The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Lửa nào bằng lửa tham! Chấp nào bằng sân hận! Lưới nào bằng lưới si! Sông nào bằng sông ái!Kinh Pháp cú (Kệ số 251)
Giặc phiền não thường luôn rình rập giết hại người, độc hại hơn kẻ oán thù. Sao còn ham ngủ mà chẳng chịu tỉnh thức?Kinh Lời dạy cuối cùng
Người ta trói buộc với vợ con, nhà cửa còn hơn cả sự giam cầm nơi lao ngục. Lao ngục còn có hạn kỳ được thả ra, vợ con chẳng thể có lấy một chốc lát xa lìa.Kinh Bốn mươi hai chương
Người nhiều lòng tham giống như cầm đuốc đi ngược gió, thế nào cũng bị lửa táp vào tay. Kinh Bốn mươi hai chương
Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228)
Không làm các việc ác, thành tựu các hạnh lành, giữ tâm ý trong sạch, chính lời chư Phật dạy.Kinh Đại Bát Niết-bàn
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83)
Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13)
Không trên trời, giữa biển, không lánh vào động núi, không chỗ nào trên đời, trốn được quả ác nghiệp.Kinh Pháp cú (Kệ số 127)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Kamalākarasarvatathāgatastotram »»
kamalākarasarvatathāgatastotram
atha khalu kamalavane sarvatathāgatastavenātītānāgatapratyutpannānāṁ buddhānāṁ bhagavato'tyastāvīt—
ye jinapūrvakāye bhavanti ye ca dhriyanti daśadiśi loke|
tān hi jināṁśca karomi praṇāmaṁ taṁ jinasaṁghamahaṁ prabhijaṣye|| 1||
śāntapraśāntaviśuddhamunīndraṁ svarṇasuvarṇaprabhāsitagātram|
sarvasurāsurasusvaraghoṣaṁ brahmarutasvaragarjitaghoṣam|| 2||
ṣaṭpadabhauṁramahīruhakeśaṁ nīlasukuñcitakāśanikāśam|
śaṅkhatuṣārasupāṇḍaradantaṁ hemavirājitabhāṣitanābham|| 3||
nīlaviśālaviśuddhasunetraṁ nīlamivotpalaphullitakṣetram|
padmasuvarṇavibhāntasujihvaṁ padmaprabhāṣitapadmasukhābham|| 4||
śaṅkhamṛṇālanibhaṁ sukhatārṇaṁ dakṣiṇavartitaveḍulitarṇam|
sūkṣmaniśākarakṣīṇaśaśīva mātrasumantrasarojasunābham|| 5||
kāñcanakoṭisuvarṇasunāsamunnatamṛdutarapādapapatram|
agradharāgraviśiṣṭanāsāgraṁ mṛdukarasarvajinaṁ satataṁ tam|| 6||
ekasamekataromamukhāgraṁ bālasuromapradakṣiṇavartam|
nīlanibhojjvalakuṇḍalajātaṁ nīlavirājitamaulasugrīvam|| 7||
jātasamānaprabhāṣitagātraṁ pūjitasarvadaśadiśi loke|
duḥkhamanantaṁ praśamitalokaṁ sarvasukhena ca tarpitalokam|| 8||
narakasthāsu ca tiryaggatiṣu pretasurāsuramanujagatīṣu|
sarvapiśācasukhārpitasattvaṁ sarvapraśāntamapāyagatīṣu|| 9||
varṇasuvarṇaṁ kanakanibhāsaṁ kāñcanataptaprabhāsitagātram|
saumyaśaśāṅkasuvimalavaktraṁ vikasitarājitasuvimalavadanam|| 10||
taruṇaruhāgrakakomalagātraṁ siṁhavivādakavikramanādam|
lambitahastapralambitabāhuṁ mārutapreritasālalajihvam|| 11||
vyomaprabhojjvalamuṁcitaraśmiṁ sūryamiva prabhayā pratapantam|
nirmalagātravarebhi munīndraṁ sarvaprabhāsitakṣetramanantam|| 12||
candraniśākarabhāskarajālaṁ kṣetramanantasahasragateṣu|
te'pi ca niścitasarvi babhūva buddhaprabhāsavirocanatāyai|| 13||
buddhadivākaralokapradīpaṁ buddhadivākararaśmisahasram|
kṣetramanantasahasragateṣu paśyatu lokatathāgatasūryam|| 14||
puṇyaśatāni sahasra ca kṛtvā sarvaguṇebhiralaṁkṛtagātram|
sauragajendranibhaṁ jitabāhuṁ vimalarakṣitamaṇḍitabāhum|| 15||
bhūmitalopama śālitatulyaṁ sūkṣmarajopamamāgatabuddhāḥ|
sūkṣmarajopama ye ca bhavanti sūkṣmarajopama ye tiṣṭhanti|| 16||
tāṁśca jinān prakaromi praṇāmaṁ kāyena vācā manasā prasannā|
puṣpapradāna sugandhapradānairvarṇaśatena śuciśca smarāmi|| 17||
jihvaśatairapi buddhaguṇānāṁ kalpasahasraśatena hi vaktum|
ye ca sunirvṛtasādhujinānāṁ sā ca lalāṭa vicitra anekaiḥ|| 18||
ekajinasya guṇān nahi śakyo jihvasahasreṇa bhāṣitu kiṁcit|
kāmamaśakti hi sarvajinānāṁ ekaguṇasya hi vistaravaktum|| 19||
sarva sadevakuloktasamūhaḥ sarvabhavāgra bhavajalapūrṇān|
ye jalagrahaṇatu śakyapramāṇaṁ naiva tu ekaguṇā sugatāntam|| 20||
varṇitu sustutamajjinasarvaṁ kāyatu vāca prasannamanena|
prameya saṁcita puṇyaphalāgraṁ tena ca sattva prabhotu jinatvam|| 21||
eva tu viśvaṁ narapatibuddhaṁ eva karomi nṛpaḥpraṇidhānam|
yatra ca kutra ci mabhyabhaveta jāti anāgata kalpamanantā|| 22||
īdṛśabherī paśyami svapne īdṛśanādaṁ tatra śṛṇomi|
īdṛśa jinastuti kamalākareṇa jāti jarāsmara tatra labheyam|| 23||
buddhaguṇāni anantamatulyaṁ ye'pi ca durlabha kalpasahasram|
anuśruta ye ca svapnagate'pi teṣu ca deśayi divasagato'pi|| 24||
duḥkhasamudra vimocayi sattvā pūrayi ṣaḍabhiḥ pāramitābhiḥ|
bodhimanuttara puṇya labheyaṁ kṣatrabhavettamabhāsamapatthyā|| 25||
bheripradānavipākaphalena sarvajināna ca saṁstutihetoḥ|
saṁmukhapaśyami śākyamunīndraṁ vyākaraṇaṁ hyahu tatra labheyam|| 26||
yau ima dārakadvau mama putrau kanakendra kanakaprabhāśvarau|
tau ubhi dāraka tatra labheyaṁ bodhimanuttaravyākaraṇaṁ ca|| 27||
ye pi ca sattva anekamanantā śaraṇavihīnā vyasanagatāśca|
teṣu bhaveya anāgata sarvatrāṇaparāyaṇa śaraṇapradaśca|| 28||
duḥkhasamudbhava saṁkṣayakartā sarvasukhasya ca ākarabhaṁta|
kalpa anāgata bodhi careyaṁ yattahu pūrvaṁ koṭi gatāśca|| 29||
svarṇaprabhāsottamadeśanatāya pāpasamudraṁ śoṣatu mahyam|
karmasamudra vikīryatu mahyaṁ kleśasamudra vichidyatu mahyam|| 30||
puṇyasamudraṁ pūryatu mahyaṁ jñānasamudra viśodhyatu mahyam|
vimalajñāna prabhāsavareṇa kāma prabhā ca bhaviṣyatu mahyam|| 31||
puṇyaprabhāsa vilocanatā ca sarvatriloki viśiṣṭa bhaveyam|
puṇyavareṇa samanvita nityaṁ duḥkhasamudra uttārayitā ca|| 32||
sarvasukhasya ca sāgarakalpaṁ kalpamanāgata bodhi careyam|
yatnata pūrvaka koṭigatāyā īdṛśakṣatraviśiṣṭa triloke|| 33||
śrīsuvarṇaprabhoktaṁ kamalākarasarvatathāgatastotraṁ samāptam|
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3854
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.227.209.41 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập