The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Lửa nào bằng lửa tham! Chấp nào bằng sân hận! Lưới nào bằng lưới si! Sông nào bằng sông ái!Kinh Pháp cú (Kệ số 251)
Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê. Người trí như ngựa phi, bỏ sau con ngựa hènKinh Pháp cú (Kệ số 29)
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281)
Nếu người nói nhiều kinh, không hành trì, phóng dật; như kẻ chăn bò người, không phần Sa-môn hạnh.Kinh Pháp cú (Kệ số 19)
Kẻ ngu dầu trọn đời được thân cận bậc hiền trí cũng không hiểu lý pháp, như muỗng với vị canh.Kinh Pháp Cú - Kệ số 64
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
Dầu nói ra ngàn câu nhưng không lợi ích gì, tốt hơn nói một câu có nghĩa, nghe xong tâm ý được an tịnh vui thích.Kinh Pháp cú (Kệ số 101)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê.Người trí như ngựa phi, bỏ sau con ngựa hèn.Kính Pháp Cú (Kệ số 29)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Hetutattvopadeśaḥ »»
hetutattvopadeśaḥ
mañjuśrīkumārabhūtāya namaḥ
1. sādhanaṁ dūṣaṇaṁ caiva sābhāsaṁ parasaṁvide|
pratyakṣamanumānaṁ ca sābhāsaṁ tvātmasaṁvide||
ayaṁ śāstrārtharāṁgrahaḥ||
2. vādinā svayaṁ sādhayitumiṣṭo'rthaḥ sādhyaḥ| yena sādhyate tatsādhanam||
3. hetostrairūpyamucyate| kiṁ punastattrairūpyam| pakṣe sattvameva prathamaṁ rūpam| sapakṣa eva sattvamiti dvitīyaṁ rūpam| vipakṣe [ca] asattvameva niścitamiti tṛtīyaṁ rūpam||
4. tatra pakṣaḥ prasiddho dharmī prasiddhaviśeṣaṇena viśiṣṭaḥ svayaṁ sādhayitumiṣṭaḥ pratyakṣādyaviruddhaḥ| yathā dharmī śabdo'nitya iti viśeṣaṇena viśiṣṭaḥ sādhyaḥ| kṛtakatvāditi heturbhavatīti||
5. kaḥ punaḥ sapakṣaḥ| sādhyadharmasāmānyena samānaḥ sapakṣaḥ| yathā ghaṭādiriti||
6. ko hetorvipakṣaḥ| yatra sādhyābhāvāddhetvabhāvo niścayena pradarśyate| yathākāśādiḥ||
7. trirūpahetupradarśanena parāvagamanimittaṁ kṛtaḥ prayogaḥ parārthānumānabhityucyate| yathā śabdo'nitya iti pakṣavacanam| kṛtakatvāditi hetuvacanam| ghaṭādivaditi sapakṣavacanam| ākāśādivaditi vipakṣavacanam||
8. sa punardvividho dṛśyate| sādharmyeṇa vaidharmyeṇa ca||
9. tatra sādharmyeṇa tāvat| yatkṛtakaṁ tatsarvamanityaṁ dṛṣṭam| yatha ghaṭādiḥ| śabdo'pi kṛtaka iti||
10. vaidharmyeṇāpyanityatvābhāve kṛtakatvābhāvaḥ| yathākāśādiḥ| śabdastu kṛtaka iti||
11. kaḥ punaḥ pakṣābhāsaḥ| pakṣābhāso vastuto na pakṣaḥ| pratyakṣādivirodhādayaṁ pakṣābhāsaḥ||
12. yathā dhūmādirdharmī buddhimaddhetūtpannaḥ sādhya iti pratyakṣaviruddhaḥ pakṣābhāsaḥ| pratyakṣato vahnerdhūmotpattidarśanāt||
13. anumānaviruddho yathā| vedavacanaṁ dharmyapauruṣeyamiti sādhye śabdaḥ prayatnānantarīyaka iti pauruṣeyatvasya siddheḥ||
14. svavacanaviruddho yathā| anumānaṁ na pramāṇamiti| parāvagamāya vākyaprayogaḥ parārthānumānamiti nirdeśāt||
15. lokaviruddho yathā| śuci naraśiraḥ kapālaṁ prāṇyaṅgatvāc chaṅkhaśuktivaditi||
16. pratītiviruddho yathā| yad yāvatkālasthāyi [tat] anityam| yadyāvatkālasthāyi [tat] sarvaṁ nityamiti laukikapratīteḥ||
17. aprasiddhaviśeṣaṇo yathā| vaiśeṣikasya sāṁkhyaṁ prati śabdo vināśīti||
18. aprasiddhaviśeṣyo yathā| sāṁkhyasya bauddhaṁ pratyātmā cetana iti sādhyam||
19. aprasiddhobhayo yathā| vaiśeṣikasya bauddhaṁ prati samavāyikāraṇamātmeti kāyaḥ sthirasvabhāva iti vā||
20. pakṣābhāsā uktāḥ||
21. kīdṛśo hetvābhāsaḥ| yo heturivābhāsate na tu hetutvena sidhyati||
22. hetvābhāsastrividhaḥ| asiddho viruddho'naikāntikaśca||
23. tatra pakṣāsiddherasiddha iti hetvābhāsaḥ||
24. pakṣe sapakṣe cāsan vipakṣe ca san [yaḥ] sa viruddha iti hetvābhāsaḥ sādhyaviparītasiddheḥ||
25. sapakṣavipakṣayorubhayorbhāve'bhāve vā saṁśaye vāsiddhapratibandho yo hetuḥ so'naikāntiko hetvābhāsaḥ| vādiprativādibhyāṁ sādhayitumiṣṭasyaikāntenāsiddheḥ||
26. ubhayāsiddho yathā| śabdasyānityatve sādhye hetuścākṣuṣatvaṁ vādiprativādinorasiddha iti||
27. cetanastaruriti sādhye sarvatvagapaharaṇe maraṇāditi hetuḥ prativādinaṁ bauddhaṁ pratyasiddha iti prativādyasiddhaścittādinirodhasya bauddhasyeṣṭatvāt||
28. acetanāḥ sukhādaya iti sādhye utpattimattvāditi hetuḥ sāṁkhyasya svayaṁ vādino'siddha iti vādyasiddhaḥ||
29. vaiśeṣikeṇa prativādinaṁ bauddhaṁ prati pṛthivyādirdharmī kārya iti sādhya ekaikakṣaṇavadanyānyotpādāditi vādinaḥ svayamasiddhaḥ| siddhe'pyutpāda ekaikakṣaṇavadanyānyotpādāsiddheḥ||
30. pakṣaikadeśāsiddho yathā| cetanāstaravaḥ svāpāditi hetuścandane vādinaḥ svayaṁ pakṣaikadeśe'siddhaḥ| na hi sarve vṛkṣā rātrau patrasaṁkocabhājaḥ||
31. evameva kṣityādirgharmī buddhimajjāta iti sādhye kāryamiti heturbauddhaṁ pratyasiddhaḥ pratyakṣānupalambhābhyāṁ kāryakāraṇasambandhasiddhasvarūpeṇa kṣityādīnāṁ siddheḥ| vāsabhojanādisiddhiriti cettadā pakṣaikadeśāsiddhiḥ||
32. saṁdigdhāsiddho yathā| yadīha dhūmaḥ syādatra vahniḥ syāditi sādhye hetvaniścayāt||
33. saṁdigdhadharmyasiddho yathā| eṣvanekeṣu nikuñjeṣu kasmiṁścin nikuñje mayūra iti sādhye kekāyitāditi heturiti||
34. dharmyasiddhāvapyasiddho yathā| dharmyātmā sarvavyāpīti sādhye sarvatropalabhyamānaguṇatvāditi heturiti||
35. navaite'siddhā hetvābhāsāḥ||
36. kīdṛśaḥ punaranaikāntiko hetvābhāsaḥ| ucyate|
37. yathā śabdasya nityatvādike dharme sādhye prameyatvāditi hetuḥ sapakṣavipakṣayoḥ sarvatra varttamānaḥ sādhāraṇo'naikāntika iti||
38. evaṁ śabdo nitya iti sādhye śrāvaṇatvāditi hetuḥ sapakṣe vipakṣe cāvṛtterasādhāraṇo'naikāntikaḥ||
39. evaṁ śabdasyāprayatnānantarīyakatve sādhye'nityatvāditi hetuḥ sapakṣaikadeśavṛtti rvipakṣavyāpyanaikāntikaḥ| aprayatnānantarīyakasya śabdasya sapakṣaḥ vidyudākāśādiḥ| tatra sapakṣaikadeśe vidyudādāvanityatvaṁ varttate| nākāśādau| vipakṣāḥ prayatnānantarīyakādayaḥ sarve| teṣu sarveṣvasti||
40. evaṁ śabdasya prayatnānantīyakatve sādhye'nityatvāditi hetu rghaṭādau sarvatra [vidyate]| aprayatnānantarīyako vipakṣaḥ puna rvidyudākāśādiḥ| tatraikadeśe vidyudādau varttate nākāśādau| tasmādayaṁ vipakṣaikadeśavṛttiḥ sapakṣavyāpyanaikāntiko hetuḥ||
41. ubhayapakṣaikadeśavṛttiranaikāntiko yathā| dharmī śabdo nitya iti sādhye'mūrttatvāditi hetuḥ| paramāṇvākāśādiḥ sapakṣaḥ| tatra sapakṣaikadeśa ākāśe'mūrttatvaṁ vidyate na paramāṇau paramāṇūnāṁ mūrttatvāt| ghaṭasukhādiranityo vipakṣaḥ| tadekadeśe sukhādau vidyate na ghaṭādāviti||
42. evaṁ saṁdigdhavipakṣavyāvṛttiḥ sapakṣavyāpyanaikāntiko heturyathā| kapilādi rdharmyasarvajña iti sādhye vaktṛtvāditi hetū rathyāpuruṣādau sapakṣe vidyate vipakṣe sarvajñe saṁdigdhaḥ| sarvajñasyātīndriyatvādvaktṛtvamasti na veti saṁdehaḥ||
43. evaṁ saṁdigdhasapakṣavṛttirvipakṣavyāpyanaikāntiko heturyathā| ṛṣabhavardhamānādi rdharmī sarvajña iti sādhye kevalaśāstrakarttṛtvāditi hetuḥ sapakṣe sarvajñe saṁdigdhaḥ| sarvajñasyātīndriyatvāt kevalaśāstrakarttari saṁdehaḥ| vipakṣe...........ādāvasarvajñe'stīti||
44. anvayavyatirekayoḥ saṁdehe'naikāntiko heturyathā| jīvaccharīraṁ sātmakaṁ prāṇādimatvāditi hetuḥ| jīvaccharīrasambandhī prāṇādiḥ sātmake nirātmake vā varttamāno vyāvṛtto vetyaniścayaḥ||
45. tataḥ kevalānvayī heturdṛṣṭāntābhāvāt||
46. evaṁ dvitīyo'pi kevalavyatirekī| jīvaccharīramidaṁ na nirātmakaṁ prāṇādyabhāvaprasaṅgāditi| dṛṣṭāntābhāvādanvayasyāniścayo vyatirekasya ca niścaya ityayaṁ saṁdigdho hetuḥ||
47. ete daśānaikāntikahetvābhāsā udāhṛtāḥ||
48. viruddhā hetvābhāsāḥ kīdṛśāḥ||
49. yathā dharmī śabdo nitya iti sādhyadharmaḥ| kṛtakatvādākāśādivadityayaṁ heturghaṭādau vipakṣa eva vidyate na sapakṣe||
50. evaṁ dharmī śabdo nitya iti sādhye prayatnānantarīyakatvāditi hetuḥ sapakṣa ākāśādau nāsti ghaṭādāvekadeśe'sti vidyudādau nāstīti| imau dvau hetū dharmasvarūpaviparītasādhanau||
51. dharmisvarūpaviparītasādhano dvividho yathā| ete cakṣurādayaḥ parārthā iti sādhyadharmaḥ saṁghātatvāditi hetuḥ śayanāsanādivaditi sapakṣanirdeśaḥ| ayaṁ heturyathā cakṣurādeḥ pārārthyaṁ sādhayati tathā saṁhatatvamapi parasya sādhayati| śayanāsanādeḥ saṁhatadevadattādiparārthatvadarśanāt||
52. dharmisvarūpaviparītasādhano yathā| dharmyādirbuddhimataḥ kāraṇādutpadyata iti sādhye sāśratvāditi hetuḥ| ghaṭādivaditi sapakṣanirdeśaḥ| yathānena hetunā buddhimaddhetuto jātatvaṁ sādhyate tathā buddhimatkarttuḥ sāśrayatvamapi sādhyate||
53. dharmiviśeṣaviparītasādhano yathā| vaiśeṣikeṇa yogācāraṁ prati dharmyātmā cetanā iti sādhye vijñānādhiṣṭhānāditi hetu ryathācetanamātmānaṁ cetanaṁ sādhayati tathāyaṁ heturanityamapi sādhayati vijñānasyānityatvāt||
54. pañcabhiretairviruddhā hetvābhāsāḥ pradarśitāḥ||
55. viruddhāvyabhicārī kutrāpi hetudoṣo na bhavatīti tasyodāharaṇopanyāso na yuktaḥ| udāharaṇamucyate cet| yatsarvadeśāvasthitaiḥ svasambandhibhiryugapadabhisambadhyate tatsarvagatam| yathākāśam| sarvadeśāvasthitaiḥ svasambandhibhiryugapat sāmānyamabhisambaddhamiti pailukasya svabhāvahetuprayogaḥ| dvitīyo'pi prayogaḥ paiṭharasya| yadupalabdhilakṣaṇaprāptaṁ sadyatra nopalabhyate na tat [tatra] asti| tadyathā kasmiṁściddeśe'vidyamāno ghaṭaḥ| nopalabhyate [ca] upalabdhilakṣaṇaprāptaṁ sāmānyaṁ vyaktyantarāleṣviti| ayamanupalambhahetuḥ pūrvoktaśca svabhāvahetuḥ| anayoḥ parasparavirodhena saṁśayajanakatvāt| sapakṣādanyo dṛṣṭānto na kaścidastīti sapakṣa evāyaṁ sādharmyeṇa dṛṣṭānto bhavati|
56. tatra kīdṛśā dṛṣṭāntābhāsāḥ||
57. sādharmyeṇa tāvat||
58. nityaḥ śabdo'mūrttatvātkarmavaditi sādhyavikalaḥ karmaṇo'nityatvāt||
59. nityaḥ śabdo'mūrttatvātparamāṇuvaditi sādhanavikalaḥ paramāṇormūrttatvāt||
60. nityaḥ śabdo'mūrttatvāddhaṭavaditi sādhya[sādhana]vikalaḥ||
61. evaṁ saṁdigdhasādhyadharmo dṛṣṭāntābhāso yathā| dharmī puruṣaḥ kaścidrāgādimān vacanādrathyāpuruṣavaditi| rathyāpuruṣadṛṣṭānte rāgādimattvaṁ saṁdigdham| paracittānumānasya duṣkaratvāt||
62. saṁdigdhasādhanadharmo yathā| maraṇadharmā puruṣa iti sādhye rāgādimattvāditi hetū rathyāpuruṣadṛṣṭānte saṁdigdhaḥ| vītarāgasyāpi sarāgavaccalatvāt||
63. saṁdigdhobhayadharmo dṛṣṭāntābhāso yathā| dharmī kaścit puruṣaḥ [a-]sarvajña iti sādhye rāgādimattvāditi hetuḥ| rathyāpuruṣadṛṣṭānte sādhyaṁ sādhanaṁ ca saṁdigdham||
64. ananvayo'pradarśitānvayo viparītānvayaśca dṛṣṭāntābhāsāḥ||
65. tatrānanvayo yathā| yo vaktā sa rāgādimān rathyāpuruṣavat| vaktṛtvarāgādimattvayoḥ kāryakāraṇabhāvapratiṣedhāt||
66. apradarśitānvayo yathā| anityaḥ śabdaḥ kṛtakatvāditi| atrānvayavyāptirapradarśitā| vaktṛdoṣādayaṁ dṛṣṭāntābhāsaḥ||
67. viparītānvayo yathā| yadanityaṁ tatkṛtakamiti| ghaṭādivaditi| atrānityatvaṁ sādhyam| sādhyena sādhanasya vyāptirdarśanīyā sādhanena tu sādhyasya vyāptirdarśitā| tato viparītānvayo dṛṣṭāntābhāsaḥ||
68. sādharmyeṇaite nava dṛṣṭāntābhāsā uktāḥ||
69. vaidharmyeṇa dṛṣṭāntābhāsā ucyante||
70. sādhyāvyāvṛtto dṛṣṭāntābhāso yathā| nityaḥ śabdo'mūrttatvātparamāṇuvaditi| iha paramāṇurvaidharmyadṛṣṭānta iti sādhanadharmo'mūrttatvaṁ vyāvṛttaṁ mūrttatvātparamāṇunām| sādhyadharmo nityatvaṁ na vyāvṛttaṁ nityatvātparamāṇunāmiti||
71. sādhanāvyāvṛtto yathā| nityaḥ śabdo'mūrttatvāt karmavaditi| iha sādhyadharmo nityatvaṁ vyāvṛttaṁ karmaṇo'nityatvāt sādhanadharmo na vyāvṛtto'mūrttatvātkarmaṇaḥ||
72. ubhayāvyāvṛtto yathā| nityaḥ śabdo'mūrttatvādākāśādivaditi| atrākāśādervaidharmyadṛṣṭāntāt sādhyaṁ sādhanaṁ ca na vyāvṛttam||
73. tathā saṁdigdhasādhyavyatirekaḥ saṁdigdhasādhanavyatirekaḥ saṁdigdhobhayavyatirekaśca||
74. saṁdigdhasādhyavyatireko dṛṣṭāntābhāso yathā| asarvajñāḥ kapilādayo'vidyamānasarvajñatāliṅgabhūtakevalaśāstrakarttṛtvāditi| atra vaidharmyeṇodāharaṇamucyate| yaḥ sarvajñaḥ sa jyotirjñānādikamupadiṣṭavān| tadyathā ṛṣabhavarddhamānādiriti| iha vaidharmyodāharaṇa ukta ṛṣabhavardhamānāderasarvajñatvaṁ vyāvṛttamavyāvṛttaṁ veti saṁdehaḥ||
75. saṁdigdhasādhanavyatireko yathā| iha trayīvidā brāhmaṇena kapilakaṇādādiḥ puruṣo na grāhyavacano rāgādimattvāditi| atra vaidharmyodāharaṇamucyate yo grāhyavacano na sa rāgādimān yathā gotamādayaḥ dharmaśāstrāṇāṁ praṇetāra iti| gotamādibhyo rāgādimatvasya [sādhana]dharmasya vyāvṛttiḥ saṁdigdhā||
76. saṁdigdhobhayavyatireko yathā| avītarāgāḥ kapilādayaḥ parigrahāgrahayogāditi| atra vaidharmyeṇodāharaṇamucyate| yo vītarāgaḥ sa na parigrahāgrahavān yathā ṛṣabhavarddhemānādiriti| ṛṣabhādeḥ [vai]dharmyadṛṣṭāntād vītarāgatvaparigrahāgrahayoḥ sādhyasādhanadharmayorvyatireko'vyatireko veti saṁdehaḥ| prāgalabdhasya vastuno lābhaḥ parigrahaḥ labdhasyāparivarjanamāgrahaḥ| ubhayorapi tayo rṛṣabhe sambhavaḥ| chatracāmaramahādundubhīnāṁ parigrahāgrahaśravaṇāt|
77. avyatireko vaidharmyadṛṣṭāntābhāso'pradarśitavyatireko viparītavyatirekaśceti||
78. avyatireko yathā| kapilādiravītarāgo vaktṛtvāt| yatrāvītarāgatvaṁ nāsti na sa vaktā yathopalakhaṇḍa iti| yadyapīdamupalakhaṇḍādvyāvṛttaṁ tathāpi sarvasmādvītarāgādvaktṛtvaṁ na vyāvṛttaṁ sandehāt||
79. apradarśitavyatireko yathā| anityaḥ śabdaḥ kṛtakatvādākāśādivaditi| paramārthataḥ samyagudāhṛto'pi vakturaparādhāddṛṣṭāntābhāsaḥ| parārthānumāne vakturguṇadoṣayordvayo rvicāraṇīyatvāt| evaṁ yannityaṁ tatsarvaṁ niyatamakṛtakaṁ dṛśyate yathākāśādiriti vāgvibhāgo vaktrā karttavyaḥ| pūrvavarttino vyatirekasyāpradarśanādapradarśitavyatirekaḥ||
80. viparītavyatireko yathā| yadakṛtakaṁ tannityaṁ dṛṣṭamiti| iha tu sādhyaviparīte vyāptirdarśanīyā| tena yadyatsādhyaviparītaṁ tattanniyataṁ sādhanaviparītaṁ bhavet||
81. aṣṭādaśa dṛṣṭāntābhāsā uktāḥ||
82. ebhireva pakṣahetudṛṣṭāntābhāsairvādinā sādhanasyāvyutpatteḥ [prati]vādī dūṣaṇamupanyasyati| tasya dūṣaṇasya pūrvapakṣavādino'bhīṣṭārthasiddhau pratibandhakatvātsādhananyūnatodbhāvanameva dūṣaṇamucyate| tasmātsādhanavaddūṣaṇalakṣaṇavibhagāḥ pṛthag noktaḥ||
83. dūṣaṇābhāso dūṣaṇameveti sa prativādinocyate| yadā pūrvapakṣavādino'bhūtaṁ doṣamudbhāvayati [tadā] sa dūṣaṇābhāso jātiriti| abhūtadoṣodbhāvanaṁ viparītottaraṁ jātirityucyate| yathā pakṣadoṣābhāve pakṣadoṣodbhāvanaṁ hetudoṣābhāve hetudoṣodbhāvanaṁ dṛṣṭāntadoṣābhāve ca dṛṣṭāntadoṣodbhāvanaṁ dūṣaṇābhāsa iti||
84. tatrāhuranye| pratijñā hetuḥ [udāharaṇam] upanayaḥ nigamanaṁ ceti pañcāvayavaṁ sādhanamiti| yathānityaḥ śabdaḥ iti pratijñā| kṛtakatvāditi hetuḥ| yatkṛtakaṁ sarvaṁ tadanityaṁ dṛṣṭaṁ yathā ghaṭādirityudāharaṇam| tathā śabdo'pi kṛtaka iti upanayaḥ| tasmādanitya iti nigamanam| dṛṣṭāntapratītasāmarthyasya hetordharmiṇyupasaṁhāra upanaya iti| pratijñāyā punaḥ śravaṇaṁ nigamanamityucyate| maivamanvayo vyatirekaḥ pakṣadharmaśceti trayeṇaiva sādhyārthasiddheḥ||
85. evaṁ vādakāle vyāptipūrvaka eva prayogaḥ| yatkṛtakaṁ sarvaṁ tadanityaṁ dṛṣṭaṁ yathā ghaṭādiriti dṛṣṭānte sādhyasādhanayorvyāptipratipādanamanvaya ityucyate||
86. vipakṣe punaḥ sādhyavyāvṛttyā sādhanavyāvṛttirvyatireka ityucyate| yathā'nityatvābhāve kṛtakatvābhāvaḥ syādyathākāśādiḥ||
87. śabdo'pi kṛtaka iti pakṣadharma ucyate| pratijñā nigamanaṁ ca sarvathā na vaktavye||
88. tathā sādharmyaprayoge'nvayavacanasāmarthyādvyatirekāvagamādayaṁ pṛthag nocyate| yathā yatkṛtakaṁ sarvaṁ tadanityaṁ dṛṣṭaṁ yathā ghaṭādiḥ śabdo'pi kṛtaka iti sādharmyaprayogaḥ| vaidharmyaprayoge vyatirekavacanasāmarthyādanvayapratītiḥ| atra punaranvayo na vācyaḥ | yannityaṁ tadakṛtakaṁ dṛṣṭaṁ yathākāśādiḥ śabdastu kṛtaka iti vaidharmyaprayogaḥ||
89. sādhanābhāso dūṣaṇābhāsaścoktaḥ||
90. kiṁ nāma pratyakṣamiti| pratyakṣaṁ kalpanāpoḍhamabhrāntam| akṣaṁ pratigatamāśritaṁ yadvijñānaṁ tatpratyakṣam| pañcendriyāśritaṁ jñānamityarthaḥ| atyādayaḥ krāntādyarthe dvitīyayeti samāsenābhidheyaliṅgaḥ pratyakṣaśabdaḥ siddhaḥ| pratyakṣo'vabodhaḥ pratyakṣā buddhiḥ pratyakṣaṁ jñānaṁ ceti yuktaṁ bhavati||
91. cakṣuḥ śrotraṁ nāsikā jihvā kāyaśceti pañcendriyāṇi| tadāśritasya jñānasya pañca grāhyaviṣayā rūpaṁ śabdo gandho rasaḥ spraṣṭavyañceti pañcaiva prameyāṇi||
92. tacca pratyakṣaṁ nāmajātyādikalpanāpoḍhaṁ nirvikalpaṁ vā yadi punarabhrāntaṁ pramāṇamucyate pradarśitārthe'visaṁvādāt|
93. tatra nāmavikalpaḥ devadatto'yamiti jñānam| jātivikalpo'yaṁ gauriti jñānam| viśeṣyaviśeṣaṇavikalpo nīlamutpalamiti| anyo'pi savikalpaḥ pratyakṣābhāsaḥ| vidyamāne'rthe vibhramastaimirikasya dvicandrajñānam| śuktau rajatajñānam| ayaṁ sthāṇurvā puruṣo veti jñānaṁ ca| jñānāntaramapi pratyakṣābhāsaḥ pradarśitārthāprāpakatvāt||
94. tatra pratyakṣaṁ trividham| vyāvahārikamindriyajñānaṁ sarvacittacaittānāmātmasaṁvedanaṁ svasaṁvedanaṁ bhūtārthabhāvanāsphuṭaprakarṣaparyantajaṁ yogijñānaṁ ceti||
95. tasya viṣayaḥ svalakṣaṇam| arthakriyāsamarthaṁ svalakṣaṇam| na sāmānyamarthakriyāsamartham|
96. tadeva ca pratyakṣaṁ pramāṇamarthapratītirūpatvāt phalamapi| tathātvena ca pramāṇaphalayorna manāgapi bhedaḥ||
97. dvividhamanumānaṁ svārthaṁ parārthaṁ ca||
98. tatra svārthaṁ tāvat pakṣadharmagrahaṇāt sādhyasādhanasambandhasmṛteḥ paścāt pratipatturarthasya yathāvadyā pratītistadeva svārthānumānam||
99. pakṣadharmastriprakāra eva kāryaṁ svabhāvo'nupalabdhiśca||
100. kāryakāraṇasiddhau kāryaṁ heturiti| yathā yatna dhūmaḥ [tatra] agniryathā mahānasādau| atrapi dhūmasadbhāvāditi| agnyabhāve dhūmābhāvo yathā sajale deśa iti atra tu dhūmāditi||
101. svabhāvo hetuḥ| vṛkṣo'yaṁ śiṁśapātvāt pūrvavyavahārāpannaśiṁśapāvat| vṛkṣābhāve śiṁśapābhāvo yathā vṛkṣarahite pradeśe| iha punastena vyāpakena rūpeṇa vyāpyo hetuḥ||
102. anupalabdhihetuḥ| atra ghaṭo nāstupalabdhilakṣaṇaprāptasyānupalabdheḥ śaśaviṣāṇādivat| atrāpi yadopalabdhiyogyānupalabdhāvupalabdhiyogyābhāvavyāptirniścīyate tadāyaṁ hetustatpratipādako bhavati||
103. kīdṛśā anumānābhāsāḥ| pūrvavaccheṣavatsāmānyatodṛṣṭañca parakalpitāni sarvāṇi anumānānyanumānābhāsāḥ| teṣāṁ tādātmyadutpattilakṣaṇena pratibandhābhāvāt| hetuphalasambandhe vyāpyavyāpakasambandhe ca siddhe sādhyasādhanasambandho bhavati nānyathā visaṁvādakatvāt||
104. yathā megho'yaṁ vṛṣṭimān dṛśyate| gambhīranirghoṣavattvādityatra gambhīraghoṣavato meghādvṛṣṭyanudbhavasambhavāt|
105. yathopariṣṭādvṛṣṭaṁ nadīvṛddhidarśanāditi| nadīnirodhādapi nadīvṛddhidarśanāt||
106. evamime taṇḍulāḥ siddhā ekapātramadhyavartitvād dṛṣṭataṇḍulavat||
107. imāni phalāni pakvānyekaśākhāto jātatvādbhuktaphalavadityatra prāyeṇaivaṁ dṛṣṭe'pi sādhyasādhanayorvisaṁvāda eva||
108. yatpārthivaṁ tatsarvaṁ lohalekhyaṁ dṛśyate yathā vṛkṣādaya iti| atra vajro'pi pārthivaḥ||
109. ye prāṇinaste sarve sakandharā yathoṣṭrādaya iti| atra kulīro'pi prāṇī||
110. yaddravadravyaṁ tadārdraṁ dṛśyate yathā jalamiti| atra raso'pi dravadravyam||
111. evamanye'pyanumānābhāsā dṛśyante||
[iti] paṇḍitapravarajitāripādakṛto
hetutattvopadeśaḥ sampūrṇaḥ|
bhāratīyopādhyāyena paṇḍitena kumārakalasena bhāṣāntarakārakeṇa
bhikṣuṇā śākyaprabheṇa ca bhoṭabhāṣāyāṁ vipariṇamayya
saṁśodhya ca vinyastaḥ||
Links:
[1] http://dsbc.uwest.edu/node/7707
[2] http://dsbc.uwest.edu/node/3836
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.117.8.41 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập