The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Như bông hoa tươi đẹp, có sắc nhưng không hương. Cũng vậy, lời khéo nói, không làm, không kết quả.Kinh Pháp cú (Kệ số 51)
Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252)
Nếu người có lỗi mà tự biết sai lầm, bỏ dữ làm lành thì tội tự tiêu diệt, như bệnh toát ra mồ hôi, dần dần được thuyên giảm.Kinh Bốn mươi hai chương
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16)
Kẻ không biết đủ, tuy giàu mà nghèo. Người biết đủ, tuy nghèo mà giàu. Kinh Lời dạy cuối cùng
Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228)
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Jñānaprasthānam śāstram »»
āryakātyāyanīputrapraṇītaṁ
jñānaprasthānam
nāmābhidharmaśāstram
[śuān cuāṅkṛtacīnabhāṣāntarāt saṁskṛte śāṁtibhikṣuṇā pratyanūditam]
prathame saṁkīrṇaskaṁdhe
prathamo niḥśvāsaḥ
laukikāgradharmaḥ
uddeśaḥ
laukikāgradharmaḥ sapta dve mūrdhā ūṣmā 'thakāyadṛk|
daśaikaṁ dvaggrahahāne itivargavivakṣitaṁ||
1. laukikāgradharmaḥ
(1) laukikāgradharmalakṣaṇaṁ
laukikāgradharmaḥ katamaḥ| prativacanaṁ| cittacaitasikadharmāḥ samanantarāḥ samyaktvanyāmam adhakrāntā laukikāgradharma iti| apara āha| paṁcendriyāṇi samanantarāṇi samyaktvanyāmamacakrāntāni laukikāgradharma iti| atrārthe tu cittacaitasikadharmāḥ samanantarāḥ samyaktvanyāmamavakrāntā laukikāgradharma iti||
(2) laukikāgradharmanirvacanaṁ
kasmādabhidhīyate laukikāgradharma iti| prativacanaṁ| cittacaitasikadharmā ete bhavantyanyeṣu laukikeṣu dharmeṣu varāḥ prakṛṣṭā jyeṣṭhāḥ pradhānā uttarāḥ paramā ityabhādhīyate laukikāgradharma iti| punaḥ khalvevamete cittacaitasikadharmāḥ samanantarā vihāya pṛthagjanatvaṁ prāpnuvantyāryatvaṁ vihāya mithyātvaṁ prāpnuvanti samyaktvaṁ pratibalāśca samyaktvanyāmāvakrāntaye ityabhidhānaṁ laukikāgradharma iti||
(3) laukikāgradharme dhātupratisaṁyogaḥ
laukikāgradharmo vaktavyaḥ kiṁ kāmadhātupratisaṁyukto rūpadhātupratisaṁyukta ārūpyadhātupratisaṁyukta iti| prativacanaṁ| vaktavyo rūpadhātupratisaṁyuktaḥ|| kimupādāyāyaṁ dharmo na vaktavyaḥ kāmadhātupratisaṁyuktaḥ| prativacanaṁ| na kāmadhātumārgeṇa śakyaṁ nīvaraṇaprahāṇaṁ paryavasthānābhibhavaḥ kāmadhātukaparyavasthānāpunarudbhāvanaṁ| rūpadhātumārgeṇa tu śakyaṁ nīvaraṇaprahāṇaṁ paryavasthānābhibhavaḥ kāmadhātukaparyavasthānāpunarudbhāvanaṁ| yadi kāmadhātumārgeṇa śakyaṁ syāt nīvaraṇaprahāṇaṁ paryavasthānābhibhavaḥ kāmadhātukaparyavasthānāpunarudbhāvanaṁ| evaṁ tarhi laukikāgradharmo vaktavyaḥ kāmadhātupratisaṁyuktaḥ| paraṁ na kāmadhātumārgeṇa śakyaṁ nīvaraṇaprahāṇaṁ paryavasthānābhibhavaḥ kāmadhātukaparyavasthānāpunarudbhāvanaṁ| rūpadhātumārgeṇa tu śakyaṁ nīvaraṇaprahāṇaṁ paryavasthānābhibhavaḥ kāmadhātuparyavasthānāpunarudbhāvanaṁ| tasmāl laukikāgradharmo na vaktavyaḥ kāmadhātupratisaṁyuktaḥ|| kimupādāyāyaṁ dharmo na vaktavya ārūpyadhātu pratisaṁyuktaḥ| prativacanaṁ samyaktvavyāmāvakrāntasya prathamo'bhisamayaḥ kāmadhātukaṁ duḥkhaṁ duḥkhamiti| paścāt sahābhisamayo rūpārūpyadhātukaṁ duḥkhaṁ duḥkhamiti| āryamārgodaye prathamaṁ kāmadhātuvastuvivekaḥ paścād rūpārūpyadhātuvastusahavivekaḥ| yadi samyaktvanyāmāvakrāntasya bhavet prathamo'bhisamaya ārūpyadhātukaṁ duḥkhaṁ duḥkhamiti| paścāt sahābhisamayaḥ kāmarūpadhātukaṁ duḥkhaṁ duḥkhamiti| āryamārgodaye bhavetprathamamārūpyadhātuvastuvivekaḥ| paścāt kāmarūpadhātuvastusahavivekaḥ| evaṁ tarhi laukikāgradharmo vaktavya ārūpyadhātupratisaṁyuktaḥ| paraṁ samyaktvanyāmāvakrāntasya prathamo'bhisamayaḥ kāmadhātukaṁ duḥkhaṁ duḥkhamiti| paścāt sahābhisamayo rūpārūpyadhātukaṁ duḥkhaṁ duḥkhamiti| āryamārgodaye prathamaṁ kāmadhātavastuvivekaḥ| paścād rūpārūpyadhātuvastusahavivekaḥ| tasmāl laukikāgradharmo na vaktavya ārūpyadhātupratisaṁyuktaḥ|| punaḥ khalu| ārūpyasamādhimavatīrṇasya rūpasaṁjñāvyapagamaḥ| na virahitarūpasaṁjñaḥ pratibalo vijñātuṁ kāmadhātuṁ| yaddharmapratyayād duḥkhadharmajñānakṣāntyudayo bhavati taddharmapratyādudayati laukikāgradharmaḥ||
(4) laukikāgradharme vitarkavicārasvabhāvaḥ
laukikāgradharmo vaktavyaḥ kiṁ savitarkasavicāro 'vitarkasavicāro 'vitarkāvicāraḥ| prativacanaṁ| vaktavyaḥ savitarkasavicāro vā| avitarkasavicāro vā| avitarkāvicāro vā| savitarkasavicāraḥ katamaḥ| prativacanaṁ| savitarkasavicārasamādhimāśritasya samyaktvanyāmāvakrāntau tatprāpto laukikāgradharmaḥ| avitarkasavicāraḥ katamaḥ| prativacanaṁ| avitarkasavicārasamādhimāśritasya samyaktvanyāmāvakrāntau tatprāpto laukikāgradharmaḥ| avitarkāvicāraḥ katamaḥ| prativacanaṁ| avitarkāvicārasamādhimāśritasya samyaktvanyāmāvakrāntau tatprāpto laukikāgradharmaḥ||
(5) laukikāgradharma indriyasaṁprayogaḥ
laukikāgradharmo vaktavyaḥ kiṁ sukhendriyasaṁprayuktaḥ saumanasyendriyasaṁprayukta upekṣendriyasaṁprayuktaḥ| prativacanaṁ| vaktavyaḥ sukhendriyasaṁprayukto vā| saumanasyendriyasaṁprayukto vā| upekṣindriyasaṁprayukto vā| sukhendriyasaṁprayuktaḥ katamaḥ| prativacanaṁ| tṛtīyadhyānamāśritasya samyaktvanyāmāvakrāntau tatprāpto laukikāgradharmaḥ| saumanasyendriyasaṁprayuktaḥ katamaḥ| prativacanaṁ| prathamadvitīyadhyāne āśritasya samyaktvanyāmāvakrāntau tatprāpto laukikāgradharmaḥ| upekṣendriyasaṁprayuktaḥ katamaḥ| prativacanaṁ| anāgamyacaturthadhyāne āśritasya samyaktvanyāmāvakrāntau tatprāpto laukikāgradharmaḥ||
(6) laukikāgradharmasyaikacittavattvaṁ
laukikāgradharmo vaktavyaḥ kimekacitto vahucittaḥ| prativacanaṁ| vaktavya ekacittaḥ| kasmānnāyaṁ dharmo bahucittaḥ| prativacanaṁ| etebhyaścittacaitasikadharmebhyaḥ samanantarebhyo netarasya laukikacittasyotthāpanam utthāpanaṁ kevalasya lokottaracittasyaiva| utthitā ceditaralaukikacittatā bhavati hīnāya samāya praṇītāya| hīno bhavati cedu apratibalo bhavitavyaḥ samyaktvanyāmāvakrāmāya| kasya hetoḥ| na parihīnena mārgeṇa bhavyaḥ samyaktvanyāmāvakrama iti| samo bhavati cet tathāpyapratibalaḥ samyaktvanyāmāvakramāya| kasya hetoḥ| pūrvam evaṁjātīyena mārgeṇābhavyaḥ samyaktvanyāmāvakrama iti| praṇīto bhavati cet paurviko na bhavitavyo laukikāgradharmaḥ| para eṣa laukikāgradharmaḥ||
(7) laukikāgradharmasyāvivartanīyatā
laukikāgradharmo vaktavyaḥ kiṁ vivartanīyo'vivartanīyaḥ| prativacanaṁ| vaktavyo 'vivartanīyaḥ| kasmādayaṁ dharmo niyatamavivartanīyaḥ| prativacanaṁ| laukikāgradharmaḥ satyānusārī satyābhimukhaḥ satyanirvedhāṁśikaḥ| anyonyāntare nāvakāśo'sadṛśacittotpādasya yena nāryasatyābhisamayanirvedhaḥ| tathā hi| balavān puruṣo nadīpāraṁ gacchan darīpāraṁ gacchan parvatapāraṁ gacchan prapātapāraṁ gacchan nāntare śaktaḥ pratinivartayitumātmānaṁ pratigantaṁ mūlasthānaṁ gantuṁ vā sthānāntaraṁ| prathamaṁ prasthito 'dhimātrakāyavyāpāro gantavyamanāsādya na bhavati virantumarhaḥ| laukikāgradharmo'pi punastathā| satyānusārī satyābhimukhaḥ satyanirvedhāṁśikaḥ| anyonyāntare nāvakāśo 'sadṛśacittotpādasya yena nāryasatyābhisamayanirvedhaḥ| tathā hi| santi jaṁbūdvīpe paṁca mahānadyaḥ| gaṁgā nāma prathamā| yamunā nāma dvitīyā| sarayū nāma tṛtīyā| aciravatī nāma caturthī| mahī nāma paṁcamī| yathā paṁca nadyo mahāsamudrānusāriṇyo mahāsamudrābhimukhyo mahāsamudranirvedhāṁśikā antare na śaktāḥ pratinivartitum udgamasthānaṁ prati sroto vāhayintuṁ gantuṁ vā sthānāntaraṁ| dhruvaṁ tā mahāsamudramavatartuṁ pratibalā vahanti| laukikāgradharmo'pi punastathā| satyānusārī satyābhimukhaḥ satyanirvedhāṁśikaḥ| anyonyāntare nāvakāśo 'sadṛśacittotpādasya yena nāryasatyābhisamayanirvedhaḥ| punaḥ khalu| laukikāgradharmo duḥkhadharmajñānakṣānterbhavati samanantarapratyayaḥ| na kaścid dharmaḥ kṣipraṁ punarāvartamānaścittam atikrāmyan tadānīṁ pratibalaḥ kartum antarāyam āryasatyābhisamayanirvedhasya| tasmādeṣa dharmo dhruvamavivartanīyaḥ||0|| [laukikāgradharmanirdeśaḥ pariniṣṭhitaḥ] ||0||
2. mūrdhā
(1) mūrdhalakṣaṇaṁ
mūrdhā katamaḥ| prativacanaṁ| buddhadharmasaṁgheṣvalpapramāṇaśraddhotpādaḥ| yathā pārāyaṇamāṇavakam avocad bhagavān-
buddhe dharme'tha saṁghe cetprasādo'lpo'pi jāyate|
mūrdhadharmaṁ gato nāma vijñātavyaḥ sa māṇava||
(2) mūrdhapātalakṣaṇaṁ
mūrdhapātaḥ katamaḥ| prativacanaṁ| yathaikatyaḥ satpuruṣamupagamya saddharmaṁ śrutvā yoniśo manaskāreṇa śraddadhāti buddhaṁ bodhidharmān kuśaladeśakaṁ saṁghaṁ| saccāritro bhāvayati-rūpamanityaṁ vedanāsaṁjñāsaṁskāravijñānānyanityāni| supratiṣṭhitaṁ duḥkhasatyaṁ supratiṣṭhitāni samudayanirodhamārgasatyāni| tataḥ kālāntare nopagacchati satpuruṣaṁ| na śṛṇoti saddharmaṁ| ayoniśo manaskāreṇa prāptalaukikaśraddhāto bhavati parihīṇo bhagno nivṛtto naṣṭa iti mūrdhapāto nāma| yathā pārāyaṇamāṇavakamavocad bhagavān-
evaṁ tridhamato yadi parihīyeta pūruṣaḥ|
vadāmi murdhapatitaṁ jña yaṁ nāma tathāvidhaṁ||0||
[mūrdhanirdeśaḥ pariniṣṭhitaḥ]||0||
3. ūṣmā
ūṣmā katamaḥ| prativacanaṁ| saddharmavinaye 'lpaśraddhāsamādānaṁ| yathā bhagavānuddiśyāśvajitpunarvasū bhikṣū avocat| etau moghapuruṣau mama saddharmeṇa vigatau vinayena ca| tathā hi| mahāpṛthivī dūramākāśād gatā| etau moghapuruṣau mama saddharmavinaye nālpāṁśato 'pyūṣmīkṛtau||0|| [ūṣmanirdeśaḥ pariniṣṭhitaḥ]||0||
4. satkāyadṛṣṭiḥ
viṁśatikoṭiṣu satkāyadṛṣṭiṣu katyātmadṛṣṭayaḥ katyātmīyadṛṣṭayaḥ| prativacanaṁ| paṁcātmadṛṣṭayaḥ| tadyathā samanupaśyati| rūpamātmā| vedanā| saṁjñā| saṁskārāḥ| vijñānamātmā|| paṁcadaśātmīya dṛṣṭayaḥ| tadyathā samanupaśyati| rūpavānātmā| rūpamātmīyaṁ| rūpe ātmā| vedanā| saṁjñā| saṁskāra| vijñānavānātmā| vedanā| saṁjñā| saṁskārāḥ| vijñānam ātmīyaṁ| vedanāyāṁ| saṁjñāyāṁ saṁskāreṣu| vijñāne ātmā||0|| [satkāyadṛṣṭinidaśaḥ pariniṣṭhitaḥ]||0||
5. dṛṣṭisaṁgraho dṛṣṭiprahāṇaṁ ca
(1) nityadṛṣṭiḥ
yadanitye nityadṛṣṭiḥ| paṁcasu dṛṣṭiṣu katamayā dṛṣṭayā saṁgrāhyā| katamena darśanena heyā| prativacanaṁ| antagrāhadṛṣṭiśāśvatadṛṣṭisaṁgrāhyā| duḥkhadarśanaheyā||
(2) anityadṛṣṭiḥ
yannitye 'nityadṛṣṭiḥ| paṁcasu dṛṣṭiṣu katamayā dṛṣṭayā saṁgrāhyā| katamena darśanena heyā| prativacanaṁ| mithyādṛṣṭisaṁgrāhyā| nirodhadarśanaheyā||
(3) sukhadṛṣṭiḥ
yad duḥkhe sukhadṛṣṭiḥ| paṁcasu dṛṣṭiṣu katamayā dṛṣṭyā saṁgrāhyā| katamena darśanena heyā| prativacanaṁ| hīnadharmāṇāṁ praṇītatayā grāhakeṇa dṛṣṭiparāmarśena saṁgrāhyā| duḥkhadarśanaheyā||
(4) duḥkhadṛṣṭiḥ
yat sukhe duḥkhadṛṣṭiḥ| paṁcasu dṛṣṭiṣu katamayā dṛṣṭyā saṁgrāhyā| katamena darśanena heyā| prativacanaṁ| mithyādṛṣṭisaṁgrāhyā| nirodhadarśanaheyā||
(5) śucidṛṣṭiḥ
yadaśucau śucidṛṣṭiḥ| paṁcasu dṛṣṭiṣu katamayā dṛṣṭyā saṁgrāhyā| katamena darśanena heyā| prativacanaṁ| hānadharmāṇāṁ praṇītatayā grāhakeṇa dṛṣṭiparāmarśena saṁgrāhyā| duḥkhadarśanaheyā||
(6) aśucidṛṣṭiḥ
yac chucāvaśucidṛṣṭiḥ| paṁcasu dṛṣṭiṣu katamayā dṛṣṭyā saṁgrāhyā| katamena darśanena heyā| prativacanaṁ| mithyādṛṣṭisaṁgrāhyā| asyā dvau bhedau| yadyucyate nirodha'śūciḥ| nirodhadarśanaheyā| yadyucyate mārgo'śuciḥ| mārgadarśanaheyā||
(7) ātmadṛṣṭiḥ
yadanātmanyātmadṛṣṭiḥ| paṁcasu dṛṣṭiṣu katamayā dṛṣṭyā saṁgrāhyā| katamena darśanena heyā| prativacanaṁ satkāyadṛṣṭisaṁgrāhyā| duḥkhadarśanaheyā||
(8) hetudṛṣṭiḥ
yadahetau hetudṛṣṭiḥ| paṁcasu dṛṣṭiṣu katamayā dṛṣṭyā saṁgrāhyā| katamena darśanena heyā| prativacanaṁ| ahetau hetupratipādakena śīlavrataparāmarśena saṁgrāhyā| duḥkhadarśanaheyā||
(9) ahetudṛṣṭiḥ
yad hetāvahetudṛṣṭiḥ| paṁcasu dṛṣṭiṣu katamayā dṛṣṭyā saṁgrāhyā| katamena darśanena heyā| prativacanaṁ| mithyādṛṣṭisaṁgrāhyā| nirodhadarśanaheyā||
(10) abhāvadṛṣṭiḥ
yadu bhāve 'bhāvadṛṣṭiḥ| paṁcasu dṛṣṭiṣu katamayā dṛṣṭyā saṁgrāhyā| katamena darśanena heyā| prativacanaṁ| mithyādṛṣṭisaṁgrāhyā| asyāścatvāro bhedāḥ| yadyu cyate na duḥkhaṁ| duḥkhadarśanaheyā| yadyucyate na samudayaḥ| samudaya darśanahayā| yadyucyate na nirodhaḥ| nirodhadarśanahayā| yadya cyate na mārgaḥ| mārgadarśanaheyā||
(11) bhāvadṛṣṭiḥ
yadabhāve bhāvadṛṣṭiḥ| paṁcasu dṛṣṭiṣu katamayā dṛṣṭyā saṁgrāhyā| katamena darśanena heyā| prativacanaṁ| eṣā na dṛṣṭiḥ| mithyājñānametat||0|| [dṛṣṭisaṁgrahaprahāṇanirdeśaḥ pariniṣṭhitaḥ]||0||
iti jñānaprasthānasya prathame saṁkīrṇaskandhe laukikāgradharmo nāma prathamo niḥśvāsaḥ||
prathame saṁkīrṇaskandhe
dvitīyo niḥśvāsaḥ
jñānam
uddeśaḥ
ekaṁ jñānaṁ vijñānaṁ dvicittahetvālaṁvanaṁ smṛtiḥ śrāddhaṁ|
trīndriyayogo 'tīto vicikitsā nāmapadavyaṁjanakāyāḥ||
buddhāvasādaḥ ṣaḍhetavo 'nuśayacittaṁ ca hānaṁ ca|
gocaranimittaheyavijñānārtha iti vargavivakṣitaṁ||
1. ekaṁ jñānaṁ
astyekaṁ jñānaṁ jānāti yatsavadharmān| prativacanaṁ| nāsti| sarve dharmā anātmāna iti jñānotpāde jñānamidaṁ kiṁ na jānāti| prativacanaṁ| na jānāti svabhāvaṁ tatsaṁprayuktāṁśca sahabhūdharmān||0|| [ekajñānanirdeśaḥ pariniṣṭhitaḥ]||0||
2. ekaṁ vijñānaṁ
astyekaṁ vijñānaṁ vijānāti yatsarvadharmān| prativacanaṁ| nāsti| sarve dharmā anātmāna iti vijñānotpāde vijñānamidaṁ kiṁ na vijānāti| prativacanaṁ| na vijānāti svabhāvaṁ tatsaṁprayuktāṁśca sahabhūdharmān||0|| [ekavijñānanirdeśaḥ pariniṣṭhitaḥ]||0||
3. dvicittahetvālaṁbanaṁ
(1) dvicittamithohetubhāvaḥ
dve citte kiṁ bhavataḥ paraṁparamithohetū| prativacanaṁ| na| kasmād hetoḥ| yasmānnāsti kasyacit pudgalasyāpūrvācaramayordvicittayoḥ sahotpādaḥ| na cāpi paraṁ cittaṁ bhavati pūrvacittasya hetuḥ||
(2) dvicittamithaālaṁbanabhāvaḥ
dve citte kiṁ bhavataḥ paraṁparamithaālaṁvane| prativacanaṁ| bhavataḥ| yathānāgatacittaṁ nāstīti jāyamānaṁ cittaṁ| athaitaccintotthitaṁ dvitīyaṁ cittaṁ| yathānāgatacittamastīti jāyamānaṁ cittaṁ| athaitaccintotthitaṁ dvitīyaṁ cittaṁ| yathānāgatamārgacittaṁ nāstīti jāyamānaṁ cittaṁ| athaitaccintotthitaṁ dvitīyaṁ cittaṁ| yathānāgatamārgacittamastīti jāyamānaṁ cittaṁ| athaitaccintotthitaṁ dvitīyaṁ cittaṁ| yathā dvau paracittajñau| etayoḥ dve citte bhavataḥ paraṁparamithaālaṁbane| kasmānna kasyacit pudgalasyāpūrvācaramayordvayościttayoḥ sahotpādaḥ| prativacanaṁ| yasmān nāsti dvitīyaḥ samanantarapratyayaḥ| yasmāt sattvānāmekaikacittaṁ saṁtānavarti| yasmāt pudgalo nopalabhyate| nāpi pūrvacittaṁ gacchati paracittaṁ ||0|| [dvicittahetvālaṁbananirdeśaḥ pariniṣṭhitaḥ]||0||
4. smṛtiḥ
kena pratyayena pūrvakṛtavṛttasya smaraṇapratibalā bhavanti| prativacanaṁ| sattvānāṁ dharmeṣvabhyāsabalena labhyata evaṁ sabhāgajñānaṁ yathāgataṁ vṛtaṁ yena pratibalā bhavanti tathā jñātuṁ| yathā mudrākārau jñātuṁ pratibalau parasparakṛtamudrākṣarāṇi| yadyapi pau puruṣau na gacchato mithaḥ praṣṭuṁ tvaṁ kathamakārṣīretānyakṣarāṇīti| nāpi mithaḥ pratibhāṣete evamahaṁ karomyetānyakṣarāṇīti paraṁ tayoḥ puruṣayorabhyāsabalena labhyata evaṁ sabhāgajñānaṁ jñātuṁ pratibalau bhavato yena parasparakṛtamudrākṣarāṇi| sattvā api tathā| abhyāsabalena labhyata evaṁ sabhāgajñānaṁ yathāgataṁ vṛtaṁ yena pratibalā bhavanti tathā jñātuṁ| punaryathā paracittajñayorbhavati parasparacittajñānaṁ| yadyapi tau puruṣau na gacchato mithaḥ praṣṭaṁ tvaṁ kathaṁ janāsi me cittamiti| nāpi mithaḥ pratibhāṣete evamahaṁ te jānāmi cittamiti| paraṁ tayoḥ puruṣayorabhyāsabalena labhyate tathā sabhāgajñānaṁ yathā bhavataḥ parasparacittaṁ jñātuṁ pratibalau| sattvā api tathā| abhyāsabalena labhyata evaṁ sabhāgajñānaṁ yathāgataṁ vṛttaṁ yena pratibalā bhavanti tathā jñātuṁ| punaryathā| sarve cittacaitasikā ālaṁbananiyatā ālaṁbanasupratiṣṭhitāḥ|| bhūyo'pi| cittasamādānaṁ hi hetuḥ| tasmin prabale smaraṇaṁ punaravismaraṇaṁ| kiṁ pratītya sattvānāṁ bhavati vismaraṇamatha punaḥ smaraṇaṁ| prativacanaṁ| sattvānāṁ sabhāgasantānapravṛttikāle dharmeṣu bhavati parasparānubaddhajñānadarśanotpādaḥ| bhūyo'pi cittasamādānaṁ hi hetuḥ| tasmin prabale smaraṇaṁ na punarvismaraṇaṁ| kiṁ pratītya sattvānāṁ bhavati smaraṇamatha punarvismaraṇaṁ| prativacanaṁ| sattvānāṁ visabhāgasaṁtānapravṛttikāle na dharmeṣu bhavati parasparānubaddhajñānadarśanotpādaḥ| bhūyo'pi cittasamādānaṁ hi hetuḥ| tasmin dubale smaraṇaṁ punaḥ smṛtipramoṣaḥ||0|| [smṛtinirdeśaḥ pariniṣṭhitaḥ]||0||
5. śrāddhaṁ
kiṁ pratītya śrāddhamupatiṣṭhanti pitaro na gacchantyanyataḥ| prativacanaṁ| tadgatidharmastathā labhante yena tathāsthānavastujātikamātmabhāgaṁ| iti śrāddhamupatiṣṭhanti nānyataḥ| yathā haṁsamayūraśukaśārikājīvaṁjīvakādayo yadyapi yathākāmamākāśe svacchandotpatanāstathāpi ṛddhibalānubhāvaguṇe na te manuṣyottarāḥ| paraṁ tadgatidharmastathā labhante yena tathāsthānavastujātikamātmabhāgaṁ bhavanti ca pratibalā ākāśotpatanāya| pitṛgatirapi tathā| tathādharmabalena śrāddhamupatiṣṭhanti| nānyagatistathā| punaryathā| ekatyā narakāḥ pratibalāḥ smartuṁ pūrvanivāsaṁ jñātumapi paracittaṁ| ekatyāstiryaṁcaḥ| ekatyāḥ pretāḥ pratibalāḥ smartuṁ pūrvanivāsaṁ jñātumapi paracittaṁ| janayituṁ ca dhūmajvalanaṁ prārabdhuṁ meghān prayojayitu varṣaṁ śītīkartumuṣṇamityādi| yadyapi pratibalāḥ kartuṁ vastūnyetāni tathāpi ṛddhibalānubhāvaguṇe na ti manuṣyottarāḥ| paraṁ tadgatidharmastathā labhante yena tathāsthānavastujātikamātmabhāgaṁ pratibalāḥ kartumetāni vastūni| pitṛgatirapi tathā| tathādharmabalena śrāddhamupatiṣṭhanti| nānyagatistathā| punaḥ| kaściddīrgharātraṁ janayatyevaṁ chandam evaṁ nandīrāgaṁ| bhavatu dāraparigraho me putrāya dāraparigraho me pautrāya dāraparigraho me putrapautraprajananāya santatyavicchedāya| mama jīvitasyānte yadi pitṛgatāvupapanno bhaveyaṁ tarhi te 'nusmaranto māṁ kuryurme śrāddhaṁ| tasya dīrgharātraṁ bhūtenaitena kāmaguṇena śrāddhamupatiṣṭhanti nānyataḥ||0|| [śrāddhanirdeśaḥ pariniṣṭhitaḥ]||0||
6. trīndriyayogaḥ=viṣayasya dvābhyāmindriyābhyāṁ yogaḥ
vaktavyamekacakṣuṣā rūpadarśanaṁ dvābhyāṁ cakṣurbhyāṁ rūpadarśanaṁ| prativacanaṁ| dvābhyāṁ cakṣurbhyāṁ vaktavyaṁ rūpadarśanaṁ| kasya hetoḥ| ekasmin cakṣuṣi nimīlite bhavatyasphuṭavijñānotpādaḥ| unmīlite bhavato yadā dve cakṣuṣī tadā sphuṭavijñānotpāda iti| nanu nimīlite cakṣuṣyekasmin tathā vijñānaṁ jāyeta yathonmīlitayoścakṣuṣoḥ kāle jāyate tarhi na vaktavyaṁ dvābhyāṁ cakṣurbhyāṁ rūpadarśanaṁ| paramekasmin cakṣuṣi nimīlite bhavatyasphuṭavijñānotpādaḥ| unmīlite bhavato yadā dve cakṣuṣī tadā sphuṭavijñānotpādaḥ| tasmād vaktavyaṁ dvābhyāṁ cakṣurbhyāṁ rūpadarśanaṁ yathā nimīlitaṁ tathāvṛtaṁ dūṣitaṁ kṣataṁ naṣṭaṁ cāpi| cakṣarbhyāṁ rūpadarśanaṁ yathā śrotrābhyāṁ śabdaśravaṇaṁ ghrāṇābhyāṁ gaṁdhagrahaṇamapi tathā||0|| [trīndriyayoganirdeśaḥ pariniṣṭhitaḥ]||0||
7. atītaṁ
sarvamatītaṁ tatsarvamapratyutpannaṁ kiṁ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| astyatītaṁ nāpratyutpannaṁ| yathāvocad āyuṣmānudāyī-
sarvasaṁyojanamatītaṁ ghanād nirvaṇamāgataṁ|
kāmebhyo naiṣkramyasukhaṁ śailamuktamiva kāṁcanaṁ||
astyapratyutpannaṁ nātītaṁ| tathāhi kaścid abhijñayā vā maṁtravidyayā vā bhaiṣajyavastunā vā tathājātyāvāsalabdhajñānena vā kiṁcit pidadhātīti na pratīyate| astyatītamapratyupannamapi| tathāhi sarve saṁskārā utpannā samutpannā jātāḥ saṁjātāḥ parivṛttāḥ saṁparivṛttāḥ samuditā abhyupapannā atītā niruddhāstyaktapariṇāmā ityatītā atītāṁśakā atītādhvasaṁgṛhītāḥ| nāstyatītaṁ nāpyapratyutpannaṁ| tathāhi vihāya pūrvalakṣaṇaṁ||
sarvamatītaṁ tatsarvaṁ niruddhaṁ kiṁ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| astyatītaṁ na niruddhaṁ| yathāvocadāyuṣmānudāyī-sarvasaṁyojanamatītaṁ yāvad vistareṇoktaṁ| asti niruddhaṁ jātītaṁ| tathā hī bhagavānavocat-eteṣāmāryaśrāvakāṇāṁ niruddho narakaḥ| niruddhā tiryagjātiḥ| niruddhaḥ preta[viṣayaḥ]| niruddhāḥ sarvadurgatayaḥ| astyatītaṁ niruddhamapi| tathā hi sarve saṁskārā utpannāḥ samutpannāḥ| yāvad vistareṇoktaṁ| asti nātītaṁ nāpi ca niruddhaṁ| tathā hi vihāya pūrvalakṣaṇaṁ||
punaḥ khalu saṁyojanaprahāṇamadhikṛtya vacanaṁ| asti saṁyojanamatītaṁ na niruddhaṁ| tathā hi saṁyojanamatītam aprahīṇam aparijñātam aniruddham anudvāntaṁ| asti saṁyojanaṁ niruddhaṁ nātītaṁ| tathā hi saṁyojanamanāgataṁ prahīṇaṁ parijñātaṁ niruddham udvāntaṁ| asti saṁyojanamatītaṁ niruddhamapi| tathā hi saṁyojanamatītaṁ prahīṇaṁ parijñātaṁ niruddham udvāntaṁ| asti saṁyojanaṁ nātītaṁ nāpi niruddhaṁ| tathā hi saṁyojanamanāgatam aprahīṇam aparijñātam aniruddham anudvāntaṁ| pratyutpannaṁ ca saṁyojanaṁ||
sarvamatītaṁ tatsarvamantarhitaṁ kiṁ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| astyatītaṁ nāntarhitaṁ| yathāvocadāyuṣmānudāyī-sarvasaṁyojanamatītaṁ| yāvad vistareṇoktaṁ| astyantarhitaṁ nātītaṁ| yathā vyavahāramāśritya parittā rathyā parittā śālikā parittaṁ bhājanaṁ parittaṁ cakṣurucyate 'ntarhitā rathyā yāvad antarhitaṁ cakṣuḥ| astyatītam antarhitamapi| yathā sarve saṁskārā utpannāḥ samutpannāḥ| yāvad vistareṇoktaṁ| asti nātītaṁ nāpyantarhitaṁ| yathā varjayitvā pūrvalakṣaṇaṁ||
punaḥ khalu saṁyojanaprahāṇamadhikṛtya vacanaṁ| asti saṁyojanamatītaṁ nāntarhitaṁ| tathā hi saṁyojanamatītam aprahīṇam aparijñātam aniruddham anudvāntaṁ| asti saṁyojanamantarhitaṁ nātītaṁ| tathā hi saṁyojanamanāgataṁ prahīṇaṁ parijñātaṁ niruddham udvāntaṁ| asti saṁyojanamatītamantarhitamapi| tathā hi saṁyojanamatītaṁ prahīṇaṁ parijñātaṁ niruddham udvāntaṁ| asti saṁyojanaṁ nātītaṁ nāpyantarhitaṁ| tathā hi saṁyojanamanāgatam aprahīṇam aparijñātam aniruddham anudvāntaṁ| pratyutpannaṁ ca saṁyojanaṁ||0|| [atītanirdeśaḥ pariniṣṭhitaḥ]||0||
8. vicikitsā
yadi duḥkhe jāyate vicikitsā-idaṁ duḥkhamiti nedaṁ duḥkhamiti| vaktavyaṁ tadekacittamanekacittaṁ| prativacanaṁ| vaktavyamanekacittaṁ| tathā hi| idaṁ duḥkhamityekaṁ cittaṁ| nedaṁ duḥkhamiti dvitīyaṁ cittaṁ| samudayanirodhamārgeṣu jātā vicikitsāpi tathā||
astyekaṁ cittaṁ savicikitsāvicikitsaṁ| prativacanaṁ| na| kasya hetoḥ| tathā hi| duḥkhasatye kiṁsvididaṁ duḥkhamiti vacane cittamidaṁ bhavati savicikitsaṁ| idaṁ duḥkhamitivacane cittamidaṁ bhavatyavicikitsaṁ| kiṁsvinnedaṁ duḥkhamiti vacane cittamidaṁ bhavati savicikitsaṁ| nedaṁ duḥkhamiti vacane cittamidaṁ bhavatyavicikitsaṁ| samudayanirodhamārgeṣvapi tathā jñātavyaṁ||0|| [vicikitsānirdeśaḥ pariniṣṭhitaḥ]||0||
9. nāmapadavyaṁjanakāyāḥ
(1) nāmakāyaḥ
nāmakāyaḥ katamaḥ| prativacanaṁ| tathā hi| nāmasamūho viśeṣavacanānyadhivacananāni saṁjñā anusaṁjñā upādāya pratiṣṭhitaḥ| iti nāmakāyaḥ||
(2) padakāyaḥ
padakāyaḥ katamaḥ| prativacanaṁ| apūrṇārthapūrakapadānāmekatra vinyāsaḥ| iti padakāyaḥ| yathāha bhagavān-
sarvapāpasyākaraṇaṁ kuśalasyopasaṁgrahaḥ|
svacittaparyavadānam etat buddhānāṁ śāsanaṁ||
iti catvāri padāni| pratyekamapūrṇarthapūrakamatra vinyastam iti padakāyaḥ||
(3) vyaṁjanakāyaḥ
vyaṁjanakāyaḥ katamaḥ| prativacanaṁ| sarvākṣaranikāyaḥ| iti vyaṁjanakāyaḥ| yathāha bhagavān-
chando nidānaṁ gāthānāmakṣarāṇi tāsāṁ vyaṁjanaṁ|
nāmasaṁniśrayā gāthā kavirgāthānāmāśrayaḥ||
||0|| [nāmapadavyaṁjanakāyanirdeśaḥ pariniṣṭhitaḥ]||0||
10. buddhāvasādaḥ
yathā buddho bhagavān vivācayati sma śiṣyān āmantrayan moghapuruṣa iti| etasya ko'rthaḥ| prativacanaṁ| etat paribhāṣavacanaṁ| tathā hi| buddho bhagavān vivācayati sma śiṣyān āmantrayan moghapuruṣa iti| yathedānīm upādhyāyā ācāryāścāntevāsina āśritān śiṣyān jāte doṣe vivācayanti yūyaṁ bālā mūḍhā apratibhānā akuśalā iti| bhagavānapi tathā vivācayati sma śiṣyānāmantrayan moghapuruṣa iti| kasmād bhagavān vivācayati sma śiṣyān āmantrayan moghapuruṣa iti| prativacanaṁ| te bhagavato'vavādānuśāsanīṁ nāthataḥ sma caranti nānuvartante na nirantarīkurvanti| pratyuta te kurvanti smāryaśāsane bālamūḍhakṛtyāni moghāni viphalānyaniḥsaraṇānyanāṁsvādānyasulābhāni buddhaśāsanapratyanīkāni| sarvaśikṣāpadeṣu na pratibalāḥ śikṣāsamādānāyeti bhagavān paribhāṣate sma teṣāmāmantrayan moghapuruṣa iti||0|| [buddhāvasādanirdeśaḥ pariniṣṭhitaḥ]||0||
11. ṣaḍ hetavaḥ
(1) ṣaṇṇāṁ hetūnāmuddeśaḥ
santi ṣaḍ hetavaḥ| tathā hi| saṁprayuktakahetuḥ yāvat kāraṇahetuḥ||
(2) saṁprayuktakahetuḥ prathamaḥ
saṁprayuktakahetuḥ katamaḥ| prativacanaṁ| vedanā vedanāsaṁprayuktakadharmāṇāṁ saṁprayuktakahetuḥ| vedanāsaṁprayuktakadharmā vedanāyāḥ saṁprayuktakahetavaḥ| saṁjñā cetanā sparśo manaskāraścchando 'dhimuktiḥ smṛtiḥ samādhirmatiśca matisaṁyuktakadharmāṇāṁ saṁprayuktakahetuḥ| matisaṁyuktakadharmā mateḥ saṁprayuktakahetavaḥ| iti saṁprayuktakahetuḥ||
(3) sahabhūheturdvitīyaḥ
sahabhūhetuḥ katamaḥ| prativacanaṁ| cittaṁ caitasikadharmāṇāṁ sahabhūhetuḥ| caitasikadharmā cittasya sahabhūhetavaḥ| cittaṁ cittānuvartikāyakarmavākkarmaṇāṁ sahabhūhetuḥ| cittaṁ cittānuvartiviprayuktasaṁskārāṇāṁ sahabhūhetuḥ| cittānuvartiviprayuktasaṁskārāścittasya sahabhūhetavaḥ| punaḥ khalu sahajātāni caturmahābhūtāni parasparaṁ sahabhūhetavaḥ| iti sahabhūhetuḥ||
(4) sabhāgahetustṛtīyaḥ
sabhāgahetuḥ katamaḥ| prativacanaṁ| pūrvajātakuśalamūlaṁ paścājjātasya svadhātukuśalamūlasya tatsaṁprayuktakadharmāṇāṁ ca sabhāgahetuḥ| atītakuśalamūlam anāgatapratyutpannasya svadhātukuśalamūlasya tatsaṁprayuktakadharmāṇāṁ ca sabhāgahetuḥ| pratyutpannakuśalamūlam anāgatasya svadhātukuśalamūlasya tatsaṁprayuktakadharmāṇāṁ ca sabhāgahetuḥ| yathā kuśalamūlam akuśalāvyākṛtamūle api tathā| bhedastvayaṁ| akuśale varjyate svadhātuḥ| iti sabhāgahetuḥ||
(5) sarvatragahetuścaturthaḥ
sarvatragahetuḥ katamaḥ| prativacanaṁ| purvaṁ jātā duḥkhadarśanaheyāḥ sarvatragā anuśayāḥ paścājjātānāṁ svādhātukānāṁ samudayanirodhamārgadarśanabhāvanāheyānām anuśayānāṁ tatsaṁprayuktakadharmāṇāṁ ca sarvatragahetavaḥ| atītā duḥkhadarśanaheyāḥ sarvatragā anuśayā anāgatapratyutpannānāṁ svadhātukānāṁ samudayanirodhamārgadarśanabhāvanāheyānāmanuśayānāṁ tatsaṁprayuktakadharmāṇāṁ ca sarvatragahetavaḥ| pratyutpannā duḥkhadarśanaheyāḥ sarvatragā anuśayā anāgatānāṁ svadhātukānāṁ samudayanirodhamārgadarśanabhāvanāheyānām anuśayānāṁ tatsaṁprayuktakadharmāṇāṁ ca sarvatragahetavaḥ| yathā duḥkhadarśanaheyāḥ samudayadarśanaheyā api tathā| iti sarvatragahetuḥ|
(6) vipākahetuḥ paṁcamaḥ
vipākahetuḥ katamaḥ| sarve cittacaitasikadharmā udgṛhṇanti vipākaṁ rūpaṁ cittacaittadharmān cittaviprayuktasaṁskārān| ete cittacaitasikadharmāstasya vipākasya vipākahetavaḥ| sarvakāyavākkarmāṇyudgṛhṇanti vipākaṁ rūpaṁ cittacaittadharmān cittaviprayuktasaṁskārān| etāni kāyavākkarmāṇi tasya vipākasya vipākahetavaḥ| punaḥ khalu sarvacittaviprayuktasaṁskārā udgṛhṇanti vipākaṁ rūpaṁ cittacaittadharmān cittaviprayuktasaṁskārān| ete cittaviprayuktasaṁskārāstasya vipākasya vipākahetavaḥ| iti vipākahetuḥ||
(7) kāraṇahetuḥ ṣaṣṭhaḥ
kāraṇahetuḥ katamaḥ| prativacanaṁ| cakṣuśca rūpaṁ ca pratītya jāyate cakṣurvijñānaṁ| etasya cakṣurvijñānasya te cakṣūrūpe tatsaṁprayuktakadharmāstatsahabhūdharmāḥ śrotraṁ śabdaḥ śrotravijñānaṁ ghrāṇaṁ gandho ghrāṇavijñānaṁ jihvā raso jihvāvijñānaṁ kāyaḥ spaśaḥ kāyavijñānaṁ rūpiṇo 'rūpiṇaḥ sanidarśanā anidarśanāḥ sapratighā apratighāḥ sāsravā anāsravāḥ saṁskṛtā asaṁskṛtā ityevamādayaśca sarve dharmā kāraṇahetavaḥ| varjayitvā svabhāvaṁ| yathā cakṣurvijñānaṁ śrotraghrāṇajihvākāyamanovijñānānyapi tathā| iti kāraṇahetuḥ||0|| [ṣaḍhetunirdeśaḥ pariniṣṭhitaḥ]||0||
12. cittasaṁbandhenānuśayānuśayitam anuśayaprahāṇaṁ ca
sarvaṁ cittam anuśayena saheti sānuśayacittaṁ nāma| so 'nuśayaḥ kimatra citte samanuśete| prativacanaṁ| samanuśete vā| na samanuśete vā| katamaḥ samanuśete| tathā hi| yasyānuśayasyaitaccittasaṁprayogo 'prahīṇaḥ| etaccittamālaṁbanaṁ| katamo na samanuśete| tathā hi| yasyānuśayasyaitaccittasaṁprayogaḥ prahīṇaḥ||
nanvanuśayaścitte samanuśete| tadidaṁ cittaṁ kiṁ tenaivānuśayena saheti sānuśayacittaṁ nāma| prativacanaṁ| tena nānyena vā| tena cānyena ca vā| katamat tena nānyena| tathā hīdaṁ cittamaprahīṇaṁ| katamat tena cānyena ca| tathā hi duḥkhajñāna utpanne samudayajñāne 'nutpanne yadidaṁ cittaṁ duḥkhadarśanaheyasamudayadarśanaheyānuśayālaṁbanaṁ||
sarvaṁ cittam anuśayena saheti sānuśayacittaṁ nāma| so'nuśayaḥ kimatra citta hātavyaḥ| prativacanaṁ| hātavyo vā| ahātavyo vā| katamo hātavyaḥ| tathā hi| yasyānuśayasyedaṁ cittamālaṁbanaṁ| katamo 'hātavyaḥ| tathā hi| yasyānuśayasyaitena cittena saṁprayogaḥ||
sarvo'nuśayaḥ kimupādāya hātavyaḥ| prativacanaṁ| ālaṁbanamupādāya||
bhavānāha| anuśaya ālaṁbanamupādāya hātavyaḥ| prativacanaṁ| evaṁ||
yadi tathā| yaḥ sarvo'nuśayo nirodhamārgadarśanaheyaḥ sāsravālaṁvanaḥ sa kimupādāya hātavyaḥ| etasya hānaṁ tasya hānam iti ceducyate na sarvamidaṁ yuktaṁ| prativacanaṁ| nirodhamārgadarśanaheto 'nāsravālaṁbano 'nuśaya ālaṁbanamupādāya hīyate| etasya hānāt| tasyāpi hānaṁ||
nanvanuśayaścitte hātavyaḥ| tadidaṁ cittaṁ kiṁ tenaivānuśayena saheti sānuśayacittaṁ nāma| prativacanaṁ| tena nānyena vā| tena cānyena ca vā| katamat tena nānyena| tathā hi rāgeṇādūṣitaṁ bhāvanāheyaṁ| katamat tena cānyena ca| tathā hi cittaṁ rāgadūṣitaṁ||
13. gocaranimittaheyavijñānaṁ
gocaranimittaheyaṁ vijñānaṁ katamat| prativacanaṁ| duḥkhajñāna utpanne samudayajñāne'nutpanne yadidaṁ cittaṁ samudayadarśanaheyaṁ duḥkhadarśanaheyālaṁbanaṁ| iti gocaranimittaheyavijñānaṁ| asmin vijñāne katyanuśayā anuśerate| prativacanaṁ| ekonaviṁśatiḥ|| cittamekaṁ kiṁ| prativacanaṁ| na tathā| tathā hi| aprahīṇakāmarāgasya duḥkhadharmajñāne utpanne samudayadharmajñāne 'nutpanne yaccittaṁ kāmadhātukaṁ samudayadarśanaheyaṁ duḥkhadarśanaheyālaṁbanaṁ| tadidaṁ gocaranimittaheyavijñānaṁ kāmadhātukaiḥ samudayadarśanaheyaiḥ saptabhiranuśayairanuśayitaṁ| prahīṇakāmarāgasyāprahīṇe rūparāge duḥkhānvayajñāna utpanne samudayānvayajñāne 'nutpanne yaccittaṁ rūpadhātukaṁ samudayadarśanahayaṁ duḥkhadarśanaheyālaṁbanaṁ| tadidaṁ gocaranimittaheyavijñānaṁ rūpadhātukaiḥ samudayadarśanaheyaiḥ ṣaḍbhiranuśayairanuśayitaṁ| prahīṇarūparāgasya duḥkhānvayajñāna utpanne samudayānvayajñāne 'nutpanne yaccittamārūpyadhātukaṁ samudayadarśanaheyaṁ duḥkhadarśanaheyālaṁbanaṁ| tadidaṁ gocaranimittaheyavijñānam ārūpyadhātukaiḥ samudayadarśanaheyaiḥ ṣaḍbhiranuśayairanuśayitaṁ||0|| [gocaranimittaheyavijñānanirdeśaḥ pariniṣṭhitaḥ]||0||
iti jñānaprasthānasya prathame saṁkīrṇaskandhe jñānaṁ nāma dvitīyo niḥśvāsaḥ||
Prathame saṁkīrṇaskandhe
tṛtīyo niḥśvāsaḥ
pudgalaḥ
uddeśaḥ
pratītyotpādaḥ pratyaya ānāśrayaś cittāśrayo vibhavarāgaḥ|
cettomuktir āśrayo dhātuḥ saṁjñā -iti vargavivakṣitaṁ||
1. pratītya samutpādaḥ
ekasya pudgalasyeha jātau dvādaśāṁgapratītyasamutpāde katyatītāni katyanāgatāni kati pratyutpannāni| prativacanaṁ| dva atīte| tathā hi| avidyā saṁskārāḥ| dve anāgate| tathā hi| jātir jarāmaraṇaṁ| aṣṭau pratyutpannāni| tathā hi| vijñānaṁ nāmarūpaṁ ṣaḍāyatanaṁ sparśo vedanā tṛṣṇopādānaṁ bhavaḥ||0|| [pratītyasamutpādaḥ nirdeśaḥ pariniṣṭhitaḥ]||0||
2. pratyayaḥ
yathā bhagavānavocat-avidyāpratyayāḥ saṁskārā upādānapratyayo bhava iti| katamo'vidyāpratyayāḥ saṁskārāḥ upādānapratyayo bhava iti| prativacanaṁ| avidyāpratyayāḥ saṁskārā ityetena darśitaṁ bhavati karmaṇaḥ pūrvamitarajātau kṛtasyopacittasya labhyate'smin bhave vipākaḥ pratyanubhūyate ca vipākaḥ| upādānapratyayo bhava ityetena darśitaṁ bhavati karmaṇaḥ pratyutpannāyāṁ jātau kṛtasyopacitasya prāptavyo 'nāgate bhave vipākaḥ||
avidyāpratyayāḥ saṁskārā upādānapratyayo bhava ityatra ko bhedaḥ| prativacanaṁ| avidyāpratyayāḥ saṁskārā iti vistareṇoktaṁ yathāpūrvaṁ| idaṁ karma pratyayaḥ| bhagavānavocat-ekaḥ kleśo yadiyamavidyā-iti| upādānapratyayo bhava iti vistareṇoktaṁ yathāpūrvaṁ| idaṁ karma pratyayaḥ| bhagavānavocat-sarve kleśā yadidamupādānam iti| iti bhedaḥ||
asti kecana saṁskārāḥ pratītyāvidyām apratītya vidyāṁ| prativacanaṁ| nāsti|| asti kecana saṁskārāḥ pratītya vidyām apratītyāvidyāṁ| prativacanaṁ| nāsti|| asti kecana saṁskārāḥ pratītyāvidyāṁ pratītyaṁ vidyāmapi| prativacanaṁ| asti| asti kecana saṁskārā apratītyāvidyām apratītya vidyāmapi| prativacanaṁ| nāsti| etat kasya hetoḥ| nasti kaścitsattvaḥ cirāyāgato nābhyākhyātavānāryamārgam amārga iti| pūrvamabhyākhyāya mārgaṁ sa paścātkāle karma karoti| upacinoti mahāpṛthvīpratyākṣepakaṁ karma| athavā paścātkāle karma karoti| upacinoti kṣudrakarājapratyākṣepakaṁ karma| athavā paścātkāle karma karoti| upacinoti mahārājapratyākṣepakaṁ karma| athavā paścātkāle karma karoti| upacinoti cakravartirājapratyākṣepakaṁ karma| etena hetunā, etena pratyayena, tenāryamārgeṇa ca paryāyeṇa pratilabhate mahāpṛthivīṁ savair nagaragrāmanigamair mānūṣāmānuṣatiryagbhir dhānyauṣadhitṛṇais tarugahanair vanaiśca samṛddhāṁ sphītāṁ| evaṁ pūrvacittasya cattvāraḥ pratyayāḥ| paracittasya kevalameko 'dhīpatipratyayaḥ||
punaḥ khalu hetupratyayamadhikṛtya vacanaṁ| asti kecana saṁskārāḥ pratītyāvidyām apratītya vidyāṁ| prativacanaṁ| asti| tathā hi| avidyāvipākāḥ kliṣṭāśca saṁskārāḥ|| asti kecana saṁskārāḥ pratītya vidyām apratītyāvidyāṁ| prativacanaṁ| asti| tathā hi| sthāpayitvā prathamāṁ vidyāmapare'nāsravāḥ saṁskārāḥ|| asti kecana saṁskārāḥ pratītyāvidyāṁ pratītya vidyāmapi| prativacanaṁ| nāsti|| asti kecana saṁskārā apratītyāvidyām apratītya vidyāmapi| prativacanaṁ| asti| tathā hi| sthāpayitvā 'vidyāvipākān apare 'nivṛtāvyākṛtāḥ saṁskārāḥ prathamā vidyā kuśalāḥ sāsravāḥ saṁskārāśca ||0|| [pratyayanirdeśaḥ pariniṣṭhitaḥ]||0||
3. ānāpānāśrayaḥ
ānāpānayorvaktavyā kāyāśrayā pravṛttiś cittāśrayāpravṛttiḥ| prativacanaṁ| vaktavyā kāyāśrayāpi pravṛttiś cittāśrayāpi pravṛttir yathāyogaṁ| yadyānāpānayoḥ kevalakāyāśrayā pravṛttir na cittāśrayā pravṛttis tarhi āsaṁjñikasamāpattinirodha samāpattidaśāyām ānāpanayorapi pravṛttiḥ syāt| yadyānāpānayoḥ kevalacittāśrayā pravṛttir na kāyāśrayā pravṛttis tarhi ārūpyadhātukasattvānām ānāpānayorapi pravṛttiḥ syāt| yadyānāpānayoḥ kevalakāyacittāśrayā pravṛttir ayathāyogaṁ tarhi aṁḍajasya mātṛgabha kalalasya arbudasya peśyāḥ ghanasya apūrṇāprauḍhendriyasya caturthadhyānavihāriṇaścānāpānayorapi pravṛttiḥ syāt| yasmād ānāpānayoḥ kāyāśrayāpi pravṛttiś cittāśrayāpi pravṛttir yathāyogaṁ ca bhavati tasmād adho 'vīcinarakād ūrdhvaṁ yāvac chubhakṛtsnam iha sattvānāṁ pūrṇaprauḍhendriyāṇām| ānāpānayoḥ kāyacittāśrayā bhavati pravṛttiḥ||0|| [ānāpānāśrayanirdeśaḥ pariniṣṭhitaḥ]||0||
4. cittāśrayaḥ
yathā rūpiṇāṁ sattvānāṁ cittasantateḥ kāyāśrayā pravṛttiḥ| tathārūpiṇā sattvānāṁ cittasantateḥ kimāśrayā pravṛttiḥ| prativacanaṁ| āśritya jīvitendriyaṁ nikāyasabhāgam anyāṁścaivaṁjātīyakān cittaviprayuktasaṁskārān||0|| [cittāśrayanirdeśaḥ pariniṣṭhitaḥ||0||
5. vibhavarāgaḥ
vibhavarāgo vaktavyo darśanaheyo bhāvanāheyaḥ| prativacanaṁ| vaktavyo bhāvanāheyaḥ||
apara āha-vibhavarāgo darśanaheyo vā bhāvanāheyo vā| katamo darśanaheyaḥ| yathā darśanaheyadharmeṣu vibhavo 'tha ca rāgaḥ| katamo bhāvanāheyaḥ| bhāvanāheyadharmeṣu vibhavo 'tha ca rāgaḥ||
atrārthe vibhavarāgo bhāvanāheya eva vaktavyaḥ||
bhavānāha-vibhavarāgo bhāvanāheya eva|| nanu srota āpannasyāprahīṇaḥ sa rāgaḥ| prativacanaṁ| tathā|| tava kiṁ vivakṣitaṁ| srota āpannasya bhavatyevaṁ cittaṁ yadahaṁ paraṁ maraṇād naṣṭo nihato 'bhṛtaḥ kiyānasukha iti| prativacanaṁ| na tathā|| śruṇu me vacanaṁ| yadi vibhavarāgā bhāvanāheya eva| srota āpannasyāprahīṇaḥ sa rāgaḥ| tarhi vaktavyaṁ srota āpannasya bhavatyevaṁ cittaṁ yadahaṁ paraṁ maraṇād naṣṭo nihato 'bhūtaḥ kiyānasukha iti| yadi srota āpannasya na bhavatyevaṁ cittaṁ yadahaṁ paraṁ maraṇād naṣṭo nihato 'bhūtaḥ kiyānasukha iti| tarhi na vaktavyo vibhavarāgo bhāvanāheya eva| srota āpannasyāprahīṇaḥ sa rāgaḥ| ityevaṁvādaḥ sarvathā'yuktaḥ||
bhavatāmapi vacanaṁ-narakapretatiryagvipākānāṁ rāgo bhāvanāheya eva|| nanu srota āpannasyāprahīṇaḥ sa rāgaḥ| prativacanaṁ| tathā|| tava kiṁ vivakṣitaṁ| srota āpannasya bhavatyevaṁ cittam ahaṁ bhaveyamairāvaṇo nāgarājaḥ svastiko nāgarājo yamaḥ paretarāṭ pretadhātusattvanigrāhaka iti| prativacanaṁ| na tathā| śṛṇu me vacanaṁ| narakapretatiryag vipākānāṁ rāgo bhāvanāheya eva| srota āpannasyāprahīṇaḥ sa rāgaḥ| tarhi vaktavyaṁ srota āpannasya bhavatyevaṁ cittam ahaṁ bhaveyamairāvaṇo nagarājo yāvad vistareṇoktaṁ| yadi srota āpannasya na bhavatyevaṁ cittam āhaṁ bhaveyamairāvaṇo nāgarājo yāvad vistareṇoktaṁ| tarhi na vaktavyo narakapretatiryag vipākānāṁ rāgo bhavanāheya eva| srota āpannasyāprahīṇaḥ sa rāgaḥ||
bhavanto'pyāhuḥ-kleśaparyavasthitatvāj jīvitād vyavaropayati mātāpitarau| eṣa kleśo bhāvanāheya eva|| nanu srotaāpannasyāprahīṇa eṣa kleśaḥ| prativacanaṁ| tathā|| tava kiṁ vivakṣitaṁ| srota āpanna evaṁ kleśaparyavasthitatvāj jīvitād vyavaropayati mātāpitarau| prativacanaṁ| na tathā|| śṛṇu me vacanaṁ| yadi kleśaparyavasthitatvāj jīvitād vyavaropayati mātāpitarau| eṣa kleśo bhāvanāheya eva| srota āpannasyāprahīṇa eṣa kleśaḥ| tarhi vaktavyaṁ srota āpanna evaṁ kleśaparyavasthitatvāj jīvitād vyavaropayati mātāpitarāviti| yadi srota āpanna evaṁ kleśaparyavasthitatvāj jīvitād vyavaropayati mātāpitarau| tarhi na vaktavyaṁ kleśaparyavasthitatvāj jivitād vyavaropayati mātāpitarau| eṣa kleśo bhāvanāheya eva| srota āpannasyāprahīṇa eṣa kleśaḥ| ityevaṁ vādaḥ sarvathāyuktaḥ||
api ca bhavatāṁ vādaḥ-bhāvanāheyadharmeṣu vibhavam anu rāgaḥ| eṣa rāgo bhāvanāheya eva|| nanu srota āpannasyāprahīṇa eṣa rāgaḥ| prativacanaṁ| tathā|| tava kiṁ vivakṣitaṁ srota āpannasyaitatpratītyajo bhavati rāgaḥ| prati vavanaṁ| na tathā|| śruṇu me vacanaṁ| yadi bhāvanāheyadharmeṣu vibhavam anu rāgaḥ| eṣa rāgo bhāvanāheya eva| srota āpannasyāprahīṇa eṣa rāgaḥ| tarhi vaktavyaḥ srota āpannasyaitatpratītyajo bhavati rāgaḥ| yadi srota āpannasya naitatpratītyajo bhavati rāgaḥ| tarhi na vaktavyo bhāvanāheyadhamaṣu vibhavam anu rāgaḥ| eṣa rāgo bhāvanāheya eva| srota āpannasyāprahīṇa eṣa rāgaḥ| ityevaṁ vādaḥ sarvathāyuktaḥ||
tacced yuktam idamapi tathaiva||
vibhavo nāma katamo dharmaḥ| prativacanaṁ| tridhātvanityatā||0|| [vibhavarāganirdeśaḥ pariniṣṭhitaḥ]||0||
6. cetovimukti
bhagavānāha-cittaṁ rāgadvaṣamohavimuktaṁ|| katamaccittaṁ prāpnoti vimokṣaṁ| kiṁ sarāgadvaṣacittaṁ| kiṁ vītarāgacittaṁ| prativacanaṁ| vītarāgadveṣamohacittaṁ prāpnoti vimokṣaṁ|| apara āha-rāgadveṣamohasaṁprayuktaṁ cittaṁ prāpnoti vimokṣaṁ| na sa evaṁ vaktumarhati| tat kasya hetoḥ| naitaccittaṁ rāgadveṣamohaiḥ saṁyuktaṁ saṁprayuktaṁ saṁkīrṇaṁ| pratyutāprahīṇarāgadveṣamohacittam avimuktaṁ| prahīṇarāgadveṣamohacittaṁ tu vimuktaṁ||
bhagavānavocad-bhikṣavo jñātavyamidaṁ sūryācandramasormaṁḍalaṁ paṁcabhirāvaraṇair āvṛtaṁ na rocate na prakāśate na vipulībhavati nāvadāto bhavati| katamāni paṁca| prathamaṁ meghaḥ| dvitīyaṁ dhūmaḥ| tṛtīyaṁ rajaḥ| caturthaṁ mihikā| paṁcamaṁ rāhorasurasya grahaṇaṁ| yathā sūryacandramasormaṁḍalaṁ na paṁcabhirāvaraṇaiḥ saṁyuktaṁ saṁprayuktaṁ saṁkīrṇaṁ| tadāvaraṇamaprahīṇamiti sūryācandramasormaṁḍalaṁ na rocate na prakāśate na vipulībhavati nāvadāto bhavati| tadāvaraṇe prahīṇe sūryācandramasoridaṁ maṁḍalaṁ rocate prakāśate vipulībhavati avadāto bhavati| tathā naitaccittaṁ rāgadveṣamohaiḥ saṁyuktaṁ saṁprayuktaṁ saṁkīrṇaṁ| pratyutāprahīṇarāgadveṣamohacittam avimuktaṁ| prahīṇarāgadveṣamohacittaṁ tu vimuktaṁ||
katamaccittaṁ vimuktaṁ| kimatītaṁ| kimanāgataṁ| prativacanaṁ| anāgatamaśaikṣacittamutpattikāle sarvāvaraṇavimuktaṁ| kathamidaṁ| prativacanaṁ| ānantaryamāga vajropamasamādhau nirudhyamāne vimokṣamārge kṣayajñānamutpadyamānaṁ| yadānantayamārge vajropamasamādhinirodho vimokṣamārge kṣayajñānotpādaḥ| atha nāma anāgatamaśaikṣacittaṁ sarvāvaraṇavimuktaṁ||
avimuktasya cittasya vaktavyo vimokṣo vimuktasya[vā] cittasya vaktavyo vimokṣaḥ| prativacanaṁ| vimuktasya cittasya vaktavyo vimokṣaḥ||
yad vimuktaṁ na [tasya] vaktavyo vimokṣaḥ| yasya vimokṣo na tad vaktavyaṁ vimuktaṁ| vimuktaṁ cittam athocyate vimokṣa ityayuktaṁ||
adhunā so'nuyoktavyaḥ| yathāha bhagavān-
yo rāgamudacchinad aśeṣaṁ visapuṣpamiva saroruhaṁ vigāhya||
sa bhikṣurjahātyavārapāram urago jīrṇamiva tvacaṁ purāṇaṁ||
bhavān pratijānāti vacanamidaṁ kuśalavacanaṁ| prativacanaṁ| tathā|| kiṁ te vivakṣitaṁ| hīnasyocyate hānaṁ| ahīnasya[vā] ucyate hānaṁ| prativacanaṁ| hīnasyocyate hānaṁ| śṛṇu me vacanaṁ|| yad hīnaṁ na[tasya] vaktavyaṁ hānaṁ| yasya hānaṁ na tad vaktavyaṁ hīnaṁ| hīnamathocyate [tasya] hānam ityayuktaṁ||
punarbhagavānāha -
ucchinnamāna ātmani susamāhitaḥ kuśalacittaḥ sarvato vimuktaḥ|
ekākīṁ rahogato 'pramatto 'tikramya mṛtyumavāpnoti pāraṁ||
bhavān pratijānāti vacanamidaṁ kuśalavacanaṁ| prativacanaṁ| tathā|| kiṁ te vivakṣitaṁ| prāptasyocyate prāptiḥ | aprāptasya (vā) ucyate prāptiḥ| prativacanaṁ| prāptasyocyate prāptiḥ| śṛṇu me vacanaṁ | yat prāptaṁ na (tasya) ucyate prāptiḥ| yasya prāpti rna tad vaktavyaṁ prāptaṁ| prāptamathocyate (tasya) prāptir ityayuktaṁ||
tacced yuktam| idamapi tathā| tasmātsūtreṣvartho vivektavyaḥ| yathāha bhagavān-
mṛgā araṇyaśaraṇā ākāśaśaraṇāḥ khagāḥ|
āryā nirvāṇaśaraṇā dharmo vivekaśaraṇaḥ||0||
[cettovimuktinirdeśaḥ pariniṣṭhitaḥ]||0||
7. āśrayaḥ
yathāha bhagavān-bhikṣavo jñātavyaṁ| nirvedāśrayo virāgaḥ| virāgāśrayo vimokṣaḥ| vimokṣāśrayaṁ nirvāṇaṁ|| nirvedaḥ katamaḥ| prativacanaṁ| aśaikṣasya sarvasaṁskāreṣu saṁvego vidūṣaṇā viheṭhanaṁ pratikūlatā-iti nirvedaḥ| nirvedāśrayo virāgaḥ katamaḥ| nirvedasaṁprayuktasyārāgo 'saṁrāgo 'dveṣo 'saṁdveṣo moho 'saṁmāhaśceti kuśalamūlānīti nirvedāśrayo virāgaḥ| virāgāśrayo vimokṣaḥ katamaḥ| prativacanaṁ| virāgasaṁprayuktasya cetaso 'dhimuktir adhimucyamānatā adhimokṣyamāṇatā| iti virāgāśrayo vimokṣaḥ| vimokṣāśrayaṁ nirvāṇaṁ katamat| rāgasyātyantaṁ prahāṇaṁ| dveṣasyātyantaṁ prahāṇaṁ| mohasyātyantaṁ prahāṇaṁ| sarvakleśasyātyantaṁ prahāṇaṁ| iti vimokṣāśrayaṁ nirvāṇaṁ||0|| [āśrayanirdeśaḥ pariniṣṭhitaḥ]||0||
8. dhātuḥ
yathāha bhagavān-trayo dhātavaḥ| tathā hi| prahāṇadhātur virāgadhātur nirodhadhātuḥ| prahāṇadhātuḥ katamaḥ| prativacanaṁ| sthāpayitvā rāgasaṁyojanam anyasaṁyojanānāmucchedaḥ| iti prahāṇadhātuḥ| virāgadhātuḥ katamaḥ| prativacanaṁ| rāgasaṁyojanocchedaḥ| iti virāgadhātuḥ| nirodhadhātuḥ katamaḥ| prativacanaṁ| sarvetarasaṁyojanānugatadharmasamucchedaḥ|| iti nirodhadhātuḥ||
sarvaḥ prahāṇadhātur virāgadhātuḥ kiṁ| prativacanaṁ| tathā|| nanu virāgadhāturapi prahāṇadhātuḥ kiṁ| prativacanaṁ| tathā|| sarvaḥ prahāṇadhātur nirodhadhātuḥ kiṁ prativacanaṁ| tathā|| nanu nirodhadhāturapi prahāṇadhātuḥ kiṁ| prativacanaṁ| tathā|| sarvo virāgadhātur nirodhadhātuḥ kiṁ prativacanaṁ| tathā|| nanu nirodhadhāturapi virāgadhātuḥ kiṁ| prativacanaṁ| tathā||0|| [dhātunirdeśaḥ pariniṣṭhitaḥ]||0||
9. saṁjñā
yathāha bhagavān| tisraḥ saṁjñāḥ| prahāṇasaṁjñā| virāgasaṁjñā| nirodhasaṁjñā|| prahāṇasaṁjñā katamā| sthāpayitvā rāgasaṁyojanam anyasaṁyojanasamucchedasaṁjānanabuddhiḥ| iti prahāṇasaṁjñā| virāgasaṁjñā katamā| prativacanaṁ| rāgaḥ saṁyojanasamucchedasaṁjānanabuddhiḥ| iti virāgasaṁjñā| nirodhasaṁjñā katamā| prativacanaṁ| sarvetarasaṁyojanānugatadharmasamucchedasaṁjānanabuddhiḥ| iti nirodhasaṁjñā||0|| [saṁjñānirdeśaḥ pariniṣṭhitaḥ]||0||
iti jñānaprasthānasya prathame saṁkīrṇaskandhe pudgalo nāma tṛtīyo niḥśvāsaḥ||
prathame saṁkīrṇaskandhe
caturtho niḥśvāsaḥ
snehagauravam
uddeśaḥ
snehapūjanāgauravaṁ balaṁ nirodho nirvāṇaṁ skandho niṣṭhā|
upādānaparijñā triśaraṇam iti vargavivakṣitaṁ||
1. snehapūjanāgauravaṁ
snehaḥ katamaḥ| prativacanaṁ| snehaḥ saṁsnehaḥ prītiḥ saṁprītiḥ pramodaḥ saṁpramoda iti snehaḥ| gauravaṁ katamat| prativacanaṁ| guruṣu gauravam īśvareṣvīśvaramāvo vaśiṣu bhayavṛttiriti gauravaṁ| snehagauravaṁ katamat| prativacanaṁ| yathā-ekatyānāṁ buddhe dhama saṁgha upādhyāya ācārye 'thacāpare ye kecana prajñāvanto gurukaraṇīyāḥ sabrahmacāriṇas teṣu sneho muditā āttamanaskatā satkāraḥ upasthānaṁ | eteṣu sthāneṣu yaḥ sneho yacca gauravaṁ tat snehagauravaṁ nāma||
pūjanā katamā| prativacanaṁ| eṣā dvividhā| āmiṣapūjanā prathamā| dharmapūjanā dvitīyā| satkāraḥ katamaḥ| prativacanaṁ| satkaraṇīyeṣu satkāra īśvareṣvaiścaryaṁ vaśiṣu bhayavṛttiriti satkāraḥ| pūjanāsatkāraṁ katamat| prativacanaṁ| yathā-ekatyānāṁ buddhe dhama saṁgha upādhyāya ācārye 'tha cāpare ye kecana prajñāvanto gurukaraṇīyāḥ sabrahmacāriṇas teṣu niryātanaṁ pūjanāṁ satkāra upasthānaṁ| eteṣu sthāneṣu yā pūjanā yaśca satkāras tat pūjanāsatkāraṁ nāma||0|| [snehapūjanāgauravanidaśaḥ pariniṣṭhitaḥ]||0||
kāyabalaṁ katamat| prativacanaṁ| kāyasya śauryam ātāpitvaṁ dṛḍhatā sthiratā laghutā paṭutā vivekakṣamatā| iti kāyabalaṁ| kāyadaurbalyaṁ katamat| kāyasyāśauryam anātāpitvam adṛḍhatā asthiratā alaghutā apaṭutā vivekākṣamatā| iti kāyadaurbalyaṁ||
kāyabalābalayoḥ katyāyataneṣu saṁgrahaḥ kativijñānairvijānanaṁ| prativacanaṁ| ekasminnāyatane saṁgrahaḥ| tathā hi| sparśāyatane| dvābhyāṁ vijñānābhyāṁ vijānanaṁ| tathā hi| kāyavijñānena manovijñānena ca| yathā mallayor mithomuṣṭiprahārakāle muṣṭisaṁyogamātrakeṇaḥ parasparabalābalavijānanaṁ| yathā vā balavato durbalasya grahaṇakāle parasparabalābalavijānanaṁ| idamapi tathā||0|| [balanidaśaḥ pariniṣṭhitaḥ]||0||
3. nirodhaḥ
pratisaṁkhyānirodhaḥ katamaḥ| prativacanaṁ| sarvo visaṁyojano nirodhaḥ| apratisaṁkhyānirodhaḥ katamaḥ| prativacanaṁ| sarvo 'visaṁyojano nirodhaḥ| anityanirodhaḥ katamaḥ| prativacanaṁ| sarvasaṁskārāṇāṁ vikiraṇaṁ kṣayo bhaṁgo vilayo nāśo nivṛttiḥ| ityanityanirodhaḥ||
apratisaṁkhyānirodhānityanirodhayoḥ ko bhedaḥ| prativacanaṁ| apratisaṁkhyānirodho na pratisaṁkhyānabalena mocayati vyādhivipattiśokopāyāsavividhamārakarmalokacaraduḥkhebhyaḥ| na ca kāmarāgād vinayati niṣkrāmayati| anityanirodhasta sarvasaṁskārāṇāṁ vikiraṇaṁ kṣayo bhaṁgo vilayo nāśo nivṛttiḥ| ayametayornirodhayor bhedaḥ||0|| [nirodhanirdeśaḥ pariniṣṭhitaḥ]||0||
4. nirvāṇaṁ
yathoktaṁ sūtre-nirvāṇadhāturdvividhaḥ| tathā hi| sopādiśeṣanirvāṇadhātur nirupādiśeṣanirvāṇadhātuśca| sopādiśeṣanirvāṇadhātuḥ katamaḥ| prativacanaṁ| arhataḥ parikṣīṇasarvāsravasyāpi dhṛtāyuṣo mahābhūtakṛtarūpasaṁtānānucchedaḥ| paṁcendriyakāyāśrayasya cittasaṁtānasya pravṛttiḥ| upādeḥ śeṣāt sarvasaṁyojanaparikṣaye'pi sparśānubhavapratilaṁbhaḥ| iti sopādiśeṣanirvāṇadhātuḥ| nirupādiśeṣanirvāṇadhātuḥ katamaḥ| prativacanaṁ| arhataḥ parikṣīṇasarvāsravasyāyuṣo nirodhe mahābhūtakṛtarūpasaṁtānocchedaḥ| paṁcendriyakāyāśrayasya cittasaṁtānasya na punaḥ pravṛttiḥ| upāderanavaśeṣāt sarvasaṁyojanakṣayaḥ| iti nirupādiśeṣanirvāṇadhātuḥ||
nirvāṇaṁ vaktavyaṁ śaikṣaṁ vā| aśaikṣaṁ vā| naśaikṣanāśaikṣaṁ vā| prativacanaṁ| nirvāṇaṁ vaktavyaṁ naśaikṣanāśaikṣaṁ||
kecidāhuḥ| nirvānamasti śaikṣaṁ| nirvāṇamastyaśaikṣaṁ| nirvāṇamasti naśaikṣanāśaikṣaṁ| śaikṣaṁ katamat| tathā hi| śaikṣasya sarvasaṁyojanakṣayalābhe sparśānubhavapratilaṁbhaḥ| aśaikṣaṁ katamat| athā hi| aśaikṣasya sarvasaṁyojanakṣayalābhe sparśānubhavapratilaṁbhaḥ naśaikṣanāśaikṣaṁ katamat| tathā hi| sāsravasya sarvasaṁyojanakṣayalābhe sparśānubhavapratilaṁbhaḥ||
atrārthe nirvāṇaṁ vaktavyaṁ kevalaṁ naśaikṣanāśaikṣaṁ||
nanu bhavānāha| nirvāṇamasti śaikṣaṁ| nirvāṇamastyaśaikṣaṁ| nirvāṇamasti naśaikṣanāśaikṣaṁ| prativacanaṁ| tathā| kaste 'bhiprāyaḥ| sarva ādau laukikamārgeṇa kāmarāgapratighaprahāṇapratilaṁbhako naśaikṣanāśaikṣavisaṁyojanapratilaṁbhakaḥ| sa catuḥsatyeṣvaprāptābhisamayo 'bhisamayabhāvanāpratilabdhābhisamayaḥ sākṣātkṛtānāgāmiphalo viparivartito bhavati śaikṣaḥ kiṁ| prativacanaṁ| tathā|| kaste punarabhiprāyaḥ| sarva ādau laukikamārgeṇa kāmarāgapratighaprahāṇapratilaṁbhako naśaikṣanāśaikṣavisaṁyojanapratilaṁbhakaḥ| paścād anāgāmiphalasākṣātkārakāle kevalaḥ sa visaṁyojano viparivartitavyaḥ śaikṣaḥ| yadi sa idānīṁ viparivartate śaikṣaḥ pūrvaṁ bhavitavyo śaikṣaḥ svabhāvasya nityāvasthānāt| asākṣātkṛte 'nāgāmiphale 'bhūte śaikṣe prāptaṁ śaikṣa iti vacanaṁ na nyāyyaṁ||
kaste'bhiprāyaḥ| arhatvābhimukhaḥ śaikṣaḥ sarvasaṁyojanaprahāṇe sākṣātkarotyahatphalaṁ| sa viparivartito bhavatyaśaikṣaḥ kiṁ| prativacanaṁ| tathā|| kaste punarabhiprāyaḥ|| arhatvābhimukhaḥ śaikṣaḥ sarvasaṁyojanaprahāṇe 'rhatphalasākṣātkārakāle kevalaḥ sa prahīṇasaṁyojanaḥ viparivartitavyo 'śaikṣaḥ| yadi sa idānīṁ bhavatyaśaikṣaḥ pūrvaṁ bhavitavyo 'śaikṣaḥ svabhāvasya nityāvasthānāt| asākṣātkṛte 'rhatphale 'bhūte 'śaikṣe prāptam aśaikṣa iti vacanaṁ na nyāyyaṁ||
kaste 'bhiprāyaḥ| arhan aśaikṣaḥ kṣīṇasaṁyojano 'rhatphalād vivatanakāle sa viparivartate śaikṣaḥ kiṁ| prativacanaṁ| tathā|| kaste punarabhiprāyaḥ| sarvo 'rhan aśaikṣaḥ kṣīṇasaṁyojano 'rhatphalādvivartanakāle kṣīṇasaṁyojana eva sa viparivartitavyaḥ śaikṣaḥ| yadi sa idānīṁ viparivartito bhavati śaikṣaḥ pūrvaṁ bhavitavyaḥ śaikṣaḥ svabhāvasya nityāvasthānāt| arhatphalād avivartane 'bhṛte śaikṣe prāptaṁ vacanaṁ śaikṣa iti na nyāyyaṁ||
punaḥ khalu| nirvāṇaṁ na bhavitavyaṁ pūrvaṁ naśaikṣanāśaikṣaṁ paścād viparivartitaṁ śaikṣaṁ| pūrvaṁ śikṣaṁ paścād viparivartitam aśaikṣaṁ| pūrvam aśaikṣaṁ paścād viparivartitaṁ śaikṣaṁ|| punaḥ| nirvāṇaṁ na bhavitavyaṁ śaikṣavad aśaikṣavad naśaikṣanāśaikṣavat| yadyevaṁ dvibhāgaṁ bhavitavyaṁ| sarvadharmāṇāmaniyatatvād bhavitavyo vyākulībhāvaḥ| na cāpi prajñāpayitavyaḥ sarvadharmalakṣaṇaviniścayaḥ| bhagavānapi nāha nirvāṇaṁ śaikṣavadaśaikṣavatsvabhāvaṁ||
yasmād nirvāṇaṁ satataṁ bhavati naśaikṣanāśaikṣaṁ| sarvadharmā niyatā na bhavanti saṁkīrṇāḥ| sadā tiṣṭhati svabhāvo na hīyate svabhāvaḥ| nirvāṇasya nityasthitirnānyathābhāvaḥ| iti nirvāṇaṁ kevalaṁ vaktavyaṁ naśaikṣanāśaikṣaṁ||0|| [nirvāṇanirdeśaḥ pariniṣṭhitaḥ]||0||
5. skandhaḥ
yathoktaṁ sūtre| sa niṣpādayatyaśaikṣaṁ śīlaskandhaṁ samādhiskandhaṁ prajñāskandhaṁ vimuktiskandhaṁ vimuktijñānadarśanaskandhaṁ|| aśaikṣaśīlaskandhaḥ katamaḥ| prativacanaṁ| aśaikṣaḥ kāyasaṁvaro vāgsaṁvaraḥ śuddhājīvaḥ| aśaikṣasamādhiskandhaḥ katamaḥ| prativacanaṁ| aśaikṣās trayaḥ samādhayaḥ| tathā hi| śūnyataḥ| apraṇihitaḥ| animittaḥ| aśaikṣaprajñāskandhaḥ katamaḥ| prativacanaṁ| aśaikṣaṁ samyagjñānadarśanaṁ| aśaikṣavimuktiskandhaḥ katamaḥ| prativacanaṁ| aśaikṣamanaskārasaṁprayuktaṁ cittaṁ vimuktaṁ vimucyamānaṁ vimokṣyamāṇaṁ| aśaikṣavimuktijñānadarśanaskandhaḥ katamaḥ| prativacanaṁ| kṣayajñānam anutpādajñānaṁ||
aśaikṣaprajñāskandha-vimuktijñānadarśanaskandhayoḥ ko bhedaḥ| prativacanaṁ| aśaikṣaduḥkhasamudayajñānam aśaikṣaprajñāskandhaḥ| aśaikṣanirodhamārgajñānam aśaikṣavimuktijñānadarśanaskandhaḥ| punaḥ| aśaikṣaduḥkhasamudayanirodhajñānam aśaikṣaprajñāskandhaḥ| aśaikṣamārgajñānam aśaikṣavimuktijñānadarśanaskandhaḥ| punaḥ khalu| aśaikṣaduḥkhasamudayamārgajñānam aśaikṣaprajñāskandhaḥ| aśaikṣanirodhajñānam aśaikṣavimuktijñānadarśanaskandhaḥ| iti bhedaḥ||0|| [skandhanidaśaḥ pariniṣṭhitaḥ]||0||
6. niṣṭhā
yathāha bhagavān| bhikṣavo jñātavyam ekaiva niṣṭhā na pṛthagniṣṭhā|| atra katamo dharmo niṣṭhā nāma| prativacanaṁ| bhagavataḥ kadācid mārge niṣṭhāvacanaṁ kadācid nirodhe niṣṭhāvacanaṁ| mārge niṣṭhāvacanarutaṁ| yathāha bhagavān-
kaścinmandamatirniṣṭhāṁ parijñātumapāragaḥ|
adāntaḥ kurute kālaṁ mārge 'bhisamayaṁ vinā||
nirodhe niṣṭhāvacanarutaṁ| yathāha bhagavān-
niṣṭhāṁ prāpto gatabhayo vītakāṁkṣānuśocanaḥ|
cirāyoddhṛtabhavaśaro'ntyena kāyena tiṣṭhati||
etadanyantaniṣṭhaṁ tatpadaṁ śānteranuttaraṁ|
padaṁ viśuddhamamṛtaṁ sarvato lakṣaṇakṣayāt||
api coktaṁ sūtre-gaṇako maudgalyāyano brāhmaṇo bhagavantametadavocat| kiṁ nu khalu bhavato gautamasya śrāvakā bhavatā gautamena evam avodyamānā anuśāsyamānā sarve eva atyantaniṣṭhaṁ nirvāṇam ārādhayanti utāho ekatyā nārādhayanti| (bhagavān pratyavocat)| ekatyā..........ārādhayanti| ekatyā nārādhayanti||0|| [niṣṭhānirdeśaḥ pariniṣṭhitaḥ]||0||
7. upādānaparijñā
yathoktaṁ sūtre| bhagavānāha| santi bhikṣava eke śramaṇabrāhmaṇāḥ sarvopādānaparijñāvādāḥ pratijānānāste na sarvopādānaparijñāṁ prajñāpayanti| (tathā hi)| kāmopādānasya parijñāṁ prajñāpayanti| dṛṣṭyu pādānasya [parijñāṁ prajñāpayanti] śīlavratopādānasya [parijñāṁ prajñāpayanti] natvātmavādopādānasya [parijñāṁ prajñāpayanti]||
etasya ko'rthaḥ| kaścidāha| etadbhagavataḥ pratikṣepato dharmavacanaṁ|| na sa evaṁ vaktaṁ marhati| tatkasya hetoḥ| bhagavato dharmavacanaṁ na sarvathā bhavatyahetukam alpahetukaṁ vā| punarapara āha| etena vacanenāvirbhavati yatte svalpaprahāṇāṁśakāḥ|| na sa evaṁ vakturmahati| tatkasya hetoḥ| yasmāt pṛthagjanā api pratibalāḥ kṣapayitumalpāṁśata ātmavādopādānaṁ||
buddho hi bhagavān devamanuṣyādīnām aprameyāṇāṁ sattvānāṁ vistareṇa vadati dharmasāram aviparyastaṁ prakāśayati sānvayādhigamāya| tīrthikāścauryeṇa śṛṇvanti buddhabhāṣitaṁ| skandhadhātvāyatananīvaraṇasmṛtyupasthānānāṁ yāvad bodhyaṁgādīnāṁ nāmāni sakalāni vā vikalāni vā| iti kaścana tīrthikaḥ kāmopādānapadaṁ śrutvā punarevamāha-ahamapi prajñāpayāmi kāmopādānaparijñāṁ| kaścid dṛṣṭyupādānapadaṁ śrutvā punarevamāha-ahamapi prajñāpayāmi dṛṣṭyupādāna parijñāṁ| kaścit śīlopādānapadaṁ śrutvā punarevamāha-ahamapi prajñāpayāmi śīlopādānaparijñāṁ| evaṁ saṁbahuleṣu bhikṣuṣvekatra saṁnipatiteṣvanyatarastīrthikaḥ samupakramyāha| yathā gautamaḥ sarvaśiṣyebhyo dharmasāraṁ deśayati| tathā hi| evamāha-
bhikṣavo yuṣmābhiḥ prahātavyāni paṁca nīvaraṇāni| evam etāni paṁca nīvaraṇāni cetomalinīkarāṇi kṣapayanti prajñābalaṁ| nāśayanti bodhyaṁgāni| antarayanti nirvāṇaṁ| caturṣu smṛtyupasthāneṣu kauśalyena cittaṁ sthāpanīyaṁ| sapta bodhyaṁgāni yatnena punapunarbhāvayitavyāni|| vayamapi pratibalāḥ śiṣyebhyo deśayitumetaddharmasāraṁ| tad gautamena deśite dharmasāre 'smadīye ca ko bhedo yadidānīṁ yūyaṁ tamevāśrayatha| paraṁ te tīrthikā na pratibalā paṁcanīvaraṇanāmalakṣaṇavijñānāya kimutāvabodhāya catuḥsmṛtyupasthāneṣvavasthānāya saptabodhyaṁgabhāvanāya| param apaharanti buddhavacanaṁ yasmād vadanti tasmādevaṁ| upādānaparijñāprajñāpanamapi tathaiva jñātavyaṁ||
punastathāhi| tīrthiko māgandiko 'navabudhyan svakāyaṁ rogarāśisamudayaṁ kṣaṇamapyanavasthāyinaṁ duḥkhaṁ śūnyamanātmānaṁ bhagavantamupasaṁkramya dundubhivadudaraṁ tāḍayannuvāca| ayameva me kāyo nirāmayo jñātavyaḥ paramanirvāṇaṁ| sa na jānāti nirāmayanāmalakṣaṇaṁ| kiṁ punarnāma pratibalaḥ pariboddhuṁ paramanirvāṇaṁ| yasmātkhalu buddhavacanamapaharati tasmādevaṁ vadati| upādānaparijñāprajñāpanamapi tathā||
kasmāt tīrthikāḥ kevalaṁ trayāṇāmupādānānāṁ parijñāṁ prajñāpayanti natvātmavādopādanasya| prativacanaṁ| teṣāṁ dīrgharātraṁ bhavatyabhiniveśaḥ satyabhūta ātmā sattvo jīvo jantuḥ poṣaḥ pudgalaḥ| teṣāṁ bhavati yo'yam ātmādisatyābhinivieśo na punar ātmavādopādānaparijñāprajñāpanaṁ||
āha| samānaṁ prajñāpayanti sarvopādānaparijñāṁ| asya ko'rthaḥ| prativacanaṁ| etad bhagavato buddhasya paravacanānuvādaḥ| yathāha bhagavān-te tīrthikāḥ prajñāpayanti satyabhūtasya sattvasya samucchedamiti| paraṁ na paramārthataḥ satyabhūtaḥ sattvaḥ| kevalaṁ paravacanamanusṛtyaivamucyate| idamapi tathā| iti nāsti kaściddoṣaḥ||
yathoktaṁ sūtre| dve parijñe| tathā hi| jñātaparijñā prahāṇaparijñā ca|| jñātaparijñā katamā| prativacanaṁ| sarvaṁ jñānaṁ paśyati prakāśayati bodhayati sākṣātkarotīti jñātaparijñā| prahāṇaparijñā katamā| sarvakāmavivekaḥ| krodhamohavivekaḥ| sarvakleśavivekaḥ| iti prahāṇaparijñā||
bhagavataḥ kadācid jñāne parijñāvacanarutaṁ| kadācit prahāṇe parijñāvacanarutaṁ| jñāne parijñāvacanarutaṁ| yathoktaṁ gāthāsu-
eṣa māṇavako bhadraḥ śānto lokahite kṣamaḥ|
tṛṣṇājaṁ duḥkhamityetat parijñātuṁ prabhurbudhaḥ||
yad vadet tad budhaḥ kuryād yanna kuryānna tadvadet|
prājñena ca parijñeyaḥ kathako yo na kārakaḥ||
prahāṇe parijñāvacanarutaṁ| yathoktaṁ sūtre| bhagavānāha| deśayiṣyāmi vo bhikṣavaḥ parijñeyadharmān parijñāsvābhāvaṁ parijñāpratibalaṁ| parijñeyadharmāḥ paṁcopādānaskandhāḥ| parijñāsvabhāvaḥ| kāmavivekaḥ| krodhamohavivekaḥ| sarvakleśavivekaḥ| parijñāpratibalo 'rhan sarvāsravāṇāṁ paryādānaṁ gato 'nabhiniviṣṭas tathāgato bhavati paraṁmaraṇādityādyavyākṛtadharmān||0|| [upādānaparijñānirdeśaḥ pariniṣṭhitaḥ]||0||
8. triśaraṇaṁ
sarvo buddhaśaraṇaṁ gacchan kiṁ śaraṇaṁ gacchati| prativacanaṁ| yo dharmā vastubhūto vidyamānabhṛtas taṁ saṁjñāyānusaṁjñāya prajñāpya vyavahāro buddha iti| śaraṇamasau gacchati sarvāśaikṣaniṣpannabodhidharmān| iti buddhaśaraṇāgamanaṁ||
sarvo dharmaśaraṇaṁ gacchan kiṁ śaraṇaṁ gacchati| prativacanaṁ| yo dharmā vastubhūto vidyamānabhūtas taṁ saṁjñāyānusaṁjñāya prajñāpya vyavahāro dharma iti| śaraṇaṁ tathā gacchati virāgaṁ nirodhaṁ nirvāṇaṁ| iti dharmaśaraṇagamanaṁ||
sarvaḥ saṁghaśaraṇaṁ gacchan kiṁ śaraṇaṁ gacchati| prativacanaṁ| yo dharmā vastubhūto vidyamānabhūtas taṁ saṁjñāyānusaṁjñāya prajñāpya vyavahāraḥ saṁgha iti| śaraṇam asau gacchati sarvaśaikṣāśaikṣaniṣpannasaṁghadharmān| iti saṁghaśaraṇagamanaṁ||0|| [triśaraṇanirdeśaḥ pariniṣṭhitaḥ]||0||
iti jñānaprasthānasya prathame saṁkīrṇaskandhe snehagauravaṁ nāma caturthā niḥśvāsaḥ||
prathame saṁkīrṇaskandhe
paṁcamo niḥśvāsaḥ
āhrīkyam
uddeśaḥ
kṛṣṇaśukla dvīndriyaṁ cittaṁ auddhatyakaukṛtyaṁ styānamiddhaṁ svapnaḥ|
nīvaraṇaṁ avidyā āveṇikam iti vargavivakṣitaṁ||
1. kṛṣṇaśuklaṁ
āhrīkyaṁ katamat| prativacanaṁ| sarvāhrīkā| ahrīkā svataḥ| ahrīkā parataḥ| ahrepaṇaṁ| ahrepaṇaṁ svataḥ| ahrepaṇaṁ parataḥ| agauravaṁ| agurubhāvaḥ| anaiścaryaṁ| anīśvarabhāvaḥ| īṣvareṣu na bhayavṛttiḥ| ityāhrīkyaṁ||
anapatrāpyaṁ katamat| prativacanaṁ| sarvānapatrapā| anapatrapā svataḥ| anapatrapā parataḥ| alajjā| alajjā svataḥ| alajjā parataḥ| sarvāvadyeṣu na bhayaṁ na bhītirna bhayadarśanaṁ| ityanapatrāpyaṁ||
āhrīkyānapatrāpyayoḥ ko bhedaḥ| prativacanaṁ| īṣvareṣu na bhayavṛttirityāhrīkyaṁ| sarvāvadyeṣu na bhayadarśanamityanapatrāpyaṁ| iti bhedaḥ||
hrīḥ katamā| prativacanaṁ| sarvā hrīḥ| hrīḥ svataḥ| hrīḥ parataḥ| hrepaṇaṁ| hrepaṇaṁ svataḥ| hrepaṇaṁ parataḥ| gauravaṁ| gurubhāvaḥ| aiśvaryaṁ| īśvarabhāvaḥ| īśvareṣu bhayavṛttiḥ| iti hrīḥ||
apatrapā katamā| prativacanaṁ| sarvāpatrapā| apatrapā svataḥ| apatrapā parataḥ| lajjā| lajjā svataḥ| lajjā parataḥ| sarvāvadyeṣu bhayaṁ bhītir atīvabhayadarśanaṁ| ityapatrapā||
hyapatrapayoḥ ko bhedaḥ| prativacanaṁ| īśvareṣu bhayavṛttirhrīḥ| sarvāvadyeṣvatīvabhayadarśanamapatrapā| iti bhedaḥ||0|| [kṛṣṇaśuklanirdeśaḥ pariniṣṭhitaḥ]||0||
2. dvīndriyaṁ
adhimātramakuśalendriyaṁ katamat| prativacanaṁ| sarvamakuśalendriyaṁ kuśalendriyācchedakṣamaṁ kāmarāgaprahāṇakāle pūrvaṁ prahātavyaṁ|| mṛdu sarvatragamakuśalendriyaṁ katamat| prativacanaṁ| sarvamakuśalendriyaṁ kāmarāgaprahāṇakāle paścātprahātavyaṁ| yasmāt tatprahāṇaṁ nāma kāmarāgaprahāṇaṁ||
kāmadhātukamadhimātraṁ kuśalendriyaṁ katamat| prativacanaṁ| bodhisattvasya samyaktvanyāmāvakrāntikāle prāptavyaṁ kāmadhātukamabhisamayāntikaṁ saṁvṛtijñānaṁ| tathāgatasya ca kṣayajñānopalabdhikāle prāptavyāni kāmadhātukāni kuśalendriyāṇi-alobho 'dveṣo 'mohaśceti|| mṛdu sarvatragaṁ kuśalendriyaṁ katamat| prativacanaṁ| kuśalendriyaprahāṇakāle paścātprahātavyamindriyaṁ| yasmāt tatprahāṇaṁ nāma kuśalendriyaprahāṇaṁ||0|| [dvīndriyanirdeśaḥ pariniṣṭhitaḥ]||0||
3. cittaṁ
sarvaṁ cittamatītaṁ| taccittaṁ vipariṇataṁ kiṁ| prativacanaṁ| sarvaṁ cittamatītaṁ| taccitaṁ vipariṇataṁ| asti cittaṁ vipariṇataṁ taccittaṁ nātītaṁ| tadyathā| anāgatapratyutpannaṁ rāgadveṣasaṁprayuktaṁ cittaṁ|| yathāha bhagavān-krakacena cedapi bhikṣavaścaurā dveṣiṇo yuṣmākaṁ kāyamaṁgāṁgāni vā avakṛnteryuyūyaṁ tasmin kurutāvipariṇataṁ cittam anurakṣata vācaṁ na niḥsārayata pāpikāṁ vācaṁ| cittaṁ vipariṇataṁ vācā ca pāpikā viniḥsṛtā ced ātmārthasya bhavati mahadantarāya| punarāha bhagavān-ye uttamāśchandās statrāpi yūyaṁ bhikṣavo notpādayitavyaṁ vipariṇataṁ cittaṁ||
sarvaṁ cittaṁ raktaṁ| taccitaṁ vipariṇataṁ kiṁ| prativacanaṁ| sarvaṁ cittaṁ raktaṁ| taccittaṁ vipariṇataṁ| asti cittaṁ vipariṇataṁ| taccittaṁ na raktaṁ| tadyathā| atītaṁ rāgaviprayuktaṁ cittaṁ| anāgatapratyutpannaṁ dveṣasaṁprayuktaṁ cittaṁ| yathāha bhagavān-krakacena cedapi bhikṣavaścaurā dveṣiṇaḥ yāvat ātmārthasya bhavati mahadantarāya||0|| [cittanidaśaḥ pariniṣṭhitaḥ]||0||
4. auddhatyakaukṛtyaṁ
auddhatyaṁ katamat| prativacanaṁ| sarvaṁ cittam aśāntam asthiraṁ drutaṁ bhrāntam uddhataṁ| cittacalabhrāntatā auddhatyamucyate| kaukṛtyaṁ katamat| prativacanaṁ| sarvaṁ cittamanutaptaṁ kṣubdhaṁ vipariṇataṁ kukṛtaṁ| cittānuśocanatā kaukṛtyamucyate||
sarvam uddhataṁ cittaṁ| taccittaṁ kaukṛtyasaṁprayuktaṁ kiṁ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| asti cittam auddhatyasahitaṁ na kaukṛtyasaṁprayuktaṁ| tadyathā| kaukṛtyarahitaṁ cittaṁ calabhrāntatāsahitaṁ| asti cittaṁ kaukṛtyasahitaṁ nauddhatyasaṁprayuktaṁ| tadyathā| rāgarahitaṁ cittam anuśocanatāsahitaṁ| asti cittam auddhatyasahitaṁ kaukṛtyasaṁprayuktamapi| tadyathā| raktaṁ cittamanuśocanatāsahitaṁ| asti cittam auddhatyarahitaṁ na kaukṛtyasaṁprayuktamapi| tadyathā| sthāpayitvā pūrvalakṣaṇaṁ||0|| [auddhatyakaukṛtyanirdeśaḥ pariniṣṭhitaḥ]||0||
5. styānamiddhaṁ
styānaṁ katamat| prativacanaṁ| sarvā kāyaguptā cittagurutā kāyasyāpaṭutā kāyaprasvāpaḥ cittaprasvāpaḥ kāyastabdhatā cittastabdhatā cittasya gurujaḍībhāva iti styānaṁ| middhaṁ katamat| sarvaṁ cittaṁ nidritaṁ tandritaṁ stimitaṁ līnam athāpi pravṛtaṁ| cittasyaitasya tamo'bhisaṁkṣepatā-iti middhaṁ||
sarvaṁ cittaṁ styānasahitaṁ| taccitaṁ middhasaṁprayuktaṁ kiṁ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| asti cittaṁ styānasahitaṁ na middhasaṁprayuktaṁ| tadyathā| middharahitaṁ cittaṁ styānatāsahitaṁ| asti cittaṁ middhasahitaṁ na styānasaṁprayuktaṁ| tadyathā| araktaṁ cittaṁ middhatāsahitaṁ| asti cittaṁ sthānasahitaṁ middhasaṁprayuktamapi| tadyathā| raktaṁ cittaṁ middhatāsahitaṁ| asti cittaṁ styānarahitaṁ na middhasaṁprayuktaṁ| tadyathā| sthāpayitvā pūvalakṣaṇaṁ||
middhaṁ vaktavya kuśalaṁ kiṁ| akuśalaṁ kiṁ| avyākṛtaṁ kiṁ| prativacanaṁ| middhaṁ vaktavyaṁ kuśalaṁ vā| akuśalaṁ vā| avyākṛtaṁ vā|| kuśalaṁ katamat| tadyathā| kuśalaṁ cittaṁ nidritaṁ tandritaṁ stimitaṁ līnam athāpi pravṛttaṁ| cittasyaitasya tamo'bhisaṁkṣepatā| akuśalaṁ katamat| tadyathā| akuśalaṁ cittaṁ nidritaṁ tandritaṁ stimitaṁ līnam athāpi pravṛttaṁ| cittasyaitasya tamo'bhisaṁkṣepatā| avyākṛtaṁ katamat| tadyathā| avyākṛtaṁ cittaṁ nidritaṁ tandritaṁ stimitaṁ līnam athāpi pravṛttaṁ| cittasyaitasya tamo'bhisaṁkṣepatā ||0|| [styānamiddhanirdeśaḥ pariniṣṭhitaḥ]||0||
6. svapnaḥ
svapne vaktavyā puṇyavṛddhiḥ kiṁ| apuṇyavṛddhiḥ kiṁ| napuṇyanāpuṇyavṛddhiḥ kiṁ| prativacanaṁ| svapne vaktavyā puṇyavṛddhirvā| apuṇyavṛddhirvā| napuṇyanāpuṇyavṛddhiryā| puṇyavṛddhiḥ| yathā svapne dānakriyāpuṇyaṁ viratiśīlasamādānam anyatarapuṇyasaṁtānapravartanaṁ vā| apuṇyavṛddhiḥ| yathā svapne prāṇātipāto'dattādānaṁ kāmamithyācāro mṛṣāvādo madyapānam 'nyatarasyāpuṇyasaṁtānasya pravartanaṁ vā| napuṇyanāpuṇyavṛddhiḥ| yathā svapne napuṇyanāpuṇyasaṁtānapravatanaṁ||
svapno nāma katamo dharmaḥ| nidrākāle cittacaitasikadharmāṇāmālaṁbane pravṛttiḥ| so 'vabuddho 'nusmaran pratibalastadākhyātum ahamapaśyamevaṁ vastu| iti svapnaḥ||0|| [svapnanirdeśaḥ pariniṣṭhitaḥ]||0||
7. nīvaraṇaṁ
yathoktaṁ sūtre| asti paṁca nīvaraṇāni| paṁcanīvaraṇasaṁgṛhītaṁ sarvaṁ nīvaraṇaṁ| sarvanīvaraṇasaṁgṛhītāni vā paṁca nīvaraṇāni| prativacanaṁ| sarvanīvaraṇasaṁgṛhītāni paṁca nīvaraṇāni| na tu paṁcanīvaraṇasaṁgṛhītaṁ sarvaṁ nīvaraṇaṁ||
asaṁgṛhītaṁ katamat| prativacanaṁ| avidyānīvaraṇaṁ| yathāha bhagavān-
avidyānivṛtāḥ sattvāstṛṣṇāsaṁyojanāś ca te|
yānti vijñānakāyaṁ tadyathā mūḍhāstathā budhāḥ||
sarvaṁ nīvaraṇaṁ tad nivṛtaṁ kiṁ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| saṁti nīvaraṇānyanivṛtāni| tadyathā| atītānāgatāni paṁca nīvaraṇāni| santi nivṛtā anīvaraṇāḥ| tadyathā| sthāpayitvā paṁca nīvaraṇāni sarve'nye kleśopakleśāḥ pratyutpannābhimukhāḥ| saṁti nīvaraṇāni nivṛtānyapi| tadyathā| paṁcanīvaraṇānām anyatarat pratyutpannābhimukhaṁ| astyanīvaraṇamanivṛtamapi| tadyathā| varjayitvā pūrvalakṣaṇaṁ||0|| [nīvaraṇanirdeśaḥ pariniṣṭhitaḥ]||0||
8. avidyā
sarvaḥ kāmadhātupratisaṁyukto 'vidyānuśayaḥ| sarveṇa sa kimakuśalaḥ| prativacanaṁ| sarvo'kuśalo 'vidyānuśayaḥ sarveṇa kāmadhātupratisaṁyuktaḥ| asti kāmadhātupratisaṁyukto 'vidyānuśayo nākuśalaḥ| tadyathā| kāmadhātupratisaṁyuktā satkāyadṛṣṭyantagrāhadṛṣṭisaṁprayuktā 'vidyā||
sarvo rūpārūpyadhātupratisaṁyukto 'vidyānuśayaḥ| sarveṇa sa kimavyākṛtaḥ| prativacanaṁ| sarvo rūpārūpyadhātupratisaṁyukto 'vidyānuśayaḥ sarveṇāvyākṛtaḥ| astyavyākṛto 'vidyānuśayo na rūpārūpyadhātupratisaṁyuktaḥ| tadyathā| kāmadhātupratisaṁyuktā satkāyadṛṣṭyantagrāhadṛṣṭisaṁprayuktā 'vidyā|| duḥkhasamudayadarśanaheyo 'vidyānuśayaḥ sa sarvaḥ sarvatragaḥ kiṁ| prativacanaṁ| sarvaḥ sarvatrago 'vidyānuśayo duḥkhasamudayadarśanaheyaḥ| asti duḥkhasamudayadarśanaheyo 'vidyānuśayo na sarvatragaḥ| tadyathā| duḥkhasamudayadarśanaheyair asarvatragānuśayaiḥ saṁprayuktā 'vidyā|| sarvo nirodhamārgadarśanaheyo 'vidyanuśayaḥ sa savaṇāsarvatragaḥ kiṁ| prativacanaṁ| sarvo nirodhamārgadarśanaheyo 'vidyānuśayaḥ sarveṇāsarvatragaḥ| astyasarvatragā 'vidyānuśayo na nirodhamārgadarśanaheyaḥ| tadyathā| duḥkhasamudayadarśanaheyair asarvatragair anuśayaiḥ saṁprayuktā 'vidyā||0|| [avidyānirdeśaḥ pariniṣṭhitaḥ]||
9. āveṇikaṁ
āveṇiko 'vidyānuśayaḥ katamaḥ| prativacanaṁ| sarvā 'vidyā| duḥkhe 'navabodhaḥ samudayanirodhamārgeṣvanavabodhaḥ|| āveṇikam auddhatyaparyavasthānaṁ katamat| prativacanaṁ| nāstyāveṇikam auddhatyaparyavasthānaṁ||0|| [āveṇikanidaśaḥ pariniṣṭhitaḥ]||0||
iti jñānaprasthānasya prathame saṁkīrṇaskandha āhrīkyaṁ nāma paṁcamo niḥśvāsaḥ||
Prathame saṁkīrṇaskandhe
ṣaṣṭho niḥśvāsaḥ
lakṣaṇam
uddeśaḥ
dvi trilakṣaṇasāmānyaviśeṣo jarāmaraṇānityatābalaṁ|
trilakṣaṇamekakṣaṇam iti vargavivakṣitaṁ||
1. (1) dvilakṣaṇasāmānyaviśeṣaḥ
rūpiṇāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kiṁ rūpiṇyaḥ kim arūpiṇyaḥ| prativacanaṁ| vaktavyā arūpiṇyaḥ| arūpiṇāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kim arūpiṇyaḥ kiṁ rūpiṇyaḥ| prativacanaṁ| vaktavyā arūpiṇyaḥ||
sanidarśanānāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kiṁ sanidarśanāḥ kim anidarśanāḥ| prativacanaṁ| vaktavyā anidarśanāḥ| anidarśanānāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kim anidarśanāḥ kiṁ sanidarśanāḥ| prativacanaṁ| vaktavyā anidarśanāḥ||
sapratighānāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kiṁ sapratighāḥ kim apratighāḥ| prativacanaṁ| vaktavyā apratighāḥ| apratighānāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kim apratighāḥ kiṁ sapratighāḥ| prativacanaṁ| vaktavyā apratighāḥ||
sāsravāṇāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kiṁ sāsravāḥ kim anāsravāḥ| prativacanaṁ| vaktavyāḥ sāsravāḥ| anāsravāṇāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kim anāsravāḥ kiṁ sāsravāḥ| prativacanaṁ| vaktavyā anāsravāḥ||
saṁskṛtānāṁ dharmāṇāṁ jātisthitijarā'nityatāḥ vaktavyāḥ kiṁ saṁskṛtāḥ kim asaṁskṛtāḥ| prativacanaṁ| vaktavyāḥ saṁskṛtāḥ| asaṁskṛtānāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kim asaṁskṛtāḥ kiṁ saṁskṛtāḥ| prativacanaṁ| vaktavyā asaṁskṛtadharmāṇāṁ na santi jātisthitijarā'nityatāḥ||
1. (2) trilakṣaṇasāmānyaviśeṣaḥ
atītānāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kim atītāḥ kim anāgatāḥ kiṁ pratyutpannāḥ| prativacanaṁ| vaktavyā atītāḥ| anāgatānāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kim anāgatāḥ kim atītapratyutpannāḥ| prativacanaṁ| vaktavyā anāgatāḥ| pratyutpannānāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kiṁ pratyutpannāḥ kim atītānāgatāḥ| prativacanaṁ| vaktavyāḥ pratyutpannāḥ||
kuśalānāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kiṁ kuśalāḥ kim akuśalāḥ kim avyākṛtāḥ| prativacanaṁ| vaktavyāḥ kuśalāḥ| akuśalānāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kim akuśalāḥ kiṁ kuśalāvyākṛtāḥ| prativacanaṁ| vaktavyā akuśalāḥ| avyākṛtānāṁ dharmāṇāṁ jātisthitijarānityatā vaktavyāḥ kim avyākṛtāḥ kiṁ kuśalākuśalāḥ| prativacanaṁ| vaktavyā avyākṛtāḥ||
kāmadhātupratisaṁyuktānāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kiṁ kāmadhātupratisaṁyuktāḥ kiṁ rūpadhātupratisaṁyuktāḥ kim ārūpyadhātupratisaṁyuktāḥ| prativacanaṁ| vaktavyāḥ kāmadhātupratisaṁyuktāḥ| rūpadhātupratisaṁyuktānāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kiṁ rūpadhātupratisaṁyuktāḥ kiṁ kāmārūpyadhātupratisaṁyuktāḥ| prativacanaṁ| vaktavyā rūpadhātupratisaṁyuktāḥ| ārūpyadhātupratisaṁyuktānāṁ dharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kim ārūpyadhātupratisaṁyuktāḥ kiṁ kāmarūpadhātupratisaṁyuktāḥ| vaktavyā ārūpyadhātupratisaṁyuktāḥ||
śaikṣadharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kiṁ śaikṣāḥ kim aśaikṣāḥ kiṁ naśaikṣanāśaikṣāḥ| prativacanaṁ| vaktavyāḥ śaikṣāḥ| aśaikṣadharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kim aśaikṣāḥ kiṁ śaikṣa-naśaikṣanāśaikṣāḥ| prativacanaṁ| vaktavyā aśaikṣāḥ| naśaikṣanāśaikṣadharmāṇāṁ jātisthitijarāḥnityatā vaktavyāḥ kiṁ naśaikṣanāśaikṣāḥ kiṁ śaikṣāśaikṣāḥ| prativacanaṁ| vaktavyā naśaikṣanāśaikṣāḥ||
darśanaheyadharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kiṁ darśanaheyāḥ kiṁ bhāvanāheyāḥ kim aheyāḥ| prativacanaṁ| vaktavyā darśanaheyāḥ| bhāvanāheyadharmāṇāṁ jātisthitijarā'nityatā vaktavyāḥ kiṁ bhāvanāheyāḥ kiṁ darśanaheyāheyāḥ| prativacanaṁ| vaktavyā bhāvanāheyāḥ| aheyadharmāṇāṁ jātisthitijarāḥnityatā vaktavyāḥ kim aheyāḥ kiṁ darśanabhāvanāheyāḥ| prativacanaṁ| vaktavyā aheyāḥ||0|| [dvitrilakṣaṇasāmānyaviśeṣanirdeśaḥ pariniṣṭhitaḥ]||0||
2. jarāmaraṇānityatābalaṁ
jarā katamā| prativacanaṁ| sarvasaṁskārāṇāṁ vaimukhyaṁ paripākalakṣaṇamiti jarā| maraṇaṁ katamat| prativacanaṁ| teṣāṁ teṣāṁ sattvānāṁ tattatsattvanikāyasabhāgād nivṛttiścyutirāyurūṣmaṇo vigamo jīvitendriyanirodhaḥ sarvaskandhanirāsaḥ kāyasya bheda iti maraṇaṁ| anityatā katamā| prativacanaṁ| sarvasaṁskārāṇāṁ vikiraṇaṁ kṣayo bhaṁgo vilayo nāśo nivṛttiḥ| ityanityatā||
maraṇānityatayoḥ ko bhedaḥ| prativacanaṁ| sarvaṁ maraṇam anityaṁ| astyanityaṁ na maraṇaṁ| tadyathā| sthāpayitvā maraṇam anyasaṁskāranirodhaḥ||
karmabalaṁ balavad āhosvid anityatā balavatī| prativacanaṁ| karmabalaṁ balavad natvanityatābalaṁ| kaścidāha| anityatābalaṁ balavad na karmabalaṁ| tatkasyahetoḥ| yasmāt karmāpyanityaṁ|| atrārthe karmabalaṁ balavad natvanityatābalaṁ| tatkasya hetoḥ| yasmāt karma tryadhvasaṁskāranirodhāya pratibalaṁ| anityatā kevalaṁ pratyutpannasaṁskārāṇāṁ nirodhikā||0|| [jarāmaraṇānityatābalanirdeśaḥ pariniṣṭhitaḥ]||0||
3. trilakṣaṇamekakṣaṇaṁ
yathāha bhagavān-saṁti trīṇi saṁskṛtasya saṁskṛtalakṣaṇāni| [ekasmin kṣaṇe] saṁskṛtasyotpādo'pi prajñāyate| nirodho'pi [prajñāyate]| sthityanyathātvamapi prajñāyate|| ekasmin kṣaṇe utpādaḥ katamaḥ| prativacanaṁ| jātiḥ| nirādhaḥ katamaḥ| prativacanaṁ| anityatā| sthityanyathātvaṁ katamat| prativacanaṁ| jarā||0|| [trilakṣaṇaikakṣaṇanirdeśaḥ pariniṣṭhitaḥ]||0||
iti jñānaprasthānasya prathame saṁkīrṇaskaṁdhe lakṣaṇaṁ nāma ṣaṣṭho niḥśvāsaḥ||
Prathame saṁkīrṇaskandhe
saptamo niḥśvāsaḥ
anarthakam
uddeśaḥ
anarthakaṁ smṛtiḥ alakṣaṇaṁ dharmacakrajñānaṁ kṣīṇāsravaḥ [aupapādukaṁ]|
kāmabahulatṛptaṁ pūrapoṣam iti vargavivakṣitaṁ||
1. anarthakaṁ
yathā bhagavānāha-
caritānyaduṣkaracaryā vijñeyānarthasaṁhitā|
na yogakṣemalābhāya bhūkaṁpe nauphalakavat||
kaṣmād bhagavānevamāha| caritānyaduṣkaracaryā 'narthasaṁhitā-iti| prativacanaṁ| yasmāt sā caryā maraṇopagā maraṇāntikā maraṇamāpannā na tathāduṣkaracaryā maraṇaniṣkramaṇāya pratibalā||0|| [anarthakanirdeśaḥ pariniṣṭhitaḥ]||0||
2. smṛtiḥ
yathāha bhagavān| paryaṁkamābhujya ṛjuṁ kāyaṁ praṇidhāya abhimukhīṁ smṛtiṁ sthāpayati-iti| abhimukhasmṛtisthāpanā katamā| prativacanaṁ| yogāvacaraḥ smṛtiṁ badhnāti bhruvorantare paśyan vinīlakaṁ vā paśyan vyādhmātakaṁ vā paśyan vipūyakaṁ vā paśyan vikṣiptakaṁ vā paśyan vilohitakaṁ vā paśyan vikhāditakaṁ vā paśyan vicchidrakaṁ vā paśyan śvetāsthikaṁ vā paśyann asthikaṁ vā| ityādirucyate 'bhimukhasmṛtisthāpanā||0|| [smṛtinirdeśaḥ pariniṣṭhitaḥ]||0||
3. alakṣaṇaṁ
punarāha bhagavān| mahāmaudgalyāyan tiṣyeṇa brahmaṇā na bhāṣitaṁ ṣaṣṭhamalakṣaṇaṁ sthānaṁ|| ṣaṣṭhamalakṣaṇaṁ sthānaṁ katamat| prativacanaṁ| śraddhānusṛtaṁ dharmānusṛtaṁ nāma ṣaṣṭhamalakṣaṇaṁ sthānaṁ| tatkasya hetoḥ| dvayametad alakṣaṇaṁ na śakyaṁ vyavasthāpayituṁ na śakyaṁ prajñāpayitum ihāmutreti| yā duḥkhadharmajñānakṣāntir yad duḥkhadharmajñānaṁ yāvad vistareṇoktaṁ yā mārgānvayajñānakṣātir ityetena alakṣaṇaṁ na śakyaṁ vyavasthāpayituṁ na śakyaṁ prajñāpayitum ihāmutreti procyate ṣaṣṭhamalakṣaṇaṁ sthānaṁ||0||[alakṣaṇanirdeśaḥ pariniṣṭhitaḥ]||0||
4. dharmacakrajñānaṁ
yathoktaṁ sūtra| buddhena dharmacakraṁ pravartitaṁ| kauṇḍinyādibhirabhikṣubhir dharmo dṛṣṭaḥ| bhaumair yakṣair uddhoṣitaṁ| bhagavatā vārāṇasyām ṛṣipatane mṛgadāve triḥparivṛttaṁ dvādaśākāraṁ dharmacakraṁ pravartitamiti||
eteṣāṁ bhaumānāṁ yakṣāṇāṁ samyagjñānadarśanam asti na vā jñātuṁ bhagavatā dharmacakraṁ pravartitaṁ bhikṣubhirdharmo dṛṣṭa iti| prativacanaṁ| nāsti|| tarhi kathaṁ te jānanti| prativacanaṁ| bhagavati śraddhayā| tadyathā| bhagavān janayati saṁvṛticittaṁ mayā dharmacakraṁ pravartitaṁ bhikṣubhirdharmo dṛṣṭa iti| iti te jānanti|| athavā| bhagavān diśati parān mayā dharmacakraṁ pravartite bhikṣubhirdharmo dṛṣṭa iti| iti te tat śṛṇvanti|| athavā| mahāpuṇyebhyo devebhya ṛṣibhyaḥ śrutaṁ bhavati|| athavā| te āryakauṇḍinyādayo janayanti saṁvṛticittaṁ bhagavatā dharmacakraṁ pravartitam asmābhirdharmo dṛṣṭa iti| iti te jānanti|| athavā| te diśanti parān bhaumāḥ śrotuṁ labhante||0|| [dharmacakrajñānanidaśaḥ pariniṣṭhitaḥ]||0||
5. (1) kṣīṇāsravaḥ
api coktaṁ sūtre| santi bhikṣavo 'rhattvaprāptāḥ kṣīṇāsravāḥ| trayastriṁśaddedhā pariparigaṇayanto meghaskaṁdhān sudharmāyāṁ sabhāyām udghoṣayanti-amukāvāse 'muko bhadantastasya śrāvako vā keśaśmaśrūṇi avahārya kāṣāyaṁ prāvṛtya samyakśraddhayā pravrajitaḥ| ārabdhavīryo bhāvayann āryamārgaṁ parikṣīṇasarvāsravaḥ sākṣādadhigamyānāsravacittaṁ prajñāvimuktaḥ dṛṣṭe dharme svayaṁ prativedya sākṣātkṛtya viharati| atha svayaṁ jānāti kṣīṇā me jātiḥ| uṣitaṁ brahmacaryaṁ| kṛtaṁ karaṇīyaṁ| anupādānaścaramabhavaḥ|| iti||
teṣāṁ devānāmasti na vā samyagjñānadarśanaṁ jñātuṁ bhikṣavo 'rhattvaprāptāḥ kṣīṇāsravā iti| prativacanaṁ| nāsti| tarhi kathaṁ te jānanti| prativacanaṁ| bhagavati śraddhayā| tathā hi| bhagavān janayati saṁvṛticittaṁ bhikṣavo 'rhattvaprāptāḥ kṣīṇāsravā iti| iti te jānanti|| athavā| bhagavān diśati parān bhikṣavo 'rhattvaprāptāḥ kṣīṇāsravā iti| iti te śrotuṁ labhante|| athavā| mahāpuṇyebhyo devebhya ṛṣibhyaḥ śrutaṁ bhavati|| athavā| te bhadantā janayanti saṁvṛticittaṁ vayaṁ kṣīṇāsravā arhattvaprāptā iti| iti te jānanti|| athavā| te diśanti parān devāḥ śrotuṁ labhante||
5. (2) aupapādukaṁ
yathoktaṁ sūtre| magadheṣu sacivāmātyā upapādukadharmavinayā vā dharmānudharmacaritā vā|| katamaḥ sa nāmopapādukadharmavinayaḥ| katamaḥ sa nāma dharmānudharmacaritaḥ| prativacanaṁ| yo deveṣu bhavan paśyati dharmaṁ sa nāmopapādukadharmavinayaḥ| yo manuṣyeṣu bhavan paśyati dharmaṁ sa nāma dharmānudharmacaritaḥ| punaḥ khalu| yaḥ śīlam asamādadānaḥ paśyati dharmaṁ sa nāmopapādukadharmavinayaḥ| yaḥ śīlaṁ samādadānaḥ paśyati dharmaṁ sa nāma dharmānudharmacaritaḥ||0|| [kṣīṇāsravaupapādukanirdeśaḥ pariniṣṭhitaḥ]||0||
6. kāmabahulatṛptaṁ
kāmabāhulyakaḥ katamaḥ| prativacanaṁ| sarvaḥ kāmayānaḥ kāmitaḥ kāmayiṣyamāṇaḥ| iti kāmabāhulyakaḥ| atṛptaḥ katamaḥ| prativacanaṁ| sarvo 'tṛpto 'saṁtṛpto 'paritṛpto bhūte 'tṛpto bhaviṣyatyatṛptaḥ| iti atṛptaḥ|| kāmabāhulyake 'tṛpte ca ko bhedaḥ| prativacanaṁ| aprāpte priye rūpe śabde gandhe rase spraṣṭavye vastre āhāre śayanāsane bhaiṣajye 'nyasmin pariṣkāre ca āśāste paryeṣayati gaveṣayati abhyarthayati cintayati sopāyo bhavati| iti kāmabāhulyakaḥ| prāpte priye rūpe śabde gandhe rase sprasṭavye vastre āhāre śayanāsane bhaiṣajye anyasmin pariṣkāre ca punarāśāste punaḥ kāmayate punarabhinandati punaḥ paryeṣayati| iti atṛptaḥ| iti bhedaḥ||
alpakāmaḥ katamaḥ| prativacanaṁ| akāmayānaḥ akāmitaḥ akāmayiṣyamāṇaḥ| iti alpakāmaḥ| tṛptaḥ katamaḥ| prativacanaṁ| tṛptaṁ saṁtṛptaḥ paritṛptaḥ bhūte tṛptaḥ bhaviṣyati tṛptaḥ| iti tṛptaḥ| alpakāme tṛpte ca ko bhedaḥ| āprāpte priye rūpe śabde gandhe rase spraṣṭavye vastre āhāre śayanāsane anyasmin pariṣkāre ca nāśāste na payaṣayati na gaveṣayati nābhyarthayati na cintayati na sopāyo bhavati| ityalpakāmaḥ| prāpte priye rūpe śabde gandhe rase spraṣṭavye vastre āhāre śayanāsane bhaiṣajye anyasmin pariṣkāre ca na punarāśāste na punaḥ kāmayate na punarabhinandani na punaḥ paryeṣayati| iti tṛptaḥ| iti bhedaḥ||0|| [kāmabahulatṛptanirdeśaḥ pariniṣṭhitaḥ]||0||
7. pūrapoṣaṁ
duṣpūraḥ katamaḥ| prativacanaṁ| sarvo gurvāhāraḥ gurucarvaṇaḥ analpāhāraḥ analpacarvaṇaḥ atimātrāhāraḥ atimātracarvaṇaḥ alpena na paritoṣī| iti duṣpūraḥ duṣpoṣaḥ katamaḥ| pravivacanaṁ| sarva audarikaḥ atyaudarikaḥ gṛddhaḥ atigṛddhaḥ lubdhaḥ atilubdhaḥ carvaṇaruciḥ pānaruciḥ gaveṣyābhyavahārakaḥ gaveṣyacarvakaḥ aparitoṣonmukhaḥ| iti duṣpoṣaḥ| duṣpūraduṣpoṣayoḥ ko bhedaḥ| prativacanaṁ| yathoktapūrva eva| iti bhedaḥ||
supūraḥ katamaḥ| prativacanaṁ| sarvo 'gurvāhāraḥ agurucarvaṇaḥ alpāhāraḥ alpacarvaṇaḥ parittāhāraḥ parittacarvaṇaḥ alpena paritoṣī| iti supūraḥ| supoṣaḥ katamaḥ| sarvo 'naudarikaḥ nātyaudarikaḥ agṛddhaḥ nātigṛddhaḥ alubdhaḥ nātilubdhaḥ nattarvaṇaruciḥ na pānaruciḥ na gaveṣyābhyavahārakaḥ na gaveṣyacarvakaḥ paritoṣonmukhaḥ| iti supoṣaḥ| supūrasupoṣayoḥ ko bhedaḥ| prativacanaṁ| yathoktapūrva eva| iti bhedaḥ||0|| [pūrapoṣanirdeśaḥ pariniṣṭhitaḥ]||0||
iti jñānaprasthānasya prathame saṁkīrṇaskandhe 'narthakaṁ nāma saptamo niḥśvāsaḥ||
Prathame saṁkīrṇaskandhe
aṣṭamo niḥśvāsaḥ
cetanā
uddeśaḥ
cetanāvitarkoddhatyādibhedo mohā[samyag]jñānaṁ madamānaṁ vyābādhaḥ|
adhikaṁ cayandriyaṁ svabhāvo mithyā-iti vargavivakṣitaṁ||
1. cetanāvitarkauddhatyādibhedaḥ
(1) cetanā kalpanā ca
cetanā katamā| prativacanaṁ| sarvā cetanā saṁcetanā adhicetanā caitanyaṁ cetanānvayaḥ cittakriyā manaḥkarma| iti cetanā|| kalpanā katamā| prativacanaṁ| sarvā kalpanā saṁkalpanā adhikalpanā mānaṁ gaṇanā vicayaḥ| iti kalpanā|| cetanākalpanayoḥ ko bhedaḥ| prativacanaṁ| cetanā karma| kalpanā tu matiḥ| iti bhedaḥ||
(2) vitarko vicāraśca
vitarkaḥ katamaḥ| prativacanaṁ| sarvacittasya gaveṣaṇā vivecanā vyavabhāsanā anumānaṁ saṁdhānaṁ pravicayaḥ pravicayānvayaḥ| iti vitarkaḥ|| vicāraḥ katamaḥ| prativacanaṁ| sarvacittasya vicāraḥ anucāraḥ anuvartanam anusaraṇam anubandhanaṁ| iti vicāraḥ|| vitarkavicārayoḥ ko bhedaḥ| prativacanaṁ| cittaudārikatā nāma vitarkaḥ| cittasūkṣmatā nāma vicāraḥ| iti bhedaḥ||
(3) auddhatyaṁ cittavikṣepaśca
auddhatyaṁ katamat| prativacanaṁ| sarvacittasyāśāntiḥ aviśramaḥ kṣobhaḥ udvavaḥ cittakṣubdhatā| ityauddhatyaṁ|| cittavikṣepaḥ katamaḥ| prativacanaṁ| sarvacittasya vikṣepaḥ vyākulatā asthitiḥ anekāgratā| iti cittavikṣepaḥ|| auddhatyacittavikṣepayoḥ ko bhedaḥ| prativacanaṁ| aśāntilakṣaṇamucyate yadidam auddhatyaṁ| anekāgratālakṣaṇo yaścāyaṁ cittavikṣepaḥ| iti bhedaḥ||0|| [cetanāvitarkauddhatyādibhedanirdeśaḥ pariniṣṭhitaḥ]||0||
2. mohāsamyagjñānaṁ
avidyā katamā| prativacanaṁ| traidhātukam ajñānaṁ| asamyagjñānaṁ katamat| prativacanaṁ| [yā] na nyāyanītā matiḥ||
bhavānāha| asamyagjñānaṁ na nyānanītā matiriti| prativacanaṁ| tathā|| kiṁ te vivakṣitaṁ| nanu samyagjñānavānapi yo mṛṣāvādī sa sarvo muṣitasmṛtirasamyagjñānavattvāditi mṛṣā bhāṣate| prativacanaṁ| tathā|| kiṁ punaste vivakṣitaṁ| asamyagjñānavān eva mṛṣā bhāṣate| prativacanaṁ| na tathā|| śrṛṇu me vacanaṁ| yaducyate-asamyagjñānaṁ na nyāyanītā matiriti| samyagjñānavānapi yo mṛṣāvādī sa sarvo muṣitasmṛtirasamyagjñānavattvāditi mṛṣāvādo| evaṁ tarhi vaktavyam asamyagjñānavāneva mṛṣā bhāṣate| atha ced nocyate 'samyagjñānavāneva mṛṣāvādī tarhi na vaktavyam asamyagjñānaṁ na nyāyanītā matiḥ| asamyagjñānavānapi yo mṛṣāvādī sa sarvo muṣitasmṛtirasamyagjñānavattvāditi mṛṣā bhāṣate| iti tathāvādaḥ sarvathā na nyāyyaḥ||
parīkṣitavyaṁ tadvacanaṁ| avidyā sarvā kiṁ sarvāsamyagjñānasaṁprayuktā| prativacanaṁ| tathā|| kiṁ te vivakṣitaṁ| nanu samyagjñānavānapi yo mṛṣāvādī sa sarvo 'vidyāgatiko 'vidyābandhano muṣitasmṛtirasamyagjñānavattvāditi mṛṣā bhāṣate| prativacanaṁ| tathā|| kiṁ punaste vivakṣitaṁ| asamyagjñānavāneva mṛṣā bhāṣate| prativacanaṁ| na tathā|| śrṛṇu me vacanaṁ| yaducyate-avidyā sarvā sarvāsamyagjñānasaṁprayuktā| samyagjñānavānapi yo mṛṣāvādī sa savo 'vidyāgatiko 'vidyābandhano muṣitasmṛtirasamyagjñānavattvāditi mṛṣāvādo| evaṁ tarhi vaktavyam asamyagjñānavāneva mṛṣā bhāṣate| atha ced nocyate 'samyagjñānavāneva mṛṣā bhāṣate tarhi na vaktavyam avidyā sarvā sarvāsamyagjñānasaṁprayuktā| samyagjñānavānapi yo mṛṣā bhāṣate sa sarvo 'vidyāgatiko 'vidyābandhano muṣitasmṛtirasamyagjñānavattvāditi mṛṣā bhāṣate| iti tathāvādo 'pi sarvathā na nyāyyaḥ||0|| [mohāsamyagjñānanirdeśaḥ pariniṣṭhitaḥ]||0||
3. madamānaṁ
madaḥ katamaḥ| prativacanaṁ| sarvo madaḥ mādaḥ unmādaḥ kṣomaḥ saṁkṣobhaḥ cittastabdhatānuvidhāyī cittātmagrāhaḥ| iti madaḥ|| mānaḥ katamaḥ| prativacanaṁ| sarvo mānaḥ atīto mānaḥ anāgato mānaḥ cittotthānāśrayaścittātmagrāhaḥ| iti mānaḥ|| madamānayoḥ ko bhedaḥ| prativacanaṁ| yaḥ parān anuddiśya ātmadharmānuraktasya cittastabdhatānudhāvanalakṣaṇaḥ sa ucyate madaḥ| yaḥ parānuddiśya ātmotthānāśrayaṇalakṣaṇaḥ sa ucyate mānaḥ| iti bhedaḥ||
yo jāyate 'dhimāno 'haṁ paśyāmi duḥkhaṁ duḥkhamiti athavā paśyāmi samudayaṁ samudaya iti| sa eṣa kimālaṁbanaḥ| prativacanaṁ| yathaikatyaḥ kuśalagurorantike śrutvā samyagdharmaṁ yoniśo manasi karoti| etadupādāya prāpnoti satyānugāṁ kṣāntiṁ| duḥkhābhisamayāntikasya duḥkhakṣāntisukhe duḥkhamityuttānaṁ bhavati| samudayābhisamayāntikasya samudayakṣāntisukhe samudaya ityuttāno bhavati| tasyaitayā kṣāntyā manasikāradhāraṇāt tadantare'manasikārādvā dṛṣṭivicikitse na carataḥ| carantyorapi vā na bodhaḥ| athaivaṁ smṛtiḥ-ahaṁ duḥkhe paśyāmi duḥkhamiti athavā samudaye paśyāmi samudaya iti| etena jāyate māno 'toto māno 'nāgato mānaś cittotthānaṁ niśritaścittātmagrāha ityucyate 'dhimānaḥ| eṣa duḥkhālaṁbanaḥ samudayālaṁbano vā||
yo jāyate 'dhimānaḥ-ahaṁ paśyāmi nirodhaṁ nirodha iti athavā paśyāmi mārgaṁ mārga iti| sa eṣa kimālaṁbanaḥ| prativacanaṁ| yathaikalpaḥ kuśalagurorantike śrutvā samyagdharmaṁ yoniśo manasi karoti| etadupādāya prāpnoti satyānugāṁ kṣāntiṁ| nirodhābhisamayāntikasya nirodhakṣāntisukhe nirodha ityuttāno bhavati| mārgābhisamayāntikasya mārgakṣāntisukhe mārga ityuttāno bhavati| tasyaitayā kṣāntyā manasikāradhāraṇāt tadantare 'manasikārādvā dṛṣṭivicikitse na carataḥ| carantyorapi vā na bodhaḥ| athaivaṁ smṛtiḥ-ahaṁ nirodhe paśyāmi nirodha iti athavā mārge paśyāmi mārga iti| etena jāyate māno 'tīto māno 'nāgato mānaś cittotthānaṁ niśritaścittātmagrāha ityucyate 'dhimānaḥ| eṣa taccittacaitasikadharmālaṁbanaḥ||
yo jāyate 'dhimānaḥ kṣīṇā me jātiriti| sa eṣa kimālaṁbanaḥ| prativacanaṁ| yathaikatya evaṁsmṛtirāha-ayaṁ mārga eṣā caryā| mayemaṁ mārgametāṁ caryāmāśritya duḥkhaṁ parijñātaṁ samudayaściraprahāto nirodhaḥ sākṣātkṛto mārgo bhāvitaḥ kṣīṇā me jātiriti| etena jāyate māno 'toto māno 'nāgato mānaś cittotthānaṁ niśritaścittātmagrāha ityucyate 'dhimānaḥ| eṣa jātyālaṁbanaḥ||
yo jāyate 'dhimāno mayoṣitaṁ brahmacaryamiti| sa eṣa kimālaṁbanaḥ| prativacanaṁ| yathaikatya evaṁsmṛtirāha-ayaṁ mārga eṣā caryā| mayemaṁ mārgametāṁ caryāmāśritya duḥkhaṁ parijñātaṁ samudayaściraprahāto nirodhaḥ sākṣātkṛto mārgo bhāvito brahmacaryamuṣitaṁ| etena jāyate māno 'toto māno 'nāgato mānaś cittotthānaṁ niḥśritaścittātmagrāha ityucyate 'dhimānaḥ| eṣa taccittacaitasikadharmālaṁbanaḥ||
yo jāyate 'dhimāno mayā kṛtaṁ karaṇīyamiti| sa eṣa kimālaṁbanaḥ| prativacanaṁ| yathaikatya evaṁsmṛtirāha-ayaṁ mārga eṣā caryā| mayemaṁ mārgametāṁ caryāmāśritya duḥkhaṁ parijñātaṁ samudayaściraprahāto nirodhaḥ sākṣātkṛto mārgo bhāvitaḥ| prahīṇo me 'nuśayo vihataḥ kleśo vāntīkṛtaṁ saṁyojanaṁ parikṣīṇa āsravaḥ kṛtaṁ karaṇīyamiti| etena jāyate māno 'tīto māno 'nāgato mānaś cittotthānaṁ niśritaścittātmagrāha ityucyate 'dhimānaḥ| eṣa taccittacaitasikadharmālaṁbanaḥ||
yo jāyate 'dhimāno nirupādāno me caramabhava iti| sa eṣa kimālaṁbanaḥ| prativacanaṁ| yathaikatya evaṁsmṛtirāha-ayaṁ mārga eṣā caryā| mayemaṁ mārgametāṁ caryāmāśritya duḥkhaṁ parijñātaṁ samudayaściraprahāto nirodhaḥ sākṣātkṛto mārgo bhāvitaḥ| kṣīṇā me jātir uṣitaṁ brahmacaryaṁ kṛtaṁ karaṇīyaṁ nirupādānaścaramabhavaḥ| etena jāyate māno 'tīto māno 'nāgato mānaś cittotthānaṁ niśritaścittātmagrāha ityucyate'dhimānaḥ|| ayaṁ bhavālaṁbanaḥ||
ātmani ūnoktyā janayati mānaṁ [sa] katamaḥ| prativacanaṁ| yathaikatyaḥ paśyannaparaṁ śreṣṭhaṁ varṇena gotreṇa kulena anvayena dhanena abhijanena kalayā śilpena kṣetragṛhādinā ca evaṁsmṛtirāha-sa matto varo leśataḥ,ahaṁ tato 'varo leśataḥ| paraṁ teṣu bahuśatasahasrāṁśenāvaratamaḥ| etena jāyate māno 'tīto māno 'nāgato mānaś cittotthānaṁ niśritaścittātmagrāha ityucyate ātmani ūnoktyā janayati mānaṁ||0|| [madamānanidaśaḥ pariniṣṭhitaḥ]||0||
4. vyābādhaḥ
yathoktaṁ sūtre| yā jāyate kāmaparyeṣaṇā krodhaparyeṣaṇā vihiṁsāparyeṣaṇā [sā] ātmavyābādhāya vā paravyābādhāya vā ubhayavyābādhāya vā||
ātmavyābādhāya kāmaparyeṣaṇā katamā| prativacanaṁ| yathaikatyā rāgaparyavasthānodayahetorjanayanti kāyaklamathaṁ cittaklamathaṁ kāyadāhaṁ cittadāhaṁ kāyatāpaṁ cittatāpaṁ kāyasaṁtāpaṁ cittasaṁtāpaṁ| athaitadupādāya dīrgharātramanubhavantyaprītim asukham amodam apramodaṁ vividhaṁ vipākaphalaṁ| ityātmavyābādhaḥ||
paravyābādhāya kāmaparyeṣaṇā katamā| prativacanaṁ| yathaikatyā rāgaparyavasthānodayahetoravalokayanti paradārān tatpatiṁ dṛṣṭvā cittamutpādayanti sapratighasaṁyojanaṁ sopanāhakleśaṁ| iti paravyābādhaḥ||
ubhayavyābādhāyakāmaparyeṣaṇā katamā| prativacanaṁ| yathaikatyā rāgaparyavasthānodayahetornīcatayā haranti paradārān| tatpatirjñātvānudhāvati svadārān| taṁ puruṣaṁ ca tāḍayaṁti badhnaṁti jīvidādavaropayaṁti dhanaṁ vā haraṁti| ityubhayavyābādhaḥ||
ātmavyābādhāya krodhaparyeṣaṇā katamā| prativacanaṁ| yathaikatyāḥ krodhaparyavasthānodayahetorjanayanti kāyaklamathaṁ cittaklamathaṁ kāyadāhaṁ cittadāhaṁ kāyatāpaṁ cittatāpaṁ kāyasaṁtāpaṁ cittasaṁtāpaṁ| athaitadupādāya dīrgharātramanubhavantyaprītim asukham amodam apramodaṁ vividhaṁ vipākaphalaṁ| ityātmavyābādhaḥ||
paravyābādhāya krodhaparyeṣaṇā katamā| prativacanaṁ| yathaikatyāḥ krodhaparyavasthānodayahetoghnanti hiṁsaṁti parajīvitaṁ| iti paravyābādhaḥ ||
ubhayavyābādhāya krodhaparyeṣaṇā katamā| prativacanaṁ| yathaikatyāḥ krodhaparyavasthānodayaheto rghnanti hiṁsanti parajīvitaṁ| anyaiśca svayaṁ hanyante hiṁsyante ca| ityubhayavyābādhaḥ||
ātmavyābādhāya vihiṁsāparyeṣaṇā katamā| prativacanaṁ| yathaikatyā vihiṁsāparyavasthānodayaheto rjanayanti kāyaklamathaṁ cittaklamathaṁ kāyadāhaṁ cittadāhaṁ kāyatāpaṁ cittatāpaṁ kāyasaṁtāpaṁ cittasaṁtāpaṁ| athaitadupādāya dīrgharātramanubhavantyaprītim asukham amodam apramodaṁ vividhaṁ vipākaphalaṁ| ityātmavyābādhaḥ||
paravyābādhāya vihiṁsāparyeṣaṇā katamā| prativacanaṁ| yathaikatyā vihiṁsāparyavasthānodayahetostāḍayanti badhnanti parān| iti paravyābādhaḥ||
ubhayavyābādhāya vihiṁsāparyeṣaṇā katamā| prativacanaṁ| yathaikatyā vihiṁsāparyavasthānodayahetostāḍayanti badhnanti parān| athānyaiḥ svayamapi bhavanti tāḍitā baddhāśca| ityubhayavyābādhaḥ||0|| [vyābādhanirdeśaḥ pariniṣṭhitaḥ]||0||
5. adhikaṁ
jñānamadhikaṁ viṣayo vādhikaḥ| prativacanaṁ| viṣāyo 'dhiko na jñānaṁ| tatkasya hetoḥ| jñānamapi viṣaya iti hetoḥ| jñānamadhikaṁ vijñānaṁ vādhikaṁ| prativacanaṁ| vijñānamadhikaṁ na jñānaṁ| tatkasya hetoḥ| sarvaṁ jñānaṁ vijñānasaṁprayuktaṁ na tu sarvaṁ vijñānaṁ jñānasaṁprayuktaṁ| kṣāntisaṁprayuktaṁ vijñānaṁ na jñānasaṁprayuktamitihetoḥ||
sāsravāḥ saṁskārā adhikā anāsravāḥ saṁskārā vādhikāḥ| prativacanaṁ| sāsravāḥ saṁskārā adhikā natvanāsravāḥ saṁskārāḥ| tatkasya hetoḥ| sāsravāḥ saṁskārā daśāyatanair dvayorāyatanayorekadeśena ca saṁgṛhītāḥ| anāsravāḥ saṁskārāḥ kevalena dvayorāyatanayorekadeśena saṁgṛhītāḥ||0|| [adhikanirdeśaḥ pariniṣṭhitaḥ]||0||
6. caryendriyaṁ
paripūrṇā caryā katamā| prativacanaṁ| aśaikṣaḥ kāyasaṁvaraḥ, vāksaṁvaraḥ, ājīvapariśuddhiśca| paripūrṇaṁ trāṇaṁ katamat| prativacanaṁ| aśaikṣa indriyasaṁvaraḥ ||0|| [caryendriyanirdeśaḥ pariniṣṭhitaḥ]||0||
7. [pṛthagjana-] svabhāvaḥ
pṛthagjanatvaṁ katamat| prativacanaṁ| yadāryadharme āryoṣmagate āryadarśane āryakṣāntau āryacchande āryaprajñāyām aprāptir aprāptatā aprāpsyamānatā-iti pṛthagjanatvaṁ||
idaṁ pṛthagjanatvaṁ vaktavyaṁ kuśalaṁ vā akuśalaṁ vā avyākṛtaṁ vā| prativacanaṁ| vaktavyam avyākṛtaṁ|| kasmāt pṛthagjanatvaṁ na kuśalaṁ| prativacanaṁ| kuśaladharmasya prayogamupādāya prāptir nimittāntaramupādāya vā prāptiḥ| na kalpate prayogaḥ pṛthagjanābhāvārthāya| bhūyo'pi kuśalaparihāṇikāle kuśaladharme sarvathā vigate kuśaladharmaprāptirna pṛthagjanatvasādhanaṁ| pṛthagjanatve kuśalasvabhāve sati ucchinnakuśalendriyo 'pṛthagjano bhavitavyaḥ||
kasmātpṛthagjanatvaṁ nākuśalaṁ| prativacanaṁ| kāmarāgaparihāṇikāle 'kuśaladharme sarvathā vigate 'kuśaladharmaprāptirna pṛthagjanatvasādhanaṁ| pṛthagjanatve 'kuśale sati prahīṇakāmarāgaḥ pṛthagjano 'pṛthagjano bhavitavyaḥ||
idaṁ pṛthagjanatvaṁ vaktavyaṁ kāmadhātupratisaṁyuktaṁ kiṁ rūpadhātupratisaṁyuktaṁ kim ārūpyadhātupratisaṁyuktaṁ kiṁ| prativacanaṁ| vaktavyaṁ kāmadhātupratisaṁyuktaṁ vā rūpadhātupratisaṁyuktaṁ vā ārūpyadhātupratisaṁyuktaṁ vā||
kasmāt pṛthagjanatvaṁ na kevalaṁ kāmadhātupratisaṁyuktaṁ| prativacanaṁ| kāmadhātuṁ vihāyārūpyadhātūpapattikāle kāmadhātuko dharmaḥ sarvo vigacchati| iti kāmadhātukadharmaprāptirna[pṛthagjana-] svabhāvasādhanaṁ| pṛthagjanatvaṁ kevalaṁ kāmadhātupratisaṁyuktaṁ cet pṛthagjanaḥ kāmadhātuṁ vihāyārūpyadhātūpapanno 'pṛthagjano bhavitavyaḥ||
kasmāt pṛthagjanatvaṁ na kevalaṁ rūpadhātupratisaṁyuktaṁ| prativacanaṁ| rūpadhātuṁ vihāyārūpyadhātūpapattikāle rūpadhātuko dharmaḥ sarvo vigacchati| iti rūpadhātudharmaprāptirna [pṛthagjana-] svabhāvasādhanaṁ| pṛthagjanatvaṁ kevalaṁ rūpadhātupratisaṁyuktaṁ cet pṛthagjano rūpadhātuṁ vihāyārūpyadhātūpapanno 'pṛthagjano bhavitavyaḥ||
kasmāt pṛthagjanatvaṁ na kevalam ārupyadhātupratisaṁyuktaṁ| prativacanaṁ| samyaktvanyāmamavakrāntasya prathamaṁ kāmadhātuduḥkhābhisamayaḥ paścāt samāsena rūpārūpyadhātuduḥkhābhisamayaḥ| āryamārgotpāde prathamaṁ kāmadhātuvastuvibhāgaḥ paścāt samāsena rūpārūpyadhātuvastuvibhāgaḥ| tasmāt pṛthagjanatvaṁ na kevalamārūpyadhātupratisaṁyuktaṁ||
idaṁ pṛthagjanatvaṁ kiṁ darśanaheyam āhosvid bhāvanāheyaṁ| prativacanaṁ| vaktavyaṁ bhāvanāheyaṁ| kasmāt pṛthagjanatvaṁ na darśanaheyaṁ| prativacanaṁ| darśanaheyaḥ sarvo dharmo rāgaparibhūtaḥ| pṛthagjanatvaṁ na rāgaparibhūtaṁ| bhūyo'pi| laukikāgra dharmasamyagnirodhe duḥkhadharmajñānakṣāntisamutpādaḥ| atha tasmin kāle traidhātukaṁ pṛthagjanatvaṁ vyapagacchati, labhyate tat-[pṛthagjana-] svabhāvasyāniṣpattiḥ| tasmin kāle darśanaheyadharmā bhavantīti na [te] vyapagatāḥ||
pṛthagjanatvaṁ nāma ko dharmaḥ| prativacanaṁ| traidhātukā arāgaparibhūtāś cittaviprayuktāḥ saṁskārāḥ||0|| [pṛthagjanasvabhāvanirdeśaḥ pariniṣṭhitaḥ]||0||
8. mithyā
sarve dharmā ye mithyādṛṣṭisaṁprayuktāḥ, te kiṁ mithyābhāvanāsaṁprayuktāḥ| prativacanaṁ| catasra koṭayaḥ kartavyāḥ|| santi dharmā mithyādṛṣṭisaṁprayuktā na mithyābhāvanā[saṁprayuktāḥ]| tathā hi| mithyādṛṣṭisaṁprayuktā mithyābhāvanā, anye ca mithyābhāvanāviprayuktā mithyādṛṣṭisaṁprayuktā dharmāḥ| santi dharmā mithyābhāvanayā saṁprayuktā na mithyādṛṣṭyā| tathā hi| mithyabhāvanāsaṁprayuktā mithyādṛṣṭiḥ, anye ca mithyādṛṣṭiviprayuktā mithyābhāvanāsaṁprayuktā dharmāḥ|| santi dharmā mithyādṛṣṭyā saṁprayuktā mithyabhāvanayāpi| tathā hi| varjayitvā mithyādṛṣṭisaṁprayuktamithyābhāvanāṁ varjayitvā ca mithyābhāvanāsaṁprayuktamithyādṛṣṭiṁ sarve'nye mithyādṛṣṭimithyābhāvanāsaṁprayuktadharmāḥ|| santi dharmā na mithyādṛṣṭyā saṁprayuktā na mithyābhāvanayā ca| tathā hi| mithyādṛṣṭiviprayuktā mithyābhāvanā mithyābhāvanāviprayuktā mithyādṛṣṭiḥ, anye cittacaitasikadharmā rūpam asaṁskṛtaṁ cittaviprayuktasaṁskārāśca||
sarve dharmā ye mithyādṛṣṭisaṁprayuktāḥ, kiṁ te mithyāvīryasaṁprayuktāḥ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ|| asti dharmo mithyādṛṣṭyā saṁprayukto na mithyāvīryeṇa| tadyathā| mithyādṛṣṭisaṁprayuktaṁ mithyāvīryaṁ|| santi dharmā mithyāvīryeṇa saṁprayuktā na mithyādṛṣṭyā| tadyathā| mithyādṛṣṭiḥ, anye mithyādṛṣṭiviprayuktā mithyādṛṣṭisaṁprayuktāśca dharmāḥ|| santi dharmā mithyādṛṣṭyā saṁprayuktā mithyāvīryeṇāpi| tadyathā| varjayitvā mithyādṛṣṭisaṁprayuktaṁ mithyāvīryaṁ sarve anye mithyādṛṣṭisaṁprayuktā dharmāḥ| santi dharmā na mithyādṛṣṭyā saṁprayuktā nāpi mithyāvīryeṇa| tadyathā| mithyādṛṣṭiviprayuktaṁ mithyāvīryaṁ sarve'nye cittacaitasikadharmā rūpam asaṁskṛtaṁ cittaviprayuktasaṁskārāśca||
mithyādṛṣṭiṁ prati mithyāvīryaṁ yathā, mithyādṛṣṭiṁ prati mithyāsmṛtimithyāsamādhī api tathā| mithyādṛṣṭi prati mithyāvīryamithyāsmṛtimithyāsamādhayo yathā, mithyābhāvanāṁ prati mithyāvīryamithyāsmṛtimithyāsamādhayo'pi tathā||
sarva dharmā ye mithyāvīryasaṁprayuktāḥ, kiṁ te mithyāsmṛtisaṁprayuktāḥ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ|| asti dharmo mithyāvīryeṇa saṁprayukto na mithyāsmṛtyā| tadyathā| mithyāsmṛtiḥ|| asti dharmo mithyāsmṛtyā saṁprayukto na mithyāvīryeṇa| tadyathā| mithyāvīryaṁ|| santi dharmā mithyāvīryeṇa saṁprayuktā mithyāsmṛtyāpi| tadyathā| mithyāvīryamithyāsmṛtisaṁprayuktā dharmāḥ|| santi dharmā na mithyāvīryeṇa saṁprayuktā nāpi mithyāsmṛtyā| tadyathā| sarve'nye cittacaitasikadharmā rūpam asaṁskṛtaṁ cittaviprayuktāḥ saṁskārāḥ||
mithyāvīryaṁ prati mithyāsmṛtiryathā| mithyāvīryaṁ prati mithyāsamādhirapi tathā| mithyāvīryaṁ prati mithyāsmṛtisamādhī yathā, mithyāsmṛtiṁ prati mithyāsamādhirapi tathā||0|| [mithyānirdeśaḥ pariniṣṭhitaḥ]||0||
iti jñānaprasthānasya prathame saṁkīrṇaskandhe cetanā nāmāṣṭamo niḥśvāsaḥ||
āryakātyāyanīputrapraṇīte jñānaprasthānanāmābhidharmaśāstre
śuān-cuāṅkṛtacīnabhāṣāntarāt saṁskṛte śāṁtibhikṣuṇā pratyunūdite
prathamaḥ saṁkīrṇaskaṁdhaḥ pariniṣṭhitaḥ||
Āryakātyāyanīputrapraṇītaṁ
jñānaprasthānam
nāmābhidharmaśāstram
[śuān-cuāṅkṛtacīnabhāṣāntarāt saṁskṛte śāṁtibhikṣuṇā pratyanūditam]
dvitīye saṁyojanaskaṁdhe
prathamo niḥśvāsaḥ
akuśalam
uddeśaḥ
trisaṁyojanādisvabhāvo vipāko heyatā dṛṣṭiḥ sa[vitarkatādikaṁ] indriya-
[saṁprayogaḥ] [dhātu-] pratisaṁyogaḥ| avasthānaṁ samanvāgato niṣpattiḥ
pratyayaḥ iti vargavivakṣitaṁ||
1. trisaṁyojanādisvabhāvaḥ
||1|| trisaṁyojanādīnāṁ mātṛkā
ka-trikamātṛkā
(1) trīṇi saṁyojanāni
saṁti trīṇi saṁyojanāni| tadyathā| satkāyadṛṣṭisaṁyojanaṁ| śīlavrataparāmarśasaṁyojanaṁ| vicikitsāsaṁyojanaṁ||
(2) trīṇyakuśalamūlāni
trīṇyakuśalamūlāniḥ| tadyathā| lobho 'kuśalamūlaṁ| dveṣo 'kuśalamūlaṁ| moho 'kuśalamūlaṁ||
(3) traya āsravāḥ
traya āsravāḥ| tadyathā| kāmāsravaḥ| bhavāsravaḥ| avidyāsravaḥ||
kha-catuṣkamātṛkā
(1) catvāra oghāḥ
catvāra oghāḥ| tadyathā| kāmaughaḥ| bhavaughaḥ| dṛṣṭyoghaḥ| avidyaughaḥ||
(2) catvāro yogāḥ
catvāro yogāḥ| tadyathā| kāmayogaḥ| bhavayogaḥ| dṛṣṭiyogaḥ| avidyāyogaḥ||
(3) catvāryupādānāni
catvāryupādānāni| tadyathā| kāmopādānaṁ| dṛṣṭyupādānaṁ| śīlavratopādānaṁ| ātmavādopādānaṁ||
(4) catvāraḥ kāyagranthāḥ
catvāraḥ kāyagranthāḥ| tadyathā| abhidhyākāyagranthaḥ| vyāpādakāyagranthaḥ| śīlavrataparāmarśakāyagranthaḥ| idaṁsatyāminiveśakāyagranthaḥ||
ga-paṁcakamātṛkā
(1) paṁcanīvaraṇāni
paṁca nīvaraṇāni| tadyathā| kāmacchandanīvaraṇaṁ| vyāpādanīvaraṇaṁ| styānamiddhanīvaraṇaṁ| auddhatyakaukṛtyanīvaraṇaṁ| vicikitsānīvaraṇaṁ||
(2) paṁca saṁyojanāni
paṁca saṁyojanāni| tadyathā| rāgasaṁyojanaṁ| pratighasaṁyojanaṁ| mānasaṁyojanaṁ| īrṣyāsaṁyojanaṁ| mātsaryasaṁyojanaṁ||
(3) paṁcāvarabhāgīya saṁyojanāni
paṁcāvarabhāgīyasaṁyojanāni| tadyathā| kāmarāgāvarabhāgīyasaṁyojanaṁ| pratighāvarabhāgīyasaṁyojanaṁ| satkāyadṛṣṭyavarabhāgīyasaṁyojanaṁ| śīlavrataparāmarśavarabhāgīyasaṁyojanaṁ| vicikitsāvarabhāgīyasaṁyojanaṁ||
(4) paṁcordhvabhāgīyasaṁyojanāni
paṁcordhvabhāgīyasaṁyojanāni| tadyathā| rūparāgordhvabhāgīyasaṁyojanaṁ| ārūpyarāgordhvabhāgīyasaṁyojanaṁ| auddhatyordhvabhāgīyasaṁyojanaṁ| mānordhvabhāgīyasaṁyojanaṁ| avidyordhvabhāgīyasaṁyojanaṁ||
(5) paṁca dṛṣṭayaḥ
paṁca dṛṣṭayaḥ| tadyathā| satkāyadṛṣṭiḥ| antagrāhadṛṣṭiḥ| mithyādṛṣṭiḥ| dṛṣṭiparāmarśaḥ| śīlavrataparāmarśaḥ||
gha-ṣaṭkamātṛkā
ṣaṭ tṛṣṇākāyāḥ
ṣaṭ tṛṣṇākāyāḥ| tadyathā| cakṣuḥsaṁsparśajatṛṣṇākāyaḥ| śrotra| ghrāṇa| jihvā| kāya| manaḥsaṁsparśajatṛṣṇākāyaḥ||
ṅa-saptakamātṛkā
saptānuśayāḥ
saptānuśayāḥ| tadyathā| kāmarāgānuśayaḥ| pratighānuśayaḥ| bhavarāgānuśayaḥ| mānānuśayaḥ| avidyānuśayaḥ| dṛṣṭyanuśayaḥ| vicikitsānuśayaḥ||
ca-navakamātṛkā
nava saṁyojanāni
nava saṁyojanāni| tadyathā| tṛṣṇāsaṁyojanaṁ| pratighasaṁyojanaṁ| mānasaṁyojanaṁ| avidyāsaṁyojanaṁ| dṛṣṭisaṁyojanaṁ| parāmarśasaṁyojanaṁ| vicikitsāsaṁyojanaṁ| īrṣyāsaṁyojanaṁ| mātsaryasaṁyojanaṁ||
cha-aṣṭānavatikamātṛkā
aṣṭānavatiranuśayāḥ
aṣṭānavatiranuśayāḥ| tadyathā| kāmadhātupratisaṁyuktāḥ ṣaṭtriṁśadanuśayāḥ| rūpārūpyadhātupratisaṁyuktāḥ pṛthak pṛthag ekatriṁśadanuśayāḥ||
||2|| trisaṁyojanādīnāṁ svabhāvaḥ
ka-trikasvabhāvaḥ
(1) trisaṁyojanānāṁ svabhāvaḥ
trīṇi saṁyojanāni yāvad aṣṭānavatiranuśayāḥ| tatra katyakuśalāḥ katyavyākṛtāḥ| prativacanaṁ| triṣu saṁyojaneṣvekamavyākṛtaṁ| dve vivektavye| tadyathā| vicikitsāśīlavrataparāmarśasaṁyojane akuśale vā avyākṛte vā| kāmadhātāvakuśale rūpārūpyadhātvoravyākṛte||
(2) trayāṇāmakuśalamūlānāṁ svabhāvaḥ
trīṇyakuśalamūlānyakuśalānyeva||
(3) trayāṇāmāsravāṇāṁ svabhāvaḥ
triṣvāsraveṣveko 'vyākṛtaḥ| dvau vivektavyau| tadyathā| kāmāsravo 'kuśalo vā avyākṛto vā| āhrīkyamanapatrāpyaṁ tatsaṁprayuktaścetyakuśalaḥ| anyo'vyākṛtaḥ| avidyāsravo 'kuśalo vā avyākṛto vā| āhrīkyānapatrāpyasaṁprayukto 'kuśalaḥ| anyo 'vyākṛtaḥ||
kha-catuṣkasvabhāvaḥ
(1) caturṇāmoghānāṁ svabhāvaḥ
caturṣvogheṣveko 'vyākṛtaḥ| trayo vivektavyāḥ| tadyathā| kāmaugho 'kuśalo vā avyākṛto vā| āhrīkyamanapatrāpyaṁ tatsaṁprayuktaścetyakuśalaḥ| anyo'vyākṛtaḥ| dṛṣṭyogho 'kuśalo vā avyākṛto vā| kāmadhātau tisro dṛṣṭayo 'kuśalāḥ| kāmadhātau dve dṛṣṭī rūpārūpyadhātvoḥ paṁca dṛṣṭayo 'vyākṛtāḥ| avidyaugho 'kuśalo vā avyākṛto vā| āhrīkyānapatrāpyasaṁprayukto 'kuśalaḥ| anyo 'vyākṛtaḥ||
(2) caturṇāṁ yogānāṁ svabhāvaḥ
catvāra oghā yathā catvāro yogā api tathā||
(3) caturṇāmupādānānāṁ svabhāvaḥ
caturṣūpādāneṣvekamavyākṛtaṁ| trīṇi vivektavyāni| tadyathā| kāmopādānamakuśalaṁ vā avyākṛtaṁ vā| āhrīkyamanapatrāpyaṁ tatsaṁprayuktaṁ cetyakuśalaṁ| anyadavyākṛtaṁ| dṛṣṭya pādānamakuśalaṁ vā avyākṛtaṁ vā| kāmadhātau dve dṛṣṭī akuśale| kāmādhātau dve dṛṣṭī rūpārūpyadhātvoścatasro dṛṣṭayo 'vyākṛtāḥ| śīlavratopādānamakuśalaṁ vā avyākṛtaṁ vā| kāmadhātāvakuśalaṁ| rūpārūpyadhātvoravyākṛtaṁ||
(4) caturṇāṁ kāyagranthānāṁ svabhāvaḥ
caturṣu kāyagrantheṣu dvāvakuśalau| dvau vivektavyau| tadyathā| śīlavrataparāmarśedaṁsatyābhiniveśakāyagranthau kāmadhātāvakuśalau| rūpārūpyadhātvoravyākṛtau||
ga-paṁcakasvabhāvaḥ
(1) paṁcanīvaraṇānāṁ svabhāvaḥ
paṁca nīvaraṇānyakuśalānyeva||
(2) paṁcasaṁyojanānāṁ svabhāvaḥ
paṁcasaṁyojaneṣu trīṇyakuśalāni| dva vivektavye| tadyathā| rāgamānasaṁyojane akuśale vā avyākṛte vā| kāmadhātāvakuśale| rūpārūpyadhātvoravyākṛte||
(3) paṁcāvarabhāgīyasaṁyojanānāṁ svabhāvaḥ
paṁcāvarabhāgīyasaṁyojaneṣu dve akuśale| ekamavyākṛtaṁ| dve vivektavye| tadyathā| śīlavrataparāmarśavicikitsāsaṁyojane akuśale vā avyākṛte vā| kāmadhātāvakuśale| rūpārūpyadhātvoravyākṛte||
(4) paṁcordhvabhāgīyasaṁyojanānāṁ svabhāvaḥ
paṁcordhvabhāgīyasaṁyojanānyavyākṛtānyeva||
(5) paṁcadṛṣṭīnāṁ svabhāvaḥ
paṁcadṛṣṭiṣu dve avyākṛte| tisro vivektavyāḥ| tadyathā| mithyādṛṣṭidṛṣṭiparāmarśaśīlavrataparāmarśāḥ akuśalā vā avyākṛtā vā| kāmadhātāvakuśalāḥ| rūpārūpyadhātvoravyākṛtāḥ||
gha-ṣaṭkasvabhāvaḥ
ṣaṭtṛṣṇākāyānāṁ svabhāvaḥ
ṣaṭtṛṣṇākāyeṣu dvāvakuśalau| catvāro vivektavyāḥ| tadyathā| cakṣuśrotrakāyasaṁsparśajatṛṣṇākāyā akuśalā vā avyākṛtā vā| kāmadhātāvakuśalāḥ brahmaloke 'vyākṛtāḥ| manaḥsaṁsparśajatṛṣṇākāyo 'kuśalo vā avyākṛto vā| kāmadhātāvakuśalaḥ| rūpārūpyadhātvoravyākṛtaḥ||
ṅa-saptakasvabhāvaḥ
saptānuśayānāṁ svabhāvaḥ
saptānuśayeṣu dvāvakuśalau| eko 'vyākṛtaḥ| catvāro vivektavyāḥ| tadyathā| mānavicikitsānuśayāvakuśalau vā avyākṛtau vā| kāmadhātāvakuśalau| rūpārūpyadhātvoravyākṛtau| avidyānuśayo 'kuśalo vā avyākṛto vā| āhrīkyānapatrāpyasaṁprayukto 'kuśalaḥ| anyo 'vyākṛtaḥ| dṛṣṭyanuśayo 'kuśalo vā avyākṛto vā| kāmadhātau tisro dṛṣṭayo 'kuśalāḥ| kāmadhātau dve dṛṣṭī rūpārūpyadhātvoḥ paṁca dṛṣṭayo 'vyākṛtāḥ||
ca-navakasvabhāvaḥ
navasaṁyojanānāṁ svabhāvaḥ
navasaṁyojaneṣu trīṇyakuśalāni| ṣaḍ vivektavyāni| tadyathā| tṛṣṇāmānaparāmarśavicikitsāsaṁyojanānyakuśalāni vā avyākṛtāni vā| kāmadhātāvakuśalāni| rūpārūpyadhātvoravyākṛtāni| avidyāsaṁyojanamakuśalaṁ vā avyākṛtaṁ vā| āhrīkyānapatrāpyasaṁprayuktamakuśalaṁ| anyad avyākṛtaṁ| dṛṣṭisaṁyojanamakuśalaṁ vā avyākṛtaṁ vā| kāmadhātāvekā dṛṣṭirakuśalā| kāmadhātau dve dṛṣṭī rūpārūpyadhātvostisro dṛṣṭayo 'vyākṛtāḥ||
cha-aṣṭānavatikasvabhāvaḥ
aṣṭānavatyanuśayānāṁ svabhāvaḥ
aṣṭānavatyanuśayeṣu trayastriṁśadakuśalāḥ| ṣaṭcatvāriṁśadavyākṛtāḥ| ekaṁ vivektavyaṁ| tadyathā| kāmadhātau duḥkhadarśanaheyo 'vidyānuśayo 'kuśalo vā avyākṛto vā| āhrīkyānapatrāpyasaṁprayukto 'kuśalaḥ| anyo 'vyākṛtaḥ||0|| [trisaṁyojanādisvabhāvanirdeśaḥ pariniṣṭhitaḥ]||0||
2. vipākaḥ
trīṇi saṁyojanāni yāvad aṣṭānavatyanuśayāḥ| kati savipākāḥ katyavipākāḥ| prativacanaṁ| sarve 'kuśalāḥ savipākāḥ| sarve 'vyākṛtā avipākāḥ||0|| [vipākanidaśaḥ pariniṣṭhitaḥ]||0||
3. heyatā
(1) darśanabhāvanāheyatā
trīṇi saṁyojanāni yāvad aṣṭānavatyanuśayāḥ| kati darśanaheyāḥ| kati bhāvanāheyāḥ| prativacanaṁ| triṣu saṁyojaneṣu satkāyadṛṣṭisaṁyojanaṁ darśanapūrvaṁgamaṁ bhavati dvikoṭikaṁ| darśanaheyaṁ vā darśanabhāvanāheyaṁ vā| satkāyadṛṣṭirnaivasaṁjñānāsaṁjñāyatanapratisaṁyuktā śraddhānusāridharmānusāryabhisamayāntikaduḥkhakṣāntiheyā ced darśanaheyāḥ| anyā pṛthagjanaheyā ced bhāvanāheyā| śrāvakaheyā ced darśanaheyā||
satkāyadṛṣṭisaṁyojanaṁ yathā| paṁcāvarabhāgīyasaṁyojaneṣu satkāyadṛṣṭisaṁyojanaṁ, paṁcadṛṣṭiṣu satkāyāntagrāhadṛṣṭī cāpī tathā||
śīlavrataparāmarśavicikitsāsaṁyojane darśanapūrvaṁgame bhavato dvikoṭike| darśanaheye vā darśanabhāvanāheye| vā| śīlavrataparāmarśavicikitse naivasaṁjñānāsaṁjñāyatanapratisaṁyukta śraddhānusāridharmānusāryabhisamayāntikasarvakṣānti- heye ced darśanaheye| anye pṛthagjanaheye ced bhāvanāheye| śrāvakaheye ced darśanaheye||
śīlavrataparāmarśavicikitsāsaṁyojane yathā| caturogheṣu dṛṣṭyoghaḥ, caturyogeṣu dṛṣṭiyogaḥ, caturupādāneṣu dṛṣṭya pādānaṁ śīlavratopādānaṁ, catuḥkāyagrantheṣu śīlavrataparāmarśedaṁsatyābhiniveśakāyagranthau, paṁcāvarabhāgīyasaṁyojaneṣu śīlavrataparāmarśavicikitsāsaṁyojane, paṁcadṛṣṭiṣu mithyādṛṣṭi-dṛṣṭiparāmarśa-śīlavrataparāmarśāḥ, saptānuśayeṣu dṛṣṭi-vicikitsānuśayau, navasaṁyojaneṣu dṛṣṭi-parāmarśa-vicikitsāsaṁyojanāni cāpi tathā||
lobhākuśalamūlaṁ bhāvanāpūrvaṁgamaṁ bhavati dvikoṭikaṁ| bhāvanāheyaṁ vā darśanabhāvanāheyaṁ vā| lobhākuśalamūlaṁ śaikṣadarśanānugatasarvajñānaheyaṁ ced bhāvanāheyaṁ| anyat pṛthagjanaheyaṁ ced bhāvanāheyaṁ| śrāvakaheyaṁ ced darśanaheyaṁ||
lobhākuśalamūlaṁ yathā| dveṣa-mohākuśalamūle, triṣvāsraveṣu kāmāsravaḥ, caturogheṣu kāmaughaḥ, caturyogeṣu kāmayogaḥ, caturupādāneṣu kāmopādānaṁ catuḥkāyagrantheṣu abhidhyāvyāpādakāyagranthau, paṁcanīvaraṇeṣu vihāya kaukṛtyavicikitse anyāni nīvaraṇāni, paṁcasaṁyojaneṣu pratighasaṁyojanaṁ, paṁcāvarabhāgīyasaṁyojaneṣu kāmarāgapratighasaṁyojane, saptānuśayeṣu kāmarāgapratighānuśayau, navasaṁyojaneṣu pratighasaṁyojanaṁ cāpi tathā||
bhavāsravāvidyāsravau darśanapūrvaṁgamau trikoṭikau| darśanaheyau vā bhāvanāheyau vā darśanabhāvanāheyau va| bhavāsravāvidyāsravau naivasaṁjñānāsaṁjñāyatanapratisaṁyuktau śraddhānusāridharmānusāryabhisamayāntikasarvakṣāntiheyau ced darśanaheyau| bhavāsravāvidyāsravau śaikṣadarśanānugatasarvajñānaheyau ced bhāvanāheyau| anyau pṛthagjanaheyau ced bhāvanāheyau| śrāvakaheyau ced darśanaheyau||
bhavāsravāvidyāsravau yathā| caturodheṣvavidhaughaḥ, caturyogeṣvavidyāyogaḥ, caturupādāneṣvātmovādopādānaṁ, paṁcasaṁyojaneṣu rāgamānasaṁyojane, ṣaṭtṛṣṇākāyeṣu manaḥsaṁsparśajatṛṣṇākāyaḥ, saptānuśayeṣu bhavarāgamānāvidyānuśayāḥ, navasaṁyojaneṣu tṛṣṇāmānāvidyāsaṁyojanāni cāpi tathā||
kaukṛtyanīvaraṇaṁ bhāvanāheyaṁ||
kaukṛtyanīvaraṇaṁ yathā| paṁcasaṁyojaneṣvīrṣyāmātsaryasaṁyojane, paṁcordhvabhāgīyasaṁyojanāni, ṣaṭtṛṣṇākāyeṣu paurvikāḥ paṁca tṛṣṇākāyāḥ, navasaṁyojaneṣvīrṣyāmātsaryasaṁyojane cāpi tathā||
vicikitsānīvaraṇaṁ pṛthagjanaheyaṁ ced bhāvanāheyaṁ| śrāvakaheyaṁ ced darśanaheyaṁ||
aṣṭānavatyanuśayeṣvaṣṭāviṁśatidarśanaheyāḥ| daśa bhāvanāheyāḥ| anye pṛthagjanaheyāścad bhāvanāheyāḥ| śrāvakaheyāśced darśanaheyāḥ||
(2) duḥkhasamudayanirodhamārgadarśanabhāvanāheyatā
trīṇi saṁyojanāni yāvad aṣṭānavatyanuśayāḥ| kati duḥkhadarśanaheyāḥ yāvat kati bhāvanāheyāḥ| prativacanaṁ| triṣu saṁyojaneṣu satkāyadṛṣṭisaṁyojanaṁ duḥkhadarśanaheyaṁ||
satkāyadṛṣṭisaṁyojanaṁ yathā| paṁcāvarabhāgīyasaṁyojaneṣa satkāyadṛṣṭisaṁyojanaṁ, paṁcadṛṣṭiṣu satkāyadṛṣṭyantagrāhadṛṣṭo cāpi tathā||
śīlavrataparāmarśasaṁyojanaṁ dvividhaṁ| duḥkhadarśanaheyaṁ vā| mārgadarśanaheyaṁ vā||
śīlavrataparāmarśasaṁyojanaṁ yathā| caturupādāneṣu śīlavratopādānaṁ, catukāyagrantheṣu śīlavrataparāmarśakāyagranthaḥ, paṁcāvarabhāgīyasaṁyojaneṣu śīlavrataparāmarśasaṁyojanaṁ, paṁcadṛṣṭiṣu śīlavrataparāmarśaścāpi tathā||
vicikitsāsaṁyojanaṁ caturvidhaṁ| duḥkhadarśanaheyaṁ vā yāvad mārgadarśanaheyaṁ vā||
vicikitsāsaṁyojanaṁ yathā| caturodheṣu dṛṣṭyoghaḥ, caturyogeṣu dṛṣṭiyogaḥ, caturupādāneṣu dṛṣṭya pādānaṁ, catuḥkāyagrantheṣu idaṁsatyābhiniveśakāyagranthaḥ, paṁcanīvaraṇeṣu vicikitsānīvaraṇaṁ, paṁcāvarabhāgīyasaṁyojaneṣu vicikitsāsaṁyojanaṁ, paṁcadṛṣṭiṣu mithyādṛṣṭi-dṛṣṭiparāmarśau, saptānuśayeṣu dṛṣṭivicitkasānuśayau, navasaṁyojaneṣu dṛṣṭi-parāmarśa-vicikitsāsaṁyojananāni cāpi tathā||
trīṇyakuśalamūlāni paṁcavidhāni| duḥkhadarśanaheyāni yāvad bhāvanāheyāni||
trīṇyakuśalamūlāni yathā| traya āsravāḥ, dṛṣṭiṁ vihāya caturoghānāmanye, oghāḥ, caturyogānāmanye yogāḥ, caturupādāneṣu kāmopādānātmavādopādāne, catuḥkāyagrantheṣu abhidhyāvyāpādakāyagranthau, paṁcanīvaraṇeṣu vihāya kaukṛtyavicikitse anyāni nīvaraṇāni, paṁcasaṁyojaneṣu rāgapratighamānasaṁyojanāni, paṁcāvarabhāgīyasaṁyojaneṣu kāmarāgapratighasaṁyojane, ṣaṭtṛṣṇākāyeṣu manaḥsaṁsparśatṛṣṇākāyaḥ, saptānuśayeṣu vihāya dṛṣṭivicikitse anye 'nuśayāḥ, navasaṁyojaneṣu tṛṣṇāpratighamānāvidyāsaṁyojanāni cāpi tathā||
kaukṛtyanīvaraṇaṁ bhāvanāheyaṁ||
kaukṛtyanīvaraṇaṁ yathā| paṁcasaṁyojaneṣu īrṣyāmātsaryasaṁyojane, paṁcordhvabhāgīyasaṁyojanāni, ṣaṭtṛṣākāyeṣu paurvikāḥ paṁca tṛṣṇākāyāḥ, navasaṁyojaneṣu īrṣyāmātsaryasaṁyojane cāpi tathā||
aṣṭānavatyanuśayeṣa aṣṭāviṁśatirduḥkhadarśanaheyāḥ| ekonaviṁśatiḥ samudayadarśanaheyāḥ| ekonaviṁśatirnirodhadarśanaheyāḥ| dvāviṁśatirmārgadarśanaheyāḥ| daśa bhāvanāheyāḥ||0|| [heyatānidaśaḥ pariniṣṭhitaḥ]||0||
4. dṛṣṭiḥ
trīṇi saṁyojanāni yāvad aṣṭānavatyanuśayāḥ| kati dṛṣṭayaḥ| katyadṛṣṭayaḥ| prativacanaṁ| triṣu saṁyojaneṣu dva dṛṣṭī| ekamadṛṣṭiḥ||
trīṇyakuśalamūlānyadṛṣṭiḥ||
triṣvāsraveṣu eko 'dṛṣṭiḥ| dvau vivektavyau| tadyathā| kāmāsravo dṛṣṭirvā adṛṣṭirvā| kāmadhātukapaṁcadṛṣṭayo nāma dṛṣṭayaḥ| anyo 'dṛṣṭiḥ| bhavāsravo dṛṣṭirvā adṛṣṭirvā| rūpārūpyadhātukapaṁcadṛṣṭayo nāma dṛṣṭayaḥ| anyo 'dṛṣṭiḥ||
caturṣu oghayogeṣu eko dṛṣṭiḥ| trayo 'dṛṣṭayaḥ||
caturupādāneṣu catuḥkāyagrantheṣu cetyubhavatra dve dṛṣṭī|| dve adṛṣṭī||
paṁca nīvaraṇāni paṁca saṁyojanāni cetyubhaye 'dṛṣṭayaḥ||
paṁcāvarabhāgīyasaṁyojaneṣu dve dṛṣṭī trīṇyadṛṣṭayaḥ||
paṁcordhvabhāgīyasaṁyojanānyadṛṣṭayaḥ||
paṁcadṛṣṭayo nāma dṛṣṭayaḥ||
ṣaṭ tṛṣṇākāyā adṛṣṭayaḥ||
saptānuśayeṣveko dṛṣṭiḥ, ṣaḍ adṛṣṭayaḥ||
navasaṁyojaneṣu dve dṛṣṭī, saptādṛṣṭayaḥ||
aṣṭānavatyanuśayeṣu ṣaṭtriṁśad dṛṣṭayaḥ| dvāṣaṣṭiradṛṣṭayaḥ||0|| [dṛṣṭinirdeśaḥ pariniṣṭhitaḥ||0||
5. sa[vitakatādikaṁ]
trīṇi saṁyojanāni yāvad aṣṭānavatyanuśayāḥ| kati savitarkasavicārāḥ katyavitarkasavicārāḥ katyavitarkāvicārāḥ| prativacanaṁ| trīṇi saṁyojanāni trividhāni||
trīṇyakuśalamūlāni kāmāsravaśca savitarkasavicārāṇi||
bhavāsravo 'vidyāsravo vihāya kāmaughayogopādānam anyānyoghayogopādānāni ca trividhāni||
kāmaughayogaḥ kāmopādānaṁ ca savitarkasavicāre||
abhidhyāvyāpādau dvau kāyagranthau savitarkasavicārau| aparau dvau kāyagranthau trividhau|
paṁca nīvaraṇāni trīṇi saṁyojanāni ca savitarkasavicārāṇi||
apare dve saṁyojane trīṇyavarabhāgīyasaṁyojanāni ca trividhāni||
apare dve avarabhāgīyasaṁyojane savitarkasavicāre||
paṁcordhvabhāgīyasaṁyojaneṣvārūpyarāgo 'vitarko 'vicāraḥ| anyāni catvāri paṁca dṛṣṭayaśca trividhāni||
paurvikāḥ paṁca tṛṣṇākāyāḥ kāmarāgapratighānuśayau ca savitarkasavicārāḥ| ṣaṣṭhastṛṣṇākāyo 'pare paṁcānuśayāśca trividhāḥ||
navasaṁyojaneṣu pratigherṣyāmātsaryasaṁyojanāni savitarkasavicārāṇi| aparāṇi ṣaṭ trividhāni||
aṣṭānavatyanuśayena kāmadhātukāḥ ṣaṭtriṁśat savitarkasavicārāḥ| rūpadhātukā ekatriṁśat trividhāḥ| ārūpyadhātukā ekatriṁśad avitarkāvicārāḥ||0|| [savitarkatādikanirdeśaḥ pariniṣṭhitaḥ]||0||
6. indriya[saṁprayogaḥ]
trīṇi saṁyojanāni yāvad aṣṭānavatyanuśayāḥ| kati sukhendriyasaṁprayuktāḥ kati duḥkha saumanasya daurmanasya upekṣendriyasaṁprayuktāḥ| prativacanaṁ| triṣu saṁyojaneṣu satkāyadṛṣṭiśīlavrataparāmarśasaṁyojane trīndriyasaṁprayukte vihāya duḥkhadaurmanasyendriye||
vicikitsāsaṁyojanaṁ caturindriyasaṁprayuktaṁ vihāya duḥkhendriyaṁ||
triṣvakuśalamūleṣu lobhākuśalamūlaṁ trīndriyasaṁprayuktaṁ vihāya duḥkhadaurmanasyendriye||
dvaṣākuśalamūlaṁ trīndriyasaṁprayuktaṁ vihāya sukhasaumanasyendriye||
māho 'kuśalamūlaṁ kāmāsravāvidyāsravau ca paṁcendriyasaṁprayuktāḥ||
bhavāsravastrondriyasaṁprayuktaḥ| vihāya duḥkhadaurmanasyendriye||
caturoghayogeṣu kāmāvidyaughayogau paṁcendriyasaṁprayuktau||
bhavaughayogastrīndriyasaṁprayuktaḥ| vihāyaduḥkhadaurmanasyendriye||
dṛṣṭyoghayogaścaturindriyasaṁprayuktaḥ| vihāya duḥkhendriyaṁ||
caturupādāneṣu kāmopādānaṁ paṁcendriyasaṁprayuktaṁ||
dṛṣṭya pādānaṁ caturindriyasaṁprayuktaṁ| vihāya duḥkhendriyaṁ||
śīlavratātmavādopādāne trīndriyasaṁprayukte vihāya duḥkhadaurmanasyendriye||
vyāpādakāyagranthastrīndriyasaṁprayuktaḥ| vihāya sukhasaumanasyendriye||
anye trayaḥ kāyagranthāḥ kāmacchandanīvaraṇaṁ ca trīndriyasaṁprayuktāni| vihāya duḥkhadaurmanasyendriye||
vyāpādanīvaraṇaṁ trīndriyasaṁprayuktaṁ| vihāya sukhasaumanasyendriye||
styānauddhatyanīvaraṇe paṁcendriyasaṁprayukte||
middhanīvaraṇaṁ trīndriyasaṁprayuktaṁ| vihāya sukhaduḥkhendriye||
kaukṛtyavicikitsānīvaraṇe dvābhyāmindriyābhyāṁ saṁprayukte| tadyathā| daurmanasyopekṣendriyābhyāṁ||
paṁcasaṁyojaneṣu rāgamānasaṁyojane trīndriyasaṁprayukte| vihāya duḥkhadaurmanasyendriye||
īrṣyāsaṁyojanaṁ dvābhyāmindriyābhyāṁ saṁprayuktaṁ| tadyathā| daurmanasyopekṣendriyābhyāṁ||
mātsaryasaṁyojanaṁ dvābhyāmindriyābhyāṁ saṁprayuktaṁ| tadyathā| saumanasyopekṣendriyābhyāṁ||
paṁcāvarabhāgīyasaṁyojaneṣa pratighasaṁyojanaṁ trīndriyasaṁprayuktaṁ| vihāya sukhasaumanasyendriye||
vicikitsāsaṁyojanaṁ caturindriyasaṁprayuktaṁ| vihāya duḥkhendriyaṁ||
aparāṇi trīṇi saṁyojanāni trīndriyasaṁprayuktāni| vihāya duḥkha daurmanasyendriye||
paṁcordhvabhāgīyasaṁyojaneṣvārūpyarāgasaṁyojanamekendriyeṇa saṁprayuktaṁ| tadyathā upekṣendriyeṇa||
anyāni catvāri saṁyojanāni catasro dṛṣṭayaśca trīndriyasaṁprayuktāni| vihāya duḥkhadaurmanasyendriye||
mithyādṛṣṭiścaturindriyasaṁprayuktā| vihāya duḥkhendriyaṁ||
ṣaṭtṛṣṇākāyeṣu paurvikāḥ paṁca tṛṣṇākāyā dvābhyāmindriyābhyāṁ saṁprayuktāḥ| tadyathā| sukhopekṣendriyābhyāṁ||
ṣaṣṭhastṛṣṇākāyaḥ kāmabhavarāgamānānuśayāśca trīndriyasaṁprayuktāḥ| vihāya duḥkhadaurmanasyendriye||
pratighānuśayastrīndriyasaṁprayuktaḥ| vihāya sukhasaumanasyendriye||
dṛṣṭivicikitsānuśayau caturindriyasaṁprayuktau| vihāya duḥkhendriyaṁ||
avidyānuśayaḥ paṁcendriyasaṁprayuktaḥ||
navasaṁyojaneṣu tṛṣṇāmānaparāmarśasaṁyojanāni trīndriyasaṁprayuktāni| vihāya duḥkhadaurmanasyendriye||
pratighasaṁyojanaṁ trīndriyasaṁprayuktaṁ| vihāya sukhasaumanasyendriye||
avidyāsaṁyojanaṁ paṁcendriyasaṁprayuktaṁ||
dṛṣṭivicikitsāsaṁyojane caturindriyasaṁprayukte| vihāya duḥkhendriyaṁ||
īrṣyāsaṁyojanaṁ dvābhyāmindriyābhyāṁ saṁprayuktaṁ| tadyathā| daurmanasyopekṣendriyābhyāṁ||
mātsaryasaṁyojanaṁ dvābhyāmindriyābhyāṁ saṁprayuktaṁ| tadyathā| saumanasyopekṣendriyābhyāṁ||
aṣṭānavatyanuśayeṣu kāmadhātukāś catasro dṛṣṭayaḥ, mānaḥ, darśanaheyo rāgaśca dvābhyāmindriyābhyāṁ saṁprayuktāḥ| tadyathā| saumanasyopekṣendriyābhyāṁ||
vicikitsā, darśanaheyaḥ pratighaśca dvābhyāmindriyābhyāṁ saṁprayuktau| tadyathā| daurmanasyopekṣendriyābhyāṁ||
mithyādṛṣṭiḥ, darśanaheyā 'vidyā ca trīndriyasaṁprayukte| vihāya sukhaduḥkhendriye||
bhāvanāheyo rāgastrīndriyasaṁprayuktaḥ| vihāya duḥkhadaurmanasyendriye||
pratighastrīndriyasaṁprayuktaḥ| vihāya sukhasaumanasyendriye||
avidyā paṁcendriyasaṁprayuktā||
rūpadhātukā ekatriṁśadanuśayāstrīndriyasaṁprayuktāḥ| vihāya duḥkhadaurmanasyendriye||
ārūpyadhātukā ekatriṁśadanuśayā upekṣaikendriyasaṁprayuktāḥ||0|| [indriyasaṁprayoganirdeśaḥ pariniṣṭhitaḥ]||0||
7. [dhātu-] pratisaṁyogaḥ
trīṇi saṁyojanāni yāvad aṣṭānavatyanuśayāḥ| kati kāmadhātupratisaṁyuktāḥ kati rūpadhātupratisaṁyuktāḥ| katyārūpyadhātupratisaṁyuktāḥ| prativacanaṁ| trīṇi saṁyojanāni trividhāni||
trīṇyakuśalamūlāni kāmāsravaśca kāmadhātupratisaṁyuktāni||
bhavāsravo dvividhaḥ| rūpadhātupratisaṁyukto vā| ārūpyadhātupratisaṁyukto vā||
avidyāsravastrividhaḥ||
kāmaughayogaḥ kāmopādānaṁ ca kāmadhātupratisaṁyukte||
bhavaughayoga ātmavādopādānaṁ ca dvividhe| rūpadhātupratisaṁyukte vā| ārūpyadhātupratisaṁyukte vā||
anyāvoghayogau, apare dve upādāne ca trividhāni||
catuḥkāyagrantheṣu abhidhyāvyāpādau paṁca nīvaraṇāni ca kāmadhātupratisaṁyuktāni||
anyau dvau kāyagranthau trividhau||
paṁcasaṁyojaneṣu rāgamānau, trīṇyavarabhāgīyasaṁyojanāni ca trividhāni||
anyāni trīṇi saṁyojanāni, kāmarāgapratighāvarabhāgīyasaṁyojane ca kāmadhātupratisaṁyuktāni||
paṁcordhvabhāgīyasaṁyojaneṣu rūparāgo rūpadhātupratisaṁyuktaḥ||
ārūpyarāga ārūpyadhātupratisaṁyuktaḥ||
aparāṇi trīṇi saṁyojanāni dvividhāni| rūpadhātupratisaṁyuktāni vā| ārūpyadhātupratisaṁyuktāni vā||
paṁca dṛṣṭayaḥ ṣaṣṭhastṛṣṇākāyaśca trividhāḥ||
cakṣuḥ śrotrakāyasaṁsparśajatṛṣṇākāyā dvividhāḥ| kāmadhātupratisaṁyuktā vā| rūpadhātupratisaṁyuktā vā||
ghrāṇajihvāsaṁsparśajatṛṣṇākāyau kāmadhātupratisaṁyuktau||
saptānuśayeṣa kāmarāgapratighānuśayau kāmadhātupratisaṁyuktau||
bhavarāgo dvividhaḥ|| rūpadhātupratisaṁyukto vā|| ārūpyadhātupratisaṁyukto vā||
apare'nuśayāstrividhāḥ||
navasaṁyojaneṣu pratigherṣyāmātsaryasaṁyojanāni kāmadhātupratisaṁyuktāni||
aparāṇi saṁyojanāni trividhāni||
aṣṭānavatyanuśayeṣu ṣaṭtriṁśat kāmadhātupratisaṁyuktāḥ||
ekatriṁśad rūpadhātupratisaṁyuktāḥ||
ekatriṁśad ārūpyadhātupratisaṁyuktāḥ||0||[dhātupratisaṁyoganirdeśaḥ pariniṣṭhitaḥ]||0||
8. avasthānaṁ
||1|| tridhātusaṁyojanānāṁ patitāvasthānanayaḥ
(1) kāmadhātusaṁyojanānāṁ patitāvasthānanayaḥ
sarvāṇi saṁyojanāni kāmadhātupatitāni| tāni saṁyojanāni kiṁ kāmadhātvavasthānāni| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| santi saṁyojanāni kāmadhātupatitāni| tāni saṁyojanāni na kāmadhātvavasthānāni| tadyathā| paryavasthānaparyavasthito rūpadhātoścyutvopapannaḥ kāmadhātvantarābhavaḥ| pāpīyān māraśca brahmalokasthaḥ paryavasthānaparyavasthitatvāt tathāgatānubaṁdhakaḥ||
santi saṁyojanāni kāmadhātvavasthānāni| tāni saṁyojanāni na kāmadhātupatitāni| tadyathā| paryavasthānaparyavasthitaḥ kāmadhātoścyutvopapanno rūpadhātvantarābhayaḥ| kāmadhātusthaśca pratyutpannābhimukharūpārūpyadhātusaṁyojanaḥ||
saṁti saṁyojanāni kāmadhātupātatāni| tāni saṁyojanāni kāmadhātvavasthānānyapi| tadyathā| paryavasthānaparyavasthitau kāmadhātoścyutvopapannau kāmadhātvantarābhavopapattibhavau| kāmadhātusthaśca pratyutpannābhimukhakāmadhātusaṁyojanaḥ||
saṁti saṁyojanāni na kāmadhātupatitāni| tāni saṁyojanāni na kāmadhātvavasthānānyapi| tadyathā| paryavasthānaparyavasthitau rūpadhātoścyutvopapannau rūpadhātvantarābhavopapattibhavau| rūpadhātoścyuta ārūpyadhātūpapannaḥ| ārūpyadhātoścyuta ārūpyadhātūpapannaḥ| ārūpyadhātoścyuto rūpadhātūpapannaḥ| rūpadhātusthaśca pratyutpannābhimukharūpārūpyadhātusaṁyojanaḥ| ārūpyadhātusthaśca pratyutpannābhimukhārūpyadhātusaṁyojanaḥ||
(2) rūpadhātusaṁyojanānāṁ patitāvasthānanayaḥ
sarvāṇi saṁyojanāni rūpadhātupatitāni| tāni saṁyojanāni kiṁ rūpadhātvavasthānāni| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| saṁti saṁyojanāni kāmadhātupatitāni| tāni saṁyojanāni na kāmadhātvavasthānāni| tadyathā| paryavasthānaparyavasthitaḥ kāmadhātoścyutvotthito rūpadhātvantarābhavaḥ| kāmadhātusthaśca pratyutpannābhimukharūpadhātusaṁyojanaḥ||
saṁti saṁyojanāni rūpadhātvavasthānāni tāni saṁyojanāni na rūpadhātupatitāni| tadyathā| paryavasthānaparyavasthito rūpadhātoścyutvotthitaḥ kāmadhātvantarābhavaḥ| brahmalokasthaśca pāpīyāna māraḥ paryavasthānaparyavasthitatvāt tathāgatānubandhakaḥ| rūpadhātusthaśca pratyutpannābhimukhārūpyadhātusaṁyojanaḥ||
saṁti saṁyojanāni rūpadhātupatitāni tāni saṁyojanāni rūpadhātvasthānānyapi| tadyathā| paryavasthāna paryavasthitau rūpadhātoścyutvopapannau rūpadhātvantarābhavopapattibhavau| rūpadhātusthaśca pratyutpannābhimukharūpadhātusaṁyojanaḥ||
saṁti saṁyojanāni na rūpadhātupatitāni nāpi rūpadhātvavasthānāni| tadyathā| paryavasthānaparyavasthitau kāmadhātoścyutvā kāmadhātvantarābhavopapattibhavau| kāmadhātoścyuta ārūpyadhātūpapannaḥ| ārūpyadhātoścyuta ārūpyadhātūpapannaḥ| ārūpyadhātoścyutaḥ kāmadhātūpapannaḥ| kāmadhātusthaśca pratyutpannābhimukhakāmārūpyadhātusaṁyojanaḥ| ārūpyadhātusthaśca pratyutpannābhimukhārūpyadhātusaṁyojanaḥ||
(3) ārūpyadhātusaṁyojanānāṁ patitāvasthānanayaḥ
sarvāṇi saṁyojanānyārūpyadhātupatitāni| tāni saṁyojanāni kim ārūpyadhātvavasthānāni| prativacanaṁ| sarvāṇi saṁyojanāni ārūpyadhātvavasthānāni tāni saṁyojanāni ārūpyadhātupatitāni||
saṁti saṁyojanāni ārūpyadhātupatitāni tāni saṁyojanāni nārūpyadhātvavasthānāni| tadyathā| kāmarūpadhātusthaḥ pratyutpannābhimukhārūpyadhātusaṁyojanaḥ||
||2|| tridhātusaṁyojanānāṁ napatitanāvasthānanayaḥ
(1) kāmadhātusaṁyojanānāṁ napatitanāvasthānanayaḥ
sarvāṇi saṁyojanāni na kāmadhātupatitāni tāni saṁyojanāni kiṁ na kāmadhātvavasthānāni| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| viparivartitaṁ pūrvaṁ jñātavyaṁ||
(2) rūpadhātusaṁyojanānāṁ napatitanāvasthānanayaḥ
sarvāṇi saṁyojanāni na rūpadhātupatitāni tāni saṁyojanāni kiṁ na rūpadhātvavasthānāni| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| viparivartitaṁ pūrvaṁ jñātavyaṁ||
(3) ārūpyadhātusaṁyojanānāṁ napatitanāvasthānanayaḥ
sarvāṇi saṁyojanāni nārūpyadhātupatitāni tāni saṁyojanāni kiṁ nārūpyadhātvavasthānāni| prativacanaṁ|| tathā||
saṁti saṁyojanāni nārūpyadhātvavasthānāni tāni saṁyojanāni nārūpyadhātvapatitāni| tadyathā| kāmarūpadhātusthaḥ pratyutpannābhimukhārūpyadhātusaṁyojanaḥ||0|| [avasthānanirdeśaḥ pariniṣṭhitaḥ]||0||
9. samanvāgataḥ
(1) aprahīṇapratisaṁyuktanayaḥ
darśanasamanvāgataḥ śrāvakaḥ| [tasya] sarvaṁ rūpam aprahīṇaṁ tad rūpaṁ pratisaṁyuktaṁ kiṁ| prativacanaṁ|| tathā||
yad rūpaṁ pratisaṁyuktaṁ tad rūpam aprahīṇaṁ kiṁ| prativacanaṁ| tathā||
sarvāṇi vedanā-saṁjñā-saṁskāra-vijñānāni aprahīṇāni tāni vedanā saṁjñā-saṁskāra-vijñānāni pratisaṁyuktāni kiṁ| prativacanaṁ| tathā||
saṁti vedanā-saṁjñā-saṁskāra-vijñānāni pratisaṁyuktāni tāni vedanā-saṁjñā-saṁskāra vijñānāni na-aprahīṇāni| tadyathā| kulaṁkulasya vā sakṛdāgāmino vā ekavīcikasya vā kāmadhātukabhāvanāheyāni ūrdhvamadhyabhāgīyāni saṁyojanāni prahīṇāni parijñātāni| tatsaṁprayuktāni vedanā-saṁjñā-saṁskāravijñānāni avarabhāgīyasaṁyojanapratisaṁyuktāni||
(2) prahīṇavisaṁyuktanayaḥ
darśanasamanvāgataḥ śrāvakaḥ| [tasya] sarvaṁ rūpaṁ prahīṇaṁ tad rūpaṁ visaṁyuktaṁ kiṁ| prativacanaṁ| tathā||
yad rūpaṁ visaṁyuktaṁ tad rūpaṁ prahīṇaṁ kiṁ| prativacanaṁ| tathā||
sarvāṇi vedanāsaṁjñāsaṁskāravijñānāni prahīṇāni tāni vedanāsaṁjñāsaṁskāravijñānāni visaṁyuktāni ki| prativacanaṁ| sarvāṇi vedanāsaṁjñāsaṁskāravijñānāni visaṁyuktāni tāni vedanāsaṁjñāsaṁskāravijñānāni prahīṇāni||
santi vedanāsaṁjñāsaṁskāravijñānāni prahīṇāni avisaṁyuktāni| tadyathā| kulaṁkulasya vā sakṛdāgāmino vā ekavīcikasya vā kāmadhātukabhāvanāheyāni ūrdhvamadhyabhāgīyāni saṁyojanāni prahīṇāni parijñātāni| tatsaṁprayuktāni vedanāsaṁjñāsaṁskāravijñānāni avarabhāgīyasaṁyojanapratisaṁyuktāni||
10. niṣpattiḥ
(1) paṁcapudgaloddaśaḥ
santi paṁca pudgalāḥ| tadyathā| śraddhānusārī, dharmānusāro, śraddhādhimuktaḥ, dṛṣṭiprāptaḥ, kāyasākṣī||
(2) śraddhānusāriṇaḥ saṁyojanādiniṣpattiḥ
eteṣāṁ paṁcapudgalānāṁ triṣu saṁyojaneṣu yāvad aṣṭānavati-anuśayeṣu kati niṣpannāḥ katyaniṣpannāḥ| prativacanaṁ| śraddhānusāriṇas triṣu saṁyojaneṣu duḥkhānvayajñāne 'nutpanne sarvāṇi niṣpannāni| utpanne duḥkhānvayajñāne dve niṣpanna, ekamaniṣpannaṁ||
triṣvakuśalamūleṣu aprahīṇakāmarāgasya sarvāṇi niṣpannāni| prahīṇakāmarāgasya sarvāṇi aniṣpannāni||
triṣvāsraveṣu aprahīṇakāmarāgasya sarve niṣpannāḥ| prahīṇakāmarāgasya dvau niṣpannau, eko 'niṣpannāḥ||
oghayogopādānānāṁ catuṣke 'prahīṇakāmarāgasya sarvāṇi niṣpannāni| prahīṇakāmarāgasya trīṇi niṣpannāni, ekamaniṣpannaṁ||
catuṣu kāyagrantheṣu aprahīṇakāmarāgasya sarve niṣpannāḥ| prahīṇakāmarāgasya dvau niṣpannau, dvāvaniṣpannau||
paṁcasu nīvaraṇaṣu aprahīṇakāmarāgasya mārgadharmajñāne 'nutpanne sarvāṇi niṣpannāni| utpanne mārgadharmejñāne catvāri niṣpannāni, ekam aniṣpannaṁ| prahīṇakāmarāgasya sarvāṇi aniṣpannāni||
paṁcasu saṁyojaneṣu aprahīṇakāmarāgasya sarvāṇi niṣpannāni| prahīṇakāmarāgasya dve niṣpanne, trīṇyaniṣpannāni||
paṁcasvavarabhāgīyasaṁyojaneṣu aprahīṇakāmarāgasya duḥkhānvayajñāne 'nutpanne sarvāṇi niṣpannāni| utpanne duḥkhānvayajñāne catvāri niṣpannāni, ekam aniṣpannaṁ| prahīṇakāmarāgasya duḥkhānvayajñāne 'nutpanne trīṇi niṣpannāni, dve aniṣpanne| utpanne duḥkhānvayajñāne dva niṣpanne, trīṇyaniṣpannāni||
paṁcasūrdhvabhāgīyasaṁyojaneṣu aprahīṇarūparāgasya sarvāṇi niṣpannāni| prahīṇarūparāgasya catvāri niṣpannāni, ekam aniṣpannaṁ||
paṁcasu dṛṣṭiṣu duḥkhānvayajñāne 'nutpanne sarvā niṣpannāḥ| utpanne duḥkhānvayajñāne tisro niṣpannāḥ, dve aniṣpanne ||
ṣaṭsu tṛṣṇākāyeṣu aprahīṇakāmarāgasya sarve niṣpannāḥ| prahīṇakāmarāgasya aprahīṇabrahmalokarāgasya catvāro niṣpannā, dvāvaniṣpannau| prahīṇabrahmalokarāgasya eko niṣpannaḥ, paṁcāniṣpannāḥ||
saptasvanuśayeṣu aprahīṇakāmarāgasya sarve niṣpannāḥ| prahīṇakāmarāgasya paṁca niṣpannāḥ, dvāvaniṣpannau||
navasu saṁyojaneṣu aprahīṇakāmarāgasya sarvāṇi niṣpannāni| prahīṇakāmarāgasya ṣaṭ niṣpannāni, trīṇyaniṣpannāni||
aṣṭānavatyanuśayeṣu aprahīṇakāmarāgasya duḥkhadharmajñāne 'nutpanne sarve niṣpannāḥ||
utpanne duḥkhadharmajñāne 'nutpanne duḥkhānvayajñāne duḥkhadarśanaheyāḥ kāmadhātukāḥ sarve 'niṣpannāḥ| anye sarve niṣpannāḥ||
utpanne duḥkhānvayajñāne 'nutpanne samudayadharmajñāne duḥkhadarśanaheyāstraidhātukāḥ sarve 'niṣpannāḥ| anye sarve niṣpannāḥ||
samudayadharmajñāne utpanne samudayānvayajñāne 'nutpanne duḥkhadarśanaheyās traidhātukāḥ samudayadarśanaheyāḥ kāmadhātukāḥ sarve 'niṣpannāḥ| anye sava niṣpannāḥ||
utpanne samudayānvayajñāne 'nutpanne nirodhadharmajñāne duḥkhasamudayadarśanaheyās traidhātukāḥ sarve 'niṣpannāḥ| anye sarve niṣpannāḥ||
utpanne nirodhadharmajñāne 'nutpanne nirodhānvayajñāne duḥkhasamudayadarśanaheyās traidhātukā nirodhadarśanaheyāḥ kāmadhātukāśca sarve 'niṣpannāḥ| anye sarve niṣpannāḥ||
utpanne nirodhānvayajñāne 'nutpanne mārgadharmajñāne duḥkhasamudayanirodhadarśanaheyās traidhātukāḥ sarve'niṣpannāḥ| anye sarve niṣpannāḥ||
utpanne mārgadharmajñāne duḥkhasamudayanirodhadarśanaheyās traidhātukā mārgadarśanaheyāḥ kāmadhātukāśca sarve 'niṣpannāḥ, anye sarve niṣpannāḥ||
prahīnakāmarāgasya, aprahīṇarūparāgasya, duḥkhānvayajñāne 'nutpanne kāmadhātukāḥ sarve 'niṣpannāḥ| anye sarve niṣpannāḥ||
utpanne duḥkhānvayajñāne 'nutpanne samudayānvayajñāne kāmadhātukāḥ sarve, duḥkhadarśanaheyā rūpārūpyadhātukāśca aniṣpannāḥ| anya sarve niṣpannāḥ||
utpanne samudayānvayajñāne 'nutpanne nirodhānvayajñāne kāmadhātukāḥ sava, duḥkhasamudayadarśanaheyā rūpārūpyadhātukāśca aniṣpannāḥ| anye sarve niṣpannāḥ||
utpanne nirodhānvayajñāne kāmadhātukāḥ sarve, duḥkhasamudayanirodhadarśanaheyā rūpārūpyadhātukāśca aniṣpannāḥ| anye sarve niṣpannāḥ||
prahīṇarūparāgasya duḥkhānvayajñāne 'nutpanne kāmarūpadhātukāḥ sarve 'niṣpannāḥ| anye sarve niṣpannāḥ||
utpanne duḥkhānvayajñāne 'nutpanne samudayānvayajñāne kāmarūpadhātukāḥ sava, duḥkhadarśanaheyā ārūpyadhātukāśca aniṣpannāḥ| anye sarve niṣpannāḥ||
utpanne samudayānvayajñāne 'nutpanne nirodhānvayajñāne kāmarūpadhātukāḥ sarve, duḥkhasamudayadarśanaheyā ārūpyadhātukāśca aniṣpannāḥ| anye sarve niṣpannāḥ||
utpanne nirodhānvayajñāne kāmarūpadhātukāḥ sarve, duḥkhasamudayanirodhadarśanaheyā ārūpyadhātukāśca aniṣpannāḥ| anye sarve niṣpannāḥ||0||
(3) dharmānusāriṇaḥ saṁyojanādiniṣpattiḥ
śraddhānusārī yathā, dharmānusāryapi tathā||0||
(4) śraddhādhimuktasya saṁyojanādiniṣpattiḥ
śraddhādhimuktasya triṣu saṁyojaneṣu sarvāṇyaniṣpannāni||
triṣvakuśalamūleṣu aprahīṇakāmarāgasya sarvāṇi niṣpannāni| prahīṇakāmarāgasya sarvāṇyaniṣpannāni||
triṣvāsraveṣu aprahīṇakāmarāgasya sava niṣpannāḥ| prahīṇakāmarāgasya dvau niṣpannau, eko 'niṣpannaḥ||
caturṣvoghayogeṣu aprahīṇakāmarāgasya trayo niṣpannāḥ, eko 'niṣpannaḥ| prahīṇakāmarāgasya dvau niṣpannau, dvāvaniṣpannau||
caturṣupādāneṣa aprahīṇakāmarāgasya dve niṣpanne, dve aniṣpanne, prahīṇakāmarāgasya ekaṁ niṣpannaṁ, trīṇyaniṣpannāni||
caturṣu kāyagrantheṣu aprahīṇakāmarāgasya dvau niṣpannau, dvāvaniṣpannau| prahīṇakāmarāgasya sarvāṇyaniṣpannāni||
paṁcasu nīvaraṇeṣu aprahīṇakāmarāgasya catvāri niṣpannāni, ekamaniṣpannaṁ| prahīṇakāmarāgasya sarvāṇyaniṣpannāni||
paṁcasu saṁyojaneṣu aprahīṇakāmarāgasya sarvāṇi niṣpannāni| prahīṇakāmarāgasya dve niṣpanne, trīṇyaniṣpannāni||
paṁcasu avarabhāgīyasaṁyojaneṣu aprahīṇakāmarāgasya dve niṣpanne, trīṇyaniṣpannāni| prahīṇakāmarāgasya sarvāṇyaniṣpannāni||
paṁcasūrdhvabhāgīyasaṁyojaneṣu aprahīṇarūparāgasya sarvāṇi niṣpannāni| prahīṇarūparāgasya catvāri niṣpannāni, ekamaniṣpannaṁ||
paṁcasu dṛṣṭiṣu sarvā aniṣpannāḥ||
ṣaṭsu tṛṣṇākāyeṣu aprahīṇakāmarāgasya sarve niṣpannāḥ| prahīṇakāmarāgasya, aprahīṇabrahmalokarāgasya catvāro niṣpannāḥ, dvāvaniṣpannau| prahīṇabrahmalokarāgasya eko niṣpannaḥ, paṁca aniṣpannāḥ||
saptasvanuśayeṣu aprahīṇakāmarāgasya paṁca niṣpannāḥ, dvāvaniṣpanno| prahīṇakāmarāgasya trayo niṣpannāḥ, catvāro 'niṣpannāḥ||
navasu saṁyojaneṣu aprahīṇakāmarāgasya ṣaḍ niṣpannāni, trīṇyaniṣpannāni| prahīṇakāmarāgasya trīṇi niṣpannāni, ṣaḍ aniṣpannāni||
aṣṭānavatyanuśayeṣu aprahīṇakāmarāgasya daśa niṣpannāḥ, aṣṭāśotiraniṣpannāḥ| prahīṇakāmarāgasya, aprahīṇarūparāgasya ṣaḍ niṣpannāḥ, dvānavatiraniṣpannāḥ prahīṇarūparāgasya trayo niṣpannāḥ, paṁcanavatiraniṣpannāḥ||0||
(5) dṛṣṭiprāptasya saṁyojanādiniṣpattiḥ
śraddhādhimukto yathā, dṛṣṭiprāpto'pi tathā||0||
(6) kāyasākṣiṇaḥ saṁyojanādiniṣpattiḥ
kāyasākṣiṇas triṣu saṁyojaneṣu triṣvakuśalamūleṣu sarvāṇyaniṣpannāni||
triṣvāsraveṣu dvau niṣpannau, eko 'niṣpannaḥ||
caturṣvoghayogeṣu dvau niṣpannau, dvāvaniṣpannau||
caturṣūpādāneṣu ekaṁ niṣpannaṁ, trīṇyaniṣpannāni||
caturṣū kāyagrantheṣu, paṁcasu nīvaraṇeṣu ca sarvāṇyaniṣpannāni||
paṁcasu saṁyojaneṣu dva niṣpanne, trīṇyaniṣpannāni||
paṁcasu avarabhāgīyasaṁyojaneṣu sarvāṇyaniṣpannāni||
paṁcasūrdhvabhāgīyasaṁyojaneṣu catvāri niṣpannāni, ekamaniṣpannaṁ||
paṁcasu dṛṣṭiṣu sarvā aniṣpannāḥ||
ṣaṭsu tṛṣṇākāyeṣu eko niṣpannaḥ, paṁca aniṣpannāḥ||
saptasvanuśayeṣu trayo niṣpannāḥ, catvāro 'niṣpannāḥ||
navasu saṁyojaneṣu trīṇi niṣpannāni, ṣaḍ aniṣpannāni||
aṣṭānavatyanuśayeṣu trayo niṣpannāḥ, paṁcanavatiraniṣpannāḥ||0|| [niṣpattinirdeśaḥ pariniṣṭhitaḥ]||0||
11. pratyayaḥ
satkāyadṛṣṭiḥ satkāyadṛṣṭiṁ prati katipratyayā||[1]
satkāyadṛṣṭiḥ śīlavrataparāmarśaṁ prati ||[2]-yāvat-ārūpyadhātukaṁ bhāvanāheyam avidyānuśayaṁ prati katipratyayā||[3]
-yāvat-ārūpyadhātuko bhāvanāheyāvidyānuśaya ārūpyadhātukaṁ bhāvanāheyāvidyānuśayaṁ prati katipratyayaḥ||[4]
ārūpyadhātuko bhāvanāheyāvidyānuśayaḥ satkāyadṛṣṭiṁ prati ||[5]-yāvat-ārūyadhātukaṁ bhāvanāheyamānānuśayaṁ prati katipratyayaḥ||[6]
prativacanaṁ| satkāyadṛṣṭiḥ satkāyadṛṣṭiṁ prati catvāraḥ, trayaḥ, dvau, eko vā pratyayaḥ||
catvāraḥ katame| tathā hi| satkāyadṛṣṭeranantaraṁ jātā satkāyadṛṣṭiḥ, bhāvyamānā, tatpūrvajātā paścājātāṁ prati catvāraḥ pratyayāḥ||
trayaḥ katame| tathā hi| satkāyadṛṣṭeranantaraṁ jātā satkāyadṛṣṭiḥ, abhāvyamānā, tatpūrvajātā paścājjātāṁ prati trayaḥ pratyayāḥ| vihāyālaṁbanaṁ|| athavā| satkāyadṛṣṭerantaram utthitasyānyacittasya paścājjātā satkāyadṛṣṭiḥ, bhāvyamānā, tatpūrvajātā paścājjātāṁ prati trayaḥ pratyayāḥ| vihāya samanantaraṁ||
dvau katamau| tathā hi| satkāyadṛṣṭeranantaram utthitasyānyacittasya paścājjātā satkāyadṛṣṭiḥ, abhāvyamānā, tatpūrvajātā paścājjātāṁ prati dvau pratyayau| tadyathā| heturadhipatiśca||
ekaḥ katamaḥ| paścājjātā satkāyadṛṣṭiḥ pūrvajātāṁ satkāyadṛṣṭiṁ prati, ālaṁbanakṛtā ced, bhavatyālaṁbanam adhipatiśca| nālaṁbanakṛtā cet, kevalamadhipatiḥ||
anāgatā satkāyadṛṣṭir atītapratyutpannāṁ satkāyadṛṣṭiṁ prati, ālaṁbanakṛtā ced, bhavatyālaṁbanam adhipatiśca| nālaṁbanakṛtā cet, kevalamadhipatiḥ||
anāgatapratyutpannā satkāyadṛṣṭir atītāṁ satkāyadṛṣṭi prati, ālaṁbanakṛtā ced, bhavatyālaṁbanam adhipatiśca| nālaṁbanakṛtā cet kevalamadhipatiḥ||
kāmadhātukā satkāyadṛṣṭiḥ rūpārūpyadhātukāṁ satkāyadṛṣṭiṁ prati bhavati kevalamadhipatiḥ||
rūpārūpyadhātukā satkāyadṛṣṭiḥ kāmadhātukāṁ satkāyadṛṣṭiṁ prati, samanantarakṛtā ced, bhavati samanantaram adhipatiśca| na samanantarakṛtā cet kevalamadhipatiḥ||
rūpadhātukā satkāyadṛṣṭir ārūpyadhātukāṁ satkāyadṛṣṭiṁ prati bhavati kevalamadhipatiḥ||
ārūpyadhātukā satkāyadṛṣṭiḥ rūpadhātukāṁ satkāyadṛṣṭiṁ prati, samanantarakṛtā ced, bhavati samanantaram adhipatiśca| na samanantarakṛtā cet, kevalamadhipatiḥ||0||
satkāyadṛṣṭiḥ satkāyadṛṣṭiṁ prati yathā, satkāyadṛṣṭiḥ sarvān anyān asarvatragasaṁskārān prati, sarve 'nye 'sarvatragasaṁskārāḥ sarvān asarvatragasaṁskārān prati, sarve sarvatragasaṁskārāḥ sarvān asarvatragasaṁskārān pratyapi tathā vijñātavyāḥ||0||
satkāyadṛṣṭiḥ śīlavrataparāmarśaṁ prati catvāraḥ, trayaḥ, dvau, eko vā pratyayaḥ||
catvāraḥ katame| tathā hi| satkāyadṛṣṭeranantaraṁ jātaḥ śīlavrataparāmarśaḥ, bhāvyamānaścet, tatpūrvajātā paścājjātaṁ prati catvāraḥ pratyayāḥ||
trayaḥ katame| tathā hi| satkāyadṛṣṭeranantaraṁ jātaḥ śīlavrataparāmarśaḥ, abhāvyamānaścet, tatpūrvajātā paścajjātaṁ prati trayaḥ pratyayāḥ, vihāyālaṁbanaṁ| athavā| satkāyadṛṣṭeranantaram utthisyānyacittasya paścājjātaḥ śīlavrataparāmarśaḥ, bhāvyamānaścet, tatpūrvajātā paścājjātaṁ prati trayaḥ pratyayāḥ, vihāya samanantaraṁ||
dvau katamau| tathā hi| satkāyadṛṣṭeranantaram utthitasyānyacittasya paścājjātaḥ śīlavrataparāmarśaḥ, abhāvyamānaścet, tatpūrvajātā paścājjātaṁ prati dvau pratyayau| tadyathā| heturadhipatiśca||
ekaḥ katamaḥ| paścājjātā satkāyadṛṣṭiḥ pūrvajātaṁ śīlavrataparāmarśaṁ prati, ālaṁbanakṛtā ced, bhavatyālaṁbanam adhipatiśca| nālaṁbanakṛtā cet, kevalamadhipatiḥ||
anāgatā satkāyadṛṣṭir atītapratyutpannaṁ śīlavrataparāmarśaṁ prati, ālaṁbanakṛtā ced, bhavatyālaṁbanam adhipatiśca| nālaṁbanakṛtā cet, kevalamadhipatiḥ||
anāgatapratyutpannā satkāyadṛṣṭir atītaṁ śīlabrataparāmarśaṁ prati, ālaṁbanakṛtā ced, bhavatyālaṁbanam adhipatiśca| nālaṁbanakṛtā cet, kevalamadhipatiḥ||
kāmadhātukā satkāyadṛṣṭiḥ rūpārūpyadhātukaṁ śīlavrataparāmarśaṁ prati bhavati kevalamadhipatiḥ||
rūpārūpyadhātukā satkāyadṛṣṭiḥ kāmadhātukaśīlavrataparāmarśaṁ prati, kṛtā ced ālaṁbanena na samanantareṇa, bhavatyālaṁvanam adhipatiśca| kṛtā cet samanantareṇa nālaṁbanena, bhavati samanantaram adhipatiśca| kṛtā cet samanantareṇālaṁbanena ca, bhavati samanantaram ālaṁbanam adhipatiśca| na kṛtā cet samanantareṇālaṁbanena ca, bhavati kevalamadhipatiḥ||
rūpadhātukā satkāyadṛṣṭir ārūpyadhātukaṁ śīlavrataparāmarśaṁ prati bhavati kevalamadhipatiḥ||
ārūpyadhātukā satkāyadṛṣṭiḥ rūpadhātukaṁ śīlavrataparāmarśaṁ prati, kṛtā ced ālaṁbanena na samanantareṇa, bhavati ālaṁbanam adhipatiśca| kṛtā cet samanantareṇa nālaṁbanena, bhavati samanantaramadhipatiśca| kṛtā cet samanantareṇālaṁbanena ca bhavati samanantaram ālaṁbanam adhipatiśca| na kṛtā cet samanantareṇālaṁbanena ca bhavati kevalamadhipatiḥ||0||
satkāyadṛṣṭiḥ śīlavrataparāmarśaṁ prati yathā, satkāyadṛṣṭiḥ sarvān anyāna sarvatragasaṁskārān prati, sarve sarvatragasaṁskārāḥ sarvān sarvatragasaṁskārān prati, sarve 'nye 'sarvatragasaṁskārāḥ sarvatragasaṁskārān pratyapi tathā jñātavyāḥ||0|| [pratyayanirdeśaḥ pariniṣṭhitaḥ]||0||
iti jñānaprasthānasya dvitīye saṁyojanaskaṁdhe 'kuśalaṁ nāma prathamo niḥśvāsaḥ||
dvitīye saṁyojanaskaṁdhe
dvitīyo niḥśvāsaḥ
sahacaritam
uddeśaḥ
saṁyājanasahacaritaṁ parigaṇanaṣaṭkaṁ kṣudramahatsaptakaṁ saṁgraho bhavaḥ|
niśrayaḥ pratisaṁyogaḥ mārgaḥ parijñā-iti vargavivakṣitaṁ||
1. saṁyojanasahacaritaṁ
(1) tṛṣṇā pratighasaṁyojanasahacaritaṁ
santi nava saṁyojanāni| tadyathā| tṛṣṇāsaṁyojanaṁ yāvat mātsaryasaṁyojanaṁ||
atra viṣaye tṛṣṇāsaṁyojanapratisaṁyoge kiṁ pratighasaṁyojanapratisaṁyogo 'pi| prativacanaṁ| atra viṣaye pratighasaṁyojanapratisaṁyoge tṛṣṇāsaṁyojanapratisaṁyogā bhavitavyaḥ| tṛṣṇāsaṁyojanapratisaṁyoge na vā pratighasaṁyojanapratisaṁyogaḥ| tadyathā| rūpārūpyadharmeṣu bhavati tṛṣṇāsaṁyojanamaprahīṇaṁ||
(2) tṛṣṇā-mānasaṁyojanasahacaritaṁ
atra viṣaye tṛṣṇāsaṁyojanapratisaṁyoge kiṁ mānasaṁyojanapratisaṁyogo 'pi| prativacanaṁ| tathā|| nanvasti mānasaṁyojanapratisaṁyogaḥ, atha bhavati kiṁ tṛṣṇāsaṁyojanapratisaṁyogo'pi| prativacanaṁ| tathā||
(3) tṛṣṇā-avidyāsaṁyojanasahacaritaṁ
atra viṣaye tṛṣṇāsaṁyojanapratisaṁyoge kim avidyāsaṁyojanapratisaṁyogo'pi| prativacanaṁ| atra viṣaye tṛṣṇāsaṁyojanapratisaṁyoge 'vidyāsaṁyojanapratisaṁyogo bhavitavyaḥ| avidyāsaṁyojanapratisaṁyoge na vā tṛṣṇāsaṁyojanapratisaṁyogaḥ| tadyathā| duḥkhajñāne utpanne samudayajñāne 'nutpanne duḥkhadarśanaheyadharmeṣu bhavati samudayadarśanaheyam avidyāsaṁyojanam aprahīṇaṁ||
(4) tṛṣṇā-dṛṣṭisaṁyojanasahacaritaṁ
atra viṣaye tṛṣṇāsaṁyojanapratisaṁyoge kiṁ dṛṣṭisaṁyojanapratisaṁyogo 'pi| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ|| bhavati va tṛṣṇāsaṁyojanapratisaṁyogo na dṛṣṭisaṁyojanapratisaṁyogaḥ| tadyathā| samudayajñāne utpanne nirodhajñāne'nutpanne nirodhamārgadarśanaheyeṣu dṛṣṭisaṁyojanaviprayukteṣu dharmeṣu bhāvanāheyadharmeṣu ca bhavati tṛṣṇāsaṁyojanamaprahīṇaṁ|-nirodhajñāne utpanne mārgajñāne 'nutpanne mārgadarśanaheyeṣu dṛṣṭisaṁyojanaviprayukteṣu dharmeṣu bhāvanāheyadharmeṣu ca bhavati tṛṣṇāsaṁyojanamaprahīṇaṁ||-dṛṣṭiprāptasya śrāvakasya bhāvanāheyadharmeṣu bhavati tṛṣṇāsaṁyojanamaprahīṇaṁ||
bhavati vā dṛṣṭisaṁyojanapratisaṁyogo na tṛṣṇāsaṁyojanapratisaṁyogaḥ| tadyathā| duḥkhajñāne utpanne samudayajñāne 'nutpanne duḥkhadarśanaheyadharmeṣu bhavati samudayadarśanaheyadṛṣṭisaṁyojanamaprahīṇaṁ||
bhavati vā sahobhābhyāṁ pratisaṁyogaḥ| tadyathā| ubhayathā baddhasya darśanabhāvanāheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||-duḥkhajñāne utpanne samudayajñāne'nutpanne samudayanirodhamārgadarśanabhāvanāheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||-samudayajñāne utpanne nirodhajñāne 'nutpanne nirodhamārgadarśanaheyadṛṣṭisaṁyojanasaṁprayuktadharmeṣu bhavatyubhayasaṁyojana pratisaṁyogaḥ||-nirodhajñāne utpanne mārgajñāne 'nutpanne mārgadarśanaheyadṛṣṭisaṁyojanasaṁprayuktadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||
bhavati vā nobhābhyāṁ pratisaṁyogaḥ| tadyathā| samudayajñāne utpanne nirodhajñāne 'nutpanne duḥkhasamudayadarśanaheyadharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||-nirodhajñāne utpanne mārgajñāne 'nutpanne duḥkhasamudayanirodhadarśanaheyadharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||-dṛṣṭiprāptasya śrāvakasya darśanaheyadharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ| -prahīṇe kāmarāge kāmadhātudharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ|-prahīṇe rūparāge kāmarūpadhātudharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ|-prahīṇe ārūpyarāge tridhātudharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||
(5) tṛṣṇā-vicikitsāsaṁyojanasahacaritaṁ
dṛṣṭisaṁyojanaṁ prati yathā, vicikitsāsaṁyojanaṁ pratyapi tathā||
(6) tṛṣṇā-parāmarśasaṁyojanasahacaritaṁ
atra vinaye tṛṣṇāsaṁyojanapratisaṁyoge kiṁ paramārśasaṁyojanapratisaṁyogo'pi| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| bhavati vā tṛṣṇāsaṁyojanapratisaṁyogo na parāmarśasaṁyojanapratisaṁyogaḥ| tadyathā| samudayajñāne utpanne nirodhajñāne 'nutpanne bhāvanāheyadharmeṣu bhavati tṛṣṇāsaṁyojanamaprahīṇaṁ|-nirodhajñāne utpanne mārgajñāne 'nutpanne bhāvanāheyadharmeṣu bhavati tṛṣṇāsaṁyojanamaprahīṇaṁ|-draṣṭiprāptasya śrāvakasya bhāvanāheyadharmeṣu bhavati tṛṣṇāsaṁyojanamaprahīṇaṁ||
bhavati vā parāmarśasaṁyojanapratisaṁyogo na tṛṣṇāsaṁyojanapratisaṁyogaḥ| tadyathā| duḥkhajñāne utpanne samudayajñāne 'nutpanne duḥkhadarśanaheyadharmeṣu bhavati samudayadarśanaheyaparāmarśasaṁyojanamaprahīṇaṁ||
bhavati vā sahobhābhyāṁ pratisaṁyogaḥ| tadyathā| ubhayathā baddhasya darśanabhāvanāheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||-duḥkhajñāne utpanne samudayajñāne 'nutpanne samudayanirodhamārgadarśanabhāvanāheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ|| -samudayajñāne utpanne nirodhajñāne 'nutpanne nirodhamārgadarśanaheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||-nirodhajñāne utpanne mārgajñāne 'nutpanne mārgadarśanaheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||
bhavati vā nobhābhyāṁ pratisaṁyogaḥ| tadyathā| samudayajñāne utpanne nirodhajñāne 'nutpanne duḥkhasamudayadarśanaheyadharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||-nirodhajñāne utpanne mārgajñāne 'nutpanne duḥkhasamudayanirodhadarśanaheyadharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||-dṛṣṭiprāptasya śrāvakasya darśanaheyadharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||-prahīṇe kāmarāge kāmadhātudharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||-prahīṇe rūparāge kāmarūpadhātudharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||-prahīṇe ārūpyarāge tridhātudharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||
(7) tṛṣṇā-īrṣyāsaṁyojanasahacaritaṁ
atra viṣaye tṛṣṇāsaṁyojanapratisaṁyoge kim īrṣyāsaṁyojanapratisaṁyogo 'pi| prativacanaṁ| atra viṣaye īrṣyāsaṁyojanapratisaṁyoge tṛṣṇāsaṁyojanapratisaṁyogo bhavitavyaḥ| tṛṣṇāsaṁyojanapratisaṁyoge na vā īrṣyāsaṁyojanapratisaṁyogaḥ| tadyathā| kāmadhātudarśanaheyadharmeṣu rūpārūpyadhātudharmeṣu ca bhavati tṛṣṇāsaṁyojanamaprahīṇaṁ||
(8) tṛṣṇā-mātsaryasaṁyojanasahacaritaṁ
īrṣyāsaṁyojanaṁ prati yathā mātsaryasaṁyojanaṁ pratyapi tathā||
(9) māna-taditarasaṁyojanasahacaritaṁ
yathā tṛṣṇāsaṁyojanaṁ paraṁ prati kṛtasahacaritaṁ mānasaṁyojanaṁ paraṁ prati kṛtasahacaritam api tathā||
(10) pratigha-mānasaṁyojanasahacaritaṁ
atra viṣaye pratighasaṁyojanapratisaṁyoge kiṁ mānasaṁyojanapratisaṁyogo 'pi| prativacanaṁ| atra viṣaye pratighasaṁyojanapratisaṁyoge mānasaṁyojanapratisaṁyogo bhavitavyaḥ| mānasaṁyojanapratisaṁyoge na vā pratighasaṁyojanapratisaṁyogaḥ| tadyathā| rūpārūpyadharmeṣu bhavati mānasaṁyojanamaprahīṇaṁ||
(11) pratigha-avidyāsaṁyojanasahacaritaṁ
atra viṣaye pratighasaṁyojanapratisaṁyoge kim avidyāsaṁyojanapratisaṁyogo 'pi| prativacanaṁ| atra viṣaye pratighasaṁyojanapratisaṁyoge 'vidyāsaṁyojanapratisaṁyogo bhavitavyaḥ| avidyāsaṁyojanapratisaṁyoge na vā pratighasaṁyojanapratisaṁyogaḥ| tadyathā| aprahīṇakāmarāgasya duḥkhajñāne utpanne samudayajñāne 'nutpanne kāmadhātuduḥkhadarśanaheyadharmeṣu bhavati samudayadarśanaheyamavidyāsaṁyojanamaprahīṇaṁ| rūpārūpyadhātudhamaṣu bhavati avidyāsaṁyojanamaprahīṇaṁ||
(12) pratigha-dṛṣṭisaṁyojanasahacaritaṁ
atra viṣaye pratighasaṁyojanapratisaṁyoge kiṁ dṛṣṭisaṁyojanapratisaṁyogo 'pi| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| bhavati vā pratighasaṁyojanapratisaṁyogo na dṛṣṭisaṁyojanapratisaṁyogaḥ| tadyathā| aprahīṇakāmarāgasya samudayajñāne utpanne nirodhajñāne 'nutpanne kāmadhātunirodhamārgadarśanaheyeṣu dṛṣṭisaṁyojanaviprayukteṣu dhamaṣu kāmadhātubhāvanāheyadharmeṣu ca bhavati pratighasaṁyojanamaprahīṇaṁ||-nirodhajñāne utpanne mārgajñāne 'nutpanne kāmadhātumārgadarśanaheyeṣu dṛṣṭisaṁyojanaviprayukteṣu dharmeṣu kāmadhātubhāvanāheyadharmeṣu ca bhavati pratighasaṁyojanamaprahīṇaṁ||-dṛṣṭiprāptasya śrāvakasya aprahīṇe kāmarāge kāmadhātubhāvanāheyadharmeṣu bhavati pratighasaṁyojanamaprahīṇaṁ||
bhavati vā dṛṣṭisaṁyojanapratisaṁyogo na pratighasaṁyojanapratisaṁyogaḥ| tadyathā| aprahīṇakāmarāgasya duḥkhajñāne utpanne samudayajñāne 'nutpanne kāmadhātuduḥkhadarśanaheyadharmeṣu bhavati samudayadarśanaheyaṁ dṛṣṭisaṁyojanamaprahīṇaṁ| rūpārūpyadhātudharmeṣu bhavati dṛṣṭisaṁyojanamaprahīṇaṁ||
bhavati vā sahobhābhyāṁ pratisaṁyogaḥ| tadyathā| ubhayathā baddhasya kāmadhātudarśanabhāvanāheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||-aprahīṇakāmarāgasya duḥkhajñāne utpanne samudayajñāne 'nutpanne kāmadhātusamudayanirodhamārgadarśanabhāvanāheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||-samudayajñāne utpanne nirodhajñāne 'nutpanne kāmadhātunirodhamārgadarśanaheyeṣu dṛṣṭisaṁyojanasaṁprayukteṣu dharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||-nirodhajñāne utpanne mārgajñāne 'nutpanne kāmadhātumārgadarśanaheyeṣu dṛṣṭisaṁyojanasaṁprayukteṣu dharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||
bhavati vā nobhābhyāṁ pratisaṁyogaḥ| tadyathā| samudayajñāne utpanne nirodhajñāne 'nutpanne duḥkhasamudayadarśanaheyadharmeṣu rūpārūpyadhātunirodhamārgadarśanaheyeṣu dṛṣṭisaṁyojanaviprayuktedharmeṣu rūpārūpyadhātubhāvanāheyadharmeṣu ca bhavati nobhayasaṁyojanapratisaṁyogaḥ||-nirodhajñāne utpanne mārgajñāne 'nutpanne duḥkhasamudayanirodhadarśanaheyadharmeṣu rūpārūpyadhātumārgadarśanaheyadṛṣṭisaṁyojanaviprayuktadharmeṣu rūpārūpyadhātubhāvanāheyadharmeṣu ca bhavati nobhayasaṁyojanapratisaṁyogaḥ||-dṛṣṭiprāptasya śrāvakasya aprahīṇakāmarāgasya darśanaheyadharmeṣu rūpārūpyadhātubhāvanāheyadharmeṣu ca bhavati nobhayasaṁyojanapratisaṁyogaḥ||-prahīṇe kāmarāge kāmadhātudharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||-prahīṇe rūparāge kāmarūpadhātudharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||-prahīṇe ārūpyarāge tridhātudharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||
(13) pratigha-vicikitsāsaṁyojanasahacaritaṁ
dṛṣṭisaṁyojanaṁ prati yathā, vicikitsāsaṁyojanaṁ prati tathā||
(14) pratigha-parāmarśasaṁyojanasahacaritaṁ
atra viṣaye pratighasaṁyojanapratisaṁyoge kiṁ parāmarśasaṁyojanapratisaṁyogo 'pi| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| bhavati vā pratighasaṁyojanapratisaṁyogo na parāmarśasaṁyojanapratisaṁyogaḥ| tadyathā| aprahīṇakāmarāgasya samudayajñāne utpanne nirodhajñāne 'nutpanne kāmadhātubhāvanāheyadharmeṣu bhavati pratighasaṁyojanamaprahīṇaṁ||-nirodhajñāne utpanne mārgajñāne 'nutpanne kāmadhātubhāvanāheyadharmeṣu bhavati pratighasaṁyojanamaprahīṇaṁ||-dṛṣṭiprāptasya śrāvakasya aprahīṇakāmarāgasya kāmadhātubhāvanāheyadharmeṣu bhavati pratighasaṁyojanamaprahīṇaṁ||
bhavati vā parāmarśasaṁyojanapratisaṁyogo na pratighasaṁyojanapratisaṁyogaḥ| tadyathā| aprahīṇakāmarāgasya duḥkhajñāne utpanne samudayajñāne 'nutpanne kāmadhātuduḥkhadarśanaheyadharmeṣu samudayadarśanaheyaparāmarśasaṁyojanaṁ bhavatyaprahīṇaṁ| rūpārūpyadhātudharmeṣu bhavati parāmarśasaṁyojanamaprahīṇaṁ||
bhavati vā sahobhābhyāṁ pratisaṁyogaḥ| tadyathā| ubhayathā baddhasya kāmadhātudarśanabhāvanāheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||-aprahīṇakāmarāgasya duḥkhajñāne utpanne samudayajñāne 'nutpanne kāmadhātusamudayanirodhamārgadarśanabhāvanāheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||-samudaya jñāne utpanne nirodhajñāne 'nutpanne kāmadhātunirodhamārgadarśanaheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||-nirodhajñāne utpanne mārgajñāne 'nutpanne kāmadhātumārgadarśanaheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||
bhavati vā nobhābhyāṁ pratisaṁyogaḥ| tadyathā| aprahīṇakāmarāgasya samudayajñāne utpanne nirodhajñāne 'nutpanne duḥkhasamudayadarśanaheyadharmeṣu rūpārūpyadhātubhāvanāheyadharmeṣu ca bhavati nobhayasaṁyojanapratisaṁyogaḥ||-nirodhajñāne utpanne mārgajñāne 'nutpanne duḥkhasamudayanirodhadarśanaheyadharmeṣu rūpārūpyadhātubhāvanāheyadharmeṣu ca bhavati nobhayasaṁyojanapratisaṁyogaḥ||-dṛṣṭiprāptasya śrāvakasya aprahīṇakāmarāgasya darśanaheyadharmeṣu rūpārūpyadhātubhāvanāheyadharmeṣu ca bhavati nobhayasaṁyojanapratisaṁyogaḥ||-prahīṇe kāmarāge kāmadhātudharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||-prahīṇe rūparāge kāmarūpadhātudharmeṣu bhavati nobhayasaṁyojavapratisaṁyogaḥ||-prahīṇe ārūpyarāge tridhātudharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||
(15) pratigha-īrṣyāsaṁyojanasahacaritaṁ
atra viṣaye pratighasaṁyojanapratisaṁyoge kim īrṣyāsaṁyojanapratisaṁyogo 'pi| prativacanaṁ| atra viṣaye īrṣyāsaṁyojanapratisaṁyoge pratighasaṁyojanapratisaṁyogo bhavitavyaḥ| pratighasaṁyojanapratisaṁyoge na vā īrṣyāsaṁyojanapratisaṁyogaḥ| tadyathā| kāmadhātudarśanaheyadharmeṣu bhavati pratighasaṁyojanamaprahīṇaṁ||
(16) pratigha-mātsaryasaṁyojanasahacaritaṁ
īrṣyāsaṁyojanaṁ prati yathā, mātsaryasaṁyojanaṁ pratyapi tathā||
(17) avidyā-dṛṣṭisaṁyojanasahacaritaṁ
atra viṣaye'vidyāsaṁyojanapratisaṁyoge kiṁ dṛṣṭisaṁyojanapratisaṁyogo 'pi| prativacanaṁ| atra viṣaye dṛṣṭisaṁyojanapratisaṁyoge 'vidyāsaṁyojanapratisaṁyogo bhavitavyaḥ| avidyāsaṁyojanapratisaṁyoge na vā dṛṣṭisaṁyojanapratisaṁyogaḥ| tadyathā| samudayajñāne utpanne nirodhajñāne 'nutpanne nirodhamārgadarśanaheyadṛṣṭisaṁyojanaviprayuktadharmeṣu bhāvanāheyadharmeṣu ca bhavatyavidyāsaṁyojanamaprahīṇaṁ||-nirodhejñāne utpanne mārgajñāne 'nutpanne mārgadarśanaheyadṛṣṭisaṁyojanaviprayuktadharmeṣu bhāvanāheyadharmeṣu ca bhavatyavidyasaṁyojanama prahīṇaṁ||-dṛṣṭiprāptasya śrāvakasya bhāvanāheyadharmeṣu bhavatyavidyāsaṁyojanamaprahīṇaṁ||
(18) avidyā-vicikitsāsaṁyojanasahacaritaṁ
dṛṣṭisaṁyojanaṁ prati yathā, vicikitsāsaṁyojanaṁ pratyapi tathā||
(19) avidyā-parāmarśasaṁyojanasahacaritaṁ
atra viṣaye 'vidyāsaṁyojanapratisaṁyoge kiṁ parāmarśasaṁyojanapratisaṁyogo 'pi| prativacanaṁ| atra viṣaye parāmarśasaṁyojanapratisaṁyoge 'vidyāsaṁyojanapratisaṁyogo bhavitavyaḥ| avidyāsaṁyojanapratisaṁyoge na vā parāmarśasaṁyojanapratisaṁyogaḥ| tadyathā| samudayajñāne utpanne nirodhajñāne 'nutpanne bhāvanāheyadharmeṣu bhavatyavidyāsaṁyojanamaprahīṇaṁ||-nirodhajñāne utpanne mārgajñāne 'nutpanne bhāvanāheyadharmeṣu bhavatyavidyāsaṁyojanamaprahīṇaṁ||-dṛṣṭiprāptasya śrāvakasya bhāvanāheyadharmeṣu bhavatyavidyāsaṁyojanamaprahīṇaṁ||
(20) avidyā-īrṣyāsaṁyojanasahacaritaṁ
atra viṣaye 'vidyāsaṁyojanapratisaṁyoge kim īrṣyāsaṁyojanapratisaṁyogo 'pi| prativacanaṁ| atra viṣaye īrṣyāsaṁyojanapratisaṁyoge 'vidyāsaṁyojanapratisaṁyogo bhavitavyaḥ| avidyāsaṁyojanapratisaṁyoge na vā īrṣyāsaṁyojanapratisaṁyogaḥ| tadyathā| kāmadhātudarśanaheyadharmeṣu rūpārūpyadhātudharmeṣu ca bhavatyavidyāsaṁyojanamaprahīṇaṁ||
(21) avidyā-mātsaryasaṁyojanasahacaritaṁ
īrṣyāsaṁyojanaṁ prati yathā, mātsaryasaṁyojanaṁ pratyapi tathā||
(22) dṛṣṭi-parāmarśasaṁyojanasahacaritaṁ
atra viṣaye dṛṣṭisaṁyojanapratisaṁyoge kiṁ parāmarśasaṁyojanapratisaṁyogo 'pi| prativacanaṁ| atra viṣaye dṛṣṭisaṁyojanapratisaṁyoge parāmarśasaṁyojanapratisaṁyogo bhavitavyaḥ| parāmarśasaṁyojanapratisaṁyoge na vā dṛṣṭisaṁyojanapratisaṁyogaḥ| tadyathā| samudayajñāne utpanne nirodhajñāne 'nutpanne nirodhamārgadarśanaheyeṣu dṛṣṭisaṁyojanaviprayukteṣu dhamaṣu bhavati parāmarśasaṁyojanamaprahīṇaṁ||-nirodhajñāne utpanne mārgajñāne 'nutpanne mārgadarśanaheyeṣu dṛṣṭisaṁyojanaviprayukteṣu dhamaṣu bhavati parāmarśasaṁyojanaprahīṇaṁ||
(23) dṛṣṭi-vicikitsāsaṁyojanasahacaritaṁ
atra viṣaye dṛṣṭisaṁyojanapratisaṁyoge kiṁ vicikitsāsaṁyojanapratisaṁyogo'pi| prativacanaṁ| catasra koṭayaḥ kartavyāḥ| bhavati vā dṛṣṭisaṁyojanapratisaṁyogo na vicikitsāsaṁyojanapratisaṁyogaḥ| tadyathā| samudayajñāne utpanne nirodhajñāne 'nutpanne nirodhamārgadarśanaheyeṣu dṛṣṭisaṁyojanasaṁprayukteṣu dharmeṣu bhavati dṛṣṭisaṁyojanamaprahīṇaṁ||-nirodhajñāne utpanne mārgajñāne 'nutpanne mārgadarśanaheyeṣu dṛṣṭisaṁyojanasaṁprayukteṣu dhamaṣu bhavati dṛṣṭisaṁyojanamaprahīṇaṁ||
bhavati vā vicikitsāsaṁyojanapratisaṁyogo na dṛṣṭisaṁyojanapratisaṁyogaḥ| tadyathā| samudayajñāne utpanne nirodhajñāne 'nutpanne nirodhamārgadarśanaheyeṣu vicikitsāsaṁyojanasaṁprayuktadharmeṣu bhavati vicikitsāsaṁyojanasaṁprahīṇaṁ||-nirodhajñāne utpanne mārgajñāne 'nutpanne mārgadarśanaheyeṣu vicikitsāsaṁyojanasaṁprayukteṣu dharmeṣu bhavati vicikitsāsaṁyojanamaprahīṇaṁ||
bhavati vā sahobhābhyāṁ pratisaṁyogaḥ| tadyathā| ubhayathā pratibaddhasya darśanabhāvanāheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ|-duḥkhajñāne utpanne samudayajñāne 'nutpanne duḥkhasamudayanirodhamārgabhāvanāheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||
bhavati vā nobhābhyāṁ pratisaṁyogaḥ| tadyathā| samudayajñāne utpanne nirodhajñāne 'nutpanne duḥkhasamudayadarśanaheyadharmeṣu nirodhamārgaheyeṣu dṛṣṭivicikitsobhayasaṁyojanaviprayukteṣu dhamaṣu bhāvanāheyadharmasahiteṣu ca nobhayasaṁyojanapratisaṁyogaḥ|| nirodhajñāne utpanne mārgajñāne 'nutpanne duḥkhasamudayanirodhadarśanaheyadharmeṣu mārgadarśanaheyeṣu dṛṣṭivicikitsobhayasaṁyojanaviprayukteṣu dharmaṣu bhāvanāheyadharmasahiteṣu ca nobhayasaṁyojanapratisaṁyogaḥ||-dṛṣṭiprāptasya śrāvakasya darśanabhāvanāheyadhamaṣu nobhayasaṁyojanapratisaṁyogaḥ||-prahīṇe kāmarāge kāmadhātuheyadharmeṣu nobhayasaṁyojanapratisaṁyogaḥ||-prahīṇe rūparāge kāmarūpadhātudharmeṣu nobhayasaṁyojanapratisaṁyogaḥ||-prahīṇe ārūpyarāge tridhātudharmeṣu nobhayasaṁyojanapratisaṁyogaḥ||
(24) dṛṣṭi-īrṣyāsaṁyojanasahacaritaṁ
atra viṣaye dṛṣṭisaṁyojanapratisaṁyoge kim īrṣyāsaṁyojanapratisaṁyogo 'pi| prativacanaṁ| catasraḥ koṭayaḥ katavyāḥ| bhavati vā dṛṣṭisaṁyojanaṁpratisaṁyogo nerṣyāsaṁyojanapratisaṁyogaḥ| tadyathā| kāmadhātudarśanaheyadharmeṣu rūpārūpyadhātudharmeṣu ca bhavati dṛṣṭisaṁyojanamaprahīṇaṁ||
bhavati vā īrṣyāsaṁyojanapratisaṁyogo na dṛṣṭisaṁyojanapratisaṁyogaḥ| tadyathā| aprahīṇakāmarāgasya samudayajñāne utpanne nirodhajñāne 'nutpanne kāmadhātubhāvanāheyadharmeṣu bhavatīrṣyāsaṁyojanamaprahīṇaṁ|| nirodhajñāne utpanne mārgajñāne 'nutpanne kāmadhātubhāvanāheyadhamaṣu bhavatīrṣyāsaṁyojanamaprahīṇaṁ||-dṛṣṭiprāptasya śrāvakasya aprahīṇe kāmarāge kāmadhātubhāvanāheyadharmeṣu bhavatīrṣyāsaṁyojanamaprahīṇaṁ||
bhavati vā sahobhābhyāṁ pratisaṁyogaḥ| tadyathā| ubhayathā pratibaddhasya kāmadhātubhāvanāheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||-aprahīṇakāmarāgasya duḥkhajñāne utpanne samudayajñāne 'nutpanne kāmadhātubhāvanāheyadharmeṣu bhavatyubhayasaṁyojana pratisaṁyogaḥ||
bhavati vā nobhābhyāṁ pratisaṁyogaḥ| tadyathā| aprahīṇakāmarāgasya samudayajñāne utpanne nirodhajñāne 'nutpanne duḥkhasamudayadarśanaheyadharmeṣu nirodhamārgadarśanaheyeṣu dṛṣṭisaṁyojanaviprayukteṣu dharmeṣu rūpārūpyadhātubhāvanāheyadharmasahiteṣu ca nobhayasaṁyojanapratisaṁyogaḥ||-nirodhajñāne utpanne māgajñāne 'nutpanne duḥkhasamudayanirodhadarśanaheyadhamaṣu mārgadarśanaheyeṣu dṛṣṭisaṁyojanaviprayukteṣu dharmeṣu rūpārūpyadhātubhāvanāhayadharmasahiteṣu ca nobhayasaṁyojanapratisaṁyogaḥ||-dṛṣṭiprāptasya śrāvakasya aprahīṇe kāmarāge darśanaheyadharmeṣu rūpārūpyadhātubhāvanāheyadharmeṣu ca nobhayasaṁyojanapratisaṁyogaḥ||-prahīṇe kāmarāge kāmadhātudharmeṣu nobhayasaṁyojanapratisaṁyogaḥ||-prahīṇe rūparāge kāmarūpadhātudhamaṣu nobhayasaṁyojanapratisaṁyogaḥ||-prahīṇe ārūpyarāge tridhātudharmeṣu nobhayasaṁyojanapratisaṁyogaḥ||
(25) dṛṣṭi-mātsaryasaṁyojanasahacaritaṁ
īrṣyāsaṁyojanaṁ prati yathā, mātsaryasaṁyojanaṁ prati tathā||
(26) vicikitsā-taditarasaṁyojanasahacaritaṁ
yathā dṛṣṭisaṁyojanaṁ prati-peyālaṁ-vicikitsāsaṁyojanaṁ prati-peyālaṁ-api tathā||
(27) parāmarśa-vicikitsāsaṁyojanasahacaritaṁ
atra viṣaye parāmarśasaṁyojanapratisaṁyoge kiṁ vicikitsāsaṁyojanapratisaṁyogo'pi| prativacanaṁ| atra viṣaye vicikitsāsaṁyojanapratisaṁyoge parāmarśasaṁyojanapratisaṁyogo bhavitavyaḥ| parāmarśasaṁyojanapratisaṁyoge na vā vicikitsāsaṁyojanapratisaṁyogaḥ| tadyathā| samudayajñāne utpanne nirodhajñāne 'nutpanne nirodhamārgadarśanaheyeṣu vicikitsāsaṁyojanaviprayuktaṣu dharmeṣu bhavati parāmarśasaṁyojanamaprahīṇaṁ||-nirodhajñāne utpanne mārgajñāne 'nutpanne mārgadarśanaheyeṣu vicikitsāsaṁyojanaviprayukteṣu dharmeṣu bhavati parāmarśasaṁyojanamaprahīṇaṁ||
(28) parāmarśaḥ-īrṣyāsaṁyojanasahacaritaṁ
atra viṣaye parāmarśasaṁyojanapratisaṁyoge kim īrṣyāsaṁyojanapratisaṁyogo 'pi| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| bhavati vā parāmarśasaṁyojanapratisaṁyogo nerṣyāsaṁyojanapratisaṁyogaḥ| tadyathā| kāmadhātudarśanahayadharmeṣu rūpārūpyadhātudharmeṣu ca bhavati parāmarśasaṁyojanamaprahīṇaṁ||
bhavati vā īrṣyāsaṁyojanapratisaṁyogo na parāmarśasaṁyojanapratisaṁyogaḥ| tadyathā| aprahīṇakāmarāgasya samudayajñāne utpanne nirodhajñāne 'nutpanne kāmadhātubhāvanāheyadharmeṣu bhavatīrṣyāsaṁyojanamaprahīṇaṁ||-nirodhajñāne utpanne mārgajñāne 'nutpanne kāmadhātubhāvanāheyadharmeṣu bhavatīrṣyāsaṁyojanamaprahīṇaṁ||-dṛṣṭiprāptasya śrāvakasya aprahīṇe kāmarāge kāmadhātubhāvanāheyadharmeṣu bhavatīrṣyāsaṁyojanamaprahīṇaṁ||
bhavati vā sahobhābhyāṁ pratisaṁyogaḥ| tadyathā| ubhayathā pratibaddhasya kāmadhātubhāvanāheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||-aprahīṇakāmarāgasya duḥkhajñāne utpanne samudayajñāne 'nutpanne kāmadhātubhāvanāheyadharmeṣu bhavatyubhayasaṁyojanapratisaṁyogaḥ||
bhavati vā nobhābhyāṁ pratisaṁyogaḥ| tadyathā| aprahīṇakāmarāgasya samudayajñāne utpanne nirodhajñāne 'nutpanne duḥkhasamudayadarśanaheyadharmeṣu rūpārūpyadhātubhāvanāheyadharmeṣu ca bhavati nobhayasaṁyojanapratisaṁyogaḥ||-nirodhajñāne utpanne mārgajñāne 'nutpanne duḥkhasamudayanirodhadarśanaheyadharmeṣu rūpārūpyadhātubhāvanāheyadharmeṣu ca bhavati nobhayasaṁyojanapratisaṁyoga||-dṛṣṭiprāptasya śrāvakasya aprahīṇe kāmarāge darśanaheyadharmeṣu rūpārūpyadhātubhāvanāheyadharmeṣu ca bhavati nobhayasaṁyojanapratisaṁyogaḥ|| prahīṇe kāmarāge kāmadhātudharmeṣu bhāvati nobhayasaṁyojanapratisaṁyogaḥ|| -prahīṇe rūparāge kāmarūpadhātudharmeṣu bhavati nobhayasaṁyojanapratisaṁyoga||-prahīṇe ārūpyarāge tridhātudharmeṣu bhavati nobhayasaṁyojanapratisaṁyogaḥ||
(29) parāmarśa-mātsaryasaṁyojanasahacaritaṁ
īrṣyāsaṁyojanaṁ prati yathā, mātsaryasaṁyojanaṁpratyapi tathā||
(30) īrṣyā-mātsaryasaṁyojanasahacaritaṁ
atra viṣaye īrṣyāsaṁyojanapratisaṁyoge kiṁ mātsaryasaṁyojanapratisaṁyogo 'pi| prativacanaṁ| tathā|| nanu mātsaryasaṁyojanapratisaṁyogo bhavati, atha kim īrṣyāsaṁyojanapratisaṁyogo 'pi| prativacanaṁ| tathā||0|| [saṁyojanasahacaritanirdeśaḥ pariniṣṭhitaḥ]||0||
2. Parigaṇanaṣaṭkaṁ
ka- prathamatṛṣṇāsaṁyojanādhikāraḥ
(1) atīta-anāgatanayaḥ
atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim anāgatasyāpi| prativacanaṁ| tathā|| nanvanāgatasya cet, atha kimatītasyāpi| prativacanaṁ| pūrvotpannasyāprahāṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||
(2) atīta-pratyutpannanayaḥ
atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kiṁ pratyupannasyāpi| prativacanaṁ| yadi pratyupannam abhimukhaṁ|| nanu pratyutpannasya cet, atha kimatītasyāpi| prativacanaṁ| pūrvotpannasyāparhāṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu vā prahīṇaṁ, tarhi, apratisaṁyogaḥ||
(3) anāgata-pratyutpannanayaḥ
atra viṣaye 'nāgatasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kiṁ pratyutpannasyāpi| prativacanaṁ| yadi pratyutpannam abhimukhaṁ|| nanu pratyutpannasya cet, atha kimanāgatasyāpi| prativacanaṁ| tathā||
(4) atīta-anāgatapratyutpannanayaḥ
atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim anāgatapratyutpannasyāpi| prativacanaṁ| anāgatasya bhavitavyaḥ pratisaṁyogaḥ| pratyutpannasyāpi, yadi pratyutpannam abhimukhaṁ|| nanvanāgatapratyutpannasya cet, aya kim atītasyāpi| prativacanaṁ| yadi pūrvotpannasyāprahāṇaṁ tarhi pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu vā prahīṇaṁ, tarhi, apratisaṁyogaḥ||
(5) anāgata-atītapratyutpannanayaḥ
atra viṣaye 'nāgatasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim atītapratyutpannasyāpi| prativacanaṁ| bhavati vā anāgatasya, nātītapratyutpannasya| tadyathā| atra viṣaye bhavati cet tṛṣṇāsaṁyojanam aprahīṇam, atha pūrvam anutpannam, utpannaṁ nu prahīṇaṁ, na pratyutpannābhimukhaṁ||
bhavati vā anāgatasya, atītasya ca, na pratyutpannasya| tadyathā| atra viṣaye bhavati cet tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ, na pratyutpannābhimukhaṁ||
bhavati vā anāgatasya, pratyutpannasya ca nātītasya| tadyathā| atra viṣaye bhavati cet tṛṣṇāsaṁyojanaṁ pratyutpannābhimukham, atha pūrvam anutpannam, utpannaṁ nu prahīṇaṁ||
bhavati vā anāgatasya, atītapratyutpannasya ca| tadyathā| atra viṣaye bhavati cet tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ, api ca pratyutpannābhimukhaṁ||
nanvatītapratyutpannasya cet, atha kim anāgatasyāpi| prativacanaṁ| tathā||
(6) pratyutpanna-atītānāgatanayaḥ
atra viṣaye pratyutpannasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim atītānāgatasyāpi| prativacanaṁ| anāgatasya bhavitavyaḥ pratisaṁyogaḥ| pūrvaṁ ced utpannamaprahīṇaṁ, tarhi, atītasya pratisaṁyogaḥ| pūrvaṁ ced anutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ|| nanvatītānāgatasya ced, atha kiṁ pratyutpannasyāpi| prativacanaṁ| pratyutpannaṁ ced abhimukhaṁ||
kha-dvitīyatṛtīyacaturthapaṁcamasaṁyojanādhikāraḥ
yathā tṛṣṇāsaṁyojanaparigaṇanaṣaṭkaṁ| pratighasya, mānasya, īrṣyāyāḥ, mātsaryasya, asarvatragāyā avidyāyāścāpi saṁyojanānāṁ parigaṇanaṣaṭkaṁ tathā vijñātavyaṁ||
ga-ṣaṣṭhadṛṣṭisaṁyojanādhikāraḥ
(1) atīta-anāgatanayaḥ
atra viṣaye 'tītasya yadi dṛṣṭisaṁyojanasya pratisaṁyogastarhi kim anāgatasyāpi| prativacanaṁ| tathā| nanvanāgatasya cet, atha kimatītasyāpi| prativacanaṁ| tathā||
(2) atīta-pratyutpannanayaḥ
atra viṣaye 'tītasya yadi dṛṣṭisaṁyojanasya pratisaṁyogastarhi kiṁ pratyutpannasyāpi| prativacanaṁ| pratyutpannaṁ cedabhimukhaṁ|| nanu pratyutpannasya cet, atha kimatītasyāpi| prativacanaṁ| tathā||
(3) anāgata-pratyutpannanayaḥ
atra viṣaye 'nāgatasya yadi dṛṣṭisaṁyojanasya pratisaṁyogastarhi kiṁ pratyutpannasyāpi| prativacanaṁ| pratyutpannaṁ cedabhimukhaṁ|| nanu pratyutpannasya cet, atha kimanāgatasyāpi| prativacanaṁ| tathā||
(4) atīta-anāgatapratyutpannanayaḥ
atra viṣaye 'tītasya yadi dṛṣṭisaṁyojanasya pratisaṁyogaḥ tarhi kim anāgatapratyutpannasyāpi| prativacanaṁ| anāgatasya bhavitavyaḥ pratisaṁyogaḥ| pratyutpannasyāpi yadi pratyutpannamabhimukhaṁ|| nanvanāgatapratyutpannasya cet, atha kimatītasyāpi| prativacanaṁ| tathā||
(5) anāgata-atītapratyutpannanayaḥ
atra viṣaye 'nāgatasya yadi dṛṣṭisaṁyojanasya pratisaṁyogastarhi kimatītapratyutpannasyapi| prativacanaṁ| atītasya bhavitavyaḥ pratisaṁyogaḥ| pratyutpannasyāpi, yadi pratyutpannamabhimukhaṁ|| nanu atītapratyutpannasya cet, atha kimanāgatasyāpi| prativacanaṁ| tathā||
(6) pratyutpanna-atītānāgatanayaḥ
atra viṣaye pratyutpannasya yadi dṛṣṭisaṁyojanapratisaṁyogastarhi kimatītānāgatasyāpi| prativacanaṁ| tathā|| nanvatītānāgatasya cet, atha kiṁ pratyutpannasyāpi| prativacanaṁ| pratyutpannaṁ cedabhimukhaṁ||
gha-saptamāṣṭamanavamasaṁyojanādhikāraḥ
yathā dṛṣṭisaṁyojanaparigaṇanaṣaṭkaṁ| parāmarśasya, vicikitsāyāḥ, sarvatragāyā avidyāyāścāpi saṁyojanānāṁ parigaṇanaṣaṭkaṁ tathā vijñātavyaṁ||0|| [parigaṇanaṣaṭkanirdeśaḥ pariniṣṭhitaḥ]||0||
3. kṣudramahatsaptakaṁ
ka-kṣudrasaptakavikalpāḥ
[1] tṛṣṇā-pratighasaṁyojanādhikāraḥ
(1) atīta-atītanayaḥ
atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kimatītasya pratighasaṁyojanasyāpi pratisaṁyogaḥ| prativacanaṁ| pūrvotpannamaprahīṇaṁ cetpratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||
nanvatītasya pratighasaṁyojanasya pratisaṁyoge kimatītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cetpratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||
(2) atīta-anāgatanayaḥ
atra viṣaye 'tatītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kimanāgatasya pratighasaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| aprahīṇaṁ cet [pratisaṁyogaḥ]| nanvanāgatasya pratighasaṁyojanasya pratisaṁyoge kimatītasya tṛṣṇāsaṁyojanasya pratisaṁyoga 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cetpratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||
(3) atīta-pratyutpannanayaḥ
atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kiṁ pratyutpannasya pratighasaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pratyutpannaṁ cedabhimukhaṁ| nanu pratyutpannasya pratighasaṁyojanasya pratisaṁyoge kimatītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cetpratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||
(4) atīta-atītapratyutpannanayaḥ
atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kimatītapratyutpannasya pratighasaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo nātītapratyutpannasya pratighasaṁyojanasya pratisaṁyogaḥ| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannam aprahīṇaṁ| na bhavati pratighasaṁyojanaṁ pūrvamutpannam, utpannaṁ nu bhavati prahīṇaṁ| na pratyutpannaṁ bhavatyabhimukhaṁ||
bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, atītasya pratighasaṁyojanasya pratisaṁyogaḥ, na pratyutpannasya| tadyathā| atra viṣaye bhavatastṛṣṇāsaṁyojanapratighasaṁyojane pūrvotpanne aprahīṇe| na bhavati pratighasaṁyojanaṁ pratyutpannābhimukhaṁ||
bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, pratyutpannasya pratighasaṁyojanasya ca pratisaṁyogaḥ, nātītasya| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannam aprahīṇaṁ| pratighasaṁyojanaṁ bhavati pratyutpannābhimukhaṁ| atha bhavati pūrvamanutpannam utpannaṁ nu bhavati prahīṇaṁ||
bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, atītapratyutpannasya pratighasaṁyojanasya ca pratisaṁyogaḥ| tadyathā| atra viṣaye bhavatastṛṣṇāsaṁyojanapratighasaṁyījane pūrvotpanne aprahīṇe| pratighasaṁyojanaṁ ca bhavati pratyutpannābhimukhaṁ||
nanvatītapratyutpannasya pratighasaṁyojanasya pratisaṁyoge kimatītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||
(5) atīta-anāgatapratyutpannanayaḥ
atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kimanāgatapratyutpannasya pratighasaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo na anāgatapratyutpannasya pratighasaṁyojanasya pratisaṁyogaḥ| tadyathā| rūpārūpyadhātudharmeṣu bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ||
bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, anāgatasya pratighasaṁyojanasya ca pratisaṁyogaḥ, na pratyutpannasya| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannam aprahīṇaṁ| bhavati ca pratighasaṁyojanam aprahīṇaṁ na pratyutpannābhimukhaṁ||
bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, anāgatapratyutpannasya pratighasaṁyojanasya pratisaṁyogo 'pi| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannam, aprahīṇaṁ bhavati ca pratighasaṁyojanaṁ pratyutpannābhimukhaṁ||
nanvanāgatapratyutpannasya pratighasaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannam aprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi apratisaṁyogaḥ|
(6) atīta-atītānāgatanayaḥ
atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim atītānāgatasya pratighasaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, na atītānāgatasya pratighasaṁyojanasya pratisaṁyogaḥ| tadyathā| rūpārūpyadhātudharmeṣu bhavati tṛṣṇāsaṁyojanamaprahīṇaṁ||
bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, anāgatasya pratighasaṁyojanasya ca pratisaṁyogaḥ, nātītasya| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ, bhavati ca pratighasaṁyojanamaprahīṇaṁ, atha na bhavati pratighasaṁyojanaṁ pūrvotpannam utpannaṁ nu bhavati prahīṇaṁ||
bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, atītānāgatasya pratighasaṁyojanasya pratisaṁyogo 'pi| tadyathā| atra viṣaye bhavatastṛṣṇāsaṁyojanapratighasaṁyojane pūrvotpanne aprahīṇe||
nanvatotānāgatasya pratighasaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannam aprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||
(7) atīta-atītānāgatapratyutpannanayaḥ
atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyoga starhi kim atītānāgatapratyutpannasya pratighasaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, na atītānāgatapratyutpannasya pratighasaṁyojanasya pratisaṁyogaḥ| tadyathā| rūpārūpyadhātudhamaṣu bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ||
bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, anāgatasya pratighasaṁyojanasya ca pratisaṁyogaḥ, na atītapratyutpannasya| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannam aprahīṇaṁ| bhavati ca pratighasaṁyojanamaprahīṇaṁ| atha bhavati pratighasaṁyojanaṁ pūrvamanutpannaṁ, utpanna nu bhavati prahīṇaṁ, na bhavati pratyutpannābhimukhaṁ||
bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, anāgatapratyutpannasya pratighasaṁyojanasya ca pratisaṁyogaḥ, nātītasya| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannam aprahīṇaṁ, bhavati ca pratighasaṁyojanaṁ pratyutpannābhimukhaṁ atha na bhavati pūrvamutpannam utpannaṁ nu bhavati prahīṇaṁ||
bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ atītānāgatasya pratighasaṁyojanasya ca pratisaṁyogaḥ,na pratyutpannasya| tadyathā| atra viṣaye bhavatastṛṣṇāsaṁyojanapratighasaṁyojane pūrvotpanne aprahīṇe| atha na bhavati pratighasaṁyojanaṁ pratyutpannābhimukhaṁ||
bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, atītānāgatapratyutpannasya pratighasaṁyojanasya ca pratisaṁyogaḥ| tadyathā| atra viṣaye bhavatastṛṣṇāsaṁyojanapratighasaṁyojane pūrvotpanne aprahīṇe| bhavati ca pratighasaṁyojanaṁ pratyutpannābhimukhaṁ||
nanvatītānāgatapratyutpannasya pratighasaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cetpratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||
[2] tṛṣṇā-īrṣyāsaṁyojanādhikāraḥ
[3] tṛṣṇā-mātsaryasaṁyojanādhikāraścātideśavidhayā
pratighasaṁyojanaṁ prati yathā, īrṣyāsaṁyojanaṁ prati, mātsaryasaṁyojanaṁ prati cāpi tathā| bhedastvayaṁ| kāmadhātudarśanaheyadharmeṣu rūpārūpyadhātudharmeṣu ca bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ, na atītānāgatapratyutpanne īrṣyāmātsaryasaṁyojane||
[4] tṛṣṇā-mānasaṁyojanādhikāraḥ
(1) atīta-atītanayaḥ
atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim atītasya mānasaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cetpratisaṁyogaḥ| yadi purvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ|| nanvatītasya mānasaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||
(2) atīta-anāgatanayaḥ
atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim anāgatasya mānasaṁyojanasya pratisaṁyogo'pi| prativacanaṁ| tathā|| nanvanāgatasya mānasaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||
(3) atīta-pratyutpannanayaḥ
atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kiṁ pratyutpannasya mānasaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pratyutpannaṁ cedabhimukhaṁ|| nanu pratyutpannasya mānasaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||
(4) atīta-atītapratyutpannanayaḥ
atra viṣaye atītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim atītapratyutpannasya mānasaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, na atītapratyutpannasya mānasaṁyojanasya pratisaṁyogaḥ| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ| na bhavati mānasaṁyojanaṁ pūrvamutpannaṁ, utpannaṁ nu bhavati prahīṇaṁ, na ca bhavati pratyutpannābhimukhaṁ||
bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, atītasya mānasaṁyojanasya ca pratisaṁyogaḥ, na pratyutpannasya| tadyathā| atra viṣaye bhavatastṛṣṇāsaṁyojanamānasaṁyojane pūrvotpanne aprahīṇe| na bhavati mānasaṁyojanaṁ pratyutpannābhimukhaṁ||
bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, pratyutpannasya mānasaṁyojanasya ca pratisaṁyogaḥ, nātītasya| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ| bhavati mānasaṁyojanaṁ pratyutpannābhimukhaṁ, atha na bhavati pūrvamutpannam utpannaṁ nu bhavati prahīṇaṁ||
bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, atītatprayutpannasya mānasaṁyojanasya pratisaṁyogo 'pi| tadyathā| atra viṣaye bhavatastṛṣṇāsaṁyojanamānasaṁyojane pūrvotpanne aprahīṇe| bhavati ca mānasaṁyojanaṁ pratyutpannābhimukhaṁ||
navanvatītapratyutpannasya mānasaṁyojanasya pratisaṁyoge kimatītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cetpratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||
(5) atīta-anāgatapratyutpannanayaḥ
atha viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim anāgatapratyutpannasya mānasaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| anāgatasya bhavitavyaḥ pratisaṁyogaḥ| pratyutpannasyāpi pratyutpannaṁ ced abhimukhaṁ|| nanvanāgatapratyutpannasya mānasaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cetpratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||
(6) atīta-atītānāgatanayaḥ
atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim atītānāgatasya mānasaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| anāgatasya bhavitavyaḥ pratisaṁyogaḥ| pūrvotpannamaprahīṇaṁ ced atītasya pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ|| nanvatītānāgatasya mānasaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||
(7) atīta-atītānāgatapratyutpannanayaḥ
atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim atītānāgatapratyutpannasya mānasaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, anāgatasya mānasaṁyojanasya ca pratisaṁyogaḥ, nātītapratyutpannasya| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ, na bhavati mānasaṁyojanaṁ pūrvamutpannaṁ, utpannaṁ nu bhavati prahīṇaṁ, na pratyutpannābhimukhaṁ||
bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ| atītānāgatasya mānasaṁyojanasya ca pratisaṁyogaḥ, na pratyutpannasya| tadyathā| atra viṣaye bhavatastṛṣṇāsaṁyojanamānasaṁyojane pūrvotpanne a hīṇe| na bhavati mānasaṁyojanaṁ pratyutpannābhimukhaṁ||
bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, anāgatapratyutpannasya ca mānasaṁyojanasya pratisaṁyogaḥ, nātītasya| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ, bhavati ca mānasaṁyojanaṁ pratyutpannābhimukhaṁ, atha na bhavati pūrvamutpannam utpannaṁ nu bhavati prahīṇaṁ||
bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, atītānāgatapratyutpannasya mānasaṁyojanasya ca pratisaṁyogaḥ| tadyathā| atra viṣaye bhavata stṛṣṇāsaṁyojanamānasaṁyojane pūrvotpanne aprahīṇe| bhavati ca mānasaṁyojanaṁ pratyutpannābhimukhaṁ||
nanvatītānāgatapratyutpannasya mānasaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||
[5] tṛṣṇā-avidyādhikāraḥ
(1) atīta-atītanayaḥ
atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim atītasya avidyāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| tathā|| nanvatītasya avidyāsaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cat pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||
(2) atīta-anāgatanayaḥ
atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim anāgatasya avidyāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| tathā|| nanvanāgatasya avidyāsaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cetpratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||
(3) atīta-pratyutpannanayaḥ
atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kiṁ pratyutpannasya avidyāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pratyutpannaṁ ced abhimukhaṁ|| nanu pratyutpannasya avidyāsaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cetpratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||
(4) atīta-atītapratyutpannanayaḥ
atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogaḥ tarhi kim atītapratyutpannasya avidyāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| atītasya bhavitavyaḥ pratisaṁyogaḥ| pratyutpannasyāpi pratyutpannaṁ ced abhimukhaṁ|| nanvatītapratyutpannasya avidyāsaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cetpratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||
(5) atīta-anāgatapratyutpannanayaḥ
atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim anāgatapratyutpannasya avidyāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| anāgatasya bhavitavyaḥ pratisaṁyogaḥ| pratyutpannasyāpi pratyutpannaṁ ced abhimukhaṁ|| nanu anāgatapratyutpannasya avidyāsaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo'pi prativacanaṁ| pūrvotpannamaprahīṇaṁ ced pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratīsaṁyogaḥ||
(6) atīta-atītānāgatanayaḥ
atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim atītānāgatasya avidyāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| tathā|| nanu atītānāgatasya avidyāsaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||
(7) atīta-atītānāgatapratyutpannanayaḥ
atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim atītānāgatapratyutpannasya avidyāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| atītānāgatasya bhavitavyaḥ pratisaṁyogaḥ| pratyutpannasyāpi pratyutpannaṁ cedabhimukhaṁ|| nanu atītānāgatapratyutpannasya avidyāsaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahāṇaṁ, tarhi, apratisaṁyogaḥ||
[6] tṛṣṇā-dṛṣṭisaṁyojanādhikāraḥ
(1) atīta-atītanayaḥ
atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim atītasya dṛṣṭisaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| aprahīṇaṁ cet|| nanu atītasya dṛṣṭisaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannapraprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi apratisaṁyogaḥ||
(2) atīta-anāgatanayaḥ
atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim anāgatasya dṛṣṭisaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| aprahīṇaṁ cet|| nanu anāgatasya dṛṣṭisaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||
(3) atīta-pratyutpannanayaḥ
atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kiṁ pratyutpannasya dṛṣṭisaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pratyutpannaṁ ced abhimukhaṁ|| nanu pratyutpannasya dṛṣṭisaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cetpratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||
(4) Atīta-atītapratyutpannanayaḥ
atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim atītapratyutpannasya dṛṣṭisaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, na atītapratyutpannasya dṛṣṭisaṁyojanasya pratisaṁyogaḥ| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ, atra bhavati dṛṣṭisaṁyojanaṁ prahīṇaṁ||
bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, atītasya ca dṛṣṭisaṁyojanasya pratisaṁyogaḥ, na pratyutpannasya| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ, dṛṣṭisaṁyojanaṁ ca aprahīṇaṁ, na pratyutpannābhimukhaṁ||
bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, atītapratyutpannasya dṛṣṭisaṁyojanasya pratisaṁyogo 'pi| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ, dṛṣṭisaṁyojanamapi bhavati pratyutpannā bhimukhaṁ||
nanu atītapratyutpannasya dṛṣṭisaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||
(5) atīta-anāgatapratyutpannanayaḥ
atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim anāgatapratyutpannasya dṛṣṭisaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, na anāgatapratyutpannasya dṛṣṭisaṁyojanasya pratisaṁyogaḥ| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ, atha dṛṣṭisaṁyojanaṁ bhavati prahīṇaṁ||
bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, anāgatasya ca dṛṣṭisaṁyojanasya pratisaṁyogaḥ, na pratyutpannasya| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ, dṛṣṭisaṁyojanaṁ ca bhavati aprahīṇaṁ, atha na bhavati pratyutpannābhimukhaṁ||
bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, anāgatapratyutpannasya dṛṣṭisaṁyojanasya pratisaṁyogo 'pi| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ dṛṣṭisaṁyojanaṁ ca bhavati pratyutpannābhimukhaṁ||
nanu anāgatapratyutpannasya dṛṣṭisaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| pūrvotpannamaprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||
(6) atīta-atītānāgatanayaḥ
atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim atītānāgatasya dṛṣṭisaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| aprahīṇaṁ cet|| nanu atītānāgatasya dṛṣṭisaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ| prativacanaṁ| pūrvotpannamaprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||
(7) atīta-atītānāgatapratyutpannanayaḥ
atra viṣaye 'tītasya yadi tṛṣṇāsaṁyojanasya pratisaṁyogastarhi kim atītānāgatapratyutpannasya dṛṣṭisaṁyojanasya pratisaṁyogo 'pi| prativacanaṁ| bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, na atītānāgatapratyutpannasya dṛṣṭisaṁyojanasya pratisaṁyogaḥ| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ, atha dṛṣṭisaṁyojanaṁ bhavati prahīṇaṁ||
bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, atītānāgatasya ca dṛṣṭisaṁyojanasya pratisaṁyogaḥ, na pratyutpannasya| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ, dṛṣṭisaṁyojanaṁ ca bhavati aprahīṇaṁ, atha na bhavati pratyutpannābhimukhaṁ||
bhavati vā atītasya tṛṣṇāsaṁyojanasya pratisaṁyogaḥ, atītānāgatapratyutpannasya dṛṣṭisaṁyojanasya pratisaṁyogo 'pi| tadyathā| atra viṣaye bhavati tṛṣṇāsaṁyojanaṁ pūrvotpannamaprahīṇaṁ, dṛṣṭisaṁyojanamapi bhavati pratyutpannābhimukhaṁ||
nanu atītānāgatapratyutpannasya dṛṣṭisaṁyojanasya pratisaṁyoge kim atītasya tṛṣṇāsaṁyojanasya pratisaṁyogo 'pi| pūrvotpannamaprahīṇaṁ cet pratisaṁyogaḥ| yadi pūrvamanutpannam utpannaṁ nu prahīṇaṁ, tarhi, apratisaṁyogaḥ||
[7] tṛṣṇā-parāmarśasaṁyojanādhikāraḥ
[8] tṛṣṇā-vicikitsāsaṁyojanādhikāraścātideśavidhayā
yathā dṛṣṭisaṁyojanaṁ prati, parāmarśasaṁyojanaṁ prati, vicikitsāsaṁyojanaṁ pratyapi tathā||
kha-kṣudrasaptakavikalpānāmanyatrātideśaḥ
yathā tṛṣṇāsaṁyojanasya taduttarāṇi prati kṛtaṁ kṣudrasaptakaṁ yāvad īrṣyāsaṁyojanasya [taduttaraṁ] mātsaryasaṁyojanaṁ prati kṛtaṁ kṣudrasaptakamapi tathā|| kṣudrasaptakaṁ yathā, mahāsaptakamapi tathā| ayaṁ bhedaḥ| dvābhyām ekaṁ prāpti yāvad aṣṭābhirekaṁ prati|| yathātītatṛṣṇādīni puraskṛta sapta yāvad atītānāgatapratyutpannatṛṣṇādīni puraskṛtyāpi pratyekaṁ sapta|| evaṁ vijñātavyāḥ sapta sapta koṭayaḥ||0|| [kṣudramahatsaptakanirdeśaḥ pariniṣṭhitaḥ]||0||
4. saṁgrahaḥ
ka-aṣṭānavatyanuśayānāṁ svaistatpūrveśca saṁgrahaḥ
trīṇi saṁyojanāni yāvadaṣṭānavatiranuśayā| aṣṭānavatyanuśayeṣu ekaikena katyanuśayānāṁ saṁgrahaḥ| prativacanaṁ| sarvaṁ vivektavyaṁ| tadyathā| triṣu saṁyojaneṣu satkāyadṛṣṭisaṁyojanena trayāṇāṁ saṁgrahaḥ| śīlavrataparāmarśasaṁyojanena ṣaṇṇāṁ saṁgrahaḥ| vicikitsāsaṁyojanena dvādaśānāṁ saṁgrahaḥ||
triṣvakuśalamūleṣu lobhadveṣayorakuśalamūlayoḥ pratyekena paṁcānāṁ saṁgrahaḥ| mohenākuśalamūlena caturṇāṁ saṁgrahaḥ, ekasyaikadeśasya ca||
triṣvāsraveṣu kāmāsraveṇa ekatriṁśataḥ saṁgrahaḥ| bhavāsraveṇa dvāpaṁcāśataḥ saṁgrahaḥ| avidyāsraveṇa paṁcadaśanāṁ saṁgrahaḥ||
caturṣvogheṣu kāmaughena ekonaviṁśateṁḥ saṁgrahaḥ| bhavaughena aṣṭāviṁśateḥ saṁgrahaḥ| dṛṣṭayāghena ṣaṭtriṁśataḥ saṁgrahaḥ| avidyaughena paṁcadaśānāṁ saṁgrahaḥ||
catvāra oghā yathā, catvāro yogā api tathā||
caturṣupādāneṣu kāmopādānena caturviṁśateḥ saṁgrahaḥ|| dṛṣṭya pādānena triṁśataḥ saṁgrahaḥ| śīlavratopādānena ṣaṇṇāṁ saṁgrahaḥ| ātmavādopādānena aṣṭātriṁśataḥ saṁgrahaḥ||
caturṣu kāyagrantheṣu abhidhyāvyāpādayoḥ kāyagranthayoḥ pratyekena paṁcānāṁ saṁgrahaḥ| śīlavrataparāmarśakāyagranthena ṣaṇṇāṁ saṁgrahaḥ| idaṁsatyābhiniveśakāyagranthena dvādaśānāṁ saṁgrahaḥ||
paṁcasu nīvaraṇeṣu kāmacchandavyāpādanīvaraṇayoḥ pratyekena paṁcānāṁ saṁgrahaḥ| vicikitsānīvaraṇena caturṇāṁ saṁgrahaḥ| aparābhyāṁ nīvaraṇābhyāṁ na saṁgrahaḥ|
paṁcasu saṁyojaneṣu rāgamānasaṁyojanayoḥ pratyekena paṁcadaśānāṁ saṁgrahaḥ| pratighasaṁyojanena paṁcānāṁ saṁgrahaḥ| īrṣyāmātsaryasaṁyojanābhyāṁ na saṁgrahaḥ||
paṁcasvavarabhāgāyeṣu saṁyojaneṣu kāmarāgapratighasaṁyojanayoḥ pratyekena paṁcānāṁ saṁgrahaḥ| satkāyadṛṣṭisaṁyojanena trayāṇāṁ saṁgrahaḥ| śīlavrataparāmarśasaṁyojanena ṣaṇṇāṁ saṁgrahaḥ| vicikitsāsaṁyojanena dvādaśānāṁ saṁgrahaḥ||
paṁcasūrdhvabhāgīyeṣu saṁyojaneṣu rūparāgasaṁyojanena ekasyaikadeśasya saṁgrahaḥ| ārūpyarāgasaṁyojanena ekasyaikadeśasya saṁgrahaḥ| auddhatyasaṁyojanena na saṁgrahaḥ| mānasaṁyojanena dvayorekadeśasya saṁgrahaḥ|| avidyāsaṁyojanena dvayorekadeśasya saṁgrahaḥ||
paṁcasu dṛṣṭiṣu satkāyadṛṣṭyantagrāhadṛṣṭyoḥ pratyekayā trayāṇāṁ saṁgrahaḥ| mithyādṛṣṭi dṛṣṭiparāmarśayoḥ pratyekena dvādaśānāṁ saṁgrahaḥ| śīlavrataparāmarśena ṣaṇṇāṁ saṁgrahaḥ||
ṣaṭsu tṛṣṇākāyeṣu cakṣuḥśrotrakāyasaṁsparśajaṁtṛṣṇākāyānāṁ pratyekena dvayorekadeśasya saṁgrahaḥ| ghrāṇajihvāsaṁsparśajatṛṣṇāsaṁkāyayoḥ pratyekena ekasyaikadeśasya saṁgrahaḥ| manaḥsaṁsparśa jatṛṣṇākāyena trayodaśānāṁ saṁgrahaḥ, dvayorekadeśasya ca||
saptasvanuśayeṣu kāmarāgapratighānuśayayoḥ pratyekena paṁcānāṁ saṁgrahaḥ| bhavarāgānuśayena daśānāṁ saṁgrahaḥ| mānāvidyānuśayayoḥ pratyekena paṁcadaśānāṁ saṁgrahaḥ| dṛṣṭyanuśayena ṣaṭtriṁśataḥ saṁgrahaḥ| vicikitsānuśayena dvādaśānāṁ saṁgrahaḥ||
navasu saṁyojaneṣu tṛṣṇāmānāvidyāsaṁyojanānāṁ pratyekena paṁcadaśānāṁ saṁgrahaḥ| pratighasaṁyojanena paṁcānāṁ saṁgrahaḥ| dṛṣṭiparāmarśasaṁyojanayoḥ pratyekena aṣṭādaśānāṁ saṁgrahaḥ| vicikitsāsaṁyojanena dvādaśānāṁ saṁgrahaḥ| īrṣyāmātsaryasaṁyojanābhyāṁ na saṁgrahaḥ||
aṣṭānavatyanuśayeṣu kāmadhātukayā satkāyadṛṣṭayā kāmadhātukāyāḥ satkāyadṛṣṭeḥ saṁgrahaḥ-yāvat-ārūpyadhātukayā bhāvanāheyayā avidyayā ārūpyadhātukāyā bhāvanāheyāyā avidyāyāḥ saṁgrahaḥ||
kha-pūrvāparamithaḥsaṁgrahaḥ
trīṇi saṁyojanāni yāvad aṣṭānavatyanuśayāḥ| tatra kiṁ pūrveṇa parasaṁgrahaḥ| parairvā pūrvasaṁgrahaḥ| prativacanaṁ| trīṇi saṁyojanāni, trīṇi akuśalamūlāni| eṣāṁ mitho na saṁgrahaḥ||
trīṇi saṁyojanāni, traya āsravāḥ| trayāṇāṁ saṁyojanānāṁ dvayorāsravayorekadeśasya ca mithaḥ saṁgrahaḥ| anyeṣāṁ na mithaḥ saṁgrahaḥ||
trīṇi saṁyojanāni, catvāra oghāḥ| trayāṇāṁ saṁyojanānāṁ trayāṇāmoghānāmekadeśasya ca mithaḥ saṁgrahaḥ| anyeṣāṁ na mithaḥ saṁgrahaḥ||
caturoghān prati yathā, caturyogānpratyapi tathā||
trīṇi saṁyojanāni, catvāri upādānāni| trayāṇāṁ saṁyojanānām ekasyopādānasya trayāṇām ekadeśasya ca mithaḥ saṁgrahaḥ| anyeṣāṁ na saṁgrahaḥ||
trīṇi saṁyojanāni, catvāraḥ kāyagranthāḥ| ekasya saṁyojanasya ekasya kāyagranthasya ca mithaḥ saṁgrahaḥ| anyeṣāṁ na mitha saṁgrahaḥ||
trīṇi saṁyojanāni, paṁca nīvaraṇāni| ekasya saṁyojanasyaikadeśasya ekasya nīvaraṇasya ca mithaḥ saṁgrahaḥ| anyeṣāṁ na mithaḥ saṁgrahaḥ||
trīṇi saṁyojanāni, paṁca saṁyojanāni| [eṣāṁ] na mithaḥ saṁgrahaḥ||
trīṇi saṁyojanāni, paṁcāvarabhāgīyasaṁyojanāni, trayāṇāṁ saṁyojanānāṁ trayāṇāmavarabhāgīyasaṁyojanānāṁ ca mithaḥ saṁgrahaḥ| anyeṣāṁ na mithaḥ saṁgrahaḥ||
trīṇi saṁyojanāni, paṁcordhvabhāgīyasaṁyojanāni| [eṣāṁ] na mithaḥ saṁgrahaḥ||
trīṇi saṁyojanāni, ṣaṭ tṛṣṇākāyāḥ| [eṣāṁ] na mithaḥ saṁgrahaḥ||
trīṇi saṁyojanāni, saptānuśayāḥ| trayāṇāṁ saṁyojanānām ekasyānuśayasyaikadeśasya ca mithaḥ saṁgrahaḥ| anyeṣāṁ na mithaḥ saṁgrahaḥ||
trīṇi saṁyojanāni, nava saṁyojanāni| trayāṇāṁ saṁyojanānām ekasya saṁyojanasya dvayorekadeśasya ca mithaḥ saṁgrahaḥ| anyeṣāṁ na mithaḥ saṁgrahaḥ||
trīṇi saṁyojanāni, aṣṭānavatiranuśayāḥ| trayāṇāṁ saṁyojanānām anuśayānām ekaviṁśateśca mithaḥ saṁgrahaḥ| anyeṣāṁ na mithaḥ saṁgrahaṁ|| evaṁ yāvad navasaṁyojanānām anuśayānāmaṣṭānavateśca, saptasaṁyojanānām anuśayānāmaṣṭānavateśca mithaḥ saṁgrahaḥ| anyeṣāṁ na mithaḥ saṁgrahaṁ||0|| [saṁgrahanirdeśaḥ pariniṣṭhitaḥ]||0||
5. bhava[saṁtānapravartanaṁ]
trīṇi saṁyojanāni yāvad aṣṭānavatiranuśayāḥ| [eṣāṁ] kati kāmabhavasaṁtānaṁ pravartayanti| kati rūpabhavasaṁtānaṁ pravartayanti| katyārūpyabhavasaṁtānaṁ pravartayanti| prativacanaṁ| sarvaṁ vivektavyaṁ| tadyathā| trīṇi saṁyojanāni tribhavasaṁtānaṁ pravartayanti||
trīṇyakuśalamūlāni kāmāsravaśca kāmabhavasaṁtānaṁ pravartayanti| bhavāsravo rūpārūpyabhavasaṁtānaṁ pravartayati| avidyāsravas tribhavasaṁtānaṁ pravartayati||
catuṣu oghayogeṣu kāmaughayogaḥ kāmabhavasaṁtānaṁ pravartayati| bhavaughayogo rūpārūpyabhavasaṁtānaṁ pravartayati| dṛṣṭyavidyaughayogau tribhavasaṁtānaṁ pravartayataḥ||
caturṣūpādāneṣu kāmopādānaṁ kāmabhavasaṁtānaṁ pravartayati| dṛṣṭiśīla vratopādāne tribhavasaṁtānaṁ pravartayataḥ| ātmavādopādānaṁ rūpārūpyabhavasaṁtānaṁ pravartayati|
catuṣu kāyagrantheṣu pūrvau dvau kāmabhavasaṁtānaṁ pravartayataḥ| paścimau dvau tribhavasaṁtānaṁ pravartayataḥ||
paṁca nīvaraṇāni kāmabhavasaṁtānaṁ pravartayanti||
paṁcasu saṁyojaneṣu rāgamānasaṁyojane tribhavasaṁtānaṁ pravartayataḥ| anyāni trīṇi saṁyojanāni kāmabhāvasaṁtānaṁ pravartayanti||
paṁcasvavarabhāgīyasaṁyojaneṣu pūrve dve kāmabhavasaṁtānaṁ pravartayataḥ| paścimāni triṇi tribhavasaṁtānaṁ pravartayanti||
paṁcasūrdhvabhāgīyeṣu saṁyojaneṣu rūparāgo rūpabhavasaṁtānaṁ pravartayati| ārūpyarāga ārūpyabhavasaṁtānaṁ pravartayati| anyāni trīṇi rūpārūpyabhavasaṁtānaṁ pravartayanti||
paṁca dṛṣṭayas tribhavasaṁtānaṁ pravartayanti||
ṣaṭṣu tṛṣṇākāyeṣu cakṣuḥśrotrakāyasaṁsparśajāstṛṣṇākāyāḥ kāmarūpabhavasaṁtānaṁ pravartayanti| ghrāṇajihvāsaṁsparśajatṛṣṇākāyau kāmabhavasaṁtānaṁ pravartayataḥ| manaḥsaṁsparśajatṛṣṇākāyas tribhavasaṁtānaṁ pravartayati||
saptasvanuśayeṣu kāmarāgapratighau kāmabhavasaṁtānaṁ pravartayataḥ|| bhavarāgo rūpārūpyabhavasaṁtānaṁ pravartayati| anye catvārastribhavasaṁtānaṁ pravartayanti||
navasu saṁyojaneṣu pratigherṣyāmātsaryasaṁyojanāni kāmabhavasaṁtānaṁ pravartayanti| anyāni ṣaṭ saṁyojanāni tribhavasaṁtānaṁ pravartayanti||
aṣṭānavatyanuśayeṣu kāmadhātukāḥ ṣaṭtriṁśat kāmabhavasaṁtānaṁ pravartayanti| rūpadhātukā ekatriṁśad rūpabhavasaṁtānaṁ pravartayanti| ārūpyadhātukā ekatriṁśad ārūpyabhavasaṁtānaṁ pravartayanti||0|| [bhava(-saṁtānapravartana-) nirdeśaḥ pariniṣṭhitaḥ]||0||
6. [samāpatti-] niśrayo [nirodhaḥ]
trīṇi saṁyojanāni yāvad aṣṭānavatiranuśayāḥ| [eteṣāṁ] kāṁ samāpattiṁ niśritya nirodhaḥ| prativacanaṁ| trayāṇāṁ saṁyojanānāṁ catvāri niśritya, anāgamyaṁ niśritya vā nirodhaḥ||
trayāṇām akuśalamūlānāṁ kāmāsravasya ca anāgamyaṁ niśritya nirodhaḥ| bhavāsravāvidyāsravayoḥ sapta niśritya, anāgamyaṁ niśritya vā nirodhaḥ||
caturṣu oghayogeṣu kāmaughayogasya anāgamyaṁ niśritya nirodhaḥ| bhavāvidyaughayogayoḥ sapta niśritya, anāgamyaṁ niśritya vā nirodhaḥ| dṛṣṭyoghayogasya catvāri niśritya, anāgamyaṁ niśritya vā nirodhaḥ||
caturṣūpādāneṣu kāmopādānasya anāgamyaṁ niśritya nirodhaḥ| dṛṣṭyupādānaśīlavratopādānayośa catvāri niśritya, anāgamyaṁ niśritya vā nirodhaḥ||
ātmavādopādānasya sapta niśritya, anāgamyaṁ niśritya vā nirodhaḥ||
caturṣu kāyagrantheṣu pūrvayoḥ dvayor anāgamyaṁ niśritya nirodhaḥ| paścimayordvayoś catvāri niśritya, anāgamyaṁ niśritya vā nirodhaḥ||
paṁcānāṁ nīvaraṇānām anāgamyaṁ niśritya nirodhaḥ||
paṁcasu saṁyojaneṣu rāgamānasaṁyojanayoḥ sapta niśritya, anāgamyaṁ niśritya vā nirodhaḥ| anyeṣāṁ trayāṇāṁ saṁyojanānām anāgamyaṁ niśritya nirodhaḥ||
paṁcasvavarabhāgīyeṣu saṁyojaneṣu pūrvayor dvayor anāgamyaṁ niśritya nirodhaḥ| paścimānāṁ trayāṇāṁ catvāri niśritya, anāgamyaṁ niśritya vā nirodhaḥ||
paṁcasu ūrdhvabhāgīyeṣu saṁyojaneṣu rūparāgasya catvāri niśritya, anāgamyaṁ niśritya vā nirodhaḥ| anyeṣāṁ caturṇāṁ sapta niśritya, anāgamyaṁ niśritya vā nirodhaḥ||
paṁcānāṁ dṛṣṭīnāṁ catvāri niśritya, anāgamyaṁ niśritya vā nirodhaḥ||
ṣaṭsu tṛṣṇākāyeṣu ghrāṇajihvāsaṁsparśajatṛṣṇākāyayor anāgamyaṁ niśritya nirodhaḥ| cakṣuḥśrotrakāyasaṁsparśajatṛṣṇākāyānāṁ prathamaṁ niśritya, anāgamyaṁ niśritya vā nirodhaḥ| manaḥsaṁsparśajatṛṣṇākāyasya sapta niśritya, anāgamyaṁ niśritya vā nirodhaḥ||
saptasu anuśayeṣu kāmarāgapratighayor anāgamyaṁ niśritya nirodhaḥ| bhavarāgamānāvidyānāṁ sapta niśritya, anāgamyaṁ niśritya vā nirodhaḥ| dṛṣṭivicikitsayoś catvāri niśritya, anāgamyaṁ niśritya vā nirodhaḥ||
navasu saṁyojaneṣu tṛṣṇāmānāvidyānāṁ sapta niśritya, anāgamyaṁ niśritya vā nirodhaḥ| pratigharṣyāmātsaryāṇām anāgamyaṁ niśritya nirodhaḥ|| dṛṣṭi-parāmarśavicikitsānāṁ catvāri niśritya, anāgamyaṁ niśritya vā nirodhaḥ||
aṣṭānavatyanuśayeṣu kāmadhātukānāṁ ṣaṭtriṁśato 'nāgamyaṁ niśritya nirodhaḥ| rūpadhātukānām ekatriśataḥ, ārūpyadhātukānāṁ darśanaheyānāṁ ca catvāri niśritya, anāgamyaṁ niśritya vā nirodhaḥ| ārūpyadhātukānāṁ bhāvanāheyānāṁ sapta niśritya, anāgamyaṁ niśritya vā nirodhaḥ||0|| [(samāpatti-) niśraya (-nirodha-) nirdeśaḥ pariniṣṭhitaḥ]||0||
7. pratisaṁyogaḥ
(1) atīta-pratīsaṁyuktanayaḥ
sarvāṇi saṁyojanāni atītāni, tāni saṁyojanāni pratisaṁyuktāni kiṁ| prativacanaṁ| sarvāṇi saṁyojanāni atītāni tāni saṁyojanāni pratisaṁyuktāni| santi saṁyojanāni pratisaṁyuktāni tāni saṁyojanāni nātītāni| tadyathā| saṁyojanāni anāgatapratyutpannāni pratisaṁyuktāni||
(2) anāgata-pratisaṁyokṣyamāṇanayaḥ
sarvāṇi saṁyojanāni anāgatāni, tāni saṁyojanāni pratisaṁyokṣyamāṇāni kiṁ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| saṁti saṁyojanāni anāgatāni, tāni saṁyojanāni na pratisaṁyokṣyamāṇāni| tadyathā| saṁyojanāni anāgatāni prahīṇāni parijñātāni niruddhāni udvāntāni niyatam avivartiṣyamāṇāni||
santi saṁyojanāni pratisaṁyokṣyamāṇāni, tāni saṁyojanāni na anāgatāni| tadyathā| saṁyojanāni atītāni prahīṇāni parijñātāni niruddhāni udvāntāni niyatam avivartiṣyamāṇāni||
santi saṁyojanāni anāgatāni, tāni saṁyojanāni pratisaṁyokṣyamāṇānyapi| tadyathā| saṁyojanāni anāgatāni prahīṇāni parijñātāni niruddhāni udvāntāni pratinivartiṣyamāṇāni||
santi saṁyojanāni na anāgatāni, tāni saṁyojanāni apratisaṁyokṣyamāṇānyapi| tadyathā| saṁyojanāni atītāni prahīṇāni parijñātāni niruddhāni udvāntāni niyatam avivartiṣyamāṇāni pratyutpannāni ca saṁyojanāni||
(3) pratyutpanna-pratisaṁyujyamānanayaḥ
sarvāṇi saṁyojanāni pratyutpannāni, tāni saṁyojanāni pratisaṁyujyamānāni kiṁ| prativacanaṁ| sarvāṇi saṁyojanāni pratyutpannāni tāni saṁyojanāni pratisaṁyujyamānāni| saṁti saṁyojanāni pratisaṁyujyamānāni tāni saṁyojanāni na pratyutpannāni| tadyathā| saṁyojanāni atītāni anāgatāni pratisaṁyujyamānāni||0|| [pratisaṁyoganirdeśaḥ pariniṣṭhitaḥ]||0|||
8. mārga [vivartane pratisaṁyoga]ḥ
sarvasya etanmārgaprayogeṇa chinnakāmadhātusaṁyojanasya etasmād mārgād vivartanakāle punas tatsaṁyojanapratisaṁyogasya prāptiḥ kiṁ| prativacanaṁ| punas tatsaṁyojanapratisaṁyogasya prāptiḥ||
sarvasya etanmārgaprayogeṇa chinnarūpārūpyadhātusaṁyojanasya etasmād mārgād vivartanakāle punas tatsaṁyojanapratisaṁyogasya prāptiḥ kiṁ| prativacanaṁ| punas tatsaṁyojanapratisaṁyogasya prāptiḥ||0|| [mārgavivartanapratisaṁyoganirdeśaḥ pariniṣṭhitaḥ]||0||
9. parijñā
(1) navaparijñoddeśaḥ
nava parijñāḥ| tadyathā| kāmadhātukānāṁ duḥkhasamudayadarśanaheyānāṁ saṁyojanānāṁ prahāṇamiti prathamā parijñā||1|| rūpārūpyadhātukānāṁ duḥkhasamudayadarśanaheyānāṁ saṁyojanānāṁ prahāṇamiti dvitīyā parijñā||2|| kāmadhātukānāṁ nirodhadarśanaheyānāṁ saṁyojanānāṁ prahāṇamiti tṛtīyā parijñā||3|| rūpārūpyadhātukānāṁ nirodhadarśanaheyānāṁ saṁyojanānāṁ prahāṇamiti caturthī parijñā||4|| kāmadhātukānāṁ mārgadarśanaheyānāṁ saṁyojanānāṁ prahāṇamiti paṁcamī parijñā||5|| rūpārūpyadhātukānāṁ mārgadarśanaheyānāṁ saṁyojanānāṁ prahāṇamiti ṣaṣṭhī parijñā||6|| paṁcānām avarabhāgīyānāṁ saṁyojanānāṁ prahāṇamiti saptamī parijñā||7|| rūparāgasaṁyojanaprahāṇamiti aṣṭamī parijñā||8|| sarvasaṁyojanaprahāṇamiti navamī parijñā||9||
(2) navaparijñābhiḥ sarvaparijñānāmasaṁgrahaḥ
navabhiḥ parijñābhiḥ sarvaparijñāsaṁgrahaḥ, athavā, sarvābhiḥ parijñābhir navaparijñāsaṁgrahaḥ| prativacanaṁ| sarvābhir navānāṁ saṁgrahaḥ| na tu navabhiḥ sarvāsāṁ saṁgrahaḥ||
asaṁgrahaḥ kāsāṁ| tadyathā| duḥkhajñāne utpanne samudayajñāne 'nutpanne traidhātukānāṁ duḥkhadarśanaheyānāṁ saṁyojanānāṁ prahāṇasya na navabhiḥ saṁgrahaḥ|| dṛṣṭiprāptasya śrāvakasya aprahīṇe kāmarāge kāmadhātukānāṁ bhāvanāheyasaṁyojanānāṁ prahāṇasya na navabhiḥ saṁgrahaḥ|| prahīṇe kāmarāge 'aprahīṇe rūparāge rūpadhātukānāṁ bhāvanāheyasaṁyojanānāṁ prahāṇasya na navabhiḥ saṁgraha|| prahīṇe rūparāge aprahīṇe ārūpyarāge ārūpyadhātukānāṁ bhāvanāheyasaṁyojanānāṁ na navabhiḥ saṁgrahaḥ||
(3) pudgalaiḥ parijñāniṣpattyaniṣpattī
aṣṭau pudgalāḥ| 1 srotaāpattimārgapratipannakaḥ, 2 srotaāpattiphalapratipannakaḥ, 3 sakṛdāgāmimārgapratipannakaḥ, 4 sakṛdāgāmiphalapratipannakaḥ, 5 anāgāmimārgapratipannakaḥ, 6 anāgāmiphalapratipannakaḥ, 7 arhanmārgapratipannakaḥ, 8 arhatphalapratipannakaśca||
ete 'ṣṭau pudgalā navasu parijñāsu kati niṣpādayanti kati na niṣpādayanti| prativacanaṁ| srotaāpattimārgapratipannako na niṣpādayati| niṣpādayati vā ekāṁ, dve, tisraḥ, catasraḥ, paṁca vā| tadyathā| duḥkhedharmajñānakṣānti -yāvat- samudayedharmajñānakṣāntipudgalāḥ na niṣpādayanti| samudayedharmajñāna samudaye 'nvayajñānakṣāntipudgalau niṣpādayata ekāṁ| samudaye 'nvayajñāna-nirodhe-dharmajñānakṣāntipudgalau niṣpādayato dve| nirodhedharmajñāna-nirodhe'nvayajñānakṣāntipudgalau niṣpādayatas tisraḥ| nirodhe'nvayajñāna mārgedharmajñānakṣāntipudgalau niṣpādayaś catasraḥ| mārgedharmajñānamārge 'nvayajñānakṣāntipudgalau niṣpādayataḥ paṁca||
srotaāpattiphalapratipannako niṣpādayati ṣaṭ| sakṛdāgāmimārgapratipannako yugapat kāmarāgaprahīṇaḥ samyaktvanyāmāvakrāṁtaścet srotaāpatimārgapratipannakavat| srotaāpattiphalāt sakṛdāgāmiphalānusārī sakṛdāgāmiphalapratipannakaśca niṣpādayataḥ ṣaṭ| anāgāmimārgapratipannakaḥ prahīṇakāmarāgaḥ samyaktvanyāmāvakrāntaścet srotaāpattimārgapratipannakavat| sakṛdāgāmiphalād anāgāmiphalānusārī niṣpādayati ṣaṭ| anāgāmiphalapratipannako niṣpādayati ekām| tadyathā| paṁcavarabhāgīyasaṁyojanaprahāṇaṁ| arhanmārgapratipannako niṣpādayati ekāṁ| niṣpādayati dve vā| tadyathā| aprahīṇarūparāgo niṣpādayati ekāṁ| prahīṇarūparāgo niṣpādayati dve| arhatphalapratipannako niṣpādayati ekāṁ| tadyathā| sarvasaṁyojanaprahāṇaṁ||0|| [parijñānirdeśaḥ pariniṣṭhitaḥ]||0||
iti jñānaprasthānasya dvitīye saṁyojanaskaṁdhe sahacaritaṁ nāma dvitīyo niḥśvāsaḥ||
dvitīye saṁyojanaskandhe
tṛtīyo niḥśvāsaḥ
sattvāḥ
uddeśaḥ
yugapatkrameṇa ca pratisaṁyogavipratisaṁyogau phalasaṁgrahasaptakaṁ niṣpattitrikaṁ|
cyutopapādaṣaḍākārāḥ-iti vargavivakṣitaṁ||
1. yugapatkrameṇa ca pratisaṁyogavipratisaṁyogau
(1) kāmadhātukasaṁyojanapratisaṁyogavipratisaṁyogau
triṣu dhātuṣu pratyekaṁ dvivargīyāṇi saṁyojanāni| tadyathā| darśanaheyāni bhāvanāheyāni|| kāmadhātau darśanabhāvanāheyānāṁ dvivargīyāṇāṁ saṁyojanānāṁ yugapat pratisaṁyogalābhaḥ kasyacid bhavati kiṁ| prativacanaṁ| bhavati| tadyathā| prahīṇakāmarāgasya pṛthagjanasya kāmavirāgād vivartanakāle, rūpārūpyadhātubhyāṁ cyutasya kāmadhātāvupapattikāle||
yugapad vipratisaṁyogaḥ kasyacid bhavati kiṁ| prativacanaṁ| bhavati| tadyathā| pṛthagjanasya kāmavirāgakāle||
krameṇa pratisaṁyogalābhaḥ kasyacid bhavati kiṁ| prativacanaṁ| na bhavati||
krameṇa vipratisaṁyogaḥ kasyacid bhavati kiṁ| prativacanaṁ| bhavati| tadyathā| śrāvakasya pūrvaṁ darśanaheyasaṁyojanaprahāṇaṁ| paścād bhāvanāheyasaṁyojana prahāṇaṁ||
(2) rūpadhātukasaṁyojanapratisaṁyogavipratisaṁyogau
rūpadhātau darśanabhāvanāheyānāṁ dvivargīyāṇāṁ saṁyojanānāṁ yugapat pratisaṁyogalābhaḥ kasyacid bhavati kiṁ| prativacanaṁ| bhavati| tadyathā| prahīṇarūparāgasya pṛthagjanasya rūpavirāgād vivartanakāle, ārūpyadhātoś cyutasya kāmadhātau rūpadhātau vā upapattikāle||
yugapad vipratisaṁyogaḥ kasyacid bhavati kiṁ| prativacanaṁ| bhavati| tadyathā| pṛthagjanasya rūpavirāgakāle||
krameṇa pratisaṁyogalābhaḥ kasyacid bhavati kiṁ| prativacanaṁ| na bhavati||
krameṇa vipratisaṁyogaḥ kasyacid bhavati kiṁ| prativacanaṁ| bhavati| tadyathā| śrāvakasya pūrvaṁ darśanaheyasaṁyojanaprahāṇaṁ, paścād bhāvanāheyasaṁyojanaprahāṇaṁ||
(3) ārūpyadhātukasaṁyojanapratisaṁyogavipratisaṁyogau
ārūpyadhātau darśanabhāvanāheyānāṁ dvivargīyāṇāṁ saṁyojanānāṁ yugapat pratisaṁyogalābhaḥ kasyacid bhavati kiṁ| prativacanaṁ| na bhavati||
yugapad vipratisaṁyogaḥ kasyacid bhavati kiṁ| prativacanaṁ| na bhavati||
krameṇa pratisaṁyogalābhaḥ kasyacid bhavati kiṁ| prativacanaṁ| na bhavati||
krameṇa vipratisaṁyogaḥ kasyacid bhavati kiṁ| prativacanaṁ| bhavati| tadyathā| śrāvakasya pūrvaṁ darśanaheyasaṁyojanaprahāṇaṁ, paścād bhāvanāheyasaṁyojanaprahāṇaṁ||0|| [yugapatkrameṇa ca pratisaṁyogavipratisaṁyogayogayonirdeśaḥ pariniṣṭhitaḥ]||0||
2. phalasaṁgrahasaptakaṁ
(1) dvividhatraidhātukasaṁyojanakṣayādhikāraḥ
kāmadhātukadarśanaheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| catuḥśrāmaṇyaphalasaṁgṛhītaḥ, asaṁgṛhīto vā||
kāmadhātukabhāvanāheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| anāgāmyarhatphalasaṁgṛhītaḥ, asaṁgṛhīto vā||
rūpadhātukadarśanaheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| catuḥśrāmaṇyaphalasaṁgṛhītaḥ, asaṁgṛhīto vā||
rūpadhātukabhāvanāheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| arhatphalasaṁgṛhītaḥ, asaṁgṛhīto vā||
ārūpyadhātukadarśanaheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| catuḥśrāmaṇyaphalasaṁgṛhītaḥ||
ārūpyadhātukabhāvanāheyasaṁyojanakṣayaḥ katamatphala saṁgṛhītaḥ| prativacanaṁ|| arhatphala [saṁgṛhītaḥ]||0||
(2) paṁcavargīyasaṁyojanakṣayādhikāraḥ
paṁcavargīyasaṁyojanāni| tadyathā| duḥkhadarśanaheyasaṁyojanāni yāvad bhāvanāheyasaṁyojanāni||
duḥkhadarśanaheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| catuḥśrāmaṇyaphalasaṁgṛhītaḥ, asaṁgṛhīto vā||
samudayadarśanaheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| catuḥśrāmaṇyaphalasaṁgṛhītaḥ, asaṁgṛhīto vā||
nirodhadarśanaheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| catuḥśrāmaṇyaphalasaṁgṛhītaḥ, asaṁgṛhīto vā||
mārgadarśanaheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| catuḥśrāmaṇyaphalasaṁgṛhītaḥ||
bhāvanāheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| arhatphalasaṁgṛhītaḥ||0||
(3) navavargīyasaṁyojanakṣayādhikāraḥ
navavargīyasaṁyojanāni| tadyathā| duḥkhadharmajñānaheyasaṁyojanāni yavad bhāvanāheyasaṁyojanāni||
duḥkhadharmajñānaheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| catuḥ- śramaṇyaphalasaṁgṛhītaḥ, asaṁgṛhīto vā||
duḥkhānvayajñāna -yāvad- mārgadharmajñānaheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| catuḥ śrāmaṇyaphalasaṁgṛhītaḥ, asaṁgṛhīto vā||
mārgānvayajñānasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| catuḥ- śramaṇyaphalasaṁgṛhītaḥ||
bhāvanāheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| arhatphalasaṁgṛhītaḥ||0||
(4) paṁcadaśavargīyasaṁyojanakṣayādhikāraḥ
paṁcadhavargīyasaṁyojanāni| tadyathā| triṣu dhātuṣu pratyekasmin paṁcavargīyāṇi darśanaheyasaṁyojanāni yāvad bhāvanāheyasaṁyojanāni||
kāmadhātukaduḥkhasamudayanirodhamārgadarśanaheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| catuḥśrāmaṇyaphalasaṁgṛhītaḥ, asaṁgṛhīto vā||
kāmadhātukabhāvanāheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| anāgāmyarhatphalasaṁgṛhītaḥ, asaṁgṛhīto vā||
rūpadhātukaduḥkhasamudayanirodhamārgadarśanaheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| catuḥśrāmaṇyaphalasaṁgṛhītaḥ, asaṁgṛhīto vā||
rūpadhātukabhāvanāheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| arhatphalasaṁgṛhītaḥ, asaṁgṛhīto vā||
ārūpyadhātukaduḥkhasamudayanirodhadarśanaheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| catuḥśrāmaṇyaphalasaṁgṛhītaḥ, asaṁgṛhīto vā||
ārūpyadhātukamārgadarśanaheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| catuḥśrāmaṇyaphalasaṁgṛhītaḥ||
ārūpyadhātukabhāvanāheyasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| arhatphalasaṁgṛhītaḥ||0||
(5) trisaṁyojana-yāvad-aṣṭānavatyanuśayakṣayādhikāraḥ
trīṇi saṁyojanāni yāvad aṣṭānavatyanuśayāḥ| ekaikakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| triṣu saṁyojaneṣu satkāyadṛṣṭikṣayaś catuḥśrāmaṇyaphalasaṁgṛhītaḥ, asaṁgṛhīto vā|| yathā triṣu saṁyojaneṣu satkāyadṛṣṭikṣayaḥ| tathā paṁcāvarabhāgīyasaṁyojaneṣu satkāyadṛṣṭeḥ, paṁcadṛṣṭiṣu satkāyadṛṣṭyantagrāhadṛṣṭyoḥ kṣayo'pi jñātavyaḥ||
śīlavrataparāmarśavicikitsākṣayaḥ catuḥśrāmaṇyaphalasaṁgṛhītaḥ|| yathā triṣu saṁyojaneṣu śīlavrataparāmarśavicikitsākṣayaḥ| tathā caturoghayogeṣu dṛṣṭyoghayogasya, caturupādāneṣu dṛṣṭyu pādānaśīlavrato pādānayoḥ catuḥkāyagrantheṣu śīlavrataparāmarśedaṁsatyābhiniveśakāyagranthayoḥ, paṁcāvarabhāgīyasaṁyojaneṣu śīlavrataparāmarśavicikitsayoḥ, paṁcadṛṣṭiṣu mithyādṛṣṭi-dṛṣṭiparāmarśa-śīlavrataparāmarśānāṁ, saptānuśayeṣu dṛṣṭivicikitsānuśayayoḥ, navasaṁyojaneṣu dṛṣṭi-parāmarśa-vicikitsāsaṁyojanāṁ kṣayo'pi jñātavyaḥ||
trayāṇāmakuśalamūlānāṁ kṣayo 'nāgāmyarhatphalasaṁgṛhītaḥ, asaṁgṛhīto vā| yathā trayāṇāmakuśalamūlānāṁ kṣayaḥ| tathā tryāsraveṣu kāmāsravasya, caturoghayogeṣu kāmaughayogasya, caturupādāneṣu kāmopādānasya, catuḥkāyagrantheṣu abhidhyāvyāpādayoḥ, paṁcanīvaraṇeṣu paurvikānāṁ caturṇāṁ nīvaraṇānāṁ, paṁcasaṁyojaneṣu pratigherṣyāmātsaryasaṁyojanānāṁ, paṁcāvarabhāgīyasaṁyojaneṣu kāmarāgapratighayoḥ, ṣaṭtṛṣṇākāyeṣu ghrāṇajihvāsaṁsparśajatṛṣṇākāyayoḥ, saptānuśayeṣu kāmarāgapratighayoḥ, navasaṁyojaneṣu pratigherṣyāmātsaryasaṁyojanānāṁ kṣayo 'pi jñātavyaḥ||
bhavāsravāvidyāsravakṣayo 'rhatphalasaṁgṛhītaḥ| yathā bhavāsravāvidyāsravakṣayaḥ| tathā caturoghayogeṣu bhavāvidyaughayogayoḥ, caturupādāneṣu ātmavādopadānasya, paṁcasaṁyojaneṣu rāgamānasaṁyojanayoḥ, paṁcordhvabhāgīyasaṁyojaneṣu rūparāgetarāṇāṁ caturṇāṁ, ṣaṭtṛṣṇākāyeṣu manaḥsaṁsparśajatṛṣṇākāyasya, saptānuśayeṣu bhavarāgāvidyāmānānāṁ, navasaṁyojaneṣu tṛṣṇāmānāvidyāsaṁyojanānāṁ kṣayo 'pi jñātavyaḥ||
vicikitsānīvaraṇakṣayaś catuḥ śrāmaṇyaphalasaṁgṛhītaḥ| asaṁgṛhīto vā||
rūparāgordhvabhāgīyasaṁyojanakṣayo 'rhatphalasaṁgṛhītaḥ, asaṁgṛhīto vā| yathā rūparāgordhvabhāgīyasaṁyojanakṣayaḥ, tathā cakṣuḥśrotrakāyasaṁsparśajatṛṣṇākāyakṣayo 'pi jñātavyaḥ||
aṣṭānavatyanuśayeṣu kāmadhātukaduḥkhasamudayanirodhamārgadarśanaheyānuśayānāṁ kṣayaḥ catuḥśrāmaṇyaphalasaṁgṛhītaḥ, asaṁgṛhīto vā||
kāmadhātukabhāvanāheyānuśayānāṁ kṣayo 'nāgāmyarhatphalasaṁgṛhītaḥ, asaṁgṛhīto vā||
rūpadhātukaduḥkhasamudayanirodhamārgadarśanaheyānuśayānāṁ kṣayaḥ catuḥśrāmaṇyaphalasaṁgṛhītaḥ, asaṁgṛhīto vā||
rūpadhātukabhāvanāheyanuśayānāṁ kṣayo 'rhatphalasaṁgṛhītaḥ, asaṁgṛhīto vā||
ārupyadhātukaduḥkhasamudayanirodhadarśanaheyānuśayānāṁ kṣayaś catuḥśrāmaṇyaphalasaṁgṛhītaḥ, asaṁgṛhīto vā||
ārūpyadhātukamārgadarśanaheyānuśayānāṁ kṣayaś catuḥśrāmaṇyaphalasaṁgṛhītaḥ||
ārūpyadhātukabhāvanāheyānuśayānāṁ kṣayo 'rhatphalasaṁgṛhītaḥ||0||
(6) mārgaphalapratipattau saṁyojanakṣayādhikāraḥ
srotaāpattimārgapratipattau sarvasaṁyojanakṣayaḥ katamatphalasaṁgṛhītaḥ| prativacanaṁ| asaṁgṛhītaḥ||
srotaāpattiphalapratipattau sarvasaṁyojanakṣayaḥ katamena phalena saṁgṛhītaḥ| prativacanaṁ| srotaāpattiphalena||
sakṛdāgāmimārgapratipattau sarvasaṁyojanakṣayaḥ katamena phalena saṁgṛhītaḥ| prativacanaṁ| srotaāpattiphalena, na kenacid vā||
sakṛdāgāmiphalapratipattau sarvasaṁyojanakṣayaḥ katamena phalena saṁgṛhītaḥ| prativacanaṁ| sakṛdāgāmiphalena||
anāgāmimārgapratipattau sarvasaṁyojana kṣayaḥ katamena pahalena saṁgṛhītaḥ| prativacanaṁ| sakṛdāgāmiphalena, na kenacid vā||
anāgāmiphalapratipattau sarvasaṁyojanakṣaya katamena phalena saṁgṛhītaḥ| prativacanaṁ| anāgāmiphalenaḥ||
arhanmārgapratipattau sarvasaṁyojanakṣayaḥ katamena phalena saṁgṛhītaḥ| prativacanaṁ anāgāmiphalenaḥ na kenacid vā||
arhatphalapratipattau sarvasaṁyojanakṣayaḥ katamena phalena saṁgṛhītaḥ| prativacanaṁ| arhatphalena||0||
(7) dṛṣṭiprāptau saṁyojanakṣayādhikāraḥ
dṛṣṭiprāptasya śrāvakasya aprahīṇe kāmarāge kāmadhātukabhāvanāheyasarvasaṁyojanakṣayaḥ katamena phalena saṁgṛhītaḥ| prativacanaṁ| sakṛdāgāmiphalena, na kenacid vā||
prahīṇakāmarāgasya aprahīṇe rūparāge rūpadhātukabhāvanāheyasarvasaṁyojanakṣayaḥ katamena phalena saṁgṛhītaḥ| prativacanaṁ| na kenacit||
prahīṇarūparāgasya aprahīṇe ārūpyarāge ārūpyadhātukabhāvanāheyasarvasaṁyojanakṣayaḥ katamena phalena saṁgṛhītaḥ| prativacanaṁ| na kenacit||0|| [phalasaṁgrahasaptakanirdeśaḥ pariniṣṭhitaḥ]||0||
3. niṣpattitrikaṁ
(1) śaikṣāśaikṣadharmādhikāraḥ
ka-srotaāpannapudgalaḥ
sarvasrotaāpannaniṣpādyaśaikṣadharmāḥ| kimeteṣāṁ dharmāṇāṁ srotaāpattiphalena saṁgrahaḥ| prativacanaṁ| saṁgraho vā, asaṁgraho vā| saṁgrahaḥ katamasya| prativacanaṁ| saṁskṛtasya srotaāpattiphalasya labdhasya avipraṇaṣṭasya| asaṁgrahaḥ katamasya| prativacanaṁ| sarvasrotaāpannaprāpyāṇāṁ praṇītānām anāsravendriyādisaṁskṛtadharmāṇāṁ||
nanu srotaāpattiphalasaṁgṛhītā dharmā ete śaikṣadharmāḥ kiṁ| prativacanaṁ| śaikṣā vā, naśaikṣanāśaikṣā vā| śaikṣaḥ katamaḥ| prativacanaṁ| saṁskṛtaṁ srotaāpattiphalaṁ| naśaikṣanāśaikṣaḥ katamaḥ| prativacanaṁ| asaṁskṛtaṁ srotaāpattiphalaṁ||
kha-sakṛdāgāmipudgalaḥ
sarvasakṛdāgāminiṣpādyaśaikṣadharmāḥ| kimeteṣāṁ dharmāṇāṁ sakṛdāgāmiphalena saṁgrahaḥ| prativacanaṁ| saṁgraho vā, asaṁgraho vā| saṁgrahaḥ katamasya| prativacanaṁ| saṁskṛtasya sakṛdāgāmiphalasya labdhasya avipraṇaṣṭasya| asaṁgrahaḥ katamasya| prativacanaṁ| sarvasakṛdāgāmiprāpyāṇāṁ praṇītānām anāsravendriyādisaṁskṛtadharmāṇāṁ||
nanu sakṛdāgāmiphalasaṁgṛhītā dharmā ete śaikṣadharmāḥ kiṁ| prativacanaṁ| śaikṣā vā, naśaikṣanāśaikṣā vā| śaikṣaḥ katamaḥ| prativacanaṁ| saṁskṛtaṁ sakṛdāgāmiphalaṁ| naśaikṣanāśaikṣaḥ katamaḥ| prativacanaṁ| asaṁskṛtaṁ sakṛdāgāmiphalaṁ||
ga-anāgāmipudgalaḥ
sarvānāgāminiṣpādyaśaikṣadharmāḥ| kimeteṣāṁ dharmāṇām anāgāmiphalenasaṁgrahaḥ| prativacanaṁ| saṁgraho vā, asaṁgraho vā| saṁgrahaḥ katamasya| prativacanaṁ| saṁskṛtasya anāgāmiphalasya labdhasya avipraṇaṣṭasya| asaṁgrahaḥ katamasya| prativacanaṁ| sarvānāgāmiprāpyāṇāṁ praṇītānām anāsravendriyādisaṁskṛtadharmāṇāṁ||
nanu anāgāmiphalasaṁgṛhītā dharmā ete śaikṣadharmāḥ kiṁ| prativacanaṁ| śaikṣā vā naśaikṣanāśaikṣā vā| śaikṣaḥ katamaḥ| prativacanaṁ| saṁskṛtam anāgāmiphalaṁ| naśaikṣanāśaikṣaḥ katamaḥ| prativacanaṁ| asaṁskṛtam anāgāmiphalaṁ||
gha-arhatpudgalaḥ
sarvārhanniṣpādyā aśaikṣadharmāḥ| kimeteṣāṁ dharmāṇām arhatphalena saṁgrahaḥ| prativacanaṁ| tathā||
nanu arhatphalasaṁgṛhītā dharmāḥ ete 'śaikṣadharmāḥ kiṁ| prativacanaṁ| aśaikṣā vā, naśaikṣanāśaikṣā vā| aśaikṣaḥ katamaḥ| prativacanaṁ| saṁskṛtam arhatphalaṁ| naśaikṣanāśaikṣaḥ katamaḥ| prativacanaṁ| asaṁskṛtam arhatphalaṁ||0||
(2) anāsravadharmādhikāraḥ
ka-srotaāpannapudgalaḥ
sarvasrotaāpannaniṣpādyānāsravadharmāḥ| kimeteṣāṁ dharmāṇāṁ srotaāpattiphalena saṁgrahaḥ| prativacanaṁ| saṁgraho vā, asaṁgraho vā| saṁgrahaḥ katamasya| prativacanaṁ| saṁskṛtāsaṁkṛtasya srotaāpattiphalasya labdhasya avipraṇaṣṭasya| asaṁgrahaḥ katamasya| sarvasrotaāpannaprāpyāṇāṁ praṇītānām anāsravendriyādisaṁskṛtadharmāṇāṁ, tatsākṣātkartavyasarvasaṁyojanakṣayasya, srotaāpattiprāpyasya apratisaṁkhyānirodhasya ca||
nanu srotaāpattiphalasaṁgṛhītā dharmā ete 'nāsravadharmāḥ kiṁ| prativacanaṁ| tathā||
kha-sakṛdāgāmipudgalaḥ
sarvasakṛdāgāminiṣpādyānāsravadharmāḥ| kimeteṣāṁ dharmāṇāṁ sakṛdāgāmiphalena saṁgrahaḥ| prativacanaṁ| saṁgraho vā, asaṁgraho vā| saṁgrahaḥ katamasya| prativacanaṁ| saṁskṛtāsaṁskṛtasya sakṛdāgāmiphalasya labdhasya avipraṇaṣṭasya| asaṁgrahaḥ katamasya| prativacanaṁ| sarvasakṛdāgāmiprāpyāṇāṁ praṇītānām anāsravendriyādisaṁskṛtadharmāṇāṁ, tatsākṣātkartavyasarvasaṁyojanakṣayasya, sakṛdāgāmiprāpyasya apratisaṁkhyānirodhasya ca||
nanu sakṛdāgāmiphalasaṁgṛhītā dharmā ete 'nāsravadharmāḥ kiṁ| prativacanaṁ| tathā||
ga-anāgāmipudgalaḥ
sarvānāgāminiṣpādyānasravadharmaḥ| kimeteṣāṁ dharmāṇām anāgāmiphalena saṁgrahaḥ| prativacanaṁ| saṁgraho vā, asaṁgraho vā| saṁgrahaḥ katamasya| prativacanaṁ| saṁskṛtāsaṁskṛtasya anāgāmiphalasya labdhasya avipraṇaṣṭasya| asaṁgrahaḥ katamasya| prativacanaṁ| sarvānāgāmiprāpyāṇāṁ praṇītānām anāsravendriyādisaṁskṛtadharmāṇāṁ, tatsākṣātkartavyasarvasaṁyojanakṣayasya, anāgāmiprāptasya apratisaṁkhyānirodhasya ca||
nanu anāgāmiphalasaṁgṛhītā dharmā ete anāsravadharmāḥ kiṁ| prativacanaṁ| tathā||
gha-arhatpudgalaḥ
sarvārhanniṣpādyānāsravadharmāḥ| kimeteṣāṁ dharmāṇām arhatphalena saṁgrahaḥ| prativacanaṁ| saṁgraho vā, asaṁgraho vā| saṁgrahaḥ katamasya| prativacanaṁ| saṁskṛtāsaṁskṛtasya arhatphalasya labdhasya avipraṇaṣṭasya| asaṁgrahaḥ katamasya| prativacanaṁ| arhatprāpyasya apratisaṁkhyānirodhasya||
nanu arhatphalasaṁgṛhītā dharmā ete 'nāsravadharmāḥ kiṁ| prativacanaṁ| tathā||
(3) sarvadharmādhikāraḥ
ka-srotaāpannapudgalaḥ
srotaāpannaniṣpādyasarvadharmāḥ| kimeteṣāṁ dharmāṇāṁ srotaāpattiphalena saṁgrahaḥ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| srotaāpannaniṣpādyānāṁ keṣāṁ cana dharmāṇāṁ na srotaāpattiphalena saṁgrahaḥ| tadyathā| srotaāpannaprāpyāṇāṁ praṇītānām anāsravendriyādisaṁskṛtadharmāṇāṁ, tatsākṣātkartavyasarvasaṁyojanakṣayasya, srotaāpannaprāpyasya apratisaṁkhyānirodhasya, sāsravadharmāṇāṁ ca||
kaścana dharmaḥ srotaāpattiphalasaṁgṛhīto na srotaāpannaniṣpādyaḥ| tadyathā| srotaāpattiphalam alabdhaṁ vipraṇaṣṭaṁ||
kaścana dharmaḥ srotaāpannaniṣpādyaḥ srotaāpattiphalasaṁgṛhītaśca| tadyathā| srotaāpattiphalaṁ labdham avipraṇaṣṭaṁ||
kaścana dharmo na srotaāpannaniṣpādyo nāpi srotaāpattiphalasaṁgṛhītaḥ| tadyathā| sthāpayitvā pūrvalakṣaṇaṁ||
kha-sakṛdāgāmipudgalaḥ
sakṛdāgāminiṣpādyasarvadharmāḥ| kimeteṣāṁ dharmāṇāṁ sakṛdāgāmiphalena saṁgrahaḥ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| sakṛdāgāminiṣpādyānāṁ keṣāṁcana dharmāṇāṁ na sakṛdāgāmiphalena saṁgrahaḥ| tadyathā| sakṛdāgāmiprāpyāṇāṁ praṇītānām anāsravendriyādisaṁskṛtadharmāṇāṁ, tatsākṣātkartavyasarvasaṁyojanakṣayasya, sakṛdāgāmiprāpyasya apratisaṁkhyānirodhasya, sāsravadharmāṇāṁ ca||
kaścana dharmaḥ sakṛdāgāmiphalasaṁgṛhīto na sakṛdāgāminiṣpādyaḥ| tadyathā| sakṛdāgāmiphalam alabdhaṁ vipraṇaṣṭaṁ||
kaścana dharmaḥ sakṛdāgāminiṣpādyaḥ sakṛdāgāmiphalasaṁgṛhītaśca| tadyathā| sakṛdāgāmiphalaṁ labdham avipraṇaṣṭaṁ||
kaścana dharmo na sakṛdāgāminiṣpādyo nāpi sakṛdāgāmiphalasaṁgṛhītaḥ| tadyathā| sthāpayitvā pūrvalakṣaṇaṁ||
ga-anāgāmipudgalaḥ
anāgāminiṣpādyasarvadharmāḥ| kimeteṣāṁ dharmāṇām anāgāmiphalena saṁgrahaḥ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| anāgāminiṣpādyānāṁ keṣāṁ cana dharmāṇāṁ na anāgāmiphalena saṁgrahaḥ| tadyathā| anāgāmiprāpyāṇāṁ praṇītānām anāsravendriyādisaṁskṛtadharmāṇāṁ, tatsākṣātkartavyasya sarvasaṁyojanakṣayasya, anāgāmiprāpyasya apratisaṁkhyānirodhasya, sāsravadharmāṇāṁ ca||
kaścana dharmo 'nāgāmiphalasaṁgṛhīto na anāgāminiṣpādyaḥ| tadyathā| anāgāmiphalam alabdhaṁ vipraṇaṣṭaṁ||
kaścana dharmo 'nāgāminiṣpādyo 'nāgāmiphalasaṁgṛhītaśca| tadyathā| anāgāmiphalaṁ labdham avipraṇaṣṭaṁ||
kaścana dharmo na anāgāminiṣpādyo nāpi ca anāgāmiphalasaṁgṛhītaḥ| tadyathā| sthāpayitvā pūrvalakṣaṇaṁ||
gha-arhatpudgalaḥ
arhanniṣpādyasarvadharmāḥ| kimeteṣāṁ dharmāṇām arhatphalena saṁgrahaḥ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| arhanniṣpādyānāṁ keṣāṁ cana dharmāṇāṁ na arhatphalena saṁgrahaḥ| tadyathā| arhatprāpyasya apratisaṁkhyānirodhasya, sāsravadharmāṇāṁ ca||
kaścana dharmā arhatphalasaṁgṛhīto na arhanniṣpādyaḥ| tadyathāḥ| arhatphalam alabdhaṁ vipraṇaṣṭaṁ||
kaścana dharmo 'rhanniṣpādyo na arhatphalasaṁgṛhīto| tadyathā| arhatphalaṁ labdham avipraṇaṣṭaṁ||
kaścana dharmo na arhanniṣpādyo nāpi ca arhatphalasaṁgṛhītaḥ| tadyathā| sthāpayitvā pūrvalakṣaṇaṁ||0|| [niṣpattitrikanirdeśaḥ pariniṣṭhitaḥ]||0||
4. cyutopapādaṣaḍākārāḥ
(1) prathama ākāraḥ
svadhātucyutopapannasya bhavopalaṁbhānupalaṁbhau
ka-kāmadhātucyutopapannaḥ
sarvaḥ kāmadhātucyutopapannaḥ, sa sarvaḥ kimupalabhate kāmabhavaṁ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| kaścana kāmadhātucyutopapanno nopalabhate kāmabhavaṁ| tadyathā| kāmadhātumagnotthito rūpadhātvantarābhavaḥ||
kaścana upalabhate kāmabhavaṁ na kāmadhātucyutopapannaḥ| tadyathā| rūpadhātumagnotthitaḥ kāmadhātvantarābhavaḥ||
kaścana kāmadhātucyutopapannaśca upalabhate ca kāmabhavaṁ| tadyathā| kāmadhātumagnotthitaḥ kāmadhātvantarābhavaḥ, upapattibhavaśca||
kaścana na ca kāmadhātucyutopapanno na ca upalabhate kāmabhavaṁ| tadyathā| rūpadhātucyuto rūpārūpyadhātūpapannaḥ| ārūpyadhātucyuto rūpārūpyadhātūpapannaḥ||
kha-rūpadhātucyutopapannaḥ
sarvo rūpadhātucyutopapannaḥ, sa sarvaḥ kimupalabhate rūpabhavaṁ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| kaścana rūpadhātucyutopapanno nopalabhate rūpabhavaṁ| tadyathā| rūpadhātumagnotthitaḥ kāmadhātvantarābhavaḥ||
kaścana upalabhate rūpabhavaṁ na rūpadhātucyutopapannaḥ| tadyathā| kāmadhātumagnotthito rūpadhātvantarābhavaḥ||
kaścana rūpadhātucyutopapannaśca upalabhate ca rūpabhavaṁ| tadyathā| rūpadhātumagnotthito rūpadhātvantarābhavaḥ, upapattibhavaśca||
kaścana na ca rūpadhātucyutopapanno na ca upalabhate rūpabhavaṁ| tadyathā| kāmadhātucyutaḥ kāmārūpyadhātūpapannaḥ| ārūpyadhātucyutaḥ kāmārūpyadhātūpapannaḥ||
ga-ārūpyadhātucyutopapannaḥ
sarva ārūpyadhātucyutopapannaḥ, sa sarvaḥ kimupalabhate ārūpyabhavaṁ| prativacanaṁ| ārūpyadhātucyutopapannaḥ sarva upalabhate ārūpyabhavaṁ||
kaścana upalabhate ārūpyabhavaṁ, sa na ārūpyadhātucyutaḥ, pratyuta ārūpyadhātūpapannaḥ| tadyathā| kāmarūpadhātucyuta ārūpyadhātūpapannaḥ||
gha-cyutopapannānāṁ parigaṇanaṁ
kāmadhātucyutopapannāḥ sarve kati| prativacanaṁ| catvāraḥ| tadyathā| āryapṛthagjanau kāmarūpadhātukau||
rūpadhātucyutopapannāḥ sarve kati| prativacanaṁ| trayaḥ| tadyathā| pṛthagjanaḥ kāmadhātukaḥ| āryapṛthagjanau rūpadhātukau||
ārūpyadhātucyutopannāḥ sarve kati| prativacanaṁ| dvau| āryapṛthagjanau ārūpyadhātukau||0||
(2) dvitīya ākāraḥ
nasvadhātucyutopapannasya bhavānupalaṁbhanānupalaṁbhau
ka-nakāmadhātucyutopapannaḥ
sarvo nakāmadhātucyutopapannaḥ, sa sarvaḥ kiṁ nopalabhate kāmabhavaṁ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| kaścana nakāmadhātucyutopapanno na nopalabhate kāmabhavaṁ| tadyathā| rūpadhātumagnotthitaḥ kāmadhātvantarābhavaḥ||
kaścana nopalabhate kāmabhavaṁ na nakāmadhātucyutopapannaḥ| tadyathā| kāmadhātumagnotthito rūpadhātvantarābhavaḥ||
kaścana nakāmadhātucyutopapannaśca nopalabhate ca kāmabhavaṁ| tadyathā| rūpadhātucyuto rūpārūpyadhātūpapannaḥ| ārūpyadhātūcyuto rūpārūpyadhātūpapannaḥ||
kaścana na ca nakāmadhātucyutopapanno na ca nopalabhate kāmabhavaṁ| tadyathā| kāmadhātumagnotthitaḥ kāmadhātvantarābhavaḥ, upapattibhavaśca||
kha-narūpadhātucyutopapannaḥ
sarvo narūpadhātucyutopapannaḥ, sa sarvaḥ kiṁ nopalabhate rūpabhavaṁ| prativacanaṁ| catasraḥ koṭayaḥ kartavyāḥ| kaścana narūpadhātucyutopapanno na nopalabhate rūpabhavaṁ| tadyathā| kāmadhātumagnotthito rūpadhātvantarābhavaḥ||
kaścana nopalabhate rūpabhavaṁ na narūpadhātucyutopapannaḥ| tadyathā| rūpadhātumagnotthitaḥ kāmadhātvantarābhavaḥ||
kaścana narūpadhātucyutopapannaśca nopalabhate na rūpabhavaṁ | tadyathā| kāmadhātucyutaḥ kāmārūpyadhātūpapannaḥ| ārupyadhātucyutaḥ kāmārūpyadhātūpapannaḥ||
kaścanaḥ na ca narūpadhātucyutopapanno na ca nopalabhate rūpabhavaṁ| tadyathā| rūpadhātumagnotthito rūpadhātvantarābhavaḥ, upapattibhavaśca||
ga-nārupyadhātucyutopapannaḥ
sarvo nārūpyadhātucyutopapannaḥ, sa sarvo nopalabhate kim ārūpyabhavaṁ| prativacanaṁ| nārūpyadhātucyutopapannaḥ sarvo nopalabhate ārūpyabhavaṁ||
kaścana nopalabhate ārupyabhavaṁ na nārūpyadhātucyutaḥ, pratyuta nārūpyadhātūpapannaḥ| tadyathā| ārūpyadhātucyutaḥ kāmarūpadhātūpapannaḥ||
gha- nacyutopapannānāṁ parigaṇanaṁ
nakāmadhātucyutopapannāḥ sarve kati | prativacanaṁ| paṁca| tadyathā| pṛthagjanaḥ kāmadhātukaḥ, āryapṛthagjanau rūpārūpyadhātukau||
narūpadhātucyutopapannāḥ sarve kati | prativacanaṁ | ṣaṭ| tadyathā| āryapṛthagjanau traidhātukau||
nārūpyadhātucyutopapannāḥ sarve kati| prativacanaṁ| catvāraḥ| tadyathā| āryapṛthagjanau kāmarūpadhātukau||0||
(3) tṛtīya ākāraḥ
svadhātucyutasya svaparadhātau nopapattiḥ
ka-kāmadhātucyutaḥ
asti kaścana kāmadhātucyuto na kāmadhātūpapannaḥ| prativacanaṁ| asti| tadyathā| utthitaḥ kāmarūpadhātuko 'ntarābhava ārūpyadhātūpapannaḥ, parinirvāṇo vā||
asti kaścana kāmadhātucyuto na rūpadhātūpapannaḥ| prativacanaṁ| asti| tadyathā| utthitaḥ kāmarūpadhātuko 'ntarābhava ārūpyadhātūpapannaḥ parinirvāṇo vā||
asti kaścana kāmadhātucyuto nārūpyadhātūpapannaḥ| prativacanaṁ| asti| tadyathā| utthitaḥ kāmarūpadhātuko 'ntarābhavaḥ, parinirvāṇo vā||
kha-rūpadhātucyutaḥ
asti kaścana rūpadhātucyuto na rūpadhātūpapannaḥ| prativacanaṁ| asti| tadyathā| utthitaḥ kāmarūpadhātuko 'ntarābhava ārūpyadhātūpapannaḥ, parinirvāṇo vā||
asti kaścana rūpadhātucyuto na kāmadhātūpapannaḥ| prativacanaṁ| asti| tadyathā| utthitaḥ kāmarūpadhātuko 'ntarābhava ārūpyadhātūpapannaḥ parinirvāṇo vā||
asti kaścana rūpadhātucyuto nārūpyadhātūpapannaḥ| prativacanaṁ| asti| tadyathā| utthitaḥ kāmarūpadhātuko 'ntarābhavaḥ, parinirvāṇo vā||
ga-ārūpyadhātucyutaḥ
asti kaścana ārūpyadhātucyuto nārūpyadhātūpapannaḥ| prativacanaṁ| asti| tadyathā| utthitaḥ kāmarūpadhātuko 'ntarābhavaḥ, parinirvāṇo vā||
asti kaścana ārūpyadhātucyuto na kāmadhātūpapannaḥ| prativacanaṁ| asti| tadyathā| utthitaḥ kāmarūpadhātuko 'ntarābhava ārūpyadhātūpapannaḥ, parinirvāṇo vā||
asti kaścana ārūpyadhātucyuto na rūpadhātūpapannaḥ| prativacanaṁ| asti| tadyathā| utthitaḥ kāmarūpadhātuko 'ntarābhava ārūpyadhātūpapannaḥ, parinirvāṇo vā||
gha-cyutānāṁ nopapannānāṁ parigaṇanaṁ
kāmadhātucyutā na kāmadhātūpapannāḥ sarve kati| prativacanaṁ| ṣaṭ| tadyathā| āryapṛthagjanau traidhātukau||
kāmadhātucyutā na rūpadhātūpapannāḥ sarve kati| prativacanaṁ| ṣaṭ| tadyathā| āryapṛthagjanau traidhātukau||
kāmadhātucyutā nārūpyadhātūpapannāḥ sarve kati| prativacanaṁ| catvāraḥ| tadyathā| āryapṛthagjanau kāmarūpadhātukau||
rūpadhātucyutā na rūpadhātūpapannāḥ sarve kati| prativacanaṁ| paṁca| tadyathā| pṛthagjanaḥ kāmadhātukaḥ, āryapṛthagjanau rūpārūpyadhātukau||
rūpadhātacyutā na kāmadhātūpapannāḥ sarve kati| prativacanaṁ| paṁca| tadyathā| pṛthagjanaḥ kāmadhātukaḥ, āryapṛthagjanau rūpārūpyadhātukau||
rūpadhātucyutā nārūpyadhātūpapannāḥ sarve kati| prativacanaṁ| trayaḥ| tadyathā| pṛthagjanaḥ kāmadhātukaḥ, āryapṛthagjanau rūpadhātakau||
ārūpyadhātucyutā nārūpyadhātūpapannāḥ sarve kati| prativacanaṁ| dvau| tadyathā| pṛthagjanaḥ kāmarūpadhātukaḥ||
ārūpyadhātucyutā na kāmadhātūpapannāḥ sava kati| prativacanaṁ| catvāraḥ| tadyathā| āryapṛthagjanau ārūpyadhātukau, pṛthagjanaḥ kāmarūpadhātukaḥ||
ārūpyadhātucyutā na rūpadhātūpapannāḥ sarve kati| prativacanaṁ| catvāraḥ| tadyathā| āryapṛthagjanau ārūpyadhātukau, pṛthagjanaḥ kāmarūpadhātukaḥ||
(4) caturtha ākāraḥ
svadhātucyutasya tridhātau nopapattiḥ
ka-cyutatrighātvanupapannanirdeśaḥ
asti kaścana kāmadhātucyuto na tridhātūpapannaḥ| prativacanaṁ| asti| tadyathā| utthitaḥ kāmarūpadhātuko 'ntarābhavaḥ, parinirvāṇo vā||
asti kaścana rūpadhātucyuto na tridhātūpapannaḥ| prativacanaṁ| asti| tadyathā| utthitaḥ kāmarūpadhātuko 'ntarābhavaḥ, parinirvāṇo vā||
asti kaścana ārūpyadhātucyuto na tridhātūpapannaḥ| prativacanaṁ| asti| tadyathā| utthitaḥ kāmarūpadhātuko 'ntarābhavaḥ, parinirvāṇo vā||
kha-cyutatridhātvanupapannaparigaṇanaṁ
kāmadhātucyutā na tridhātūpapannāḥ sarve kati| prativacanaṁ| catvāraḥ| tadyathā| āryapṛthagjanau kāmarūpadhātukau||
rūpadhātucyutā na tridhātūpapannāḥ sarve kati| prativacanaṁ| trayaḥ| tadyathā| pṛthagjanaḥ kāmadhātukaḥ, āryapṛthagjanau rūpadhātukau||
ārūpyadhātucyutā na tridhātūpapannāḥ sarve kati| prativacanaṁ| dvau| tadyathā| pṛthagjanaḥ kāmarūpadhātukaḥ||
(5) paṁcama ākāraḥ
aprahīṇarāgasyāpi nopapattiḥ
ka-aprahīṇarāgānupapannanirdeśaḥ
asti kaścana aprahīṇakāmarāgaḥ kṣīṇāyur na kāmadhātūpapannaḥ| prativacanaṁ| asti| utthitaḥ kāmadhātuko 'ntarābhavaḥ||
asti kaścana aprahīṇarūparāgaḥ kṣīṇāyur na kāmarūpadhātūpapannaḥ| prativacanaṁ| asti| tadyathā| utthitaḥ kāmarūpa[dhātuko] 'ntarābhavaḥ||
asti kaścana aprahīṇārūpyarāgaḥ kṣīṇāyur na tridhātūpapannaḥ| asti| tadyathā| utthitaḥ kāmarūpadhātuko 'ntarābhavaḥ||
kha-aprahīṇarāgānupapannaparigaṇanaṁ
aprahīṇakāmarāgāḥ kṣīṇāyuṣo na kāmadhātūpapannāḥ sarve kati| prativacanaṁ| dvau| tadyathā| āryapṛthagjanau kāmadhātukau||
aprahīṇarūparāgāḥ kṣīṇāyuṣo na kāmarūpadhātūpapannāḥ sarve kati| prativacanaṁ| catvāraḥ| tadyathā| āryapṛthagjanau kāmarūpadhātukau||
aprahīṇārūpyarāgā kṣīṇāyuṣo na tridhātūpapannāḥ sarve kati| prativacanaṁ| catvāraḥ| tadyathā| āryapṛthagjanau kāmarūpadhātukau||
(6) ṣaṣṭha ākāraḥ
āryapṛthagjanānām anuśayasaṁyojanasaṁbandhaḥ
iha āryapṛthagjanau kāmadhātukau katyanuśayānuśayitau katisaṁyojanapratisaṁyuktau| prativacanaṁ| pṛthagjano 'ṣṭānavatyanuśayānuśāyitaḥ, navasaṁyojanapratisaṁyuktaḥ| āryo daśānuśayānuśāyitaḥ, ṣaṭsaṁyojanapratisaṁyuktaḥ||
āryapṛthagjanau rūpadhātukau katyanuśayānuśāyitau katisaṁyojanapratisaṁyuktau| prativacanaṁ| pṛthagjano dvāṣaṣṭyanuśayānuśāyitaḥ, ṣaṭsaṁyojanapratisaṁyuktaḥ| āryaḥ ṣaḍānuśayānuśayitaḥ, trisaṁyojanapratisaṁyuktaḥ||
āryapṛthagjanau ārūpyadhātukau katyanuśayānuśayitau katisaṁyojanapratisaṁyuktau| prativacanaṁ| pṛthagjana ekatriṁśadanuśayānuśayitaḥ, ṣaṭsaṁyojanapratisaṁyuktaḥ| āryas tryanuśayānuśayitaḥ, trisaṁyojanapratisaṁyuktaḥ||0|| [cyutopapādaṣaḍākāranirdeśaḥ pariniṣṭhitaḥ]||0||
iti jñānaprasthānasya dvitīye saṁyojanaskaṁdhe sattvā nāma tṛtīyo niḥśvāsaḥ||
dvitīye saṁyojanaskandhe
caturtho niḥśvāsaḥ
daśa dvārāṇi
uddeśaḥ
dvācatvāriṁśadanuśayitaṁ dve ālaṁbane samanantaraṁ sa[vitarkādi]|
indriya[saṁprayogaḥ] bhavatyabhavatī parijñā sākṣātkāraḥ-
iti vargavivakṣitaṁ||
1. dvācatvāriṁśadanuśayitaṁ
(1) dvācatvāriṁśanmātṛkoddeśaḥ
[1] dvāviṁśatirindriyāṇi|
[2] aṣṭādaśadhātavaḥ|
[3] dvādaśa āyatanāni|
[4] paṁca skaṁdhāḥ|
]5] paṁca upādānaskaṁdhāḥ|
[6] ṣaḍ dhātavaḥ|
[7] rūpiṇo 'rūpiṇo dharmāḥ|
[8] sanidarśanā anidarśanā dharmāḥ|
[9] sapratighā apratighā dharmāḥ|
[10] sāsravā anāsravā dharmāḥ|
[11] saṁskṛtā asaṁskṛtā dharmāḥ|
[12] atītā anāgatāḥ pratyutpannā dharmāḥ|
[13] kuśalā akuśalā avyākṛtā dharmāḥ|
[14] kāmadhātu rūpadhātu ārūpyadhātupratisaṁyuktā dharmāḥ|
[15] śaikṣā aśaikṣā naśaikṣanāśaikṣā dharmāḥ|
[16] darśanaheyā bhāvanāheyā aheyā dharmāḥ|
[17] catvāri satyāni|
[18] catvāri dhyānāni|
[19] catvāri apramāṇāni|
[20] catvāra ārūpyāḥ|
[21] aṣṭau vimokṣāḥ|
[22] aṣṭau abhibhvāyatanāni|
[23] daśakṛtsnāyatanāni|
[24] aṣṭau jñānāni|
[25] trayaḥ samādhayaḥ|
[26] trividhāḥ samādhayaḥ|
[27] trīṇi saṁyojanāni|
[28] trīṇi akuśalamūlāni|
[29] traya āsravāḥ|
[30] catvāra oghāḥ|
[31] catvāro yogāḥ|
[32] catvāri upādānāni|
[33] catvāraḥ kāyagranthāḥ|
[34] paṁca nīvaraṇāni|
[35] paṁca saṁyojanāni|
[36] paṁca avarabhāgīyasaṁyojanāni|
[37] paṁca ūrdhvabhāgīyasaṁyojanāni|
[38] paṁca dṛṣṭayaḥ|
[39] ṣaṭ tṛṣṇākāyāḥ|
[40] sapta anuśayāḥ|
[41] nava saṁyojanāni|
[42] aṣṭānavatiranuśayāḥ||
(2) anuśayasaṁbandhena nirdeśaḥ
cakṣurindriyaṁ yāvad ārūpyadhātukabhāvanāheyo 'vidyanuśayaḥ| ekaikam aṣṭānavatyanuśayeṣu katibhiranuśairanuśayitaṁ| prativacanaṁ| cakṣurindriyaṁ kāmadhātukaiḥ sarvatragaiḥ, bhāvanāheyaiśca, anuśayairanuśayitaṁ| śrotraghrāṇajihvākāyendriyāṇyapi tathā||
strīndriyaṁ kāmadhātukaiḥ sarvatragaiḥ, bhāvanāheyaiśca, anuśayairanuśayitaṁ| puruṣaduḥkhendriye api tathā||
jīvitendriyaṁ traidhātukeḥ sarvatragaiḥ, bhāvanāheyaiśca, anuśayairanuśayitaṁ| śraddhādīni paṁca indriyāṇyapi tathā||
mana indriyaṁ savair anuśayairanuśayitaṁ| upekṣendriyamapi tathā||
sukhendriyaṁ rūpadhātukaiḥ sarvaiḥ, kāmadhātukaiḥ sarvatragaiḥ, bhāvanāheyaiśca, anuśayairanuśayitaṁ||
saumanasyendriyaṁ rūpadhātukaiḥ sarvaiḥ, anāsravālaṁbanāṁ vicikitsāṁ tatsaṁprayuktāmavidyāṁ ca varjayitvā, sarvairanyaiḥ kāmadhātukaiḥ anuśayairanuśayitaṁ||
daurmanasyendriyaṁ kāmadhātukaiḥ sarvair anuśayairanuśayitaṁ||
trīṇi anāsravendriyāṇi ca anuśayairanuśayitāni||
cakṣuḥ śrotraghrāṇajihvākāya-rūpaśabdasparśa-cakṣuḥśrotrakāyavijñānaḥghātavaḥ kāṁarūpadhātukaiḥ sarvatragaiḥ, bhāvanāheyaiśca, anuśayairanuśayitāḥ| cakṣuḥśrotraghrāṇajihvākāyarūpaśabdasparśāyatanāni, rūpaskandhaḥ, rūpopādānaskandhaḥ, paurvikāḥ paṁca dhātavaḥ, rūpiṇaḥ sanidarśanāḥ sapratighā dharmā api tathā||
gandha rasajihvāghrāṇavijñānadhātavaḥ kāmadhātukaiḥ sarvatragaiḥ, bhāvanāheyaiśca, anuśayairanuśayitāḥ| gandharasāyatane api tathā||
manodharmamanovijñānadhātavaḥ savair anuśayairanuśayitāḥ| manodharmāyatane, paścimāś catvāraḥ skandhāḥ, paścimāś catvāra upādānaskandhāḥ, vijñānadhātuḥ, arūpiṇo 'nidarśanā apratighāḥ sāsravaḥsaṁskṛtaḥ dharmāḥ, atītā anāgatāḥ pratyutpannā naśaikṣanāśaikṣadharmā api tathā||
anāsravā asaṁskṛtā dharmā nānuśayairanuśayitāḥ| śaikṣāḥ, aśaikṣāḥ, aheyāśca dharmā api tathā||
kuśalāḥ, bhāvanāheyāśca dharmās traidhātukaiḥ sarvatragaiḥ, bhāvanāheyaiśca, anuśayairanuśayitāḥ||
akuśalāḥ, kāmadhātupratisaṁyuktāśca dharmāḥ kāmadhātukaiḥ sarvair anuśayairanuśayitāḥ||
avyākṛtā dharmā rūpārūpyadhātukaiḥ sarvaiḥ, kāmadhātukair dvivargīyaiḥ, samudayadarśanaheyaiśca sarvatragaiḥ, anuśayairanuśayitāḥ||
rūpadhātupratisaṁyuktā dharmā rūpadhātukaiḥ sarvair anuśayairanuśayitāḥ||
ārūpyadhātupratisaṁyuktā dharmā ārūpyadhātukaiḥ sarvair anuśayairanuśayitāḥ||
darśanaheyā dharmāḥ sarvair darśanaheyair anuśayairanuśayitāḥ||
duḥkhasamudayasatye sarvair anuśayairanuśayite||
nirodhamārgasatye nānuśayairanuśayite| dharmānvayaduḥkhasamudayanirodhamārgajñānāni trayaḥ samādhayaścāpi tathā||
catvāri dhyānāni| rūpadhātakaiḥ sarvair anuśayairanuśayitāni||
catvāri apramāṇāni rūpadhātukaiḥ sarvatragaiḥ, bhāvanāheyaiśca, anuśayairanuśayitāni| paurvikāstrayo vimokṣāḥ, aṣṭau abhibhvāyatanāni, paurvikāṇi aṣṭau kṛtsnāyatanāni, paracittajñānaṁ cāpi tathā||
catvāra ārūpyā ārūpyadhātukaiḥ sarvair anuśayairanuśayitāḥ||
paścimāḥ paṁca vimokṣāḥ, paścime dve kṛtsnāyatane ca ārūpyadhātukaiḥ sarvatragaiḥ, bhāvanāheyaiśca, anuśayairanuśayitāni||
saṁvṛtijñānaṁ, varjayitvā anāsravalaṁbanāṁ dṛṣṭiṁ, sarvairanyairanuśayairanuśayitaṁ||
trividhasamādhayas traidhātukaiḥ sarvatragaiḥ, bhāvanāheyaiśca, anuśayairanuśayitāḥ||
satkāyadṛṣṭisaṁyojanaṁ duḥkhadarśanaheyaiḥ sarvaiḥ, samudayadarśanaheyaiśca sarvatragaiḥ, anuśayairanuśayitaṁ| satkāyadṛṣṭyavarabhāgīyasaṁyojanaṁ satkāyadṛṣṭyantagrāhadṛṣṭī cāpi tathā||
śīlavrataparāmarśasaṁyojanaṁ duḥkhadarśanaheyaiḥ sarvaiḥ, samudayadarśanaheyaiśca sarvatragaḥ, mārgadarśanaheyaiḥ sāsravālaṁbanaiḥ, anuśayairanuśayitaṁ| śīlavratopādānaṁ, śīlavrataparāmarśakāyagranthaḥ, śīlavrataparāmarśāvarabhāgīyasaṁyojanaṁ cāpi tathā||
vicikitsāsaṁyojanaṁ darśanaheyaiḥ sāsravālaṁbanaiḥ, vicikitsāsaṁprayuktayā anāsravālaṁbanayā avidyayā ca, anuśayairanuśayitaṁ| vicikitsāvarabhāgīyasaṁyojanaṁ, vicikitsānuśayaḥ, vicikitsāsaṁyojanaṁ cāpi tathā||
lobhadveṣākuśalamūle kāmadhātukaiḥ sāsravālaṁbanair anuśayairanuśayite| paurvikau dvau kāyagranthau, paurvike dve nīvaraṇe, pratighasaṁyojanaṁ, paurvike dve avarabhāgīyasaṁyojane, paurvikau dvāvanuśayau, [navasaṁyojaneṣu] pratighasaṁyojanaṁ cāpi tathā||
mohākuśalamūlaṁ kāmadhātukaiḥ, varjayitvā anāsravālaṁbanāmavidyām, sarvair anyair anuśayairanuśayitaṁ||
kāmāsravaḥ kāmadhātukaiḥ sarvair anuśayairanuśayitaḥ| oghayogopādānānāṁ kāmaḥ, styānamiddhauddhatyanīvaraṇe cāpi tathā||
bhavāsravo rūpārūpyadhātukaiḥ sarvair anuśayairanuśayitaḥ| oghayogayor bhavaḥ, ātmavādopādānaṁ cāpi tathā||
avidyāsravo varjayitvā anāsravalaṁbanām avidyāṁ sarvair anyair anuśayairanuśayitaḥ| oghayogayor avidyā, avidyānuśayaḥ, avidyāsaṁyojanaṁ cāpi tathā||
oghayogayor dṛṣṭir darśanaheyaiḥ sāsravālaṁbanaiḥ, dṛṣṭisaṁprayuktayā anāsravālaṁbanayā avidyayā ca, anuśayairanuśayitā| dṛṣṭiparāmarśaḥ, mithyādṛṣṭiḥ, dṛṣṭyanuśayaḥ, dṛṣṭisaṁyojanaṁ cāpi tathā||
idaṁsatyābhiniveśakāyagrantho darśanaheyaiḥ sāsravālaṁbanair anuśayairanuśayitaḥ| dṛṣṭiparāmarśaḥ, parāmarśasaṁyojanaṁ cāpi tathā||
kaukṛtyanīvaraṇaṁ kāmadhātukaiḥ sarvatragaiḥ, bhāvanāheyaiśca, anuśayairanuśayitaṁ| [paṁcasaṁyojaneṣu] īrṣyāmātsaryasaṁyojane, ghrāṇajihvāsaṁsparśajatṛṣṇākāyau, [navasaṁyojaneṣu] īrṣyāmātsaryasaṁyojane cāpi tathā||
vicikitsānīvaraṇaṁ kāmadhātukair darśanaheyaiḥ sāsravālaṁbanaiḥ, vicikitsāsaṁprayuktayā ca anāsravālaṁbanayā avidyayā, anuśayairanuśayitaṁ||
rāgamānasaṁyojane traidhātukaiḥ sāsravālaṁbanair anuśayairanuśayite| manaḥsaṁsparśajatṛṣṇākāyaḥ, mānānuśayaḥ, tṛṣṇāmānasaṁyojane cāpi tathā||
rūparāgo rūpadhātukaiḥ sarvatragaiḥ bhāvanāheyaiśca, anuśayairanuśayitaḥ||
ārūpyarāga ārūpyadhātukaiḥ sarvatragaiḥ, bhāvanāheyaiśca, anuśayairanuśayitaḥ||
paścimāni trīṇi ūrdhvabhāgīyasaṁyojanāni rūpārūpyadhātukaiḥ sarvatragaiḥ, bhāvanāheyaiśca, anuśayairanuśayitāni||
cakṣuḥśrotrakāyasaṁsparśajatṛṣṇākāyāḥ kāmarūpadhātukaiḥ sarvatragaiḥ, bhāvanāheyaiśca, anuśayairanuśayitāḥ||
bhavarāgānuśayo rūpārūpyadhātukai sāsravālaṁbanair anuśayairanuśayitaḥ||
kāmadhātukaduḥkhadarśanaheyānuśayāḥ kāmadhātukair duḥkhadarśanaheyaiḥ sarvaiḥ, samudayadarśanaheyaiśca sarvatragaiḥ, anuśayairanuśayitāḥ||
kāmadhātukasamudayadarśanaheyānuśayāḥ kāmadhātukaiḥ samudayadarśanaheyai sarvaiḥ, duḥkhadarśanaheyaiśca sarvatragaiḥ, anuśayairanuśayitāḥ||
kāmadhātukanirodhadarśanaheyānuśayāḥ kāmadhātukair nirodhadarśanaheyair varjayitvā anāsravālaṁbanām āveṇikīm avidyāṁ sarvairanyaiḥ, sarvatragaiśca, anuśayairanuśayitāḥ||
kāmadhātukamārgadarśanaheyānuśayāḥ kāmadhātukair mārgadarśanaheyair varjayitvā anāsravālaṁbanām āveṇikīm avidyāṁ sarvairanyeḥ, sarvatragaiśca, anuśayairanuśayitāḥ||
kāmadhātukabhāvanāheyānuśayāḥ kāmadhātukair bhāvanāheyaiḥ sarvaiḥ, sarvatragaiśca, anuśayairanuśayitāḥ||
rūpārūpyadhātukānāṁ paṁcavargīyānuśayānāṁ vistaranirdeśo 'pi tathā| viśeṣaḥ svadhātunirdeśyaḥ||0|| [dvācatvāriṁśadanuśayitanirdeśaḥ pariniṣṭhitaḥ]||0||
2-3 dve ālaṁbane
tattadālaṁbana-tattadālaṁbanālaṁbanavijñānayoranuśayānuśayitatvaṁ
cakṣurindriya-yāvad-ārūpyadhātukāvidyānuśayālaṁbanavijñānaṁ, ālaṁbanālaṁbanavijñānaṁ ca| ekaikamaṣṭānavatyanuśayeṣu katibhiranuśayairanuśayitaṁ| prativacanaṁ| cakṣurindriyālaṁbanavijñānaṁ kāmarūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ traidhātukaiś caturvargīyaiḥ| śrotraghrāṇajihvākāyendriyāṇyapi tathā||
strīndriyālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukaiś caturvargīyaiḥ| rūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| puruṣaduḥkhendriye api tathā||
jīvitendriyālaṁbanavijñānaṁ traidhātukais trivargīyaiḥ| ālaṁbanālaṁbanavijñānaṁ traidhātukaiś caturvargīyaiḥ||
mana indriyālaṁbanavijñānam, ālaṁbanālaṁbanavijñānaṁ [ca], saṁskṛtālaṁbanaiḥ| upekṣendriyamapi tathā||
sukhendriyālaṁbanavijñānaṁ kāmadhātukaiś caturvargīyaiḥ| rūpadhātukaiḥ saṁskṛtālaṁbanaiḥ| ārūpadhātukair dvivargīyaiḥ| sarvatragaiśca| ālaṁbanālaṁvanavijñānaṁ kāmārūpyadhātukaiś caturvargīyaiḥ| rūpadhātukaiḥ saṁskṛtālaṁbanaiḥ||
saumanasyendriyālaṁbanavijñānaṁ kāmarūpadhātukaiḥ saṁskṛtālaṁbanaiḥ| ārūpyadhātukair dvivargīyaiḥ| sarvatragaiśca| ālaṁbanālaṁbanavijñānaṁ kāmarūpadhātukaiḥ saṁskṛtālaṁbanaīḥ| ārūpyadhātukaiś caturvargīyaiḥ||
daurmanasyendriyālaṁbanavijñānaṁ kāmadhātukaiḥ sāsravālaṁbanaiḥ| rūpadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukaiḥ saṁskṛtālaṁbanaiḥ| rūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca||
śraddhādipaṁcendriyālaṁbanavijñānam, ālaṁbanālaṁbanavijñānaṁ [ca] traidhātukaiś catuvargīyaiḥ||
tryanāsravendriyālaṁbanavijñānaṁ traidhātukair dvivargīyaiḥ| sarvatragaiśca| ālaṁbanālaṁbanavijñānaṁ traidhātukaiś caturvargīyaiḥ||
cakṣuḥśrotraghrāṇajihvākāyarūpaśabdasparśadhātvālaṁbanavijñānaṁ kāmarūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ traidhātukaiś caturvargīyaiḥ| cakṣuśrotraghrāṇajihvākāyarūpaśabdasparśāyatanāni, rūpopādānaskandhaḥ, paurvikāḥ paṁca dhātavaḥ, sanidarśanāḥ sapratighā dharmā api tathā||
gandharasaghrāṇajihvāvijñānadhātvālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukaiś caturvagīyaiḥ| rūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| gandharasāyatane api tathā||
cakṣuḥśrotrakāyavijñānaghātvālaṁbanavijñānaṁ kāmarūpadhātukais trivargīyaiḥ| ālaṁbanālaṁbanavijñānaṁ kāmarūpadhātukaiś caturvargīyaiḥ| ārūpyadhātukair dvivargīyaiḥ| sarvatragaiśca||
manodhātumanovijñānadhātvālaṁbanavijñānam, ālaṁbanālaṁbanavijñānaṁ [ca]saṁskṛtālaṁbanaiḥ| mana ātayanaṁ, paścimāś catvāraḥ skandhāḥ, saṁskṛtadharmāḥ, atītānāgatapratyutpanna dharmā api tathā||
dharmadhātvālaṁbanavijñānaṁ traidhātukaiḥ sarvaiḥ| ālaṁbanālaṁbanavijñānaṁ saṁskṛtālaṁbanaiḥ| dharmāyatanam arūpiṇo 'nidarśanā apratighāḥ kuśalā dharmā api tathā||
rūpaskaṁdhālaṁbanavijñānaṁ kāmarūpadhātukaiś caturvargīyaiḥ| ārūpyadhātukair dvivargīyaiḥ| sarvatragaiśca| ālaṁbanālaṁbanavijñānaṁ traidhātukaiś caturvargīyaiḥ| rūpiṇo dharmā api tathā||
paścimacaturupādānaskaṁdhālaṁbanavijñānaṁ sāsravālaṁbanaiḥ| ālaṁbanālaṁbanavijñānaṁ saṁskṛtālaṁbanaiḥ| vijñānadhātuḥ sāsravadharmā darśanaheyadharmā api tathā||
anāsravadharmālaṁbanavijñānaṁ traidhātukaistrivargīyaiḥ| sarvatragaiśca| ālaṁbanālaṁbanavijñānaṁ saṁskṛtālaṁbanaiḥ| aheyadharmā api tathā||
asaṁskṛtadharmālaṁbanavijñānaṁ traidhātukair dvivargīyaiḥ| sarvatragaiśca| ālaṁbanālaṁbanavijñānaṁ saṁskṛtālaṁbanaiḥ||
akuśaladharmālaṁbanavijñānaṁ kāmadhātukaiḥ sāsravālaṁbanaiḥ| rūpadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukaiḥḥ saṁskṛtālaṁbanaiḥ| rūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| kāmadhātupratisaṁyuktadharmā api tathā||
avyākṛtadharmālaṁbanavijñānaṁ kāmadhātukais trīvargīyaiḥ| rūpārūpyadhātukaiḥ saṁskṛtālaṁbanaiḥ| ālaṁbanālaṁbanavijñānaṁ kāmadhātukaiśa caturvargīyaiḥ| rūpārūpyadhātukaiḥ saṁskṛtālaṁbanaiḥ||
rūpadhātupratisaṁyuktadharmālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpadhātukaiḥ sāsravālaṁbanaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpadhātukaiḥ saṁskṛtālaṁbanaiḥ| ārūpyadhātukaiśa caturvargīyaiḥ||
ārūpyadhātupratisaṁyuktadharmālaṁbanavijñānaṁ kāmarūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sāsravālaṁbanaiḥ| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpadhātukaiś caturvargīyaiḥ| ārūpyadhātukaiḥ saṁskṛtālaṁbanaiḥ||
śaikṣāśaikṣadharmālaṁbanavijñānaṁ traidhātukair dvivargīyaiḥ| sarvatragaiśca| ālaṁbanālaṁbanavijñānaṁ traidhātakaiś caturvargīyaiḥ||
naśaikṣanāśaikṣadharmālaṁbanavijñānaṁ traidhātukaiś caturvargīyaiḥ| mārgadarśanaheyaiḥ sāsravālaṁbanaiśca| ālaṁbanālaṁbanavijñānaṁ saṁskṛtālaṁbanaiḥ||
bhāvanāheyadharmālaṁbanavijñānaṁ traidhātukais trivargīyaiḥ| ālaṁbanālaṁbanavijñānaṁ traidhātukaiś caturvargīyaiḥ ||
duḥkhasamudayasatyālaṁbanavijñānaṁ sāsravālaṁbanaiḥ| ālaṁbanālaṁbanavijñānaṁ saṁskṛtālaṁbanaiḥ| saṁvṛtijñānamapi tathā||
nirodhasatyālaṁbanavijñānaṁ traidhātukair dvivargīyaiḥ| sarvatragaiśca| ālaṁbanālaṁbanavijñānaṁ saṁskṛtālaṁbanaiḥ||
mārgasatyālaṁbanavijñānaṁ traidhātukair dvivargīyaiḥ| sarvatragaiśca| ālaṁbanālaṁbanavijñānaṁ traidhātukaiś caturvargīyaiḥ| duḥkhasamudayanirodhamārgajñānāni trayaḥ samādhayaścāpi tathā||
caturdhyānālaṁbanavijñānaṁ kāmadhātukaiś catuvargīyaiḥ| rūpadhātukaiḥ saṁskṛtālaṁbanaiḥ| ārūpyadhātukair dvivargīyaiḥ| sarvatragaiśca| ālaṁbanālaṁbanavijñānaṁ kāmārūpyadhātukaiś caturvargīyaiḥ| rūpadhātukaiḥ saṁskṛtālaṁbanaiḥ||
maitrīkarūṇopekṣā'pramāṇālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpārūpyadhātukaiś caturvargīyaiḥ| śubhavimokṣaḥ, paścimāni catvāri abhibhvāyatanāni, aṣṭau paurvikāṇi kṛtsnāyatanāni cāpi tathā||
muditā'pramāṇālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyeḥ| rūpadhātukaiś caturvargīyaiḥ| ārūpyadhātukair, dvivargīyaiḥ| sarvatragaiśca| ādyau dvau vimokṣau, paurvikāṇi catvāri abhibhvāyatanāni cāpi tathā||
paurvikatryārūpyālaṁbanavijñānam ālaṁbanālaṁbanavijñānaṁ [ca] kāmadhātukais trivargīyaiḥ| rūpadhātukaiś caturvargīyaiḥ| ārūpyadhātukaiḥ saṁskṛtālaṁbanaiḥ||
naivasaṁjñānāsaṁjñāyatanālaṁbanavijñānaṁ kāmarūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sāsravālaṁbanaiḥ| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpadhātukaiś caturvargīyaiḥ| ārūpyadhātukaiḥ saṁskṛtālaṁbanaiḥ||
ākāśavijñānānantyāyatanākiṁcanyāyatanavimokṣālaṁbanavijñānam ālaṁbanālaṁbanavijñānaṁ [ca] kāmadhātukais trivargīyaiḥ| rūpārūpyadhātukaiś caturvargīyaiḥ||
paścimayor dvayor vimokṣayoḥ paścimayor dvayoḥ kṛtsnāyatanayośca, ālaṁbanavijñānaṁ traidhātukais trivargīyaiḥ| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpārūpyadhātukaiś caturvargīyaiḥ||
dharmajñānālaṁbanavijñānaṁ kāmadhātukair dvivargīyaiḥ| sarvatragaiśca| rūpadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ| kāmadhātukaiś caturvargīyaiḥ| rūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca||
anvayajñānālaṁbanavijñānaṁ rūpārūpyadhātukair dvivargīyaiḥ| sarvatragaiśca| kāmadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpārūpyadhātukaiś caturvargīyaiḥ||
paracittajñānālaṁbanavijñānaṁ kāmarūpadhātukaiś caturvargīyaiḥ| ārūpyadhātukair dvivargīyaiḥ| sarvatragaiśca| ālaṁbanālaṁbanavijñānaṁ traidhātukaiś caturvargīyaiḥ||
trividhasamādhyālaṁbanavijñānaṁ traidhātukais trivargīyaiḥ| ālaṁbanālaṁbanavijñānaṁ traidhātukaiś caturvargīyaiḥ||
satkāyadṛṣṭisaṁyojanālaṁbanavijñānaṁ traidhātukais trivargīyaiḥ| ālaṁbanālaṁbanavijñānaṁ traidhātukaiś caturvargīyaiḥ| satkāyadṛṣṭyavarabhāgīyasaṁyojanaṁ, satkāyadṛṣṭyantagrāhadṛṣṭī api tathā||
śīlavrataparāmarśasaṁyojanālaṁbanavijñānaṁ traidhātukais trivargīyaiḥ| mārgadarśanaheyaiśca sāsravālaṁbanaiḥ| ālaṁbanālaṁbanavijñānaṁ traidhātukaiścaturvargīyaiḥ| śīlavrataparāmarśaḥ, śīlavrataparāmarśakāyagranthaḥ, śīlavrataparāmarśāvarabhāgīyasaṁyojanaṁ, śīlavratopādānaṁ cāpi tathā||
vicikitsāsaṁyojanālaṁbanavijñānaṁ sāsravālaṁbanaiḥ| ālaṁbanālaṁbanavijñānaṁ saṁskṛtālaṁbanaiḥ| āsravaughayogānām avidyā, dṛṣṭyupādānaṁ, idaṁsatyābhiniveśakāyagranthaḥ rāgamānasaṁyojane, vicikitsāvarabhāgīyasaṁyojanaṁ, mithyādṛṣṭiḥ, dṛṣṭiparāmarśaḥ, manaḥsaṁsparśajatṛṣṇākāyaḥ, mānāvidyādṛṣṭivicikitsānuśayāḥ, tṛṣṇāmānāvidyādṛṣṭiparāmarśavicikitsāsaṁyojanāni cāpi tathā||
trayāṇām akuśalendriyāṇāṁ, kāmāsravasya ca, ālaṁbanavijñānaṁ kāmadhātukaiḥ sāsravālaṁbanaiḥ| rūpadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukaiḥ saṁskṛtālaṁbanaiḥ| rūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| oghayogopādānānāṁ kāmaḥ, paurvikau dvau kāyagranthau kaukṛtyaṁ varjayitvā anyāni nīvaraṇāni, pratighasaṁyojanaṁ, paurvike dve avarabhāgīyasaṁyojane, kāmarāgapratighānuśayau, pratighasaṁyojanaṁ cāpi tathā||
bhavāsravālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpārūpyadhātukaiḥ sāsravālaṁbanaiḥ| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpārūpyadhātukaiḥ saṁskṛtālaṁbanaiḥ| āsravaughayogānāṁ bhavaḥ, ātmavādopādānaṁ, bhavarāgānuśayaś cāpi tathā||
kaukṛtyanīvaraṇālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukaiś caturvargīyaiḥ| rūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| [paṁcasaṁyojanānām] īrṣyāmātsaryasaṁyojane, ghrāṇajihvāsaṁsparśajatṛṣṇākāyau, [navasaṁyojanānām] īrṣyāmātsaryasaṁyojane cāpi tathā||
rūparāgordhvabhāgīyasaṁyojanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpārūpyadhātukaiś caturvargīyaiḥ||
paścimacaturūrdhvabhāgīyasaṁyojanālaṁbanavijñānaṁ traidhātukais trivargīyaiḥ| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpārūpyadhātukaiś caturvargīyaiḥ||
cakṣuḥśrotrakāyasaṁsparśajatṛṣṇākāyālaṁbanavijñānaṁ kāmarūpadhātukais trivargīyaiḥ| ālaṁbanālaṁbanavijñānaṁ kāmarūpadhātukaiś caturvargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca||
kāmadhātukānāṁ duḥkhasamudayadarśanena bhāvanayā ca heyānāmanuśayānām ālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukaiś caturvargīyaiḥ| rūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca||
kāmadhātukanirodhadarśanaheyānuśayālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| nirodhadarśanaheyaiśca sāsravālaṁbanaiḥ| rūpadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukaiḥ saṁskṛtālaṁbanaiḥ| rūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca||
kāmadhātukamārgadarśanaheyānuśayālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| mārgadarśanaheyaiśca sāsravālaṁbanaiḥ| rūpadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukaiśa caturvargīyaiḥ| rūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca||
rūpadhātukānāṁ duḥkhasamudayadarśanena bhāvanayā ca heyānām anuśayānām ālaṁbanavijñānaṁ kāmarūpadhātukais trivargīyaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpārūpyadhātukaiś caturvargīyaiḥ||
rūpadhātukanirodhadarśanaheyānuśayālaṁbanavijñānaṁ kāmarūpadhātukais trivargīyaiḥ| rūpadhātukaiśca nirodhadarśanaheyaiḥ sāsravālaṁbanaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpadhātukaiḥ saṁskṛtālaṁbanaiḥ| ārūpyadhātukaiś caturvargīyaiḥ||
rūpadhātukamārgadarśanaheyānuśayālaṁbanavijñānaṁ kāmarūpadhātukais trivargīyaiḥ| rūpadhātukaiśca mārgadarśanaheyaiḥ sāsravālaṁbanaiḥ| ārūpyadhātukaiḥ sarvatragaiḥ| bhāvanāheyaiśca| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpārūpyadhātukaiś caturvargīyaiḥ||
ārūpyadhātukānāṁ duḥkhasamudayadarśanena bhāvanayā ca heyānām anuśayānām alaṁbanavijñānaṁ traidhātukais trivargīyaiḥ| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpārūpyadhātukaiś caturvargīyaiḥ||
ārūpyadhātukanirodhadarśanaheyānuśayālaṁbanavijñānaṁ traidhātukais trivargīyaiḥ| ārūpyadhātukaiśca nirodhadarśanaheyaiḥ sāsravālaṁbanaiḥ| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpadhātukaiś caturvargīyaiḥ| ārūpyadhātukaiḥ saṁskṛtālaṁbanaiḥ||
ārūpyadhātukamārgadarśanaheyānuśayālaṁbanavijñānaṁ traidhātukais trivargīyaiḥ| ārūpyadhātukaiśca mārgadarśanaheyaiḥ sāsravālaṁbanaiḥ| ālaṁbanālaṁbanavijñānaṁ kāmadhātukais trivargīyaiḥ| rūpārūpyadhātukaiścaturvargīyaiḥ||0|| [dvyālaṁbananidaśaḥ pariniṣṭhitaḥ]||0||
4. samanantara [cittotpādaḥ]
mana indriyaṁ yāvad ārūpyadhātukabhāvanāheyāvidyānuśayaḥ| ekaikaṁ traidhātukapaṁcadaśavargīyeṣu citteṣu samanantaraṁ janayati kati cittāni| prativacanaṁ| mana indriyaṁ samanantaraṁ janayati paṁcadaśa cittāni| upekṣendriyaṁ śraddhādīni paṁcendriyāṇi cāpi tathā||
sukhendriyaṁ samanantaraṁ janayatyekādaśacittāni||
duḥkhendriyaṁ samanantaraṁ janayati paṁca cittāni| daurmanasyendriyamapi tathā||
saumanasyendriyaṁ samanantaraṁ janayati daśa cittāni||
anājñātamājñāsyāmīndriyaṁ samanantaraṁ na janayati cittaṁ||
ājñā-''jñātāvīndriye samanantaraṁ janayatastrīṇi cittāni||
cakṣuḥśrotrakāyavijñānadhātavaḥ samanantaraṁ janayanti daśa cittāni||
ghrāṇajihvāvijñānadhātū samanantaraṁ janayataḥ paṁca cittāni| akuśaladharmā api tathā||
mano-dharma-manovijñānadhātavaḥ samanantaraṁ janayanti paṁcadaśa cittāni| mano-dharmāyatane, paścimāśa catvāraḥ skandhāḥ, paścimāś catvāra upādānaskandhāḥ, vijñānadhātuḥ, arūpiṇo 'nidarśanā apratighāḥ sāsravāḥ saṁskṛtā dharmāḥ, pratyutpannāḥ kuśalā avyākṛtās tridhātupratisaṁyuktā naśaikṣanāśaikṣā darśanabhāvanāheyā dharmāś cāpi tathā||
anāsravadharmāḥ samanantaraṁ janayanti trīṇi cittāni| śaikṣā aśaikṣā aheyā dharmāś cāpi tathā||
atītadharmāḥ samanantaraṁ janayanti dve citte||
anāgatadharmā na janayanti cittaṁ||
duḥkhasamudayasatye samanantaraṁ janayataḥ paṁcadaśa cittāni| catvāri dhyānāni, catvāra ārūpyā, saṁvṛtijñānaṁ cāpi tathā||
mārgasatyaṁ samanantaraṁ janayati trīṇi cittāni| duḥkhasamudayanirodhamārgānvayajñānāni, trayaḥ samadhayaś cāpi tathā||
catvāri apramāṇāni samanantaraṁ janayanti ṣaṭ cittāni| prathamadvitīyacaturthapaṁcamavimokṣāḥ, paurvikāṇi catvāri abhibhvāyatanāni paracittajñānaṁ cāpi tathā||
tṛtīyaṣaṣṭhasaptamavimokṣāḥ samanantaraṁ janayanti paṁca cittāni| paścimāni catvāri abhibhvāyatanāni, daśa kṛtsnāyatanāni cāpi tathā||
aṣṭamavimokṣo na janayati cittaṁ||
dharmajñānaṁ samanantaraṁ janayati dva citte||
trīṇi saṁyojanāni samanantaraṁ janayanti paṁcadaśa cittāni| bhavāvidyāsravau, oghayogayor, bhavo dṛṣṭir avidyā ca, paścimāni trīṇyupādānāni, paścimau dvau kāyagranthau, rāgamānasaṁyojane, paścimāni trīṇi avarabhāgīya saṁyojanāni, paścimāni catvāri ūrdhvabhāgīyasaṁyojanāni, paṁca dṛṣṭayaḥ, manaḥsaṁsparśajatṛṣṇākāyaḥ, paścimāḥ paṁcānuśayāḥ, tṛṣṇādiṣaṭsaṁyojanāni cāpi tathā||
trīṇyakuśalendriyāṇi kāmāsravaśca samanantaraṁ janayanti paṁca cittāni| oghayogopādānānāṁ kāmaḥ, paurvikau dvau kāyagranthau, paṁca nīvaraṇāni, pratigherṣyāmātsaryasaṁyojanāni, paurvike dve avarabhāgīyasaṁyojane, ghrāṇajihvāsaṁsparśajatṛṣṇākāyau, kāmarāgapratighānuśayau, pratigherṣyāmātsaryasaṁyojanāni cāpi tathā||
rūpārūpyarāgordhvabhāgīyasaṁyojane samanantaraṁ janayato dve citte||
paścimāni trīṇi ūrdhvabhāgīyasaṁyojanāni samanantaraṁ janayanti trīṇi cittāni||
cakṣuḥśrotrakāyasaṁsparśajatṛṣṇākāyāḥ samanantaraṁ janayanti daśa cittāni||
kāmadhātukāḥ ṣaṭtriśad anuśayāḥ samanantaraṁ janayanti paṁca cittāni||
rūpadhātukā ekatriṁśad anuśayāḥ samanantaraṁ janayanti daśa cittāni||
ārūpyadhātukā ekatriṁśad anuśayāḥ samanantaraṁ janayanti paṁcadaśa cittāni||0|| [samanantara(cittotpāda)nirdeśaḥ pariniṣṭhitaḥ]||0||
5. sa [vitarkatādi]
cakṣurindriyaṁ yāvad ārūpyadhātukabhāvanāheyāvidyānuśayaḥ| ekaikam upacitānuśayaṁ vaktavyaṁ kiṁ savitarkasavicāraṁ, kim avitarkasavicāraṁ, kim avitarkāvicāraṁ| prativacanaṁ| vaktavyaṁ cakṣurindriyam upacitānuśayaṁ trisamarpitaṁ| śrotraghrāṇajihvākāyajīvitamanaḥsukhasaumanasyaśraddhādipaṁcakendriyāṇi cāpi upacitānuśayāni tathā||
strīndriyam upacitānuśayaṁ savitarkasavicāraṁ| puruṣaduḥkhadaurmanasyendriyāṇi cāpi upacitānuśayāni tathā||
cakṣuḥśrotraghrāṇajihvākāyarūpaśabdaspraṣṭavyamanodharmamanovijñānadhātuva upacitānuśayās trisamarpitāḥ| cakṣuśrotraghrāṇajihvākāyarūpaśabdaspraṣṭavyamanodharmāyatanāni, paṁca skandhāḥ, paṁcopādānaskaṁdhāḥ, ṣaḍdhātavaḥ, rūpiṇo 'rūpiṇaḥ sanidarśanā anidarśanāḥ sapratighā apratighāḥ sāsravāḥ saṁskṛtā dharmāḥ, atītānāgatapratyutpannāḥ kuśalāvyākṛtāḥ rūpadhātupratisaṁyuktā naśaikṣanāśaikṣā darśanabhāvanāheyā dharmāścāpi upacitānuśayās tathā||
gandharasaghrāṇajihvāvijñānadhātava upacitānuśayāḥ savitarkasavicārāḥ| gandharasāyatane, akuśalāḥ kāmadhātupratisaṁyuktā dharmāścāpi upacitānuśayās tathā||
cakṣuḥśrotrakāyavijñānadhātava upacitānuśayāḥ savitarkasavicārā vā, avitarkasavicārā vā||
ārūpyadhātupratisaṁyuktā dharmā upacitānuśayā avitarkāvicārāḥ||
duḥkhasamudayasatye upacitānuśaye trisamarpite| catvāri apramāṇāni, ādyau dvau vimokṣau, paurvikāṇi catvāri abhibhvāyatanāni, paracittasaṁvṛttijñāne, trividhasamādhayaścāpi upacitānuśayāni tathā||
prathamadhyānamupacitānuśayaṁ savitarkasavicāraṁ vā, avitarkasavicāraṁ vā||
paścimāni trīṇi dhyānāni upacitānuśayāni avitarkāvicārāṇi| catvāra ārūpyāḥ, paścimāḥ ṣaḍ vimokṣāḥ, paścimāni catvāri abhibhvāyatanāni, daśakṛtsnāyatatāni cāpi upacitānuśayāni tathā||
trīṇi saṁyojanāni upacitānuśayāni trisamarpitāni| bhavāvidyā sravau, oghayogopānānānāṁ paścimāni trīṇi, paścimau dvau kāyagranthau, rāgamānasaṁyojane, paścimāni trīṇi aghobhāgīyasaṁyojanāni, varjayitvārūpyarāgam anyāni catvāri ūrdhvabhāgīyasaṁyojanāni, paṁca dṛṣṭayaḥ, ṣaṣṭhastṛṣṇākāyaḥ, paścimāḥ paṁcānuśayāḥ, tṛṣṇādiṣaṭsaṁyojanāni cāpi upacitānuśayāni tathā||
trīṇyakuśalendriyāṇi upacitānuśayāni savitarkasavicārāṇi| oghayogopādānānāṁ kāmaḥ, paurvikau dvau kāyagranthau, paṁca nīvaraṇāni, pratigherṣyāmātsaryasaṁyojanāni, paurvike dve avarabhāgīyasaṁyojane, ghrāṇajihvāsaṁsparśajatṛṣṇākāyau, ādyau dvāvanuśayau, pratigherṣyāmātsaryasaṁyojanāni cāpi upacitānuśayāni tathā||
ārūpyarāga upacitānuśayo 'vitarko 'vicāraḥ||
cakṣuśrotrakāyasaṁsparśajatṛṣṇākāyā upacitānuśayāḥ savitarkasavicārā vā, avitarkasavicārā vā||
kāmadhātukāḥ ṣaṭtriṁśadanuśayā upacitānuśayāḥ savitarkasavicārāḥ||
rūpadhātukā ekatriṁśadanuśayā upacitānuśayās trisamarpitāḥ||
ārūpyadhātukā ekatriṁśadanuśayā upacitānuśayā avitarkāvicārāḥ||0|| [savitarkatādinirdeśaḥ pariniṣṭhitaḥ]||0||
6. indriya[saṁprayogaḥ]
cakṣurindriyaṁ yāvad ārūpyadhātukabhāvanāheyāvidyānuśayaḥ| ekaikam anuśayānuśayitaṁ vaktavyaṁ saṁprayuktaṁ kiṁ sukhendriyeṇa, kiṁ duḥkhendriyeṇa, kiṁ saumanasyendriyeṇa, kiṁ daurmanasyendriyeṇa, kim upekṣendriyeṇa| prativacanaṁ| vaktavyaṁ cakṣurindriyam anuśayānuśayitaṁ caturbhirindriyaiḥ saṁprayuktaṁ varjayitvā duḥkhendriyaṁ| śrotraghrāṇajihvākāyajīvitasukhopekṣāśraddhādipaṁcakendriyāṇi cāpi anuśayānuśayitāni tathā||
strīndriyam anuśayānuśayitaṁ tribhirindriyaiḥ saṁprayuktaṁ varjayitvā sukhaduḥkhendriye| puruṣasaumanasyadormasyendriyāṇi cāpi anuśayānuśayitāni tathā||
mana indriyam anuśayānuśayitaṁ paṁcabhirindriyaiḥ saṁprayuktaṁ||
duḥkhendriyam anuśayānuśayitaṁ caturbhirindriyaiḥ saṁprayuktaṁ varjayitvā sukhendriyaṁ||
cakṣuśrotraghrāṇajihvākāyamanovijñānadhātavo 'nuśayānuśayitāś caturbhirindriyaiḥ saṁprayuktāḥ, varjayitvā duḥkhendriyaṁ| cakṣuśrotraghrāṇajihvākāyāyatanadarśanaheyadharmāścāpi anuśayānuśayitās tathā||
rūpaśabdagandharasaspraṣṭavyacakṣuḥśrotraghrāṇajihvākāyavijñānamanodharmadhātavo 'nuśayānuśayitāḥ paṁcabhirindriyaiḥ saṁprayuktāḥ| rūpaśabdagandharasaspraṣṭavyamanodharmāyatanāni, paṁca skaṁdhāḥ, paṁcopādānaskaṁdhāḥ, ṣaḍ dhātavaḥ, rūpiṇo, rūpiṇaḥ sanidarśanā anidarśanāḥ sapratighā apratighāḥ sāsravāḥ saṁskṛtā dharmāḥ, atītānāgatapratyutpannāḥ kuśalākuśalāvyākṛtāḥ kāmadhātupratisaṁyuktā naśaikṣanāśaikṣā bhāvanāheyā dharmāścāpi anuśayānuśayitās tathā||
rūpadhātupratisaṁyuktadharmā anuśayānuśayitās tribhirindriyaiḥ pratisaṁyuktāḥ| varjayitvā duḥkhadaurmanasyendriye||
ārūpyadhātupratisaṁyuktādharmā anuśayānuśayitā upekṣendriyasaṁprayuktāḥ||
duḥkhasamudayasatye anuśayānuśāyite paṁcendriyasaṁprayukte| saṁvṛtijñānaṁ cāpi anuśatānuśayitaṁ tathā||
prathamaṁ dhyānam anuśayānuśayitaṁ tribhirindriyaiḥ saṁprayuktaṁ varjayitvā duḥkhadaurmanasyendriye| maitrīkarūṇopekṣāpramāṇāni, paracittajñānaṁ cāpi anuśayānuśayitāni tathā||
dvitīyaṁ dhyānam anuśayānuśayitaṁ saumanasyopekṣendriyābhyāṁ saṁprayuktaṁ| muditā'pramāṇaṁ, ādyau dvau vimokṣau, paurvikāṇi catvāri abhibhvāyatanāni cāpi anuśayānuśayitāni tathā||
tṛtīyaṁ dhyānam anuśayānuśayitaṁ sukhopekṣendriyābhyāṁ saṁprayuktaṁ||
caturthaṁ dhyānam anuśayānuśayitam upekṣendriyeṇa saṁprayuktaṁ| catvāra ārūpyāḥ, paścimāḥ ṣaḍ vimokṣāḥ, paścimāni catvāri abhibhvāyatanāni, daśa kṛtsnāyatanāni cāpi anuśayānuśayitāni tathā||
trividhasamādhayo 'nuśatānuśayitāś caturbhirindriyaiḥ saṁprayuktāḥ, varjayitvopekṣendriyaṁ||
trīṇi saṁyojanāni anuśayānuśayitāni caturbhirindriyaiḥ saṁprayuktā varjayitvā duḥkhendriyaṁ| lobhākuśalamūlaṁ, oghayogopādānānāṁ dṛṣṭiḥ, śīlavratopādānaṁ, abhidhyāśīlavrataparāmarśedaṁsatyābhiniveśakāyagranthāḥ, kāmacchandanīvaraṇaṁ, rāgamānasaṁyojane, kāmarāgasatkāyadṛṣṭiśīlavrataparāmarśavicikitsāvarabhāgīyasaṁyojanāni, paṁca dṛṣṭayaḥ, ṣaṭ tṛṣṇākāyāḥ, kāmarāgamānadṛṣṭivicikitsānuśayāḥ tṛṣṇā-māna-dṛṣṭiparāmarśasaṁyojanāni cāpi anuśayānuśayitāni tathā||
dveṣākuśalamūlam anuśayānuśayitaṁ caturbhirindriyaiḥ saṁprayuktaṁ varjayitvā duḥkhendriyaṁ| vyāpādakāyagranthaḥ vyāpādanīvaraṇaṁ, [paṁcasaṁyojaneṣu] pratighasaṁyojanaṁ, pratighānuśayaḥ, [navasaṁyojaneṣu] pratighasaṁyoghasaṁyojanaṁ cāpi anuśayānuśayitāni tathā||
mohākuśalamūlan anuśayānuśayitaṁ paṁcendriyasaṁprayuktaṁ| āsravaughayogānāṁ kāmāvidye, kāmopādānaṁ, styānauddhatyanīvaraṇe, avidyānuśayaścāpi anuśayānuśayitāni tathā||
bhavāsravo 'nuśayānuśayitas tribhirindriyaiḥ saṁprayuktaḥ, varjayitvā duḥkhadaurmanasyendriye| oghayogayor bhavaḥ, ātmavādopādānaṁ, rūparāgauddhatyamānāvidyordhvabhāgīyasaṁyojanāni, bhavarāgānuśayaśca anuśayānuśayitāni tathā||
middhakaukṛtyavicikitsānīvaraṇāni anuśayānuśayitāni tribhirindriyaiḥ saṁprayuktāni varjayitvā sukhaduḥkhendriye| [paṁcasaṁyojaneṣu] īrṣyāmātsaryasaṁyojane, [navasaṁyojaneṣu] īrṣyāmātsaryasaṁyojane cāpi anuśayānuśayitāni tathā||
ārūpyarāgo 'nuśayānuśayita upekṣendriyasaṁprayuktaḥ||
kāmadhātukā darśanaheyāḥ sarve, bhāvanāheyaśca mānānuśayo 'nuśayānuśayitāsa tribhirindriyaiḥ saṁprayuktā varjayitvā sukhaduḥkhendriye||
kāmadhātuko bhāvanāheyo rāgānuśayo 'nuśayānuśayitaś caturbhirindriyaiḥ saṁprayuktaḥ, varjayitvā duḥkhandriyaṁ||
kāmadhātuko bhāvanāheyaḥ pratighānuśayo 'nuśayānuśayiś caturbhirindriyaiḥ saṁprayuktaḥ, varjayitvā sukhendriyaṁ||
kāmadhātuko bhāvanāheyo 'vidyānuśayo 'nuśayānuśayitaḥ paṁcabhirindriyaiḥ saṁprayuktaḥ||
rūpadhātukā ekatriṁśad anuśayā anuśayānuśayitās tribhirindriyaiḥ saṁprayuktā varjayitvā duḥkhadaurmanasyendriye||
ārūpyadhātukā ekatriṁśadanuśayā anuśayānuśayitā upekṣendriyasaṁprayuktāḥ||0|| [indriyasaṁprayoganirdeśaḥ pariniṣṭhitaḥ]||0||
7-8. Bhavatyabhavatī
cakṣurindriyaṁ yāvad ārūpyadhātukabhāvanāheyāvidyānuśayaḥ| kasya bhavanti kasya na bhavanti| prativacanaṁ| cakṣurindriyaṁ rūpadhātukasya, prāptāvinaṣṭaṁ cet kāmadhātukasya ca bhavati| ārūpyadhātukasya, aprāptavinaṣṭaṁ cet kāmadhātukasya ca na bhavati| śrotraghrāṇajihvendriyāṇyapi tathā||
kāyendriyaṁ kāmarūpadhātukasya bhavati| ārūpyadhātukasya na bhavati||
strīpuruṣendriye prāptāvinaṣṭe cet kāmadhātukasya bhavataḥ| rūpārūpyadhātukasya, aprāptavinaṣṭe cet kāmadhātukasya ca na bhavataḥ||
jīvitamanaupekṣendriyāṇi sarvasattvānāṁ saṁbhavanti||
sukhendriyaṁ śubhakṛtsnād adharasya, āryasya cordhvajātasya bhavati| pṛthagjanasyordhvajātasya na bhavati||
duḥkhendriyaṁ kāmadhātukasya bhavati| rūpārūpyadhātukasya na bhavati||
saumanasyendriyam ābhāsvarād adharasya, āryasya cordhvajātasya bhavati| pṛthagjanasya ūrdhvajātasya na bhavati||
daurmanasyendriyam avītakāmarāgasya bhavati| vītakāmarāgasya na bhavati||
śraddhādīni paṁcendriyāṇi aprahīṇakuśalamūlasya bhavanti| prahīṇakuśalamūlasya na bhavanti||
trīṇyanāsravendriyāṇi prāpyāpraṇāśavato bhavanti| aprāpti-praṇāśavato na bhavanti||
cakṣuḥśrotraghrāṇajihvādhātavo rūpadhātukasya, prāptāvinaṣṭāś cet kāmadhātukasya bhavanti| ārūpyadhātukasya, aprāptavinaṣṭāś cet kāmadhātukasya ca na bhavanti| cakṣuḥśrotraghrāṇajihvāyatanānyapi tathā||
kāyarūpaśabdaspraṣṭavyadhātavaḥ kāmarūpadhātukasya bhavanti| ārūpyadhātukasya na bhavanti| kāyarūpaśabdaspraṣṭavyāyatanāni, rūpopādānaskaṁdhaḥ, paurvikāḥ paca dhātavaḥ, sanidarśanāḥ sapratighā dharmāḥ, kāmarūpadhātupratisaṁyuktadharmāś cāpi tathā||
gandharasaghrāṇajihvāvijñānadhātavaḥ kāmadhātukasya bhavanti| rūpārūpyadhātukasya na bhavanti| gandharasāyatane api tathā||
cakṣuḥśrotrakāyavijñānadhātavo brahmalokād adharasya, ūrdhvajātasya ca tridhyānapratyutpannābhimukhasya bhavanti| apratyutpannābhimukhasya, ārūpyadhātukasya ca na bhavanti||
manodharmamanovijñānadhātavaḥ sarvasattvānāṁ saṁbhavanti| manodharmāyatane, paścimāś catvāraḥ skandhāś catvāra upādānaskaṁdhāḥ, vijñānadhātuḥ, arūpiṇo 'nidarśanā apratighāḥ sāsravānāsravāḥ saṁskṛtāsaṁskṛtā dharmāḥ, atītānāgatapratyutpannā avyākṛtā ārūpyadhātupratisaṁyuktā naśaikṣanāśaikṣā bhāvanāheyā aheyā dharmāścāpi tathā||
rūpaskaṁdhaḥ kāmarūpadhātukasya, ārūpyadhātukasya cāryasya bhavati| ārūpyadhātukasya pṛthagjanasya na bhavati| rūpiṇo dharmā api tathā||
kuśalā dharmā aprahīṇakuśalamūlasya bhavanti| prahīṇakuśalamūlasya na bhavanti||
akuśalā dharmā avītakāmarāgasya bhavanti| vītakāmarāgasya na bhavanti||
śaikṣāśaikṣadharmāḥ prāpyāpraṇāśavato bhavanti| aprāpti-praṇāśavato na bhavanti||
darśanaheyadharmā anutpannamārgānvajñānasya bhavanti| utpannasya na bhavanti||
duḥkhasamudayasatye sarveṣāṁ sattvānāṁ saṁbhavanti| naivasaṁjñānāsaṁjñāyatanaṁ saṁvṛtijñānaṁ cāpi tathā||
nirodhasatyaṁ prāpyāpraṇāśavato bhavati| aprāpti-praṇāśavato na bhavati| catvāri apramāṇāni, aṣṭau vimokṣāḥ, aṣṭāvabhibhvāyatanāni, daśa kṛtsnāyatanāni, paracittajñānaṁ cāpi tathā||
mārgasatyaṁ prāptivato bhavati| aprāptivato na bhavati| dharmānvayaduḥkhasamudayanirodhamārgajñānāni, trayaḥ samādhayaḥ trividhasamādhayaścāpi tathā||
prathamadhyānaṁ brahmalokād adharasya, āryasya cordhvajātasya bhavati| pṛthagjanasya ūrdhvajātasya na bhavati||
dvitīyadhyānam ābhāsvarād adharasya, āryasya cordhvajātasya bhavati| pṛthagjanasya ūrdhvajātasya na bhavati||
tṛtīyadhyānaṁ śubhakṛtsnād adharasya, āryasya cordhvajātasya bhavati| pṛthagjanasya ūrdhvajātasya na bhavati||
caturthadhyānaṁ vṛhatphalād adharasya, āryasya cordhvajātasya bhavati| pṛthagjanasya ūrdhvajātasya na bhavati|
ākāśānantyāyatanam ākāśānantyāyatanād adharasya, āryasya cordhvajātasya bhavati| pṛthagjanasya ūrdhvajātasya na bhavati||
vijñānānantyāyatanaṁ vijñānānantyāyatanād adharasya, āryasya cordhvajātasya bhavati| pṛthagjanasya ūrdhvajātasya na bhavati||
ākiṁcanyāyatanam ākiṁcanyāyatanād adharasya, āryasya cordhvajātasya bhavati| pṛthagjanasya ūrdhvajātasya na bhavati||
satkāyadṛṣṭisaṁyojanam anutpannaduḥkhānvayajñānasya bhavati| utpannasya tu na bhavati| satkāyadṛṣṭyavarabhāgīyasaṁyojanaṁ, satkāyadṛṣṭiḥ, antagrāhadṛṣṭiścāpi tathā||
śīlavrataparāmarśavicikitsāsaṁyojane anutpannamārgānvayajñānasya bhavataḥ| utpannasya tu na bhavataḥ| oghayogopādānāṁ dṛṣṭiḥ, śīlavratopādānaṁ, paścimau dvau kāyagranthau, vicikitsāśīlavrataparāmarśāvarabhāgīyasaṁyojane, paścimās tisro dṛṣṭayaḥ, dṛṣṭivicikitsānuśayau, dṛṣṭi-parāmarśa-vicikitsāsaṁyojanāni cāpi tathā||
trīṇyakuśalamūlāni avītakāmarāgasya bhavanti| vītakāmarāgasya na bhavanti| āsravaughayogopādānānāṁ kāmaḥ, paurvikau dvau kāyagranthau, paurvikāṇi catvāri nīvaraṇāni, [paṁcasaṁyojanānāṁ] pratigherṣyāmātsaryasaṁyojanāni, paurvike dve avarabhāgīyasaṁyojane, ghrāṇajihvāsaṁsparśajatṛṣṇākāyau, kāmarāgapratighānuśayau, [navasaṁyojanānāṁ] pratigherṣyamātsaryasaṁyojanāni cāpi tathā||
bhavāvidyāsravau aprahīṇārūpyarāgasya bhavataḥ| prahīṇārūpyarāgasya na bhavataḥ| oghayogayor bhavāvidye, ātmavādopādānaṁ, rāgamānasaṁyojane, paścimāni catvāri avarabhāgīyasaṁyojanāni, manaḥsaṁsparśajatṛṣṇākāyaḥ, bhavarāgamānāvidyānuśayāḥ, tṛṣṇāmānāvidyāsaṁyojanāni cāpi tathā||
vicikitsānīvaraṇam aprahīṇakāmarāgasya pṛthagjanasya, aprahīṇakāmarāgasya āryasya, anutpannadharmajñānasya ca bhavati| prahīṇakāmarāgasya āryasya, utpannadharmajñānasya ca na bhavati||
rūparāgordhvabhāgīyasaṁyojanam aprahīṇarūparāgasya bhavati| prahīṇarūparāgasya na bhavati||
cakṣuḥśrotrakāyasaṁsparśajatṛṣṇākāyā aprahīṇabrahmalokarāgasya bhavanti| prahīṇabrahmalokarāgasya na bhavanti||
kāmadhātukaduḥkhadarśanaheyānuśayā aprahīṇakāmarāgasya pṛthagjanasya, aprahīṇakāmarāgasya āryasya anutpannaduḥkhadharmajñānasya ca bhavanti| prahīṇakāmarāgayor āryapṛthagjanayoḥ, aprahīṇakāmarāgasya āryasya, utpannadharmajñānasya ca na bhavanti||
kāmadhātukasamudayadarśanaheyānuśayā aprahīṇakāmarāgasya pṛthagjanasya, aprahīṇakāmarāgasya āryasya, anutpannasamudayadharmajñānasya ca bhavanti| prahīṇakāmarāgayor āryapṛthagjanayoḥ, aprahīṇakāmarāgasya āryasya, utpannasamudayadharmajñānasya ca na bhavanti||
kāmadhātukanirodhadarśanaheyānuśayā aprahīṇakāmarāgasya pṛthagjanasya, aprahīṇakāmarāgasya āryasya, anutpannanirodhadharmajñānasya ca bhavanti| prahīṇakāmarāgayorāryapṛthagjanayoḥ, aprahīṇakāmarāgasya āryasya, utpannanirodhadharmajñānasya ca na bhavanti||
kāmadhātukamārgadarśanaheyānuśayā aprahīṇakāmarāgasya pṛthagjanasya, aprahīṇakāmarāgasya āryasya, anutpannamārgadharmajñānasya ca bhavanti| prahīṇakāmarāgayor āryapṛthagjanayoḥ, aprahīṇakāmarāgasya āryasya, utpannamārgadharmajñānasya na bhavanti||
kāmadhātukabhāvanāheyānuśayā aprahīṇakāmarāgasya bhavanti| prahīṇakāmarāgasya na bhavanti||
rūpadhātukaduḥkhadarśanaheyānuśayā aprahīṇarūparāgasya pṛthagjanasya, aprahīṇarūparāgasya āryasya, anutpannaduḥkhānvayajñānasya ca bhavanti| prahīṇarūparāgayor āryapṛthagjanayoḥ, aprahīṇarūparāgasya āryasya utpannaduḥkhānvayajñānasya ca na bhavanti||
rūpadhātukasamudayadarśanaheyānuśayā aprahīṇarūparāgasya pṛthagjanasya, aprahīṇarūparāgasya āryasya, anutpannasamudayānvayajñānasya ca bhavanti| prahīṇarūparāgayor āryapṛthagjanayoḥ, aprahīṇarūparāgasya āryasya utpannasamudayānvayajñānasya ca na bhavanti||
rūpadhātukanirodhadarśanaheyānuśayā aprahīṇarūparāgasya pṛthagjanasya, aprahīṇarūparāgasya āryasya, anutpannanirodhānvayajñānasya ca bhavanti| prahīṇarūparāgayor āryapṛthagjanayoḥ, aprahīṇarūparāgasya āryasya utpannanirodhānvayajñānasya ca na bhavanti||
rūpadhātukamārgadarśanaheyānuśayā aprahīṇarūparāgasya pṛthagjanasya, aprahīṇarūparāgasya āryasya anutpannamārgānvayajñānasya ca bhavanti| prahīṇarūparāgayor āryapṛthagjanayoḥ, aprahīṇarūparāgasya āryasya utpannamārgānvayajñānasya ca na bhavanti||
rūpadhātukabhāvanāheyānuśayā aprahīṇarūparāgasya bhavanti| prahīṇarūparāgasya na bhavanti||
ārūpyadhātukaduḥkhadarśanaheyānuśayā anutpannaduḥkhānvayajñānasya bhavanti| utpannasya na bhavanti||
ārūpyadhātukasamudayadarśanaheyānuśayā anutpannasamudayānvayajñānasya bhavanti| utpannasya na bhavanti||
ārūpyadhātukanirodhadarśanaheyānuśayā anutpannanirodhānvayajñānasya bhavanti| utpannasya na bhavanti||
ārūpyadhātukamārgadarśanaheyānuśayā anutpannamārgānvayajñānasya bhavanti| utpannasya na bhavanti|
ārūpyadhātukabhāvanāheyānuśayā aprahīṇārūpyarāgasya bhavanti| prahīṇārūpyarāgasya na bhavanti||0|| [bhavatyabhavatyornirdeśaḥ pariniṣṭhitaḥ]||0||
9. parijñā
cakṣurindriyaṁ yāvad ārūpyadhātukabhāvanāheyāvidyānuśayaḥ| ekaikasya parijñāprāptikāle 'ṣṭānavatyanuśayeṣu katīnāṁ labhyate parijñā, navasaṁyojaneṣu katīnāṁ labhyate prahāṇaṁ| prativacanaṁ| cakṣurindriyaparijñāprāptikāle rūpatṛṣṇāprahāṇaṁ| pṛthagjanasya ekatriṁśadanuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| āryasya trayāṇāmanuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| śrotraghrāṇajihvākāyendriyāṇyapi tathā||
strīpuruṣendriyaparijñāprāptikāle kāmatṛṣṇāprahāṇaṁ| pṛthagjanasya ṣaṭtriṁśadanuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya caturṇāmanuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| duḥkhadaurmanasyendriye api tathā||
jīvitendriyaparijñāprāptikāle ārūpyatṛṣṇāprahāṇaṁ| trayāṇām anuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| manaupekṣāśraddhādīndriyāṇyapi tathā||
sukhendriyaparijñāprāptikāle śubhakṛtsnatṛṣṇāprahāṇaṁ| kevalaṁ sukhendriyaparijñā labhyate, na saṁyojanaprahāṇaṁ||
saumanasyendriyaparijñāprāptikāle ābhāsvararāgaprahāṇaṁ| kevalaṁ saumanasyendriyaparijñā labhyate, na saṁyojanaprahāṇaṁ||
cakṣuḥśrotraghrāṇajihvākāyarūpaśabdaspraṣṭavyadhātuparijñāprāptikāle rūpatṛṣṇāprahāṇaṁ| pṛthagjanasya ekatriṁśadanuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| āryasya trayāṇām anuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| cakṣuḥśrotraghrāṇajihvākāyarūpaśabdaspraṣṭavyāyatanāni, rūpaskandhaḥ, rūpopādānaskaṁdhaḥ, paurvikāḥ paṁca dhātavaḥ, rūpiṇaḥ sanidarśanāḥ sapratighā dharmāḥ, rūpadhātupratisaṁyuktadharmāś cāpi tathā||
gandharasaghrāṇajihvāvijñānadhātuparijñāprāptikāle kāmatṛṣṇāprahāṇaṁ| pṛthagjanasya ṣaṭtriṁśadanuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya caturṇām anuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| gandharasāyatane, akuśalāḥ kāmadhātupratisaṁyuktā dharmāścāpi tathā||
cakṣuḥśrotrakāyavijñānadhātuparijñāprāptikāle brahmalokatṛṣṇāprahāṇaṁ| kevalaṁ cakṣuḥśrotrakāyavijñānadhātuparijñā labhyate, na saṁyojanaprahāṇaṁ||
manodharmamanovijñānadhātuparijñāprāptikāle ārūpyatṛṣṇāprahāṇaṁ| trayāṇām anuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| manodharmāyatane, paścimāś catvāraḥ skandhāḥ, catvāra upādānaskaṁdhāḥ, vijñānadhātuḥ, arūpiṇo 'nidarśanā apratighāḥ sāsravāḥ saṁskṛtā dharmāḥ, atītānāgatapratyutpannāḥ kuśalāvyākṛtā ārūpyadhātupratisaṁyuktā naśaikṣanāśaikṣā bhāvanāheyā dharmāścāpi tathā||
darśanaheyadharmaparijñāprāptikāle aprahīṇarūpatṛṣṇasya pratyutpannābhimukhamārgānvayajñānasya caturdaśānuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| prahīṇarūpatṛṣṇasya pratyutpannābhimukhamārgānvayajñānasya saptānuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ||
duḥkhasamudayasatyaparijñāprāptikāle ārūpyatṛṣṇāprahāṇaṁ| trayāṇām anuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| naivasaṁjñānāsaṁjñāyatanaṁ, paścimau dvau vimokṣau, trividhasamadhayaścāpi tathā||
prathamadhyānaparijñāprāptikāle brahmalokatṛṣṇāprahāṇaṁ| kevalaṁ prathamadhyānaparijñā labhyate, na saṁyojanaprahāṇaṁ||
dvitīyadhyānaparijñāprāptikāle ābhāsvaratṛṣṇāprahāṇaṁ| kevalaṁ dvitīyadhyānaparijñā labhyate, na saṁyojanaprahāṇaṁ| muditāpramāṇam, ādyau dvau vimaukṣau, paurvikāṇi catvāryabhibhvāyatanānyapi tathā||
tṛtīyadhyānaparijñāprāptikāle śubhakṛtsnatṛṣṇāprahāṇaṁ| kevalaṁ tṛtīyadhyānaparijñā labhyate, na saṁyojanaprahāṇaṁ||
caturthadhyānaparijñāprāptikāle rūpatṛṣṇāprahāṇaṁ| pṛthagjanasya ekatriṁśadanuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| āryasya trayāṇām anuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| trīṇyapramāṇāni, śubhavimokṣaḥ, paścimāni catvāryabhibhvāyatanāni, aṣṭau kṛtsnāyatanāni, paracittajñānaṁ cāpi tathā||
ākāśānantyāyatanaparijñāprāptikāle ākāśānantyāyatanatṛṣṇāprahāṇaṁ| kevalamākāśānantyāyatanaparijñā labhyate, na saṁyojanaprahāṇaṁ| ākāśānantyāyatanavimokṣakṛtsnāyatane api tathā||
vijñānānantyāyatanaparijñāprāptikāle vijñānānantyāyatanatṛṣṇāprahāṇaṁ| kevalaṁ vijñānānantyāyatanaparijñā labhyate, na saṁyojanaprahāṇaṁ| vijñānānantyāyatanavimokṣakṛtsnāyatane api tathā||
ākiṁcanyāyatanaparijñāprāptikāle ākiṁcanyāyatanatṛṣṇāprahāṇaṁ| kevalam ākiṁcanyāyanaparijñā labhyate, na saṁyojanaprahāṇaṁ| ākiṁcanyāyatanavimokṣo 'pi tathā||
satkāyadṛṣṭisaṁyojanaparijñāprāptikāle pratyutpannābhimukhaduḥkhānvayajñānasya, aprahīṇe rūparāge, aṣṭānavatyanuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| prahīṇe rūparāge, navānuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| satkāyadṛṣṭyavarabhāgīyasaṁyojanaṁ, satkāyadṛṣṭyantagrāhadṛṣṭī cāpi tathā||
śīlavrataparāmarśasaṁyojanaparijñāprāptikāle pratyutpannābhimukhamārgānvayajñānasya, aprahīṇe rūparāge, caturdaśānuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| prahīṇe rūparāge saptānuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| oghayogopādānānāṁ dṛṣṭiḥ, śīlavratopādānaṁ, paścimau dvau kāyagranthau, paścime dve avarabhāgīyasaṁyojane, paścimās tisro dṛṣṭayaḥ, dṛṣṭivicikitsānuśayau, dṛṣṭiparāmarśa-vicikitsāsaṁyojanāni cāpi tathā||
trayāṇām akuśalamūlānāṁ kāmāsravasya ca parijñāprāptikāle kāmatṛṣṇāprahāṇaṁ| pṛthagjanasya ṣaṭtriṁśadanuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya caturṇāmanuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| oghayogopādānānāṁ kāmaḥ, paurvikau dvau kāyagranthau, paurvikāṇi catvāri nīvaraṇāni, [paṁcasaṁyojaneṣu] pratigherṣyāmātsaryasaṁyojanāni, paurvike dve avarabhāgīyasaṁyojane, ghrāṇajihvāsaṁsparśajatṛṣṇākāyau, kāmarāgapratighānuśayau, [navasaṁyojaneṣu] pratigherṣyāmātsaryasaṁyojanāni cāpi tathā||
bhavāsravāvidyāsravaparijñāprāptikāle ārūpyatṛṣṇāprahāṇaṁ| trayāṇām anuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| oghayogeṣu bhavāvidya ātmavādopādānaṁ, rāgamānasaṁyojane, paścimāni catvāri ūrdhvabhāgīyasaṁyojanāni manaḥsaṁsparśajatṛṣṇākāyaḥ, bhavarāgamānāvidyānuśayāḥ, tṛṣṇāmānāvidyāsaṁyojanāni cāpi tathā||
vicikitsānīvaraṇaparijñāprāptikāle pṛthagjanasya kāmatṛṣṇāprahāṇaṁ| ṣaṭtriṁśadanuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya mārgadharmajñāne pratyutpannābhimukhe 'ṣṭānuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ||
rūparāgaparijñāprāptikāle rūpatṛṣṇāprahāṇaṁ| pṛthagjanasya ekatriṁśadanuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| āryasya trayāṇām anuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ||
cakṣuḥśrotrakāyasaṁsparśajatṛṣṇākāyaparijñāprāptikāle brahmalokatṛṣṇāprahāṇaṁ| kevalaṁ trayāṇāṁ tṛṣṇākāyānāṁ parijñā labhyate, na saṁyojanaprahāṇaṁ||
kāmadhātukaduḥkhadarśanaheyānuśayānāṁ parijñāprāptikāle pṛthagjanasya kāmatṛṣṇāprahāṇe ṣaṭtriṁśadanuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya duḥkhadharmajñāne pratyutpannābhimukhe daśānuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ||
kāmadhātukasamudayadarśanaheyānuśayānāṁ parijñāprāptikāle pṛthagjanasya kāmatṛṣṇāprahāṇe ṣaṭtriṁśadanuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya samudayadharmajñāne pratyutpannābhimukhe saptānuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ||
kāmadhātukanirodhadarśanaheyānuśayānāṁ parijñāprāptikāle pṛthagjanasya kāmatṛṣṇāprahāṇe ṣaṭtriṁśadanuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya nirodhadharmajñāne pratyutpannābhimukhe saptānuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ||
kāmadhātukamārgadarśanaheyānuśayānāṁ parijñāprāptikāle pṛthagjanasya kāmatṛṣṇāprahāṇe ṣaṭtriṁśadanuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya mārgadharmajñāne pratyutpannābhimukhe 'ṣṭānuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ ||
kāmadhātukabhāvanāheyānuśayānāṁ parijñāprāptikāle kāmatṛṣṇāprahāṇaṁ pṛthagjanasya ṣaṭtriṁśadanuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya caturṇāmanuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ||
rūpadhātukaduḥkhadarśanaheyānuśayānāṁ parijñāprāptikāle pṛthagjanasya rūpatṛṣṇāprahāṇe ekatriṁśadanuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| āryasya duḥkhānvayajñāne pratyutpannābhimukhe 'ṣṭādaśānuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ||
rūpadhātukasamudayadarśanaheyānuśayānāṁ parijñāprāptikāle pṛthagjanasya rūpatṛṣṇāprahāṇe ekatriṁśadanuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| āryasya samudayānvayajñāne pratyutpannābhimukhe dvādaśānuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ||
rūpadhātukanirodhadarśanaheyānuśayānāṁ parijñāprāptikāle pṛthagjanasya rūpatṛṣṇāprahāṇe ekatriṁśadanuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| āryasyanirodhānvayajñāne pratyutpannābhimukhe dvādaśānuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ||
rūpadhātukamārgadarśanaheyānuśayānāṁ parijñāprāptikāle pṛthagjanasya rūpatṛṣṇāprahāṇe ekatriṁśadanuśayānāṁ labhyate parijñā na saṁyojanaprahāṇaṁ| āryasya mārgānvayajñāne pratyutpannābhimukhe caturṇāmanuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ||
rūpadhātukabhāvanāheyānuśayānāṁ parijñāprāptikāle rūpatṛṣṇāprahāṇe| pṛthagjanasya ekatriṁśadanuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| āryasya trayāṇām anuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ||
ārūpyadhātukaduḥkhadarśanaheyānuśayānāṁ parijñāprāptikāle duḥkhānvayajñāne pratyutpannābhimukhe 'prahīṇarūparāgasya aṣṭādaśānuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| prahīṇarūparāgasya navānuśayānāṁ labhyate parijñā na saṁyojanaprahāṇaṁ||
ārūpyadhātukasamudayadarśanaheyānuśayānāṁ parijñāprāptikāle samudayānvayajñāne pratyutpannābhimukhe 'prahīṇarūparāgasya dvādaśānuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| prahīṇarūparāgasya ṣaḍanuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ||
ārūpyadhātukanirodhadarśanaheyānuśayānāṁ parijñāprāptikāle nirodhānvayajñāne pratyutpannābhimukhe 'prahīṇarūparāgasya dvādaśānuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ| prahīṇarūparāgasya ṣaḍanuśayānāṁ labhyate parijñā, na saṁyojanaprahāṇaṁ||
ārūpyadhātukamārgadarśanaheyānuśayānāṁ parijñāprāptikāle mārgānvayajñāne pratyutpannābhimukhe 'prahīṇarūparāgasya caturdaśānuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| prahīṇarūparāgasya saptānuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ||
ārūpyadhātukabhāvanāheyānuśayānāṁ parijñāprāptikāle ārūpyatṛṣṇāprahāṇaṁ| trayāṇām anuśayānāṁ labhyate parijñā, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ||0|| [parijñānirdeśaḥ pariniṣṭhitaḥ]||0||
10. sākṣātkāraḥ
cakṣurindriyaṁ yāvad ārūpyadhātukabhāvanāheyāvidyānuśayaḥ| ekaikasya nirodhasākṣātkārakāle 'ṣṭānavatyanuśayeṣu katīnāṁ nirodhasākṣātkāraḥ| navasaṁyojaneṣu katīnāṁ saṁyojanānāṁ prahāṇaṁ| prativacanaṁ| cakṣurindriyanirodhasākṣātkārakāle rūpatṛṣṇāprahāṇaṁ| pṛthagjanasya ekatriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| āryasya trayāṇām anuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| śrotraghrāṇajihvākāyendriyāṇyapi tathā||
strīpuruṣendriyanirodhasākṣātkārakāle kāmatṛṣṇāprahāṇaṁ| pṛthagjanasya ṣaṭtriṁśadanuśayānāṁ sākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya prāptānāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṇṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| duḥkhadaurmanasyendriye api tathā||
jīvitendriyanirodhasākṣātkārakāle prāptārhatphalasya aṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| manaupekṣāśraddhādipaṁcakendriyāṇyapi tathā||
sukhendriyanirodhasākṣātkārakāle śubhakṛtsnatṛṣṇāprahāṇaṁ| kevalaṁ sukhendriyanirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||
saumanasyendriyanirodhasākṣātkārakāle ābhāsvaratṛṣṇāprahāṇaṁ| kevalaṁ saumanasyendriyanirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||
cakṣuḥśrotraghrāṇajihvākāyarūpaśabdaspraṣṭavyadhātunirodhasākṣātkārakāle rūpatṛṣṇāprahāṇaṁ| pṛthagjanasya ekatriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| āryasya trayāṇāmanuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| cakṣuḥśrotraghrāṇajihvākāyarūpaśabdaspraṣṭavyāyatanāni, rūpaskaṁdhaḥ, rūpopādānaskaṁdhaḥ, paurvikāḥ paṁca dhātavaḥ, rūpiṇaḥ sanidarśanāḥ sapratighā dharmāḥ, rūpadhātupratisaṁyuktadharmāścāpi tathā||
gandharasaghrāṇajihvāvijñānadhātunirodhasākṣātkārakāle kāmatṛṣṇāprahāṇaṁ| pṛthagjanasya ṣaṭtriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya prāptānāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| gandharasāyatane, akuśalāḥ, kāmadhātupratisaṁyuktā dharmāścāpi tathā||
cakṣuḥśrotrakāyavijñānadhātunirodhasākṣātkārakāle brahmalokatṛṣṇāprahāṇaṁ| kevalaṁ trayāṇāṁ vijñānadhātūnāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||
manodharmamanovijñānadhātunirodhasākṣātkārakāle prāptārhatphalasya aṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| manodharmāyatane, paścimāśa catvāraḥ skandhāś catvāra upādānaskaṁdhāḥ, vijñānadhātuḥ, arūpiṇo 'nidarśanā apratighāḥ sāsravāḥ saṁskṛtā dharmāḥ, atītānāgatapratyutpannāḥ kuśalāvyākṛtā ārūpyadhātupratisaṁyuktā naśaikṣanāśaikṣā bhāvanāheyā dharmāścāpi tathā||
darśanaheyadharmanirodhasākṣātkārakāle prāptasrotaāpattiphalasya aṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||
duḥkhasamudayasatyanirodhasākṣātkārakāle prāptārhatphalasya aṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| naivasaṁjñānāsaṁjñāyatanaṁ, paścimau dvau vimokṣau, saṁvṛtijñānaṁ trividhasamādhayaścāpi tathā||
prathamadhyānanirodhasākṣātkārakāle brahmalokatṛṣṇāprahāṇaṁ| kevalaṁ prathamadhyānanirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānā prahāṇaṁ||
dvitīyadhyānanirodhasākṣātkārakāle ābhāsvaratṛṣṇāprahāṇaṁ| kevalaṁ dvitīyadhyānanirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| muditāpramāṇam, ādyau dvau vimokṣau, paurvikāṇi catvāri abhibhvāyatanāni cāpi tathā||
tṛtīyadhyānanirodhasākṣātkārakāle śubhakṛtsnatṛṣṇāprahāṇaṁ| kevalaṁ tṛtīyadhyānasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ|
caturthadhyānanirodhasākṣātkārakāle rūpatṛṣṇāprahāṇaṁ| pṛthagjanasya ekatriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| āryasya trayāṇām anuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| trīṇyapramāṇāni, śubhavimokṣaḥ, paścimāni catvāri abhimvāyatanāni, paurvikāṇi aṣṭau kṛtsnāyatanāni, paracittajñānaṁ cāpi tathā||
ākāśānantyāyatananirodhasākṣātkārakāle ākāśānantyāyatanatṛṣṇāprahāṇaṁ| kevalaṁ tannirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| ākāśānantyāyatanavimokṣakṛtsnāyatane api tathā||
vijñānānantyāyatananirodhasākṣātkārakāle vijñānānantyāyatanatṛṣṇāprahāṇaṁ| kevalaṁ tannirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| vijñānānantyāyatanavimokṣakṛtsnāyatane api tathā|
ākiṁcanyāyatananirodhasākṣātkārakāle ākiṁcantyāyatanatṛṣṇāprahāṇaṁ| kevalaṁ tannirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| ākiṁcanyāyatanavimokṣo 'pi tathā||
satkāyadṛṣṭisaṁyojananirodhasākṣātkārakāle pratyutpannābhimukhaduḥkhānvayajñānasya aṣṭādaśānuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| strotaāpattiphalasyāṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| satkāyadṛṣṭyavarabhāgīyasaṁyojanaṁ, satkāyadṛṣṭyantagrāhadṛṣṭī cāpi tathā||
śīlavrataparāmarśavicikitsāsaṁyojananirodhasākṣātkārakāle prāptasrotaāpattiphalasya aṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ| trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalakāle dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| oghayogopādānānāṁ dṛṣṭiḥ, śīlavratopādānaṁ, paścimau dvau kāyagranthau, śīlavrata parāmarśavicikitsāvarabhāgīyasaṁyojane, paścimāś tisro dṛṣṭayaḥ, dṛṣṭivicikitsānuśayau, dṛṣṭi-parāmarśavicikitsāsaṁyojanāni cāpi tathā||
trayāṇām akuśalamūlānāṁ kāmāsravasya ca nirodhasākṣātkārakāle pṛthagjanasya kāmatṛṣṇāprahāṇe ṣaṭtriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya prāptānāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| oghayogopādānānāṁ kāmaḥ, paurvikau dvau kāyagranthau, paurvikāṇi catvāri nīvaraṇāni, [paṁcasaṁyojaneṣu] pratigherṣyāmātsaryasaṁyojanāni, paurvike dve avarabhāgīyasaṁyojane, ghrāṇajihvāsaṁsparśajatṛṣṇākāyau, kāmarāgapratighānuśayau, [navasaṁyojaneṣu] pratigherṣyāmātsaryasaṁyojanāni cāpi tathā||
bhavāsravāvidyāsravanirodhasākṣātkārakāle prāptārhatphalasya aṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ| oghayogānāṁ bhavāvidye, ātmavādopādānaṁ, rāgamānasaṁyojane, paścimāni catvāri ūrdhvabhāgīyasaṁyojanāni, manaḥsaṁsparśajatṛṣṇākāyaḥ, bhavarāgamānāvidyānuśayāḥ, tṛṣṇāmānāvidyāsaṁyojanāni cāpi tathā||
vicikitsānīvaraṇanirodhasākṣātkārakāle pṛthagjanasya kāmatṛṣṇāprahāṇe ṣaṭtriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya mārgadharmajñāne pratyutpannābhimukhe 'ṣṭānuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| srotaāpattiphalasya aṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||
rūparāganirodhasākṣātkārakāle rūpatṛṣṇāprahāṇaṁ| pṛthagjanasya ekatriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| āryasya trayāṇām anuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||
cakṣuḥśrotrakāyasaṁsparśajatṛṣṇākāyānāṁ nirodhasākṣātkārakāle brahmalokatṛṣṇāprahāṇaṁ| kevalaṁ trayāṇāṁ tṛṣṇākāyānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||
kāmadhātukaduḥkhadarśanaheyānuśayānāṁ nirodhasākṣātkārakāle pṛthagjanasya kāmatṛṣṇāprahāṇe ṣaṭtriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya duḥkhadharmajñāne pratyutpannābhimukhe daśānuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| srotaāpattiphalasya aṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhatphalasya aṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||
kāmadhātukasamudayadarśanaheyānuśayānāṁ nirodhasākṣātkārakāle pṛthagjanasya kāmatṛṣṇāprahāṇe ṣaṭtriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya samudayadharma jñāne pratyutpannābhimukhe saptānuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| srotaāpattiphalasya aṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhatphalasya aṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||
kāmadhātukanirodhadarśanaheyānuśayānāṁ nirodhasākṣātkārakāle pṛthagjanasya kāmatṛṣṇāprahāṇe ṣaṭtriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya nirodhadharmajñāne pratyutpannābhimukhe saptānuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| srotaāpattiphalasya aṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||
kāmadhātukamārgadarśanaheyānuśayānāṁ nirodhasākṣātkārakāle pṛthagjanasya kāmatṛṣṇāprahāṇe ṣaṭtriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya mārgadharmajñāne pratyutpannābhimukhe 'ṣṭānuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| srotaāpattiphalasya aṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||
kāmadhātukabhāvanāheyānuśayānāṁ nirodhasākṣātkārakāle pṛthagjanasya kāmatṛṣṇāprahāṇe ṣaṭtriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| āryasya prāptānāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||
rūpadhātukaduḥkhadarśanaheyānuśayānāṁ nirodhasākṣātkārakāle pṛthagjanasya rūpatṛṣṇāprahāṇe ekatriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| āryasya duḥkhānvayajñāne pratyutpannābhimukhe 'ṣṭādaśānuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| srotaāpattiphalasyāṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||
rūpadhātukasamudayadarśanaheyānuśayānāṁ nirodhasākṣātkārakāle pṛthagjanasya rūpatṛṣṇāprahāṇe ekatriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| āryasya samudayānvayajñāne pratyutpannābhimukhe dvādaśānuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| srotaāpattiphalasya aṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśaṁyānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ ||
rūpadhātukanirodhadarśanaheyānuśayānāṁ nirodhasākṣātkārakāle pṛthagjanasya rūpatṛṣṇāprahāṇe ekatriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| āryasya nirodhānvayajñāne pratyutpannābhimukhe dvādaśānuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| srotaāpattiphalasya aṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||
rūpadhātukamārgadarśanaheyānuśayānāṁ nirodhasākṣātkārakāle pṛthagjanasya rūpatṛṣṇāprahāṇe ekatriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| āryasya prāptasrotaāpattiphalasya aṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||
rūpadhātukabhāvanāheyānuśayānāṁ nirodhasākṣātkārakāle rūpatṛṣṇāprahāṇaṁ| pṛthagjanasya ekatriṁśadanuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| āryasya trayāṇām anuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| arhato'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||
ārūpyadhātukaduḥkhadarśanaheyānuśayānāṁ nirodhasākṣātkārakāle duḥkhānvayajñāne pratyutpannābhimukhe 'ṣṭādaśānuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| srotaāpattiphalasya aṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhatphalasya||
ārūpyadhātukasamudayadarśanaheyānuśayānāṁ nirodhasākṣātkārakāle samudayānvayajñāne pratyutpannābhimukhe dvādaśānuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| srotaāpattiphalasya aṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||
ārūpyadhātukanirodhadarśanaheyānuśayānāṁ nirodhasākṣātkārakāle nirodhānvayajñāne pratyutpannābhimukhe dvādaśānuśayānāṁ nirodhasākṣātkāraḥ, na saṁyojanaprahāṇaṁ| yāvat| srotaāpattiphalasya aṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||
ārūpyadhātukamārgadarśanaheyānuśayānāṁ nirodhasākṣātkārakāle prāptasrotaāpattiphalasya aṣṭāśītyanuśayānāṁ nirodhasākṣātkāraḥ, trayāṇāṁ saṁyojanānāṁ prahāṇaṁ| yāvat| sakṛdāgāmiphalasyāpi tathā| yāvat| anāgāmiphalasya dvānavatyanuśayānāṁ nirodhasākṣātkāraḥ, ṣaṭsaṁyojanānāṁ prahāṇaṁ| yāvat| arhato 'ṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||
ārūpyadhātukabhāvanāheyānuśayānāṁ nirodhasākṣātkārakāle prāptārhatphalasya aṣṭānavatyanuśayānāṁ nirodhasākṣātkāraḥ, navasaṁyojanānāṁ prahāṇaṁ||0|| [sākṣātkāranirdeśaḥ pariniṣṭhitaḥ]||0||
iti jñānaprasthānasya dvitīye saṁyojanaskaṁdhe daśa dvārāṇi nāma caturtho niḥśvāsaḥ||
āryakātyāyanīputrapraṇīte jñānaprasthānanāmābhidharmaśāstre
śuān-cuāṅkṛtacīnabhāṣāntarāt saṁskṛte śāṁtibhikṣuṇā pratyanūdite
dvitīyaḥ saṁyojanaskaṁdhaḥ
pariniṣṭhitaḥ||
Links:
[1] http://dsbc.uwest.edu/node/7660
[2] http://dsbc.uwest.edu/node/5213
[3] http://dsbc.uwest.edu/node/5214
[4] http://dsbc.uwest.edu/node/5215
[5] http://dsbc.uwest.edu/node/5216
[6] http://dsbc.uwest.edu/node/5217
[7] http://dsbc.uwest.edu/node/5218
[8] http://dsbc.uwest.edu/node/5219
[9] http://dsbc.uwest.edu/node/5220
[10] http://dsbc.uwest.edu/node/5221
[11] http://dsbc.uwest.edu/node/5222
[12] http://dsbc.uwest.edu/node/5223
[13] http://dsbc.uwest.edu/node/5224
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.148.182.104 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập