhino bhaviṣyanti| na ca kadācitkṣutpipāsāduḥkhaṁ pratyanubhaviṣyanti| na ca kadācinnarakabandhanaduḥkhaṁ pratyanubhaviṣyanti| na ca priyaviprayogaduḥkham| api ca sarvaduḥkhebhyo vimucyante| sukhāvatīlokadhātumanugamiṣyanti, tasya ca bhagavato'mitābhasya tathāgatasya purataḥ saṁmukhaṁ dharmaṁ śrutvā vyākaraṇamanuprāpsyanti| api ca mahārāja| śrūyatāṁ dānaphalam| tadyathāpi nāma kulaputra ye tathāgatasyārhataḥ samyaksaṁbuddhasya tiṣṭhataḥ parinirvṛtasya vā piṇḍapātramanuprayacchanti, teṣāmidaṁ puṇyaskandhaṁ pravakṣyāmi| tadyathāpi nāma kulaputra dvādaśagaṅgānadīvālukopamā mama sadṛśā bodhisattvā mahāsattvā bhaveyuḥ, te caikasthāne dhārayeyurdivyakalpatatpuṇyapramāṇamudgrahītuṁ sarvasukhopadhānena samupatiṣṭhamānāḥ, te'pi sarve samagrībhūtā na śakyante ekasya piṇḍaprātrapradānasya kuśalamūlasaṁbhārasya puṇyaskandhaṁ gaṇayitum| prāgevāhamekākī asminnasurabhavane viharāmi| tadyathāpi nāma kulaputra śakyate mayā paramāṇurajasāṁ pramāṇamudgrahītum| na tu kulaputra śakyaṁ mayā piṇḍapātrasya puṇyaskandhaṁ gaṇayitum| tadyathāpi nama kulaputra caturṣu mahādvīpeṣu strīpuruṣadārakadārikādayaste sarve kṛṣikarmānte udyuktā bhaveyuḥ| te caturmahādvīpeṣu nānyaṁ kṛṣiṁ kārayeyuḥ| kālena kālaṁ nāgarājāno varṣadhārāmanuprayacchanti| te ca sarṣapān niṣpādyante| taccaikadvīpakhalaṁ kuryāt| sarve te strīpuruṣadārakadārikādayaḥ śakaṭairbhārairmuṭaiḥ pīṭhakairuṣṭrairgobhirgardabhaiḥ sarve te mardayitvā tasmin mahākhalake mahāntaṁ rāśiṁ kuryāt| gobhirgardabhādibhirmardayitvā mahāntaṁ rāśiṁ niṣpādayitvā| tacchakyaṁ kulaputra ekamekaṁ phalaṁ gaṇayitum| na tu kulaputra śakyate piṇḍapātrasya puṇyaskandhaṁ gaṇayitum| tadyathāpi nāma kulaputra sumeruḥ parvatarājaḥ caturaśītiyojanasahasrāṇi adhastādupagataḥ ūrdhveṇa caturaśītiyojanasahasrāṇyucchrayeṇa ca| sa kulaputra bhūrjarāśirbhavet| mahāsamudro melandukaparimaṇḍalaṁ bhavet| ye caturdvīpanivāsinaḥ puruṣadārakadārikāste ca sarve lekhakā bhaveyuḥ| tacca sumeruparvatarājāntaparyantaṁ likhitaṁ bhavet| tacca kulaputra śakyaṁ mayaikaikākṣaraṁ gaṇayitum| na tu kulaputra śakyate piṇḍapātrasya puṇyaskandhaṁ gaṇayitum| tadyathāpi nāma kulaputra lekhakāḥ sarve te daśabhūmipratiṣṭhitā bodhisattvā bhaveyuḥ paryāpannāḥ | yacca teṣāṁ daśabhūmipratiṣṭhitānāṁ bodhisattvānāṁ mahāsattvānāṁ puṇyaskandhaṁ tamekasya piṇḍapātrasya puṇyaskandhaṁ gaṇayitum| tadyathāpi nāma kulaputra gaṅgāyā nadyā vālukāsamudrasya ca śakyaṁ mayā ekaikaṁ vālukāṁ gaṇayitum, na tu kulaputra śakyate mayā piṇḍapātrasya puṇyaskandhaṁ gaṇayitum | tadyathāpi nāma kulaputra śakyate mayā sarvamaturāsrāṁ(?) pramāṇamudgrahītum| na śakyaṁ mayā kulaputra piṇḍapātrasya puṇyaskandhaṁ gaṇayitum || athe balisurendraḥ idaṁ ca tasya bhagavato'valokiteśvarasyāntikātpiṇḍapātrakuśalabhūtasya sukṣetrāvarūḍhabījapātrabhūtasya nirdeśyamānasya tatsarvamanumodya sāśrudurdinavadano gadgadakaṇṭhaḥ bāṣpaparipūrṇa ucchvasan avalokiteśvaraṁ bodhisattvaṁ mahāsattvametadavocat-kīdṛśaṁ mayā bhagavan balinā karma kṛtaṁ dānaṁ dattam, yenehaiva janmani bandhanamanuprāptam ? sāntaḥ-puraparivāreṇa kukṣetre mayā dānaṁ dattam| tasyaiva tatkarmaṇaḥ phalamanubhavāmi| athavā sarvajñakṣetre bhasmamuṣṭimupakṣiptamapi amṛtaṁ pariniṣpadyate| mayājñānena yajñāṁ yajitam| yadā mayā ca bhagavan tairthikadṛṣṭiparyāpannena mānagrastamānasena ca yajñaṁ yajatā mahādānasamucchrayaṁ kartumārabdham, tadā me tatra yajñe vāmanakarūpeṇa yācanako hiṁsraḥ samāgataḥ| tasya me maulīkuṇḍalasragdāmāni ratnābharaṇāni hyaśvarathādīni muktvā ratnakavacāni marakatapralambitāni cāmarapralambitāni muktāhārāṇi muktikājālapralambitāni muktikājālapraticchannāni muktikākalāpajālāṅgulīkāni sauvarṇaghaṇṭikārūpyanibaddhāni raṇaraṇāyamānāni, (anyāni ca) kapilāsahasrāṇi rūpyapādāni sauvarṇaśṛṅgāni muktājālapralambitāni muktikājālapraticchannāni arghapātrasamāyuktāni nānāvicitraghaṇṭāratnasamāyuktāni, tādṛkṣāṇi kapilāsahasrāṇi, (anyāni ca) kumārīṇāṁ śatasahasrāṇi paramayā gurvaruṇapuṣkalatayā samanvāgatānāṁ nānāvicitrāṇāṁ kanyālakṣaṇasamalaṁkṛtānāṁ paramarūpaśobhamānāmapsarasāmapi pratispardhinīnāṁ divyālaṁkāravibhūṣitānāṁ maulīkuṇḍalasragdāmaparikṣepikāṇāṁ keyūrakaṭakanūpurakaṭimekhalāhastottaryā karṇapṛṣṭhottaryā hastāṅgulīyasamāyuktānāṁ sarasarāyamāṇamālāsamāyuktānāṁ nānāraṅgoparaktavastraprāvṛtānām, (anyāni) ratnapīṭhaśatasahasrāṇyanekāni suvarṇarāśirūpyarāśīni ratnarāśīni sthāpitāni| anekāni ca vastrābharaṇāni sthāpitāni| anekāni ca gokulaśatāni sagopālasamāyuktāni sajjīkṛtāni | anekānyannapānaśatānāṁ sthāpitāni| divyarasarasāgropetānyāhārāṇi sajjīkṛtāṇi| anekāni suvarṇarūpyamayāni daṇḍāni ratnasaṁyuktāni satataṁ vyavasthāpitāni | anekāni suvarṇarūpyamayāni saṁhāsanāni ratnasaṁyuktāni ca| divyāni cāmaradaṇḍāni dhatrāṇyupānahāni ratnapariveṣṭitāni| anekāni suvarṇamayāni rūpyamayāni maulikuṇḍalasragdāmasahasrāṇi ratnopacitāni| tasmin sa mayā rājñā śatasahasrān saṁnipatitān brāhmaṇaśatasahasraṁ saṁnipatitam| anekāni kṣatriyaśatasahasrāṇi saṁnipatitāni| tadāhaṁ bhagavan evaṁ sthānasthitānāṁ yathāsaṁnipatitānāṁ dṛṣṭvā vismayamāpannaḥ| trīṇi vārāṇi ekacchatrāṁ pṛthivīṁ kṛtavān| tatra mayā pātrabhūteṣvidaṁ dānaṁ dātumārabdham| etatpaurvikaṁ pāpaṁ pratideśayāmi-kṣātriyabhāryāṇāṁ gurviṇīnāṁ yāvaddhṛdayaṁ sphuṭayitvā kumārakumārikā jīvitādvayaparopitāḥ| tataste ca mahākṣatriyāḥ sarve mayā haḍanigaḍabandhanairbaddhāḥ| nītvā tāmraguhāyāmanekāni kṣatriyaśatasahasrāṇi pañcabandhanabaddhāni kṛtvā sthāpitāni pañcapāṇḍavaprabhṛtīni| tasyāmeva yakṣaguhāyāmupayamāni kīlakāni śṛṅkhalāsamāyuktāni teṣāṁ kṣatriyāṇāṁ hastapādāni baddhvā sthāpitāni| tadā me sarvadvārāṇi jṛmbhīkṛtāni| prathamaṁ dvāraṁ kāṣṭhamayam, dvitīyaṁ dvāraṁ khadiramayam, tṛtīyaṁ dvāramayomayam, caturthaṁ dvāraṁ tāmramayam, pañcamaṁ dvāraṁ rūpyamayam, ṣaṣṭhaṁ dvāraṁ suvarṇamayam, saptamaṁ dvāraṁ ratnamayam| etāni sapta dvārāṇi| ekaikadvāre pañca pañca śatāni kapāṭāni yantrasamāyuktāni| tasmin suvarṇamaye dvāre saptaparvatānyuparyupari sthāpitāni| ekaikasmin dvāre ekaikaparvatāni uparyupari sthāpitāni| tato'haṁ paścāddaśarathaputramanveṣayāmi| kvaciddivase makṣikārūpeṇa, kvaciddivase bhramararūpeṇa, kvaciddivase varāharūpeṇa, kvaciddivase mānuṣarūpeṇa| rūpaṁ kṛtvā dine dine mṛgapakṣyādinā nānājanturūpeṇa| na ca saṁmukhaṁ taṁ samanupaśyāmi| tadā me'nuvicintayitvā yajñaḥ prārabdhaḥ || tadātra me daśarathaputreṇāvatāraprekṣiṇā gatvā tena dvārasthāpitāḥ sapta parvatā utpāṭitāḥ| utpāṭayitvā laghunīvānyapradeśe chorayitvā uccaiḥśabdena teṣāṁ kṣatriyāṇāmārocayati sma yudhiṣṭhiranakulasahadevabhīmasenārjunakauravādibhiḥ| anye rājānaḥ śabdamanuśrutaṁ śrutvā samāśvāsya svasthakāyā vyavasthitāḥ| sa ca tānevamāha-jīvanto yuṣmākamathavā mṛtāḥ? te kathayanti-jīvāmo bhagavan| tena mahāvīryeṇa puruṣeṇa sarvāṇi tāni dvārāṇi bhagnāni| yāvattāmraguhāyāṁ paśyati, sarve te rājāno bandhanabaddhāḥ| dṛṣṭvā ca nārāyaṇaṁ sarve te parasparaṁ vicintayanti- atha balirasurendro mṛtaḥ kālagataḥ? athavā punarapi maraṇakālo'smākaṁ bhūtaḥ? atha te kathayanti-varamasmākaṁ saṁgrāmabhūmīmaraṇaṁ na tu bandhanabaddhānāṁ maraṇam| yadā bandhanabaddhāḥ kālaṁ kuryāma, tadā kṣatriyadharmamasmākaṁ vinaśyati| yadā saṁgrāmabhūmau kālaṁ kuryāma, tadā svargopagā vayaṁ bhavema|| atha te rājānaḥ sarve svakaṁ svakaṁ gṛhaṁ gatāḥ| tadā rathayogyānyaśvāni svakasvakāni sajjīkṛtāni| yadā te rathaṁ sajjīkurvanti mahārhāṇi śastrāṇi, tadā daśarathaputreṇa vāmanakarūpamabhinirmāya mṛgājinenottarya veṇudaṇḍamupagṛhya pīṭhikāmupagṛhya saṁprasthito matsakāśam| dvāramāgataḥ| dvārapālairanubaddhaḥ-mā praviśa vāmanaka brāhmaṇa iti| sa kathayati-dūrādevāhamāgataḥ| atha sa dvārapālastametadavocat-brāhmaṇa| katamasyā bhūmestvamāgataḥ? sa tamāhacandradvīpādrājarṣirahamāgataḥ| atha sa dvārapālapuruṣo gatvā balimārocayati-deva, āgataste vāmanako brāhmaṇaḥ| atha sa balistametadavocat-kīdṛśaṁ vastu yācate ? atha sa dvārapālastametadavocat-deva na tamanujānāmi| atha sa balistametadavocat-gacchantu bhavantaḥ, ānīyatāṁ brāhmaṇaḥ| sa tairdvārapālapuruṣairāhūyoktaḥ- praviśa mahābrāhmaṇa | sa praviṣṭaḥ, ratnapīṭhamanupradattam | śukrastatraiva vyavasthitaḥ | sa ca tasyopādhyāya iti khyāyate | sa taṁ balimetadavocat- eṣa kālapuruṣo'vapraviṣṭaḥ, avaśyaṁ te vighāto bhaviṣyati | balistametadavocat- kathaṁ jānāsi bhagavan ? śukra uvāca- jānāmyahaṁ tasya nimittāni cihnāni ca dṛṣṭvā| balirāha-kimupāyaṁ vayaṁ kuryāmaḥ? atha nārāyaṇena vicintya avaśyaṁ dānasya vipratisāraṁ bhaviṣyati| tena me sarasvatī mukhe nyastā, tadā sa kathayati-āgaccha brāhmaṇa| kīdṛśamabhiprāyo bhavataḥ? sa praviśyaitadavocat-dvipadabhūmī yācayāmi| baliruvāca-yadi tvaṁ brāhmaṇa dvipadaṁ yācase, mayā trīṇi padāni te'nupradattāni| sa pratigrahaṁ tasyopagṛhya svastimupavadyānugṛhītaṁ tena tilapānīyasuvarṇasahitam| tatastena vāmanakarūpamantardhāpitam| atha śukro balimetadavocat-rājan kathitaṁ mayā kālapuruṣa eṣa praviṣṭaḥ| na ca tvayā pramāṇaṁ kṛtaṁ vacanam | tasyaitat karmaphalamanubhava| tenātmānaṁ mahāpramāṇīkṛtam| tasya candrādityau skandhau vyavasthitau | gṛhītvāsau nigaḍacakradhanustomarabhiṇḍipālāsannahya (?) || atha balirasurendro'dhomukhaṁ prapatitaḥ smṛtibhraṣṭaḥ tharatharāyamānaḥ sthitaḥ | kiṁ kṛtya(?) svahastena mayā viṣaṁ bhakṣitam| dvipadāni paripūritāni| tṛtīyaṁ padaṁ na saṁvidyate | tadā sa kathayati-tṛtīyasya padaṁ na saṁvidyate| yanmama pratigrahaṁ yācitam, kīdṛśaṁ pāpaṁ karomyaham? atha nārāyaṇastametadavocat-yatrāhaṁ sthāpayāmi tatra tvayā sthātavyam| atha sa balirasurendrastametadavocat-yādṛśaṁ tvayājñaptaṁ tādṛśaṁ karomyaham| satyaṁ kuruṣe? sa kathayati-satyaṁ satyaṁ karomyaham| tena satyapāśairbaddhaḥ | sā ca yajñabhūmirvināśitā| tāni ca bhāṇḍānyucchiṣṭīkṛtāni| tā api ca kumārikāḥ pāṇḍavaiḥ kauravairvidhvaṁsitāḥ| tāni ca suvarṇamayāni siṁhāsanāni divyāni cchatrāṇyupānahāni ratnapariveṣṭitāni ca vastrābharaṇāni ca suvarṇaghaṇṭāni suvarṇakaṭakāni ratnakhacitāni kapilāni kauravapāṇḍavairvidhvaṁsitāni| sā ca yajñabhūmirvināśitā || atha sa balirasurendro yajñabhūmerniṣkrāntaḥ śarīracintāmāpede-dātā balirudārayajñamupāsya| kāladānasya dattasya bandhanameva labdham| namo'stu devāya| yathaiva kartā sartā sa nītvā pātālamupasthāpitaḥ sāntaḥpuraparivāraḥ| ākhyātaṁ hi mayā bhagavan-bhūtapūrvaṁ kurukṣetre mayā dānaṁ dattaṁ tasyaitatkarmaphalamanubhavāmi| tathā trātā bhavāhi me bhagavannātha, na bhūyo duḥkhamāpnuyām || athe balistaṁ bhagavantamāryāvalokiteśvaraṁ bodhisattvaṁ mahāsattvaṁ stotraviśeṣaiḥ stotumārabdhaḥ- trāṇaṁ bhavāhi śubhapadmahasta| padmaśriyālaṁkṛtaśuddhakāya| amitābhamūrte śirasā namāmi| jaṭārdhamadhye cintāmaṇimukuṭadharāya| śubhapadmahastāya| padmaśriyā samalaṁkṛtāya| jaṭāmukuṭadharāya| sarvajñavaśīkṛtāya| bahusattvāśvāsanakarāya| hīnadīnānukampāya| dīvākaravararocanakarāya| pṛthivīvararocanakarāya| bhaiṣajyarājottamāya| suśuddhasattvāya| paramayogamanuprāptāya| mokṣapravarāya mokṣapriyāya| cintāmaṇivatsadṛśāya| dharmagañjaparipālanakarāya| ṣaṭpāramitānirdeśanakarāya| sucetanakarāya| idaṁ stotraṁ mayā kṛtamavalokiteśvarasya| sukhitāste sattvā ye tava nāmadheyamanusmaranti| mucyante te kārasūtrai rauravopapanneṣu avīcyupapanneṣu pretanagaropapanneṣu ye tava nāmadheyamanusmaranti| mucyante ta bahavaḥ pāpaduḥkhāt| sucetanāste sattvā ye tava nāmadheyamanusmaranti| gacchanti te sukhāvatīlokadhātum| amitābhasya tathāgatasya dharmamanusmaranti śṛṇvanti|| atha āryāvalokiteśvaro balerindrasya vyākaraṇamanuprayacchati sma-bhaviṣyasi tvamasurendra śrīrnāma tathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| sarve te'surā vaineyā bhaviṣyanti| tatra tava buddhakṣetre na rāgaśabdo na dveṣaśabdo na mohaśabdo bhaviṣyati| ṣaḍakṣarī mahāvidyā labdhalābhā bhaviṣyati| tena tasya dharmadakṣiṇā upanāmitā| śatasahasramūlyaṁ muktāhāramupanāmitaṁ maulīkuṇḍalaṁ ca nānāratnasamuccitamupanāmitaṁ ca || atha āryāvalokiteśvaro dharmadeśanāṁ kartumārabdhaḥ- śṛṇu mahārāja| nitye dhruve śāśvate mānuṣyake ye cintayanti satataparigrahaṁ mahābhogānyanuvicintayanti dāsīdāsakarmakarapauruṣeyān, yāni ca mahārhāṇi vastraśayyāsanāni, ye ca mahārhā nidhānadhanadhānadhanadhānyakoṣakoṣṭhāgārāḥ, ajñānāste sattvā ye putradāradārikāmanuvicintayanti bhāryāṁ mātāpitarau| ebhirvastubhirye saktāste svapnopamā eva dṛśyante| maraṇakālasamaye na kaścitteṣāṁ trātā bhavati| yadā prāṇoddharaṇaṁ bhavati, tadā jambudvīpaṁ viparītaṁ paśyati| atha mahatīṁ vaitaraṇīṁ pūyaśoṇitaparipūrṇāṁ paśyanti| ye ca mahārhā vṛkṣāstān pradīptān saprajvalitānekajvālībhūtān paśyanti | dṛṣṭvā ca samāpadyante| tato yamapālapuruṣaiḥ kālapāśairbaddhvā nīyante| tvaritaṁ tvaritaṁ kṣuradhāropacite mahāpathe pādā viśīryante| utkṣipte pāde ye'nyāḥ pādāḥ prādurbhavanti, anekaiḥ kākagṛdhraśvānādibhirbhakṣyante| mahatīṁ nārakīyāṁ vedanāṁ pratyanubhavanti| tataḥ kṣuradhāropacitānmahāpathādavatīrya yatra ṣoḍaśāṅgulipramāṇāni kaṇṭakāni tatrānīyate, tata ekaikapāde pañca pañcaśatāni kaṇṭakāni praviśanti| sa cākrandanti-viṣayapāparatena sattvena karma kṛtam || atha te yamapālapuruṣā evamāhuḥ-mārṣāḥ, na tvayā tathāgatasya piṇḍapātraṁ niryātitam| na ca tvayā dharmagaṇḍīmākoṭyamānā śrutā| na buddhanāma gṛhītam| na ca tvayā kvaciddānāni dīyamānāni dṛṣṭvānumoditāni| na ca tvayā kvacit pradeśe stūpabimbāni pradakṣiṇīkṛtāni| sa kathayati-aśrāddho'bhūvaṁ pāparato buddhadharmasaṁghaparivarjitaḥ pāpamitraparigṛhītaḥ kalyāṇamitraparivarjitaśca| te kathayanti-tasyaitatkarmaphalamanubhavase| sa tairyamapālakairnīyate caitatkarmabhūmimupadarśayitum|| athe te yamapuruṣā nītvā kālasūtre mahānarake kṣipanti| śikṣā caikaikaśaktiśataṁ kāye vidhyanti tadapi jīvati, dvitīyaṁ śaktiśataṁ kāye vidhyanti tadapi jīvati, tṛtīyaṁ śaktiśataṁ kāye vidhyanti tadapi jīvati| yadā kalaṁ na kurvanti tadāgnikhadāmadhye kṣipanti| tadapi kālaṁ na kurvanti| tataste taptāyoguḍāmukhe viṣkambhante dahyante| teṣāmīṣṭamapi dantāni viśīryante, tālūni visphuṭante, kaṇṭhamapi tālumapi hṛdayamapi yantravatkalā nigaḍāyamānā sarvaṁ taṁ kāyaṁ dahyante| evameva hā rājan na kaścit trātā bhaviṣyati paraloke | tasmāttarhi taṁ mahārāja yatnena puṇyaṁ kartavyam| evaṁ sānulomikīṁ dharmadeśanāṁ kṛtvā ca taṁ rājānaṁ balimasurendramevamāha-apramattena bhavitavyam, na punaḥ kadācitpramādacāriṇā bhavitavyam| evaṁ bahudoṣaduṣṭo'yaṁ gṛhāvāsaḥ paramadāruṇanarakabhūmiprapātanaḥ| tasmāttarhi mahārāja apramattena bhavitavyaṁ pāpabhīruṇā| paralokaṁ darśitam| api ca mahārāja| mamāntikāddharmadeśanāṁ śṛṇvato niravaśeṣāṇi pāpaskandhāni na ca supariśuddhāni| sarvaduḥkhataragāḍhabandhanaiḥ parimuktaḥ| sukhāvatīlokadhātugamanāya tava panthānaṁ pariśuddham| tatra ca tava saptaratnamayaṁ padmāsanaṁ prādurbhūtaṁ bhaviṣyati| yatra ratnapadme niṣadya tasya bhagavato'mitābhasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntikāt imaṁ sarvaduḥkhapāpaskandhaṁ pāpaśamanaṁ sarvadurgatisādhanaṁ anantamaṇimahāpuṇyanirdeśaṁ kāraṇḍavyūhamahāyānaṁ sūtraratnarājaṁ tvaṁ śroṣyasi, śrutvā ca tatraiva vyākaraṇamanuprāpsyase anuttarāyāṁ samyaksaṁbodhau, tāvatsupariśuddhabodhicittālaṁkāraṁ nāma bodhisattvajanma pratilapsyase| yāvadanuttarāṁ samyaksaṁbodhimabhisaṁbuddho bhaviṣyasi|| atha āryāvalokiteśvaro bodhisattvo mahāsattvastasya ca balerasurendrasya imaṁ sarvadurgatipariśodhanaṁ bodhisattvālaṁkārakāraṇḍavyūhaṁ nāma dharmālokaṁ deśayitvā taṁ rājānaṁ balimasurendraṁ samāśvāsya idamavocat-gamiṣyāmyaham| asmin jetavane mahāvihāre'dya mahāsaṁnipāto bhavati|| iti balisamāśvāsanaṁ nāmaikādaśaṁ prakaraṇam ||
yakṣādisamāśvāsanaṁ dvādaśaṁ prakaraṇam |
tato'valokiteśvareṇa bodhisattvena mahāsattvena raśmaya utsṛṣṭāḥ | anekāni nānāvarṇāni nīlapītalohitāvadātāni māñjiṣṭhasphaṭikarajatavarṇāni | gatvā ca viśvabhūvastathāgatasya purato vyavasthitāni | tadā te devā nāgā yakṣā rākṣasā asurā garuḍāḥ kinnarā mahoragā manuṣyāḥ saṁnipatitāḥ | anekāni bodhisattvaśatāni saṁnipatitāni ||
atha teṣāṁ bodhisattvenāṁ madhye gaganagañjo nāma bodhisattva utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat–kuto bhagavan raśmaya āgacchanti ? bhagavānāha–eṣa kulaputra avalokiteśvaro bodhisattvo mahāsattvo balerasurendrasya bhavane viharati, tena tasmānniṣkrāmitvā amī raśmayaḥ pramuktāḥ | tato'mī raśmaya āgacchanti, punastasyaiva sakāśaṁ gatāḥ ||
atha gaganagañjo bodhisattvo mahāsattvo bhagavantametadavocat–kenopāyena paśyeyamahamavalokiteśvaraṁ bodhisattvaṁ mahāsattvam? bhagavānāha–eṣa kulaputra ihaivāgacchatyavalokiteśvaraḥ | yadā avalokiteśvaro bodhisattvo mahāsattvo balerasurendrasya bhavanānniṣkrāntaḥ, tadā jetavane mahāvihāre divyāni puṣpavarṣāṇi patanti, divyāni kalpavṛkṣaśatāni paramaśobhanīyāni, ratnālaṁkāraśatasahasrāṇi pralambitāni, muktāhāraśatasahasrāṇi pralambitāni, kāśikavastrasaccīvarāṇi pralambitāni, lohitadaṇḍāni suvarṇarūpyapatrāṇi anekāni puṣpavṛkṣaśatāni anekāni puṣkariṇīśatāni puṣpaparipūrṇāni paramaśobhanīyāni prādurbhūtāni ||
atha gaganagañjo bodhisattvo mahāsattvo bhagavantametadavocat–nāgacchati bhagavannavalokiteśvaro bodhisattvo mahāsattvaḥ ? bhagavānāha–eṣa kulaputra tato balerasurendrasya bhavanānniṣkamya paramabhīṣaṇīyaṁ tamondhakāraṁ nāma pṛthivīpradeśaṁ yakṣarākṣasānāṁ bhūmiṁ amanuṣyāvacaramapṛthivīpradeśaṁ tatra gacchati | yatra kulaputra candrādityau na jñāyete, tatra ca pṛthivīpradeśe varado nāma cintāmaṇiratnarājo'sti | sa ca tatrāvabhāsaṁ kurute | anekāni yakṣarākṣasaśatasahasrāṇi tasmin dvīpe prativasanti | yadāvalokiteśvaro bodhisattvo mahāsattvaḥ prativasati, tadā darśanamātrātsarvayakṣarākṣasāḥ paramahṛṣṭatuṣṭāḥ pramuditahṛdayā bhavanti | atha te'valokiteśvarasya purastāddhāvanti, nirdhāvanti, dhāvitvā pādayoḥ praṇipatya saṁbhāṣayanti–mā tvaṁ bhagavan śrāntaklānto yastvaṁ cirakālena dṛṣṭaḥ, yastvamasyāṁ tamondhakārāyāṁ bhumau viharasi | sa kathayati–anekāni kartavyāni me | na ca mayaikasattvasyārthe ātmabhāvaḥ pariniṣpāditaḥ | api tu sarvasattvānāmantike mayā mahākaruṇācittatotpādayitavyā ||
atha te sarve yakṣarākṣasā divyasuvarṇaratnamayaṁ siṁhāsanaṁ prasamayanti tasyāvalokiteśvarasyārthe vicitraiḥ puṣpamayaiḥ saṁchāditam, yatra ca bhagavānniṣadya dharmaṁ deśayati | sa tairyakṣarākṣasairnītvā tatra divyasuvarṇaratnamaye siṁhāsane viśrāmitaḥ | tataḥ avalokiteśvarasteṣāṁ yakṣarākṣasānāṁ dharma deśayati–śṛṇvattu bhavantaḥ | āryakāraṇḍavyūhasya mahāyānasūtraratnarājasya catuṣpādikāmapi gāthāṁ ye śroṣyanti, śrutvā ca dhārayiṣyanti paryavāpsyanti pravartayiṣyanti, yoniśaṁ ca manasi kariṣyanti, teṣāmidaṁ puṇyaskandhasaṁcodano bhaviṣyati | tadyathāpi nāma kulaputrāḥ śakyaṁ mayā paramāṇurajasāṁ pramāṇamudgrahītum, na tu kulaputrāḥ śakyaṁ mayā kāraṇḍavyūhasya mahāyānasūtraratnarājasya puṇyaskandhaṁ gaṇayitum | tadyathāpi nāma kulaputrāḥ śakyaṁ mayā mahāsamudrasyaikamudakabinduṁ gaṇayitum, na tu kulaputrāḥ śakyaṁ mayā kāraṇḍavyūhasya mahāyānasūtraratnarājasya catuṣpādikāyā api gāthāyāḥ puṇyaskandhaṁ gaṇayitum | tadyathāpi nāma kulaputrāḥ dvādaśagaṅgānadīvālukopamāstathāgatā arhantaḥ samyaksaṁbuddhādvādaśakalpānekasthāne dhārayeyuḥ, cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ, te'pi tathāgatāḥ sarve sahitā bhūtvā kāraṇḍavyūhasya mahāyānasūtraratnarājasya catuṣpādikāyā api gāthāyāḥ puṇyaskandhaṁ gaṇayituṁ na śaknuvanti sma, prāgevāhamekākī tamondhakārabhūmau viharāmi ||
tadyathāpi nāma kulaputrāścaturmahādvīpeṣvekaikadvīpapramāṇaṁ gṛhaṁ vihāraṁ vā kārayeddivyasuvarṇaratnamayam, tatra gṛhe vihāre vā stūpasahasraṁ kuryāt, teṣāṁ caikadine dhātvāvaropaṇaṁ kuryāt, yacca teṣāṁ dhātvāvaropaṇeṣu pūjāyāṁ puṇyaskandham, tato bahutaraṁ kāraṇḍavyūhasya mahāyānasūtraratnarājasya catuṣpādikāyā api gāthāyāḥ puṇyaskandham | tadyathāpi nāma kulaputrāḥ pañca mahānadyo sahasranadīparivārā mahāsamudramupasaṁkrāmanti, evameva kulaputrā asya kāraṇḍavyūhamahāyānasūtraratnarājasya catuṣpādikāmapi gāthāṁ śṛṇvatāṁ puṇyaughapravāhamupapravahati ||
atha te yakṣarākṣasā avalokiteśvarametadavocan–ye sattvāḥ kāraṇḍavyūhaṁ mahāyānasūtraratnarājaṁ likhāpayiṣyanti, teṣāṁ kidṛśaṁ puṇyaskandhaṁ bhavati? sa āha–aprameyaṁ teṣāṁ kulaputrāḥ puṇyaskandhaṁ prabhavati | ye kāraṇḍavyūhaṁ mahāyānasūtraratnarājaṁ likhāpayanti, taiścaturaśītidharmaskandhasahasrāṇi likhāpiutāni bhavanti | te rājāno bhavanti, cakravartinaścaturdvīpeśvarā bhavanti | te sahasraṁ putrāṇāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānāṁ janayanti | ye satataparigrahaṁ kāraṇḍavyūhasya mahāyānasūtraratnarājasya nāmamanusmaranti, mucyante te īdṛśātsaṁsārikādduḥkhāt | jātijarāvyādhimaraṇaśokaparidevanāduḥkhadaurmanasyopāyāsaparimukta bhavanti | yatra yatropapadyante, tatra tatra jātau jātau jātismarā bhavanti | teṣāṁ ca kāyāt gośīrṣacandanagandho vāsyati | nīlotpalagandhino mukhā bhavanti | paripūrṇagātrāśca bhavanti | mahānagnā aparimāṇapuṇyabalasamanvāgatāśca te satpurūṣā bhaviṣyanti | na kadācit yakṣatvaṁ na rākṣasatvaṁ na pretatvaṁ na piśācatvaṁ na pūtanātvaṁ na kaṭapūtanātvaṁ na manuṣyadāridryaṁ pratyanubhaviṣyanti | gaṅgānadīvālukāsamānāṁ buddhānāṁ bhagavatāṁ sevāpuṇyaskandhena samanvāgatā bhaviṣyanti | ye'pi kecit kulaputrāḥ sattvā asmāt kāraṇḍavyūhamahāyānasūtraratnarājādekākṣaramapi nāmadheyamapi catuṣpādikāmapi gāthāṁ likhāpayiṣyanti, teṣāṁ pañcānantaryāṇi karmāṇi niravaśeṣaṁ parikṣayaṁ gamiṣyanti | te cābhirūpā bhaviṣyanti | prāsādikā bhaviṣyanti | darśanīyāśca bhaviṣyanti | bahujanapriyamanāpadarśanena ca bhaviṣyanti | teṣāṁ na kaścit kāye vyādhiḥ prabhaviṣyati | na cakṣurogaṁ na śrotrarogaṁ na ghrāṇarogaṁ na jihvārogaṁ na kāyarogam | na hīnāṅgāni bhaviṣyanti | na pratyantikeṣu janapadeṣu pratyājāyante | na mleccheṣu na pāpakuleṣu norabhrikeṣu na kaukkuṭikeṣu na jatyeṣu(?) pratyājāyante | supariśuddhakāyāśca te satpuruṣā bhaviṣyanti ||
atha āryāvalokiteśvaro bodhisattvo mahāsattva evaṁ teṣāṁ yakṣarākṣasānāṁ tamondhakāravāsināṁ sarveṣāṁ cānulomikāṁ dharmadeśanāṁ kṛtavān | te yakṣarākṣasāstāṁ dharmadeśanāṁ śubhāṁ śrutvā kecit srotaāpattiphale pratiṣṭhitāḥ | kecit sakṛdāgāmiphale, kecidanāgamiphale, kecidarhattve, kecit prabhutvabodhau pratiṣṭhitāḥ ||
ato yenāryāvalokiteśvaro bodhisattvo mahāsattvaḥ tenopasaṁkramya pādayoḥ praṇipatya evaṁ kathayanti–ihaiva bhagavan viharasva, mānyatra sthāne kvacidgaccha, vayaṁ te upasthānaparicaryāṁ kariṣyāmaḥ, vayaṁ ca tavāntike asminneva tamondhakārabhūmau tavārthāya divyāni sauvarṇamayāni caṁkramaṇāni kariṣyāmaḥ | mā bhagavannanyatra pradeśaṁ gacchasva, vayaṁ tavādarśanāt kathaṁ tiṣṭhāmaḥ? atha āryāvalokiteśvaro bodhisattvo mahāsattvastāṁśca yakṣarākṣasānetadavocat–anekāni ca mayā kulaputrāḥ sattvāni bodhimārge niyojayitavyāni | atha te sarve yakṣarākṣasāḥ kare kapolaṁ dattvā cintāparā vyavasthitāḥ | te parasparamevamāhuḥ–gamiṣyati ayamasmākamavalokiteśvaro bodhisattvo mahāsattvo'nyataraṁ pṛthivīpradeśam, tadvayaṁ dharmasāṁkathyaviprahīṇā bhaviṣyāmaḥ | kimasmābhiḥ kartavyam? atha āryāvalokiteśvaro bodhisattvo mahāsattvastasyāstamondhakārāyā bhūmyāḥ saṁprasthitaḥ | atha te tamondhakāraprativāsino yakṣarākṣasāstasya bhagavato'valokiteśvarasya bodhisattvasya mahāsattvasya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti sma | atha avalokiteśvaro bodhisattvo mahāsattvastānetadavocat–pratinivartayadhvam | dūratamevamāha(?) ||
te yakṣarākṣasāḥ pādau śirasā vanditvā triḥpradakṣiṇīkṛtya tatraiva ca prakrāntāḥ ||
iti yakṣādisamāśvāsanaṁ nāma dvādaśaṁ prakaraṇam ||
devabhavanabhramaṇaṁ trayodaśaṁ prakaraṇam |
athāryāvalokiteśvaro jvaladivāgnipiṇḍamākāśe'ntarhitaḥ | tato devabhavanaṁ gatvā śuddhāvāsakāyikadevaputrāṇāṁ sakāśamupasaṁkrāntaḥ | upasaṁkramya brāhmaṇarūpamātmānamabhinirmāyāgamat | tatra devanikāyeṣu sukuṇḍalo nāma devaputro daridro duścittaśceti | atha āryāvalokiteśvaraḥ sa tena brāhmaṇarūpeṇa tasya devaputrasya sakāśamupasaṁkrāntaḥ | upasaṁkramya sarveṣāṁ devānāṁ dāridryaduḥkhavyupaśamāya taṁ devaputrametadavocat–bubhukṣito'haṁ tṛṣitaśceti | atha sa devaputro rudaṁstaṁ brāhmaṇametadavocat–na ca me brāhmaṇa kiṁcitsaṁvidyate | brāhmaṇo'vocat–avaśyaṁ tvayā mama kiṁciddātavyam | atha sa devaputro vimānaṁ praviśya sarvabhāṇḍaṁ nirabhyavekṣitumārabdhaḥ | sa ca paripatitaṁ niveśanaṁ divyairmahārhai ratnabhāṇḍaiḥ paripūrṇaṁ dakṣiṇapārśvam, anyāni ca bhāṇḍāni divyarasarasāgropetairāhāraiḥ paripūrṇāni vāmapārśve vimānasya vastrābharaṇaiḥ sarvapuṣpagandhādibhiḥ paripūrṇāni ||
atha sa devaputra etad dṛṣṭaivaṁ cintāmāpede–avaśyamayaṁ sa satpātro dvāre sthito yasya darśanamātreṇāpidṛśī lakṣmīrmamānuprāptā | atha sa devaputrastaṁ brāhmaṇamāhūyaivamāha–ehi brāhmaṇa, idaṁ vimānaṁ praviśa | sa ca brāhmaṇastena devaputreṇa vimāne praviśya tairdivyaratnaiḥ pratipāditaḥ, divyai rasarasāgropetairāhārairbhojitaḥ, divyairvastraiḥ pravāritaḥ | sa bhuktvā ca svastikāramanukurute | atha sa devaputrastaṁ brāhmaṇametadavocat–bho brāhmaṇa, katamāyā bhūmyāstvamāgataḥ? brāhmaṇa āha–jetavananāmamahāvihārādahamāgataḥ | atha sa devaputrastametadavocat–kīdṛśī sā bhūmiḥ? atha sa brāhmaṇo devaputrametadavocat–tathāgatādhyuṣitā sā bhūmī ramaṇīyā divyamaṇiratnaparikhacitā pariśobhitā | paribhogāya ca tadbhūmau divyakalpavṛkṣāḥ prādurbhūtāḥ, manoramāṇi puṣpāṇi prādubharvanti, vividhāḥ puṣkariṇyo dṛśyante, vividhāśca śīlavanto guṇavanto dakṣiṇīyā dṛśyante viśvabhuvaḥ | tathāgatasyānekāni prātihāryāṇi dṛśyante | evaṁ sā paramaramaṇīyā devaputra bhūmiḥ | atha sa devaputrastaṁ brāhmaṇametadavocat–avaśyaṁ tvayā brāhmaṇa satyaṁ pratyāhāraḥ kartavyaḥ | athavā tvaṁ devo'si, manuṣyo'si vā? na ca manuṣyasyedṛśaṁ nimittaṁ bhavati yādṛśaṁ tava nimittaṁ bhavati | atha sa brāhmaṇastametadavocat–na devaḥ, api tu mānuṣo'haṁ bodhisattvabhūtaḥ | evaṁ hīnadīnānukampako bodhimārgamupadarśakaḥ | atha sa devaputrastasmai maulikuṇḍalamupanāmayati, upanāmayitvā ca sa devaputra imāṁ gāthāṁ bhāṣita(vān)–
aho guṇamayaṁ kṣetraṁ sarvadoṣavivarjitam |
adyaiva vāpitaṁ bījaṁ adyaiva phalasaṁpadam ||
atha sa devaputra imāṁ gāthāṁ bhāṣitvā tatraiva prakrāntaḥ ||
iti devabhavanabhramaṇaṁ nāma trayodaśaṁ prakaraṇam ||
siṁhalabhramaṇaṁ caturdaśaṁ prakaraṇam |
atha sa brāhmaṇaḥ tasmāddevanikāyādavatīrya siṁhaladvīpaṁ pratyudgataḥ | gatvā ca rākṣasīnāṁ purato vyavasthitaḥ kāmarūpamātmānamabhinirmāya prāsādikam | atha tā rākṣasyo'nyonyamevamāhuḥ–ayamīdṛśaṁ paramakāmarūpī puruṣo dṛśyate | atha taṁ dṛṣṭvā ca tadā tāsāṁ rākṣasīnāṁ kāmacittamutpannam | tadā tasya sakāśamupasaṁkramyaitadavocan–bhavāṁstvaṁ bhajasva asmākaṁ kumārīyauvanam, na cāsmākaṁ svāmī saṁvidyate | tvaṁ ca bho puruṣa, asvāmikānāṁ svāmī bhava | agatikānāṁ gatirbhava | aparāyaṇānāṁ parayāṇo bhava | atrāṇānāṁ trāṇaṁ bhava | advīpānāṁ dvīpo bhava | andhānāmāloko bhava | imāni te'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi vividhāni vicitrāṇi śayanāni udyānaramaṇīyāni puṣkiriṇīramayāṇi ||
sa kathayati–madīyamājñaptaṁ yadi kurute, tatsarvaṁ yuṣmākaṁ yathābhiprāyaṁ kariṣyāmi | tāśca tamāhuḥ–kathaṁ vayaṁ tavājñāṁ na kariṣyāmaḥ ? tena tāsāmāryāṣṭāṅgikamārgamupadarśitam | daśa kuśalāni karmapathānyupadarśitāni | āgamacatuṣṭayaṁ cādhītam | atha tā rākṣasyastasyapuruṣasyāntikādāryāṣṭāṅgikamārgaṁ gṛhītvā daśa kuśalāni ca saṁsmarya, satyacatuṣṭayaṁ prāptvā, āgamasatyacatuṣṭayādhītāḥ, kāścitsrotāpattiphalamanuprāptāḥ, sakṛdāgāmiphalaṁ cānuprāptāḥ, anāgāmiphalaṁ cānuprāptāḥ, yāvatkāścidarhattvaṁ kāścitpratyekabodhimanuprāptāḥ, tadā tāsāṁ rākṣasīnāṁ rāgaduḥkhaṁ na bādhate | dveṣaduḥkhaṁ na bādhate | mohaduḥkhaṁ na bādhate | āghātacittaṁ na bhavati | na ca kasyacijjīvitāntarāyaṁ kurvanti | abhiratā dharmeṣu vyavasthitāḥ, śikṣāsaṁvaramupagṛhītāḥ | evaṁ cāhuḥ–punarapi na prāṇātipātaṁ kurvāmaḥ | yādṛśena jāmbudvīpakā manuṣyā jīvanti annena pānena, tādṛśajīvikayā vayaṁ jīvāmaḥ | punarapi rākṣasīvṛttiṁ na kurvāmaḥ | upāsakasaṁvaraṁ dhārayiṣyāma iti | tādṛśaṁ śikṣāsaṁvaramupagṛhītvā tasyaiva puruṣasya purato'nimiṣairnayanaiḥ prekṣamāṇāḥ prasthitāḥ ||
iti siṁhalabhramaṇaṁ nāma caturdaśaṁ prakaraṇam ||
vārāṇasībhramaṇaṁ pañcadaśaṁ prakaraṇam |
atha āryāvalokiteśvaro bodhisattvo mahāsattvastasmātsiṁhaladvīpādavatīrya vārāṇasyāṁ mahānagaryāmuccāraprasrāvasthāne gato yatrānekānyanekāni kṛmikulaśatasahasrāṇi prativasanti | tato'valokiteśvaro bodhisattvo mahāsattva upasaṁkramya tatrāsa tāni prāṇiśatasahasrāṇi dṛṣṭvā ātmānaṁ bhramararūpamabhinirmāya ghuṇaghuṇāyamāṇam | tadeṣāṁ śabdaṁ niścārayati–namo buddhāya, namo dharmāya, namaḥ saṁghāya iti | tacchrutvā te ca sarve prāṇakāḥ namo buddhāya namo dharmāya namaḥ saṁghāyeti nāmamanusmārayanti | te ca sarve buddhanāmasmaraṇamātreṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā sarve te sukhāvatyāṁ lokadhātāvupapannāḥ sugandhamukhā nāma bodhisattvā babhūvuḥ | sarve te bhagavato'mitābhasya tathāgatasyāntikādidaṁ kāraṇḍavyūhaṁ nāma mahāyānaṁ śrutvā anumodya ca nānādigbhyo vyākaraṇāni pratilabdhāni ||
atha āryāvalokiteśvaro bodhisattvo mahāsattvo sattvaparipākaṁ kṛtvā tasyā vārāṇasyā mahānagaryāḥ prakrāntaḥ ||
iti vārāṇasībhramaṇaṁ nāma pañcadaśaṁ prakaraṇam ||
magadhabhramaṇaṁ ṣoḍaśaṁ prakaraṇam |
tadā sa magadhābhimukhaṁ pratyudgacchati | sa magadhaviṣayamanuprāptaḥ | yāvat sattvān paśyanti sma parasparaṁ māṁsabhakṣaṇaṁ kurvāṇān | atha āryāvalokiteśvaro bodhisattvo mahāsattvastānevamāha–kasmādbhoḥ, yūyaṁ anyonyaṁ māsaṁ bhakṣayatha? te cāhuḥ– nādyaiva māsaṁbhakṣaṇam, viṁśativarṣāṇi paripūrṇāni kāntārasya ca pratipannasya ca | nātra kiṁcidannapānaṁ saṁvidyate | tasmādvayaṁ anyonyaṁ virodhaṁ kurvāṇā jīvitāḥ | evaṁ kṛtvā māṁsabhakṣaṇaṁ kurvāmaḥ ||
atha avalokiteśvaro bodhisattvaścintāmāpede–kenopāyenāhaṁ sattvān sarvān sukhopadhānaistasmātkāntārānmahādārūṇādakālamaraṇātparimocayeyaṁ saṁtarpayeyam? athāvalokiteśvaro vividhāni varṣāṇi pravarṣitumārabdhaḥ | prathamamudakavarṣam | yadā udakena saṁtarpitāḥ prīṇitagātrāśca bhavanti, tadā paścāddivyāni piṣṭakāni rasarasāgropetāni tenāhāreṇa paripūrṇāni | yadāhāreṇa saṁtarpitā bhavanti tadā dhānyavarṣāṇi patanti, anyāni ca tilataṇḍulakolamudgamāṣakalāvamasūrayavagodhūmaśālidhānyakulatthādīni patanti sma | vividhāni ca vastrābharaṇāni ca pravarṣanti sma | yadā yadā teṣāṁ sarveṣāṁ sattvānāṁ ke'pyabhiprāyā bhavanti, tadā tadā teṣāṁ sattvānāmabhiprāyā anusidhyante | atha te māgadhakāḥ sattvāstadidaṁ vicitraṁ svātmasukhaṁ dṛṣṭvā duḥkhaṁ ca vyupaśāntam, tadā paramavismayamāpannāḥ | te ca sarve ekasthāne viśrāntāḥ, viśramitvā parasparamevamāhuḥ–kasya devasyāyaṁ prabhāvaḥ ? tatasteṣāṁ puruṣāṇāṁ madhye jīrṇo vṛddho mahallakaḥ kubjo gopāṇasīvakro'dhibhagno dāṇḍaparāyaṇaḥ anekavarṣaśatasahasrāyuṣikaḥ | sa teṣāṁ madhye sthitvā kathayati–na yuṣmākamanyadevasya kasyacidīdṛśaṁ prabhāvo bhavati virahitādavalokiteśvarasya | tatastā parṣadaḥ pṛcchanti–kīdṛśaṁ tasya nimittamavalokiteśvarasya? atha sa puruṣa āryāvalokiteśvarasya guṇodbhāvanāṁ bhāṣitumārabdhaḥ–
śṛṇuta kulaputrāḥ | avalokiteśvaro bodhisattvo mahāsattvo'ndhabhūtānāṁ dīpabhūtaḥ, sūryatāpadagdhānāṁ chatrībhūtaḥ, tṛṣopadrutānāṁ nadībhūtaḥ, bhayabhītānāmabhayaṁdadaḥ, vyādhiparipīḍitānāṁ vaidyabhūtaḥ, duḥkhitānāṁ sattvānāṁ mātāpitṛbhūtaḥ, avīcyupapannānāṁ sattvānāṁ nirvāṇapradarśakaḥ | īdṛśāni bhavantastasya guṇaviśeṣāṇi| sukhitāste sattvā loke ye tasya nāmamanusmaranti | te āpaścimaṁ sāṁsārikaṁ duḥkhaṁ parivarjayanti | sacetanāste puruṣapuṁgavā ye avalokiteśvarasya satataparigrahaṁ puṣpadhūpaṁ niryātayanti | ye'valokiteśvarasya purataścaturasraṁ maṇḍalakaṁ kurvanti, te rājāno bhavanti cakravartinaḥ saptaratnasamanvāgatāḥ | tadyathā–cakraratnam, aśvaratnaṁ hastiratnaṁ maṇiratnaṁ strīratnaṁ gṛhapatiratnaṁ pariṇāyakaratnam | evaṁ sapta ratnāni, ebhiḥ saptaratnaiḥ samanvāgatā bhavanti | ye cāvalokiteśvarasyaikamapi puṣpaṁ niryātayanti, te sugandhikāyā bhavanti | yatra yatropapadyante tatra tatra parīpūrṇakāyāśca bhavanti | evaṁ sa puruṣo guṇaviśeṣaṁ kṛtavāna | tāśca parṣadaḥ svakasvakeṣu bhavaneṣu pratyudgatāḥ, anantavimalā nāma kāyapariśuddhiḥ [tāṁ] pratilabhante sma | atha sa jīrṇapurūṣaḥ ānulomikīṁ dharmadeśanāṁ kṛtvā svakaṁ gṛhaṁ niveśanaṁ pratyudgataḥ | athāvalokiteśvarastatraivākāśe'ntarhitaḥ ||
atha sa ākāśe cintāmāpede–viśvabhūstathāgato me cirakālaṁ dṛṣṭaḥ, so'nupūrveṇa jetavanaṁ vihāramanupraviṣṭaḥ | yāvatpaśyati anekāni devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaśatasahasrāṇi | anekāni ca bodhisattvaśatasahasrāṇi saṁnipatitāni ||
atha gaganagañjo bodhisattvo bhagavantametadavocat–katamo'yaṁ bhagavan bodhisattva āgacchati? bhagavānāha– eṣa kulaputra avalokiteśvaro bodhisattvo mahāsattva āgacchati | atha gaganagañjo bodhisattvaḥ tūṣṇīṁbhāvena vyavasthitaḥ | athāvalokiteśvaro bodhisattvastaṁ bhagavantaṁ triḥ pradakṣiṇīkṛtya vāmapārśve viśrāntaḥ ||
atha sa punaḥ śrāntaṁ viditvā bhagavān pṛcchati–śrāntastvaṁ kulaputra | kīdṛśī karmabhūmistvayā niṣpāditāḥ ? tana tasya bhūtapūrvaṁ varṇitam–sadā preteṣvavīcyupapanneṣu kālasūtrarauravopapanneṣu hāhe tapane mahānarake, sitodake mahānarake, asicchede mahānarake, saṁvare mahānarake | eṣu mahānarakeṣu ye sattvā upapannāsteṣāṁ ca karmabhūmiḥ sattvānāmaparipākakṛtā kartavyā, kṛtvā cānuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpayitavyāḥ | īdṛśo mayā sattvaparipākaḥ kṛtaḥ | atha gaganagañjo bodhisattvo mahāsattvaḥ paramavismayamāpannaḥ– na ca me bodhisattvabhūtasya īdṛśaṁ viṣayaṁ dṛṣṭaṁ śruta vā, tathāgatānāmīdṛśaṁ viṣayaṁ na saṁvidyate ||
athe gaganagañjo bodhisattvo'valokiteśvarasya bodhisattvasya mahāsattvasya purataḥ sthitvā avalokiteśvaramevamāha–mā tvaṁ śrāntaḥ | kliṣṭastvam | sa āha–na cāhaṁ yuṣmākaṁ madhye śrānto na kliṣṭaḥ | tau parasparaṁ sāṁkathyaṁ kṛtvā tūṣṇīṁbhāvena vyavasthitau ||
atha bhagavān ṣaṭpāramitānirdeśaṁ dharmaṁ deśayitumārabdhaḥ–śṛṇvantu kulaputrāḥ | prathamaṁ bodhisattvabhūtena dānapāramitā paripūrayitavyā | evaṁ śīlapāramitā kṣāntipāramitā dhai(vī)ryapāramitā dhyānapāramitā prajñāpāramitā paripūrayitavyā | imāṁ cānulomikāṁ dharmadeśanāṁ kṛtvā tūṣṇīṁbhāvena vyavasthitaḥ | atha tāḥ parṣadaḥ svakasvakasthāneṣu prakrāntāḥ, te ca bodhisattvāḥ svakasvakeṣu buddhakṣetreṣu prakrāntāḥ ||
ayaṁ kāraṇḍavyūhamahāyānasūtraratnarājasya prathamo nirvyūhaḥ sarvakarmaviśodhano'nuttarabodhimārgapratiṣṭhāpakaḥ samāptaḥ || 1 ||
dvitīyo nirvyūhaḥ |
aśvarājavarṇanaṁ prathamaṁ prakaraṇam |
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–ākhyāhi bhagavan avalokiteśvarasya bhūtapurvaṁ kṛtamete samādhayaḥ, yairavalokiteśvaraḥ samāpannaḥ| bhagavānāha–aprameyairasaṁkhyeyaiḥ samādhikoṭiniyutaśatasahasraiḥ samāpannau'valokiteśvaraḥ, yeṣāṁ samādhīnāṁ (na) śakyaṁ sarvatathāgataiḥ paryantamadhigantum | atha sarvanīvaraṇaviṣkambhī āha–nirdeśaya bhagavaṁstāni samādhīni sarvasattvānukampayā | bhagavānāha–tadyathāpi nāma kulaputra ākārakaro nāma samādhiḥ, prabhākaro nāma samādhiḥ, vajrodgato nāma samādhiḥ, sūryaprabho nāma samādhiḥ, vikiriṇo nāma samādhiḥ, keyūro nāma samādhiḥ, dhvajāgro nāma samādhiḥ, alaṁkāro nāma samādhiḥ, vyūharājo nāma samādhiḥ, daśadigvyavalokano nāma samādhiḥ, cintāmaṇivaralocano nāma samādhiḥ, dharmadharo nāma samādhiḥ, samudrāvarohaṇo nāma samādhiḥ, abhinamito nāma samādhiḥ, uṣṇīṣakuṇḍalo nāma samādhiḥ, candravaralocano nāma samādhiḥ, bahujanaparivāro nāma samādhiḥ, devakuṇḍalarocano nāma samādhiḥ, kalpadvīpo nāma samādhiḥ, prātihāryasaṁdarśano nāma samādhiḥ, padmottamo nāma samādhiḥ, avīcisaṁśoṣaṇo nāma samādhiḥ, rucito nāma samādhiḥ, devamaṇḍalo nāma samādhi, amṛtabindurnāma samādhiḥ, prabhāmaṇḍalo nāma samādhiḥ, samudrāvagāhano nāma samādhiḥ, vimānanirvyūho nāma samādhiḥ, kalaviṅkasvaro nāma samādhiḥ, nīlotpalagandho nāma samādhiḥ, ārūḍho nāma samādhiḥ, vajrakuco nāma samādhiḥ, dviradarato nāma samādhiḥ, siṁhavikrīḍito nāma samādhiḥ, anuttaro nāma samādhiḥ, damano nāma samādhiḥ, candrottaryo nāma samādhiḥ, ābhāsakaro nāma samādhiḥ, śatakiraṇo nāma samādhiḥ, vicchurito nāma samādhiḥ, prabhākaro nāma samādhiḥ, svākārakaro nāma samādhiḥ, asurasaṁcodano nāma samādhiḥ, bhavasaṁśodhano nāma samādhiḥ, nirvāṇasaṁcodano nāma samādhiḥ, mahādvīpo nāma samādhiḥ, dviparājo nāma samādhiḥ, bhavottārakaro nāma samādhiḥ, akṣarakaro nāma samādhiḥ, devābhimukho nāma samādhiḥ, yogakaro nāma samādhiḥ, paramārthadarśano nāma samādhiḥ, vidyunnāma samādhiḥ, nāmavyuho nāma samādhiḥ, siṁhavijṛmbhito nāma samādhiḥ, svātimukho nāma samādhiḥ, āgamanāgamano nāma samādhiḥ, buddhivisphuraṇo nāma samādhiḥ, smṛtīndriyasaṁvardhano nāma samādhiḥ, abhimukto nāma samādhiḥ, jayavāhano nāma samādhiḥ, mārgasaṁdarśano nāma samādhiḥ | ebhiṁ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ samādhibhiḥ samanvāgataḥ | tasyaikakaromavivare samādhiśatasahasrāṇi santi | ayaṁ kulaputra avalokiteśvarasya paramapuṇyasaṁbhāraḥ | īdṛśastathāgatānāṁ puṇyasaṁbhāro na saṁvidyate, prāgeva bodhisattvabhūtasya ||
bhūtapūrvaṁ kulaputra ahaṁ siṁhalarājo nāma bodhisattvabhūto'bhūvam | tato'haṁ siṁhaladvīpayātrāṁ saṁprasthitaḥ | pañcabhirvaṇikputraśataiḥ sārdhaṁ śakaṭairbhārairmūṭaiḥ piṭharairuṣṭrairgobhirgardabhādibhiḥ prabhūtaṁ paṇyamāropya siṁhaladvīpaṁ saṁprasthitaḥ | tato'nupūrveṇa grāmanagaranigamaparṇapattaneṣu caṁcūryamāṇaḥ siṁhaladvīpamanuprāptaḥ, yena nipuṇaṁ tadyānapātraṁ pratipāditam | tadā me karṇadhārā āhuḥ–kathaya kathaya yuṣmākaṁ katamadvīpeṣu gamanāyedṛśā vāyavo vānti ? athavā ratnadvīpeṣu vāyavo vānti, athavā rākṣasadvīpeṣu vāyavo vānti? atha karṇadhāra evamāha– yatkhalu devo jānīyāt–siṁhaladvīpeṣu vāyavo vānti | atha tadyānapātramāruhya siṁhaladvīpaṁ saṁprasthitaḥ ||
tato'haṁ siṁhaladvīpanivāsinībhī rākṣasībhiḥ saṁprasthito viditvā akālavāyava utsṛṣṭāḥ | tacca tadyānapātraṁ khaṇḍakhaṇḍaṁ viśīrṇam | te ca vaṇikpuruṣā udake patitā bāhubalena saṁtartumārabdhāḥ | tatastīrasya samīpamanuprāptāḥ ||
tato rākṣasīnāṁ pañca śatāni niṣkrāntāni kilakilāyamānāni | kumārīrūpamabhinirmāya tadā kūlasya samīpamanuprāptāḥ | uttārya śāṭakāni dattvā udakebhya utkṣiptāḥ | te ca svakīyāni vastrāṇi śarīre lagnāni gṛhītvā niṣpīḍitumārabdhāḥ | niṣpīḍayitvā te tasmātsthānādatikramya anyapradeśe mahataścampakavṛkṣasya tale viśrāntāḥ | viśramitvā parasparaṁ sāṁkathyaṁ kartumārabdhāḥ–ko'smākamupāyaḥ saṁvidyate? te kathayanti–nāsmākaṁ upāyasya sthānam | evaṁ sāṁkathyaṁ kṛtvā tūṣīṁbhāvena vyavasthitāḥ | atha teṣāṁ rākṣasyaḥ puruṣāṇāṁ purataḥ sthitvaivamāhuḥ–svāgatam | bhavanta āgacchatām, asvāmikānāṁ svāmī bhava | agatikānāṁ gatiko bhava | advīpānāṁ dvīpo bhava | anālayanānāṁ aparāyaṇānāṁ ālayo bhava, parāyaṇo bhava | imāni te'nnagṛhāṇi pānagṛhāṇi yānagṛhāṇi vastragṛhāṇi kaṭakakeyūrāṇāṁ maulikuṇḍalānāṁ gṛhāṇi udyānaramaṇīyāni puṣkiriṇīramaṇīyāni saṁtiṣṭhanti | tābhī rākṣasībhirekaikaṁ puruṣaṁ gṛhītvā svakaṁ svakaṁ niveśanaṁ pratyudgatāḥ | yā ca tāsāṁ rākṣasīnāṁ vṛddhatarā, tayāhaṁ svakīyaṁ niveśanaṁ nītvā divyarasasāgropetenāhāreṇa saṁtarpitaḥ | saṁtarpayitvā krīḍitumārabdhā | sa tu tato mānuṣyakena saukhyena saṁtarpitaḥ | evaṁ dvitrisaptadinānyatikrāntāni | sa rātrau śayitaḥ | evaṁ yāvatpaśyati ratikarahasanaṁ tadāhaṁ vismayamāpannaḥ | na kadācitsyānmayā dṛṣṭaṁ vā śrutaṁ vā prajvalitameva ratikarahasanam, tadaiva mayā tasya pratyāhāraḥ kṛtaḥ–kiṁ kāraṇaṁ tvaṁ hasase ? iyaṁ siṁhaladvīpanivāsinī rākṣasī | sā tava jivitāntarāyaṁ kariṣyati | tadā me tasya pratyāhāraḥ kṛtaḥ–tvaṁ jānāsi rākṣasīti ? sa kathayati– yadi na pratīyasi, dakṣiṇapanthalikāṁ gṛhītvā anuvicaran gaccha | tatrāyaṁ sa nagaramūrdhvamuccaṁ gavākṣatoraṇaviprahīṇaṁ cāpratihatam | tatrānekāni vaṇigjanāni bhakṣayitvā asthīniprakṣiptāni | anye ca jīvanto anye ca mṛtāḥ | yadi na pratīyasi, tadapi mārgaṁ gaccha | gatvā ca mārgaṁ nirīkṣasva, tadā me śraddhāsyasi | tadā tasyāstena mohajālā nāma nidrāti sā ||
atha sa bodhisattvo rātriprathamayāme samaye tasyā rākṣasyāḥ sakāśādutthāya saṁprasthitaḥ | candrāvabhāsaṁ khaṅgaṁ sajjīkṛtam | upagṛhyānuvicaraṁstāṁ dakṣiṇapanthalikāṁ gṛhītvā saṁprasthitaḥ | anupūrveṇāyasaṁ nagaramanuprāptaḥ, samantena parikramati | na ca dvārāṇi gavākṣāṇi samanupaśyati | atha tasminnāyase nagare mahān yaścampakavṛkṣastatraivāruhya tato mayā teṣāmutkāsanaśabdaḥ kṛtaḥ | tato me vaṇikpuruṣāḥ kathayanti–yatkhalu mahāsārthavāho jānīyāt–vayaṁ rākṣasībhirāyase nagare prakṣiptāḥ | tadā dine dine śataṁ puruṣāṇāṁ gṛhītvā bhakṣayanti | tān bhakṣayitvā asthīnyatraivāyase nagare kṣipanti | tena tasya bhūtapūrvaṁ varṇitam | tadāhaṁ campakavṛkṣādavatīrya punareva dakṣiṇāṁ panthalikāṁ gṛhītvā anuvicaran tvarita āgacchāmi sma | tato praviṣṭaḥ ||
atha ratikaro māmetadavocat– dṛṣṭaste sārthavāha madvacanam? uktaṁ ca mayā–dṛṣṭaṁ yuṣmākaṁ satyaṁ sāṁkathyakṛtam | tadā me'sya pratyāhāraḥ kṛtaḥ–satyameva, ka upāyo'smākam? atha sa ratikara etadavocat–asti me mahāsārthavāhopāyam, yenopāyena siṁhaladvīpāt svastikṣemābhyāṁ jambūdvīpaṁ nirgacchasi | punareva jambudvīpamapasarasi | atha sa ratikaro māmetadavocat–asti tasminneva dvīpe mahāsamudratīre devabālāho nāmāśvarājo hīnadīnānukampakaḥ | sa ca bālāho'śvarājaḥ | sarvaśvetānāmauṣadhīṁ bhuktvā suvarṇavālukāsthale āvartanaparivartanasaṁparivartanaṁ kṛtvā śarīraṁ pracchoḍayati, pracchoḍayitvā pratyāhāraṁ kurute–kaḥ pāragāmī, kaḥ pāragāmī kaḥ pāragāmīti ? tvayaivaṁ vaktavyam–ahaṁ deva pāragāmīti | evaṁ sāṁkathyaṁ kṛtvā sā rākṣasī samīpamupagamya sārdhaṁ śayita eva prativibuddhā | sā kathayati– āryaputra, kathaṁ te śarīraṁ śītalam? tadā mayā tasyā mṛṣāvādaṁ pratyāhāraṁ kṛtam | bahirnagarasya uccāraprasraveṇa niṣkrānto'ham, tataḥ śarīraṁ śītalam | ityuktvā sā punarapi śayitā | tataḥ prātaḥ sūryasya cābhyudgamanakālasamaye utthāya teṣāṁ vaṇikpurūṣāṇāmārocayati sma–āgacchantu bhavanto bahirnagarasya gacchāmaḥ | te sarve sahitāḥ samagrā bahirnagarasya saṁprasthitāḥ | te ca bahirnagarasya gatvā ekānte viśrāntāḥ sāṁkathyaṁ kartumārabdhāḥ–kasya kīdṛśī bhāryā snehavatī? kecitkathayanti–atisnehaṁ na kurute | kecitkathayanti–mama divyarasarasāgropetairāhāraiḥ saṁdhārayati | kecit kathayanti–nānāvidhairvastrairmama saṁdhārayati | kecitkathayanti–mama divyamaulīkuṇḍalasragdāmāni dhārayati | kecitkathayanti–nāsmākaṁ kāyadaurbalyam | kecitkathayanti–mama vividhāni candanakarpūrakastūrikādīni dhārayati | evaṁ taiḥ sāṁkathyaṁ kṛtam | tadā teṣāṁ vaṇikpuruṣāṇāṁ pratyāhāraṁ karoti sma–na yuṣmākaṁ yuktamidaṁ yadvayaṁ rākṣasībhiḥ prasaktāḥ | iti śrutvā te vihvalībhūtāḥ evamāhuḥ–satyaṁ mahāsārthavāha, rākṣasī siṁhaladvīpanivāsinīti | tadā teṣāṁ mayā pratyāhāraḥ kṛtaḥ–satyaṁ satyaṁ buddhadharmasaṁghebhyaṁ, neyaṁ mānuṣī, rākṣasī | atha te vaṇikpuruṣāḥ kathayanti–kāsmākaṁ gatiḥ? kiṁ parāyaṇam? tadā teṣāṁ mayā pratyāhāraḥ kṛtaḥ– asmākaṁ gatiḥ śaraṇaṁ parāyaṇam ? vaṇikpurūṣāḥ kathayanti– upadarśaya sārthavāha | atha sa teṣāmevamāha–asti yuṣmākaṁ siṁhaladvīpe bālāho nāma aśvarājaḥ | sa ca hīnadīnānukampakaḥ | sa sarvaśvetānāmauṣadhīrbhuktvā suvarṇavālukāsthale āvartanaṁ karoti | kṛtvā ca śarīraṁ pracchoḍayitvā vāṇīṁ pratyāharediti–kaḥ pāragāmī kaḥ pāragāmī kaḥ pāragāmīti | tatrāsmābhirgantavyam–vayaṁ pāraṁgāmina iti | atha te vaṇikpurūṣā ūcuḥ–katame dine gacchāmo vayam? sa pratyāhāraṁ kartumārabdhaḥ–tṛtīye divase'vaśyaṁ gantavyam | puruṣeṇa saṁbalaṁ kartavyamiti | te kriyākāraṁ kṛtvā punareva tannagaraṁ praviṣṭāḥ svakasvakaṁ niveśanamupagatā | tābhī rākṣasībhiḥ saṁbhāṣitāḥ– śrāntastvam, dṛṣṭāste tānyudyānaramaṇīyāni puṣkariṇīśatāni ramaṇīyāni? sa kathayati–na ca te kiṁcid dṛṣṭam | atha sā rākṣasī tametadavocat–santi āryaputra vividhānyasmin siṁhaladvīpe udyānaramaṇīyāni puṣkariṇīramaṇīyāni vividhavicitrapuṣpaparipūrṇāni | anekāni ca puṣkariṇīśatāni ramaṇīyāni | sa pratyāhāraṁ kartumārabdhaḥ–tṛtīye divase gamiṣyāmītyataḥ saṁbalaṁ kartavyam | udyānabhūmidarśanāyopasaṁkramiṣyāmi | tāni ca vividhāni puṣkariṇīśatāni ramaṇīyāni udyānaśatāni puṣpaparipūrṇāni paśyāmi | tāni ca vividhāni puṣpāṇi gṛhītvā āgamiṣyāmi | sā kathayati sma–āryaputra | evaṁ karomyaham | tatastena śarīramanuvicintya | (?) atha rākṣasyo jānanti yogaṁ tenāsmākaṁ (?) jīvitāntarāyaṁ kariṣyanti | īdṛśaṁ śarīramanuvicintya tūṣṇīṁbhāvena vyavasthitaḥ | tasya tayā praṇītāpraṇītānyāhārāṇyanupradattā | bhuktvā ca ucchvāsaṁ choritam | sā kathayati rākṣasī–āryaputra kiṁ kāraṇaṁ ucchvāsaṁ choritam ? atha sa tāmetadavocat–svadeśābhiratā jāmbudvīpakā manuṣyāḥ | sā āha–kiṁ karoṣyāryaputra svakīyena viṣayena?
asminneva siṁhaladvīpe vividhānyannagṛhāṇi pānagṛhāṇi vastragṛhāṇi vividhānyudyānaramaṇīyāni puṣkariṇīramaṇīyāni | vividhasukhamanubhavase | kiṁ jambudvīpamanuśocase ? tadāhaṁ tūṣṇīṁbhāvena vyavasthitaḥ | sa taṁ divasamatikrāntaḥ | dvitīye divase praṇītānyāhārāṇi satvaramanupradattāni sajjīkṛtāni | tṛtīye divase pratyūṣakālasamaye sarve te saṁprasthitāḥ | te ca bahirnagarasya niṣkrāntāḥ | niṣkramitvā kriyākāraṁ kartumārabdhāḥ | na punaḥ kenacit punareva siṁhaladvīpo nirīkṣitavyaḥ | tvaritamasmābhirgantavyam | īdṛśaṁ kriyākāraṁ kṛtvā saṁprasthitāḥ tvaritaṁ tvaritameva laghu laghveva gacchanti | anupūrveṇa yatra sa bālāhako'śvarājastatrānuprāptāḥ | yāvatpaśyanti bālāhamaśvarājam | taṁ sarvaśvetānāmauṣadhīmāsvādayati | āsvādayitvā suvarṇavālukāsthale āvartanaṁ karoti | kṛtvā ca śarīraṁ pracchoḍayati | yadā śarīraṁ pracchoḍayati tadā siṁhaladvīpaṁ calati sma | trīṇi vākyāni pratyāharati sma–kaḥ pāragāmī, kaḥ pāragāmī, kaḥ pāragāmīti ? atha sa bālāho'śvarājastānetadavocat–bho vaṇikpuruṣāḥ | yadā śarīraṁ pracchoḍayāmi, na tadā yuṣmākaṁ kenacitsiṁhaladvīpo nirīkṣitavyaḥ | na kenaciccakṣurvisphuritavyam | te tādṛśaṁ kriyākāraṁ kṛtvā......| tadāhaṁ prathamataramārūḍhaḥ, paścātpañcaśatāṇi vaṇigjanāḥ | yadā te ārūḍhāḥ tadā siṁhaladvīpanivāsinyo rākṣasyaḥ kilakilāyamānāḥ pṛṣṭhato dhāvanti sma rudantyaḥ karuṇakaruṇairvilāpaiḥ | tatastai rudacchabdaṁ śrutvā pratinivartya nirīkṣitumārabdham | tairnirīkṣyante | tadā te'dhomukhā udake patanti sma | yadā te udake patitāḥ, tadā rākṣasya utkṣipya māṁsaṁ bhakṣayanti sma | tadāhamekākī jambūdvīpameva pratyudgataḥ | tadā tīrasya samīpe bālāhamaśvarājaṁ triḥ pradakṣiṇīkṛtya tatraiva prakrāntaḥ | tato'haṁ saṁprasthitaḥ | svakīyaṁ niveśanamanupūrveṇānuprāptaḥ | tadā me mātāpitārau kaṇṭhe pariṣvajya roditumārabdhau| tato bāṣpeṇa paṭalāni visphuṭitāni | tato draṣṭumārabdhau | tato mātāpitṛbhyāṁ sārdhaṁ viśrāntaḥ | tena teṣāṁ sarvaṁ bhūtapūrvaṁ vṛttāntamākhyātam | tatastau mātāpitarau kathayataḥ sma–jīvaṁstu putra tvamanuprāptaḥ | nāsmākaṁ dravyeṇa kṛtyam | jarākāle yaṣṭibhūto'ndhakāre mārgasyopadarśakaḥ, maraṇakāle piṇḍadātā, mṛtasya sanāthīkaraṇīyam | yathā śītalo vāto nāma putra āhlādakaraḥ | etadvacanaṁ mātāpitarau cākhyātam | īdṛśaṁ mayā sarvanīvaraṇaviṣkambhin sārthavāhabodhisattvabhūtena duḥkhamanubhūtam ||
tadyathāpi nāma sarvanīvaraṇaviṣkambhin bālāhakaṁ tamaśvarājabhūtenāvalokiteśvareṇa bodhisattvena mahāsattvena tādṛśādahaṁ mṛtyubhayātparimokṣitaḥ | tadyathāpi nāma sarvanīvaraṇaviṣkambhin na śaknomyavalokiteśvarasya puṇyasaṁbhāraṁ gaṇayitum | alpamātramidaṁ sāṁkathyaṁ kṛtaṁ ekaikaromavivarasya ||
iti aśvarājavarṇanaṁ nāma prathamaṁ prakaraṇam ||
romavivaraṇāvarṇanaṁ dvitīyaṁ prakaraṇam |
tadyathāpi nāma sarvanīvaraṇāviṣkambhin suvarṇaṁ nāma romavivaram | tatrānekānigandharvakoṭiniyutaśatasahasrāṇi prativasanti sma | tena ca saṁsārikena duḥkhena na bādhyante | parameṇa saukhyena saṁtarpitā bhavanti | divyāni vastūni prādurbhavanti | tatra na ca te rāgeṇa bādhyante | na ca mohena bādhyante | na ca dveṣeṇa bādhyante | na ca te āghātacittamutpādayanti | na ca teṣāṁ hiṁsācittamutpadyate | te satatasamitamāryāṣṭāṅgikamārgamupadarśitā bhavanti | satatakālaṁ dharmābhikāṅkṣiṇo bhavanti | tadyathāpi nāma sarvanīvaraṇaviṣkambhin suvarṇanāmaromavivare avabhāsaṁ nāma cintāmaṇiratnam | yadā te gandharvā abhiprāyaṁ cintayanti, tadā teṣāmabhiprāyo'nusidhyati | tadā suvarṇaromavivarādatikramya kṛṣṇo nāma romavivaraḥ | tatrānekāni ṛṣikoṭiniyutaśatasahasrāṇi prativasanti | kecidekābhijñāḥ, kecid dvayabhijñāḥ, kecit tryabhijñāḥ, keciccaturabhijñāḥ, kecitpañcābhijñāḥ, kecitṣaḍabhijñāḥ | tasmiṁśca romavivare rūpyamayī bhūmiḥ, kanakamayāḥ parvatāḥ, rūpyamayāḥ śṛṅgāḥ, padmarāgairupacitāḥ parvatāḥ, tādṛśāḥ saptasaptatiparvatāḥ | ekaikaparvate'śītisahasrāṇi ṛṣīṇāṁ prativasanti | teṣāṁ ca ṛṣīṇāmīdṛśā parṇakuṭirakalpavṛkṣāṇi dṛśyante | lohitadaṇḍāḥ suvarṇarūpyapatrā ratnāvabhāsitāḥ | ekaikapārśve romavivare catasraḥ puṣkariṇyaḥ | kecidaṣṭāṅgopetena vāriṇā paripūrṇāḥ kecitpuṣpaparipūrṇāḥ | tasminnupacārasamīpe divyā agurudrumavṛkṣāḥ, sugandhāścandanavṛkṣāḥ, pariśobhitāḥ kalpavṛkṣāḥ, saṁdṛśyante | divyālaṁkārapralambitā maulīkuṇḍalapralambitā hārārdhahārapralambitāḥ keyūranūpurasragdāmapralambitāḥ sauvarṇapatrāḥ | tatraikaikakalpavṛkṣe gandharvaśataṁ viśrāntam | yadā te vādyapratyāhāramudīrayanti, tadā mṛgapakṣyādayaḥ saṁvegamāpadyante–sukhaduḥkhamidaṁ sāṁsārikāṇāṁ sattvānām | kathaṁ jambudvīpe duḥkhamanubhavanti ? jātijarāmaraṇaṁ paśyanti ? iṣṭapriyaviyogamapriyasaṁprayogaṁ paśyanti ? mānuṣyakāṇi bahūni duḥkhāni pratyanubhavanti? ityevaṁ te mṛgapakṣiṇaḥ saṁvegamanuvicintya yadā kāraṇḍavyūhasya mahāyānasūtraratnarājasya nāmānusmaranti, tadā teṣāṁ divyarasarasāgropetā āhārāḥ prādurbhavanti | divyāni ca saugandhikāni vastūni prādurbhavanti | divyāni vastrāṇi prādurbhavanti | yadā te'bhiprāyamanuvicintayanti, tadābhiprāyāḥ sidhyanti ||
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–paramāścaryādbhutaprāpto'haṁ bhagavan | bhagavānāha–kiṁ kāraṇaṁ kulaputra paramavismayamāpannaḥ ? atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–yadā bhagavan kāraṇḍavyūhasya mahāyānasūtraratnarājasya nāmānusmaranti, tadābhiprāyā anusidhyanti | yasya nāmadheyamātreṇa īdṛśāni vastūni prādurbhavanti, sukhitāste sattvā ye kāraṇḍavyūhaṁ mahāyānasūtraratnarājaṁ śroṣyanti likhāpayiṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, yoniśaṁ ca manasi kariṣyanti | ye kāraṇḍavyūhasya mahāyānasūtrarājasyaikākṣaramapi likhāpayiṣyanti, te idaṁ sāṁsārikaṁ duḥkhaṁ na paśyanti | na ca te caṇḍālakukkurakuleṣu jāyante | na ca te hīnendriyā bhavanti | na ca te khañjakubjakordhvanāsagaṇḍalamboṣṭhāśca sattvāḥ kuṣṭhinaśca santaḥ | na ca teṣāṁ kāye vyādhiḥ saṁkramate | ārogyabalavatprīṇitendriyāśca bhavanti | atha bhagavān sādhukāramadāt | sādhu sādhu sarvanīvaraṇaviṣkambhin, yastvamīdṛśaṁ pratibhānaṁ karoṣi | anekāni devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyā upāsakopāsikāsahasrāṇi saṁnipatitāni–tvayedṛśaṁ dharmasāṁkathyaṁ kṛtam | yatastvayedṛśo vaipulyapratibhānaḥ kṛtaḥ ||
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–yadā bhagavannidaṁ praśnamanirdiṣṭaṁ tadā devaputrāṇāmabhedyā śraddhotpannā | atha bhagavān sādhukāramadāt–sādhu sādhu kulaputra, yastvamevaṁ punaḥ punastathāgatamadhyeṣase | tadyathāpi nāma sarvanīvaraṇaviṣkambhin kṛṣṇānnāma romavivarādavatīrya ratnakuṇḍalo nāma romavivaraḥ | tatrānekāni gandharvakanyākoṭiniyutaśatasahasrāṇi prativasanti | tāśca gandharvakanyā abhirūpāḥ darśanīyāḥ paramayā śubhavarṇapuṣkalatayā samanvāgatā divyālaṁkāravibhūṣitaśarīrā apsarasāmiva pratispardhinyaḥ tādṛśyaḥ, paramaśobhanāḥ | na ca tā rāgaduḥkhena bādhyante | na ca dveṣaduḥkhena bādhyante | na ca mohaduḥkhena bādhyante | na ca tāsāṁ kāye kiṁcinmānuṣīduḥkhaṁ saṁvidyate | tāśca gandharvakanyāstrikālamavalokiteśvarasya bodhisattvasya mahāsattvasya nāmamanusmaranti | yadā trikālamanusmaranti, tadā tāsāṁ sarvavastūni prādurbhavanti ||
atha sarvanīvaraṇāviṣkambhī bhagavantametadavocat–gamiṣyāmyahaṁ bhagavan | tāni romavivarāṇi draṣṭukāmo'ham | bhagavānāha–agrāhyāste kulaputra romavivarā asaṁsparśāḥ | yathā ākāśadhāturagrāhyo'saṁsparśaḥ, evameva te kulaputra romavivarā agrāhyā asaṁsparśāḥ | teṣu romavivareṣu samantabhadro bodhisattvo mahāsattvasteṣāṁ romavivarāṇāṁ dvādaśa varṣāṇi paribhramitaḥ, na ca tena tāni romavivarāṇi dṛṣṭāṇi | yasyaikaikaromavivare sthitaṁ buddhaśatam, tenāpi na dṛṣṭāṇi, prāgevānye bodhisattvabhūtāḥ ||
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat– yadā bhagavan samantabhadreṇa bodhisattvena mahāsattvena na dṛṣṭaṁ dvādaśavarṣāṇi paribhramatā, na ca tena tāni romavivarāṇi dṛṣṭāni, asyaikaikaromavivare sthitaṁ buddhaśataṁ tenāpi na dṛṣṭam, tadā teṣāṁ romavivarāṇāmantato'hamapi kiṁ gamiṣyāmi ? āha–kulaputra, mayāpi tasya romavivaraṁ vīkṣamāṇena parimārgayamāṇena na dṛśyate | sarvanīvaraṇaviṣkambhin kulaputra, ayaṁ māyāvī asādhyaḥ sūkṣma evamanudṛśyate | nirañjano rūpī mahāpī(?) śatasahasrabhujaḥ koṭiśatasahasranetro viśvarūpī ekādaśaśīrṣaḥ mahāyogī nirvāṇabhūmivyavasthitaḥ sucetano mahāprājñaḥ bhavottārakaḥ kulīno'nādarśī prājño nirdeśastathācchāyābhūtaḥ sarvadharmeṣu, evameva kulaputra avalokiteśvaro bodhisattvo na śruto na kenacid dṛśyate | tasya svabhāvakā anyathārtagatā na paśyanti, prāgeva samantabhadrādayo'nye ca bodhisattvāḥ | acintyo'yaṁ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ prātihāryāṇi samupadarśayati | anekāni ca bodhisattvakoṭiniyutaśatasahasrāṇi paripācayati, sattvāṁśca tān bodhimārge pratiṣṭhāpayati | pratiṣṭhāpayitvā sukhāvatīlokadhātumanugacchati | amitābhasya tathāgatasyāntike dharmamanuśṛṇoti ||
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–kenopāyena bhagavan paśyāmi ahamavalokiteśvaraṁ bodhisattvaṁ mahāsattvam? bhagavānāha– yadi kulaputra ihaiva sahālokadhātumāgacchati mama darśanāya vandanāya paryupāsanāya | atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–anujānāmyahaṁ bhagavan, avalokiteśvaro bodhisattvo mahāsattva āgacchati ? bhagavānāha–yadā kulaputra sattvaparipāko bhavati, tadāvalokiteśvaraḥ prathamataramāgacchati ||
atha sarvanīvaraṇaviṣkambhī bodhisattvaḥ kare kapolaṁ dattvā cintāparo vyavasthitaḥ–kiṁ mayā pāparatena cirakālajīvikayā tenāvalokiteśvaradarśanaviprahīṇenāndhabhūtena tamonuprāptamārgasaṁprasthitena? atha sarvanīvaraṇaviṣkambhī bodhisattvaḥ punarapi bhagavantametadavocat–katamasmin kāle bhagavannavalokiteśvara āgacchati ? atha bhagavānapīdaṁ vacanaṁ śrutvā hasati, vyavahasati ca–akālaste kulaputra avalokiteśvarasyāgamanakālasamayaḥ | tadyathāpi nāma kulaputra tato romavivarādavatīrya amṛtabindurnāma romavivaraḥ, tatrānekāni devaputra koṭiniyutaśatasahasrāṇi prativasanti | kecidekabhūmikā, kecid dvibhūmikāḥ, kecitribhūmikāḥ, keciccaturbhūmikāḥ, kecitpañcabhūmikāḥ, kecit ṣaḍbhūmikāḥ, kecitsaptabhūmikāḥ, kecidaṣṭabhūmikāḥ, kecinnavabhūmikāḥ, keciddaśabhūmikāḥ pratiṣṭhitā bodhisattvā mahāsattvā vasanti | tadyathāpi nāma sarvanīvaraṇaviṣkambhin asminnamṛtabindau romavivare ṣaṣṭiparvatāḥ suvarṇarūpyamayāḥ | ekaikaparvataḥ ṣaṣṭiyojanāsahasrāṇyucchrayeṇa | tadeṣāṁ parvatānāṁ navanavatiśṛṅgasahasrāṇi divyasuvarṇaratnopacitāni | pārśve kecidekacittotpādikā bodhisattvāḥ prativasanti | teṣu parvatarājiṣu anekāni gandharvakoṭiniyutaśatasahasrāṇi prativasanti, ye tasmin romavivare satatasamitaṁ nirnāditaṁ sūryaṁ dhārayati | tadyathāpi nāma sarvanīvaraṇaviṣkambhin tasmiṁścāmṛtabindau romavivare anekāni vimānakoṭiniyutaśatasahasrāṇi ratnaparikhacitāni śobhanīyāni darśanīyāni vicitrāṇi muktāhāraśatasahasrāṇi pralambitāni | teṣu vimāneṣu bodhisattvā viśramitvā dharmasāṁkathyaṁ kurvanti | tato vimānānniṣkramya svakasvakāni caṁkramaṇāni pratyudgatāḥ | caṁkrame caṁkrame saptati saptati puṣkariṇyaḥ kecidaṣṭāṅgopetena vāriṇā paripūrṇāḥ, kecidvividhapuṣpaparipūrṇāḥ, utpalapadmakumudapuṇḍarīkasaugandhikamāndāravamahāmāndāravapuṣpaparipūrṇāḥ | teṣu caṁkrameṣu manoramāḥ kalpavṛkṣāḥ lohitavarṇāḥ suvarṇarūpyapatrā divyālaṁkārapralambitā maulīkuṇḍalasragdāmapralambitā hārārdhahārapralambitāḥ keyūrapralambitāḥ | tadanye vividhālaṁkārapralambitāḥ | teṣu caṁkrameṣu rātrau te bodhisattvāścaṁkramanti, vividhaṁ ca mahāyānamanusmaranti, nairvāṇikīṁ bhūmimanuvicintayanti | sāṁsārikaṁ duḥkhamanuvicintayanti | narakaniryāsaṁ cintayanti | saṁcintayitvā maitrīṁ bhāvayanti | evameva sarvanīvaraṇaviṣkambhin tasmin romavivare īdṛśā bodhisattvā vasanti | tato'mṛtavittabinduromavivarādavatīrya vajramukho nāma romavivaraḥ, tatrānekāni kinnaraśatasahasrāṇi prativasanti | aṅgadakuṇḍalakeyūravicitramālyābharaṇānulepanaparamaśobhanāni dṛśyante | satatakālaṁ buddhadharmasaṁghābhiprasannāḥ ekāgradharmamaitrīvihārikāḥ kṣāntisaṁbhāvitā nirvāṇacintakāḥ saṁvegamānuṣyakāḥ | īdṛśāste kulaputra kinnarā dharmābhiratāḥ | tasminneva romavivare anekāni parvatavivarāṇi śatasahasrāṇi | kecidvajramayāḥ kecitpadmarāgamayāḥ kecidindranīlamayāḥ kecitsaptaratnamayāḥ | īdṛśāni ca tatra kulaputra romavivare saddharmanimittāni ca dṛśyante | tatra romavivare anekāḥ kalpavṛkṣāḥ, anekavidrumavṛkṣāścandranavṛkṣāḥ saugandhikavṛkṣāḥ, anekāni puṣkariṇīśatasahasrāṇi, divyāni vimānāni, sphaṭikarajatasaṁyuktāḥ paramaśobhanīyāḥ ramaṇīyāḥ prāsādāḥ | yatra īdṛśāni vimānāni prādurbhavanti, teṣu vimāneṣu kinnarā viśrāntāḥ| viśramitvā dharmasāṁkathyaṁ kurvanti | yaduta dānapāramitāsāṁkathyaṁ kurvanti| dhyānapāramitāsāṁkathyaṁ kurvanti| prajñāpāramitāsāṁkathyaṁ kurvanti| evaṁ ṣaṭpāramitāsāṁkathyaṁ kṛtvā svakasvakāni caṁkramaṇāni caṁkramanti| kecitsuvarṇamayāścaṁkramāḥ | teṣu caṁkrameṣu sāmantakeṣu kalpavṛkṣā lohitadaṇḍāḥ sauvarṇarūpyapatrā divyālaṁkārapralambitāḥ maulikuṇḍalasragdāmapralambitā hārārdhahārapralambitā ratnahārapralambitāḥ| te ca kalpavṛkṣāstasmiṁścaṁkrame kūṭāgāravatsaṁsthitāḥ, kūṭāgārasadṛśeṣu teṣu caṁkrameṣu kinnarāścaṁkramanti| caṁkramyamāṇāḥ sāṁsārikaṁ satyamanuvicintayanti–aho duḥkham| jātirduḥkham| aho duḥkham | jarāmaraṇaduḥkham| aho duḥkham| tadapi dāridryaduḥkham| iṣṭapriyaviyogāpriyāviyogaduḥkham| tadapi kaṣṭataraṁ duḥkham| ye cāvīcāvupapannā rauravopapannāḥ, kālasūtropapannāḥ, hāhave mahānarake upapannāḥ, pratāpane narake upapannāḥ, agnighaṭeṣupapannāḥ, vajraśaileṣupapannāḥ, pretanagaropapannāḥ, tadeṣāṁ sarvasattvānāṁ duḥkhataram| evaṁ ca te kinnarāścittena cintayanti | cintayitvā nairvāṇikīṁ bhūmīṁ cintayanti| evameva kulaputra kinnarā dharmābhiratāḥ satatakālamavalokiteśvarasya nāmanusmaranti| yadā te nāmānusmaranti, tadā teṣāṁ sarvopakaraṇairupasthitā bhavanti| evaṁ durlabhaḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ sarvasattvānāṁ mātāpitṛbhūtaḥ sarvasattveṣvabhayaṁdadaḥ | sarvasattveṣu mārgopadarśakaḥ | sarvasattveṣu kalyāṇamitraḥ| evaṁ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ| durlabhaṁ kulaputra tasya nāmagrahaṇam| ye ca tasya ṣaḍakṣarīmahāvidyānāmānusmaranti, tadā teṣu romavivareṣu jāyante | na ca punareva saṁsāre saṁsaranti | romavivarādromavivaramupasaṁkrāmanti | teṣāṁ teṣu romavivareṣu tāvattiṣṭhanti yāvannairvāṇikīṁ bhūmimanveṣante ||
iti romavivaravarṇanaṁ nāma dvitīyaṁ prakaraṇam ||
ṣaḍakṣarīmahāvidyāmāhātmyavarṇanaṁ tṛtīyaṁ prakaraṇam |
atha sarvanīvaraṇaviṣkabhī bhagavantametadavocat–kuto bhagavan ṣaḍakṣarī mahāvidyā prāpyate? bhagavānāha–durlabhā kulaputra sā ṣaḍakṣarī mahāvidyā | na ca tathāgatā jānanti prāgeva bodhisattvabhūtāḥ| atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–yadbhagavan tathāgatā arhantaḥ samyaksaṁbuddhā na jānanti? bhagavānāha–kulaputra sā ṣaḍakṣarī mahāvidyā tvavalokiteśvarasya paramahṛdayam | yaśca paramahṛdayaṁ jānāti sa mokṣaṁ jānāti | atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–asti bhagavan kecitsattvā ye ṣaḍakṣarīṁ mahāvidyāṁ jānanti? bhagavānāha–na kaścijjānīte kulaputra | ṣaḍakṣarī mahāvidyā rājñī | eṣā durāsadā aprameyā yoginastathāgatā jānanti prāgeva bodhisattvabhūtāḥ | asyāḥ kulaputra ṣaḍakṣarīmahāvidyāyāḥ kāraṇena sarve tathāgatāḥ ṣoḍaśakalyāṇasaṁkhyeyāḥ paribhramitāḥ prāgeva bodhisattvabhūtāḥ kuto jānanti ? ayaṁ sa paramahṛdayaḥ avalokiteśvarasya | yo'pyayaṁ paribhramati jaganmaṇḍale, kaścijjānīte ṣaḍakṣarīṁ mahāvidyām | puṇyavantaste sattvā ye ṣaḍakṣarīṁ mahāvidyāṁ satataparigrahaṁ japābhiyuktā bhavanti | tasyā japakāle tu navanavatigaṅgānadīvālukopamāstathāgatāḥ saṁnipatanti, paramāṇurajopamā bodhisattvāḥ saṁnipatanti, ṣaṭpāramitā dvārasthā bhavanti | anye ca dvātriṁśaddevanikāyāḥ devaputrāḥ saṁnipatitāḥ | cattvāraśca mahārājānaścatasro diśo rakṣanti | sāgaraśca nāgarājaḥ | anavataptaśca nāgarājaḥ | takṣakaśca nāgarājaḥ | vāsukirnāgarājaḥ–evaṁpramukhānyanekāni nāgarājakoṭīniyutaśatasahasrāṇi dharaṇīṁ parirakṣanti | anye ca bhaumā yakṣāḥ | anye cāvakāśaṁ rakṣanti | tasya kulaputrasya ekaikaromavivare tathāgatakoṭyo viśramanti, viśramitvā sādhukāramanuprayanti–sādhu sādhu kulaputra, yastvamīdṛśaṁ cintāmaṇiratnalabdhalābho'si | vimokṣitāste saptakulavaṁśā jātiparaṁparayā | ye ca tava kulaputra kukṣigatāḥ prāṇinaḥ, sarve te'vaivartikā bodhisattvā bhaviṣyanti | yaḥ kaścidimāṁ dhārayet ṣaḍakṣarīṁ mahāvidyāṁ kāyagatāṁ kaṇṭhagatāṁ vā, sa kulaputra vajrakāyaśarīra iti veditavyaḥ, dhātustūpa iti veditavyaḥ, tathāgatajñānakoṭiriti veditavyaḥ | yaḥ kaścitkulaputro vā kuladuhitā vā imāṁ ṣaḍakṣarīṁ mahāvidyāṁ japanti so'kṣayapratibhāno bhavati | jñānarāśiviśuddho bhavati | mahākaruṇayā samanvāgato bhavati | sa dine dine ṣaṭpāramitāḥ paripūrayati | vidyādharacakravartyabhiṣekaṁ pratilabhate | yasya kasyaciducchavasyocchvāsapraśvāsaṁ dadāti maitryā vā dveṣeṇa vā, sarve te'vaivartikādhisattvā bhavanti, kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyante | ye kecidvastrasparśanenāpi spṛśanti, sarve te caramabhavikā bodhisattvā bhaveyuḥ | darśanamātreṇa strī vā puruṣo vā dārikā vā mṛgapakṣiṇo gomahiṣagardabhādayaśca cakṣurdarśanenāpi paśyanti, sarve te caramabhavikā bodhisattvā bhaveyuḥ, jātijarāvyādhimaraṇaduḥkhapriyaviprayogavihīṇā bhaveyuḥ | acintyā yoginaśca bhaveyuḥ | evaṁ tu ṣaḍakṣarīṁ mahāvidyāṁ japamānasya saṁcodano bhavati ||
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–kathaṁ bhagavan labheyamahaṁ ṣaḍakṣarīṁ mahāvidyām? so'cintyo yogānāṁ cāprameyadhyānānāṁ ca aparisthitaścānuttarāyāṁ samyaksaṁbodhau, nirvāṇasyopadarśakaḥ, mokṣasya praveśanam, rāgadveṣasya vyupaśamanam, dharmarājasya ca paripūraṇam, unmūlanaṁ ca saṁsārasya pañcagatikasya, saṁśoṣaṇaṁ ca nārakāṇāṁ kleśānām, samuddhātanamuttāraṇaṁ ca tiryagyonigatānām, āsvādo dharmāṇāṁ ca paripūraṇam, sarvajñajñānasya akṣayaṁ nirdeśaṁ śrotumicchāmi | bhagavan yo me ṣaḍakṣarīṁ mahāvidyāmanuprayacchati, tasya caturdvīpān saptaratnaparipūrṇānniryātayitum | yadi bhagavan likhyamānāyāpi bhūrjaṁ na saṁvidyate, na masiḥ, na ca karamam | madīyena śoṇitena masiṁ kuryāt, carmamutpāṭya bhūrjaṁ kuryāt, asthiṁ bhaṅktavā ca karamaṁ kuryāt, tadāpi bhagavan mama nāsti khedaṁ śarīrasya | sa ca me mātāpitṛbhūto bhavet gurūṇāmapi guruśca ||
atha bhagavān sarvanīvaraṇaviṣkambhiṇaṁ bodhisattvametadavocat–smarāmyahaṁ kulaputra asyāḥ ṣaḍakṣarimahāvidyāyāḥ kāraṇena paramāṇurajopamān lokadhātūn paribhramitaḥ | anekāni tathāgatakoṭiniyutaśatasahasrāṇi mayā paryupāsitāni | na ca teṣāṁ tathāgatānāṁ sakāśātsacālaṁbāpi (?) śrutā | tadā ratnottamo nāma tathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca buddho bhagavān | tasya mayā purastādaśrūṇi pramuktāni | tadā tena tathāgatenārhatā samyaksaṁbuddhenābhihitam–mā kulaputra evaṁ karuṇakarūṇānyaśrūṇi pramuñca | gaccha kulaputra yena padmottamo nāma lokadhātuḥ | tatra padmottamo nāma tathāgato'rhan samyaksaṁbuddhaḥ | sa imāṁ ṣaḍakṣarīṁ mahāvidyāmanujānāti| tasya kulaputra ahaṁ ratnottamasya tathāgatasyāntikāt prakrāntaḥ| yena padmottamasya tathāgatasya buddhakṣetraṁ tenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvā purastātprāñjalībhūtvottam–labheyamahaṁ bhagavan padmottama ṣaḍakṣarīṁ mahāvidyāṁ rājñīṁ yasyā nāmānusmaraṇamātreṇa sarvapāpāni kṣayante, durlabhāṁ bodhiṁ pratilabhate, yenārthenāhaṁ kliṣṭo'nekāni lokadhātūni| ihaivāgatvā mā vyarthaśramo bhaveyam| tadā padmottamastathāgata imāṁ ṣaḍakṣarīṁ mahāvidyāguṇāṁ saṁsmārayati sma–tadyathāpi nāma kulaputra śakyate paramāṇurajaḥpramāṇamudgṛhītum, na tu kulaputra śakyate ṣaḍakṣarimahāvidyāyā ekajāpasya puṇyaskandhaṁ gaṇayitum | śakyate mayā kulaputra catuḥsamudrasyaikaikāṁ vālukāṁ gaṇayitum, na tu kulaputra śakyate mayā ṣaḍakṣarimahāvidyāyā ekajāpasya puṇyaskandhaṁ gaṇayitum| tadyathāpi nāma kulaputra kaścideva puruṣo bhavet| sa gṛhaṁ pūrṇaṁ yojanasahasraṁ kuryāt dviguṇaṁ pañcayojanaśatāni | taṁ tilaphalaiḥ paripūrṇaṁ kuryāt | yatra sūcīvivaraṁ na saṁvidyate, tatra puruṣo dvāre sthāpito'jarāmaraḥ| sa kalpaśatasyātikrāntasya asyaikatilaphalaṁ bahirdvāre prakṣipet| tadanena paryāyeṇa taṁ gṛhasamūhapratiṣṭhitāstilāḥ parikṣayaparyavadānaṁ yāvatkālena vrajeyuḥ, tacchakyate mayā gaṇayitum | na tu kulaputra śakyate ṣaḍakṣarimahāvidyāyāḥ ekajāpasya puṇyaskandhaṁ gaṇayitum | tadyathāpi nāma kulaputra caturdvīpe nānāvidhāni kṛṣiṁ kārayanti yavagodhūmaśālimudgamāṣādayastilakolakulatthādibhiḥ, tatra kālena kālaṁ nāgarājāno varṣadhārāmanuprayacchanti | tāni śasyāni niṣpādyante, tataste paripakkāḥ parichidyante | evaṁ jambudvīpaṁ khalaṁ kuryāt, tataste śakaṭairbhārairmuṭaiḥ piṭhakairgobhirgardabhādibhirlaṅghayitvā tasmin khalābhyantare prakṣiperan, tāni gobhirgardabhairmardayitvā mahāntaṁ rāśiṁ niṣpādyate | śakyate mayā kulaputra ekaikāni phalāni gaṇayitum, na tu kulaputra śakyate mayā ṣaḍakṣarimahāvidyāyā ekajāpasya puṇyaskandhaṁ gaṇayitum| tadyathāpi nāma kulaputra imā mahānadyo jambudvīpe pravahanti rātrau divā ca| tadyathā gaṅgā sītā yamunā sindhuḥ śatadruḥ candrabhāgā erāvatī sumāgandhā himaratī kalaśodarī ceti | ekaikanadī pañcasahasraparivārā | rātrau ca divā ca mahāsamudre pravahanti | evameva ṣaḍakṣarimahāvidyāyā ekajāpasya puṇyaskandhaḥ pravahati | tatrāsāṁ mahānadīnāṁ śakyate mayā ekaikabinduṁ gaṇayitum | na ca kulaputra śakyate mayā ṣaḍakṣarimahāvidyāyā ekajāpasya puṇyaskandhaṁ gaṇayitum| tadyathāpi nāma kulaputra caturdvīpeṣu catuṣpājjātīnāṁ gogardabhamahiṣāśvahastinaḥ, śvajambukacchāgalapaśavaḥ, tathā siṁhavyāghratarakṣumṛgamarkaṭaśaśakādayaḥ, eṣāṁ mayaikaikāni romāṇi śakyate gaṇayitum, na tu kulaputra ṣaḍākṣarimahāvidyāyāḥ śakyate ekajāpasya puṇyaskandhaṁ gaṇayitum| tadyathāpi nāma kulaputra vajrāṅkuśo nāma parvatarājo navanavatiyojanasahasrāṇyucchrayeṇa caturaśītiyojanasahasrāṇyadhastāt| tasya parvatarājasya vajrāṅkuśasyaikaṁ pārśvaṁ caturaśītiyojanasahasram| tasya ca pārśve parvatarājasya jarāmaraḥ puruṣo bhavet| sa kalpasyātikrāntasya ekavāraṁ kaśikavastreṇa parimārjayet | evaṁ kṛtvā tasya parikṣayaṁ paryavadānaṁ bhavet, etatkāleṣu varṣamāsadinamuhūrtanāḍīkalāḥ yāvat śvāsāḥ, teṣāṁ pramāṇaṁ kartuṁśakyam, na tu ṣaḍakṣarimahāvidyāyāḥ śakyate ekajāpasya puṇyaskandhaṁ gaṇayitum| tadyathāpi nāma kulaputra mahāsamudraṁ caturaśītiyojanasahasraṁ gāmbhīryeṇa, aprameyaṁ vaipulyena vaḍavāmukhaparyantaṁ śakyate mayā śatāgrabhinnayā vālagrakoṭyā ekaikaṁ binduṁ gaṇayitum | na tu kulaputra śakyate mayā ṣaḍakṣarimahāvidyāyāḥ puṇyaskandhaṁ gaṇayitum | tadyathāpi nāma kulaputra śakyate mayā śīrṣavanasya ekaikapatrāṇi gaṇayitum, na tu ṣaḍakṣarimahāvidyāyāḥ śakyate ekajāpasya puṇyaskandham gaṇayitum| tadyathāpi nāma kulaputra caturdvipanivāsinaṁ strīpuruṣadārakadārikāste sarve daśabhūmipratiṣṭhitā bodhisattvā bhaveyuḥ | yatteṣāṁ bodhisattvānāṁ puṇyaskandham, tataḥ ṣaḍakṣarimahāvidyāyā ekajāpasya puṇyaskandham | tadyathāpi nāma kulaputra dvādaśamāsikena saṁvatsareṇa adhimāsikena trayodaśamāsikena vā saṁvatsareṇa tathā saṁvatsaragaṇanayā pūrṇa kalpaṁ devo ratrau divā varṣati, tacchakyate mayā kulaputra ekaikaṁ binduṁ gaṇayitum | na tu kulaputra ṣaḍakṣarimahāvidyāyā ekajāpasya puṇyaskandhaṁ gaṇayitum | evaṁ kulaputra bahavo matsadṛśāḥ tathāgatakoṭaya ekasthānadhāritā divyaṁ kalpaṁ cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvopakaraṇopasthāne nopasthitā bhaveyuḥ | na ca tathāgatāḥ śaknuvanti ṣaḍakṣarimahāvidyāyāḥ puṇyaskandhaṁ gaṇayitum | prāgevāhamekākī asmillokadhātau viharāmi | acintyadhyānapadena samutthānenāhaṁ kulaputra bhāvanāyogamanuyuktaḥ | sa ca sūkṣmo dharmaḥ, avyakto dharmaṁ, anāgato dharmaḥ, paramahṛdayaprāptaḥ| avalokiteśvarasya bodhisattvasya mahāsattvasyopāyakuśalairdharmaiḥ pratiṣṭhitaḥ | evaṁ kulaputra ṣaḍakṣarimahāvidyāyā upāyakauśalyaṁ prāptumahamapi kulaputra anekāni lokadhātukoṭīniyutaśatasahasrāṇi paribhramitaḥ | gatvā cāmitābhasya tathāgatasya purastātprāñjalībhūtvā dharmavegenāśrūṇi pramuktāni, tathāmitābhastathāgato jānāti anāgatapratyutpannam||
tena mamābhihitam–kulaputra ṣaḍakṣarīṁ mahāvidyāṁ rājñīmicchasi bhāvanāyogamanuyuktaḥ ? mayoktam–icchāmi sugata | yathā tṛṣārtaḥ pānīyamanveṣate evamahaṁ bhagavan ṣaḍakṣarīṁ mahāvidyāṁ samanveṣamāṇo'nekalokadhātūnupasaṁkrāntaḥ | paryupāsitāni me'nekāni tathāgatakoṭīniyutaśatasahasrāṇi, na kasyacitsakāśānmayā labdhā ṣaḍakṣarī mahāvidyā rājñī | tvaṁ bhagavan trātā bhava, śaraṇaṁ parāyaṇam | vikalendriyasya cakṣurbhūto bhava | naṣṭamārgasya darśako bhava | sūryatāpadagdhānāṁ chatrabhūto bhava | caturmahāpathe śālavṛkṣa iva bhava | dharmaparitṛṣisyānantadharmamārgamupadarśako bhava | supratiṣṭhitacetaso vajrakavacabhūto bhava ||
athāmitābhasya tathāgatārhataḥ samyaksaṁbuddhasya avalokiteśvarasya bodhisattvasya mahāsattvasya lambikarutena svareṇa nirghoṣeṇārocayati–pasya kulaputra ayaṁ padmottamastathāgato'rhan samyaksaṁbuddhaḥ ṣaḍakṣarīmahāvidyāyāḥ kāraṇenānekalokadhātukoṭīniyutaśatasahasrāṇi paribhramitaḥ| dadasva kulaputra ṣaḍakṣarīṁ mahāvidyāṁ rājñīm| tathāgata evaṁ paribhramati ||
iti ṣaḍakṣarimahāvidyāmāhātmyavarṇanaṁ tṛtīyaṁ prakaraṇam ||
ṣaḍakṣarimahāvidyāmaṇḍalavarṇanaṁ caturthaṁ prakaraṇam |
atha avalokiteśvaro bhagavantametadavocat–adṛṣṭamaṇḍalasya na dātavyāṁ kathaṁ bhagavatpadmāṅkamudrāmanugṛhṇāti ? kathaṁ maṇidharāṁ mudrāṁ saṁjānīte ? kathaṁ sarvarājendrāṁ saṁjānīte ? maṇḍalapariśuddhiṁ kathaṁ saṁjānīte ? maṇḍalasyedaṁ nimittaṁ caturasraṁ pañcahastapramāṇaṁ sāmantakena madhye maṇḍalasyāmitābhaṁ likhet| indranīlacūrṇaṁ padmarāgacūrṇaṁ marakatacūrṇaṁ sphāṭikacūrṇaṁ suvarṇarūpyacūrṇānyamitābhasya tathāgatasya kāye saṁyojayitavyāni| dakṣiṇe pārśve mahāmaṇidharo bodhisattvaḥ kartavya| vāmapārśve ṣaḍakṣarī mahāvidyā kartavyā caturbhujā śaratkāṇḍagauravarṇā, nānālaṁkāravibhūṣitā| vāmahaste padmaṁ kartavyam| dakṣiṇahaste akṣamālā kartavyā| dau hastau saṁprayuktau sarvarājendrā nāma mudrā kartavyā| tasyāḥ ṣaḍakṣarimahāvidyāyāḥ pādamūle vidyādharaṁ pratisthāpayitavyam| dakṣiṇahaste dhūpakaṭacchukaṁ kartavyaṁ dhūmāyamānam | vāmahaste nānāvidhālaṁkāraparipūrṇaṁ piṭakaṁ kartavyam| tasya ca maṇḍalasya caturdvāreṣu catvāro mahārājāḥ kartavyāḥ, nānāpraharaṇagṛhītāḥ kartavyāḥ| tasya maṇḍalacatuṣkoṇeṣu catvāraḥ pūrṇakumbhāḥ nānāmaṇiratnasaṁcitāḥ| yaḥ kaścitkulaputro vā kuladuhitā vā icchati maṇḍalaṁ praveṣṭum, tena sarvagotrasyāparaṁparasya nāmāni likhitavyāni, likhitvā ca haste gṛhītavyāni ca | maṇḍale prathamataraṁ tāni nāmāni prakṣipet| te sarve caramabhavikā bodhisattvā bhavanti| sarvamānuṣyakeṇa duḥkhena viprahīṇā bhaviṣyanti, kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyante| tata ācāryeṇa asthāne naiva dātavyā| athavā śraddhādhimuktakasya dātavyā| athavā mahāyānaśraddhādhimuktakasya dātavyā| na ca tīrthikasya dātavyā||
athāmitābhastathāgato'rhan samyaksaṁbuddho'valokiteśvarametadavocat–yadi kulaputra indranīlacūrṇaṁ padmarāgacūrṇaṁ suvarṇarūpyacūrṇaṁ daridrasya kulaputrasya kuladuhiturvā na saṁvidyante tāni cūrṇāni, bhagavannānāraṅgāṇi saṁprayoktavyāni? nānāraṅgāṇi saṁprayoktavyāni nānāpuṣpairnānāgandhaiḥ | yadi kulaputra tadapi na saṁvidyate deśāntaragatasya sthānapadacyutasya, tadācāryeṇa mānasikaṁ maṇḍalaṁ cintitavyam | ācāryeṇa mantramudrālakṣaṇānyupadarśayitavyāni ||
iti ṣaḍakṣarimahāvidyāmaṇḍalavarṇanaṁ caturthaṁ prakaraṇam||
mahāvidyopadeśo nāma pañcamaṁ prakaraṇam |
atha padmottamastathāgato'rhan samyaksaṁbuddho avalokiteśvarametadavocat–dadasva me kulaputra ṣaḍakṣarīṁ mahāvidyāṁ rājñīm, yenāhamanekasattvakoṭīniyutaśatasahasrāṇi duḥkhātparimocayeyam | yathā te kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisaṁbudhyante ||
athe avalokiteśvaro bodhisattvo mahāsattvaḥ padmottamasya tathāgatasyārhataḥ samyaksaṁbuddhasyemāṁ ṣaḍakṣarīṁ mahāvidyāmanuprayacchati–
|| * || + || 0 || + || om maṇipadme hūṁ || + || 0 || + || * ||
yasmin kāle iyaṁ ṣaḍakṣarī mahāvidyā anupradattā, tadā catvāro dvīpāḥ, sadevabhavanaparyantāḥ kadalīpatreva saṁcalitāḥ, kṣubdhāścatvāro mahāsamudrāḥ sarvavighnavināyakāḥ | niṣpalāyante yakṣarākṣasakumbhāṇḍā mahākālamātṛgaṇasahitāḥ ||
atha padmottamena tathāgatena bhujaṁgasadṛśaṁ bāhuṁ prasārya avalokiteśvarasya śatasahasramūlyaṁ muktāhāram, tena gṛhītvā amitābhasya tathāgatasyārhataḥ samyaksaṁbuddhasyopanāmitam| tena gṛhītvā tasya padmottamasya tathāgatasyārhataḥ samyaksaṁbuddhasyopanāmitam| atha padmottamastathāgato'rhan samyaksaṁbuddha imāṁ ṣaḍakṣarīṁ mahāvidyāṁ gṛhītvā yena patrottamo nāma lokadhātustenopasaṁkrāntaḥ| evaṁ kulaputra mayā bhūtapūrvaṁ padmottamasya tathāgatasyārhataḥ samyaksaṁbuddhasva sakāśācchrutam ||
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat-kathaṁ bhagavan labheyaṁ ṣaḍakṣarīṁ mahāvidyā rājñīṁ prāptayogasya ? yathā hi bhagavannamṛtasya labdhāsvādāstṛptiṁ na labhante, evamahaṁ bhagavan ṣaḍakṣarimahāvidyāśrutamātreṇa tṛptiṁ na labhāma | puṇyavantaste sattvā ya imāṁ ṣaḍakṣarīṁ mahāvidyāṁ japanti śṛṇvanti cintayanti adhyāśayena dhārayanti ||
bhagavānāha–kulaputra, yaścemāṁ ṣaḍakṣarīṁ mahāvidyāṁ likhāpayet, tena caturaśītidharmaskandhasahasrāṇi likhāpitāni bhavanti | paramāṇurajopamānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ divyasauvarṇaratnamayān stūpān kārayet, kārayitvā ekadine dhātvāvaropaṇaṁ kuryāt| yaśca teṣāṁ phalavipākaḥ, sa ṣaḍakṣarimahāvidyāyā ekasyākṣarasya phalavipākaḥ | acintyo'guṇānāṁ supratiṣṭhito mokṣaḥ | yaḥ kulaputro vā kuladuhitā vā imāḥ ṣaḍakṣarīṁ mahāvidyāṁ japet, sa imān samādhīn pratilabhate| tadyathā–maṇidharo nāma samādhiḥ, narakatiryaksaṁśodhanaṁ nāma samādhiḥ, vajrakavaco nāma samādhiḥ, supratiṣṭhitacaraṇo nāma samādhiḥ, sarvopāyakauśalyapraveśano nāma samādhiḥ, vikiriṇo nāma samādhiḥ, sarvabuddhakṣetrasaṁdarśano nāma samādhiḥ, sarvadharmapraveśano nāma samādhiḥ, dhyānālaṁkāro nāma samādhiḥ dharmarathābhirūḍho nāma samādhiḥ, rāgadveṣamohaparimokṣaṇo nāma samādhiḥ, anantavatso nāma samādhiḥ, ṣaṭpāramitānirdeśo nāma samādhiḥ, mahāmerudharo nāma samādhiḥ, sarvabhavottāraṇo nāma samādhiḥ, sarvatathāgatavyavalokano nāma samādhiḥ, supratiṣṭhitāsano nāma samādhiḥ | evaṁpramukhānāmaṣṭottarasamādhiśataṁ pratilabhate, ya imāṁ ṣaḍakṣarīṁ mahāvidyāṁ dhārayati ||
iti ṣaḍakṣarimahāvidyopadeśo nāma pañcamaṁ prakaraṇam ||
mahāvidyāmaṇḍalavarṇanaṁ ṣaṣṭhaṁ prakaraṇam |
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–kutrāhaṁ bhagavan gaccheyaṁ yatra ṣaḍakṣarīṁ mahāvidyārājñīṁ labheyam? bhagavānāha–asti kulaputra vārāṇasyāṁ mahānagaryāṁ dharmabhāṇako ya imāṁ ṣaḍakṣarīṁ mahāvidyāṁ dhārayati vācayati yoniśaśca manasi kurute| āha–gamiṣyāmyahaṁ bhagavan vārāṇasīṁ mahānagarīṁ tasya dharmabhāṇakasya darśanāya vandanāya paryupāsanāya | bhagavānāha–sādhu sādhu kulaputra, evaṁ kuruṣva | durlabhaste kulaputra dharmabhāṇakastathāgatasamo draṣṭavyaḥ, pūṇyakūṭa iva draṣṭavyaḥ| sarvatīrtho gaṅgeva draṣṭavyaḥ| avitathavādīva draṣṭavyaḥ| bhūtavādīva draṣṭavyaḥ| ratnarāśiriva draṣṭavyaḥ| varadaścintāmaṇiriva draṣṭavyaḥ| dharmarāja iva draṣṭavyaḥ| jagaduttāraṇa iva draṣṭavyaḥ| na ca kulaputra tvayā dharmabhāṇakaṁ dṛṣṭvā vicikitsācittamutpādayitavyam| mā tvaṁ kulaputra bodhisattvabhūmeścyutvā adāye prapatsyase| sa ca dharmabhāṇakaḥ śīlavipannaḥ ācaravipanno bhāryāputraduhitṛbhiḥ parivṛtaḥ kāṣāyoccāraprasrāvaparipūrṇaḥ asaṁvṛtteryāpathaḥ ||
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–yathājñaptaṁ bhagavatā| atha sarvanīvaraṇaviṣkambhī bodhisattvo mahāsattva anekairbodhisattvaparṣadgṛhasthaiḥ pravrajitairdārakadārikādibhiḥ saṁprasthitaḥ| tasya dharmabhāṇakasya pūjākarmaṇe divyāni chatrāṇi divyāni upānahāni maulīkuṇḍalasragdāmakeyūrahārārdhahāraratnahāraskandhopariṣvajānikapṛṣṭhottaryāṇi aṅguṣṭhavibhedikāni anyāni ca vividhāni vastrāṇi cīvarādhyuṣitāni vidyādharasaṁcoditāni kāśikavastrāṇyagniśaucavastrāṇi ca anyāni ca vividhāni vastrāṇi puṣpāṇi | tadyathā–utpalapadmakumudapuṇḍarīkamāndāravamahāmāndāravāṇi mañjūṣakamahāmañjūṣakāṇi caudumbarāṇi anyāni vividhāni kāṣṭhapuṣpāṇi campakakaravīrapāṭalāni muktakavārṣikāṇi śakunakādhyuṣitāni | sumanānavamālikacakravākopaśobhitāni | śālikautsukyāni śatapatrikāṇi nīlapītalohitāvadātamāñjiṣṭhasphaṭikarajatavarṇāni | anyāni ca sthalajalajāni puṣpāṇi vividhāni gṛhītvā yena vārāṇasī mahānagarī tenopajagāma | anupūrveṇa vārāṇasīṁ mahānagarīmanuprāptaḥ | yena sa dharmabhāṇakastenopasaṁkrāntaḥ | upasaṁkramya pādau śirasābhivandya sa tena dṛṣṭaḥ śīlavipanna ācāravipanno'saṁvṛteryāpathaḥ | tena tāṇi chātrāṇyupānahāni vastrābharaṇāni gandhamālyavilepanānyupaḍhaukitāni | tairvastrābharaṇaiḥ gandhamālyaiśca mahatīṁ pūjāṁ kṛtvā tasya dharmabhāṇakasya purastātprāñjalībhūtaḥ tadvijñamidamavocat–aho dharmanidhānāsvādako'mṛtanidhiriva saṁcaya anavagāho'si, sāgaro yathā bhājanabhūto'si sarvamānuṣyabhūteṣu eva te | tava sakāśāddharmaṁ deśayataḥ devā nāgā yakṣā gandharvā asurā garūḍāḥ kinnarā mahoragā manuṣyāmanuṣyāḥ sarve te saṁnipatitāḥ | tava dharmaśravaṇakāle mahāvajrasamaye dharmaparyāyaṁ nirdiśasi parimokṣayasi| bahavaḥ sattvā ye saṁsāre bandhanabaddhāḥ| puṇyavantaste sattvāḥ ye'syāṁ vārāṇasyāṁ mahānagaryāṁ vasanti, paśyanti, tava satataṁ parigrahaṁ kurvanti| darśanamātreṇa sarvapāpāni nirdahasi| yathāgnirdahati vanāntaram, evaṁ tvaṁ darśanena sarvapāpāni dahasi| jānante tava tathāgatā arhantaḥ samyaksaṁbuddhāḥ| anye cānekabodhisattvakoṭīniyutaśatasahasrāṇi tava pūjākarmaṇa upasaṁkrāmanti| brahmāviṣṇumaheśvaracandrādityavāyuvaruṇāgnayo yamaśca dharmarājo'nye ca catvāro mahārājānaḥ ||
athe sa dharmabhāṇakastasyaitadavocat–mā tvaṁ kulaputra kaukṛtyamutpādayasi | kati māṣāḥ kleṣā aupabhogikāḥ saṁsārasya naimittikāḥ prajāmaṇḍalasyotpādikāḥ | ye ca kulaputrāḥ ṣaḍakṣarīṁ mahāvidyārājñīṁ jānante, na ca te rāgeṇa dveṣeṇa mohena saṁlipyante | yathā jāmbūnadasya suvarṇasya na sajjate malam, evameva kulaputra yasya ṣaḍakṣarī mahāvidyā kāyagatā, na tasya kāyena na rāgeṇa na dveṣeṇa na mohena saṁlipyate ||
atha sarvanīvaraṇaviṣkambhī gāḍhaṁ pāde pariṣvajyainametadavocat–vikalendriyasya cakṣurbhūto bhava | naṣṭamārgasyopadarśako bhava | dharmaparitṛṣitasya dharmarasena saṁtarpaya me tvam| anuttarāsamyaksaṁbodhiviprahīṇasya bodhibījaṁ me dadasva| dharmāṇāmavakāśaṁ dadasva| supratiṣṭhitarūpāṇāṁ kāyapariśuddhiṁ dadasva| abhedyānāṁ kuśalānāṁ pratilambha iti sarvajanāḥ kathayanti vākyaṁ madhuropacayam | evaṁ gururdadasva me ṣaḍakṣarīṁ mahāvidyārājñīṁ yenāhaṁ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbuddho bhaveyam| dvādaśākāraṁ dharmarandhra(cakra?)māvartayeyam | sarvasattvānāṁ sāṁsārikaṁ duḥkhaṁ parimocayeyam | ṣaḍakṣarīmahāvidyārājñīlabdhalābho bhaveyam | dadasva me ṣaḍakṣarīṁ mahāvidyārājñīm| trātā bhava, śaraṇaṁ parāyaṇam| advīpānāṁ dvipo bhava||
atha sa dharmabhāṇakastasyaitadavocat– durlabhaṁ ṣaḍakṣarimahāvidyārājñyā asamavajrapadam| abhedyavajrapadam| anuttarajñānadarśanapadam| akṣayajñānapadam| niruttarapadam | mokṣapraveśanapadam| tathāgatajñānaviśuddhipadam| rāgadveṣamohasaṁsāraduḥkhaparivarjanapadam| sarvopāyakauśalyapadam| dhyānavimokṣasamādhisamāpūrtipadam| sarvadharmapraviśanapadam| nityakāladevatābhikāṅkṣipadam| ye ca kulaputrā nānāsthāneṣu dīkṣante| mokṣārtheṣu nānāpaṭeṣu dīkṣante| tadyathā indrapaṭaṁ śvetapaṭaṁ dhyuṣitapaṭam| divasanirīkṣakā maheśvareṣu dīkṣante | bailmavegarūdreṣu nagnaśramaṇeṣu ca| eṣu sthāneṣu dīkṣante | na teṣāṁ mokṣaṁ saṁvidyate | anādigatikānāmapi nāpi nāśo bhavati | sarvadevagaṇāśca brahmaviṣṇumaheśvarāḥ śakraśca devānāmindraścandrādityau vāyuvaruṇādayo yamaśca dharmarājo catvāraśca mahārājānaḥ, te nityakālaṁ ṣaḍakṣarīṁ mahavidyārājñīṁ prārthayanti ||
atha sarvanīvaraṇaviṣkambhī tamāha–kathaṁ vayaṁ ṣaḍakṣarīṁ mahāvidyārājñīṁ labhemahi yena vayaṁ kṣipravarā bhavāmaḥ ? dharmabhāṇakastamuvāca–tadyathāpi nāma sarvanīvaraṇaviṣkambhin prajñāpāramitānirjātāḥ sarvatathāgatāḥ| tatprajñāpāramitā sarvatathāgatānāṁ ca netrītyākhyāyate| sāpi ca ṣaḍakṣarīṁ mahāvidyārājñīṁ praṇamate kṛtāñjalipuṭā bhavantī, prāgeva tathāgatā arhantaḥ samyaksaṁbuddhā bodhisattvagaṇāḥ| ida kulaputra taṇḍulavatsāraṁ mahāyānasya kiṁcidasau bahumahāyānasūtraṁ geyaṁ vyākaraṇagāthānidānetivṛttajātakavaipulyādbhutadharmopadeśakaḥ prāpyante(?) kulaputra japitamātreṇa śivaṁ mokṣam, kiṁbahunā anyakuśalamiti| kiṁvā tu samadhyagataṁ sāramupagṛhṇanti śālinastathā sāramityanugṛhṇanti, nītvā svakīye niveśane bhāṇḍāni paripūrṇāni kṛtvā sthāpayitvā divasānurūpeṇa sūryatāpena pariśoṣayitvā musalaprahārairvibhedayanti, tataścaturvarṣāṇi parityajanti| kiṁ sāramiti vyavasthitam? taṇḍulasāramiti | evamevānye yogāḥ tuṣasadṛśāḥ | sarvayogānāṁ ceyaṁ ṣaḍakṣarī mahāvidyā rājñī taṇḍulamiti bhūtā draṣṭavyā| yasyāḥ kāraṇena kulaputra bodhisattvāḥ śrāvayanto bhramanti dānapāramitārthinaḥ, śīlapāramitārthinaḥ, kṣāntipāramitārthinaḥ vīryapāramitārthinaḥ, dhyānapāramitārthinaḥ, prajñāpāramitārthinaḥ| ekajāpena kulaputra ṣaṭpāramitāḥ paripūrayanti| yasya kasyacidvastrasparśanenāpi avaivartikabhūmiṁ pratilabhante| evamevāsyāḥ ṣaḍakṣarī mahāvidyā rājñī, durlabhamasyā nāmagrahaṇam| ekavāranāmagrahaṇena sarve tathāgatāścīvarapiṇḍapātraśayyāsanaglānapratyayabhaiṣajyapariṣkaraiḥ sarvopasthānairupasthitā bhavanti ||
atha sarvanīvaraṇaviṣkambhī dharmabhāṇakametadavocat–dadasva me ṣaḍakṣarimahāvidyārājñīm| atha sa dharmabhāṇakaḥ saṁcintya saṁcintya vyavasthitaḥ | tato ākāśe chando (śabdo?) niścarati sma–dadasva ārya ṣaḍakṣarīṁ mahāvidyārājñīm| ayaṁ bodhisattvabhūto'nekaduṣkarābhiyuktaḥ | punaḥ sa dharmabhāṇakaḥ saṁcintayati sma–kutaḥ śabdo niścarati| tataḥ sa punarapyākāśācchabdo niścaritaḥ–dadasvārtha ṣaḍakṣarīṁ mahāvidyārājñīm| ayaṁ bodhisattvo'nekaduṣkarābhiyuktaḥ ||
atha sa dharmabhāṇaka ākāśaṁ vyavalokayati sma| yāvatpaśyati śaratkāṇḍagauravarṇaṁ jaṭāmukuṭadharaṁ sarvajñaśirasikṛtaṁ śubhapadmahastaṁ padmaśriyālaṁkṛtaṁ śarīram | sa tādṛśaṁ rūpaṁ dṛṣṭvā sarvanīvaraṇaviṣkambhiṇaṁ bodhisattvametadavocat–anujñātaste kulaputra avalokiteśvareṇa bodhisattvena ṣaḍakṣarīṁ mahāvidyārājñīm||
tena sasaṁbhrameṇa kṛtāñjalipuṭena bhūtvā udgṛhītumārabdhaḥ–
|| * || 0 || + || om maṇipadme hūṁ || + || 0 || * ||
iyaṁ ca samanantaradattamātreṇa ṣaḍvikāraṁ pṛthivī prakampitā| ime samādhayaḥ sarvanīvaraṇaviṣkambhinaḥ pratilabdhāḥ| tadyathāpi nāma kulaputra sūkṣmajano nāma samādhiḥ, maitrīkarūṇāmudito nāma samadhiḥ, yogācāro nāma samādhiḥ, mokṣapraveśavyavasthāno nāma samādhiḥ, sarvālokakaro nāma samādhiḥ, vyūharājo nāma samādhiḥ, dharmadharo nāma samādhiḥ| ime samādhayaḥ pratilabdhāḥ| udgṛhītamātreṇa sarvanīvaraṇaviṣkambhīṇā bodhisattvena tasyopādhyāyasya dakṣiṇopanāmayitumārabdhā–catvāro dvīpāḥ saptaratnaparipūrṇāḥ ||
atha sa dharmabhāṇakastasyaitadavocat–ekasyākṣarasyāpi na bhavati dakṣiṇā, prāgeva ṣaḍakṣarimahāvidyāyāḥ| na ca gṛhṇāmi kulaputra tvatsakāśāt | tvaṁ ca bodhisattvabhūta āryo'nāryo'si mā vaineyaśca tvaṁ kulaputra| tena tasya śatasahasramūlyamuktāhāramupanāmitam| sa kathayati–kulaputra, madvacanena śākyamunestathāgatasyārhataḥ samyaksaṁbuddhasyopanāmayitavyam ||
atha sarvanīvaraṇaviṣkambhī tasya dharmabhāṇakasya pādau śirasā vanditvā prakrāntaḥ paripūrṇalābho labdhamanorathaḥ | yena jetavanavihārastenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasābhivandyaikānte vyavasthito'bhūt ||
iti ṣaḍakṣarimahāvidyāmaṇḍalavarṇanaṁ ṣaṣṭhaṁ prakaraṇam ||
saptamaṁ prakaraṇam |
atha bhagavān śākyamunistathāgato'rhan samyaksaṁbuddhastametadavocat–labdhalābhastvaṁ kulaputra? sa āha–yathā bhagavān jñānaṁ saṁjānīte | tataḥ saptasaptatiḥ samyaksaṁbuddhakoṭayaḥ saṁnipatitāḥ | taiścāpi tathāgatairiyaṁ dhāraṇī bhāṣitumārabdhā–
namaḥ saptānāṁ samyaksaṁbuddhakoṭīnām |
|| + || 0 || om cale cule cunye svāhā || 0 || + ||
iyaṁ saptasaptatisamyaksaṁbuddhakoṭibhirukkā nāma dhāraṇī ||
tato romavivarādavatīrya sūryaprabho nāma romavivaraḥ | tatrānekāni bodhisattvakoṭiniyutaśatasahasrāṇi prativasanti| tasmin sūryaprabhe romavivare dvādaśaśatasahasrāṇi kanakamayānāṁ parvatānāṁ prativasanti| tasmin parvate dvādaśa śṛṅgaśatāni| teṣāṁ parvatānāṁ pārśvāni padmarāgopacitāni pārśve divyamaṇiratnakhacitāni| paramaśobhamānānyudyānāni paramaśobhitāni vicitrāṇi suramaṇīyāni| divyapuṣkariṇīramaṇīyāni ca kūṭāgāraśatasahasrāṇi, divyasuvarṇaratnamayāni muktāphaladāmakalāpapralambitāni, muktāhāraśatasahasrāṇi pralambitāni| teṣāṁ kūṭāgārāṇāmadho sārado nāma cintāmaṇiratnam, yatteṣāṁ bodhisattvānāṁ sarvopakaraṇairupasthānaṁ karoti| tadā te bodhisattvāsteṣāṁ kūṭāgāreṣu praviśanti| praviṣṭāśca ṣaḍakṣarīmahāvidyāmanusmaranti| taṁ cāvalokiteśvaraṁ paśyanti| dṛṣṭvā ca tasya cittaprasādaṁ janayanti| janayitvā ca te bodhisattvāstebhyaḥ kūṭāgārebhyo niṣkrāmanti| niṣkramya keciccaṁkrameṣu caṁkramanti| kecinmaṇiratnamayeṣudyāneṣu, kecitpuṣkariṇīṣu gacchanti, kecitpadmarāgamayeṣu parvateṣu gacchanti| gatvā ca paryaṅkamābhujya ṛjukāyaṁ praṇidhāya abhimukhāṁ smṛtimupasthāpya| īdṛśāste kulaputra bodhisattvāstasmin romavivare prativasanti| tataḥ kulaputra romavivarādavatīrya indrarājo nāma romavivaraḥ| tatrānekānyavaivartikabodhisattvakoṭiniyutaśatasahasrāṇi prativasanti| tasminnindrarājaromavivare'śītisahasrāṇi parvatānāmabhūvan divyasuvarṇaratnamayāni| tatteṣāṁ parvatānāṁ madhye padmāvabhāso nāma cintāmaṇiratnam| yadā yadā te bodhisattvāścintayanti, tadā tadā teṣāmabhiprāyo'nusidhyati| athe te bodhisattvāsteṣu parvatarājeṣu viharanti| na ca teṣāṁ sāṁsārikaṁ duḥkhaṁ vidyate| na ca te saṁsārikaiḥ kleśairlipyante| sarvakālaṁ nirvāṇacintā vyavasthitā| na ca teṣāmanyā cintā śarīre saṁvidyate | tataḥ kulaputra romavivarādavatīrya mahoṣadhīrnāma romavivaraḥ| tatrānekāni prathamacittotpādikabodhisattvakoṭiniyutaśatasahasrāṇi prativasanti| tasmin kulaputra romavivare navanavatisahasrāṇi parvatānām| kecid vajramayāṁ, kecidrūpyamayāḥ, kecitsuvarṇamayāṁ, kecidindranīlamayāḥ, kecitpadmarāgamayāḥ, kecinmarakatamayāḥ, kecitsphaṭikamayāḥ, kecidrajatamayāḥ, īdṛśāste parvatarājānaḥ| ekaikasmin parvate'śītiśṛṅgasahasrāṇi vividharatnakhacitāni paramaśobhanīyāni vividhacitrāṇi ramaṇīyāni| teṣu śṛṅgeṣu gandharvāḥ prativasanti| satatakālaṁ romavivarānnināditaṁ tūryaṁ dhārayanti| ye te prathamacittotpādikā bodhisattvaste śūnyatānimittaṁ cintayanti| aho duḥkham, jarā duḥkham, maraṇaṁ duḥkham, iṣṭapriyasaṁprayogaviyogo duḥkham, avīcyupapannānāṁ duḥkham, pretanagaropapannānāṁ sattvānāṁ duḥkham| idaṁ kāye saṁvegamanuvicintya tadā te paryaṅkamābhujya ṛjukāyaṁ praṇidhāya pratimukhāṁ smṛtimupasthāpya teṣuparvatarājeṣu viharanti| tataḥ kulaputra romavivarādavatīrya cittarājo nama romavivaraḥ| tatrānekāni pratyekabuddhakoṭiniyutaśatasahasrāṇi prativasanti, ye jvalanatapanavidyotanavarṣaṇaprātihāryāṇi kurvanti| tasmin romavivare śatasahasrāṇi parvatānām| te sarve parvatarājāḥ saptaratnamayāḥ| teṣu parvatarājeṣu vividhāni kalpavṛkṣāṇi sauvarṇadaṇḍāni rūpyapatrāṇyanekaratnakhacitāni vividhālaṁkārapralambitāni maulīkuṇḍalasragdāmapralambitāni keyūrahārārdhahārapralambitāni kāśikavastrapralambitāni sauvarṇarūpyaghaṇṭāruṇarūṇāyamānāni| tādṛśaiḥ kalpavṛkṣaiḥ parvatarājeṣu pratyekabuddhā viharanti| anekāni sūtrageyavyākaraṇagāthodānetivṛttakajātakavaipulyāṅgāt dharmopadeśaṁ parasparamīdṛśaṁ sāṁkathyaṁ kurvanti| tadā sarvanīvaraṇaviṣkambhī tato romavivarādavatīrya sarvapaścimo'yaṁ romavivaraḥ dhvajāgro nāma romavivaraḥ| sa romavivaro'śītiyojanasahasrāṇi| tasmin romavivare'śītiparvatasahasrāṇyabhūvan, vividharatnaparikhacitavicitrāṇi| teṣu parvatarājeṣu anekāḥ kalpavṛkṣāḥ, anekāścandanavṛkṣāḥ śatasahasrāḥ, aguruvṛkṣāḥ śatasahasrāḥ| tasmin romavivare vajramayī bhūmiḥ| tasmin romavivare navanavatikūṭāgāraśatasahasrāṇi divyasauvarṇamayāni muktāhārapaṭadāmakalāpapralambitāni ghaṇṭāmālāpralambitāni candrakāntiratnāvabhāsitāni | tatteṣu kūṭāgāreṣu tathāgatavigrahā niṣaṇṇāḥ| te jāmbūdvīpakānāṁ manuṣyāṇāṁ ca dharmaṁ deśayanti| yaduta ṣaṭpāramitānirdeśaṁ nirdiśanti| dānapāramitānirdeśaṁ nirdiśanti| śīlapāramitānirdeśaṁ nirdiśanti| kṣāntipāramitānirdeśaṁ nirdiśanti| vīryapāramitānirdeśaṁ nirdiśanti | dhyānapāramitānirdeśaṁ nirdiśanti | prajñāpāramitānirdeśaṁ nirdiśanti| evaṁ vividhāṁ dharmadeśanāṁ kṛtvā jāmbudvīpakānāṁ manuṣyāṇāṁ kālena kālaṁ dharma deśayanti| evaṁ te kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya romavivarāṇi yāvatpaśyanti| tasminneva jetavanavihāre devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyamaheśvaranārāyaṇapūrvaṁgamāni devaputrāṇi saṁnipatitāni| anekāni bodhisattvakoṭiniyutaśatasahasrāṇi saṁnipatitāni ||
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–kiṁ bhagavan| yāni romavivarāṇi, saṁvidyante vāḥ? bhagavānāha–tataḥ kulaputra romavivarādatikramya avalokiteśvarasya dakṣiṇaṁ pādāṅguṣṭhaṁ yatra te catvāro mahāsamudrāḥ paribhramanti, na ca jānantyavagāhayanti| yadā dakṣiṇapādāṅguṣṭhādudakaṁ niṣkrāmati, tadā vaḍavāmukhe patanti| tadā bhasmarāśimanugacchanti| evameva kulaputra avalokiteśvarasya bodhisattvasyādhiṣṭhānaṁ saṁvidyate| atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–tadapi bhagavan romavivaraṁ saṁvidyate? bhagavānāha– tadapi kulaputra na saṁvidyate ||
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–nāgacchati bhagavannavalokiteśvaraḥ ? bhagavānāha–āgacchati kulaputra avalokiteśvaraḥ | asminneva jetavanamahāvihāre mama darśanāya vandanāya paryupāsanāya, maheśvarasya devaputrasya sahāyā lokadhātau vyākaraṇamuddeśāya ca||
athāvalokiteśvareṇa bodhisattvena mahāsattvena raśmaya utsṛṣṭā nīlapītalohitāvadātamāñjiṣṭhasphaṭikarajatavarṇāḥ| te ca raśmayo jetavanamāgacchanti| āgatya bhagavantaṁ triḥ pradakṣiṇīkṛtya punareva jetavanādvihārānniṣkramya avīciṁ mahānarakaṁ gacchanti| tatra gatvā avīcimahānarakaṁ śītibhāvamupanayanti| atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–kuto bhagavan raśmaya āgacchanti kutra gacchanti? bhagavānāha–evaṁ kulaputra avalokiteśvareṇa nānāvidhā raśmaya utsṛṣṭāḥ| te cāsmin jetavane vihāramāgacchanti| āgatya ca māṁ triḥ pradakṣiṇīkṛtya avīciṁ mahānarakaṁ gacchanti| gatvā cāvīcimahānarakaṁ śītibhāvaṁ kurvanti| tasmin jetavane vihāre śubhanimittāni prādurbhūtāni| divyāni campakavṛkṣāṇi prādurbhūtāni| divyāḥ puṣkariṇyaḥ prādurbhūtāḥ| tatra jetavanavihāre divyasauvarṇanirbhāsā dṛśyante| īdṛśo jetavanavihāro dṛśyate ||
athāvalokiteśvaraḥ sukhāvatīlokadhātorniṣkramya yena jetavanavihārastena saṁprasthitaḥ| anupūrveṇa jetavanavihāraṁ saṁprāptaḥ| atha tasmin jetavanavihāre praviṣṭo bhagavataḥ pādau śirasābhivandya ekānte sthitaḥ | tadā kalaviṅkarutasvarābhinirghoṣeṇa bhagavānārocayati– āgatastvaṁ kulaputra? kṛtaste sattvaparīpākaḥ ? athāvalokiteśvaro bodhisattvo mahāsattvo bhagavantametadavocat–yathājñapto bhagavatā| evaṁ ca mayā karmabhūmirniṣpāditā| atha bhagavān sādhukāramadāt–sādhu sādhu kulaputra, yastvayā īdṛśā karmabhūmirniṣpāditā| athāvalokiteśvaro bhagavantaṁ padmānyupanāmayati–imāni te bhagavannamitābhena tathāgatena prahitāni | pṛcchatyalpābādhatāṁ ca alpātaṅkatāṁ ca laghūtthānatāṁ ca sukhasparśavihāratāṁ ca| tato bhagavatā gṛhītvā vāmapārśve sthāpitāni ||
atha maheśvaro devaputro yena bhagavāṁstenopasaṁkrāntaḥ, upasaṁkramya bhagavataḥ pādau śirasābhivandya bhagavantametadavocat–labheyāhaṁ bhagavan vyākaraṇanirdeśasya samuddeśam? bhagavānāha–
gaccha kulaputra avalokiteśvaro bodhisattvo mahāsattvaste vyākaraṇaṁ dāsyati| atha maheśvaro devaputro'valokiteśvarasya pādayornipatya stotraviśeṣaṁ kartumārabdhaḥ–
namostvalokiteśvarāya maheśvarāya padmadharāya padmāsanāya padmapriyāya śubhapadmahastāya padmaśriye parivṛtāya jagadāsvādanakarāya pṛthivīvaralocanakarāya prahlādanakarāya||
evaṁ maheśvaro devaputro gatvā avalokiteśvarasya stotraviśeṣaṁ kṛtvā tūṣṇīṁbhāvena vyavasthitaḥ| atha avalokiteśvarastametadavocat–kiṁ kāraṇaṁ tvaṁ kulaputra tūṣṇīṁbhāvena vyavasthitaḥ? atha maheśvaro devaputrastametadavocat–dadasva me vyākaraṇamanuttarāyāṁ samyaksaṁbodhau| avalokiteśvarastametadavocat–bhaviṣyasi tvaṁ kulaputra vivṛtāyāṁ lokadhātau bhasmeśvaro nāma tathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| atha sā umādevyupasaṁkramyāvalokiteśvarasya pādau śirasā vanditvā avalokiteśvarasya stotrābhidhānaṁ kartumārabdhāḥ–
namo'stvalokiteśvarāya meheśvarāya prāṇaṁdadāya pṛthivīvaralocanakarāya śubhapadmaśriye parivṛtāya nirvāṇabhūmisaṁprasthitāya sucetanakarāya dharmadharāya||
evaṁ sā umādevī stotrābhidhānaṁ kṛtvā avalokiteśvarasya pratyāhāraṁ kartumārabdhā-parimocaya me strībhāvājjugupsanīyāt | kalimalaparipūrṇagarbhāvāsaduḥkhāt satataparigrahasaṁgṛhītāt parimokṣaya mām| athāvalokiteśvarastāmetadavocat–bhaviṣyasi tvaṁ bhagini umeśvaro nāma tathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| himavataḥ parvatarājasya dakṣiṇe pārśve tava lokadhāturbhaviṣyati| atha sā umādevī vyākaraṇamanuprāptā||
bhagavānāha–paśya sarvanīvaraṇaviṣkambhin| vyākṛtā umādevī avalokiteśveraṇa bodhisattvena mahāsattvena sarve te'nuttarāyāṁ samyaksaṁbodhau ||
ayaṁ kulaputra maheśvaranirvyūho nāma khyāta iti ||
aṣṭamaṁ prakaraṇam |
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–āgato bhagavannavalokiteśvaraḥ| yathāndhabhūtena cakṣuranuprāptam, evaṁ bhagavannavalokiteśvaro'nuprāptaḥ| adya me saphalaṁ janma| adya me āśā paripūrṇā| adya me pariśodhito bodhimārgaḥ| sa cetanasadharmakāyanirvāṇopadarśakam||
atha sarvanīvaraṇaviṣkambhī punareva bhagavantametadavocat– adyāsmākaṁ bhagavan deśaya tvamavalokiteśvarasya guṇaviśeṣam||
bhagavānāha–tadyathāpi nāma sarvanīvaraṇaviṣkambhin cakravālamahācakravālau parvatarājānau| mucilindamahāmucilindau parvatarājānau| kālamahākālau parvatarājānau| saṁsṛṣṭamahāsaṁsṛṣṭau parvatarājānau| pralambodaraḥ parvatarājā| anādarśakaḥ parvatarājā| kṛtsrāgataḥ parvatarājā| jālinīmukhaḥ parvatarājā| śataśṛṅgaḥ parvatarājā| bhavanaśca parvatarājā| mahāmaṇiratnaḥ parvatarājā| sudarśanaśca parvatarājā| akāladarśanaśca parvatarājā| eteṣu parvatarājeṣvekaikaṁ lokadhātuṣu śakyate mayā parvatarājānāṁ palāni vā palaśatāni vā palasahasrāṇi vā palakoṭīniyutaśatasahasrāṇi vā saṁkhyāmapi kalāmapi gaṇanāmapi śakyate mayā kulaputra gaṇayitum| na tu kulaputra avalokiteśvarasya śakyate puṇyasaṁbhāraṁ gaṇayitum| tadyathāpi nāma kulaputra śakyate mayā paramāṇurajasāṁ pramāṇamudgṛhītum, na tu kulaputra avalokiteśvarasya śakyate puṇyasaṁbhāraṁ gaṇayitum| tadyathāpi nāma kulaputra śakyate mayā mahāsamudrasyaikaikaṁ binduṁ gaṇayitum, na tu kulaputra avalokiteśvarasya śakyate mayā puṇyasaṁbhāraṁ gaṇayitum| tadyathāpi nāma kulaputra śakyate mayā śīrṣavanasyaikaikāni patrāṇi gaṇayitum, na tu kulaputra avalokiteśvarasya śakyate puṇyasaṁbhāraṁ gaṇayitum||
tadyathāpi nāma kulaputra sumeruḥ parvatarājo bhūryarāśirbhavet| mahāsamudraḥ bheraṇḍumaṇḍalaṁ bhavet| caturdvīpanivāsinaḥ strīpuruṣadārakadārikādayaḥ sarve te lekhakā bhaveyuḥ| sa ca sumeruparvatarājo'nanto likhito bhavet| śakyate mayaikaikākṣaraṁ gaṇayitum| na tvavalokiteśvarasya śakyate puṇyasaṁbhāraṁ gaṇayitum| tadyathāpi nāma sarvanīvaraṇaviṣkambhin dvādaśa gaṅgānadīvālukopamāstathāgatā arhantaḥ samyaksaṁbuddhāścīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvopakaraṇaiḥ samupasthitā bhaveyuḥ| yaśca teṣāṁ tathāgatānāmupasthāne puṇyaskandhaḥ, tataḥ kulaputra avalokiteśvarasyaikavālāgre puṇyaskandhaḥ| tadyathāpi nāma sarvanīvaraṇaviṣkambhin avalokiteśvaraḥ anekaiḥ samādhiśataiḥ samanvāgataḥ| tadyathā–prabhaṁjano nāma samādhiḥ| vibhūṣaṇakalo nāma samādhiḥ | abhūṣaṇakaro nāma samādhiḥ | vidyullocano nāma samādhiḥ | kṣapaṇo nāma samādhiḥ| mahāmanasvī nāma samadhiḥ| ākārakaro nāma samādhiḥ| vajramālā nāma samādhiḥ| varado nāma samādhiḥ| śatavīryo nāma samādhiḥ| andhavyūho nāma samādhiḥ| pratibhānakūṭo nāma samādhiḥ| rājendro nāma samādhiḥ| vajraprākāro nāma samādhiḥ| vajramukho nāma samādhiḥ| sadāvaradāyako nāma samādhiḥ| indriyaparimocano nāma samādhiḥ| dveṣaparimocano nāma samādhiḥ| candravaralocano nāma samādhiḥ| divākaravaralocano nāma samādhiḥ| dharmābhimukho nāma samādhiḥ| vajrakukṣirnāma samādhiḥ| sudarśako nāma samādhiḥ| nirvāṇakaro nāma samādhiḥ| anantaraśminiṣpādanakaro nāma samādhiḥ| yogakaro nāma samādhiḥ| vikiriṇo nāma samādhiḥ| jambudvīpavaralocano nāma samādhiḥ| buddhakṣetravaralocano nāma samādhiḥ| maitryābhimukho nāma samādhiḥ| prajñāpratibhāsito nāma samādhiḥ| sudanto nāma samādhiḥ| akṣarākṣaro nāma samādhiḥ| avīcisaṁśoṣaṇo nāma samādhiḥ| sāgaragambhīro nāma samādhiḥ| śataparivāro nāma samādhiḥ| mārgasaṁdarśano nāma samādhiḥ| ebhiḥ kulaputra avalokiteśvaraḥ samanvāgataḥ||
tadyathāpi nāma sarvanīvaraṇaviṣkambhin bhūtapūrvaṁ kulaputra krakucchando nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| tena kālena tena samayena ahaṁ dānaśūro nāma bodhisattvo'bhūvam| tadā etasya tathāgatasya puraḥ sthitvā īdṛśamavalokiteśvarasamantabhadrayoḥ samādhivigraho mayā dṛṣṭaḥ| bhadrādibhiścānyairbodhisattvairmahāsattvaiḥ samādhivigraho dṛṣṭaḥ| yadā samantabhadro bodhisattvo vajrodgataṁ nāma samādhiṁ samāpede, tadāvalokiteśvaro bodhisattvo mahāsattvo vividhamādhisamādhiṁ samāpede| yadā samantabhadraścandravaralocanaṁ nāma samādhiṁ samāpede, tadāvalokiteśvaraḥ sūryavaralocanaṁ nāma samādhiṁ samāpede | yadā samantabhadro vicchuritaṁ nāma samādhiṁ samāpede, tadāvalokiteśvaro gaganagañjaṁ nāma samādhiṁ samāpede| yadā samantabhadra ākārakaraṁ nāma samādhiṁ samāpede, tadāvalokiteśvara indramatiṁ nāma samādhiṁ samāpede| yadā samantabhadro bhadrarājaṁ nāma samādhiṁ samāpede, tadā avalokiteśvaraḥ sāgaragambhīraṁ nāma samādhiṁ samāpede| yadā samantabhadraḥ siṁhaviṣkambhitaṁ nāma samādhiṁ samāpede, tadāvalokiteśvaraḥ siṁhavikrīḍitaṁ nāma samādhiṁ samāpede| yadā samantabhadro varadāyakaṁ nāma samādhiṁ samāpede, tadāvalokiteśvaraḥ avīcisaṁśoṣaṇaṁ nāma samādhiṁ samāpede| yadā samantabhadraḥ sarvaromavivarāṇyuddhāṭayati, tadāvalokiteśvaraḥ sarvaromavivarāṇyapāvṛṇoti| tadā samantabhadrastametadavocat–sādhu sādhvavalokiteśvara, yastvamīdṛśaṁ pratibhānavān| atha krakucchandastathāgatastametadavocat–alpaṁ tvayā kulaputra avalokiteśvarasya pratibhānaṁ dṛṣṭam | yādṛśamavalokiteśvarasya pratibhānaṁ tādṛśaṁ tathāgatānāṁ na saṁvidyate| īdṛśaṁ mayā kulaputra krakucchandasya tathāgatasya sakāśācchrutam||
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–deśayatu me bhagavān kāraṇḍavyūhaṁ mahāyānasūtraratnarājaṁ yena vayaṁ dharmarasenāpūryamāṇāḥ saṁtṛptāḥ bhavema| bhagavānāha–ye kulaputra kāraṇḍavyūhamahāyānasūtraratnarājasya nāma śroṣyanti, teṣāṁ pūrvakāni karmāvaraṇāni na saṁvidyante| ye paradāragamanaprasaktā aurabhrikakarmodyuktāḥ, ye mātāpitṛghātakā arhaddhātastūpabhedakāstathāgatasyāntike duṣṭacittarudhirotpādakāḥ, īdṛśānāṁ pāparatānāṁ sattvānāṁ tadapi kāraṇḍavyūho mahāyānasūtraratnarājaḥ sarvapāpaparimokṣaṇaṁ kurute ||
atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–kathaṁ jānāmyahaṁ bhagavan kāraṇḍavyūhaṁ mahāyānasūtraratnarājaṁ sarvapāpaparimokṣaṇaṁ kurute? bhagavānāha–asti kulaputra sumeroḥ parvatarājasya dakṣiṇapārśve saptabhiḥ samyaksaṁbuddhairmalanirmalau tīrthau parikalpitau| etarhi mayā vikalpitau| yathā pāṇḍulavastraṁ nīlamanugacchanti, sa pāparāśiriva draṣṭavyaḥ| evameva kulaputra idaṁ kāraṇḍavyūhaṁ mahāyānasūtraratnarājaṁ sarvapāpāni dahati| suśuklabhāvaṁ kurute | tadyathāpi nāma sarvanīvaraṇaviṣkambhin varṣākālasamaye sarvāṇi tṛṇagulmauṣadhivanaspatayaḥ sarve nīlābhi(rūpā) bhavanti| atha śatamukho nāma nāgarājaḥ bhavanādavatīrya sarvāstā tṛṇagulmauṣadhivanaspatīrdahati| evamevāyaṁ kulaputraṁ kāraṇḍavyūhaṁ mahāyānasūtraratnarājaṁ sarvapāpāni dahati, śuklabhāvaṁ kurute| sukhitāste sattvā bhaviṣyanti, ya imaṁ kāraṇḍavyūhaṁ mahāyānasūtraṁ ratnarājaṁ śroṣyanti| na te kulaputra pṛthagjanā iti vaktavyāḥ| avaivartikā bodhisattvā iva draṣṭavyāḥ| teṣāṁ ca maraṇakāraṇasamaye dvādaśa tathāgatā upasaṁkramya āśvāsayanti–mā bhaiṣīḥ kulaputra| tvayā kāraṇḍavyūhaṁ mahāyānasūtraratnarājaṁ śrutam| na tvayā punareva saṁsāraṁ saṁsaritavyam| na punarapi teṣāṁ jātijarāmaraṇaṁ bhaviṣyati| tata iṣṭapriyaviprayogo priyasaṁprayogo na bhaviṣyati| gamiṣyasi tvaṁ kulaputra sukhāvatilokadhātum| amitābhasya tathāgatasya sakāśāddharmamanuśroṣyasi| evaṁ kulaputra teṣāṁ sattvānāṁ sukhamaraṇaṁ bhaviṣyati| athāvalokiteśvaro bhagavataḥ pādau śirasābhivandya ekānte prakrāntaḥ| atha sarvanīvaraṇaviṣkambhistūṣṇīṁbhāvena vyavasthitaḥ| ta ca devā nāgā yakṣā gandharvā asurā garūḍāḥ kinnarā mahoragā manuṣyāmanuṣyāḥ prakrāntāḥ ||
yadā te prakrāntāstadāyuṣmānānando bhagavantametadavocat–deśayatu me bhagavānasmākaṁ śikṣāsaṁvaram| bhagavānāha–ye bhikṣava upasaṁpadābhāvamicchanti, taiḥ prathamataraṁ gatvā āvāsaṁ samyagavalokayitavyam| vyavalokayitvā bhikṣuka(?)mārocayitavyaṁ śuddhayate bhadanta nānāvāsaṁ na ca yatra nānāvāse'sthīni saṁvidyante| uccāraprastāve na saṁvidyete| pariśuddhayati| evaṁ bhadanta nānāvāsamarhati upasaṁpadābhāvo bhikṣūṇām||
bhagavānāha–duḥśīlena bhikṣuṇā nopasaṁpādayitavyam| na ca jñaptirdātavyā| kiṁ bahunā? bhikṣavo duḥśīlena bhikṣuṇā nānāvāsaṁ na kartavyam, prāgeva jñapticaturtham| ete hi śāsanadūṣakāḥ| duḥśīlānāṁ bhikṣūṇāṁ śīlavatāṁ dakṣiṇīyāṇāṁ madhye āvāso na dātavyaḥ | teṣāṁ bahirvihāre āvāso dātavyaḥ| tathā saṁghālāpo na dātavyaḥ| na ca teṣāṁ sāṁghikī bhūmimarhati | na ca teṣāṁ kiṁcidbhikṣubhāvaṁ saṁvidyate||
atha khalvāyuṣmānānando bhagavantametadavocat–katame kāle bhagavannīdṛśādakṣiṇīyā bhaviṣyanti? bhagavānāha–tṛtīye varṣaśatagate mama parinirvṛtasya tathāgatasya īdṛśādakṣiṇīyā bhaviṣyanti, ye vihāre gṛhisaṁjñāṁ dhārayiṣyanti| te dārakadārikāparivṛtā bhaviṣyanti| te sāṁghikaṁ mañcapīṭhaṁ vaṁśikopabimbopadhānakaṁ śayanāsanaṁ asatparibhogena paribhokṣyante| ye ca sāṁghikopacāre uccāraṁ prasrāvaṁ kurvanti, te vārāṇasyāṁ mahānagaryāmuccāraprasrāve gūḍhamṛttikodare prāṇino jāyante | ye sāṁghikaṁ dantakāṣṭhamasatparibhogena paribhuñjante, te kūrmamakaramatsyeṣu jāyante| ye sāṁghikaṁ tilataṇḍulakodravakulatthadhānyādīnasatparibhogena paribhūñjante, te pretanagareṣupapadyante| hīnendriyā dagdhasthūṇākṛtibhirasthipatravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṁnibhaiḥ sūcīchidropamamukhaiḥ kāye īdṛśaṁ te duḥkhaṁ pratyanubhavanti| ye sāṁghikasyānnapānāderanyāyena paribhogaṁ kurvanti, te'lpaśruteṣu kuleṣu jāyante| hīnendriyāśca jāyante| khañjakubjakāṇavāmanāśca jāyante| paramukhayācanakāśca jāyante| tataścottari vyādhitāśca jāyante| pūyaśoṇitaṁ kāye vahanti| svakīyalomasaṁkucitakāyā uttiṣṭhanti, tadā māṁsapiṇḍā bhūmau patanti| asthīni dṛaśyante| evaṁ te bahūni varṣaśatāni kāyikaṁ duḥkhaṁ pratyanubhavanti| ye sāṁghikīṁ bhūmimasatparibhogena paribhuñjante, te dvādaśa kalpān raurave mahānarake upapadyante| teṣāṁ taptānyayomuhāni mukheviṣkambhānte dahyante| oṣṭhamapi, dantā api viśīryante| tālūni sphūṭanti dahyante| kaṇṭhamapi tālvapi hṛdayamapi| anyānyapi sarveṇa sarvaṁ dahyante, avaśeṣaṁ gacchanti| tadā bhikṣavaḥ karmavāyavo vānti yena te mṛtāḥ purūṣāḥ punareva jīvanti| tataḥ punarapi yamapālaiḥ puruṣaiḥ saṁgṛhyante| tataḥ teṣāṁ karmopagānāṁ karmavaśānāṁ mahatī jihvā prādurbhavati| tatra jihvāyāmupari halaśatasahasraṁ kṛṣyate| evaṁ te bahūni varṣaśatāni bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi nārakaṁ duḥkhaṁ pratyanubhavanti| tataścyutvā agnighaṭe mahānarake upapatsyante| tataste yamapālapuruṣā gṛhītvā ca tasya jihvāyāṁ sūcīśatasahasraṁ vidhyanti| tadapi karmavaśājjīvanti, tata utkṣipya agnikhadāmadhye kṣipanti| tasyāmagnikhadāyāmutkṣipya mahatīṁ vaitaraṇīṁ kṣipanti, tadapi kālaṁ na kurvanti, tadanyanarakeṣupapadyante| evaṁ parikramatāṁ teṣāṁ trayaḥ kalpāḥ parīkṣīyante| tataścyutvā jambūdvīpe jāyante daridrāḥ jātyandhāḥ | tasmātte hyanindānyuttarāṇi sāṁghikāni vastūni rakṣitavyāni ||
ye bhikṣavaḥ śikṣāsaṁvarasaṁvṛtāśca bhavanti, taiḥ imāni trīṇi cīvarāṇi dhārayitavyāni| ekaṁ cīvaraṁ saṁghasya viśvāsena saṁghaparibhogāya, tathā dvitīyaṁ cīvaraṁ rājakuladvāragamanāya ca, tṛtīyaṁ cīvaraṁ grāmanagaranigamapallīpattaneṣu ca| imāni trīṇi cīvarāṇi bhikṣavo dhārayitavyāni| ye śīlavanto guaṇavantaḥ prajñāvantastairbhikṣava imāni śikṣāpadāni mayā prajñaptāni dhārayitavyāni| asatparibhogena bhikṣavo na paribhoktavyaṁ sāṁghikaṁ vastu agnighaṭopamam| sāṁghikaṁ vastu viṣopamam| sāṁghikaṁ vastu vajropamam| sāṁghikaṁ vastu bhāropamam| viṣasya pratīkāraṁ kartuṁ śakyate, na tu sāṁghikasya vastunaḥ pratikāraṁ kartuṁ śakyate||
athāyuṣmānānando bhagavantametadavocat–ājñaptāni bhagavatā śikṣāpadāni, ye bhikṣavo dhārayanti, te pratimokṣasaṁvarasaṁvṛtā bhavanti| vināyābhimukhā bhavanti| kośābhimukhā bhavanti| śikṣākuśalā bhavanti| tāni ca bhagavataḥ śikṣāpadāni bhavanti||
āyuṣmānānando bhagavataḥ pādau śirasā vanditvā prakrāntaḥ| atha te mahāśrāvakāḥ svakaṁ svakaṁ buddhakṣetraṁ prakrāntāḥ| te ca devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyāḥ, sarve te prakrāntāḥ||
iti śikṣāsaṁvaro nāma dvādaśaṁ(?) prakaraṇam||
idamavocadbhagavān, te ca bodhisattvāḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandanniti||
ayaṁ kāraṇḍavyūhamahāyānasūtraratnarājasya dhāraṇivyūhaḥ maheśvaraḥ samāptaḥ ||
āryakāraṇḍavyūho mahāyānasūtraratnarājaḥ samāptaḥ ||
* * * * *
ye dharma hetuprabhavā hetusteṣāṁ tathāgato hyavadat|
teṣāṁ ca yo nirodha evaṁ vādī mahāśramaṇaḥ||
Links:
[1] http://dsbc.uwest.edu/node/7604
[2] http://dsbc.uwest.edu/node/4333
[3] http://dsbc.uwest.edu/node/4334
[4] http://dsbc.uwest.edu/node/4335
[5] http://dsbc.uwest.edu/node/4336
[6] http://dsbc.uwest.edu/node/4337
[7] http://dsbc.uwest.edu/node/4338
[8] http://dsbc.uwest.edu/node/4339
[9] http://dsbc.uwest.edu/node/4340
[10] http://dsbc.uwest.edu/node/4341
[11] http://dsbc.uwest.edu/node/4342
[12] http://dsbc.uwest.edu/node/4343
[13] http://dsbc.uwest.edu/node/4344
[14] http://dsbc.uwest.edu/node/4345
[15] http://dsbc.uwest.edu/node/4346
[16] http://dsbc.uwest.edu/node/4347
[17] http://dsbc.uwest.edu/node/4348
[18] http://dsbc.uwest.edu/node/4349
[19] http://dsbc.uwest.edu/node/4350
[20] http://dsbc.uwest.edu/node/4351
[21] http://dsbc.uwest.edu/node/4352
[22] http://dsbc.uwest.edu/node/4353
[23] http://dsbc.uwest.edu/node/4354
[24] http://dsbc.uwest.edu/node/4355
[25] http://dsbc.uwest.edu/node/4356
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.117.229.13 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập