The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Nhẫn nhục có nhiều sức mạnh vì chẳng mang lòng hung dữ, lại thêm được an lành, khỏe mạnh.Kinh Bốn mươi hai chương
Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương
Dầu mưa bằng tiền vàng, Các dục khó thỏa mãn. Dục đắng nhiều ngọt ít, Biết vậy là bậc trí.Kinh Pháp cú (Kệ số 186)
Giặc phiền não thường luôn rình rập giết hại người, độc hại hơn kẻ oán thù. Sao còn ham ngủ mà chẳng chịu tỉnh thức?Kinh Lời dạy cuối cùng
Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228)
Thường tự xét lỗi mình, đừng nói lỗi người khác. Kinh Đại Bát Niết-bàn
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình. Kinh Pháp cú
Cỏ làm hại ruộng vườn, si làm hại người đời. Bố thí người ly si, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 358)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Kalyāṇapañcaviṁśatistotram »»
kalyāṇapañcaviṁśatistotram
śrīmānādyaḥ svayambhūramitaruciramoghābhigho'kṣobhyabuddhaḥ
śrīmān vairocanākhyo maṇibhavamunirāḍ vajrasattvaḥ susattvaḥ|
śrīprajā vajradhātvī sakalaśubhakarī āryatārādikāstāḥ
kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 1||
devī sampatprasādā gaṇapatihṛdayā vajravidrāviṇo sā
uṣṇīṣāparṇadevī kiṭivaravadanā mātṛkā khecarāṇām|
koṭolakṣākṣadevo svagaṇaparivṛtā pañcarakṣā surakṣā
kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 2||
ratne dīpaṅkarākhyo maṇikusumajinaḥ śrīvipaśyī śikhī ca
viśvambhuḥ śrīkakutsaḥ sa ca kanakamuniḥ kāśyapaḥ śākyasiṁhaḥ|
pratyutpannābhyabhūtaḥ sakaladaśabalo pāramāhātmyasindhuḥ
kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 3||
śrīmānāryāvalokeśvarajinajavaro maitreyānantagañjo
buddhaḥ sāmantabhadraḥ kuliśavaradharo mañjunātho maheśaḥ|
sarvāghorī......kṣitija khagarbhābhidhānau mahāntau
kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 4||
buddhādhiṣṭhānakandodbhavavarakamalo nāgadāsābhidhānaḥ
satyāṁ tāṁ yauvanātho nijavarabhuvanājjyotirekaṁ sasarja|
ekāṁśaṁ pañca bhūtvā viharati satataṁ pañcabuddhātmako'sau
kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 5||
yā prajñā guhyarūpā tridalakamalajā santu devaprasādā
nairātmā pīṭharūpā bahuvihitahitā brahmaviṣṇvīśavandyā|
durgāyāṁ mārgakṛtsne kṛtanativaradā prādurāsīdagādhaiḥ
kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 6||
maitrīyāṁśādabhūd yo vanamahadupare ratnacūḍāsyaratnaṁ
jyotiḥ saṁgamya bhavyaṁ bhavajaladhitarī ratnaliṅgeśvarākhyaḥ|
śrīvatso vītarāgāṣṭakakṛtamahimā vyaktarūpāḥ(paḥ)svayambhūḥ
kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 7||
trātuṁ gokarṇaduṣṭaṁ japasi dhṛtamatiṁ lokanāthājñayā'bhūt
padmākāraṁ khagañjābhidhajinatanayo vāgmatīpūratīre|
śrīgokarṇeśvaraḥ sa pitṛjanahatakṛd vāgmatīsaṁgame'smin
kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 8||
kruddhaṁ nāgādhirājaṁ kulikasamavidhaṁ trāsayan kīlavad yo
lokānāṁ bhadrahetoḥ gamanavadupari śrīgirau vītarāgaḥ|
śrī sāmantādyabhadro dhvajakṛtirabhavat kālināmā maheśaḥ
kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 9||
pātuṁ taṁ sarvapādaṁ kamaladharagirā vajrapāṇirjihīte
lokānāṁ rakṣaṇārthaṁ punarapi kalaśākāratāṁśādabhūt saḥ|
śrīmān sarveśvarākhyo jinavaratanayo daṇḍaśūlau dadhānaḥ
kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 10||
durbodhaṁ mañjugartavyajanasukharataṁ kaminīsuprabodhaṁ
kṛtvā prājñaṁ mahāntaṁ kavivaramakaronmañjudevastato'pi|
śvāsaṁ saṁdhāya bhavyaṁ sakalaguṇapadaṁ prāpya garteśasaṁjñāḥ
kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 11||
matsyākārābhirāsīt sakalavaraṇaviṣkambhināmā susattvaḥ
sālaṅkāraḥ phaṇīndrairadadadakhilakāt yoḍiyākhyo yayāsau|
niṣkāśyāśaṁ phaṇīndreśvara iti samabhūd vītarāgo'pyarāgaḥ
kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 12||
sa śrīmānoḍiyāne vyatatapatapasā sātapatraḥ sutīre
pṛthvīgarbhākhyabauddho.........jhaṭiti taṁ sthāpayāmāsa vāsam|
gandheśo vītarāgo'bhavadakhilasuhṛllokanāthāgratasthaḥ
kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 13||
śaṁkhaṁ dadhmau saharṣaḥ smaradamitasutaṁ vikramāt prāptasiddhiḥ
yasmāllokeśvarājñāvinihitaharayaḥ prādurāsīt khagarbhaḥ|
yaḥ svāśaṁ sthāpayitvā nijapuramagamad vikrameśābhidhānaṁ
kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 14||
nāgastārkṣyeṇa yasmādalabhadanusukhaṁ puṇyanāmā sutīrthaḥ
pārvatyā yatra tepe kalahanivasane śāntatīrthaḥ praśāntaḥ|
taptaṁ rudreṇa durgābhilaṣitamanasā śaṅkarākhyastriveṇaḥ
kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 15||
tīrtho rājābhidhāno yadalabhadavanīpālarājyaṁ virūpo
vyādhaścaitaśca yasmāt surapatisadanaṁ prāgamat kāmatīrthaḥ|
vajrācāryeṇa paśyaṁ yadabhiṣavakṛtaḥ saṁgamo nirmalākhyaḥ
kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 16||
dīnairāptaṁ nidhānaṁ yadapacitiparairākarākhyo hi tīrtho
jñairlabdhaṁ jñānamasmād yadudakamatibhirjñānasaṁjñaikatīrthaḥ|
cintāmaṇyākhyatīrthābhidhavadabhiṣavairyatra prāpto'bhilāṣaḥ
kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 17||
yatra snātairmudāptetisamabhidhamabhūd yaśca prāmodatīrthaḥ
prādāt sallakṣaṇaṁ yaḥ svapayasi saratāṁ tīrthasallakṣaṇākhyaḥ|
yatra snātvā balākhyaḥ surapatirajayad dvīpamākhyaṁbhatīrthaḥ
kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhātāṁ naumyahaṁ tāḥ|| 18||
vidyādharyākhyadevī gaganapathagatā yoginī vajrapūrvā
hārītaḥ śrīhanūmān sagaṇapatimahākālacūḍākhyavandyāḥ|
brahmāṇyādyāśca devyaḥ saharisukhavarakṣāranāskandayuktāḥ
kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 19||
vāgmatyā mūlapucchaprabhṛtaya upatīrthāstathā keśacaityāḥ
śaṅkhoccasthāśca jātoccayagirilalitaścaityabhaṭṭārako'sau|
phullocco draṣṭadevī tadanu bhagavatīdhyānaproccādisaṁsthāḥ
kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 20||
mañjuśrīparvatastho'nucaraviracito mañjuśobhākhyacaityaḥ
śāntaśrīnirmiteṣu prakṛtavasatayaḥ pañcadevāpureṣu|
pucchāgraścaityavaryo'bhyakathadanupamaṁ yatra śāketpurāśaṁ
kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 21||
ādhārākhyo hṛdisthaḥ sagaṇaphaṇipatirvidhnarājāntakaśca
nāgaścānandaloke harihariharivāhākhyatrailokyavaṁśe|
lokeśāyākṣamatvastadanu saphalayāśābhilokaikanāthaḥ
kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 22||
hevajraḥ saṁvaro'sau saparijanagaṇaścaṇḍavīrastrilokī
vīro yogāmbaro'sau yamanidhanakarādyā daśakroḍha(dha)rājāḥ|
guhyā bāhyāśca sarve parimitapramukhā nāmasaṁgītivyākhyā
kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 23||
śīrṣe prāgāt payo'sau sahitaparijanaścandrasāhositādriḥ
chitvā śoṣe hrade'smin puravarakamalo lokavāsāḥ parasya|
svasthībhūtāmbusaṁsthaḥ sakalajinavaraṁ prābhajanmañjunāthaḥ
kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 24||
saukhāvatyāśca vaṅgaṁ tadanu janahite potale prāgamad yaḥ
śānto'vagrāhadoṣe lalitapuravaraṁ prāviśan devahūtaḥ|
sa śrīmān vajrapāṇiḥ sajaṭadharahayagrīvapārṣadgaṇeśaḥ
kalyāṇaṁ vaḥ kriyāsuḥ kvacidapi saratāṁ tiṣṭhatāṁ naumyahaṁ tāḥ|| 25||
śrī svayambhupurāṇoddhṛtā kalyāṇapañcaviṁśatistutiḥ
samāptā|
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3852
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.144.154.109 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập