The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Người ta trói buộc với vợ con, nhà cửa còn hơn cả sự giam cầm nơi lao ngục. Lao ngục còn có hạn kỳ được thả ra, vợ con chẳng thể có lấy một chốc lát xa lìa.Kinh Bốn mươi hai chương
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Rời bỏ uế trược, khéo nghiêm trì giới luật, sống khắc kỷ và chân thật, người như thế mới xứng đáng mặc áo cà-sa.Kinh Pháp cú (Kệ số 10)
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp Cú (Kệ số 8)
Nếu người có lỗi mà tự biết sai lầm, bỏ dữ làm lành thì tội tự tiêu diệt, như bệnh toát ra mồ hôi, dần dần được thuyên giảm.Kinh Bốn mươi hai chương
Ta như thầy thuốc, biết bệnh cho thuốc. Người bệnh chịu uống thuốc ấy hay không, chẳng phải lỗi thầy thuốc. Lại cũng như người khéo chỉ đường, chỉ cho mọi người con đường tốt. Nghe rồi mà chẳng đi theo, thật chẳng phải lỗi người chỉ đường.Kinh Lời dạy cuối cùng
Ý dẫn đầu các pháp, ý làm chủ, ý tạo; nếu với ý ô nhiễm, nói lên hay hành động, khổ não bước theo sau, như xe, chân vật kéo.Kinh Pháp Cú (Kệ số 1)
Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Kāśyapaparivarta sūtram »»
kāśyapaparivarta sūtram
evaṁ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharati sma| gṛdhakūṭe parvate mahatā bhikṣusaṁghena sārddham aṣṭābhirbhikṣusahasraiḥ ṣodaśabhiśca bodhisattvasahasraiḥ nānābuddhakṣetrasaṁnipatitairekajātiprabaddhairyadutānuttarasyāṁ samyaksaṁbodhau|
1
tatra bhagavān āyuṣmantaṁ mahākāśyapamāmaṁtrayati sma| catvāra ime kāśyapa dharmā bodhisattvasya prajñāpārihāṇāya saṁvartante| katame catvāraḥ ? yaduta agauravau bhavati dharme ca dharmabhāṇake ca| dharma XXX ca bhavanti| dharmācāryamuṣṭiñca karoti dharmakāmānāṁ ca pudgalānāṁ dharmāntarāyaṁ karauti vicchanda XX vikṣipati| na deśayati| praticchādayati| ābhimānikaśca bhavatyātmotkarṣī parapaṁsakaḥ| ime kāśyapa catvāro dharmā bodhisattvasya prajñāpārihāṇāya saṁvartate| tatredam ucyate||
agauravo bhavati ca dharmabhāṇake|
dharmeṣu mātsaryarato ca bhoti |
ācāryamuṣṭiṁccā karoti vighnam
viccadayanto vividhaṁ kṣipanto
dharmaṁ na deśayati jinapraśastān
so ātmotkarṣaṇi nittyayukto
parapaṁsane cābhirataḥ kusidau |
caturo ime dharmā jinena proktā
prajñāprahāṇāya jinorasānām
etāṁ hi catvāri jahitvā dharmāś
caturau parāṁ dharma jinokta bhāvayet |
2
catvāra ime kāśyapa dharmā bodhisattvasya mahāprajñātāyaiḥ saṁvartaṁte| katame catvāraḥ ? yadu sagauravo bhavati dharme ca dharmabhāṇake ca| yathāśrutāṁśca dharmān yathāparyāptān parebhyo vistareṇa saṁprakāśayati| nirāmiṣeṇa cittenāpratikāṁkṣayatiX
3
ca sattvānāṁ avarṇāyaśaṁ kīrtiśabdaślokaniścāraṇatayā| māyāśāṭṭhyena ca paramupacarati nādhyāśaye na| ebhiḥ kāśyapa caturbhiḥ dharmaiḥ samanvāgatasya bodhisattvasya bodhicittaṁ muhyati| idam uv.XXX vāṁ tatredamucyate||
guru dākṣinīye na karoti proktuṁ
pareṣu kaukṛtyapasaṁharanti|
bodhā XXX sthita ye ca sattvās
teṣāmavarṇamayaśaṁ bhaṇanti |
māyāya śaṭhyena ca ketavena
par XXX ti ca nāśyena |
c| X O ime dharmā niṣe X mā ā
mohe i cittaṁ vara buddhabodhayeḥ
X smād imā XXXX vamāṇo
varāgrab| dh| y|sudūr | v| t| t| |
XXXXXX niṣevamāṇ|
varāgrab| dh| pṛś| t | ḥ praśā X
4
caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisattvasya| sarvāsu jātiṣu jatamātrasya bodhicittam āmukhī bhavati na cāntarā X hyati yāvad bodhimaṇḍaniṣadanāt| katamaiścaturbhiḥ ? yadutā jīvitahetorapi| saṁprajāna mṛṣāvādaṁ na bhāṣate| antamaśa hāsyaprekṣyamapi| adhyāśayena sarvasattvānāṁ aṁtike tiṣṭhatyapagatamāyāśāṭṭhyatayā| sarvabodhisattveṣu ca śāstṛsaṁjñāṁ utpādayati| caturdiśaṁ XXXXXXXX cārayati| yāśca sattvān paripācayati tān, sarvānuttarasyāṁ samyaksaṁbodhau samādāpayaXXXXXX kāyānaspṛhāṇatayā| ebhiḥ kāśyapa caturbhiḥ dharmaiḥ samanvāgatasya bodhisattvasya sarvāsu jātiṣu jātamātrasya bodhicittam āmukhībhavati na cāntarā mmuhyati yāvad bodhimaṇḍaniṣadanāt tatredamucyate|
na jivitārthe anṛtaṁ vadanti
bhāṣaṁti vācaṁ sada arthayuktāṁ|
māyāya śaṭṭhye XXX tya varjitā
adhyāśayena sada sattva paśyati|
bodhāya ye prasthita śuddhasattvā
śāsteti tān manyati bodhisa X
varṇaṁ ca teṣāṁ bhaṇate caturdiśaṁ
śāstāra saṁjñāṁ sadupasthapitva |2|
yāṁścāpi sattvān paripācayati
anuttare jñāne samādapeti
eteṣu dharmeṣu pratiṣṭhitānāṁ
cittaṁ na bodhāya kadāci muhyatiḥ||3||
5
caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisattvasyotpannotpannāma kuśalā dharmāḥ paryādīyaṁte yairna vivardhanti XXXXX rdharmaiḥ katamaiścaturbhiḥ ? yaduta abhimānikasya lokāyatanamantraparyeṣṭyā| lābhasatkārādhy XXX svakulapratyavalokanena| bodhisattvavidveṣābhyākhyānena| aśrutānām anuddiṣṭānām ca sū XXXXXXX ṇa ebhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisattvasyotpannotpannā kuśalān dha XXXXXXXX vivardhate kuśalairdharmaiḥ tatraidam ucyate|
lokāyikāṁ eṣati ābhimāniko
kulāni c XXXXXXXX 2
buddhaurasā dviṣate ca bodhisattvāṁs
teṣām avarṇaṁ bhaṇate samaṁtāt
noddiṣṭato cāpi śrutā XXXXX
kṣīpta imi jinena proktāt
tamehi dharmehi samanvitasya
kuśaleṣū dharmeṣu na vṛddhirasti|
tasmād XXXX ta bodhisattvo
dūrān vijahyāccaturo pi dharmān
imā niṣevanta sudūri bodhaye
nabhaṁ va bhūmiya sudūradūraṁ
6
caturbhiḥ kāśyapa dharmaiḥ samanvāgate bodhisattvaḥ aparihāṇadharmā bhavati viśeṣagāmitāyaiḥ katamaiścaturbhiḥsuśrutaṁ paryeṣate na duśrutaṁ| yaduta ṣaṭpāramitābodhisattvapiṭakaparyeṣṭa śvasadṛśaśca bhavati nirmāṇatayā sarvasattveṣu dharmalābhasaṁtuṣṭa ca bhavati| sarvamithyājīvaparivarjitaḥ āryavaṁśasaṁtuṣṭ| .XXXXX tāycāpatyā na parāṁścodayti| na ca doṣāntaraskhalitagavesī bhavati| yeṣcāsya buddhirna gāhate tatra tathāgatam eva sākṣiti kṛtvā na pratikṣapati| tathāgata eva jānāti nāhaṁ XXXXX dhirnānādhimuktikānāṁ sattvānāṁ yathādhimuktikatayā dharmadeśanā pravartate| ebhi kāśyapa caturbhirdharmaiḥ samanvāgato bodhisattvaḥ aparihāṇadharma bhavati viśeṣagamitāyai| tatredam ucyate|
nityaṁ ca so ........... yukto
upāyakauśalyatha bodhipīṭake|
nirmānatāyāśca śvacittasādṛśo
sarve ca sattveṣu ni .................
tuṣṭaśca lābhena saddhārmikena
ājivaśuddho sthita āryavaṁśe|
paraṁ ca nāpattiṣu codayaṁto
skhalitā ...... na gaveṣamāṇo|2|
na gāhate yatra ca buddhirasya
tathāgataṁ sākṣikaroti tatra|
nāhaṁ parajānāmi jino prajā ....
ananta bodhi sugatena bhāṣitā |3|
imā tu dharamāścaturo viditvā
na hāpaye jātu viśeṣam uttamam|
imeṣu dharmeṣu pratiṣṭhitasya
na durlabhā bodhi jinapraśastān||
7
catvāra ime kāśyapa kuṭilāścittotpādāstena bodhisattvena parivarjitavyāḥ katameścatvāraryadutā kāṁkṣā vimatirvicikitsā sarvabuddhadharmeṣu| mānamadamrakṣakrodhavyāpadāḥ sarvasattvaiṣu irṣyāmātsaryaṁ paralābheṣu avarṇāyaśokīrtiśabdaślokaniścāraṇatayā ............... ime kāśyapa catvārāḥ kuṭilāścittotpādaste bodhisattvena parivarjitavyāḥ tatredamucyate|
dharmeṣu kāṁkṣāṁ vimatiṁ ca kurvati
sattveṣu māmaṁmathā krodhaṁ sevati|
mātsaryamirṣyā paralābha kurvate
jine prasādaṁ ca na .........................
akīrtyavarṇaṁ ayaśaṁ ca cārayī
so bodhisattveṣu sadā avidvāt
catvāri cittā kuṭilā vivarjaye ..............
............... pakṣaṁ sada bodhisattvaḥ|| 2||
8
catvāra ime kāśyapa ṛjukasya bodhisattvasya ṛjukalakṣaṇāni bhavanti katamāni catvāriryaduta āpattiāpanno na pracchādāyatācaṣṭe vivṛṇoti niṣparyutthāno bhavati| yena satyavacanena rājapārihāṇirvā dhanapārihāṇirvā kāyajīvitāntarāyo bhavet tat satyavacanaṁ na vigūhati nānyenānyaṁ prati nisṛtya vācā bhāṣate | sarvaparopakrameṣu cākrośaparibhāṣaṇakuṁsanapaṁsantāḍana tarjanavadhabandhanāparādheṣvātmāparādhī bhavati| karmavipākapratisaraṇo na pareṣāṁ kupyati nā nuśayaṁ vahati| sa śraddhāpratiṣṭhitaśca bhavati| sarvāśraddheyānapi buddhadharmā śraddadhāti āśayaśuddhatām upādāya| ime kāśyapa catvāro ṛjukasya bodhisattvasya ṛjukalakṣaṇāni bhavanti| tatredamucyate || 8 ||
āpattim āpanna na cchādayanti
kathenti vivaranti ca eti doṣāt |
dhanarājyaheto na ca jīvi XX
XX vadaṁte vidadīyasaṁjñām |
ākrośanākunsanapaṁsanāsu
vadheṣu bandheṣvavarodhaneṣu|
ātmāparādhī na pare X kupyate
karmasvako nānuśayaṁ vahaṁtoḥ ||2||
sa śraddadhāti sugatāna bodhiṁ
śraddhāsthito āśayiśuddhiyukto
ṛjukalakṣaṇā hyeti jinena proktā
varāgrasattvena niṣevitavyāḥ ||3||
9
catvāra ime kāśyapa bodhisattva– khaḍuṁkāḥ katame catvāraḥ śrutoddhatadharmavihārī ca bhavati na ca pratipadyate| dharmānudharmapratipattiṁ anuśāsane nuddhatadharmavihārī ca bhavati| na ca śuśrūṣatyācāryopādhyāyānāṁ| śraddhādeyaṁ vinipātayati cyutapratijñaśca śraddhādeyaṁ paribhuṁkte| dāntājāneyaprāptāṁśca bodhisattvāṁ dṛṣṭvā agoravo bhavati mānagrāhī| ime kāśyapa catvāro bodhisattvākhaḍuṁkāḥ tatredamucyate 9 ||
śrutena oddhatyavihāri bhoti
na coddhato gaccati ānuśāsaniṁ|
so uddhato sevati sarvadharmān
śuśrūṣate na ca āryāṁ kathaṁcit
cyutapratijño paribhuṁjate sadā
śraddhāya dinnāni subhojanāni|
ājanyaprāptān api bodhisattvān
paśyitvā no gauravatā karoti ||2||
mānaṁ ca so bṛṁhayate khaḍuṁko
nirmāṇa to sevati bodhisattvān
ete khaḍuṁkā sugatena proktā
jinātmajāste parivarjanīyāt ||3||
10
catvāra ime kāśyapa ājāneyā bodhisattvāḥ katame catvāraḥ suśrutaṁ śruṇoti tatra ca pratipadyate| arthapratisarṇaśca bhavati na vyaṁjanapratisaraṇaḥ pradakṣiṇagrāhī bhavatyavavādānuśāsane| suvacāsukṛtakarmakārī ca bhavati| guruśuśrūṣaniryātaḥ ājāneyabhojanāni ca paribhūṁkte| acyutaśīlasamādhirdāntājāneyaprāptaśca bodhisattvān dṛṣṭvā sagauravo bhavati sapratīśaḥ tannimnaḥ tatpravaṇaḥ tatprāgbhāraḥ tadguṇapratikāṁkṣī| ime kāśyapa catvāro ājāneyā bodhisattvāḥ tatredaṁ ucyate |10|
śruṇoti yaṁ suśruta taṁ karoti
dharmārthasāro pratipattisusthitaḥ
pradakṣiṇaṁ gṛhṇati ānuśāsanīṁ
suvaco guru sevati dharmakāma|
śīle samādhau ca sadā pratiṣṭhito|
subhojanaṁ bhuṁjati śīlasaṁvṛtaḥ
sagauravo bhavati ca sapradeśo
tannimna tatproṇu guṇābhikāṁkṣi |2|
ājanyaprāptāśca jinorasā ye
premeṇa tāṁ paśyati nityakālam
catvāra etan sugato diṣṭā
ājanyaprāptā sugatasya putrāḥ 3||
catvāra ime kāśyapa bodhisattvaskhalitāni| katamāni catvāri aparipāciteṣu satveṣu viśvāso bodhisattvasya skhalitaṁ| abhājanībhūte satveṣūdārabuddhadharmasaṁprakāśanatā bodhisattvasya skhalitaṁ udārādhimuktikeṣu sattveṣu hīnayānasaṁprakāśanā bodhisattvasya skhalitaṁ samyakpratyupasthiteṣu sattveṣu śīlavatsu kalyāṇadharmaprati mānanā duḥśīlapāpadharmasaṁgraho bodhisattvasya skhali imā kāśyapa catvāro bodhisattvaskhalitāni| tatredam ucyate 10 ||
na viśvaseyāparipāciteṣu
abhājane dharma udāra no bhaṇe|
udāradharmeṣu na hīnayāne
prakāśaye jātu sa bodhisattvo|
samyaksthitāṁ śīlaguṇopapetān
kalyāṇadharmā na vimānayeta|
duḥśīlasatvā na parigraheyā
pāpaṁ ca dharmān parivarjayetaḥ
skhalitāni catvāri imāni jñātvā
vivarjayed dūrata bodhisattvāḥ
imā niṣevaṁ tu na bodhi buddhyate
tasmād vivarjed imi dharma paṇḍitaḥ 3||
12
catvāra ime kāśyapa bodhisattvamārgāḥ katame catvāraḥ samacittatā sarvasattveṣu| buddhajñānasamādāpanatā sarvasattveṣu sama dharmadeśanā sarvasattveṣu samyakprayogatā sarvasattveṣu| 4 ime kāśyapa catvāro bodhisatvamārgāḥ tatredam idam ucyate 12 ||
samacitta sattveṣu bha X ta nityaṁ
samādapeyād iha buddhayāne|
dharmaṁ ca deśetā jinapraśastaṁ
sarveṣu sattveṣu prasannacitto|
samyakprayuktā pratipattisusthito
sarveṣu satveṣu samaṁ careta|
mārgān imāṁścatura jinapraśastāṁ
jinorasā sada taṁ bhāvayanti|| 3||
13
catvāra ime kāśyapa bodhisattvasya kumitrāṇi kusahāyāste bodhisattvena parivarjayitavyā| katamāni catvāri| śrāvakayānīyo bhikṣu ātmahitāya pratipannaḥ pratyekabuddhayānīyolpārtho lpakṛtyaḥ lokāyatiko vicitramantrapratibhānaḥ yaṁ ca pudgalaṁ sevamāna tato lokāmiṣasaṁgraho bhavati na dharmasaṁgrahaḥ ime kāśyapa catvāro bodhisattvasya kumitrāṇi kusahāyāste bodhisattvena parivarjayitavyāḥ tatredam ucyate||
ye śrāvakā ātmahitāya yuktā
yogaṁ ca ye pravrajitāścaraṁti|
pratyekabuddhāpi ca yelpakṛtyā
alpārthasaṁsargā vivarjayaṁti|
lokāyataṁ ye ca paṭhaṁti bālā
vigrāhikā yatra kathopadiṣṭā|
yaṁ sevamānāmiṣasaṁgraho bhaved
bhavenna dharmasya ca saṁgraho yahim 2
tān bodhisattvāś caturo prahāya
kalyāṇamitrāścaturo bhajaṁti|
ete kumitrā kusahāyayuktā
jinena dūrāt parivarjanīyā |3||
14
catvāra ime kāśyapa bodhisattvasya bhūtakalyāṇamitrāṇi| katamāni catvāri| yācanako bodhisattvasya bhūtakalyāṇamitraṁ bodhimārgopastaṁbhāya saṁvartate dharmabhāṇako bodhisattvasya bhūtakalyāṇamitraṁ śrutaprajñopastaṁbhāya samvarte| pravrajyāsamādapako bodhisattvasya bhūtakalyāṇamitra sarvakuśalamūlopastaṁbhāya| saṁvartate| buddhā bhagavanto bodhisattvasya bhūtakalyāṇamitra sarvabuddhadharmopastaṁbhāya saṁvartate| ime kāśyapa bodhisattvasya bhūtakalyāṇamitrāṇi tatcedam ucyate|12||
kalyāṇamitraṁ sa ca dāyakānāṁ
pratigrāhako bodhiparigrahāya|
dharmārthavādī śrutaprajñakarī
kalyāṇamitraṁ sugatena proktaṁ|
pravrajya ye cāpi samādapenti
te mitrāmūlaṁ sugatasya vuktāḥ
buddhaś ca mitraṁ sugatātmajānāṁ
saṁbuddhamārgasyupastaṁbhanāyaḥ
ete hi catvāri jinapraśastā
kalyāṇamitrā sugatātmajānāṁ|
eta niṣeva sadāpramantā
prāpnoti bodhi sugatopadiṣṭā |3||
15
cātvāra ime kāśyapa bodhisattvapratirūpa.... katame catvāra| lābhasatkārārthiko bhavati na dharmārthikāḥ kīrtiśabdaślokārthiko bhavati na guṇārthikaḥ ātmasukhārthiko bhavati na sattvaduḥkhā panayanārthikāḥ parṣadguṇārthiko bhavati na vivekārthikaḥ ime kāśyapa catvāro bodhisattvapratirūpakāḥ tatredam ucyate|| 14||
lābhārthiko bhavati na dharma- kāmo
kīrtyarthiko nneva guṇaibhirarthikaḥ
na sattvaduḥkhāpanayena cārthiko
yo cātmano nitya sukh..... rthikaḥ
parṣadguṇārthī na vivekakāmo
sukhe prasakto na guṇeṣu sakto|
catvāra ete pratirūpakoktāḥ
te bodhisatvān parivarjanīyā 2||
16
catvāra ime kāśyapa bodhisattvasya bhūtā bodhisatvaguṇā| katame catvāra śunyatāṁ cādhimucyate| karmavipākaṁ cābhiśraddadhāti| nairātmyaṁ cāsya kṣamate sarvasattveṣu mahākaruṇ| nirvāṇagataścāsyāśayaḥ saṁsāragataśca prayogaḥ sattvaparipākāya ca dānaṁ vipākāpratikāṁkṣanatā ca| ime kāśyapa catvāro dharmā bodhisattvasya bhūtā bodhisattvaguṇā tatredam ucyate 15||
śunyāśca dharmān adhimucyate sadā
vipāka pattīyati karmaṇaṁ ca|
nairātmakṣāntyā samatāpratiṣṭhito
karuṇāṁ ca sattveṣu janeti nityaṁ|
nirvāṇi bhāvo sata tasya bhoti
prayoga saṁsāragataśca tasya|
paripācanārthaṁ ca dadāti dānaṁ
vipāka nākāṁkṣati karmaṇāṁ ca|| 2||
17
catvāra ime kāśyapa bodhisattvasya mahānidānapratilambhāḥ katame........... buddhotpādārāgaṇatā| ṣadpāramitāśravaṇaḥ apratihatacittasya dharmabhāṇakadarśanaṁ| apramattasyāraṇyavā sābhirataḥ ime kāśyapa catvāro bodhisattvasya mahānidhānapratilambhā| tatredam ucyate| 16||
buddhānam ārāgaṇa sarvajātiṣu
śravaś ca ṣaṇṇām api pāramīṇām|
prasannacitto pi ca dharmabhāṇakaṁ
saṁpaśyate gaurava jātu nityam
sadāpramattasya cāraṇyavāso
tatreva so bhoti ratiḥ sadāsya|
catvāra dharmā sugatena proktā
mahānidhānāni jinātmajānām 2||
18
catvāra ime kśyapa bodhisatvamārapathasamatikramaṇā dharmāḥ katame catvāraḥ bodhicittasyānutsargaḥ sarvasatveṣvapratihatacittatā| sarvadṛṣṭīkṛtānām avabodhānā| anati- manyanā sarvasattveṣu ime kāśyapa catvāro bodhisattvasya mārapathasamatikramaṇā dharmā| tatredam ucyate 17||
bodhāya cittaṁ na parityajaṁti
sattveṣu ca pratigha jahaṁti nityam
sarvāś ca dṛṣṭigatan utsṛjaṁ...
na cādhimanyanti ha satvakāyam
catvāra ete sugatena proktā
dharmāhi mārasya atikramāya|
....... niṣevitva jinā bhavaṁti
aṁgīrasā apratimā vināyakā 2||
19
catvāra ime kāśyapa dharmā bodhisattvasya sarvakuśaladharmasaṁgrahāya saṁvartante| katame catvāraḥ niṣkuhakasyāraṇyavāsābhiratiḥ pratikārāprātikāṁkṣiṇaś c.......... saṁgrahavastūni sarvasattveṣu kāyajīvitotsargaḥ saddharmaparyeṣṭim ārabhyātṛptitā sarvakuśalamūla- samudānanāya| ime kāśyapa catvāro dharmā bodhisattvasya sarvakusaladharmasaṁgrahāya saṁvartaṁte tatredam ucyate |18||
araṇyavāse kuhanāvivarjito
sattveṣu ca saṁgraha yo jinoktā|
utsarga kāyasya ca jīvitasya
saddharmaparyeṣṭi samārabhi.............
samudānanāyāś ca sadā atṛpto
kuśalāna mūlāna analpakānāṁ|
kuśalāna dharmāṇa ca saṁgrahārthe
catvāro dharmā sugatena proktā 2||
20
catvāra ime kāśyapa bodhisattvasyāprameyā puṇyasaṁbhārāḥ katame catvāraḥ nirāmiṣacittasyā dharmadānaṁ duḥśīleṣu ca sattveṣu mahākaruṇā sarvasattveṣu bodhicittārocanatā durbaleṣu sattveṣu kṣāntyā sevanatā| ime kāśyapa catvāro bodhisattvasyāprameyā puṇyasambhārāḥ tatredam ucyate 19||
dānaṁ ca dharmasya jinapraśastaṁ
śittena śuddhenā nirāmiṣeṇa
apetaśīle karuṇā ca tīvrā
pareṣu bodhāya janeti cittam
kṣāntyādhiseveti ca durbaleṣu
dharmeṣv a...... saṁgrahatā......coktā|
etā niṣevitvā jinā bhavaṁti
te bodhisattve sada sevitavyāḥ
catuṣkakā aṣṭa jahi........ kā|
bodhāya ye āvaraṇaṁ karonti|
tathāparā dvādaśa sevya paṇḍitā
prāpnoti bodhim amṛtaṁ spṛcitv...............
ye cāgrasattvā ima dhramanetrī
dhārenti vācenti prakāśayanti|
teṣāṁ jino puṇyam anantu bhāṣate
ye...... m apramāṇaṁ jina varṇayaṁti 4
ye kṣetrakoṭyo yatha gaṁgavālikā
ratnāna pūritvana teṣu dadyāt
yo vā ito gātha catuṣpadī paṭhed
imasya puṇyasya na eti saṁkhyā |5||
21
catvāra ime kāśyapa dharmā bodhisattvasya avidyā- bhāgīyākleśasamati kramāya saṁvartaṁte| katame catvāraḥ śīlasaṁvaraḥ saddharmaparigraha pradīpadānam antamaśaḥ saṁstutebhyaḥ ime kāśyapa catvāro dharmā bodhisatvāsya avidyabhāgīyākleśasamatikramāya saṁvartate||
22
catvāra ime kāśyapa dharmā bodhisattvasya anāvaraṇajñānatāye saṁvartaṁte| katame catvāraḥ yaduta indriyasaṁvaraḥ gaṁbhīrārthavivaraṇatā svalābhenāvamanyanā| paralābhesvanadhya.......... natā| ime kāśyapa catvāro dharmā bodhisattvasyānāvaraṇajñānatāye saṁvartaṁte| 22||
23
na khalu....... kāśyapa nāmamātreṇa bodhisattvo mahāsattva ityucyate dharmacaryayā samacaryayā kuśalacaryayā dharm...... ritābhiḥ kāśyapa samanvāgato bodhisattvo mahāsattva ityucyate| dvātriṁśadbhikāśyapa dharmaiḥ samanvāgato bodhisattvo ityucyate| katame dvātriṁśadbhiḥ yaduta hitasukhādhyāśayatayā sarvasattveṣu| sarvajñajñānāvatāraṇatayā kinahaṁm argāmīti pareṣāṁ jñānākunsanatā niradhimānatayā| dṛḍhādhyāśayatayā| akṛtrimaprematayā| atyaṁtamitratā| mitrāmitreṣu samacittatayā| yāvan nirvāṇaparyaṁtatāye|
24
anṛtavākyatā smitamukhapūrvābhibhāṣaṇatā nupādatteṣu bhāreṣv . v. ṣ. d. n........... sarvasattveṣv aparicinnamahākaruṇatā aparikhinnamānasatayā saddharmaparyeṣṭim ārabhyātṛ....... śrutārthatayā| ātmaskhaliteṣu doṣadarśanatayā| paraskhalitesvaruṣṭāpatticodanatayā| sārvaīryapatheṣu bodhicittaparikarmatayā| vipākāpratikāṁkṣiṇa tyāgal sarvabhavagatyupapa........ niḥśritaṁ śīlam sarvasatveṣv apratihat kṣāṁtiḥ||
25
sarvakuśalamūlasamādānanāya vīryaṁ| ārūpya........ parikarṣitaṁ dhyānam| upāyasaṁgṛhītā prajñā| catuḥsaṁgrahavastusaṁprayuktā upāya| śīlavaddūḥśī............ yatayā maitratā| satkṛtya dharmaśravaṇaṁ| satkṛtyāraṇyavāsaḥ sarvalokavicitrikeṣvanabhiratiḥ...... dṛṣṭivigataṁ| hīnayānaspṛhaṇatā| mahāyāne cānuśaṁsasaṁdarśitāyā| pāpamitravivarjanat........... kalyāṇamitrasevanatā| catubrahmavihāraniṣpādanatā| paṁcābhijñavikrīḍanatā| jñānapratisaraṇatā| pratipattivipratipattisthitānā sattvānām anutsargaḥ ekāṁsavacanatā| satyagurukatā| ..................... kuśalamūlasamudānatayā atṛptatā| bodhicittapūrvaṁgamatā||
26
ebhiḥ kāśyapa dvāstriṁśadbhir dharmaiḥ samanvāgato bodhisattvo mahāsattva ityucyate|| tatredam ucyate ||
sarveṣu sattveṣu hitaṁ sukham ca
adhyāśayenāpyadhimucyamānāḥ
sarvajñājñānottaraṇāya kiṁ nu
arghāmi nārghāmyahaṁ jñānamānā|
akutsan|yānadhimānatāyā
dṛḍhāśayākṛtrimaprematāyāḥ
satveṣu cātyantasumitratāyā
yāvan na nirvāṇaparāyaṇatvaṁ 2
mitre amitre samacittatāyā
smitomukhatvaṁ anṛtā ca vāṇī|
upātabhāre..............dāryaṇatvaṁ
karuṇāpariccinna tatheva sattve 3
27
saddharmaparyeṣṭiya nāsti khedaḥ
śruteṣvatṛpte skhalitetmadoṣ........
........ raśca ruṣṭena na codanīyāḥ
īryāpathe cittasukarmatāyā 4
tyāgo vipākāpratikāṁkṣaṇaṁ ca
ana............ taṁ śīladbhavaṁ gatīṣu
sattveṣu kṣāṁti pratighātavarjitā
samudānanāyā kuśalasya vīrya 5
ārūpyadhā........ vakṛṣṭaṁ ca dhyānaṁ
upāyato saṁgṛhītā ca prajñāḥ
catuḥsaṁgraheḥ saṁgrahītopāyo
duḥśīlaśīle dvayā.......... ca maitryā 6
satkṛtya dharmaśravaṇaṁ ca kāle
satkṛtya vāso ca araṇyaśānte|
lokeṣu citreṣu ratirna kāryam
hīneṣu yāneṣu ratirna kāryam 7
udārayāneṣu spṛhā janeyā
pāpāṇi mitrāṇi vivarjayeyā|
kalyāṇamitrāṇi sadā ca seveś
catvāra brahāśca vihāra bhāvayet 8
28
krīḍetābhījñehi ca paṁcabhiḥ sadā
jñānānusāri ca bhaveta........
na utsṛjeyā pratipattiyuktā
na ca dvitīyāpi kadācid anyāḥ 9
ekāṁtavādī ca bhaveta nityaṁ
satye ca segaurava nitya bhoti|
bhāveti dharmāmśca jinapraśastā
pūrvaṁgamaṁ bodhayi citta kṛtvā10
dvāstriṁśad ete sugatena proktā
dharmā niṣevyā sugatoraseti |
imehi dharmehi samanvitā ye
te bodhisattvā sugatena proktā 11 ||
29
upamopanyāsanirdeśāste kāśyapa nirdekṣyāmi | yairupamopanyāsanirdeśebhiḥ bodhisattvo mahāsattvaguṇān vijñāpay..... tadyathā kāśyapa iyaṁ mahāpṛthivī sarvasatvopajīvyā nirvikārā niṣpratikārā| evameva kāśyapa prathamacittotpādiko bodhisattvo yāvad bodhimaṇḍaniṣadanātāvat sarvasattvopajīvyo nirvikāro niṣpratikāro bhavati| tatredam ucyate ||
pṛthivī yathā sarvajānopajīvyā
pratikāra nākāṁkṣati nirvikārā|
citte tathādye sthitā bodhisattvo
yāvan na buddho bhavitā jinottama|
anuttarā sarvajanopajīvyo
pratikāra nākāṁkṣati nirvikāro|
putre ca śatruṁ hi ca tulyamāna so
paryeṣate nitya varāgrabodhim 2 ||
30
tadyathā kāśyapa abdhātu sarvatṛṇagulmoṣadhivanaspatayo rohāpayati | evam eva kāśyapa āśayaśuddho bodhisatvaḥ sarva- satvāni maitratayā spharitvā viharan sarvasattvānāṁ sarvaśukladharmān virohayati| tatredam ucyate
yathāpi ābdhātu tṛṇagulmamauṣadhī
vanaspatīnauṣadhidhānyajātam
emeva śuddhāśayabodhisattvo -
maitryāya sattvān spharate anaṁtāt
spharitva dharmān vividhā krameṇa
śuklehi dharmehi vivardhamānaḥ
a................ rva prāpnoti jināna bodhiṁ
nihatya mārāṁ sabalām sasainyam 2||
31
tadyathā kāśyapa tejodhātuḥ sarvasasyāni paripā X yati| evameva kāśyapa bodhisatvasya prajñā sarvasatvānāṁ sarvaśukladharmān paripācayati | tatredam ucyate 3||
yathāpi teja paripācayaṁti
sasyāṇi sarvāṇi tṛṇauṣadhīṁś ca|
emeva prajñā sugatātmajānām
dharmān śubhā vardhayate janasya 1||
32
adyathā kāśyapa vāyudhātuḥ sarvabuddhakṣetrāṇi viṭhapaya ti evameva kāśyapa bodhisatvasyopāyakauśalyaṁ sarvabuddhadharmān viṭhapayati| tatredam ucyate|
|| vāyuryatheva viṭhapeti kṣetrād
buddhāna nānāvidha āśayato|
upāya evaṁ hi jinorasānān
viṭhapaṁti dharmān sugatoktam agrān||
33
tadyathāpi nāma kāśyapa mārasya pāpīmataścaturaṁgaṁ balasainya sarvadevairna śakyam abhibhavituṁ paryādatuṁ vā| evamevkāśyapa śuddhāśayo bodhisatva sarvamārairna śakyam abhibhavitu paryādattuṁ vā|
34
|| tadyathāpi nāma kāśyapa śuklapakṣe candramaṇḍalaṁ paripūryate vardhate ca| evameva kāśyapa āśayaśuddho bodhisatvaḥ sarvaśukladharmairvardhate| tatredam ucyate 4
|| śuklapakṣe yathā candramaṇḍalaṁ............
pūryate vardhati no ca hīyate|
emeva śuddhāśayabodhisatvoḥ
śuddhehi dharmehi sadā vivardhate| ||
35
tadyathāpi nāma kāśyapa sūryamaṇḍalam ekapramuktābhi sūryaraśmibhiḥ satvānām avabhāsaṁ karoti| evameva kāśyapa bodhisattvam ekapramuktābhiḥ prajñāraśmibhiḥ satvānām jñānāvabhāsaṁ karoti| tatredam ucyate 7
|| mekapramuktābhi yatheva sūryo
raśmībhi sattvānna karoti bhāsam
evaṁ jinānāṁ suta jñānaraśmibhi
prajñāya sattvānavabhāsa kurvati||
36
tad yathāpi nāma kāśyapa siñho mṛgarājā yato yata| eva prakramate sarvatrā bhito nutrasta evaṁ prakramati| evam eva kāśyapa śīlaśrutaguṇadharmapratiṣṭhito bodhisatvo yato yata eva prakramate sarvatrābhīto nutrasta eva prakramate| tatredam ucyate 8
|| yathā hi siṁho mṛgarāja kesarī
yeneccakaṁ yāti asaṁtrasaṁto|
emeva śīlaṁśrutajñānasusthito
yeneccakaṁ gaccati bodhisattvo ||
37
tadyathāpi nāma kāśyapa sudāntaḥ kuṁjaro nāgassarvabhāravahānatayā na parikhidyate| evameva kāśyapa sudāntacitto bodhisattva sarvasattvānāṁ sarvabhāravahanatā na parikhidyate| tatredam ucyate ...........
yathāpi nāmago balavān sudānto
bhāraṁ vahaṁto na dupeti khedaṁ|
sudāntacitto tathā bodhisattvo
satvāna bhāreṇa na khedamaiti||
38
tadyathāpi nāma kāśyapa padmam udake jātamudakena na lipyate| evameva kāśyapa bodhisattvo loke jāto lokadharme na lipyate| tatredam ucyate 10
|| padmaṁ yathā kokanadaṁ jaleruhaṁ
jalene no lipyati kardamena vā |
loke smi jāto tathā bodhisattvo
na lokadharmehi kadāci lipyate||
39
tadyathāpi nāma kāśyapa viṭapaccinno vṛkṣo mūle nupahate punar eva virohati| evaṁ eva kāśyapa upāyakauśalyakleśaccinno bodhisattvaḥ sarvakuśalamūlasaṁyojane nupahate punar eva traidhātuke virohati| tatredam ucyate 11
|| yathāpi vṛkṣo viṭapasmi ccinno
virohate mūla dṛḍhe nupadrute|
evaṁ upāyopahato virohate
mūlasmi saṁyojana suprahīṇe| ||
40
adyathāpi nāma kāśyapa nānādigvidikṣu mahānadīṣvāpskandho mahāsamudre praviṣṭaḥ sarvam ekaraso bhavati yaduta lavaṇarasaḥ evam eva kāśyapa nānāmukhopacitaṁ kuśalamūlaṁ bodhisattvasya bodhāya pariṇāmitaṁ sarvamekarasaṁ yadida vimuktirasaṁ| tatredamucyate 12
|| nānānadīnām udakaṁ praviṣṭaṁ
mahāsamudrekarasaṁ yathā syat
kuśalāni nānāmukhasaṁcitāni
parināmitānyekarasāni bodhye||
41
tadyathāpi nāma kāśyapa sumerupratiṣṭhitā caturmahārājakāyikāstrayastriṁśāśca devāḥ evameva kāśyapa bodhicittākuśalamūlapratiṣṭhitā bodhisattvasya sarvajñatā tatredamucyate 13
|| caturmahārājikastrāyastriṁcā
yath sumerusthita devasaṁghā|
tatha bodhisattvā kuśale pratiṣṭhāḥ
sarvajñatā prāpya vadaṁti dharmān ||
42
tadyathāpi nāma kāśyapa āmātyasaṁgṛhītā rājānaḥ sarvarājakāryāṇi kurvanti| evameva kāśyapa upāyasaṁgrahītā bodhisattvasya prajñā sarvabuddhakāryāṇi karoti | tatredam ucyate| 14
|| yathā hi rājāna āmātyasaṁgrahā
sarvāṇi kāryāṇi karoti nityaṁ|
tatha bodhisattvasya upāyasaṁgraho
buddhārtha prajñāya karonti nitya ||
43
tadyathāpi nāma kāśyapa vyabhre deve vigatavalāhake nāsti varṣasyāyadvāraṁ evam eva kāśyapa alpaśrutasya bodhisattvasyānti kānāsti saddharmavṛṣṭerāyadvaraṁ| tatredam ucyate 15
|| vyabhre yathā vigatavalāhake nabhe
varṣasya ā............ na kadāci vidyate|
alpaśrutasyāntikad dharmadeśanā
na bodhisattvasya kadāci labhyate||
44
tadyathāpi nāma kāśyapa.......... bhraghanameghasamutthitā varṣadhārā sasyānyabhivarṣati| evameva kāśyapa mahākaruṇādharmameghasamutth......... bodhisattvasya saddharmavṛṣṭissattvānām abhivarsati| tatredam ucyate 16
yathāpi megho vipulo savidyuto
........... syānuvarṣeṇa karoti tṛptim
saddharmameghotthitavarṣadhārā
tarpeti sattvā tatha bodhisattvaḥ||
45
tadyathāpi nāma kāśyapa yatra rājā cakravarti utpadyate tatra saptaratnānyutpadyaṁte evameva kāśyapa yatra bodhisattva utpadyate tatra saptātriṁśad bodhapakṣyā dharmā utpadyaṁte | tatredam ucyate 17
|| utpadyate yatra hi cakravārti
tatrāsya ratnāni bhavaṁti sapta
utpadyate yatra ca bodhisatvas
tatrāsya bodhyaṁga bhavaṁti sapta ||
46
tadyathāpi nāma kāśyapa yatra maṇiratnāyadvāraṁ bhavati bahūnāṁ tatra kārṣāpaṇaśatasahasrāṇām āyadvāraṁ bhavati| evameva kāśyapa yatra bodhisattvasyāyadvāraṁ bhavati| bahūnām tatra śrāvakapratyekabuddhaśatasahastrāṇāmāyadvāraṁ bhavati| tatredam ucyate 18
|| yathāpi yasmiṁ maṇiratna bhoti|
karṣāpaṇāyo bahu............ tra bhoti
saṁbodhicittasya ca yatra āyo
āyo bahū tatra ca śrāvakānām ||
47
tadyathāpi nāma kāśyapa miśrakāvanapratiṣṭhitānā trāyastriṁśānāṁ devānām upabhogaparibhogāḥ samāḥ saṁtiṣṭhaṁte| evameva kāśyapa āśayaśuddhasya bo- dhisatvasya sarvasatvānām antike samyakprayogo bhavati| tatredam ucyate 19
|| yathāpi devāna samā prayogā
miśrāvane saṁsthihate sthitānā
evam eva śuddhāsaya bodhisatvo
satveṣu samyakkurute prayogam ||
48
tadyathāpi nāma kāśyapā maṁtrauṣadhaparigṛhītaṁ viṣaṁ na vinipātayati| evam eva kāśyapa jñānopāyakauśalyaparigṛhīto bodhisattvasya kleśaviṣaṁ na śaknoti vinipātayitum| tatredam ucyate 20
|| yathā viṣām maṁtraparigraheṇa
janasya doṣāṁ kriyayāsamarthaṁ
evaṁ hi jñānī iha bodhisattvo
kleśairna śakyaṁ vinipātanāya| ||
49
tadyathāpi nāma kāśyapa yaṁ mahānagareṣu saṁkarakūtaṁ bhavati sa ikṣukṣetreṣu śālikṣetreṣu mṛdvīkākṣetreṣu copakārī bhūto bhavati| evameva kāśyapa yo bodhisattvasya kleśaḥ sa sarvajñātāyām upakārībhūto bhavati| tatredam ucyate|| 21
|| nagareṣu saṁkāruryathā sucokṣo
so ikṣukṣetreṣupakāra kurvati|
emeva kleśo upakārā kurvati
yo bodhisattvasya jināna dharme| ||
50
tadyathāpi nāma kāśyapa iṣvastre aśikṣitasya śastragrahaṇaṁ evameva kāśyapa alpaśrutasya bodhisattvasya dharmapravicayakauśalyamīmāsadarthagrahaṇajñānaṁ draṣṭavyaḥ 22||
51
tadyathāpi nāma kāśyapa kuṁbhakārasya bālabhājaneṣūdārāgnidānāṁ evam eva kāśyapa bālaprajñeṣu bo- sattvasyodāradharmadeśanā veditavyaḥ 22||
52
tasmin tarhi kāśyapa iha mahāratnakūṭe dharmaparyāye śikṣitu kāmena bodhisattvena yoniśo dharmaprayuktena bhavitavyaṁ| tatra kāśyapa katamo yoniśadharmaprayogaḥ yaduta sarvadharmāṇāṁ bhūtapratyavekṣā| katamā ca kāśyapa sarvadharmāṇāṁ bhūtapratyavekṣā| yatra kāśyapa nātma pratyavekṣā nāsattvānajīvanapoṣānāpudgalanāmanujanamānavāpratyavekṣā| iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṁ bhūtapratyavekṣā|
53
punaraparaṁ kāśyapa madhyamā pratipad dharmāṇāṁ bhūtapratyavekṣā yā rupasya na nityam iti pratyavekṣā nānityānīti pratyavekṣā| yā vedanāyāḥ saṁjñāyāḥ saṁskārāṇāṁ vijñānasya na nityam iti pratyavekṣā| nānityamiti pratyavekṣā iyamucyate kāśyapa madhyamā pratipad dharmāṇāṁ bhūtapratyavekṣā|
54
yā pṛthivīdhātorna nityam iti pratyavekṣā nānityam iti pratyavekṣā yābdhātostejodhātorvāyudhāto na nityam iti pratyavekṣā nānityam iti pratyavekṣā| yā ākāśadhātorvijñānadhāto na nityam iti pratyavekṣā nānityam iti pratyavekṣā iyamucyate kāśyapa madhyamā pratipad dharmāṇāṁ bhūtapratyavekṣā|
55
punaraparaṁ kāśyapa madhyamā pratipad dharmāṇāṁ bhūta pratyavekṣā| yā cakṣurāyatanasya na nityam iti pratyavekṣā nānityam iti pratyavekṣā iyamucyate kāśyapa madhyamā pratipad dharmāṇāṁ bhūtapratyavekṣā| evaṁ yāvacchrotraghrāṇajihvākāyamanāyatanasya na nityam ityam iti| pratyavekṣā iyamucyate kāśyapa madhyamā pratipad dharmāṇāṁ bhūtapratyavekṣā|
56
nityamiti kāśyapa ayamekontaḥ anityam iti kāśyapa ayaṁ dvitīyontaḥ yadetayordvayo nityānityayormaddhyaṁ tadarūpyanidarśanam anābhāsam avijñaptikam apratiṣṭham aniketamiyamucyate kāśyapa madhyamā pratipad dharmāṇāṁ bhūtapratyavekṣā|
57
ātmeti kāśyapa ayam ekontaḥ nairātmyamityayaṁ dvitīyontaḥ yadātmanerātmyayormadhyaṁ tadarūpyanidarśanamanābhāsam avijñaptikam apratiṣṭham aniketam iyamucyate kāśyapa madhyamā pratipad dharmāṇāṁ bhūtapratyavekṣā|
58
bhūtacittamiti kāśyapa ayamekontaḥ abhūtacittamiti kāśyapa ayaṁ dvitīyontaḥ yatra kāśyapa na cetanā na mano na vijñānamiyamucyate kāśyapa madhyamā pratipad dharmāṇāṁ bhutapratyavekṣā
59
evaṁ sarvadharmāṇāṁ kuśalākuśalānāṁ lokikalokottarāṇāṁ sāvadyānavadyānāṁ sāsravānāsravānāṁ saṁskṛtāsaṁskṛtānāṁ saṁkleśa iti kāśyapa ayamekontaḥ vyavadānam ityayam kāśyapa dvitīyontaḥ yo syāntadvayasyānugamonudāhāro pravyāhāra iyamucyate| kāśyapa madhyāmā pratipad dharmāṇāṁ bhūtapratyavekṣā|
60
astīti kāśyapa ayameko ntaḥ nāstityayaṁ dvitīyo ntaḥ yadetayordvayorantayor maddhyam iyamucyate kāśyapa madhyamā pratipad dharmāṇāṁ bhutapratyavekṣat
61
yadapi kāśyapa yuṣmākaṁ mayākhyāta | yaduta avidyāpratyayā saṁskārāḥ saṁskārapratyayaṁ vijñānaṁ vijñānapratyayan nāmārūpan nāmarūpapratyayaṁ ṣaḍāyatanaṁ ṣaḍāyatanapratyaya sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādānam upādānapratyayo bhavaḥ bhavapratyayā jātiḥ jātipratyayā jarāmaroṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṁbhavaṁ tyevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati|
62
avidyānirodhā saṁskāranirodhaḥ saṁskāranirodhād vijñānanirodhaḥ vijñānanirodhān nāmarūpanirodhāḥ nāmarūpanirodhāt ṣaḍāyatanāni ...................................................................................................................... cyate kāśyapa madhyamā pratipaddharamāṇāṁ bhūtapratyavekṣā||
63
punaraparaṁ kāśyapa dharmāṇāṁ bhūtapratyavekṣā yanna śūnyatāyā dharmā śūnyā karoti dharmā eva śūnyā| yannānimittena dharmānanimittān karoti dharmā caivānimittāḥ yannāpraṇihitena dharmā| praṇihitān karoti dharmā evāpraṇihitāḥ yannānabhisaṁskāreṇa dharmān abhisaṁskaroti dharmā cavānabhisaṁskṛtāḥ evaṁ nānutpādena dharmānn ānutpādā karoti dharmā caivānutpannāḥ evaṁ najātā dharmān ajātīkaroti dharmā caivājātaḥ eva yanna agrāhyā dharmānn agrāhyā karoti dharmā cāivāgrāhyā| evam anāsravā dharmān anāsravā karoti dharmā caivānāsravā| evaṁ yonasvabhāvena dharmān asvabhāvikaroti dharmā caivāsvabhāvā| evaṁ yanna svabhāvena dharmāsvabhāvatā dharmāṇāṁ yat svabhāvaṁ nopalabhate yā evaṁ pratyavekṣā iyamucyate kāśyapa madhyamā pratipad dharmāṇāṁ bhūtapratyavekṣāḥ ||
64
na khalu punaḥ kāśyapa pudgalabhāvavināśāya śūnyatā pudgala caiva śūnyatā śūnyatā caiva śūnyatā| atyantaśūnyatā| purvāntaśunyatā| aparāntaśunyatā pratyutpannaśūnyatā| śūnyatā kāśyapa pratisaratha mā pudgalam ye khalu puna kāśyapaḥ śūnyatopalaṁbhena śūnyatā pratisaraṁti| tānahaṁ kāśyapa naṣṭapranaṣṭāniti vadāmi ito pravacanāt varaṁ khalu puna kāśyapa sumerumātrā pudgaladṛṣṭirāśritā natyevādhimānikasya śūnyatādṛṣṭimālinā| tat kasmāddheto pudgaladṛṣṭi gatānām kāśyapa śūnyatā niḥsaraṇaṁ śūnyatādṛṣṭi puna kāśyapa kena niḥsariṣyaṁtiḥ||
65
tadyathāpi nāma kāśyapa kaścid eva puruṣo glāno bhavet | tasmai vaidyo bhaiṣajyaṁ dadyāt tasya tad bhaiṣajyaṁ sarvadoṣānucālya koṣṭhagata na nirgacchet tatkiṁ manyase kāśyapa api nu sa glānapuruṣastasmād glānyā parimukto bhavet | yasya tadbhaiṣajyaṁ sarvakoṣṭhagatā doṣān uccālya koṣṭhagato na niḥsaret | āha no bhagavān | gāḍhataraśca tasya puruṣasya tadgelānyaṁ bhavet | yasya tadbhaiṣajyaṁ sarvadoṣānucālya sakoṣṭhagataṁ na niḥsaret | bhagavānāha| evameva kāśyapa sarvadṛṣṭigatānāṁ śūnyatā niḥsaraṇaṁ yasya khalu punaḥ kāśyapa śūnyatādṛṣṭistamahamacikitsyamiti vadāmi| tatredamucyate| ||
yathā hi vaidyo puruṣasya dadyādd
virecanaṁ rogavinigrahāya
uccālya doṣāśca na niḥsareta
tato nidānaṁ ca na copaśānti |
|| imeva dṛṣṭigahanāśṛteṣu
yā śūnyatā niḥsaraṇaṁ paraṁ hi|
sāśu ................................
.....................................................
66
67
68
69
70
...................................................................................... ye pi śūnyaṁ| || tadyathāpi nāma kāśyapa tailapradīpasyaivaṁ bhavatyaham andhakāraṁ vidhamāmīti| athā ca punastailapradyote kṛte ālokaṁ pratītya tamondhakāraṁ vigacchati| yaśca kāśyapa tailapradyoto yaśca tamondhakāramubhayam etac śūnyatā| agrāhyā śūnya niśceṣṭāḥ evameva kāśyapa yaṁ ca jñānaṁ cājñānaṁ cājñānaṁ ca ubhayametacchūnyadagrāhyā śūnyā niśceṣṭyā 7|
71
|| tadyathāpi nāma kāśyapa gṛhe vā layane vā avavarake vā varṣāsahasrasyātyayena na tat kadācit tailapradyotaḥ kṛto bhavet | atha ca tatra kaścideva puruṣaḥ tailapradīpaṁ kuryāt | tatkiṁ manyase kāśyapa maivāṁ tasya tamondhakārasya bhūdvarṣāsahasrasaṁcito'haṁ nāham ito vigamiṣyāmīti | āha no hīdaṁ bhagavan na....... tasya tamondhakārasya śaktirasti yastailapradyota kṛte na vigaṁtum avaśyaṁ tena vigatavyaṁ bhagavānāha evameva kāśyapa kalpakoṭīnayutaśatasahasrasaṁcito'pi karmakleśa ekena yoniśomanasikāraprajñāpratyavekṣaṇena vigacchati| tailapradyota iti kāśyapa āryasyaitat prajñendriyasyādhivacanaṁ| tamondhakāra iti kāśyapatkarmakleśasyādhivacanam | tatredamucyate 8
|| yathāpi dīpo layane cirasya
kṛto bhaveta puruṣeṇa kenacit
.........................................................
72
73
74
75
76
77
.................................................. vālam uddharet |
kuśalānvitaṁ śrāvakam eva paśyatha
kuśalena yuktaṁ abhisaṁskṛtena|
78
|| tadyathāpi nāma kāśyapa ghuṇṇakhāditasya sarṣapam abhyaṁtare ākāśadhātu evameva kāśyapa śrāvakasyābhisaṁskṛtaṁ jñānaṁ draṣṭavya | tatredamucyate 14
|| ghuṇakhāditasyaiva hi sarṣapasya
ākāśam abhyaṁtaritopariktaṁ|
abhisaṁskṛtaṁ jñāna tathā vijānatha
yaṁ śrāvakasya laghukaṁ pariktaktaṁ ||
79
tadyathāpi nāma kāśyapa daśāsu dikṣvākāśadhāturevaṁ bodhisattvasyābhisaṁskṛtaṁ jñānaṁ draṣṭavyaṁ| tatredamucyate 15
|| yathāpi ākāśa daśadiśāsu
anāvṛtaṁ tiṣṭhati sarvaloke|
abhisaṁskṛtaṁ paśyatha bodhisattve
jñānaṁ tathā sarvajagatpradhāna| ||
80
tadyathāpi nāma kāśyapa rājñaḥ kṣatriyasya mūrdhābhiṣiktasyāgramahiṣi daridrapuruṣeṇa sārdhaṁ vipratipadyeta tasya tataḥ putro jāyetaḥ tatkiṁ manyase kāśyapa api nu sa rājaputra iti vaktavyaḥ āha no hīdaṁ bhagavan bhagavān āha| evameva kāśyapa kiṁcāpi mama śrāvakārdharmadhātunirjātā na ca punaste tathāgatasyābhiṣekyaputrā iti vaktavyāḥ tatradamucyate 16
|| yathāpi rājño mahiṣī manāpī
daridrasattvena sahāvaseta|
tasyā sutastena ca jāyate yo
sa rājaputro na tu rājā bheṣyati|
evameva ye śrāvakā vītarāgā
na te bhiṣekyā mama jātu putrāḥ
tathā hi te ātmahitāya yuktā
svaparobhayārthekarabuddhaputrāḥ ||
81
| tadyathāpi nāmā kāśyapa rājā kṣatriyo mūrdhābhiṣiktaḥ pratyavarayā ceṭikayā sahapratipadyeta| tasya tata putra utpadyeta| kiṁcāpi kāśyapa sa pratyavarayā ceṭikayā sāṁtikādutpanno tha ca puna sa rājaputra iti vaktavyaḥ evameva kāśyapa kiṁcāpi prathamacittotpādiko bodhisattvaḥ apratibalaḥ saṁsāre saṁsaran sattvān vinayi kāmamathā ca puna sa tathāgataputro iti vaktavyaḥ tatredamucyate 17
|| cetiyā sārdhaṁ yathā cakravarttī
saṁvāsaṁ gatvā janayeta putraṁ|
kiṁcāpi ceṭiyasakāśajāto
taṁ rājaputreti vadeti loke|
citte tathā prathame bodhisattvo
balena hīno tribhave bhramaṁto|
dānena sattvāvinayaṁnupāyair
jinātmajo vuccati śuddhasattvoḥ 3||
82
tadyathāpi nāma kāśyapa rājñā cakravartinaḥ putrasahasraṁ bhavet | na cātra kaścicakravartilakṣaṇasamanvāgato bhavet | na tatra rājñaścakravartinaḥ putrasaṁjñā manyeta| evameva kāśyapa kiṁcāpi tathāgato koṭiśatasahasraparivāraḥ śrāvakerna cātra kaścid bodhisattvo bhavati na tatra tathāgatasya putrasaṁjñotpadyate| tatredamucyate 18
|| yathā sahasraṁ nṛpate sutānāṁ
na ceka putro'pi salakṣaṇaḥ syāt |
na tatra saṁjñā nṛvarasya teṣu
voḍhū yataste na dhuraṁ samarthāḥ
tathā hi buddho bahukoṭinirvṛtaḥ
syāt teṣu kaścinna ca bodhisattvaḥ
na putrasaṁjñā sugatasya teṣu
na bodhisattvo'sti yato tra kaścit 2 ||
83
tadyathāpi nāma kāśyapa rājñaścakravartino agramahiṣyā kukṣe saptarātropapannaḥ kumāraścakravartilakṣaṇasamanvāgataḥ tasya kukṣigatasyāparipakvendriyasya kalalamahābhūtagatasya balavantatarā tatra devatā spṛhāmutpādayaṁti| na tveva teṣu balajavanavegasthāmaprāpteṣu kumāreṣu tatkasmāddheto sa hi cakravartivaṁśasyānupacchedāya sthāsyati| evameva kāśyapa prathamacittotpādiko bodhisattvaḥ aparipakvendriya kalalamahābhūtagata eva samānodatha ca punarbalavaṁtatarā tatra pūrvadarśano devā spṛhām utpādayaṁti| na tvevāṣṭavimokṣadhyāyīṣvarhatsu| tatkasmāddhetoḥ sa hi buddhavaṁśasyānupacchedāya sthāsyati| tatredamucyate 19
|| yathāgradevīya tu cakravartino
kukṣisthito lakṣaṇapuṇyasattvo|
balavaṁtaraṁ deva spṛhā karonti
na sthāmaprāptāna kumārakānāṁ
ekāgracitte sthitabodhisatve
saṁsārasaṁsthe ghaṭamānabodhaye|
janenti tasya spṛha devanāgā
na śrāvakeṣu trivimokṣadhyāyiṣu||
84
tadyathāpi nāma kāśyapa karaviṅkapotaka āṇḍakośaprakṣipataḥ anirbhinne nayane sarvapakṣigaṇam abhibhavati| yaduta gaṁbhīramadhuranirghoṣarutaravitet | evameva kāśyapaḥ prathamacittotpādiko bodhisattvo avidyāṇḍakośaprakṣipta karmakleśatamastimirapaṭalaparyavanaddhaḥnayano'pi sarvaśrāvakapratyekabuddhām abhibhavati| yaduta kuśalamūlapariṇāmanāprayoganirhārarutaravitena 20|| tadyathāpi nāma kāśyapa rājñaścakravartina agramahiṣyā tatkṣaṇajātaṁ kumāraṁ sarvaśreṣṭhinaigamajānapatayaḥ koṭṭarājānaśca namasyaṁtyevameva kāśyapa prathamacittotpādiko bodhisattvaḥ sadevako loko namaskaronti 21||
85
tadyathāpi nāma kāśyapa ekaṁ vaiḍuryaṁ maṇiratnaṁ sumerumātraṁ rāśi kācamaṇikānabhibhavati evameva kāśyapa prathamacittotpādiko bodhisattvaḥ sarvaśrāvakapratyekabuddhān abhibhavati| tatredamucyate 22
|| yathāpi vaiḍūryamaṇi prabhāsvaraḥ
kācāmaṇīn abhibhavate prabhūtān |
imeva citte prathame bodhisattvo
abhībhavati pṛthakcchrāvakān guṇān ||
86
tadyathāpi nāma kāśyapa rājño gramahiṣyāḥ tatkṣaṇajātaṁ kumāra sarvaśreṣṭhinaigamajānapadā koṭṭarājānaśca namasyanti| evameva kāśyapa prathamacittotpādiko bodhisattvaḥ sadevako loko namasyanti| tatredamucyate 23
|| yathāpi rājña pṛthivīśvarasya
putro bhavellakṣaṇacitritāṅgaṁ
dṛṣtveva taṁ jātamātraṁ kumāraṁ
sakoṭṭarājā praṇamaṁti paurāḥ
utpannamātre tathā bodhisattve
sallakṣaṇaṁ taṁ jinarājaputraṁ
lokassadevo'pi namaskaronti
prasannacittaṁ bahumānapūrvaṁ ||
87
tadyathāpi nāma kāśyapa yāni himavantaḥ parvatarājā bhaiṣajyāni virohanti sarvānyamamānyaparigrahānyavikalpāni| yatra ca punarvyādhyā vyuṁpanāmyante taṁ vyādhiṁ praśamayaṁti| evameva kāśyapa prathamacittotpādiko bodhisattvo yajñānabhaiṣajyaṁ samudānayati tatsarva nirvikalpa samudānayati samacittatā sarvasattveṣu cikitsā prayati| tatredamucyate 24
|| himavaṁta ye paravatarāja bheṣajā
rohaṁti te nirmamanirvikalpā|
yatropanāmyaṁti ca taṁ śamenti
vyādhiṁ jarā cāpanayanti kecit
jinātmajāpi samudānayaṁti
yaṁ jñānabhaiṣajya vikalpa muktvā|
hitārtha sarvaṁ samudānayaṁti
samacitta sattveṣu cikitsa kurvan||
88
tadyathāpi nāma kāśyapa navacandro namaskṛyate sā pūrṇacandro na tathā namaskṛyate| evameva kāśyapa ye mama śraddadhaṁti te balavaṁtataraṁ bodhisattvaṁ namaskartavya| na tathāgata tatkasya heto bodhisattvanirjātā hi tathāgatāḥ tatredamucyate 25
|| candraṁ navaṁ sarva namaskaronti
tameva pūrṇaṁ na namaskaronti|
imeva yaḥ śraddadhatai jinātmajo
sa bodhisattvaṁ namatā jinā na tu| ||
89
tadyathāpi nāma kāśyapa mātrikā sarvaśāstragrahaṇajñāne pūrvaṁgamā| evameva kāśyapa prathamacittotpādiko bodhisattvaḥ sarvabuddhavikurvitādhiṣṭhāne'nuttare pūrvaṁgamaḥ ||
90
tadyathāpi nāma kāśyapa na jātu kenaciccandramaṇḍalam utsṛjya tārakarūpaṁ namaskṛta pūrvaṁ| evameva kāśyapa na jātu paṇḍito mama śikṣāpratipanna bodhisattvaṁ riñcitvā śrāvakaṁ namaskaroti | tatredamucyate 26
|| na kenaci candra vivarjayi tvā
namaskṛtā tāragaṇā kadācit |
na jātu śikṣāpratipanna evaṁ
mamātmajaṁ tyaja nameta śrāvakaḥ||
91
tadyathāpi nāma kāśyapa sadevako loko kācamaṇikasya parikarma kuryāt na jātu sa kācamaṇiko vaiḍūryamaṇiratno bhaviṣyati| evameva kāśyapa sarvaśīlaśikṣādhutaguṇasamādhisamanvāgato'pi śrāvako na jātu sa bodhimaṇḍe niṣadyānuttarā samyaksaṁbodhimabhisaṁbotsyate| tatredamucyate 27
|| yathāpi loko parikarma kuryās
sadevakaḥ kācamaṇisya śuddhaye|
na kāca vaiḍūrya kadāci bheṣyate
anyādṛśī tasya sadeva jātiḥ
evaṁ hi śīlāśrutaddhyānayukto
yaḥ śrāvaka sarvaguṇānvito'pi|
na bodhimaṇḍasthita māra jitvā
bodhiṁ spṛśitvā sugato bhaviṣyati||
92
tadyathāpi nāma kāśyapa vaiḍūryasya mahāmaṇiratnasya parikarma kriyamāṇairbahuṇām tatra karṣāpaṇaśatasahasrāṇām āyadvāraṁ bhavati| evameva kāśyapa yatra bodhisattvasya parikarma kriyamāṇe bahūnāṁ tatra śrāvakapratyekabuddhaśatasahasrāṇām āyadvāraṁ bhavati| tatredamucyate 28
|| vaiḍūryaratne parikarmanīyaṁte
karṣāpaṇānāṁ ca bahu āyu bhoti|
buddhorasānāṁ parikarmaṇaṁ tathā
āyo bahūnāṁ śrāvakānāṁ tatheva | 30||
93
atha khalu bhagavān punarevāyuṣmaṁtaṁ mahākāśyapam āmaṁtrayati sma| yasmiṁ kāśyapa deśe uṣṭradhūmaka kṛṣṇaśira uttānaśāyī bhavati sa deśa sopadravaḥ sopakleśa sopāyāso bhavati| sacetpuna kāśyapa yasmiṁ deśe bodhisattvo bhavati| sa deśa nirupadrava nirupakleśa nirupāyāso bhavati| tasmāttarhi kāśyapa sattvārthodyuktena bodhisattvena bhavitavyaṁ tena sarvakuśalamūlāni sarvasattvānām utsraṣṭavyaṁ| sarvaṁ ca kuśalamūla samyaksamudānayitavyaṁ| yaśca jñānabheṣajyaṁ paryeṣate tena caturdiśam gatvā sarvasattvānāṁ bhūtacikitsā kartavyāḥ bhūtacikitsāyā cca sattvā cikitsitavyāḥ
94
tatra kāśyapaḥ katamā bhūtacikitsāḥ yaduta rāgasya aśubhā cikitsā| dveṣasya maitrī cikitsāḥ mohasya pratītyasamutpādapratyavekṣaṇā cikitsāḥ sarvadṛṣṭīgatānāṁ śūnyatā cikitsāḥ sarvakalpavikalpaparikalpāraṁbhaṇavitarkamanasīkārāṇāṁ ānimitta cikitsāḥ sarvakāmadhāturūpadhātvārūpyadhātuprahāṇāyām apraṇihita cikitsāḥ sarvaviparyāsānā catvāro viparyāsa cikitsāḥ anitye nityasaṁjñāyāḥ anityāḥ sarvasaṁskārā iti cikitsāḥ duḥkhe sukhasaṁjñāyā duḥkhā sarvasaṁskārā iti cikitsāḥ anātmīye ātmīyasaṁjñāyā anātmāna sarvadharmā iti cikitsāḥ aśubhe śubhasaṁjñāyāḥ śāntaṁ nirvāṇam iti cikitsāḥ
95
catvāri smṛtyupasthānāni kāyevedanācittadharmasaṁniśritānāṁ cikitsāḥ kāye kāyānupaśyī viharati na ca kāye kāyānupāśyanāyām ātmyadṛṣṭyāṁ patati| vedanāyāṁ vedanānupaśyī viharati na ca vedanānupaśyanāyā ātmadṛṣṭīgatena patati| citte cittānupaśyī viharati na ca cittānupaśyanāyāṁ jīvadiṣṭīye patati| dharme dharmānupaśyī viharati na ca dharmānupaśyanāyāṁ pudgaladṛṣṭīye patati| catvāri samyakprahāṇāni sarvākuśaladharmaprahāṇāya cikitsā| sarvakuśaladharmapāripūryaiḥ saṁvartaṁte| catvārodṛddhipādāḥ kāyacittapiṇḍagrāhotsargāya saṁvate| cikitsāḥ pañcendriyāṇi pañca balāni aśrādvyakausīdyamuṣitasmṛticittavikṣepaasamprajanyatāduṣprajñātācikitsāḥ sapta bodhyaṅgāni dharmasamūhājñānasya cikitsāḥ āryāṣṭāṅgo mārga dauṣprajñāsarvaparapravādināṁ kumārgapratipannānāṁ cikitsāḥ iyamucyate kāśyapa bhūtacikitsāḥ tatra kāśyapa bodhisattvena yogaḥ karaṇīyaḥ
96
yāvaṁta kāśyapa jaṁbudvīpe vaidyā vā vaidyāṁtevāsino vā sarveṣāṁ teṣām jivako vaidyarājā agro mākhyāyate| yāvaṁtaḥ kāśyapa trisāhasramahāsāhasrāyāṁ lokadhātau sattvāḥ te sarve jīvakavaidyarājasadṛśā bhaveyuḥ te sarve paripṛccheran | dṛṣṭi kaukṛtyapratiṣṭhitasya prapatitasya kiṁ bhaiṣajyam iti| te na samarthā na ca śaknoti tam artha ākhyātuṁ vā nirdeṣṭuṁ vā jñānavijñātā vā| tatra kāśyapa bodhisattvenaivam upaparikṣitavya na mayā lokikabhaiṣajyasaṁtuṣṭirveditavyā| lokottara mayā jñānabhaiṣajyaṁ paryeṣṭitavyaṁ sarvakuśalamūlaṁ ca samyaksamudānayitavyam | mityevaṁ copaparīkṣitavyaḥ yacca jñānabhaiṣajyaṁ samudānayitvā tena caturdiśaṁ gatvā sarvasattvānāṁ bhūtacikitsā kartavyāḥ bhūtacikitsayā ca sattvāni cikitsitavyāḥ
97
tatra kataraṁ lokottaraṁ jñānabhaiṣajyaṁ | yadidaṁ hetupratyayajñānaḥ nairātmyeniḥsattvaḥnirjīvaniṣpoṣanīṣpudgaleṣu dharmeṣvadhimuktijñānaṁ| śūnyatānupalaṁbheṣu dharmeṣu anutrāsaḥ cittaparigaveṣatāye vīryaṁ| sa evaṁ cittaṁ parigaveṣate| kataraṁ cittaṁ rajyati vā duṣyati vā muhyati vā| atītaṁ vā anāgataṁ vā pratyutpannaṁ vā| yadi tāvad atītaṁ cittaṁ tatkṣīṇaṁ| yādanāgataṁ cittaṁ tadasaṁprāptaḥ atha pratyutpannasya cittasya sthitirnāsti |
98
cittaṁ hi kāśyapa na bahirdhā nobhayāyomantarāle upalabhyate| cittaṁ hi kāśyapa arūpyanidarśanam apratigham anābhāsam avijñāptikam apratiṣṭhitam aniketaḥ cittaṁ hi kāśyapa sarvabuddhairna dṛṣṭaṁ na paśyanti na paśyiṣyanti na drakṣyanti yatsarvabuddhairna dṛṣṭaṁ na paśyanti na drakṣyanti kīdṛśastasya pracāro draṣṭavyaṁ nānyatra vitathaviparyāsapatitāyā saṁtatyā dharmāḥ pravartante 3 cittaṁ hi kāśyapa māyāsadṛśaṁm abhūtaṁ vikalpya vividhopapattiṁ parigṛhṇāti 4 cittaṁ hi kāśyapa vāyusadṛśaṁ dūraṁgamam agrāhyam apracāra 5 cittaṁ hi kāśyapa nadīsrotasadṛśaṁm anavasthitam utpannaṁ bhagnavilīna 6 cittaṁ hi kāśyapa pradīpārciḥsadṛśaṁ hetupratyayatayā pravartate| jvalati ca 7
99
cittaṁ hi kāśyapa vidyusadṛśa kṣaṇabhaṁgāvyavasthitaṁ 8| cittaṁ hi kāśyapa ākāśasadṛśam āgaṁtukerupakleśe saṁkliśyate 9 cittaṁ hi kāśyapa vānarasadṛśa viṣayābhilāṣi vicitrakarmasaṁsthānatayā 10 cittaṁ hi kāśyapa citrakārasadṛśa vicitrakarmābhisaṁskaraṇatayā| 11 cittaṁ hi kāśyapa anavasthitaṁ nānākleśapravartanatayā 12 cittaṁ hi kāśyapa ekacaram advitīyacittābhisandhānatayā 13 cittaṁ hi kāśyapa rājasadṛśaṁ sarvadharmādhipateyā 14 cittaṁ hi kāśyapa amitrasadṛśaṁ sarvaduḥkhasaṁjananatayā 15
100
cittaṁ hi kāśyapa pāṁsvāgārasadṛśam anitye nityasaṁjñayā 16 cittam hi kāśyapa nīlamakṣikāsadṛśam aśuco śucisaṁjñāyā 17 cittaṁ hi kāśyapa matsyabaḍīśasadṛśa duḥkhe sukhasaṁjñāyā 18 cittaṁ hi kāśyapa svapnasadṛśam anātmīye ātmīyasaṁjñāyā 19 cittaṁ hi kāśyapa pratyarthikasadṛśam vividhakāraṇākaraṇatayā 20 cittaṁ hi kāśyapa ojāhārayakṣasadṛśa sadāvatāragaveṣaṇatayā 21 cittaṁ hi kāśyapa arisadṛśaṁ sadā cchidrārāmagaveṣaṇatayā 22
101
cittaṁ hi kāśyapa sadā unnatāvanatam anunayapratighopahataṁ 23 cittaṁ hi kāśyapa corasadṛśa sarvakuśalamūlamuṣaṇatayā 24 cittaṁ hi kāśyapa rūpārāmapagataṁganetrasadṛśaṁ 25 cittaṁ hi kāśyapa śabdārāma saṁgrāmabherīsadṛśa 26 cittaṁ hi kāśyapa sadā gandhārāma varāha iva mīḍakuṇape 27 cittaṁ hi kāśyapa rasārāma rasabhojyaceṭīsadṛśaṁ 28 cittaṁ hi kāśyapa sparśārāma makṣikeva tailapātre 29
102
cittaṁ hi kāśyapa parigaveṣamāṇaṁ na labhyate 30 yanna labhyate tannopalabhyate tannātītaṁ nānāgataṁ na pratyutpannaṁ| yannātītaṁ nānāgataṁ na pratyutpannaṁ tatradhvasamatikrāntaṁ yatryadhvasamatikrāntaṁ | tannaivāsti neva nāsti| yannaivāsti na nāsti| tadajātaṁ yadajātaṁ | tasya nāsti svabhāvaḥ yasya nāsti svabhāvaḥ tasya nāstyutpāda| yasya nāstyutpādaḥ tasya nāsti nirodhaḥ yasya nāsti nirodhaḥ tasya nāsti vigamaḥ avigamastasyarna gatirnāgatirna cyutirnopapattiḥ yatra na gatirnāgatirna cyutirnopapattiḥ tatra na kecit saṁskārāḥ yatra na kecit saṁskārāḥ tadasaṁskṛtaṁ| tadāryāṇāṁ gotra
103
ya 1 āryāṇāṁ gotra| tatrarna śikṣā na niśrayo nāniśrayaḥ yatra na śikṣā na niḥśrayo nāniśrayaḥ tatra na śikṣāvyatikramaḥ yatra na śikṣāvyatikramaḥ tatra na saṁvaro nāsaṁvaraḥ yatra na saṁvaro nāsaṁvara| tatra na cāro nācāraḥ na pracāraḥ yatra na cāro nācāra na pracāraḥ tatra na cittaṁ na cetasikā dharmāḥ yatra na cittaṁ na cetasikā dharmāḥ tatra na mano na vijñānaḥ yatra na mano na vijñāna| tatra na karmo na vipākaḥ yatra na karmo na vipākaḥ tatra na sukhaṁ na duḥkhaṁ yatra na sukhaṁ na duḥkhaṁ tadāryāṇāṁ gotraṁ yadāryānāṁ gotraṁ tatra na karmo na karmābhisaṁskāro nāpi tatra gotre kāyena karma kṛyate na vācā na manasā| nāpi tatra gotre hīnotkṛṣṭamadhyamavyavasthānaṁ samaṁ tadgotram ākāśasamatayā| nirviśeṣaṁ tadgotraṁ sarvadharmaikarasatayā|
104
viviktaṁ tadgotraṁ kāyacittavivekatayā| anulomaṁ tadgotraṁ nirvāṇasya| vimalaṁ tadgotraṁ sarvakleśamalavigata amamaṁ tadgotram ahaṁkāramamakāravigataṁ| aviṣamaṁ tadgotraṁ bhūtābhūtasamatayā niryātaṁ satyaṁ tadgotraṁ paramārthasatyayā| akṣayaṁ tadgotra atyantatānutpannaṁ| nityaṁ tadgotraṁ sadā dharmatathatayā| aśubhaṁ tadgotraṁ nirvāṇaparamatayā| śubhaṁ tadgotraṁ sarvākāramalavigataṁ| anātmā tadgotram ātmanaḥ parigaveṣyamāṇanupalaṁbhāt | viśuddhaṁ tadgotram atyantaviśuddhatayā||
105
adhyātmaṁ kāśyapa parimargatha mā bahirvidhāvadhvaṁ| tatkasmāddhetoḥ bhaviṣyanti kāśyapa anāgate dhvani bhikṣavaḥ śvaloṣṭvānujavanasadṛśāḥ kathaṁ ca kāśyapa bhikṣavaḥ śvaloṣṭānujavanasadṛśā bhavati | tadyathāpi nāma kāśyapa śvāno loṣṭunā trāsitaḥ tameva loṣṭuranudhāvati | na tamanudhāvati| yena sa loṣṭuṁ kṣiptaṁ bhavati| evameva kāśyapa satyeke śramaṇabrāhmaṇā ye rūpaśabdagandharasasparśairbhayabhītā araṇyāyataneṣu viharaṁti| teṣā tatrekākinām advitīyānāṁ kāyapraviviktavihāriṇāṁ rajanīyāstajjakriyā rupaśabdagandharasasparśāvabhāsam āgacchanti| te tatrāvekṣakāḥ sukhalikānuyogam anuyuktā viharanti raṁti|
106
te na jāna jānanti na buddhyaṁti kiṁ rūpāśabdagandharasasparśāna niḥsaraṇamiti| te ajānaṁtaḥ abuddhyaṁtaḥ teṣāṁ rūpaśabdagandharasasparśānāsvādaṁ cādīnavaṁ cā niḥsaraṇaṁ ca avatīrṇā grāmanagaranigamarāṣarājadhāniṣva punareva rūpaśabdagandharasasparśarhaṁnyaṁ sacedaraṇyagatā kālaṁ kurvaṁti| teṣāṁ lokikasaṁvarasthitānā svargaloke upapattirbhavati| te tatrāpi divyaiḥ paṁcabhiḥ kāmaguṇairhanyaṁ | te tataścyutā aparimuktā samānāścaturbhirapāyairnirayatiryagniyamalokāsuraiḥ evaṁ hi kāśyapa bhikṣavaḥ śvaloṣṭvanujavanasadṛśā bhavanti| ||
107
katham ca kāśyapa bhikṣurna śvaloṣṭvanujavanasadṛśo bhavati yaḥ kāśyapa bhikṣu ākruṣṭo na pratyākrośati tāḍito na pratitāḍayati paṁsito na pratipaṁsayati| bhaṇḍito na pratibhaṇḍayati| roṣito na pratiroṣayati| ādhyātmaṁ cittaniddhyaptiṁ pratyavekṣate| ko vākruṣṭo vā tāḍito vā| paṁsito vā bhaṇḍito vā roṣito vā| evaṁ hi kāśyapa bhikṣurna śvaloṣṭvanujavanasadṛśo bhavanasadṛśo bhavati| tatredamucyate ||
śvāno yathā loṣṭuna trāsyamāno
anudhāvate loṣṭu na yena kṣiptaṁ
emevihekai śramaṇā dvijā vā
rūpādibhītā vanavāsamāśritā|
|| teṣāṁ ca tasmin vasatām araṇye
rūpādayo daśanam etaiṣṭā|
upekṣakādhyātmagatenabhijñā
ādīnavān niḥsaraṇeḥkameṣā
ajānamānā puna grāmam āśritā|
punepi rūpehi vihanyamānā
cyutaśca devai manujaiśca kecit
tatrāpi divyān upabhujya bhogā 3
apāyabhūmiḥ prapataṁti kecit
cyutā cyutā duḥkhamupaiti mūḍhāḥ
evaṁ hi te duḥkhaśatānubaddhā
śvaloṣṭatulyā sugatena deśitā| 4
ākruṣṭa nākrośati tāḍitastathā
na paṁsitaḥ paṁsayateśca kecit
na bhaṇḍito bhaṇḍayate tathānyān
aroṣito roṣayate ca sūrataḥ 5
adhyātmacittaṁ pratipakṣataśca
gaveṣate śāntatavi smṛtīmān
evaṁvidhaḥ śīlavratopapaṇnoḥ
na śvānatulya kathito jinena| 6||
108
tadyathāpi nāma kāśyapa kuśalo aśvadamaka suto| yatra yatra pṛthivīpradeśe aśva skhalati| utkuṁbhati vā khaḍuṁkakriyā vā karoti| tatra tatra caiva pṛthivīpradeśe nigṛhṇāti sa tathā tathā nigṛhṇāti yanna punarapi na prakupyate| evameva kāśyapa yogācāro bhikṣuryatrayatraivaṁ cittasya vikāraṁ paśyati| tatra tatraivāsya nigrahāya pratipadyat | sa tathā tathā cittaṁ nigṛhṇāti yathā na puna prakupyate tatredamucyate| ||
yathāśvasūta kuśalo bhaveta
skhalitaṁ ca aśva samabhigr. hat. |
yogī tathā cittavikāra dṛṣṭvā
tathā nigṛhṇāti yathā na kupyat| ||
109
tadyathāpi nāma kāśyapa galagraha sarvendriyāṇāṁ graho bhavati jīvitendriyasyoparodhe vartate| evameva kāśyapa sarvadṛṣṭigatānāṁmātmagrāho dharmajīvitendriyasyoparodhena vartate| tatredamucyate||
galagraho ve yatha jīvitendriyā
nigṛhṇate nāsya sukhaṁ dadāti |
dṛṣṭikṛtānāmapi ātmadṛṣṭi
vināśayeta ima dharmajīvitaṁ||
110
tadyathāpi nāma kāśyapa puruṣo yato yataḥ baddho bhavati tatastata eva mocayitavyo bhavati| evameva kāśyapa yato yata eva cittaṁ sajyati | tatastata eva mocayitavyaṁ bhavati| tatredamucyate||
yathāpi baddhaḥ puruṣaḥ samantāt
samantato mocayitavya bhoti
evaṁ yahīṁ sajjati mūḍhacittaṁ
tatastato yogina mocanīyam ||
111
dvāvimau kāśyapa pravrajitasyākāśapaligodhau| katamau dvau| lokāyatamaṁtraparyeṣṭitā ca| utsadapātracīvaradhāraṇatayā ca| imau dvau| tatredamucyate||
lokāyatasyābhyasanābhiyogo
tatotsadaṁ cīvarapātradhāraṇaṁ|
ākāśabodhe imi dve pratiṣṭhite
tau bodhisattvena vivarjanīyau ||
112
dvāvimau kāśyapa pravrajitasya gāḍhabandhano| katamau dviyadutātmadṛṣṭikṛtabandhanaṁ ca lābhasatkāraślokabandhanaṁ cetīme kāśyapa dvau pravrajitasya gāḍhabandhanaṁ| tatredamucyate 2||
dve bandhane pravrajitasya gāḍhe
dṛṣṭikṛtaṁ bandhanamuktamādaiḥ
satkāralābho yaśabandhanaṁ ca
te sarvadā pravrajitena tyajye ||
113
dvāvimau kāśyapa pravrajitasyāṁtārayakaro dharmau| katamo dvau| gṛhapatipakṣasevanā ca āryapakṣavidveṣaṇatā cetīme kāśyapa dvau pravrajitasyāṁtarāyakarau dharmau| tatredamucyate 3||
gṛhasthapakṣasya ca sevanā yā
ācāryapakṣasya ca yā vigarhaṇā|
dvāvaṁtarāyo paripanthabhūto
tau bodhisattvena vivaryanīyo ||
114
dvāvimau kāśyapa pravrajitasya malau katamau dvau | yaduta kleṣādhivāsanatā ca mitrakulabhekṣākakulādvyavasanatāgrahaṇaṁ cetime kāśyapa dvau pravrajitasya malo| tatredamucyate || 4 ||
kleśaśca yo pravrajito dhivāsayet |
mitraṁ sa bhekṣākakulaṁ ca sevati|
etau jinendreṇa hi deśitau malo
tau bodhisattvena vivarjanīyoḥ||
115
dvāvimau kāśyapa pravrajitasyāśaniprapātau| katamau dvau| saddharmapratikṣepaśca cyutaśīlasya ca śraddhādeyaparibhogaṁ cetīme kāśyapa dvau pravrajitasya aśanīprapāto dharmaḥ tatredamucyate|| 5 ||
saddharmasya pratikṣepa
śyutaśīlasya bhojanaṁ |
aśaniprapāto dvāvetau
varjanīyo nṛpātmakaiḥ||
116
dvāvimau kāśyapa pravrajitasya vraṇau katamau dvau | paradau pratyavekṣaṇatā ca svadauṣapraticchādanatā cetīme kāśyapa dvau pravrajita vraṇau tatredamucyate 16 ||
vṛṇute ca svakā dauṣā
paridoṣāśca vīkṣate|
viṣāgnitulyo dvāvetau
vraṇau tyajyau parikṣakaiḥ ||
117
dvāvimau kāśyapa pravrajitasya paridāgho katamo dvau| yaduta sakāṣāyasya ca kāṣāyadhāraṇaṁ śīlavaṁtā guṇavaṁtā cāntikādupasthānaparicaryāsvīkaraṇaṁ cetīme kāśyapa dvau pravrajitasya paridāgho | tatredamucyate 7 ||
sakaṣāyacittasya kāṣāyadhāraṇaṁ
śīlānvitānāṁ ca sakāśa sevanā
paricaryupasthānabhivādanaṁ ca
dharmāvimau dvau parivarjaṇīyā ||
118
dvāvimau kāśyapa pravrajitasya dīrghaglānyau katamau dvau| yadabhimānikasya ca cittanidhyaptirmahāyānasaṁprasthitānāṁ sattvānā vicchandanā ime kāśyapa dvau pravrajitasya dīrghagailā | tatredamucyate 18 ||
119
dvāvimau kāśyapa pravrajitasya acikitso gailānyau| katamau dvau| yadutābhīkṣṇāpattiāpadyanatā| avyutthānatā ceti ime kāśyapa dvau pravrajitasya acikitso glānyo 9 ||
120
dvāvimau kāśyapa pravrajitasya śalyo katamau dvau| yaduta śikṣāpadasamatikramaṁ ca anādattasārasya ca kālakriyā ime kāśyapa dvau pravrajitasya śalyo 10 ||
121
śramaṇa śramaṇa iti kāśyapa ucyate| kiyannu tāvat kāśyapa śramaṇaḥ śramaṇa ityucyate| catvāra ime kāśyapa śramaṇaḥ katame catvāraḥ yaduta varṇarūpaliṅgasaṁsthānaśramaṇa| ācāraguptikuhakaśramaṇaḥ kīrtiśabdaślokaśramaṇaḥ bhūtapratipattiśramaṇaḥ ime kāśyapa catvāraḥ śramaṇāḥ|
122
tatra kāśyapa katamo varṇarūpaliṅgasaṁsthānaśramaṇaḥ iha kāśyapa ihekatyaśramaṇa varaṇarupaliṅgasaṁsthānasamanvāgato bhavati| saṁghāṭīpariveṣṭhito muṇḍaśiraḥ supātrapāṇaiḥ parigṛhītaḥ sa ca bhavatyapariśuddhakāyakarmasamudācāra apariśuddhavākkarmasamudācāraḥ apariśuddhamanaskarmasamudācārauḥ bhavati| ayukta amuktaḥ adāntaḥ aśāntaḥ aguptaḥ avinitaḥ lubdhaḥ alasoḥ duḥśīlappāpadharmasamācāraḥ ayamucyate kāśyapa varṇarūpaliṅgasaṁsthānaśramaṇaḥ ||
123
tatra kāśyapa katamaḥ ācāraguptikuhakaḥ śramaṇaḥ iha kāśyapa ihaikatyaśramaṇaḥ ācāracāritrasaṁpano bhavati saṁprajānacārī caturbhi īryāpathairlūhānnapānabhojī saṁtuṣṭaḥ caturbhirāryavaṁśerasaṁsṛṣṭo gṛhasthapravrajitairalpabhāṣyo'lpamaṁtraḥ te cāsyeryāpathāḥ kuhanalapanatayā kalpitā bhavaṁti| na cittapariśuddhaye| na śamāya nopaśamāya| na damāya| upalaṁbhadṛṣṭikaśca bhavati| śūnyatānupalaṁbhāśca dharmesu śrutvā prapātasaṁjñī bhavati| śūnyatāvādināṁ ca bhikṣuṇām aṁtike aprasādasaṁjñimutpādayati iyamucyate kāśyapa ācāraguptikuhaka śramaṇaḥ||
124
tatra kāśyapa katamaḥ kīrtiśabdaślokaḥ śramaṇaḥ iha kāśyapa ihaikatyaśramaṇaḥ pratisaṁkhyāya śīlaṁ rakṣati| kathamān pare jānīyurśīlavatāniti| pratisaṁkhyāya śrutam udgṛhṇīte kathamāṁ pare jānīyurbahuśruta iti| pratisaṁkhyāyāraṇye prativasati| kathamāṁ pare jānīyu āraṇyakaiti| pratisaṁkhyāya alpecchaḥ saṁtuṣṭaḥ pravivikto viharat | yāvadeva paropadarśanāya na nirvedāya na virāgāya na nirodhāya nopaśamāya| nā saṁbodhaye| na śrāmaṇyāya| na brāhmaṇāya| na nirvāṇāya| ayamucyate kāśyapa kīrtiśabdaślokaśramaṇa ||
125
tatra kāśyapa katamo bhūtapratipattiḥ śramaṇaḥ yaḥ kāśyapa bhikṣuranarthiko bhavati kāyena ca jīvitenāpi | kaḥ punarvvādo lābhasatkāraśloke| śūnyatā ānimittā apraṇihitāśca dharmāṁ śrutvā āptamano bhavati tathatvatāyāṁ pratipanno nirvāṇe cāpyanarthikā brahmacaryaṁ carati| kaḥ punarvādastraidhātukābhinandanatayā śūnyatādṛṣṭyāpyanarthiko bhavati| kaḥ punarvāda ātmasattvajīvapauṣapudgaladṛṣṭyā| dharmapratisaraṇaśca bhavati| kleṣānāṁ ca adhyātmavimokṣamargati| na bahirdhā dhāvati atyantapariśuddhāśca prakṛtyā sarvadharmā asaṁkliṣṭān paśyati| ātmadvīpaśca bhavatyananyadvīpaḥ dharmato'pi tathāgataṁ na samanupaśyati kaḥ punarvāda rūpakāyena| virāgato'pi dharmaṁ nābhiniviśate kaḥ punarvāda uta vākpathodāharaṇena| asaṁskṛtamapi cāryasaṅghaṁ na vikalpayati| kaḥ punarvādo gaṇasaṁnipātataḥ nāpi kasyaciddharmasya prarhāṇāyābhiyukto bhavati na bhāvanāyairna sākṣīkriyāya| na saṁsāre virohati| na nirvāṇam abhinandati| na mokṣaṁ paryeṣate| na bandhaṁ | prakṛtiparinirvṛtā ca sarvadharmān viditvā na saṁsarati na pariṇirvāyati| ayamucyate kāśyapa bhūtapratipattiḥ śramaṇaḥ|| bhūtapratipattyā śrāmaṇyāyogaḥ karaṇīya na nāmahetena bhavitavyo ime kāśyapa catvāra śramaṇā| tatredamucyate||
125
tatra kāśyapa katamo bhūtapratipattiḥ śramaṇaḥ yaḥ kāśyapa bhikṣuranarthiko bhavati kāyena ca jīvitenāpi | kaḥ punarvvādo lābhasatkāraśloke| śūnyatā ānimittā apraṇihitāśca dharmāṁ śrutvā āptamano bhavati tathatvatāyāṁ pratipanno nirvāṇe cāpyanarthikā brahmacaryaṁ carati| kaḥ punarvādastraidhātukābhinandanatayā śūnyatādṛṣṭyāpyanarthiko bhavati| kaḥ punarvāda ātmasattvajīvapauṣapudgaladṛṣṭyā| dharmapratisaraṇaśca bhavati| kleṣānāṁ ca adhyātmavimokṣamargati| na bahirdhā dhāvati atyantapariśuddhāśca prakṛtyā sarvadharmā asaṁkliṣṭān paśyati| ātmadvīpaśca bhavatyananyadvīpaḥ dharmato'pi tathāgataṁ na samanupaśyati kaḥ punarvāda rūpakāyena| virāgato'pi dharmaṁ nābhiniviśate kaḥ punarvāda uta vākpathodāharaṇena| asaṁskṛtamapi cāryasaṅghaṁ na vikalpayati| kaḥ punarvādo gaṇasaṁnipātataḥ nāpi kasyaciddharmasya prarhāṇāyābhiyukto bhavati na bhāvanāyairna sākṣīkriyāya| na saṁsāre virohati| na nirvāṇam abhinandati| na mokṣaṁ paryeṣate| na bandhaṁ | prakṛtiparinirvṛtā ca sarvadharmān viditvā na saṁsarati na pariṇirvāyati| ayamucyate kāśyapa bhūtapratipattiḥ śramaṇaḥ|| bhūtapratipattyā śrāmaṇyāyogaḥ karaṇīya na nāmahetena bhavitavyo ime kāśyapa catvāra śramaṇā| tatredamucyate||
126
yo kāyavāk cittamaneraśuddho
adāntagupto avinīta lubdho
muṇḍaḥśiraścīvarapātrapāṇī
saṁsthānaliṅgā śramaṇeṣu vukto 1
ācāracaryāpsamanvito'pi
rūkṣānnabhojī kuhanādisevī
caturāryavaṁśehi samanvito'pi
saṁsarga durāt parivarjayaṁto 2
te cāsya sarve na damāya bhonti
na śāntaye nāpi ca nirvidāya|
śūnyānimitteṣu prapātasaṁjñī
ācāraguptiḥ kuhako dvitīyoḥ 3
dhutā guṇā śīla śrutaṁ samādhiḥ
parasya visvāpanahetu kurvati|
na śāntaye nāpi ca nirvidāya
kīrtīyaślokaśramaṇostṛtīya| 4
kāyena yo arthika jīvitena vā
yo lābhasatkāraparāmukhaśca
vimokṣa utpādamukhaṁ ca śrutvā
anarthikā sarvabhavadgatīṣu | 5||
atyantaśūnyāśca parīkṣa dharmān
na nirvṛtiṁ paśyati nāpyanirvṛtiṁ|
virāgato dharmamavekṣate sadā
asaṁskṛtaṁ dharmam anitya nirvṛtaḥ 6||
127
tadyathāpi nāma kāśyapa daridrapuruṣasya samṛddhakośa iti nāmadheyamaṁ bhavet | tatkiṁ manyase kāśyapa anurūpaṁ tasya daridrapuruṣasya tannāmadheyaṁ bhavet | āha no hīdam bhadanta bhagavan | bhagavān āha| evameva kāśyapa ye te śramaṇabrāhmaṇā ityucyante | na ca śramaṇabrāhmaṇasamanvāgatā bhavanti| tānahaṁ daridrapuruṣāniti vadāmi| tatredamucyate
|| yathā daridrasya bhaveta nāmaṁ
samṛddhakośaṁbhi na tacca śobhate|
śrāmaṇyahīna śramaṇo na śobhate
daridra āḍhyetiva ucyamānaḥ||
128
tadyathāpi nāma kāśyapa kaścideva puruṣo mahatā udakārṇavenohyamānaḥ tṛṣayā kālaṁ kuryāt | evameva kāśyapa ihekatye śramaṇabrāhmaṇo bahun dharmān paryāpnuvaṁti na rāgatṛṣṇān vinodayaṁti| na dveṣatṛṣṇā na mohatṛṣṇā śaknuvaṁti vinodayituṁ| te mahatā dharmārṇavenohyamānā kleśatṛṣāyā kālagatā durgatigāmino bhavanti| tatredamucyate 2||
yathā manuṣyo udakārṇavena
uhyaṁti tṛṣṇāya kareya kālam |
tathā paṭhaṁtā bahudharmatṛṣṇayā
dharmārṇavasthāmi vrajaṁtyapāyaṁ ||
129
tadyathāpi nāma kāśyapa vaidyo oṣadhabhāraṁ gṛhītvā anuvicaret tasya kaścid eva vyādhi utpadyeta na ca taṁ vyādhi śaknuyācikitsituṁ| evameva kāśyapa bahuśrutasya kleśavyādhi draṣṭavyā yastena śrutena na śaknoti ātmanaḥ kleṣavyādhi cikitsituṁ| nirarthakaṁ tasya tacchrutaṁ bhaviṣyati| tatredamucyate 3 ||
yatheva vaidyauṣadharbharastrasaṁsthe
paribhrameta nikhilaṁhi loke |
utpannavyādhīn na nivartayeca
nirarthakaṁ tasya bhaveta taṁ hi|
bhikṣustathā śīlaguṇerupetaḥ
śrutena yukto'pi na caścikitset |
ayoniśa kleśasamutthitā rujā
vṛthā śramastasya śrutābhiyogaḥ||
130
tadyathāpi nāma kāśyapa | glānaḥ puruṣo rājārhan bhaiṣajyamupayujyāsaṁvareṇa kālaṁ kuryāt | evameva kāśyapa bahuśrutasya kleśavyādhiṁ draṣṭavyāḥ yastenāsaṁvareṇa kālaṁ karoti | yo rājārhāṁ bhaiṣajyāṁ paryāpunitvā asaṁvareṇa apāyagāmī bhavati| tatredamucyate 4 ||
yathāpi rājārhaṁ pītva bheṣajaṁ
vrajennaro saṁvarato nipātaṁ|
bahuśrutasyeṣa tu kleśavyādhir
yo saṁvareṇeha karoti kālam |
131
tadyathāpi nāma kāśyapa anarghaṁ vaiḍūryamahāmaṇiratnam uccāre patitam akāryopakaṁ bhavati| evameva kāśyapa bahuśrutasya lābhasatkārauccārapatanaṁ draṣṭavya| niṣkiṁcanaṁ devamanuṣyeṣu | tatredamucyate 5||
ratnaṁ yathoccāragataṁ juguspitaṁ
yathā syānna tathā yathā pura|
bahuśrutasyāpi vadāmi bhikṣoḥ
satkāramīḍe patanaṁ tatheva|
|| tadyathāpi nāma kāśyapā tadeva vaiḍūryaṁ mahāmaṇiratnam ameddhyāvaskarāduddhṛtaṁ bhavet suddhautaṁ suprakṣālitaṁ suparimārjitaṁ| taṁ maṇiratnasvabhāvameva na vijahatyevameva kāśyapa bahuśruto'lpaprayatnena sarvakleśān viśodhayati mahāprajñāratnasvabhāvameva na vijahāti 6| ||
132
tadyathāpi nāma kāśyapa mṛtakasya śirasi suvarṇamālā| evameva kāśyapa duḥśīlasya kāṣāyadhāraṇaṁ draṣṭavyaṁ| tatredamucyate | 7||
suvarṇamāleva mṛtasya śīrṣe
nyastā yathā syādatha puṣpamālā
kāṣāyavastrāṇi tathā viśīle
dṛṣṭvānna kuryān manasaḥ pradoṣāṁ ||
133
tadyathāpi nāma kāśyapa avadātavas................................... sya pravaracandanānuliptasya śreṣṭhiputrasya vā rājaputrasya vā śirasi caṁpakamālābaddhaṁ bhavet | evam e.................................... lavato bahuśrutasya kāṣāyadhāraṇaṁ draṣṭavyaḥ tatredamucyate 8 ||
susnātasyānuliptasya
śreṣṭhiputrasya śobhe X
XXX ṇpakāmāleva
śubhagandhā manoramāṁ
yathā tatheva kāṣāyaṁ
saṁvarasthe bahuśrute
draṣṭavyaṁ śīlasaṁpanna
XXXX guṇānvite 2||
134
catvāra ime kāśyapa duḥśīlā śīlavaṁtapratirūpakāḥ katame catvāraḥ iha kāśyapa e................. tyo bhikṣuḥ prātimokṣasaṁvarasaṁvṛto viharati| ācāragocarasaṁpanna aṇumātreṣvavadyeṣu bhayadarśī samā....................... ya śikṣate śikṣāpadeṣu| pariśuddhakāyakarmavāṅmanaskarmaṇā samanvāgato viharati| pariśuddhājīvaḥ sa ca bha...................... tyātmavādī ayam kāśyapa prathamo duḥśīlaḥ śīlavaṁtaḥpratirūpako draṣṭavyaḥ|| punaraparaṁ kāśyapa ihekatyo bhikṣurvinayadharo bhavati| pravartavinayo vinayaguptiḥpratiṣṭhitaḥ satkāyadṛṣṭirasyānucalitā bhavati| ayaṁ kāśyapa dvitīyo duḥśīlaḥ śīlavaṁtaḥpratirūpakaḥ|| punaraparaṁ kāśyapa ihekatyo bhikṣuḥ maitrāvihāri bhavati sattvā............. ṇayā samanvāgataḥ sa ca ajāti sarvvadharmāṇāṁ śrutvā utrasati| saṁtrasati | saṁtrāsamāpadyate| ayaṁ kāśyapa tṛtīyo duḥśīlaḥ śīlavantaḥpratirūpakaḥ|| punaraparaṁ kāśyapa ihekatyo bhikṣuḥ dvādaśadhutaguṇasa................. upalambhadṛṣṭikaśca bhavatyahaṁkārasthitaḥ ayaṁ kāśyapa caturtho duḥśīlaḥ śīlavantapratirūpako dra..................... pa catvāro duḥlā śīlavaṁtapratirūpakā draṣṭavyāḥ||
135
śīlam śīlam iti kāśyapa ucyate | yatra nātma..................... nātmīya na sattvo na sattvaprajñaptiḥ na kriyā nākriyā| na karaṇaṁ nākaraṇaṁ| cāro nācāraḥ na pracā................. nāpracāraḥ na nāmaṁ na rūpa| nimittaṁ nānimittaṁ| na śamo napraśamaḥ na grāho notsargaḥ na grāhyaṁ ............... hya| na sattvo na sattvaprajñaptiḥ na vāṅ na vākprajñapti na cittaṁ na cittaprajñaptiḥ na loko nālokaḥ na niśrayo nāniśrayaḥ nimaśīlotkarṣaṇā| na paraduḥśīlapaṁsanā| na śīlamanyanā| na śīlakalpanā| vikalpanā| na saṁkalpanā na parikalpanā| iyamucyate kāśyapa āryāṇā śīla| anāsravam aparyāpannaṁ traidhātukānugataṁ sarvaniśrayāpagaṁ|
136
atha bhagavāṁstasyāṁ velāyaṁ imāṁ gāthām abhāṣataḥ||
na śīlavantasya m............... na kiṁcana
na śīlavantasya mado na niśrayaḥ
na śīlavantasya tamo na bandhanam |
na śīlavantasya rajo na...............
śāntapraśānta upaśāntamānaso
kalpaḥ vikalpāpagato niraṁgaṇaḥ
sarveñjanāmanyanavipramuktaḥ
XśiXX n kāśyapa buddhaśāsaneḥ
na kāyasāvekṣi na jīvitārthiko
hyanarthikaḥ sarvabhavopapattibhiḥ
samyaggat| ḥ s................... pratiṣṭhitaḥ
sa śīlavān kāśyapa buddhaśāsane| 3
na lokalipto na ca lokaniśritoḥ
ālokaprāpto amamo................... ñcanaḥ
na cātmasaṁjñī na pareṣu saṁjñī
saṁjñā parijñāya viśuddhaśīlaḥ 4
yasyā napāraṁ na ca pāramadhy|
X pārapāre ca na jātu saktaḥ
avabaddhāsakto akuho anāsravaḥ
sa śīlavān kāśyapa buddhaśāsane | 5
137
nāme ca rūpe ca asaktamānasaḥ
samāhitasso hi sudāntacittaḥ
yasyeha ātmā na ca ātmanīyām
etāvatā śīlasthito nirucyate| 6
na śikṣayā manyati prātimokṣe
na cāpi tena bhavateha tanmayo|
athottaraṁ margati āryamārge
viśuddhaśīlasya ime nimittā 7
na śīlaparamo na samādhitaṁnmayoḥ
paryeṣate duttari prajñābhāvanā|
anopalaṁbhaṁ āryāṇa gotraṁ
viśuddhaśīla sugataṁ praśastam |
satkāyadṛṣṭe hi vimuktamānaso
ahaṁ mamaitīha na tasya bhoti |
adhimucyate śūnyatabuddhagocaraṁm
imasya śīlasya samo na vidyate| 9
śīle pratiṣṭhāya samādhi śuddhaḥ
samādhiprāptasya ca prajñabhāvanā|
prajñāya jñānaṁ bhavate viśuddhaṁ
viśuddhajñānasya ca śīlasaṁpadā| 10||
138
asmin khalu punargāthābhinirhāre bhāṣyamāṇe aṣṭānāṁ bhikṣuśatānām anupādāyāsravebhyaścittāni vimuktāni| dvātriṁśatināṁ ca prāṇasahasrāṇāṁ virajo vigatamalaṁ dharmeṣu dharmacakṣurviśuddhaṁ| pañca bhikṣuśatāni dhyānalābhī utthāyāsanebhyaḥ prakrāntāni imāṁ gaṁbhīrā dharmadeśanām avataraṁto nāvagāhamānāḥ anadhimucyamānāḥ
139
athāyuṣmān mahākāśyapo bhagavaṁtametadavocat imāni bhagavan pañca bhikṣuśatāni dhyānalābhīnyutthāyāsanebhyaḥ prakrāntāni| imām gaṁbhīrā dharmadeśanām avataraṁto nāvagāhaṁto manadhimucyamānāḥ bhagavānāha| tathā hyete kāśyapa bhikṣuvaḥ anadhimānite manadhimucyamānā imāṁ gaṁbhīrā gāthābhinirhārām anāsravaṁ śīlaviśuddhinirdeśaṁ śrutvā nāvataraṁti nādhimucyaṁti nāvagāhaṁti tatkasmāddheto gaṁbhīro'yaṁ kāśyapa gāthābhinirhāraṁ gaṁbhīraṁ buddhā bhagavaṁtānāṁ bodhi sā na śakyamanavaropitakuśalamūle pāpamatraparigṛhīteranadhimuktibahule sattvairadhimucyituṁ vā paryā panituṁ vā avatarituṁ vā|
140
api ca kāśyapa etāni pañca bhikṣuśatāni kāśyapasya tathāgatasyārhata samyaksaṁbuddhasya pravacane anyatīrthikaśrāvakā abhūvan |ste kāśyapasya tathāgatasyāṁtikāduparaṁbhābhiprāyairekā dharmadeśanā śrutvā śrutvā ceva cittaprasādo labdha āścāryaṁ yāvanmadhurapriyabhākhalveyaṁ kāśyapastathāgato'rhāṁ samyaksaṁbuddha iti| te tataścyutasamānā ekacittaprasādena kālagatāḥ trāyastriṁśeṣu deveṣūpapannāḥ teneva hetunā iha maṁma śāsane pravrajitāḥ tānyetāni kāśyapa pañca bhikṣuśatāni dṛṣṭigatapraskanditāni imāṁ gambhīrā dharmadeśanā nāvataraṁ nāvagāhaṁti nādhimucyante na śraddadhaṁti| kṛtaṁ punareṣā m.... yaṁ dharmadeśanāyā parikarma na bhūyo vinipātagāmino bhaviṣyanti | ebhireva skandhaiḥ parinirvāsyanti| ||
141
tatra bhagavān āyuṣmaṁtaṁ subhūtimāmantrayati sma| gacchastvaṁ subhūte etān bhikṣu saṁjñapaya subhūtirāha| bhagavata eva tāvadete bhikṣavo bhāṣitaṁ prativilomayaṁti kaḥ punarvādo mama| atha khalu bhagavāṁstasyāṁ velāyā yena mārgeṇa te bhikṣavo gacchanti sma| tasminmārge dvau bhikṣu nirmimīte sma| atha tāni pañca bhikṣuśatāni yena mārgeṇa tau dvau bhikṣu nirmito tenopasaṁkrāmannupasaṁkramyevamavocan | kutra āyuṣmaṁto gamiṣyathaḥ tāvavocatāḥ gamiṣyāma vayaṁ araṇyāyataneṣu sukhaṁ phāṣaṁ vihariṣyāmaḥ tatkasmāddhetoryaṁ hi bhagavān dharmaṁ deśayati tāmāvā dharmadeśanāṁ nāvarāvo nāvagāhāmahe| nadhimucyāvahe | utrasāvaḥ saṁtrasāvaḥ saṁtrāsamāpadyāmahe| tāvāvāṁ āraṇyāyataneṣu sukhaṁ vihariṣyāmaḥ
142
tānyapi pañca bhikṣuśatānyetadavocan | vayamapyāyuṣmaṁto bhagavato dharmadeśanā nāvatarāmo nāvagāhāmahe nādhimucyāmahe| utrasāvaḥ saṁtrasāvaḥ saṁtrāsamāpadyāmahe| te vayam araṇyāyaneṣu dhyānasukhavihārairvihariṣyāmaḥ nirmitakāvavocatā saṁgāyiṣyāma vayam āyuṣmaṁto na vivadiṣyāmaḥ avivāda paramo hi śramaṇadharmaḥ yadiha māyuṣmanta ityucyate parinirvāṇam iti| katamaḥ sa dharmo yaḥ pari .............. syati kaścit punarasmiṁ kaye ātmā vā sattvo vā jīvo vā jaṁturvā pauṣau vā pudgalo vā manujo vā mānavo................... kartā vā kārako vā vedako vā jānako vā saṁjānako vā utthāpako vā samutthāpako vā yaḥ parinirvāsyati|
143
te āhu................... na kvacidasti| asmiṁ kāye ātmā vā sattvo vā jīvo vā jaṁturvā puruṣo vā pudgalo vā manujo vā mānavo vā kartā vā kārako vā vedako vā jānako vā saṁjānako vā utthāpako vā yaḥ parinirvāsyati | nirmitakā prāhu | X puna sākṣīkṛyāyā parinirvāsyatīti| te āhuḥ rāgakṣayāya dveṣakṣayāya mohakṣayāya āyuṣmanta parinirvāṇamiti| nirmitakā prāhuḥ kiṁ punarāyuṣmatā rāgadveṣamohāḥ saṁvidyaṁte yāṁ kṣapayiṣyatha| te āhu| na te ādhyātmena na bahirdhā nobhayamaṁtareṇopalabhyaṁte| nāpi te aparikalpitā utpadyaṁte nirmitakāvavocatā | tena māyuṣmanto māsmān kalpayataḥ māsman vikalpayataḥ yadāyuṣmaṁto na kalpayiṣyathaḥ na vikalpayiṣyathaḥ tadāyuṣmanto na raṁkṣyatha na viraṁkṣyathaḥ yaścāyuṣmaṁto na rakto na viraktaḥ................... cānta ityucyate|
144
śīlamāyuṣmanto na saṁsarati na parinirvāti samādhiprajñāvimuktivimuktijñānadarśanam āyuṣ................. na saṁsarati na parinirvāti| ebhiścevāyuṣmanto dharmai nirvāṇaṁ sūcyate| ete ca dharmā śūnyā viviktā agrā...................... prajahīte tāmāyuṣmantaḥ saṁjñā yaduta parinirvāṇamiti mā ca saṁjñāyā saṁjñā kārṣvaḥ mā asaṁjñāyā.................... ca saṁjñayā saṁjñā parijñāsiṣva| yaḥ saṁjñayā saṁjñā parijānāti saṁjñābandhanaṁ evāsya tad bhavati| saṁ................ vedayitanirodhasamāpattimāyuṣmantaḥ samāpadyadhvaṁ mā ca kalpayatha mā vikalpayathaḥ saṁjñāvedayita................... dhasamāpattisamāpannasya bhikṣornāstyuttare karaṇīyamiti vadāmaḥ
145
asmiṁ khalu punardharmaparyāye bhāṣyamāṇe........................... ṣāṁ pañcānāṁ bhikṣuśatānāmanupādāyāsravebhyaḥ cittāni vimuktāni| te vimuktacittā yena bhagavāṁste................... pasaṁkramannupasaṁkramya bhagavataḥ pādau śirobhirvanditvā ekāṁte nyaṣīdan | athāyuṣmān subhutistā....................... kṣu etadavocat| kva nu khalvāyuṣmaṁto gatā kuto vā āgatāḥ te avocanakvacidgamanāya| na kutaścidāga........................... nāya| bhadanta subhūte bhagavatā dharmo deśitaḥ subhūtirāha| ko nāmāyuṣmantā śāstā | te āhuḥ yotpanno................. rinirvāsyati|
146
subhūtirāha| kasya yuṣme śrāvakā kasya sakāśādyuṣme vinītā te āhuryena na prāptanābhisaṁ................... subhūtirāha| kasya sakāśādyuṣmākaṁ dharmaṁ śrutaṁ| te āhu yasya na skandhā na dhātavo nāyatanāni 3 subhūtirāha| kathaṁ punaryuṣme dharmaṁ śrutaṁ| te āhurna bandhanāya na mokṣāya| 4 subhūtirāha| kathaṁ yūyaṁ pra................... ktā te āhu| na yogāya na prayogāya| na prahāṇāya| 5 subhūtirāha kena yūyaṁ vinītāḥ te āhuḥ yasya na kāyapāriniṣpattirna cittapracāraṁ| 6 subhūtirāha| kathaṁ yuṣmābhi prayujyamānā vimuktāḥ.................. āhuḥ nāvidyaprabāṇāya na vidyotpādāya 7
147
subhūtirāha| kasya yūyaṁ śrāvakāḥ te āhuḥ yasya na prāpto nā.................... saṁbuddhaḥ 8 subhūtirāha| keva cirena yūyaṁ parinirvāsyathaḥ tāhuḥ yāvaccireṇa tathāgatanirmi.................... kāḥ parinirvāsyaṁti tā vaccireṇa vayaṁ parinirvāsyāmaḥ 9 subhūtirāha| kṛtaṁ yuṣmābhi svakārtha........................... te āhuḥ arthānupalabdhatvāt 10 subhūtirāha| kṛtaṁ yuṣmābhiḥ karaṇīya| te āhu| kārakānupa...................... bdhitvāt | subhūtirāha| keva yuṣmākaṁ sabrahmacāriṇa | te āhuḥ| ye traidhātuke nopa caraṁti| na pracaraṁ.................
148
subhūtirāha| kṣīṇā yūṣmākaṁ kleśāḥ te āhuratyaṁtakṣayatvāt sarvadharmāṇāṁ 13 subhūtirāha| dharṣitā yu...................... r māraḥ te āhuḥ skandhamārānupalabdhitvāt 14 | subhūtirāha| paricīrṇo yuṣmābhistathāgataḥ te āhuḥ..................... kāyena na cittena 15 subhūtirāha| sthitā yuṣmākaṁ dākṣiṇeyabhūmauḥ te āhuḥ agrāhataḥ a........................... tigrāhataḥ 16 subhūtirāha| cchinnā yūyaṁ saṁsāraṁ | te āhuḥ anuccheda aśāśvatatvāt 17 subhūtirāha| pratipannā yūyaṁ śramaṇaśramaṇabhūmau| tena punarāhuḥ asaṁgāvimuktau| 18 subhūtirā........................ kigāmināyuṣmantaḥ te āhuḥryadgāminastathāgatanirmitāḥ 19||
149
iti hyāyuṣmantaḥ subhūti paripṛcchataḥ teṣā......................... bhikṣūṇāṁ visarjayantānāṁ| tasyā parṣadi aṣṭānāṁ bhikṣuśatānāṁ pañcānāṁ ca bhikṣuṇīśatānām anupādāya................. vebhyaścittāni vimuktāni| dvātriṁśatīnāṁ ca prāṇasahasrāṇāṁ sadevamānuṣikāyāṁ prajāyām virajo vigata.....................dharmeṣu dharmacakṣurviśuddham ||
150
atha khalu samantāloko nāma bodhisattvo mahāsattvo bhagavaṁtametadavocat i......................... gavan mahāratnakūṭe dharmaparyāye śikṣitukāmena bodhisattvena kathaṁ sthātavyaṁ kathaṁ pratipattavyaṁ | kathaṁ śikṣitavyaṁ ....................... vānāha| udgṛhya kulaputra iha dharmaparyāye śikṣā ākhyātā pratipattisārāṇāṁ satpuruṣāṇāṁ iyaṁ dharmaparyāyo bahvārthakaro bhaviṣyati|
151
tadyathāpi nāma kulaputra kaścideva puruṣaḥ mṛnmayīnāvabhiruhyaṁ gaṁgānadīmuttartukāmo bhavet | tatkiṁ manyase kulaputra kīdṛśena vīryeṇa tena puruṣeṇa sā nnorvāhayitavyā bhave................... ha balavatā bhagavan vīryeṇa| tatkasmāddhetoḥ mā measaṁprāptapārasyevāṁtareṇa nnaurvipadyeta| mahāo....................... rṇavaprāpto smin mā haivāṁtareṇāyaṁ nāvā vikīryeta| bhagavānāha| evameva samantāloka ato bahutare..................... balavantatareṇa vīryeṇa bodhisattvena bodhiḥ samudānayitavyāḥ mahābalavīryeṇa ca buddhadharmā samudānayita........................
152
evamanasīkāreṇa anityo batāyaṁ kāyaḥ caturmahābhūtikaḥ mātāpitṛkalalasaṁbhūta| adhru....................... nāśvāsikaḥ vipariṇāmadharmaḥ ucchadasnapanaparimardanabhedanavikiraṇavidhvaṁsanadharmaḥ oda.......................... lmāsopacitaḥ acirasthāyi anāhāro na tiṣṭhati| jarjaragṛhasadṛśo durabalaḥ mā haiva anādattasā....................... syāntareṇa kālakriyā bhaviṣyati mahoghārṇavaprāpto'smi caturottararogaśataprāptānāṁ sattvānāṁ uhyamāna......................... m uttāraṇatāyā bodhisattvena mahādharmanāvaṁ samudānayiṣyāmi| yayā dharmanāvā sarvasattvā saṁsār......................... vaprāptānuhyamānānuttārayiṣyāmi|
153
tatra samantāloka kīdṛśe dharmanau bodhisatvasya samudānayi....................... iha samantāloka bodhisattvena dharmanāvā samudānayitavyā yaduta sarvasamacittasaṁbhārā.................... vaṁti anantapuṇyopacitā śīlaphalanirjātā dānaparivārālaṅkārālaṅkṛtāḥ āśayadṛḍhasārab........................ nasubaddhāḥ kṣāntisoratyasmṛtiśalyabaddhāḥ saptabodhyaṅgasaṁbhāradṛḍhavīryakuśaladharmadārusamudānitā dhyān.................... ttakramanīyakarmaṇikṛtāḥ dāntāśāntājāneyakuśalaśilpasuniṣṭhitā| atyantākopyadharma mahākaruṇāsaṁgṛhī........................ catuḥsaṁgrahavastuśūraturagavāhinī pratyarthikaprajñājñānasupratirakṣitā| upāyakauśalyasukṛtavic.................... catubrahmavihārasuśodhitāṁ|
154
catusmṛtyupasthānasucintitakāyopanītā| samyakprahāṇaprasaṭhāri.......................... dajavajavitā| indriyasunirīkṣitadānavakravigata balavegasamudgatā antareṇa śithilabodhyaṁgavibodha..................... ariśatrumārapathajahanī mānokramavāhinī| kutirthyatīrthajahanī| śamathaniddhyaptinirdiṣṭā vipaśyanāpra..................... gā| ubhayorantayorasaktavāhinī| hetudharmayuktā vipulvistīrṇākṣayaprahāṇābandhā vighuṣṭaśabdā daśa................... kṣu śabdamādāyatyāgacchatāgacchatābhiruta mahādharmanāvaṁ nirvāṇapuragāminī| kṣemamārgagāminī| mahā.................. matīra satkāyadṛṣṭiṁ jahanīṁ| parimatīragāminī laghusarvadṛṣṭigatavigatāṁ|
155
īdṛśi kulaputra dharma............................ bodhisattvena samudānayitavyaḥ aparimāṇakalpakoṭīnayutaśatasahasraparikhinnamānasena| ......................... rvasattvānāmarthāya anayā saddharmanāvā sarvasattvā tārayitavyāḥ caturbhiroghe uhyamānāḥ īdṛ..................... nāvā kulaputra bodhisattvena samudānayitavyāḥ tatra samantālokaḥ katāmā bodhisattvasya kṣiprābhijñatā| yaduta akṛ................... maḥ prayogaḥ sarvasattveṣu| tīvracchandikatā āśayaśuddhyā| utaptavīryatā sarvakuśalamūlasamudānaya.................. ye kuśalacchandikatā yoniśamanasikāreṇa śrutatṛptatā| prajñāparipūryaiḥ nirmānatā prajñopa........ ya| pravrajyānimnatāi| sarvaguṇaparipūryai araṇyavāsaḥ kāyacittavivekatayā|
156
asaṁsargo durja........................... navivarjanatayā| dharmārthikatā paramārthārthapratisaraṇatayā| jñānārtho tyaṁtakopanārthatayā| dharmā..................... nārthatayā| satyārtho avisaṁvādanārthatayā| śūnyatārtho samyakprayogārthatayā| vivekārtho atyantopa.................. rthatāyeti|| iyamucyate samaṁtāloka bodhisattvasya mahāsattvasya kṣiprābhijñatā||
157
atha khalvāyuṣmān mahākāśyapo bhagavaṁtametadavocat - āścāryaṁ bhagavan ! āścāryaṁ sugataḥ yāvacceyaṁ mahāratnakūṭo sūtrāntarā ......................... upakārībhūto mahāyānasaṁprasthitānāṁ kulaputrāṇāṁ ca kuladuhitṛṇāṁ ca| kiyadbhagavan sa kulaputro....................... kuladuhitā vā puṇyaṁ prasavati| ya ito ratnakūṭaṁ sūtrāntarājñādekagāthām apyupadiśet
158
evamukte bhagavān āyuṣmaṁtaṁ mahākāśyapametadavocat - yo hi kāśyapa kulaputro vā kuladuhitā vā gaṅgānadīvālukasameṣu lokadhā.................... paramāṇuñjāsi bindeya bhitvā tāttakā caiva vārāvāpeya| tāttakā caiva taṁ sarvalokadhātavaḥ sa...................... paripūrṇaṁ kṛtvā tathāgatebhyo'rhadbhyaḥ samayaksaṁbuddhebhyo dānaṁ dadyāt | gaṅgānadīvālukasamānāṁ ca buddhā................... bhagavantānāṁ ekekasya ca tathāgatasya gaṅgānadīvālukāsamān vihārān karāpayet |
159
gaṅgānadīvā..................... mānāṁ ca buddhānāṁ bhagavatāmekekaṁ ca tathāgatasyāprameyaśrāvakasaṁghaṁ gaṅgānadīvālukāsamān kalpāṁ................... sukhopadhānaiḥ paricaret | teṣām ca buddhānāṁ bhagavataṁ yāvajjīvamanāpena kāyakarmeṇa vākkarmeṇa m.................. rmeṇa upasthānaparicaryāya tāttakā caiva gaṅgānadīvālukāsamāṁ lokadhātavaḥ paramāṇurajāṁsi...................... ttakābhidya bhitvā vā tāttakā caiva vārāpeya| tān sarvaṁ lokadhātuḥ saptaratnaparipūrṇaṁ kṛtvā..................... naṁ dadyādbuddhānāṁ bhagavatāṁ yāvajjīvaṁ ca manapena kāya karmaṇā vākkarmaṇā manaskarmaṇā upa.................... pāricaryāya tāttakā caiva gaṅgānadīvālukāsamānapi tāttakā caiva buddhānāṁ bhagavataṁ satkuryād.................. n mānayet pūjayet teṣāṁ ca parinirvṛtānāṁ saptaratnamayā stupā kārāpayet | yaśca kulaputro vā kula.................... tā vā ito mahāratnakūṭāt sūtrāntarājñā sarvabuddhabhāṣitādekāmapi gāthā udgṛhṇeya dhāra................... asya puṇyaskandhasya sa pūrvakapuṇyaskandhaḥ śatimāmapi| kalānopaiti| sahasrimāmapi| ko........................ tasahasrimāmapi| saṁkhyāmapi| kalāmapi| gaṇanāmapi| upamāpi | upaniṣāmapi| nakṣa.................... yośca śruṇeya śrutvā ca na parikṣipeya| ayaṁ tato bahutaraḥ puṇyaskandhaprasuto bhavet | yaśca mātṛ....................................................śṛṇuyād vā likhāpayed vā paryāpnuyād vā tasya na jātu vinipāto bhaviṣyati| sa eva tasya paśe...................... vo bhaviṣyati|
160
yatra ca pṛthivīpradeśo ayaṁ ratnakūṭo dharmaparyāyo bhāṣyate vā deśyate vā likhyate vā.......................... vā pustagataṁ vā tiṣṭhet sa pṛthivīpradeśe caityabhūto sadevakasya lokasya yasya ca dharmabhāṇakasyānt......................... d imaṁ dharmaparyāyaṁ śriṇuyād vā udgṛhṇīyād vā likhed vā paryāpnuyād vā| tasya dharmabhāṇakasyāntike................... vaṁrūpā gauravām utpādayitavyaḥ tadyathāpi nāma kāśyapa tathāgatasya| y..................................................ṇakaṁ satkariṣyati gurukariṣyati mānayiṣyati| pūj...................... ṇakāle cāsya tathāgatadarśānaṁ bhaviṣyati|
161
tathāgatadarśanena ca daśa ca kāyakarmapāriśuddhi pratilap.......................... katame daśa| yaduta...................vedanāyā aparyādattacitta kālaṁ kariṣyati| cakṣuvibhramaścāsya na bhaviṣyati............... stavikṣepaṁ ca kariṣyati 3 na pādavikṣepaṁ ca kariṣyati| 4 noccāraṁ kariṣyati| 5 na prasrāvaṁ kariṣyati| 6 na..........................................āt svedaṁ prayariṣyati| 7 na muṣṭiṁ kariṣyati| 8 na cākāśaṁ parāmṛśati| 9 yathā niṣaṇ.................
162 -missing in original text.
163 -missing in original text.
164-missing in original text.
165 -missing in original text.
Links:
[1] http://dsbc.uwest.edu/node/7680
[2] http://dsbc.uwest.edu/node/3950
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.17.57.190 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập