The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)
Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252)
Người có trí luôn thận trọng trong cả ý nghĩ, lời nói cũng như việc làm. Kinh Pháp cú
Tìm lỗi của người khác rất dễ, tự thấy lỗi của mình rất khó. Kinh Pháp cú
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Người biết xấu hổ thì mới làm được điều lành. Kẻ không biết xấu hổ chẳng khác chi loài cầm thú.Kinh Lời dạy cuối cùng
Nếu chuyên cần tinh tấn thì không có việc chi là khó. Ví như dòng nước nhỏ mà chảy mãi thì cũng làm mòn được hòn đá.Kinh Lời dạy cuối cùng
Kẻ không biết đủ, tuy giàu mà nghèo. Người biết đủ, tuy nghèo mà giàu. Kinh Lời dạy cuối cùng
Lửa nào bằng lửa tham! Chấp nào bằng sân hận! Lưới nào bằng lưới si! Sông nào bằng sông ái!Kinh Pháp cú (Kệ số 251)
Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Hetubinduṭīkā »»
śrīmadarcaṭaviracitā
|| hetubinduṭīkā||
|ṁamaḥ sarvajñāya||
[jinamanaskāreṇa maṅgalam|]
yaḥ sañjātamahākṛpo vyasaninaṁ trātuṁ samagraṁ janam,
puṇyajñānamayaṁ pracitya vipulaṁ hetuṁ vidhūtaśramaḥ|
kṛtsnajñeyavisarppi[nirmalataraprajñoda]yādriṁ śrito
loke hārddatamopaho jinaravirmūrdhnā namasyāmi tam||1||
[dharmakīrtivacasāṁ sarasatamatvakhyāpanam|]
varaṁ hi dhārmmakīrtteṣu carvviteṣvapi carvvaṇam|
niṣpīḍitā'pi mṛdvī[kā nanu svādaṁ jahā]ti kim ?||2||
[svalāghavaṁ prakhyāpya granthavivaraṇapratijñā|]
nyāyamārggatulārūḍhaṁ jagadekatra yanmatiḥ|
jayet tasya kva gambhīrā giro'haṁ jaḍadhīḥ kva ca ?||3||
tathāpi mandamatayaḥ santi matto['pi kecana|
teṣāṁ kṛte] mayāpyeṣa hetubindurvvibhajyate||4||
[ādivākyasya prayojanaprakaṭanam|]
“parokṣe”- tyādinā prakaraṇārambhe prayojanamāha|
tacca śrotṛjanapravṛttyartham iti kecit|
taduktam[m-
“sarvasyaiva hi śā]strasya karmaṇo vā'pi kasyacit|
yāvat prayojanaṁ noktaṁ tāvat tat kena gṛhyatām||”
iti| tadayuktam| yato'sya prakaraṇasyedaṁ prayojanamiti [pradarśane prayo] janaviśeṣaṁ prati upāyatāṁ prakaraṇasya niścityānupāye pravṛttyasambhavāt prekṣāvatāṁ tadarthitayā pra[karaṇaśravaṇādau pravṛttiḥ] syāditi tadabhidhānasyārthavattā varṇyate| na caitad yuktam| yataḥ prekṣāvatāṁ pravṛttiḥ prayojanārthināṁ tadupāye tabhdāvaniścayāt| yathā kṛṣīva[lādīnāṁ sasyā]dyupāye bījādāva'bījādivivekenā'vadhṛtabījādibhāvānām| anyathā hyaniścitopāyānāmupeyārthināṁ pravṛttau prekṣāvattaiva hīyeta| upeye tu [pramā]ṇavyāpārāsambhavādaniścaye'pi vivecitopāyāḥ pratibandhavaikalyayorasambhave ‘yogyametadvivakṣitaṁ kāryaṁ niṣpādayitum’ iti saṁ[bhāvanayā pravṛttau] prekṣāvattāto na hīyeran|
niścayaśca pramāṇādeva| na ca prayojanavākyasya prāmāṇyamasti, śābdānāṁ bahirarthe pratibandhābhāvāt| vivakṣāyāṁ [tasya prāmāṇye'pi yathā] vastupravṛttiniyamābhāvāt na tataḥ prakaraṇasya prayojanavise(śe)ṣaṁ prati upāyatāniścayaḥ samasti| na hi ye yathā yamarthaṁ vivakṣanti te tathaiva tamanu[tiṣṭhanti vi]saṁvādanābhiprāyāṇāmanyathā'bhidhāyānyathāpravṛttidarśanālloke sarvvatrānāśvāsāt|
prayojanaviśeṣopanyāsāt prakaraṇasya tadupāyatā[viṣaye saṁśayaḥ ja]nyate tatastabhdāvanirdhāraṇāya kṛṣīvalāderiva bījādyavadhṛtaye pravṛttiryukteti cet; na, prayojanaviśeṣopāyatāsaṁśayasya tadabhidhā[nāt prāgapi] bhāvāt| tatsādhakabādhakapramāṇābhāve tasya nyāyaprāptatvāt| anumānādivyutpattyarthānāṁ ca prakaraṇānāṁ darśanāt kimasyānumā[navyutpādanaṁ pra]yojanamanyaddhā, na vā kiñcidapītyevaṁrūpaśca saṁśayaḥ prāk pravarttamānaḥ kena nivāryeta| api ca kimidaṁ niṣprayojanam, uta prayojana[vat, athāsmadabhima]tena vā prayojanena tadvaditi jijñāsoḥ pravṛttisambhave vyartha eva prayojanavākyopanyāsaḥ|
tasmād ‘yat prayojanarahitaṁ vākyam, tadartho vā, na tat prekṣāvatā''rabhyate kartuṁ pratipādayituṁ vā| tadyathā daśadāḍimādivākyaṁ kākadanta[parīkṣā ca| niṣprayojanaṁ cedaṁ] prakaraṇaṁ tadartho vā’ iti vyāpakānupalabdhyā pratyavatiṣṭhamānasya tadasiddhatobhdāvanārthamādau prayojanavākyopanyāsaḥ|
[prakaraṇatadabhidheyayoḥ prayojanacintā|]
tatra “tadyutpādanārtham” iti vākyena svayamasya prakaraṇasya prayojanamāha| yathāsvamabhidheyapratītirhi vākyasya prayojanam| taccehāsti padānāmavāntaravākyānāṁ ca parasparasaṁsargāt samāsārthapratīteḥ| tathā hi-anumānamatra prakaraṇe vyutpādyata iti tad abhidheyam| tasyaiva tacchabdena sambandhāt| yadyapi parokṣārthapratipattau gu[ṇabhūtamanu]mānaṁ tathāpi vakturabhiprāyānuvidhāyitayā śabdavṛtteḥ tacchabdena parāmṛśyate| anyathā pradhānasaṁsparso(rśo)pi kathaṁ syāt ?| śabdānāṁ sva[bhāvataḥ] sambaddhā(ndhā)yogāt| “pakṣadharmma” ityādinā cānumānasyaiva vyutpādanāt| tasya vyutpatti [raviparītasvarū] papratītirasya prakaraṇasya prayojanam, tatsādhyatvāt| ata eva cānumānavyutpattiviṣayaṁ prakaraṇa[vyāpāraṁ pratipāda]yituṁ ṇicā nirdiśati-“tadvayutpādanārtham” iti| tataśca prakaraṇaprayojanayoḥ sādhyasādhanalakṣaṇaḥ sambandho'pyukto bhavati| yadyapi śabdavṛttenā[numānavyutpattivi]ṣayasya prakaraṇavyāpārasya prādhānyaṁ tathāpi vastuvṛttena vyutpattereva pradhānatā tasyāstatsādhyatvāt| itarasya ca tadupāyatvenāpradhānatvāt| tasmādanumānavyutpatti reva prayojanatayā pratīyate na prakaraṇavyāpāra iti|
“parokṣārthaprati[patteḥ amumānāśraya]tvāt” ityanena tu prakaraṇārthasyānumānalakṣaṇasya prayojanamāha| na hi vākyasya svārthapratītilakṣaṇaṁ phalamastītyetā[vataiva prekṣāvān prava]rttate'pi tu tadabhidheyārthasya puruṣārthopayogitve sati| taccehāsti yataḥ parokṣārthasya yā pratipattiḥ-niścayaḥ-tasyā anumā[naṁ-trirūpaliṅgam] kāraṇe kāryopacārāt| ananyopāyasādhyatāṁ darśayituṁ paramatanirāsārtham āśrayaḥ-kāraṇam, anumānamāśrayo yasyeti sāmānyena vigṛhya| [tadanu ca] kasyānumānāśrayatvāditi viśeṣāpekṣāyām-yadyapi parokṣārthapratipattiśabdasambandhe strītvaṁ gamyate tathāpi tat padasaṁskāravelāyāṁ buddhyasaṁnihitatvāt bahiraṅgamiti na strīpratyayanimittaṁ yathā bhūtamiyaṁ brāhmaṇī, āvapanamiyamuṣṭriketi|
[sarvaparokṣapratīterliṅgajatvādevānumānatvasūcanam|]
anena ca sarvvā parokṣā[rtha]pratipattiḥ pramāṇabhūtā, anyasmāt tatpratipattyayogāt, trirūpaliṅgāśrayaivetyuktaṁ bhavati anumānāśrayatvādeveti avadhāraṇāt| [tataśca śabdādī]nāṁ sati prāmāṇye'numānatā, anyathā teṣāmapi vyutpādyatāprasaṅgo nimittasya samānatvāt|
tathā hi-sarvvā parokṣārthapratipattiḥ pra[māṇabhūtā], na svatantrā bhavati| tasyāḥ svārthapratibandhābhāvena niyamena tatsaṁvādāyogāt| avisaṁvādalakṣaṇatvācca pramāṇasya| anyato'pi [yadi syā]t sarvvataḥ sarvvapratipattiprasaṅgāt dharmyasambandhe'pi sarvvatra pratītiṁ janayet, pratyāsattiviprakarṣābhāvāt| evambhūtaśca trirūpa[liṅgamevārtho bhava]tīti sarvvā parokṣārthapratipattistrirūpaliṅgajatvenānumānāt na bhidyata iti| eṣa cārthaḥ “pakṣadharmmastadaṁśena vyāpto hetuḥ”, kasya ?, parokṣā[rthapratipatte]riti prakṛtena saṁbandhād darśitaḥ, pakṣadharma eva tadaṁśena vyāpta eva ca parokṣārthapratipatterheturityavadhāraṇāt|
[svalakṣaṇasyaiva vastutvaṁ na sāmānyasyeti sthāpanam]
arthagrahaṇaṁ tu parokṣārthapratipatteritya[numā]nasyāpi svalakṣaṇaviṣayaṁ prāmāṇyaṁ darśayitum| arthakriyāsamartho hyarthaḥ, svalakṣaṇaṁ caivamātmakam| ata eva-“vastvadhiṣṭhānatvāt pramāṇavyavasthāyāḥ”-[iti va]kṣyati| anyathā'numānāt tatra pravṛttirnna syādarthakriyārthinaḥ|
sāmānyasyāvastutve'pi jñānamātralakṣaṇatvāt tadarthakriyāyāḥ tasyāśca tadu[tpādya]tvena siddhatvāt| na hi jātirdāhapākādāvupayujyate, svalakṣaṇasyaiva tatropayogāt| tatsambandhāt tatra pravṛttiriti cet; na, nityasyānupakāra[katvena] kenacitsambandhābhāvāt| satyapi ca sambandhe kathamanyapratipattāvanyatra pravṛttiḥ, atiprasaṅgāt| samavāyasya sūkṣmatvenānavasitavivekasyāvasāyād bhrāntyā tatra pravṛttiriti cet; evaṁ tarhi bhrāntimātramevāstu, kimantargaḍunā sāmānyena ?| nirbbījabhrāntyayogāditi cet; tā eva vyaktayastadekakā[ryakāriṇyo bhrānterbījam]| varṇṇākṛtisamānākāraṁ hi sāmānyajñānam| na ca sāmānyaṁ tadrūpam, tat kathaṁ tad bhrānterbbījam| sādṛśyanibandhanā hi bhrāntiriṣyate paraiḥ| vyaktaya eva cā[samānajā]tīyavyāvṛttāḥ sāmānyākārajñānasvarūpāstatastā eva bhrāntibījam, atadrūpavyāvṛttestāsu bhāvāt| vastubhūtasya tu sāmānyasya sambandha[āsaṁbhave]na tāsu bhāvāyogācca|
yaistu vyaktyātmakameva sāmānyaṁ kalpitaṁ taiḥ svalakṣaṇaviṣayamanumānasya prāmāṇyamabhyupagatameva bhavati| svalakṣaṇātmakaṁ tu sāmānyaṁ kathamanumāne pratibhāsate iti cintyam| na ca vyaktirūpamapāsyāparaṁ sāmānyasya rūpamiṣyate, vaiśeṣikadarśanopagamaprasaṅgāt| ...........................................................................................................
[1. hetoḥ sāmānyanirūpaṇam|]
[1. hetostritvena vyāptiḥ kathaṁ phaliteti carcā|]
.............hi kathitam| tatra kāryasvabhāvayorvvidhisādhanatvānna pratiṣedhe sādhye vyāpāraḥ| anupalabdhito'pi na hetvantarābhāvaniścayo yataḥ sā caturddhā'vasthitā svabhāva[kāraṇa]vyāpakānupalabdhayo viruddha vidhiśceti| tulyayogyatārūpasyaikajñānasaṁsargiṇaḥ svabhāvānupalabdhiranyopalabdhirūpā abhāvavyavahāraheturiṣyate| na [ca hetvan]taramatyantābhāvatayopagatamanukrāntarūpam, yadi hi syāddeśādiniṣedha evāsya syāt nātyantābhāvaḥ| kāraṇavyāpakānupalabdhī tu siddhe kārya[kāraṇa]vyāpyavyāpakabhāve bhavataḥ| na ca hetvantare'tyantāsattayāṅgīkṛte prakāro'yaṁ sambhavati| tat kathaṁ te tadabhāvaṁ gamayiṣyataḥ| virodho'pyavikala[kāraṇasya] bhavato'nyabhāve'bhāvādavagamyata iti viruddhopalabdhirapyasambhavinī| sambhave vā kāraṇānupalabdhyādīnāṁ kathamatyantaniṣedhaḥ ? ityāśaṅkayāha- “hetvābhāsāstato'pare” iti| “tataḥ” trividhāddhetoḥ “apare” anye “hetvābhāsāḥ” yatastatastridhaiva sa iti|
evaṁ manyate-iha yad yatra niyamyate [taddhi]paryayeṇa tadvipakṣasya vyāptau sa niyamaḥ siddhyati| yathā yat sat tat kṣaṇikameveti sattvasya kṣaṇikeṣu niyama ucyamānaḥ sattvaviparyayeṇā[sa]ttvena kṣaṇikavipakṣasyākṣaṇikasya vyāptau siddhyati| evamihāpi tritve heturniyamyamāno hetuviparyayeṇa hetvābhāsatvena trisaṁkhyābā[hyasyārtha]sya vyāptau trisaṁkhyāyāmeva niyato bhavati| tatastrividhahetuvyatiriktānāmarthānāṁ hetvābhāsatāṁ darśayati| tena svabhāvaviruddhopalabdhyā [kārya-sva] bhāvānupalambhavyatiriktānāmarthānāṁ hetutvābhāvaniścaya iti| hetutadābhāsayośca parasparaparihārasthitalakṣaṇatayaiva virodho [hetula]kṣaṇapratītikāla eva pratipannaḥ| tadātmaniyatapratibhāsajñānādeva tadviparītasyānyatayā tadābhāsatāpratīteḥ, parasparamitaretararūpābhāva[niśca]yāt| tatra trividhahetuvyatirikteṣvartheṣu hetvābhāsatvamupalabhyamānaṁ svaviruddhaṁ hetutvaṁ nirākaroti| te ca hetutrayabāhyā arthā nātyantāsatta[yopa] gatā nāpi hetutvaṁ teṣu niṣidhyamānaṁ, kevalaṁ vyāmohāt hetutvamanyatra prasiddhameva tatrā''ropitamāśaṅkitaṁ vā tadviruddhopalambhādapasāryate| tat kimucyate- “[atyantāsaṁbha]vinaḥ kathaṁ virodhaḥ” iti| na ca sahānavasthānalakṣaṇa eva virodho yena tannyāyaḥ sarvvatropavarṇyeta| nāpi yad yatra pratiṣidhyate tasya tatraiva viro[dhaḥ prati]pattavyo yena “kathamasataḥ kenacid virodhagatiḥ?” iti codyeta| na hi nātra śītasparśo'gneriti sādhyadharmiṇyeva śītasparśasyāgninā virodha[saṁba]ndho (?)yathā tu asyānyatra pratītavirodhasyāgninā sādhyadharmmiṇi niṣedhaḥ tathā hetvābhāsatvopalambhād hetutrayabāhyeṣvartheṣu hetutvanirāsaḥ| [atyantāsa]to 'pi ca lākṣaṇiko virodhaḥ pratīyate yathā kṣaṇikatvenākṣaṇikatvasya tasya vastuni kvacidapyasambhavāt, bhāvena vā yadvadabhāvasya sarvva[śaktivirahala]lakṣaṇasyetyalaṁ durmmativiṣpanditeṣvatyādareṇeti sthitametat-tritve hetutvaṁ niyamyamānaṁ [tadviparyayasyā]'pi ca vyāptau satyāṁ tatra niyataṁ bhavatītyabhiprāyavatā viparyayavyāptiṁ pradarśayitumidamuktam-“hetvābhāsa(sā)stato'pare” iti|
[2. trividhabāhyārthānāṁ hetvābhāsatvena vyāpteścarcā|]
tatraitatsyāt-kṣaṇikavipakṣa[sya sattva]viparyayeṇa vyāptirbādhakapramāṇavaśādavasitā iha tu trisaṅkhyābāhyānāmarthānāṁ hetvābhāsatvena vyāptiḥ katareṇa pramāṇenāvasitetya [trāha]-“avinābhāvaniyamāt” iti| trividhahetuvyatirikte liṅgatayopagate śaṅkayamāne vā vastuni pakṣadharmmatāsabhdāve'pyavinābhāvābhāvā[dityarthaḥ]| tathā ca vakṣyati-“na sa trividhāddhetoranyatrāstītyatraiva niyata ucyate” iti| avinābhāvavaikalyaṁ ca hetvābhāsatvenāsiddhaviruddhānaikāntikasāmānya[dharme]ṇa vyāptaṁ prameyatvādau niścitamiti hetvābhāsatve sādhye'vinābhāvavaikalyaṁ svabhāvahetuḥ|
avinābhāvavaikalyaṁ ca trividhahetuvyatiriktatvādeva [tadanyeṣāṁ] [vyāpa]kānupalabdhitaḥ siddham| tathā hi-tādātmyatadutpattibhyāmavinābhāvo vyāptaḥ, tayostatrāvaśyaṁbhāvāt| tasya ca tayoreva bhāvādatatsvabhāvasyātadutpatteśca [tadanāyattata]yā tadavyabhicāraniyamābhāvāt| taduktam-
“kāryakāraṇabhāvādvā svabhāvādvā niyāmakāt|
avinābhāvaniyamo'darśanānna na darśanāt||
[avaśyaṁbhāva]niyamaḥ kaḥ parasyānyathā paraiḥ|
ana(arthā)ntaranimitte vā dharmme vāsasi rāgavat||”
iti|
rūpādinā'pi hi rasāderavinābhāvo na sva[taḥ kintu svakāra]ṇāvyabhicāradvāraka iti tatkāraṇotpattirevāvinābhāvanibandhanam| anyathā tadanāyattasya tatkāraṇānāyattasya vā tenā[vinābhāvakalpa]nāyāṁ sarvvasya sarvārthairavinābhāvaḥ syāt, aviśeṣāt| ekārthasamavāyanimitto rūparasāderavinābhāva iti cet| nanu samavāyo'pyādhāryā[dhāra]bhūtānāmupavarṇyate| sa cādhārādheyabhāvastadātmānupakāre'tiprasaṅgato na sidhyatītyekasāmagryadhīnataivaikārthasamavāyo['vase]yaḥ| anyo vā vastubhūtaḥ saṁbandho'sambhavī tathā sambandhaparīkṣāyāṁ vistarataḥ śāstrakṛtā pratipādimeveti tata evāvadhāryam| asa-na vā ja(nanvasatyapi ja)nyajanakabhāve, tādātmye vā, tenaivāvinābhāvo nānyenetyatra vastusvabhāvairevottaraṁ vācyam ye evaṁ bhavanti nāsmābhiḥ, ke[valaṁ vayaṁ draṣṭāra] iti cet; ākasmikastarhi sa vastūnāṁ svabhāva iti na kasyacinna syāt| na hyahetorddeśakāladravyaniyamo yuktaḥ| [taddhi kiñcit kvacidupa] nīyeta na vā yasya yatra kiñcidāyattamanāyattaṁ vā| anyathā viśeṣābhāvādiṣṭadeśakāladravyavadanyadeśādibhāvaḥ ke[na vāryeta viśeṣābhāvāt| tato ya]dyenāvinābhūtaṁ dṛśyate tasya tenāvyabhicārakāraṇaṁ tattvacintakairabhidhānīyam, na tu pādaprasārikā'valambanīyā| taccāvyabhicārakāraṇam yathoktādanyanna yujyate iti tadvikalā na hetulakṣaṇabhāja iti| tathā cāha-
“saṁyogyādiṣu yeṣvasti pratibandho na tādṛśaḥ|
na te hetava [ityuktaṁ] vyabhicārasya saṁbhavāt||” iti|
atra prayogaḥ-yasya yena saha tādātmyatadutpattī na sto na sa tadavinābhāvī, yathā prameyatvādiranityatvādinā, na staśca kenacit tādātmyatadutpatti svabhāvakāryavyatirekiṇāmarthānāmiti vyāpakānupalabdhiḥ| svabhāvānupalabdhistu svabhāvahetāvantarbhāviteti tasyāḥ [tādātmya]lakṣaṇa eva pratibandhaḥ| vyāpakakāraṇānupalabdhī tu tādātmyatadutpattilakṣaṇapratibandhavaśādeva vyāpyakāryayornivṛtti sādhayataḥ|
[taduktam-
“tasmā]t tanmātrasaṁbaddhaḥ svabhāvo bhāvameva vā|
nivartayetkāraṇaṁ vā kāryamavyabhicārataḥ||” iti|
tadevaṁ hetulakṣaṇaṁ 1 saṁkhyāniyamaḥ 2 tadupadarśa[kaṁ ca pramāṇa]m 3 atra śloke nirdiṣṭamiti|
[3. avinābhāvaniyamādityasya prakārāntareṇa vyākhyānam]
athavā ‘tridhaiva saḥ’ iti sa pakṣadharmmastriprakāra eva svabhāvakāryānupalambhākhyastadaṁśena vyāpto nānyaḥ| [sa] triprakārastadaṁśena vyāpta eveti sambandhaḥ| kiṁ kāraṇam ?| “avinābhāvaniyamāt”| avinābhāvasya-vyāpteḥ| trividha eva pakṣadharmme niyamāt| trividhasya ca pakṣadharmmasyāvinābhāvaniyamāt| tena ca [sva]bhāvakāryānupalambhātmakatrividhapakṣadharmmavyatiriktā na tadaṁśena vyāptā iti| trividhaśca kāryasvabhāvānupalabdhirūpaḥ pakṣadharmmastadaṁśena vyāpta eveti na tasyāhetutvamityuktaṁ bhavati| tatastrividhahetubāhyeṣvavi[nābhā]bāddhetuvyavahāraṁ kurvvantaḥ, trividhe ca hetāvavinābhāvasyāvaśyambhāvā[bhāvā]dahetutvamācakṣāṇā nirastā bhavanti|
[4. hetvābhāsalakṣaṇānabhidhānepi tatsūcanam|]
tatraitat syāt-hetvābhāsānamapi [lakṣaṇam]bhidhānīyaṁ tatra śiṣyāṇāṁ hetuvyavahāranivṛttaya ityāha “hetvābhāsāstato'pare” iti| “tataḥ” pakṣadharmmastadaṁśena vyāpta iti hetulakṣaṇād “apare” a[nye ta]lakṣaṇavikalā hetvābhāsā gamyanta eveti na tallakṣaṇamucyate| tathā hi-“pakṣadharmmaḥ” ityukte yatra pakṣadharmmatā nāsti na sa hetuḥ| “tadaṁśena vyāptaḥ” iti vacane yatra tadaṁśavyāptiviraho viparyayavyāptervyāpakasya vā tatrāvaśyambhāvābhāvāt, te heturūpavikalatayā “hetvābhāsāḥ” asiddhaviruddhānaikāntikā gamyanta eva| tathā hi-yallakṣaṇo yo'rthaḥ śiṣyasya vyutpāditaḥ tallakṣaṇavirahite na tadvayavahāraṁ svayameva pravartayiṣyati a[tadrūpa]parihāreṇaiva tadrūpapratipatteriti na tatra yatnaḥ phalavān bhavati| yattvanyatra hetvābhāsavyutpādanaṁ tanmandabuddhīnadhikṛtya| idaṁ tu prakaraṇaṁ vipulamatīnuddiśya praṇītam “saṁkṣepataḥ” iti vacanāt| ta eva hi saṁkṣepoktaṁ yathāvadavagantuṁ kṣamāḥ na mandamatayaḥ, teṣāṁ vistarābhidhānamantareṇa yathāvadarthapratipatterabhāvāt| ata evārthākṣiptopanyāsapūrvakameva hetvābhāsalakṣaṇaṁ tatropavarṇitamiti| tadatra vyākhyāne hetulakṣaṇaṁ 1 hetusaṁkhyāniyamaḥ 2 tasya ca trividhasya hetutvāvadhāraṇaṁ 3 tadubhayakāraṇaṁ 4 śliṣṭanirddeśā[khyānaṁ 5] hetvābhāsalakṣaṇānabhidhānakāraṇaṁ 6 ceti ṣaḍarthāḥ śloke'tra nirdiṣṭā iti|
kiñca-idamapi sādhu dṛśyate-“tridhaiva” kāryasvabhāvānupalabdhi[bheda]bhinnaḥ sa hetuḥ| tathā, tridhaiva pakṣadharmmānvayavyatirekarūpabhedāt “triprakāra eva” trirūpa eva| tadaṁśavyāptivacanenānvayavyatirekayorabhidhānāt| nābādhitaviṣayatvādirūpāntarayogyapi sa hetuḥ| kutaḥ ? yataḥ “hetvābhāsāstato'pare” “tataḥ” trividhāt svabhā[vā]deḥ, pakṣadharmmādirūpatrayayogino vā “apare” anye saṁyogyādayo'bādhitaviṣayatvādivyatiriktarūpavanto vā| kasmād ?| avinābhāvasya atraiva trividha eva trirūpa eva ca hetau niyamādanyatra svabhāvādivyatirikta(kte) rūpāntarasambhavini vā avinābhāvābhāvādityarthaḥ| na hi svabhāvādivya[ti]rikte pratibandhanibandhanasyā'vinābhāvasya saṁbhavaḥ tadvati vā rūpāntarasya| yathā cā(ca) satyevāvinābhāve rūpāntarasya na sambhavastathā “ṣaḍlakṣaṇa” ityādinā vakṣyati|
[5. diṅnāgānusāreṇa pakṣaśabdasya dharmimātraparatvam|]
“pakṣadharmmaḥ” ityatra hetulakṣaṇe'pi kriyamāṇe yadi samudāyaḥ pakṣe(kṣo) gṛhyate yo'numānaviṣayastadā sarvvo heturasiddhaḥ, siddhau vā'numānavaiyarthyamityāha “pakṣo dharmmī” iti| kathaṁ punaḥ samudāyavacanaḥ pakṣaśabdo dharmmimātre vartata iti cet? “avayave samudāyopacārāt”| pakṣākhyasya hi samudāyasya dvāvavayavau dharmmī dharmmaśca| tadatra dharmmimātre samudāyopacārāt pakṣaśabdo vartate| tadekadeśatvaṁ ca samudāyopacāranimittamiti na sādhyadharmmiṇo'nyatra tatprasaṅgaḥ| taduktam-
“samudāyasya sādhyatvāt dharmmamātre [ca]dharmmiṇi|
amukhye'pyekadeśatvāt sādhyatvamupacaryate||”iti|
[6. diṅnāgavyākhyāne īśvarasenākṣepastatuddhāraśca|]
tadetadācāryīyaṁ vyākhyānamīśvarasenenākṣiptaṁ parihartuṁ pūrvvapakṣayannāha “prayo[jane]” tyādinā|
“nartte, prayojanādiṣṭraṁ(ṣṭaṁ) mukhyaśabdārthalaṅghanam|”
ityasati prayojane nopacāro yuktaḥ| tato dharmmidharmma ityevāstviti paraḥ| “na” prayojanābhāvaḥ| kutaḥ ? sarvvaścāsau vivādāśrayo'nyo vā dharmmī yastasya pratiṣedho'rthaḥ prayojanaṁ yasyopacārasya tabhdāvastasmāt “sarvvadharmmidharmmapratiṣedhārthatvādupacārasya” iti prayojanābhāvādityasiddho hetuḥ|
ka evaṁ sati guṇaḥ ? iti cedāha “evaṁ hi” upacāre sati “cākṣuṣatvādi” ādigrahaṇāt ‘kākasya kārṣṇyāt’ ityādi vyadhikaraṇāsiddhaṁ “parihṛtaṁ” hetutvena nirastaṁ “bhavati”| dharmmidharmma iti tu sāmānye [nābhi]dhānāt teṣāmapi hetutā syāditi|
asatyupacāre dharmmigrahaṇādapyetat sidhyati| tato'narthaka evopacāra ityāha paraḥ- “dharmmavacanenāpi ” na kevalaṁ dha[rmmiva]canena| “dharmyāśrayasiddhau” dharmmiṇa āśrayaṇamāśrayaḥ parigrahastasya siddhistasyāṁ satyām| kiṁ punarddharmmasya dharmyākṣepanimittamiti cet ? “parā[śrayatvā]t”-dharmmiparatantratvāt “dharmmasya” avaśyamasau dharmmiṇamākṣipati| tato dharmmivacanamatiricyamānaṁ viśiṣṭaṁ sādhyadharmmiṇameva pratipādayati, [na dharmimātram]| syānmatam-dharmmigrahaṇād viśiṣṭo'tra dharmmī kaścidabhipreta iti gamyeta| sa tu sādhyadharmmīti kutaḥ? ityāha- “pratyāsatte”rnyāyāt| pratyāsattiścātra dharmmi[vacanasāmarthyāda]bhipreteti gamyate| vyāptau tu nyāye dharmmavacanenāpi dharmmimātrākṣepat dharmmigrahaṇa-vaiyarthyam| pratyāsannatā ca sādhyadharmmiṇa eva, tatra prathamaṁ he [tūpa]darśanāt| na pratyāsatteḥ sādhyadharmmiparigrahaḥ| kutaḥ ?| “dṛṣṭāntadharmmiṇo'pi” na kevalaṁ sādhyadharmmiṇaḥ pratyāsatteḥ| kadācid vyāptidarśanapūrvvake prayoge dṛṣṭāntadharmmiṇyapi prathamaṁ hetusabhdāvopadarśanāt|
yadi na pratyāsatteḥ sādhyadharmmisiddhiḥ pāriśeṣyāt tarhi bhaviṣyati| yataḥ “tadaṁśavyāptyā” hetubhūtayā “dṛṣṭāntadharmmiṇi” dharmmasya satva(ttva)siddheḥ| nahi dṛṣṭāntamantareṇa hetoḥ sādhyena vyāptiḥ pradarśayituṁ śakyata iti manyate| tato dharmmigrahaṇādvayatiricyamānāt sādhyadharmmiṇa eva parigrahaḥ| “tadaṁśena” iti ca tacchabdena dharmmavacanākṣipto dharmmī sambhantsyata iti tatsambandhanārthamapi dharmmigrahaṇaṁ nā''śaṅkanīyam| yatra prayojanāntaraṁ na sambhavati sa pāriśeṣyaviṣayaḥ, dharmmivacanasya tvanyadapi prayojanaṁ sambhāvyate| tat kutaḥ pāriśeṣyāt “dharmmivacanāt sādhyadharmiparigrahaḥ” ? iti manyamānaḥ siddhāntavādyāha-“siddhe tadaṁśavyāptyā dṛṣṭāntadharmmiṇi satva(ttve) punarddharmiṇo vacanaṁ dṛṣṭāntadharmiṇa eva yo dharmmaḥ sa heturiti niyamārthamāśaṅkayeta| tataśca cākṣuṣatvādaya eva hetavaḥ syuḥ, na kṛtakatvādaya iti aniṣṭameva syāt tasmādupacāraḥ kartavyaḥ” iti|
kiṁ punastarkkaśāstra dṛṣṭaṁ kvacit niyamārthavacanamitya āha-
“dṛṣṭaṁ sajātīya eva” ityādi| “tatra yaḥ san sajātīye-” [nyāyamukha 7] ityatrā'cāryīye hetulakṣaṇe ‘sajātīya e[va] satva(ttva)mi’tyavadhāraṇena siddhe'pi hetorvyatireke| kutra ?| sādhyābhāve| yadetat “asaṁstadatyaye” [nyāyamukha 7] iti asatva(ttva)vacanaṁ tanniyamārthamācāryeṇa vyākhyāta[m a]satyeva nāstitā yathā syāt nānyatra na viruddha iti| tathehāpi dharmmivacanaṁ tatraiva bhāvaniyamārthamāśaṅkayeta| kadā ? siddhe'pi dṛṣṭāntadharmmiṇi [sa]tve(ttve)| kutaḥ ? tadaṁśavyāptivacanāt| kva bhāvaniyamārtham ? “[ta]traiva” dṛṣṭāntadharmmiṇi, sati cāśaṅkāsambhave| kutaḥ ?| pāriśeṣyāt sādhyadharmmiparigrahaḥ| nanu apakṣadharmmasyāhetutvāt na niyamārthatāśaṅkā| tathā hi-sādhyadharmmeṇa vyāpto'pi dharmmo yadi kvacid dharmmiṇyupalabhyeta tadā tatraiva svavyāpakapratītiṁ janayet nānyatra [pratyā]sattiviprakarṣābhyāṁ yathākramam| anupalavdhastu kvacid dharmmiṇi kathaṁ gamakaḥ ?| tathābhāve vā sarvvatra svavyāpakaṁ gamayet pratyāsattiviprakarṣābhāvāde[vetyata] āha- “tasmāt sāmarthyāt” ityādi| yadidamanantaraṁ sāmarthyaṁ samupavarṇṇitam āsmāt sāmarthyādarthasya sādhyadharmmiparigrahalakṣaṇasya bhavati pratīti[rpa]ṭudhiyāṁ śrotṛṇām, kintvaśabdakamarthaṁ svayamanusaratāṁ pratipattigauravaṁ syāt| tadupacāramātrāt svayamaśabdakārthābhyūharahitād dharmmidharmma ityane [na pa]kṣadharmma iti “samānanirddeśāt [pratipattigauravaṁ ca] parihṛtaṁ bhavati|” “pratipattigauravaṁ ca” iti ‘ca’śabdenaitadāha-ye paropadeśamākāṅkṣanti tairayamartho lakṣaṇa[vaca]nād boddhavya iti|
yathālakṣaṇaṁ pratīterapakṣadharmmo na heturiti kutaḥ ? iyamāśaṅkā| tatasteṣāṁ lakṣaṇānusāriṇāṁ niyamāśaṅkāparihārārthaṁ copacārakara[ṇami]ti|
[7. pakṣadharma ityatra niyamavyavasthā|]
iha vyavacchedaphalatvāt śabdaprayogasyāvaśyamevāvadhārayitavyam| ṣaṣṭhīsamāsācca pakṣadharmma ityatra nānyaḥ samāsaḥ sambhavati| tathā ca pakṣasyaiva dharmma [i]tyevamavadhāraṇāt tadaṁśavyāptirvvirudhyata iti viruddhalakṣaṇatāmubhdāvayannāha “pakṣasya dharmmatve tvaṁ(taṁ) pakṣaṁ viśeṣaṇamanyato vyavacchedakamapekṣata” iti “tadviśeṣaṇāpekṣasya” dharmmasya “anyatra” pakṣīkṛtādanyasmin sapakṣe ”ananuvṛttiḥ”| tathā hi-yaḥ pakṣeṇa viśeṣyate sa pakṣasyaiva bhavati nānya[sya]| yathā-yo devadattasya putraḥ sa tasyaiva putro na yajñadattasyāpi| tato'nyatrānanuvṛtteḥ “asādhāraṇatā”-sādhāraṇatā na syāt| tadaṁ śavyāptivirodha [i]ti yāvat| sādhāraṇatāyāstva(yāśca) tadaṁśavyāptyā pratipādanāt| tato yadi pakṣadharmmo na ta[daṁśe]na vyāptiḥ, atha tadaṁśavyāptirnna pakṣadharmma iti vyāhataṁ lakṣaṇamiti|
nanu ca tadaṁśavyāptirnāma sādhyadharmmasya vyāpakasya tatra hetau sati tadādhāradharmmiṇi bhāva, eva, vyāpyasya vā hetostatraiva vyāpake sādhyadharmme satyeva bhāva iti svasādhyāvinābhāvalakṣaṇā vakṣyate| na cānayā'vaśyaṁ pakṣīkṛtādanyatra vṛttirākṣipyate, yato lakṣaṇavyāghāta āśaṅkyeta| tathā hi-tatraiva pakṣīkṛte satyeva sādhyadharmme heturvvarttamānastadaṁśavyāptiṁ pratipadyata eva| yaiva cāsya sādhyadharmmiṇi svasādhyāvinābhāvitā saiva gamakatve nibandhanaṁ nānyadharmmiṇi| sa ca svasādhyāvinābhāvaḥ pratibandhasādhakapramāṇanibandhanaḥ, na sapakṣe kvacid bahulaṁ vā sahabhāvamātradarśananibandhanaḥ| na hi lohalekhyaṁ vajram pārthivatvāt kāṣṭhādivat iti tadanyatra pārthivatvasya lohalekhyatā'vinābhāvo'pi tathābhāvo bhavati| yadi ca pakṣīkṛtādanyatraiva vyāptirādarśayitavyeti niyamastadā satvaṁ(ttvaṁ) kathaṁ kṣaṇikatāṁ bhāveṣu pratipādayet ?| yo hi sakalapadārthavyāpinīmākṣa(nīṁ kṣa)ṇīkatāmicchati taṁ prati kasyacit [sa]pakṣasyaivābhāvāt| yadapi kaiścit jvālādeḥ kṣaṇikatvamabhyupagamyate tadapi na pratyakṣataḥ, kṣaṇavivekasyātisūkṣmatayā'nupalakṣaṇāt| anyatraiva ca vyāptirādarśanīyā na sādhyadharmmiṇyapīti ko'yaṁ nyāyaḥ ?| evaṁ hi kālpanikatvaṁ hetulakṣaṇasya pratipannaṁ syāt, na vastubalapravṛttatvam, tasmāt svasādhyapratibandhād hetustena vyāptaḥ sidhyati| sa ca viparyaye bādhakapramāṇavṛttyā sādhyadharmmiṇyapi sidhyatīti na kiñcidanyatrānuvṛttyapekṣayā| ata evānyatroktam- “yat kvacid dṛṣṭaṁ tasya yatra pratibandhaḥ tadvidaḥ tasya tad gamakaṁ tatreti vastugatiḥ” iti|
yadapi “anumeye'tha tattalye sabhdāvaḥ-” ityādi lakṣaṇaṁ tatrāpi sādhyadharmmavāneva sapakṣa ucyate| tataḥ satyeva sādhyadharmme vā'stītyevaṁparametat| tataśca taddharmmaṇaḥ sādhyadharmmiṇo'pi vāstavaṁ sapakṣatvaṁ na vyāvarttate| sādhyatveneṣṭatayecchāvyavasthitalakṣaṇena pakṣatvena tasya nirākarttumaśakyatvāt| tasmāt tadaṁśavyāptivacanena svasādhyāvinābhāvitvasya pratibandhanibandhanasyānyathā tadayogādabhidhānānnāvaśya manyatra vṛttirākṣipteti, kathamidamāśaṅkitam?| satyam, naivedamāśaṅkanīyam, yadi sarvvasya hetoḥ pakṣīkṛte eva dharmmiṇi svasādhyapratibandhaḥ pramāṇato niścetuṁ śakyeta| yathā sattvalakṣaṇasya svabhāvahetoḥ kṣaṇikatāyāṁ sādhyāyāṁ tādātmyaṁ viparyaye bādhakapramāṇavṛttyā| kāryahetostu pa[kṣīkṛtadharmiṇā| kasyacit svabhāvahetoḥ] pratyakṣānupalambhasādhanaḥ pratibandhaḥ kathaṁ parokṣe sādhyadharmme gṛhyeta?| tasmāt tasyānyatraiva [prasiddhiriti tadviśeṣaṇāpekṣasya tatra apekṣaṇāt anya]trānanuvṛtteḥ asādhāraṇatā sambhavamātreṇāśaṅkitā| tadā hyanyatrāvartamānaḥ sādhyaviparīta[vyatireka]...........................................................tadubhayabahirbhāvāyogāt taddharmmiṇaḥ sādhyavṛttivyavacchedābhyāṁ sarvvasaṁgrahāt tatra saṁśayahetu[rbhavati| syānmatam- kvacidāśraye sattāyāḥ prākpravṛttapūrvagṛhī]tavismṛtapratibandhasādhakapramāṇasmṛtaye'nyatra vṛttirapekṣaṇīyā| etat pariharati| “na” ityādi| [nānyatrānanubhavattiḥ| kutaḥ ? ayogo'samba]ndhaḥ tavdyavacchedena viśeṣaṇāt pakṣasya| na hyanyayogavyavacchedenaiva viśeṣaṇaṁ bhavati| [kintu ayogavyavacchedenāpi| yatra dharmiṇi dha]rmmasya sabhdāvaḥ saṁdihyate tatrā'yogavyavacchedasya nyāyaprāptatvāt| atra ca dṛṣṭāntaḥ[“yathā caitro dharnurdhara iti”| caitre hi dhanurdhara]tvaṁ saṁdihyate kimasti nāsti iti| tataścaitro dhanurddhara iti tatsabhdāvapratipādikā śrutīḥ [pakṣāntaramadhanurdharatvaṁ śroturāśaṅkopasthāpitaṁ] nirākarotītyayogavyavacchedo'tra nyāyaprāptaḥ| parābhimatavyavacchedanirācikīrṣayā''ha-[“na, anyayogavyavacchedena viśeṣaṇāt” anyatrānanuvṛttera]sādhāraṇateti sambandhaḥ| atrāpi dṛṣṭānto “yathā pārtho dhanurddhara iti”| sāmānyaśabdo'pyayaṁ dha[nurdharaśabdaḥ prakaraṇasāmarthyādinā prakṛṣṭaguṇavṛttiḥ| iha pārthe] hi dhanurddharatvaṁ siddhameveti nāyogāśaṅkā| [tādṛ]śaṁ tu sātiśayaṁ kimanyatrāsti nāstītyanyayoga [śaṅkāyāṁ śrotuḥ yadā pārtho dhanurdhara iti ucya]te tadā'nyayogavyavacchedo nyāyaprāptaḥ, pratipādyāśaṅkopasthāpitayoreva pakṣayoḥ para[sparaṁ virodhāt ekanirdeśena anyayogavyavacchedasya] nyāyabalāyātatvāt| tadiha pakṣe'styayaṁ dharmmo na veti saṁśītau [pakṣadharma ityukte pakṣasya dharma eva nādharmaḥ| dharmaśca āśritatvādviśeṣaṇaṁ tenāyogo vya]vacchidyate nānyayogastadaṁśavyāptyā tasya pratipādita[tvena dṛṣṭānte saṁdehābhāvāt|
“tadaṁśaḥ” taddharma iti]| tacchabdena pakṣaḥ parāmṛśyate na dharmmaḥ, dharmmasya dharmmāsambhavāt| aṁśaśca dharmmo naikadeśaḥ, pakṣa[śabdena dharmimātravacanāt| na tadaṁśaḥ tasya eka]deśābhāvāditi|
[8. vyāptervyāpyavyāpakobhayadharmatvam|]
tasya pakṣadharmmasya sato vyāptiḥ- yo vyāpnoti yaśca vyāpyate [tadubhayadharmmatayā pratīteḥ| yadā vyāpakadharmatayā vivakṣyate ta]dā vyāpakasya gamyasya| tatrāta satsaptabhyarthapradhānametat nādhārapradhānam, dharmmāṇāṁ dharmma[āntaratvābhāvāt| tenāyamarthaḥ]-yatra dharmmiṇi vyāpyamasti tatra sarvvatra bhāva eva vyāpakasya svagato dharmmo vyāptiḥ| tata[śca vyāpyabhāvāpekṣayā vyāpyasyaiva vyāptatāpratītiḥ]| na tvevamavadhāryate| vyāpakasyaiva tatra bhāva iti| hetvabhāvaprasaṅgādavyāpakasyāpi mūrttatvādestatra bhāvāt| nāpi ‘tatraive’ ti prayatnānantarīyakatvāderahetutāpatteḥ| sādhāraṇaśca hetuḥ syāt| nityatvasya prameyeṣveva bhāvāt| yadā tu vyāpyadharmmatā(rmatayā) vivakṣā vyāptestadā vyāpyasya vā gamakasya tatraiva vyāpake gamye sati| ytatra dharmmiṇi vyāpako'sti tatraiva bhāvo, na tadabhāve'pi vyāptiriti| atrāpi vyāpyasyaiva tatra bhāva ityavadhāraṇaṁ hetvabhāvaprasaktereva nāśritam, avyāpyasyāpi tatra bhāvāt| nāpi vyāpyasya tatra bhāva eveti sapakṣaikadeśavṛtterahetutvaprāpteḥ| sādhāraṇasya [ca] hetutvaṁ syāt| prameyatvasya nityeṣvavaśyaṁbhāvāditi| vyāpyavyāpakadharmmatāsaṁvarṇanaṁ tu vyāpterubhayatra tulyadharmmatayaikākārā pratītiḥ saṁyogivat mā bhūditi pradarśanārtham| tathā hi-pūrvvatrāyogavyavacchedenāvadhāraṇam uttaratrānyayogavyavacchedeneti kuta ubhayatraikākāratā vyāpteḥ ?| taduktam-
“liṅge liṅgī bhavatyeva liṅginyevetarat punaḥ|
niyamasya viparyāse'sambandho liṅgaliṅginoḥ||”iti|
etenā''cāryeṇa saṁyogabalāt gamakatve yo doṣa uktaḥ-
“na ca kenacidaṁśena na saṁyogī hutāśanaḥ|
dhūmo vā sarvvathā tena prāptaṁ dhūmāt prakāśanam||” iti|
sa iha nāvataratītyākhyātaṁ bhavati| tathā hi-saṁyogasya ubhayatrāviśeṣāt eṣa prasaṅgo na tu vyāpteḥ| na hi yādṛśī vyāpakadharmma vyāptiḥ tādṛśyeva vyāpyadharmma iti| tathā cāha-
“sambandho yadyapi dviṣṭhaḥ sahabhāvyaṅgaliṅginoḥ|
ādhārādheyavad vṛttistasya saṁyogivanna tu||” iti|
tena vyāpako vyāpyo na bhavati vyāpyaśca [na] vyāpaka iti| “tadaṁśena vyāpto hetuḥ” iti vacanāt na saṁyogipakṣokto doṣaḥ| nā'pyubhayorggamyagamakatāprasaṅgaḥ, yathoktād hetulakṣaṇād vyāpakasyaiva gamyatvapratīteḥ, vyāpyasyaiva gamakatāsampratyayāditi|
[9. vyāpteranvayavyatirekarūpayossūcanam|]
yadi tarhi “pakṣadharmmastadaṁśena vyāptaḥ” ityetaddhetulakṣaṇaṁ tataḥ pakṣadharmmatvaṁ tadaṁśavyāptiśceti dvirūpo hetuḥ syāt, anyatra ca trirūpa uktaḥ tat kathaṁ na vyāghātaḥ ? ityāha “etena” tadaṁśavyāptivacanena “anvayo vyatireko vā uktaḥ” veditavya iti sambandhaḥ| anvayavyatirekarūpatvād vyāpteriti bhāvaḥ| tathā hi-ya eva yenānvito yannivṛttau ca nivarttate sa eva tene vyāpta ucyate iti tadātmakatvād vyāptervyāptivacanenānvayavyatirekābhidhānam| tato vyāptivacanena rūpadvayābhidhānāt na vyāghāta iti|
[10. vyāpteḥ pratyakṣeṇānumānena vā niścayaḥ|]
tau ca jñapakahetvadhikārāt niścitau| “niścayaśca tayornnaikenaiva pramāṇena api tu yathāsvam|” yasya yad ātmīyaṁ pramāṇaṁ niścāyakaṁ tena| yasya ca yat niścāyakaṁ pramāṇaṁ tad uttaratra vakṣyati|
“anvayo vyatirako vā” iti tulyakakṣatāsūcanārtho ‘vā’śabdaḥ| tena sādharmyavaidharmyavatoḥ prayogayorekenaiva dvitīyagatervvidhipratiṣedharūpatayā vyāvṛttibhede'pi paramārthatastādātmyāt nobhayopadarśanamiti sūcitaṁ bhavati| vyatireko hi sādhyanivṛttau liṅgasya nivṛttidharmmakatvaṁ svabhāvabhūto dharmma ityanvayarūpatā vastuto'sya na virudhyate| “pakṣadharmmaśca”| kiṁ ?| “yathāsvaṁ pramāṇena niścitaḥ” ukta iti sambandhaḥ| niścayaprasaṅgena so'pyatra pratipādyate, niścitasya gamakatvāmākhyātum|.................................................................................... iti pradarśanārtho ‘vā’śabdaḥ| “pratyakṣeṇa ca svayaṁ svalakṣaṇākāratve'pyanantarasāmānyavikalpajananāt prasiddhiḥ” upacārato niścaya ucyate-pratyakṣapṛṣṭhabhāvino vikalpasyānadhigatārthādhigantṛtvābhāvaṁ darśayituṁ| tena yadyapi sāmānyarūpaṁ liṅgamavasthāpyate tathāpi svalakṣaṇapratītireva tadvyavasthānibandhanamiti pratyakṣataḥ pakṣadharmmasya sādhyadharmmiṇi prasiddhirucyate| etaccānantarameva vyaktīkariṣyate| “anumānato vā sādhyadharmmiṇi pakṣadharmmasya prasiddhi” rnniścayaḥ| pramāṇaphalabhedācca “anumānataḥ” anumānena niścaya iti āha| “atrodāharaṇe” yathākramaṁ “yathā pradeśe dhūmasya” dhūmasāmānyasya pratyakṣato niścayaḥ iti|
[11. uddayotakaramataṁ nirasya deśādyapekṣakāryahetorgamakatvoktiḥ|]
yastu manyate-‘yaḥ pradeśo'gnisambandhī so'pratyakṣo yastu pratyakṣo nabhobhāgarūpa ālokādyātmā dhūmavattayā dṛśyamāno na so'gnimān ataḥ kathaṁ pradeśe dhūmasya pratyakṣataḥ prasiddhiḥ| tasmād dhūma eva dharmmī yuktaḥ| sāgnirayaṁ dhūmaḥ dhūmatvāt ityevaṁ sādhyasādhanabhāvaḥ’ iti-tasyāpi sāgneḥ dhūmāvayavasyā'pratyakṣatvāt, paridṛśyamānasya corddhavabhāgavartino'gninā sahāvṛtteḥ, kathaṁ dhūmasāmānyasya sādhyadharmmiṇi pratyakṣataḥ prasiddhiḥ ?| dhūmāvayavī pratyakṣa iti cet; na, avayavavyatirekeṇa tasyābhāvāt| lokādhyavasāyatastasyaikatve vā pradeśasyāpi tāvataḥ kalpitamekatvaṁ na nivāryate| pradeśe eva ca loko'gni pratipadyate, na dhūme| deśakālādyapekṣayaiva ca kāryaheturggamakaḥ| yadāha-
“iṣṭaṁ viruddhakārye'pi deśakālādyapekṣaṇam|
anyathā vyabhicāri syād bhasmevā'śītasādhanaḥ (dhane)||
iti|
“tato deśādyapekṣā'gnisādhane dhūmavattayā|
gṛhyamāṇasya deśasya dharmmitā na virudhyate||”
yathā balākāvato vṛkṣāderddeśādyapekṣayā jalasādhanatvamiti|
“śabde vā kṛtakatvasya” pratyayabhedabhiditvādinānumāneneti|
[12. nirvikalpaṁ kathaṁ sāmānyagrāhīti kumārilākṣepasyottaram|]
atra yathopavarṇṇitaṁ pratyakṣataḥ pakṣadharmmasya sādhyadharmmiṇi prasiddhāvabhiprāyamapratipadyamānaḥ kumārilaḥ-‘kathaṁ pratyakṣeṇa(ṇā)vikalpena sāmānyātmano liṅgasya dhūmādeḥ svarūpagra[haṇa]mapi tāvad yujyate, dharmmiṇo vā kuta eva tatsambandhagrahaṇam’- iti pratyavatasthe| tena hi “pratyakṣapūrvvakatvāccānumānāderddharmmaṁ pratyanimittatvam” ityetad bhāṣyam-
“kathaṁ pratyakṣapūrvvatvamanumānādino bhavet ?|
yadā smṛtyasamarthatvānnirvvikalpendriyasya dhīḥ||
na cāvikalpyaliṅgasya dharmmisambandhayostathā|
gṛhītiḥ”
ityākṣipya-
“ pratyakṣāgrahaṇaṁ yattu liṅgāderavikalpanāt|
tanneṣṭatvād vikalpasyāpyartharūpopakāriṇaḥ||
asti syālocanājñānaṁ prathamaṁ nirvvikalpakam|
bālamūkādivijñānasadṛśaṁ śuddhavastujam||
tataḥ paraṁ punarvvastu dharmmairjātyādibhiryayā|
buddhyāvasīyate sā'pi pratyakṣatvena sammatā||”
iti bruvatā-‘saugatānāmevāyaṁ liṅga-dharmmi-tatsambandhāgrahaṇalakṣaṇo doṣo yeṣāmavikalpakameva pratyakṣaṁ, nāsmākaṁ savikalpamapi pratyakṣamicchatām’ ityuktaṁ bhavati| tatastadupavarṇṇitadoṣapratividhānāyā''ha-“sadhūmaṁ hi” ityādi| ayamatra samudāyārthaḥ-pratyakṣaṁ hi purovasthitamauttarādharyeṇa dhūmapradeśādikaṁ vidhirūpeṇa dhūmādisvalakṣaṇaṁ sakalasajātīyavijātīyavyāvṛttaṁ ca svasvabhāvavyavasthiteḥ sarvvāsāmarthamātrāṇāṁ parasparamasaṁkīrṇṇarūpatvāt tatsāmarthyabhāviyathāsthānamanukurvvatpāścāttyavidhipratiṣedhavikalpadvayaṁ janayati yena dhūmapradeśākhyau dharmmadharmmiṇau tayoścauttarādharyam ‘evametat nānyathā’ iti vikalpayati| yathānubhavamabhyāsapāṭavādipratyayāntarasahakāriṇāṁ vikalpānāmudayāt| tato dharmmadharmmiṇoḥ svarūpaniścayaḥ sambandhaniścayaśca pratyakṣanibandhanaḥ sampadyate| tathā hi-ayameva dhūmapradeśayoḥ sambandhasya niścayo yaḥ ‘atrāyam’ ityadhyavasāyaḥ| sa cāvikalpenāpi pratyakṣeṇa yathoktena prakāreṇa sampādita eva| na cauttarādharyāvasthitād vastudvayādanya eva kaścidādhā[rādhe]yabhāvalakṣaṇaḥ sambandhaḥ yataḥ tasya pratyakṣeṇānanubhūtatvāt paścāda(d) vikalpanaṁ syāt| vastubhūtasya tasyānyatra niṣedhāt| tasmādayaṁ tadeva tathāvasthitamarthadvayamāśritya kalpanāsamāropita eva| tena sambandhaḥ sambandhīti bhedāntarapratikṣepāpratikṣepābhyāṁ dharmmadharmmitayā vyavahāro loke na tu pāramārthikaḥ| sāmānyavyavahāro'pi vijātīyavyāvṛttāneva bhāvānāsṛ(śri)tya kalpanāsamāropita eva pratanyate| teṣāmeva bhinnānāmapyanubhavadvāreṇa vijātīyavyāvṛttatayā prakṛtyaivaikākāraparāmarśapratyayahetutvāt| tathā cāha-
“ekapratyavamarśārthajñānādyekārthasādhane|
bhede'pi niyatāḥ kecit svabhāvenendriyādivat||”
tataḥ sāmānyavi[kalpajananadvārā] tatpratibhāsino dhūmākārasya vijātīyavyāvṛ[ttarūpasya sāmānyarūpatayā] pratyakṣeṇaiva gṛhītatvāt| na hi vijātīyavyāvṛttirvyāvṛttādanyaiva kācid yasyāḥ pratyakṣeṇāgrahaṇaṁ syāt| tasmād yathāparidṛṣṭaṁ dhūmādisvalakṣaṇamevānyato vyāvṛ[ttātmanā vi]kalpyata iti pratipatradhyavasāyavaśāt smṛtireva| dvividho vikalpaḥ pratyakṣapṛṣṭhabhāvī vastutaḥ punarnnirvviṣaya eva| tato yadāha- sāmānyasyānanubhūtatayā-
“smārttametadabhedena vijñānamiti yo vadet|
tasya vandhyāsute'pyasti nūnaṁ smaraṇaśaktatā||”
iti tadapyapāstamiti||
[13. anumiteḥ sāmānyaviṣayatve'navastheti kumārilākṣepasyottaram|]
athavā'paraṁ kumārilenābhihitam- “svalakṣaṇaviṣayaṁ pratyakṣaṁ sāmānyalakṣaṇaviṣayamanumānam” iti vacanāt dhūmādisāmānyamanumānagrāhyameva| tatra cānavasthā liṅgagrāhiṇo'pyanumānasya tadanyaliṅgabalenotpatteḥ| tasya ca sāmānyarūpatayā tadanyānumānamānaviṣayatvāt tathā tadanyasyāpīti kasyacidekasyāpi liṅginaḥ pratipattiḥ yugasahasrairapi na sambhavati| kimaṅga punarekena puruṣāyuṣkeṇeti| tathā cāha-
“sāmānyaṁ nānumānena vinā yasya pratīyate|
na ca liṅgavinirmuktamanumānaṁ pravarttate||
asāmānyasya liṅgatvaṁ na ca kenacidiṣyate|
na cānavagataṁ liṅgaṁ kiñcidasti prakāśakam||
tasyāpi cānumānena syādanyena gatiḥ punaḥ|
tadubhdūtiśca liṅgāt syāt sāmānyajñānasaṁhitāt||
tasya cāpyanumānatvaṁ liṅgena ca tadubhdavaḥ|
anumānāntarādeva jñātenaivaṁ ca kalpane||
liṅgaliṅgyanumānānāmānantyādekaliṅgini|
gatiryugasahastreṣu bahuṣvapi na vidyate||”
ityāśaṅkayā''ha “sadhūmaṁ hi” ityādi| evaṁ manyate| yasyānumānantareṇa sāmānyaṁ na pratīyate bhavatu tasyāyaṁ doṣaḥ, asmākaṁ tu pratyakṣapṛṣṭhabhāvinā'pi vikalpena prakṛtivibhramāt sāmānyaṁ pratīyate| liṅgavikalpasya ca svalakṣaṇadarśanāśrayatvāt paramparayā vastupratibandhādavisaṁvādakatvam, maṇiprabhāyāmiva maṇibhrānteḥ| kāryahetutvamapi vikalpāvabhāsino dhūmasāmānyasya liṅgatayā'vasthāpyamānasya kāryadarśanāśrayatayā tadadhyavasāyācca| na hi dhūmasvalakṣaṇasya liṅgatā'vasthāpayituṁ yuktā, tasyāsādhāraṇasya sapakṣe vṛttyabhāvāt, tadaṁśavyāptyayogāt, sādhyasādhanasaṁkalpe vastudarśanāsambhavācceti|
yattūktam ‘sāmānyalakṣaṇaviṣamanumānam‘ iti tatra naivamavadhāryate-sāmānyalakṣaṇaviṣayamanumānameveti| pratyakṣapṛṣṭhabhāvino vikalpasyāpi tadviṣayatvāt tadanyasya ca vikalpasya| kintu sāmānyalakṣaṇaviṣayamevānumānamityavadhāryate svalakṣaṇaviṣayatvaniṣedhārthamiti| tatra saha dhūmena vartata iti “sadhūmaḥ”| pakṣadharmmatāpratipadanārthamevamuktam| vidhivikalpasya caitadeva bījam| taṁ “sadhūmaṁ pradeśaṁ dṛṣṭavataḥ” pratyakṣeṇeti sambandhaḥ| kīdṛśam “arthāntaraviviktarūpam” arthāntaraiḥ sajātīyavijātīyairvviviktamasaṅkīrṇṇaṁ rūpamasyeti vigrahaḥ| sarvvabhāvānāṁ svasvabhāvavyavasthiteḥ svabhāvasāṅkaryābhāvāt| anyathā sarvvasya sarvatropayogādatiprasaṅgaḥ| anena pratiṣedhavikalpasya nimittamākhyātam, sāmānyotprekṣāyāśca bījam| taduktam-
“itaretarabhedo'ntya(sya) bījaṁ saṁjñā yadarthikā”
iti|
tathā hi-arthāntaravyāvṛttiṁ parasparavyāvṛttānāmapi samānāmutpaśyato bhinnameṣāṁ rūpaṁ tirodhāyā'bhinnaṁ svabhāvamāropayantī kalpanotpadyate| “asādhāraṇātmanā” iti arthāntaravyāvṛttena svabhāvena| na tu yathā kumārilo manyate- ‘arthāntaraviveko'bhāvapramāṇagrāhyo na pratyakṣāvaseyaḥ’ iti| nahi vastubalabhāvinā pratyakṣeṇa anyathādarśanasambhavo bhrāntatāprasaṅgāt| tenātmanā dṛṣṭavataḥ sataḥ puṁso'nantaraṁ “smārttaṁ liṅgajñānamutpadyate”iti sambandhaḥ| smṛtireva “smārttam”| liṅgapratibhāsi jñānaṁ “liṅgajñānam”| anena pratyakṣapṛṣṭhabhāvini vikalpe yatsāmānyamābhāti tasya līṅgavyavasthāmāha|
paramārthataḥ kiṁ viṣayaṁ ?| “yathādṛṣṭabhedaparamārtha[viṣayam”].............................................................................
[14. darśanavidhipratiṣedhavikalpeṣu prāmāṇyāprāmāṇyavyavasthā|]
[da]rśanavidhipratiṣedhavikalpānāṁ pramāṇāpramāṇacintāmārabhate| “tatra” teṣu darśanavidhipratiṣedhavikalpeṣu| tadādyaṁ yadetat-
“asti hyālocanājñānaṁ prathamam-” iti
ādau vikalpapravṛtterbhavamiti “ādyam” ākhyātam “asādhāraṇaviṣayam” svalakṣaṇaviṣayaṁ darśanaṁ tad “eva” pramāṇaṁ na vidhipratiṣedhavikalpāvapi| tasyaiva pramāṇalakṣaṇayogāditarayośca tadasambhavāt| tathā hi-anadhigataviṣayatvamarthakriyāsādhanaviṣayatvaṁ ca pramāṇalakṣaṇam| tad darśanasyaivāsti|
tatra “ādyam” ityapūrvvārthavijñānatvamākhyātam “asādhāraṇaviṣayam” iti arthakriyāsādhanaviṣayatvam| svalakṣaṇasyaivārthakriyāsādhanatvāt|
[15. pratiṣedhavikalpasyāprāmāṇyasthāpanam|]
tatra pratiṣedhavikalpasya tāvat pratyakṣagṛhītārthaviṣayatayā smṛtitvaṁ pratipādayannāha- “tasmin” asādhāraṇe “tathābhūte” arthāntarairasaṅkīrṇṇarūpe “darśanena” asaṅkīrṇṇarūpasāmarthyabhāvinā “dṛṣṭe” adhigate “sati”| tathā hi-vyatiriktamapi bhāvāṁśādabhāvāṁśamicchatā bhāvāṁśaḥ svabhāvenāsaṅkīrṇṇarūpaḥ kalpanīyaḥ, anyathā sa evābhāvāṁśo na sidhyet| na ca svabhāvenāsaṅkīrṇṇarūpatāyāmasatyāṁ pṛthagbhūtābhāvāṁśasabhdāve'pi sā yuktimatī, svahetubalāyātasya saṅkīrṇṇarūpasyākiñcitkarābhāvāṁśasambhave'pi tyāgāyogāt| na ca tenaiva tadvināśanam, vināśahetvayogasya pratipādayiṣyamāṇatvāt| tena saṅkīrṇṇarūpavināśane ca varaṁ svahetoreva svabhāvato'saṅkīrṇṇarūpāṇāmudayo'stu kiṁ parivrāḍmodakanyāyopagamena ?| tasmāt svabhāvata eva bhāvānāṁ pararūpavikalatvamabhāvāṁśaḥ nānyaḥ| sa ca tathābhūto darśanena gṛhīta eva| tasmiṁstathābhūte dṛṣṭe “sa” padārtho “yena” vastunā “asādhāraṇaḥ” samānasvabhāvo na bhavati tadrūpavikalasvabhāvatvāt “tadasādhāraṇatāṁ” tena tenātadrūpeṇāsamānasvabhāvatāṁ etadeva vyanakti| “tataḥ” arthāntarād “bhedaṁ” vailakṣaṇyamanyarūpamidaṁ na bhavatīti “abhilapantī” abhimukhayantī dṛṣṭavailakṣaṇye pravartamānatayā “smṛtirutpannā pratyakṣabalena”| yadi tu liṅgabalenotpadyeta vyavacchedaviṣayā'pi smṛtirnna syāditi bhāvaḥ| kiṁ viṣayā ?| “atadvyāvṛttiviṣayā|” tacchabdena darśanaviṣayasya vastunaḥ parāmarśaḥ kṛtaḥ| na tat atat vijātīyam| atasmād vyāvṛttiḥ atavdyāvṛttiḥ| sā viṣayo yasyāḥ sā tathā| athādṛṣṭa evārthāntarebhyo bhedo mayā'pi kalpyate iti pratipatra (ttara) dhyavasāyāccaivamuktam| parāmarthato nirvviṣayatvāt| sā “na pramāṇaṁ” nābhāvapramāṇaphalamityarthaḥ| na hi smṛtijanakatvena pramāṇatā yuktā| kasmāt na pramāṇam ?| yathādṛṣṭasyākāro'bhyāsapāṭavādipratyayāntarasāpekṣo viśeṣastasya grahaṇāt| na hi dṛṣṭimityeva vikalpena gṛhyate, darśanāviśeṣāt sarvvākāreṣu vikalpodayaprasaṅgāt, api tu kaścidevābhyāsādipratyayāpekṣa ityākāragrahaṇenācaṣṭe|
bhavatu yathādṛṣṭākāragrahaṇam| pramāṇaṁ tu kasmānna bhavatīti parasya taduktapramāṇalakṣaṇavirahaṁ darśayannāha- “prāg” ālocanājñānodayakāle “asādhāraṇam” assaṅkīrṇṇarūpaṁ dṛṣṭvā asādhāraṇamarthāntararūpaṁ na bhavatīti “abhilapataḥ” vikalpayataḥ “pratiṣedhavikalpasyāpūrvvārthādhigamābhāvād” apūrvvārthavijñānatāvirahāt| apūrvvārthavijñānaṁ ca pramāṇaṁ bhavatocyata iti bhāvaḥ|
[16. vidhivikalpasyāsyaprāmāṇyavyavasthāpanam|]
yadyuktena prakāreṇa pratiṣedhavikalpo na pramāṇaṁ, vidhivikalpastarhi pramāṇaṁ bhaviṣyati| nahi tasyāpūrvvārthavijñānatvābhāvaḥ sambhavati| tatpratibhāsino'nugatasya sāmānyākārasyāsādhāraṇarūpāvalambinā darśanenānadhigamāt tat kuto'syāprāmāṇyam| taduktam-
“tataḥ paraṁ punarvastu”
ityādi| tadetat kumarilavacanamāśaṅkya vidhivikalpasyāpi prāmāṇyamanupa(mapa)nudannāha- “arthakriyāsādhanasya” svalakṣaṇasya “ālocanājñānena darśanādadṛṣṭasya punastatsādhanasya” arthakriyāsādhanasya svabhāvasya “vikalpenāpratipatteḥ vidhivikalpo na pramāṇam”| yadyapi tenānadhigataṁ sāmānyamadhigamyata iti varṇyate tathā'pi tad arthakriyāsādhanaṁ na bhavati iti tadadhigantā taimirikādijñānaprakhyo vidhivikalpo na pramāṇam|
“tataḥ paraṁ punarvvastu dharmmairjātyādibhiryayā|
budhyāḥ(ddhyā)'vasīyate”
iti cocyate| tatra punarvvastugrahaṇena nirvvikalpakapratyakṣaviṣayasyaiva vastuno jātyādi viśiṣṭasya vikalpabudhyā(ddhyā)'vasāya ucyate| tasya ca nirvvikalpajñānenaivādhigamāt na tatra prāmāṇyam, jātestvarthakriyāsādhanatvābhāvādanadhigatāyā adhigame'pi keśādijñānasyeva na prāmāṇyam| ata evārthakriyāsāmarthyavirahiṇā sāmānyenendriyāṇāṁ samprayogābhāvāt pratyakṣatā'pyasaṁmbhavinī| ‘ca’kāreṇa smṛtitvācceti pūrvoktakāraṇasamuccayaḥ| smṛtitvaṁ cāsyottaratra pratipādayiṣyate| “anumānavad” iti vaidharmyadṛṣṭāntaḥ| yathā pratyakṣeṇārthakriyāsādhane pradeśākhyai dharmmiṇyadhigate'pyanadhigatasyāgnerarthakriyāsādhanasyāsāmānyākāreṇa parokṣasya svalakṣaṇākāreṇa pratipattumaśakyatvāt pratipattirnnaivaṁ vidhivikalpena sāmānyakāreṇānadhigamarthakriyāsādhanamadhigamyate, taisyālocanājñānenaivādhigamāt| tasmiṁ(smin) smṛtirevāsāviti na pramāṇamiti|
[17. arthakriyāsādhanaviṣayajñānasyaiva prāmāṇyasamarthanam|]
“arthakriyāsādhanaviṣayameva pramāṇam” netaraditi kuta etat? iti cet “arthakriyārthī hi” puruṣo yasmāt hitāhitaprāptiparihārārthī “sarvo” na kākatālīyanyāyena kaścideva, “prekṣāvān” buddhipurvvakārī “pramāṇamapramāṇaṁ vā” pramāṇādeva sarvvadā pravarta(rte)ya apramāṇāt mā kadācit, vipralambhasambhavād, “ubhayamanveṣate” na vyasanitayā| tato'yamarthakriyāsādhanaviṣayameva pramāṇaṁ bravīti, tasyārthakriyāsādhane pravṛttyaṅgatvāt| netarat, tadviparītatvāt| tathāhi-pramāṇamavisaṁvādakamapratārakamucyate loke'pi| yaccārthakriyāsādhanamanadhigacchanna tatra pravartayati, kuta eva tat prāpayet tat kathamavisaṁvādakatayā prekṣāpūrvvakārī pramāṇamācakṣīta ?|
[18. sāmānyasya vistareṇāvastutvasādhanam|]
yadyevaṁ sāmānyamapyarthakriyāsādhanameva tatastadviṣayo vidhivikalpaḥ pramāṇaṁ bhaviṣyatīti ced āha-“na ca”naiva “sāmānyaṁ kāñcit” tatsādhyatayopagatāmabhinnajñānābhidhānalakṣaṇāmanyāṁ vā vyaktisādhyām “arthakriyāmupakalpayati”| kīdṛśam ?, “svalakṣaṇapratipatteḥ” vyaktipratipatterālocanājñānasaṁjñitāyā “urddham” uttarakālaṁ “tatsāmarthyotpannavikalpavijñānagrāhyam” iti| tacchabdena svalakṣaṇapratipattiḥ sambadhyate| ‘tataḥ paraṁ punarvvastu’ ityādi parairabhidhānādevaṁ bravīti
darśanapṛṣṭhabhāvino vikalpasya pratyakṣapramāṇatāṁ nirākartum| sarvvameva tu sāmānyaṁ na kāñcidarthakriyāmupakalpayati| yat tu sāmānyamanumānavikalpagrāhyaṁ tat kāraṇavyāpakasambaddhaliṅganiścayadvārā''yātaṁ sambaddhasambandhādanadhigatārthakriyāsādhanaviṣayāmarthakriyāmupakalpayatīti tadviṣayo vikalpaḥ pramāṇam| idaṁ tu naivam, adhigatatvādarthakriyāsādhanasyālocanājñāneneti| atrodāharaṇam “yathā-nīlaṁ dṛṣṭvā nīlamiti jñāne” pratibhāsamānamiti śeṣaḥ| na sāmānyaṁ kāñcidarthakriyāmupakalpayatīti prakṛtena sambandhaḥ|
nanu ca liṅgavikalpapratibhāsi sāmānyaṁ prakṛtam tat kimanyadudāhriyate ?| sarvvasya darśanapṛṣṭhabhāvino vikalpasya paropagatāṁ pratyakṣapramāṇatāṁ tulyanyāyatayā nirākartum| kāṁpunarnnīlamiti vikalpajñāne darśanapṛṣṭhabhāvini pratibhāsamānaṁ sāmānyamarthakriyāṁ nopakalpayati ?| yadi vyaktisādhyām; tadā'nyo'pi padārtho'nyadīyāmarthakriyāṁ nopakalpayatīti tasyāpyanarthakriyāsādhanatvādavastutvaprasaṅgaḥ| atha svasādhyām; tadasiddham, abhinnajñānābhidhānalakṣaṇāyāḥ svasādhyāyāḥ karaṇādityāśaṅkayāha-“tadeva hi” yat tadālocanājñāne nopalabdhaṁ “nīlasvalakṣaṇam” nīlavyaktiḥ “tathāvidhasādhyārthakriyākāri”| tathāvidhaśabdena sāmānyamatrābhipretam, tādṛśaparyāyatvādasya, sādhāraṇarūpasya ca tādṛśatvāt| tena tathāvidhasādhyāṁ nīlasāmānyasādhyāmabhinnajñānābhidhānalakṣaṇāmarthakriyāṁ kartuṁ śīlamasya svalakṣaṇasyeti tat tathoktam|
evaṁ manyate-yathā bhinnā api vyaktayaḥ kayācit pratyāsattyā tadekakāryapratiniyamalakṣaṇayā tadekamabhinnaṁ sāmānyamupakurvvanti, tadaparasāmānyayogamantareṇāpi, anyathā'navasthāprasaṅgāt, tathā'bhinnajñānābhidhānātmikāmapyarthakriyāṁ sādhayiṣyanti| kimapramāṇakena pramāṇabādhitena ca sāmānyenopagatena ?| tathā hi-anumānādike jñāne yathāvidhamasyāspaṣṭaṁ rūpaṁ pratibhāsate na tathāvidhaṁ vyaktiṣu dṛśyamānāsupalakṣayāmaḥ| ekameva hi vyaktidarśanakāle spaṣṭaṁ nīlādirūpaṁ vibhāvayāmaḥ| tat kathamadṛṣṭakalpanayā''tmānaṁ svayameva vipralabhemahi ?| vyaktirūpasaṁsargād ayogolakavanhivadavibhāvanamiti cet; na, sarvvatra bhedābhedavyavasthāyā abhāvaprasaṅgāt| asyottarasyānyatrāpi sulabhatvāt| na ca sāmānyasya dve rūpe staḥ spaṣṭamaspaṣṭaṁ ca, yenaikena darśane pratibhāseta anyenānumānādijñāne, padārthadvayopagamaprasaṅgāt, pratibhāsabhedasyaiva sarvatra bhāvabhedavyavasthānibandhanatvāt, sāmānyasyāparasāmānyaprasakternniḥsāmānyasya cāsyopagamāt|
[19. kumāriloktadvayātmakabuddhernirasanam|]
etenaitadapi nirastam yadāha-
“sarvvavastuṣu buddhiśca vyāvṛttyanugamātmikā|
jāyate dvayātmakatvena vinā sā ca na yujyate||”
“na cātrānyatarā bhrāntirupacāreṇa ceṣyate|
dṛḍhatvāt sarvvadā buddherbhrāntistabhdāntivādinām||”
iti| yato yadīndriyabuddhimabhipretyocyate; tadāsiddham, aspaṣṭasya nīlādyākārasya spaṣṭanīlādyābhāsāyāṁ tatrānupalakṣaṇāt, spaṣṭasyāpi ca dvitīyasyānuyāyinaḥ| tabhdāve ca vyaktidvayāntarālamapyāpnuvataḥ kathaṁ tadanugamaḥ ?| vyāptau(vyaktau) copalabhyasya sataḥ tatrānupalakṣaṇaṁ kutaḥ ?| nahi tasya vyaktāvyaktarūpasambhavaḥ, ekatvāt| tathā cāha-
“vyaktāvekatra sā vyaktā'bhedāt sarvvatragā yadi|
jātirdṛśyeta sarvvatra [sāpi na vyaktapekṣiṇi]||”
iti| ekatrāpi ca vyaktāvupalabhyamānāyāṁ sakalatrailokyavyāpi rūpaṁ sakalasvāśrayavyāpi vā dṛśyeta ?| na hyekasyāḥ kiñcid dṛṣṭamadṛṣṭaṁ vā nāma kṣaṇikatādivad| dṛṣṭāyāmapyekatraivāśraye darśanāvasāyo na sarvvatreti cet; na, vikalpena taddarśanābhyupagamāt| na hi niścayaviṣayīkṛtaṁ cāniścitaṁ ceti yuktam| tataḥ sarvvagatarūpadarśane sarvvārthānāṁ darśanaprasaṅgaḥ| na hi taddarśane tatsahacāriṇa upalabhyasya tadabhinnasvabhāvasya cānupalambho yuktaḥ| tataḥ kathamindriyabuddherdvyātmakatā ?|
athānumānādibuddhim; tasyāmapi svalakṣaṇāpratibhāsanāt kuto dvayātmakatvam ?| na hi tāsu sāmānyagrāhiṇīṣvaspaṣṭo vyaktyākāra iva lakṣyamāṇaḥ svalakṣaṇapratibhāsaḥ| tadabhāve'pi tāsāṁ bhavāt| ākārāntareṇa ca svajñāne[']pratibhāsanāt anekākārāyogād ekasya, apratiprasaṅgācca| tasmānneyaṁ bhinnārthagrāhiṇyabhinnā sāmānyabuddhiḥ pratibhāti svalakṣaṇobhdavā satī| kintvanādivitatha vikalpābhyāsavāsanājanitā satī tathā'vabhāsate| dṛḍhatvaṁ ca buddhernnāvināśitvam, kṣaṇikatvābhyupagamāt kintvabādhyamānatvam| na cāsyāstat sambhavati, leśato bādhakasyoktatvāt| vistaratastu syāvdādabhaṅgād yathāvasaramihaiva tatra tatra vidhāsyamānād bādhakamavadhāryam| tasmād yathā vyaktayaḥ sāmānyāntaramantareṇa tadekamupakurvvanti tathā'bhinnajñānābhidhāne api pravartayiṣyantīti tadeva nīlasvalakṣaṇaṁ sāmānyasādhyatvopagatārthakriyākāri|
[20. kumāriladattasya doṣasya saugatabuddhyabādhakatvadarśanam|]
yastu-
“sāmānyaṁ nānyadiṣṭaṁ cet tasya vṛtternniyākam|
gotvenā'pi vinā kasmād gobuddhirnna niyamyate||
yathā tulye'pi bhinnatve keṣucid vṛttyavṛttitā|
gotvāderanimittā'pi tatha buddhirbhaviṣyati||”
iti pūrvvapakṣayitvā-
“viṣayeṇa hi buddhīnāṁ vinā notpattiriṣyate|
viśeṣādanyadicchanti sāmānyaṁ tena tad dhruvam||
tā hi tena vinotpannā mithyā syurvviṣayādṛte|
na tvanyena vinā vṛttiḥ sāmānyasyeha duṣyati||”
iti mithyātvaprasaṅgadoṣa ukto nāsau tathāgatasamayanayāvadātabuddhīn bādhate| sāmānyabuddhīnāṁ bādhakapratyayanibandhanasya mithyātvasyopagatatvāt| tathā hi-
“kasmāt sāsnādimatsveva gotvaṁ ? yasmāt tadātmakam|
tādātmyamasya kasmāt cet, svabhāvāditi gamyatām||”
iti vacanāt ‘vyaktisvabhāvaṁ ca sāmānyam| na cāsādhāraṇam vyaktyudayavināśayordhyā(yośca) nodayavyayayogi’ ityuyuktam, viruddhadharmmādhyāsato bhedaprasaṅgāditi| āha ca-
“tādātmyaṁ cetmataṁ jātervyaktijanmanyajātatā|
nāśe'nāśaśca keneṣṭaḥ ? tadvaccā'nanvayo na kim ?||
vyaktijanmanyajāta cedāgatā nāśrayāntarāt|
prāgāsīnna ca taddeśe sā tayā saṅgatā katham ?||
vyaktināśe na cennaṣṭā gatā vyaktyantaraṁ na ca|
tacchūnye na sthitā deśe sā jātiḥ kveti kathyatām||
vyakterjanmādiyoge'pi yadi jāteḥ sa neṣyate|
tādātmyaṁ kathamiṣṭaṁ syādanupaplutacetasām||” iti|
[21. nīlavikalpasyāprāmāṇyasamarthanam|]
yadi nīlasvalakṣaṇameva sāmānyasādhyārthakriyākāri tadeva tarhyadhigacchan vikalpaḥ pramāṇaṁ bhaviṣyatītyāha-“tacca” nīlakhalakṣaṇam| “tenātmanā” nīlasādhyārthakriyākāriṇā svabhāvena “dṛṣṭameva” ālocanāpratyayena| tato niṣpāditakriye karmmaṇyaviṣeṣādhāyi vikalpajñānaṁ kathaṁ pramāṇaṁ syāt ?| atha matam- sāmānyameva tarhyadhigacchan nīlavikalpaḥ pramāṇamastu| tacca sāmānyamarthakriyākāri| yato nīlasādhyāmevārthakriyāṁ nīlena saha sambhūya kariṣyati| vyaktisvabhāvānyeva hi sāmānyānītyāha- “na ca” naiva “tat svalakṣaṇagrahaṇottarakālabhāvino” nīlavyaktidarśanottarakālaṁ bhavanaśīlasya| liṅgagrahaṇottarakālabhāvinastu pūrvvoktena prakāreṇa vyaktisādhyārthakriyā sāmānyasya kalpitasya vyavasthāpayituṁ śakyata iti bhāvaḥ| “nīlavikalpasya viṣayeṇa” nīlasāmānyena “nīlasādhyārthakriyā” rañjanādikā “kriyate”| tasya vyaktisvābhāvyāyoge sati kalpitarūpasya tadasambhavāt| na ca nityasvabhāvatāmābibhrāṇena nīlavikalpasya viṣayeṇa nīlasādhyā'nyā vā'rthakriyā kriyate| kramayaugapadyavirodhāditi manyate|
[22. mīmāṁsakasaṁmatapramāṇalakṣaṇe doṣadarśanam|]
tadevaṁ ‘nīlaṁ dṛṣṭvā nīlam’ iti jñāne pratibhasamānaṁ sāmānyaṁ na kāñcidarthakriyāmupakalpayatīti prasādhya anarthakriyākāriviṣayasyāpi vikalpasya pratyakṣapṛṣṭhabhāvinaḥ prāmāṇyaprasaṅgādativyāptiriti “tatrāpūrvārthavijñānam” iti pramāṇalakṣaṇe mīmāṁsakairvviśeṣaṇamupādeyamiti darśayannāha-“tasmād” yata evamanarthakriyāsādhanaviṣayatayā darśanapṛṣṭhabhāvino vikalpasya prāmāṇyamayuktam tasmādasmadabhimataṁ “pramāṇamavisaṁvādi jñānam” iti pramāṇalakṣaṇaṁ vyudasya “anadhigatārthaviṣayaṁ pramāṇam”, “tatrāpūrvvārthavijñānaṁ pramāṇam” “iti api” etasminnapyāhopuruṣikayā'nyasmiṁ(smin) “pramāṇalakṣaṇe” kriyamāṇe “ativyāptiparihārāya viśeṣaṇīyaṁ” viśeṣaṇamupādeyam| kathaṁ viśeṣaṇīyam “anadhigate svalakṣaṇe iti”| anena hi viśeṣaṇenānumānavikalpasya ca prāmāṇyaṁ sidhyati, ālocanājñānapṛṣṭhabhāvinaśca vikalpasya prāmāṇyaṁ vyudasyata iti sarvvaṁ sustham|
tadevaṁ vidhivikalpasyānarthakriyāsādhanaviṣayatayā'nadhigatasāmānyadhigame'pi prāmāṇyaṁ nirākṛtya caśabdasamuccitaṁ smṛtitvaṁ pratiṣedhavikalpena sādhāraṇamaprāmāṇyakāraṇaṁ darśayannāha-“adhigate tu svalakṣaṇe” ālocanājñānena “tatsāmarthyajanmā” svalakṣaṇādhigamabalabhāvī “vikalpastadanukārī” sākṣādanutpatterddarśanasaṁskārādheyavaśaccāspa(cca spa)ṣṭanīlasvalakṣaṇākārānukārī dṛśyavikalpyayoścaikīkaraṇādevamucyate| vastutastu na kiñcidasāvanukaroti| “sa smṛtireva”| kutaḥ ? “kāryatastadviṣayatvāt” na paramārthataḥ| kāryamatra svalakṣaṇe puruṣasya pravartanam, tadadhyavasāyaśca| yataśca kāryataḥ tadviṣayatvāt smṛtirevāto “na pramāṇam” darśanabalotpanno vikalpaḥ| tathā hi-smṛterapyanubhūtasvalakṣaṇāṁśaviṣayāyā na paramārthatastadviṣayatvam| svalakṣaṇasyendriyabuddhāviva sphuṭarūpatayā smṛtāvapratibhāsanāt| kintu yathoktāt kāryata eva| tacca vidhivikalpe'pi samānamiti kathamasau smṛtirnna syāditi|
[23. anumānasya vidhivikalpavailakṣaṇyena prāmāṇyasamarthanam|]
tatraitat syāt-nanvanumānavikalpaḥ smṛtirūpo'pi pramāṇamiṣyate| tathā hi-yadevānagnivyāvṛttaṁ vastumātraṁ mahānasādāvanubhūtamāsīt tadeva pradeśaviśeṣe dhūmadarśanāt smaryate| tadvad vidhivikalpo'pi pramāṇaṁ bhaviṣyatītyata āha-“anadhigata”sya “vastu”no “rūpa”sya “anadhigateriti”| evammanyate-yat mahānasādāvanagnivyāvṛttaṁ vastumātraṁ prāganubhūtaṁ na tat taddeśādisambandhitayaivānumānavikalpena smaryate kintu yatra pradeśe prāgananubhūtaṁ tatsambandhitayā| tataḥ sādhyadharmmidṛṣṭāntadharmmigrāhidarśanadvayānadhigatasyānagnivyāvṛttasya vasturūpasyāyogavyavacchedenādhigamād yuktamasya prāmāṇyam| na tu darśanapṛṣṭhabhāvino vikalpasya, tadviparītatvāditi|
[24. pramāṇavyavasthāyāḥ vastvadhiṣṭhānatvaṁ, svalakṣaṇasyaiva ca vastutvam|]
yadi nāmānadhigataṁ vasturūpaṁ nādhigacchati, pramāṇaṁ tu kasmānna bhavatīti ced āha-“vastvadhiṣṭhānatvāt” ityādi| vastvadhiṣṭhānatvaṁ ca “pramāṇavyavasthāyāḥ” pramāṇavyāpāraviṣayamabhipretyocyate nālambanalakṣaṇam, anyathā'numānasya parikalpitasāmānyālambanatayā vastvadhiṣṭhānatvābhāvādavyāpinī pramāṇavyavasthā syād| yadi vastvadhiṣṭhānā pramāṇavyavasthā kathaṁ viprakṛṣṭaviṣayāyā anupalabdheḥ prāmāṇyam iti cet; tatrāpi pradhānādivikalpasyaiva bhāvānupādānatayā sādhyatvāt tasyā api vastvadhiṣṭhānatā'styevetyadoṣaḥ|
atha vastvadhiṣṭhānaiva pramāṇavyavastheti kuta etad ? ityāha-“arthakriyāyāṁ” sukhaduḥkhalakṣaṇāyāṁ yad “yogyaṁ” śaktaṁ “tadviṣayatvāt tadarthinām” arthakriyārthināṁ “pravṛtteḥ” prāptityāgalakṣaṇāyāḥ| yadi nāmarthakriyāyogye tadarthināṁ pravṛttistathāpi kathaṁ vastvadhiṣṭhānā pramāṇavyavasthā ?, arthakriyāyogyādhiṣṭhānā hi tathā sati syāt iti cet; āha-“arthakriyā”yāṁ yad “yogyaṁ” ta“llakṣaṇa”meva “hi vastu”| tato'rthakriyāyogyādhiṣṭhānatvena vastvadhiṣṭhānatvaṁ kathaṁ na syāt iti bhāvaḥ|
idaṁ ca vastvāśrayeṇa pramāṇavyavasthāpratipādanamanadhigate svalakṣaṇa ityukte kadācit paro brūyāt-vastumātranibandhanā hi pramāṇavyavasthā na svalakṣaṇāśrayaiva| tato yadyapyanadhigataṁ svalakṣaṇaṁ nādhigacchati tathāpyanadhigatavasturūpamadhigacchato vikalpasya prāmāṇyaṁ bhaviṣyatīti tadasiddhatobhdāvanārthamuktam- “anadhigatavasturūpe”tyādi| tadasiddhatobhdāvane cānadhigatavasturūpādhigantureva prāmānyaṁ netarasyeti kutaḥ ? iti paryanuyoge “arthakriyāyogye”tyādi uktam| tathā ca vastuviṣayamapi prāmāṇyaṁ bruvatā svalakṣaṇaviṣayamevoktaṁ bhavati, tasyaivārthakriyāsāmarthyalakṣaṇatvāt, sāmānyasya ca tadviparītatvāt iti manyate|
punarapyanubhavottarakālabhāvino nīlavikalpasya prāmāṇyamapanetumupacayahetumāha-“tato'pi” yathoktād vikalpād na kevalaṁ nīlasvalakṣaṇānubhavād “vastunyeva” svalakṣaṇa eva “tadadhyavasāyena” svalakṣaṇādhyavasāyena anyathā tatra pravṛttyayogāt “puruṣasya pravṛtte” adhigate svalakṣaṇe tatsāmarthyajanmā vikalpo na pramāṇamiti sambandhaḥ| pūrvvamanadhigatavasturūpānadhigateraprāmāṇyamuktam| adhunā tvadhigatasyaivādhigamāditi vidhipratiṣedharūpatayopapattyorbhedaḥ| yadvā “kāryatastadviṣayatvāt” iti yaduktaṁ tadevopacayahetuvyājena sphuṭīkṛtanam|
[25. vikalpasya darśanāt pṛthakpramāṇyābhāvaḥ|]
yadi nāma tadadhyavasāyena vastunyeva puruṣasya pravṛttistathāpyanadhigatasāmānyagrāhiṇo'sya darśanāt pṛthak prāmāṇyaṁ kimiti neṣyate? iti cet; āha-“pravṛttau” svalakṣaṇa eva satyāṁ “pratyakṣeṇa” ālocanājñānākhyena “abhinnayogakṣematvāt”| yogaḥ aprāptasya viṣayasya paricchedalakṣaṇā prāptiḥ, kṣemaḥ tadarthakriyānuṣṭhānalakṣaṇaṁ paripālanam| abhinnau yogakṣemāvasyeti sa tathoktaḥ| tatra vikalpasya nirvvikalpapratyakṣeṇābhinno yogaḥ svalakṣaṇādhyavasāyataḥ| abhinnaḥ kṣema ālocanāvijñānādiva vikalpādapi svalakṣaṇa eva pravṛtteḥ| ayamasyābhiprāyaḥ-yadi vikalpo nirvikalpacetasaḥ prameyāntaraviṣayastadā tatraiva puruṣaṁ pravartayatu tatsādhyāmarthakriyāmadhigantum| naiva vā pravartayet, tadviṣayatvābhimatasya sāmānyasyābhinnajñānalakṣaṇāyā evārthakriyāyā upagamād vikalpodayādeva ca tatsiddheḥ| nahi nīlānubhavāt prameyāntaraviṣayāḥ pītādipratyayāḥ puruṣaṁ nīlavastuni pravartayanti, sādhitārthakriyā vā kvacidapīti| tasmādālocanājñānānaivāyaṁ prameyāntaraviṣayaḥ| viśeṣeṇa yaireva vyākhyāyate-
“nirvikalpakabodhena dvayātmakasyāpi vastunaḥ|
grahaṇam”
iti| tato nīladarśanasyaiva nirvikalpasya prāmāṇyaṁ yuktam, na tadabhinnopayogasya smṛteriva vikalpasyāpi darśanāt pṛthageva| anyathā niṣphalāṁ pramāṇāntarakalpanāṁ kurvvataḥ smṛticchādveṣaprayatnādi pramāṇamanuṣajyata iti pramāṇānāmiyattā viśīryeteti|
[26. dhārāvāhikajñāneṣu yogitaditarāpekṣayā prāmāṇyāprāmāṇye|]
yadaikasminneva nīlādivastuni dhārāvāhīnīndriyajñānānyutpadyante tadā pūrvveṇābhinnayogakṣematvād uttareṣāmindriyajñānānāmaprāmāṇyaprasaṅgaḥ| na caivam, ato'nekānta iti pramāṇasaṁplavavādī darśayannāha-“pūrvvapratyakṣakṣaṇena” ityādi| etat pariharati-“na”, uttareṣāṁ prāmāṇyaprasaṅgaḥ| kutaḥ ?| “nānāyogakṣematvāt”| tathā hi-pratikṣaṇaṁ viṣayaparicchedalakṣaṇo yogaḥ, tadarthakriyānuṣṭhānalakṣaṇaśca kṣemaḥ paripālanarūpo bhidyate| tato vipakṣe vṛttyabhāvāt na heturanaikāntikaḥ| kadā nānāyogakṣematvam ?| “kṣaṇaviśeṣasādhyārthavāñchāyām”| yadā kṣaṇaviśeṣasādhye'rthe hitāhitalakṣaṇe vāñchā prāptiparihārecchā yogināṁ paropakāramuddiśya bhavati kasyacit kathañcit kvacidupayogāt tadā| yathā darśanamārgge duḥkhe dharmmajñānakṣāntirddamānāmanuśayānāṁ vāsanāṁ nirodhayati, tadviruddhāśayotpādanāt| duḥkhe dharmmajñānaṁ kleśaviviktatālakṣaṇāṁ nirvvāṇaprāptimutpādayati, anuśayaviruddhāśayadārḍhyotpādanāt| tat eṣāṁ grāhakāṇi paracittajñānāni pṛthageva pramāṇāni| parahitādhānadīkṣāvatāṁ ca samastavastuvistaravyāpijñānālokāvabhāsitāntarātmanāṁ bhagavatāṁ kaścidevārthakṣaṇaḥ kasyacideva parārthasyānugrāhako biabandhako veti sarvvabhāvān pratikṣaṇaṁ vīkṣamāṇānāmadhyakṣacetasāṁ tadviṣayakṣaṇānāṁ bhinnārthakriyāsūpayogato nānāyogakṣematvāt| tad yadi pratikṣaṇaṁ kṣaṇavivekadarśino'dhikṛtyocyate tadā bhinnopayogitayā pṛthak prāmāṇyāt nānekāntaḥ| atha sarvvapadārtheṣvekatvā'dhyavasāyinaḥ sāṁvyavahārikān puruṣānabhipretyocyate tadā sakalameva nīlasantānamekamarthaṁ sthirarūpaṁ tatsādhyāṁ cārthakriyāmekātmikāmadhyavasyantīti prāmāṇyamapyuttareṣāmaniṣṭameveti kuto'nekāntaḥ ? iti darśayannāha-“sādhāraṇe hi” iti| tatsantānavarttināṁ sarvvakṣaṇānāmekatvenādhyavasitānāṁ vyavahartṛbhiryat sādhāraṇaṁ pratikṣaṇamanyānyakāraṇatayā vibhinnamapi paramārthato viparyāsādekatāyā'bhiniviṣṭaṁ rañjanādikaṁ nīlādikakārtyaṁ tatra “na teṣām” uktareṣāṁ jñānakṣaṇānāṁ “sāmarthya” syārthaprāpaṇaśakte“rbhedaḥ”| pūrvvapratyakṣakṣaṇaviṣaya eva tebhyo'pi pravṛtterādyasyaiva tatra prāmāṇyam| tathā hi-arthakriyārthināṁ tatsādhanaprāpaṇasamarthe jñāne pramāṇavyavahāraṁ kurvvatāmaviklavadhiyāmarthakriyāsādhanabhedādeva prāmāṇyabhedavyavahāro jñāneṣu yuktaḥ anyathā smṛtyāderapi prāmāṇyaprasaṅgaḥ kathamapākriyeta ?, ādriyeta vā niṣphalā pramāṇavyavasthā prekṣāvatā iti ?|
keṣāmiva sādhāraṇe kārye na sāmarthyabhedaḥ ? ityāha- “aparāpare” ca te “dhūmā”śca taiḥ “pramitā”śca te “sannikṛṣṭāgraya”śca teṣviva tadviṣayāṇamiva “anumānajñānāmagnimātrasādhye'rthe” sandhukṣaṇādike vāñchite tadarthakriyāsādhanaprāpaṇavyaktibhedābhāvāt yathā prāmāṇyabhedo na yukto viduṣāṁ tathā'trāpi| yadā tu pañcatapastaptukāmo bhavati tadā'parāparadhūmapramitasannikṛṣṭāgniviṣayāṇāmapyanumānānāṁ sāmarthyabhedāt prāmāṇyamanivāritameva|
[27. vikalpaprāmāṇyanirāsasya phalitārthaḥ|]
tadevaṁ ‘yathā nīlaṁ dṛṣṭvā nīlamiti jñān(m)’ ityudāharaṇe nīlavikalpasya prāmāṇyaṁ nirākṛtya prakṛte yojayannāha- “etena” nīlasvalakṣaṇadarśanottarakālabhāvino nīlavikalpasya prāmāṇyanirākaraṇena|
“tanneṣṭatvād vikalpasyārtharūpopakāriṇaḥ|”
iti brūvatā kumārilena pradeśādidarśanottarakālabhāvino dharmmivikalpasya, tatā sambandhapratipattikāle'gnisvalakṣaṇadarśanasāmarthyabhāvino'gnisāmānyaviṣayasya sādhyadharmmavikalpasya, dhūmālocanājñānapṛṣṭhabhāvino dhūmasāmānyavabhāsino liṅgavikalpasya, ādigrahaṇād, dharmmadharmmisambandhavikalpasya ca pramāṇapṛṣṭhabhāvino “ dharmmyādisvarūpamātraviṣayālocanākhyapratyakṣapūrvvakasya”
“na cāvikalpyaliṅgasya dharmmisambandhayostathā
gṛhītiḥ”
ityākṣepabhayād yad abhyupagataṁ “prāmāṇyaṁ” tat “pratyuktaṁ” pratyākhyātam| pūrvvakameva svalakṣaṇaviṣayaṁ darśanaṁ yat pareṇālocanājñānamiti vyavahṛta tat pramāṇaṁ na tu tadvalabhāvī vikalpo yathoktena nyāyeneti sthitametat-“pakṣadharmmasya sādhyadharmmiṇi pratyakṣato'numānato vā prasiddhiḥ” niścaya iti|
tadevaṁ pratyakṣataḥ pakṣadharmmaniścayaṁ bruvatā prasaṅgena darśanapṛṣṭhabhāvino vikalpasya prāmāṇyanirākaraṇāt
“pratyakṣaṁ kalpanāpoḍham”
iti pratipāditam|
[28. anumānaprādhānyajñāpanam]
yadyevaṁ kasmad “anumānavyutpādanārthamidamārabhyate” ityuktam na sāmānyena ‘samyagjñānavyutpādanārtham’ iti ?| saṅkhayādivipratipattirapyatra tadviṣayā nirastaiva| parokṣārthapratipatteranumāna[mevāśra]yaḥ| kasmād ? yataḥ pakṣadharmma eva tadaṁśena vyāpta eva ca hetuḥ kāraṇaṁ tasyāḥ, nānya ityabhidhānāt parokṣārthaviṣayaṁ sarvvaṁ pramāṇamanumāne'ntarbhāvitamiti saṅkṣepataḥ saṅkhayāvipratipattiḥ samyagjñānaviṣayā nirastā| tathā, vyāpakāṁśasya gamyatvapratīteḥ tadaṁśavyāptivacanena sāmānyaviṣayamanumānaṁ na svalakṣaṇaviṣayamityākhyātam tasyāsādhāraṇatvāt, asādhāraṇasya ca vyāpakatvāyogāt, vikalpāviṣayatvācca| “tatra tadādyamasādhāraṇaviṣayam” ityācakṣāṇena svalakṣaṇaviṣayameva pratyakṣamuktam| “darśanameva pramāṇam” ityākhyānāt pramāṇameva phalamiti sūcitam, tasyārthapratītirūpatvāt| tathā, tasya dvidhā prayoga iti vakṣyamāṇatvāt parārthānumānaṁ kathayiṣyate, tasya trirūpaliṅgākhyānarūpatvāt| saṅkṣepataścānumānavyutpādanamapyabhimatam| tacca sarvvatrāsyeveti kasmāt “anumānavyutpādanārtham” ityuktam ?|
satyam, prādhānyāt tu tadgrahaṇam| tatā hi-pradhānapuruṣārthopayoginastattvasya caturāryasatyalakṣaṇasyānumānata eva niścayāt tasya prādhānyam| tathā pratyakṣe'pi viṣaye vivādasambhave, nānumānādanyannirṇṇayanibandhanam ityato'pyasya prādhānyam| pravartakatvācca prādhānyamasya| tathā hi-yadanubhūtaphalaṁ sukhaduḥkhasādhanam, anubhūyamānaphalaṁ vā dṛśyamānaṁ tatpravṛttiviṣayo nispannatvāt phalasya| tasmād yadanāgataphalaṁ sukhaduḥkhasādhanaṁ pratyakṣamapi tatrāpyanumānameva pravartakam| na hi tasyānāgate sukhaduḥkhe prati yogyatāṁ pratyakṣaṁ nirddhārayati, phalasya parokṣatvāt| taduktam-“ na hyapratyakṣe kārye kāraṇabhāvagatiḥ” iti|
tasmāt pūrvvānubhūtasukhaduḥkhasādhanasādharmyāt pratyakṣaviṣayasyāpi vastuno'nāgataphalayogyatāniścayaḥ na pratyakṣataḥ| tathā cāha-“tadyathādṛṣṭasādharmyāt tathāprasādhitaṁ nānumeyatāmatipatati” iti| kathaṁ tarhi dvayorapi pravartakatvam ? “na hyābhyāmarthaṁ paricchidya pravartamāno'rthakriyāyāṁ visaṁvādyate” ityuktam| sukhaduḥkhasādhanasya jalānalādeḥ svarūpasya pratyakṣataḥ prasiddheḥ, phalamanāgataṁ prati yogyatāyā anumānata ityubhayorapi pravartakatvam| samyagjñānapūrvvakatvaṁ ca hitāhitaprāptiparihārayoraktam na tvanāgataphalaṁ prati yogyatāyāḥ pratyakṣato'niścayāt| na hyarvvāgdarśināṁ bhāviphalayogyatāyāstato niścayaḥ, tataḥ prādhānyādanumānagrahaṇamityalamativistareṇeti|
[29. svabhāvahetāvanvayaniścayaḥ svapramāṇāyattaḥ|]
tatra svabhāvakāryānupalambhānāṁ pakṣadharmmaniścayastulyopāyasādhyatayā'bhedenaivoktaḥ anvayavyatirekaniścayasya tu bhinnopāyasādhyatayā bhedenaiva nirddeśaḥ kārya iti svabhāvahetau tāvadanvayaniścayaṁ svapramāṇanibandhanaṁ darśayannāha-“anvayaniścayo'pi” na kevalaṁ pakṣadharmmaniścaya uktaḥ kintvanvayaniścayo'pi “svabhāvahetau” ucyata iti śeṣaḥ| “sādhanadharmma” sya yad “bhāvamātraṁ” sattāmātraṁ mugdarādinimittantarānapekṣaṁ tasya “anubandho” anugamanaṁ vyāptiḥ tasya “siddhiḥ” yā sa svabhāvahetāvanvayaniścayaḥ| kasya sādhanadharmmabhāvamātrānubandhasiddhiḥ?| “sādhyadharmmasya” sādhyaścāsau asiddhatvāt dharmmadharmmisamudayaikadeśatvāt dharmmaśceti tathoktaḥ| yatra yatra sādhanadharmmasya bhāvaḥ tatra tatra sādhyadharmmasyāpi nimittāntarānapekṣo bhava ityetasyārthasya siddhiḥ svabhāvahetāvanvayaniścayaḥ| kathaṁ punaḥ sādhyadharmmaḥ sādhanadharmmabhāvamātramanubadhnāti| ? “tabhdāvatayā” sa sādhanadharmo bhāvaḥ-svabhāvo yasya tasya bhāvatayā tabhdāvatayā| yo hi sādhanadharmmaḥ sādhyadharmmasya svabhāvaḥ sa kathaṁ taṁ nānubadhnīyāt, nīrūpatvaprasaṅgāt ?|
[30. svabhāvahetāvaikyepi sādhyasādhanabhāvavyavasthā|]
nanu tatsvabhāvatve bhedābhāvāt kathaṁ sādhyasādhanabhāvaḥ ? ityāha-“vastutaḥ” paramārthataḥ| sādhyasādhanasaṁkalpakāle tu paramparayā tattadvayāvṛttapadārthanibandhanāyāṁ kalpanābuddhau bhedena pratibhāsanāt sādhyasādhanabhāvo na vihanyate| na hyasau pāramārthikaṁ sādhyasādhanadharmmayorddharmiṇaśca kṛtakatvādau bhedamavalambate, sambandhābhāvena sādhyasādhanabhāvāyogāt|
ekārthasamavāyaḥ kṛtakatvānityatvādeḥ sambandhaḥ iti cet; na, tasyāpi tato'rthāntaratve ‘ayamanayorasminnarthe samavāyaḥ’ iti sambandhābhāvasya tadavasthatvāt, sambandhāntarakalpanāyāṁ cānavasthāprasaṅgāt| samavāyād vṛttikalpanāyāṁ ca kṛtakatvādayo nityābhimateṣvapyātmādiṣu varteran| ya eva hi kṛtakatvādeḥ śabde samavāyo yabdalāt tatraiva tad vartate sa eva nityābhimateṣvapi, tasyaikatvenopagatatvāt ityātmādau vṛttiḥ kṛtakatvādeḥ kena nivāryeta ?| atha ‘ya evābhūtvā bhavanadharmmā bhūtvā cābhavanadharmmā'sthirarūpo bhāvaḥ tatraiva kṛtakatvādayo dharmmā vartante ’ iti vyavasthāpyate| saiva tarhyabhūtvā bhavanasvabhāvatā bhūtasya cāsthirasvabhāvatā tadviparītarūpasamāropavyavacchedaviṣayāyāḥ kalpanābuddhernibandhanaṁ kiṁ neṣyate ?| tayaiva paramārthābhedavatorddharmmayoḥ sādhyadharmmiṇi vṛtteḥ kimantarālagaḍunā kṛtakatvādinā vyatirekavatā upagatena ?| tathā hi-na sattāmātreṇa kṛtakatvādayo dharmmāḥ sādhyadharmmapratipattinibandhanam, teṣāṁ sadā sannihitatvenānavarataṁ taddharmmapratītiprasaṅgāt, kintu vikalpapratibhāsina eva| sa ca vikalpaḥ svapratibhāsinamevakāraṁ bahīrūpatayā'dhyavasitamanusaran kṛtakānityādirūpatāṁ vastunaḥ pratipadyate, paramārthato'saṁsparśe'pi tadrūpasya, paramparayā tadupādānatvāt| vyatiriktāstu dharmmāstudutpattinimittamātratayā parikalpyante, tad varaṁ yadeva tatkalpanānnibandhanaṁ tadeva tathāvidhavikalpaprasavanimittamastu, tasyāvaśyamabhyupagamanīyatvāt, tadabhyupagame ca caritārthā vyatirekavanto dharmmā ityalaṁ tatkalpanayā| avaśyaṁ ca vyatiriktā'nityatādvāreṇāpi vastuna evānavasthāyinamātmānaṁ pratipadyate, tadanurūpārthakṛ(kri)yārthitayā pravṛtteḥ, anyathā vyatiriktā'nityatayā nityatvāt tadavagamārthitvenāyamanityasādhyārthakriyārthī nityaṁ śabdādikamāśaṅkamānaḥ kimanityatāvicāraṁ prati āhītāsthaḥ ?| vyatiriktāyāṁ cānityatāyāmavagatāyāṁ tatraiva pravartatām, kimiti nitye śabdātmani ?| tadvā(ddvā)reṇa pratipatteḥ iti cet; tat kimanena vyavadhinā ?| varamavyavahitasyaiva pratipattirastu, tenaivārthitvāditi| tadetadatipracarccyamānamatigahanaṁ sampadyata ityāstāṁ tāvat|
ye'pi jaiminīyā manyante- ‘yeṣāmatyantavyatirekavanto dharmmāḥ teṣāmevāyaṁ naiyāyikādīnāṁ doṣaḥ, asmākaṁ tu kathañcid bhedābhedavatāṁ dharmmāṇāṁ tatsvabhāvatayā naiṣa doṣaḥ’ iti; teṣāmapi vastutaḥ sādhanadharmmarūpatopagame sādhyadharmmasya, kathañcid bhedābhyupagame na kiñcit phalamutpaśyāmaḥ, sādhyasādhanabhāvasya kalpitabhedadvāreṇāpyupapatteḥ| na caikātmye kathañcidapi bhedo yuktaḥ, ekasmāt svabhāvādabhedāt| tato'pi tayoḥ kathañcid bhedābhedau sta eveti cet; na, anavasthāprasaṅgāt| tathā hi-dharmmayostadekasvabhāvādapi bhedavatostena svabhāvena kathañcidabhedanimittamabhinno'paraḥ svabhāvo'bhyupagantavyaḥ, tathā tenā'pyaparaḥ ityanantaiva bhinnābhinnasvabhāvaparamparā syāt| na ca kalpanābuddhāvanantobhayarūpasvabhāvaparamparā pratibhāsata iti kimiti tatkalpanayā''tmānaṁ vipralabhante bhavantaḥ ?| kathañcit ca bhedopagamāt kathaṁ bhedapakṣabhāvināṁ doṣāṇāmanavasaraḥ ?| yaṁ cātmānaṁ purodhāya ‘imau dharmmau, ayaṁ dharmmī’ iti vyavasthāpyate yadi tena bhedastadā bheda eveti kuto'nekāntavādaḥ ?| athābhedaḥ; tadā ‘ayaṁ sādhanadharmmaḥ, ayaṁ sādhyadharmmaḥ, dharmmī cāyam’ iti kathaṁ pāramārthikaṁ tṛ(tri)tayaṁ sidhyet ?| tasmāt tattatpararūpavyāvṛttisamāśrayāyāṁ kalpanābuddhau bhedavatāmiva dharmmadharmmiṇāṁ pratibhāsanāt sādhyasādhanabhāvaḥ| tanmātrānubandhastu vastutaḥ tattatsvabhāvatayaiva yuktaḥ iti manyamānena “vastutastabhdāvatayā” ityuktam|
[31. bāghakapramāṇādeva svabhāvahetau sādhyasādhanatādātmyam|]
kā punarasau vastutastabhdāvatā yayā hetubhūtayā sādhyadharmmasya sādhanadharmmabhāvamātrānubandhaḥ sidhyati ? ityāha- “sā” vastutastabhdāvatā “sādhya”sya “viparyayo” vipakṣaḥ tatra, “hetoḥ” yad “bādhakaṁ pramāṇaṁ” tadviparītadharmmapratyavasthāpakam, yena bādhyamāno hetustatra na pravartate, viruddhayorekatra sahabhāvāsambhavāt, tasya yā “vṛtti” pravṛttiḥ “bādhakapramāṇavṛttiḥ” tatsādhyatvācca vastutastabhdāvatāyāḥ sā bādhakapramāṇavṛttiruktā| tasyāṁ hi satyāṁ vipakṣāt nivṛtto hetuḥ sādhyadharmmavatyeva dharmmiṇi vartate iti sādhyadharmmasyānarthāntarasya sādhanadharmmasvabhāvatā sidhyati| “tayā ca” vastutastabhdāvatayā sādhanadharmmabhāvamātrānubandhaḥ sādhyadharmmasya sidhyatīti “anvayaniścayaḥ” ‘yatra yatra sādhanadharmmastatra tatra sādhyadharmmaḥ’ ityevaṁrūpo jāyate|
atrodāharaṇaṁ “yathā-yat sat tat kṣaṇikameva|” avadhāraṇena vyāptimāha| sādhanadharmmabhāvamātrānubandhasya caitadrūpamākhyātaṁ, nimittāntaramantareṇa sat ityeva kṛtvā kṣaṇikamityupadarśanāt| sa ca vastutastabhdāvatayā sidhyatīti tatsiddhyupāyaṁ bādhakapramāṇavṛttiṁ darśayati-“akṣaṇikatve” kṣaṇikaviparyaye sati “artha kriyāvirodhāt” arthasya- kāryasya kriyā- niṣpattistasyā virodhāt “tallakṣaṇaṁ” sā'rthakriyā lakṣaṇaṁ yasya “vastutvasya” arthakriyāsāmarthyātmana, tattathoktam| arthakriyayā hi tatsāmarthyarūpaṁ vastutvaṁ lakṣyate| “tad” evaṁvidhaṁ vastutvaṁ “hīyate” nivartate, tadviparyayarūpasyāsattvasyā''karṣaṇāt| etacca bādhakaṁ pramāṇaṁ vyāpakānupalabdhirūpamuttaratrāvasaraprāptaṁ svayameva vakṣyati| tadanayā bādhakapramāṇavṛttyā sādhyadharmmasya vastutaḥ sādhanadharmmasvabhāvatā sidhyati| tayā ca vastutastabhdāvatayā sādhanadharmmabhāvamātrānubandha iti|
[32. kāryahetāvanvayaniścayanirūpaṇam|]
evaṁ svabhāvahetau viparyaye bādhakapramāṇavṛttyā tādātmyasiddhito'nvayaniścayaṁ pratipādya koryahetau pratipādapannāha- “kāryahetau” anvayaniścayaḥ iti prakṛtam| kaḥ punarasau kāryakāraṇayorbhāvaḥ?| “kāryatvaṁ” “kāraṇatvaṁ” ca| tasya yā “siddhiḥ” pratītiḥ sā kāryahetāvanvayaniścayaḥ| yathā ca kāryakāṁraṇabhāvasiddhirbhavati tathopadarśayannāha- “yathā” ityādi| yathāśabda upadarśanārthaḥ| “idaṁ” dhūmādikam “asya” agneḥ “upalambhe” sati “upalabhyata” iti sambandhaḥ| anena kāryakāraṇabhāvasiddhau pratyakṣavyāpāramāha| na ca kevalaṁ pratyakṣaṁ kāryakāraṇabhāvamasandigdhaṁ sādhayati, kintu prākpravṛttānupalambhasahāyamiti darśayitumāha- “upalabdhilakṣaṇaprāptamānupalabdham” iti| yadi tad dhūmādikamupalabdhilakṣaṇaprāptaṁ satsvanyai(nye)ṣūpalambhapratyayeṣu dṛśyātmakaṁ sat nopalabdhaṁ bhavati agnyādisāmagrīsannidhānāt prāk tādātmyādisāmagryāmupalabhyamānāyāmupalabhyamānaṁ tatkāryaṁ sidhyati| na tūpalambhapratyayāntaravaikalyādanupajātopalabdhiyogyarūpaṁ sat, taddeśasannihitamapyanupalabdhilakṣaṇaprāptatayāgnyādisāmagrīsannidhānāt prāganupalabdhamiti| upalabdhilakṣaṇaprāptasya cānupalambhe nāgnyādisāmagrīsannidhānāt prāganyata āgamanaṁ, taddeśakālasaṁnnihitāt katakuṭyā derutpattiḥ, taddeśe cā'sannidhānamiti, tritayamapākriyate| etāvabhdiśca prakārairatatkāryatā bhavantī bhavet| tato'nupalambhenā'tatkāryatāśaṅkānirāsād tabhdāve bhāvagrāhipratyakṣanibandhanaḥ kāryakāraṇabhāvo'sandigdhaḥ sidhyati|
na cāgnīndhanādibhāve niyatasannidheradṛśyātmanaḥ kutaścit dhūmasya bhāvaḥ syāt ityāśaṅkanīyam| agnīndhanādibhedānuvidhānād dhūmasya| candanāgurukarpūrakeśorṇṇādīndhanabhede tadanurūpabhedasyāsya darśanādalpamahadindhanavikārakāriṇaścāgnestadanurūpasya| na cāgnīndhanādisannidhāvadṛśyātmano niyatasannidhānatā yuktā, pratibandhābhāvāt| pratibandhe vā tatkāryatā tatkāraṇatā vā syāt| tatkāryatve, nāgnīndhanasamparkkānantaraṁ dhūmajanma syāt, tabhdāvābhāvānuvidhānādeva cāsyāpi tatkāryatvam| tacca dhūme'pi samānam| nāpīndhanādikāraṇatvam adṛśyātmanaḥ, indhanādeḥ svahetoreva vṛkṣāderbhāvadarśanāt| tatrāpi tathābhāvakalpanāyāṁ tadevottaraṁ vācyam| punaścodye sa eva parihāro'navasthā ca| etenaikasāmagryadhīnatā'pi pratyuktā| tadanvayavyatirekānuvidhānādeva ca dhūmasya tat kāraṇaṁ kalpeta| taccāgnyādāvapi tulyam| tadapi tatra kāraṇamastu iti cet; na, agnayādibhāve'vaśyambhāvino'nyasyāpi kāraṇatvakalpanāyāṁ nimittābhāvāt, kāryavyatirekanibandhanatvāt kāraṇabhāvakalpanāyāḥ| yathā agnīndhanā derevānyatarābhāve abhavataḥ| bhavatu vā'nyasyāpi tabhdāve niyatasannidheḥ kāraṇatā| na tu tāvatāgnyādeḥ kāraṇatvahāniḥ, yato dhūmadarśanāt tanniścayena pravṛttau tadvisaṁvādaḥ syāt| nahi sarvvasattvakarmmādhipatyajanitatve'pi jagadvaicitryasya dṛṣṭakāraṇahānitastatkāryadarśanād vā pravṛttānāṁ atatprāptirityalamatiprasaṅgena|
kiṁrūpaḥ punarasau kāryakāraṇabhāvo'nupalambhasahāyapratyakṣanibandhana ityāha- “tabhdāve bhāvaḥ tadabhāve'bhāvaśca” iti| ya eva hi kāraṇābhimatasya bhāve bhāva eva| kāryatvenābhimatasya bhāvaḥ| “tadabhāve” kāraṇatvābhimatasyā'bhāve “abhāva eva” kāryatvenābhimatasyābhāvaśca| sa eva kāryakāraṇābhāvo nānyaḥ|
sa hi tābhyāmanyo bhavan svabhāvato'pratipannakāryakāraṇarūpayorvvā bhaved, yadvā svabhāvenaiva kāryakāraṇātmanoḥ| yadyādyaḥ pakṣaḥ tadā sarvvatraivākāryaka(kā)raṇabhūte'pi vastuni bhavet tanniyamakāraṇābhāvāt| tataḥ sarvvaṁ sarvvasya kāryaṁ syāt| svabhāvena cātadrūpasyānyayoge'pi na tadrūpatā| nahi bhāvāḥ pratiniyatarūpatyāgenānyayoge'pi rūpāntaramābhajante, yato nānyayogasteṣāṁ pūrvvarūpaṁ nāśayati vināśahetvayogād vakṣyamāṇakāt| nā'pyapūrvvamutpādayati tasya tato'rthāntaratvaprasaṅgāt| nahi teṣu niṣpanneṣvaniṣpanno bhinnahetuko vā tatsvabhāvo yuktsaḥ| ayaṁ hi bhedo bhedaheturvā viruddhadharmmādhyāsaḥ kāraṇa bhedaśca tataścet na bhedaḥ, anyanimittābhāvāt ekaṁ dravyaṁ viśvaṁ syāt ityādi prasajyeta| pratibhāsabhedo'pi hi itaretarābhāvarūpatayā viruddhadharmmādhyāsatāṁ nātikrāmati| tataśca pūrvvake vastunī tadavasthe eveti na tayoranyayoge'pi kāryakāraṇarūpatāpattiḥ|
atha dvitīyaḥ pakṣaḥ, tadā svabhāvata eva tayoḥ kāryakāraṇarūpatvādanyastabhdāvaḥ kathaṁ na vaiyarthyamanubhavet ?| kāryakāraṇavuddhī api tabhdāvabhāvitvamātranibandhane nārthāntaranimitte, tasyopapalabdhilakṣaṇaprāptasya kāryakāraṇarūpavivekinā rūpāntareṇāpratibhāsanāt| tathāvidhasyāpi grahaṇakalpanāyāmatiprasaṅgaḥ| anupalabdhilakṣaṇaprāptatāyāṁ kathaṁ kāryakāraṇabhāvabuddhī tannibandhane ?| nahi tad arthāntaraṁ svasattāmātreṇa tabduddhī pravartayati| sadā sannihitatvenāsya tayoḥ sarvadodayaprasaṅgāt| na ca viśeṣaṇamagṛhītaṁ viśeṣye svaviśiṣṭapratyayanibandhanamityayuktā'syānupalabdhilakṣaṇaprāptatā| na ca dṛṣṭasyāpyanupalakṣaṇaṁ yuktam, kāryakāraṇabuddhyostannibandhanatopagamāt| na hi yannimito yo'nyatrātabduddhibhāji tabdyavasāyaḥ sa tadanupalakṣaṇe yuktaḥ| devadatte daṇḍivyavasāyavad daṇḍānupalakṣaṇe| na cārthāntarasya kāryakāraṇābhyāṁ sambandho ghaṭate, sambandhāntarakalpanāyāmanavasthāprasakteḥ| kāryakāraṇabhāvābhyupagame kāryakāraṇābhyāmasahabhāvitā sabhdāvasya| tataśca kāryakāraṇakāle tasyāsannidhānāt kathaṁ kāryakāraṇabuddhihetutā ?| niruddhayoradhyāhṛtya tatpratyayakalpanāyāṁ ca kalpitaviṣaya eva kāryakāraṇatādhyavasāyaḥ syāt na vastuviṣayaḥ| sa ca viśiṣṭabhāvābhāvanibandhano'bhyupagata eveti kimarthāntarakalpanayā ?| kalpitaviṣayatve tavdhyavasāyasya, tasyā vaiyarthyāt kāryakāraṇayoścāyaugapadyāt| hani tābhyāmasau janyate, pratyekajanyaśca kathaṁ kāryakāraṇabhāvaḥ ?| yadā ca kāraṇena janyate tadā kiṁ svakāryasahito janyate, atha kevalaḥ ?| kevalo'pi kiṁ svakāryāt prāg, atha paścāt ?| yadi svakāryasahitastudubhayoranyata eva bhāvāt parasparamasambandha iti kāryasambandhitā'sya hīyeta| atha kevalaḥ svakāryāt prāk; tadā kṣaṇikatayā kāraṇasya tameva janayitvā dhvaṁsāt kathaṁ svakāryakrīyā ?| tasyāṁ cāsatyāṁ kathaṁ tadapekṣamasya kāraṇatvam ?| tasmiṁścāsati kathamakāraṇena kāryakāraṇasambandho janyate ?| atha svakāryaṁ kṛtvā paścājjanyeta tadā'pi svakāryakāle eva vinaṣṭatvād asatastaduttarakālabhāvikāryakāraṇabhāvajananaṁ kutaḥ ?| tabhdāvaśca sambandha ucyate|
....................................................................................................................................................................................... janyatāyāṁ vā yadi samagrāḥ svarūpata eva tāṁ janayanti kārye ka eṣāṁ śaktivyāghātaḥ ? yato'nyatra kalpyate| tatrāpyaparasāmagrīyogāpekṣāyāṁ cānavasthāprasaṅgaḥ| tataḥ samagrā eva janakāḥ|
teṣāṁ ca kāraṇatvamekaikāpāye kāryavyatirekataḥ samunnīyata ityāha- “satsvapyanyeṣu” tatsāmagryantarggateṣu “hetuṣu” janakeṣu pratyekaṁ teṣāṁ vyañjanakatvād “asyābhāve” janakatvena nirddhāryamāṇatayā vivakṣitasyābhāve “na bhavati” ityanenānupalambhasya viṣaya uktaḥ| pratyakṣavṛttistu pūrvvoktaivā'nupalambharahitā tabhdāve bhāvagrāhiṇī saṁbandhyate|
tathā cāyamapi tabhdāve bhāvaḥ tadabhāve'bhāvaśca kāryakāraṇabhāvaḥ kiṁsādhanaḥ ? ityāha- “pratyakṣānupalambhasādhanaḥ” pratyakṣapūrvvako'nupalambhaḥ tavdivikrānyapadārthagrāhipratyakṣātmakaḥ sādhanamasyeti “pratyakṣānupalambhasādhanaḥ kāryakāraṇabhāvaḥ”| yastvanupalambhasāpekṣeṇa pratyakṣeṇa sādhyata iti prāguktaḥ so'nupalambhapūrvvakaṁ pratyakṣaṁ sādhanamasyeti anupalambhapratyakṣasādhana iti vaktavyaḥ| “tasya” kāryakāraṇabhāvasyānvayavyatirekātmanaḥ “siddhiḥ” niścayo “yathoktābhyāṁ” pratyakṣānupalambhābhyāṁ kāryahetāvanvayaniścaya iti sambandhate|
nanu cānvayaniścayo nāma kāryahetoḥ sarvvatra kāryasya bhavataḥ svakāraṇasattayā'nugamanamityevamavasāyaḥ tat kathaṁ kāryakāraṇabhāvasiddhirevā'sāvucyate ? ityāśaṅkya kāryakāraṇabhāvasiddhinibandhanatvādanvayaniścayasya kāraṇe kāryopacārādananyopāyasādhyatāṁ darśayitum, darśanamātranibandhanaṁ ye tamicchanti tanmataniṣedhārthamasāvevamukta iti darśayannāha- “kāryakāraṇabhāva eva hi” kāryakāraṇabhāve satyeva ‘hiḥ’ yasmāt “arthāntarasya” sādhyād vyatiriktasya, yastvavyatiriktaḥ tasya viparyaye bādhakapramāṇavṛttyā tādātmyaniścayādevānvayaniścaya iti pūrvvamuktamevetyarthāntaragrahaṇam| tasyārthāntarasya “evaṁ syāt”| katham ?| ‘yatra nāma kvacid dhūmaḥ tatrāvaśyamagniḥ’ iti niyamena ‘agneḥ tatra bhāvaḥ’ ityevaṁrūpo'nvayaniścayaḥ| yastvakāryakāraṇabhāve'pi rasasyārthāntarasya rūpeṇānvayaniścayaḥ sa ekasāmagryadhīnatayā tasya svakāraṇāvyabhicāradvāraka evetyadoṣaḥ|
atha yadi nāma kāryamagnerdhūmastathāpi kimiti yatrāsau tatrāvaśyamagnirbhavati yataḥ kāryakāraṇabhāvasiddhinibandhano'nvayaniścaya ucyata ityāha-“agneḥ bhāve eva” sattāyāmeva ‘hiḥ’ yasmāt “bhāvaḥ” sattā dhūmasya “kāryatvamiti”| tasmāt kāryakāraṇabhāve satyeva yathokto'nvayaniścaya iti| yadi hi yatra dhūmastatrāvaśyamagnirnna syāt tadā'gnimantareṇāpyasya bhāvād agnibhāva eva bhāvalakṣaṇaṁ kāryatvaṁ hīyeta|
[33. anupalabdhāvanvayaniścayopāyakathanam|]
idānīmanupalabdhāvanvayaniścayamāha-“anupalabdhāvapi” na kevalaṁ svabhāvakāryaheto(tvo)ranvayaniścaya uktaḥ kintvanupalabdhāvapyanvayaniścaya ucyate| kiṁrūpo'sau ? ityāha- “asadvyavahārasya” sādhyadharmmasya yogyatāyāśca sādhyatvāt tadyogyatā'savdyavahāro'bhipretaḥ, tasya, upalabdhilakṣaṇaprāptasya yā “anupalabdhiḥ” tadanyopalabdhirūpā ta“nmātre” nimittāntarānapekṣaṇī, yā “vṛttiḥ” pravṛttirasavdyavahārasya tasyāḥ “sādhanaṁ” siddhiḥ anupalabdhavanvayaniścayaḥ| kutaḥ punarasavdyavahārasya tanmātre vṛttirbhavati ? ityāha- “nimittāntarābhāvopadarśanāt” iti| yadā hyasavdyavahārasya yathoktānupalabhdivyatiriktaṁ buddhivyapadeśārthakriyāvirahādikaṁ nimittaṁ na bhavatīti sādhyate tadā yathoktānupalabdhimātre'sya vṛttiḥ siddhā bhavati| tathā(tayā) cānupalabdhāvanvayaniścayaḥ| anyathā hi nimittāntarāpekṣāśaṅkāyāṁ satyāmapi yathoktānupalabdhau nāvaśyamasavdyavahārasya bhāva iti kuto'nvayaniścayaḥ syāt ?| nimittāntarābhāvastu vistarato vādanyāya ukta iti tata evāvadhāryaḥ|
athavā savdyavahārasya yannimittamupalabdhilakṣaṇaprāptasya sattvam tad asavdyavahāranimittādanyatvāt nimittāntaraṁ tatrānupalabdherabhāva upadarśyate yena pramāṇena tadevamuktam, tena, sati vastuni tasyā asambhavaniścayād anupalabdhāvanvayaniścayaḥ| tacca tavdyatirekacintāyāṁ darśayiṣyāmaḥ|
tadevaṁ trayāṇāmapi hetūnāṁ yathāsvaṁ pramāṇenānvayaniścaya uktaḥ| svabhāvahetau viparyaye bādhakapramāṇavṛttyā tādātmyasiddhinibandhanatvāt, kāryahetau pratyakṣānupalambhābhyāṁ kāryakāraṇabhāvasiddhinimittatvāt, anupalabdhau nimittāntarābhāvaprasādhakapramāṇastadabhavasiddhihetutvācceti|
[34. kāryasvabhāvayorvyatirekaniścayopāyakathanam|]
samprati trayāṇāmapi hetūnāṁ svasvapramānanibandhanaṁ vyatirekaniścayaṁ pratipādayitukāma āha- “vyatirekaniścayo'pi” na kevalamanvayaniścayo yathāsvaṁ pramāṇanibandhanastayoruktaḥ api tu “vyatirekaniścayo'pi kāryasvabhāvahetvo” ryathāsvaṁ pramāṇanimitta ucyate|
kaḥ punarasau ? “sādhyābhāve'bhāvasiddhiḥ”| yāvatadātmaka[tadātmakau hetū kāraṇavyāpakarūpasādhyasya sādhakau] sādhyābhāve cābhāvasiddhistayoḥ| kena pramāṇena ?| “kāraṇavyāpakānupalabdhibhyāṁ”| kāryahetau kāraṇānupalabdhyā sādhyābhāve'bhāvaniścayaḥ| svabhāvahetau vyāpakānupalabdhyā| kadā punaste anupalabdhī sādhike tasya bhavataḥ ?| “kāryakāraṇavyāpyavyāpakabhāvasiddhau” pratyakṣānupalambhābhyāṁ kāryakāraṇabhāvasiddhau satyāṁ kāraṇānupalabdhiḥ kāryahetau sādhyābhāve'bhāvasya sādhikā, viparyaye ca bādhakapramāṇavṛttyā tabhdāvatāsiddhitaḥ| vyāpyavyāpakabhāvasiddhau satyāṁ vyāpakānupalabdhiḥ svabhāvahetau sādhyābhāve'bhāvasya sādhiketi| tadevaṁ bruvatā ubhayatra tādātmyatadutpattilakṣaṇapratibandhaniścayādeva dvayorapyanvayavyatirekayoḥ niścaya iti uktaṁ bhavati| ata evānyatra-“kāryakāraṇabhāvād vā” ityādi uktam| kīdṛśībhyām ? “dṛśyaviṣayābhyāṁ” dṛśyo viṣayo yayoste tathokte| yadi kāraṇavyāpakāvupalabdhilakṣaṇaprāptau bhavatastadā tadanupalabdhī sādhyābhāve'bhāvaṁ sādhayata iti yāvat| kadā punastayoḥ dṛśyaviṣayatāviśeṣaṇamapekṣyate ? ityāha-“uddiṣṭaviṣayasya” uddiṣṭaḥ- kathito viṣayaḥ- ādhāro vaidharmmyadṛṣṭāntalakṣaṇo yasya sādhyābhāve'bhāvasya tasyopadarśane kriyamāṇe| tatrāpi kasmād dṛśyaviṣayatā'pekṣyate ? iti cet āha- “anupalabdhi” ityādi| “anyathā” yadi dṛśyaviṣayatāviśeṣaṇamanupalabdhyornnāpekṣyate| yadā'nupalabdhilakṣaṇaprāptaṁ viṣayaṁ vaidharmyadṛṣṭāntarūpamupādatte tadā'nupalabdhilakṣaṇaprāptau tatra kāraṇavyāpakāvapi bhavata iti “anupalabdhilakṣaṇaprāptasyaḥ” kāraṇasya vyāpakasya vā “kvacid” viprakṛṣṭe viṣaye sumervvādau “abhāvāsiddheḥ” kathamābhyāṁ sādhyābhāve'bhāvasiddhiḥ syāt, kāraṇavyāpakānupalabdhyorevāsiddhatvāt ityabhiprāyaḥ|
athānuddiṣṭaviṣayasyāpyabhāvasyopadarśane'nupalabdhyorddaśyaviṣayatāviśeṣaṇaṁ kimitti nāpekṣyate ? ityāha- “anuddiṣṭaviṣayam” anuddiṣṭo viṣayaḥ- vaidharmyadṛṣṭāntarūpo yasmin sādhyābhāve hetvabhāvakhyāpane tat “pratibandhamātrasiddhau” satyāṁ dṛśyaviṣayatāviśeṣaṇamantareṇāpi yasmāt “sidhyati iti” tasmāt “na tatra” anuddiṣṭaviṣaye “vyatirekasādhane” anupalabdhyo “rdṛśyaviṣaya tāviśeṣaṇamapekṣyate” aṅgīkriyate| tathā hi-aśeṣapadārthaparigraheṇa sāmānyenāpi bruvato yo yatra pratibaddhasvabhāvaḥ tādātmyatadutpattibhyāṁ sa tadabhāve'vaśyameva na bhavatīti niḥsvabhāvatvā'hetukatvaprasaṅgāt| taduktam-
“svabhāve'pyavinābhāvo bhāvamātrānurodhinī|
tadabhāve svayaṁ bhāvasyābhāvaḥ syādabhedataḥ||”
tathā- “kāryaṁ dhūmo hutabhujaḥ kāryadharmmānuvṛttitaḥ|
sa bhavaṁstadabhāve'pi hetumattāṁ vilaṅghyet||” iti|
tatastatra dṛśyaviṣayatā'pekṣyamāṇānupakārikaiveti na tayā kiñciditi bhāvaḥ|
“pratibandhamātrasiddhau” ityanena ye pratibandhaṁ hetornna varṇṇayanti kintvadarśanamātrādeva vyatirekamāhusteṣāṁ tadasambhavaṁ vca darśayati| tathā hi-asati pratibandhe yadi sarvve sādhyavirahiṇo'rthā dṛśyā bhavanti tadā teṣvanupalabdhasya sādhanasyābhāvaḥ śiṣyet| tadāha kumārilo'pi-
“gatvā gatvā tu tān deśān yadyartho nopalabhyate|
tadānyakāraṇābhāvādasannityavagamyate||” iti|
deśādiviprakarṣitayā tvadṛśyatve satyapi tatra hetāvanupalambhamātrasya sambhavāt sandigdho'sāva'śeṣe sādhyābhāve sādhanābhāvalakṣaṇo vyatirekaḥ tathāvidhasyaiva yatra yatra sādhyābhāvaḥ tatra tatra sādhanābhāva iti vīpsāpadābhyāmabhidhānāt| anvayaniścayo'pi prākpratibandhanibandhana eva varṇṇitaḥ tatastenāpi pareṣāṁ darśananibandhanāmanvayasiddhimicchatāmabhāvo'syāpi kathita eva, sarvvārthānāṁ hetumatāṁ sādhyadharmmavattayā draṣṭumaśakyatvādanumātṛbhiḥ| aśeṣadeśādiviṣayasya ca sādhyānugamasya yatra yatra hetuḥ tatra tatra sādhyam iti vīpsayā pratipādanāt| na ca katipayadeśādau sādhanadharmmasya sādhyadharmmeṇa sahabhāvasya bhūyo darśane'pi vyāptiḥ sidhyati, asati pratibandhe kvacid bahulaṁ tathādṛṣṭānāmapyanyāthātvasyāpi sambhavāt, tadasambhave bādhakapramāṇābhāvāt|
[35. anupalabdhau vyatirekaniścayopāyākathanam|]
anupalabdhimadhikṛtyādhunā''ha- “vyatirekaniścayo'nupaladhau” ucyata iti śeṣaḥ| kimātmako'sau ? ityāha “upalabdhilakṣaṇaprāptād” vidyamānopalambhapratyayāntarād dṛśyasvabhāvācca “sataḥ” vidyamānāt sādhyābhāvarūpād “anupalambhasya” tadviviktopalambhātmano yo'bhāvaḥ sato yadgrāhakaṁ pratyakṣaṁ tabhdāvalakṣaṇastasya “darśanaṁ” darśyate- pratyāyyate'neneti darśanam upadarśakaṁ pramāṇaṁ tadātmako'nupalabdhau vyatirekaniścayaḥ| taddhetutvācca tat pramāṇaṁ tathocyate| yadi hi sannihitānyopalambhapratyayo dṛśyasvabhāvo bhāvo vidyamāno'pi nopalabhyeta kathamasau dṛśyasvabhāvaḥ syāt ?| yo hi satsvanyeṣūpalambhapratyayeṣu san pratyakṣa eva bhavati sa eva dṛśyasvabhāva ākhyāyate| tasmāt tathāvidhe sannihite'vaśyaṁ pratyakṣavṛttyā bhavitavyam, anyathā'sya na kadācidapi pratyakṣatā syāt, viśeṣābhāvāditi| prayogaḥ-yad yanmātranimittaṁ tatsmin sati niyamena bhavati| tad yathā-bījādisāmagrīmātranimitto'ṅkuraḥ| yathoktopalabdhilakṣaṇaprāptatāmātranimittaṁ ca sati vastuni tathāvidhe pratyakṣamiti svabhāvahetuḥ| [ete]na pramāṇena svabhāvānupalabdhau sādhyābhāve'bhāvalakṣaṇo vyatireko niścīyate| etacca pramāṇamanvayaniścayasyāpi nimittam| anenaiva nimittāntare'nupalabdherabhāvopadarśanāt| kāraṇavyāpakānupalabdhyostu vakṣyamāṇayoḥ pratibandhadvayasidvyupāya evānvayavyatirekaniścayanibandhanam| sa ca kāryasvabhāvahetvorupadarśita eveti pṛthagnoktaḥ| tathā hi-kāraṇavyāpakayorabhāvaḥ kāryavyāpyābhāvābhyāmavaśyamanvitaḥ kāryavyāpyābhāvavyatireke ca tabhdāvalakṣaṇe'vaśyaṁ vyatiricyate kāraṇavyāpakayorbhāvāt| anyathā kāryavyāpyayorahetukatvaniḥsvabhāvatāprasaṅgāditi na kiñcit pṛthagabhidhāneneti|
[36. hetoḥ prakāratrayasya nāmanirdeśaḥ|]
tadetāvatā granthena “pakṣadharmmastadaṁśena vyāpto hetuḥ” iti vyākhyātam| adhunā “tridhaiva saḥ” ityetad vyākhyātumāha- “etallakṣaṇaḥ” ‘pakṣadharmmaḥ san yastadaṁśena vyāpto hetuḥ’ ityetallakṣaṇaṁ yasya sa etallakṣaṇaḥ| “tridhaiva saḥ”| ‘saḥ’ ityetasya vyākhyānaṁ “hetu”riti, | ‘tridhaiva’ ityasya vivaraṇaṁ “triprakāra eve” ti| tān hetūna svena svena nāmnā kīrttayati- “svabhāvaḥ kāryam anupalabdhiśceti”| “ca”kāro hetutvasamuccayārthaḥ| “iti” śabdaḥ samāptiṁ sūcayannavadhāraṇārthameva sphuṭayati| “yathā-anitye” kasmiṁścit śabdādau “sādhye satva(ttva)miti” svabhāvahetūpadarśanam, “agnimati pradeśe” sādhye “dhūma iti” kāryahetoḥ pradarśanam, “abhāve ca” abhāvasya vyavahāre ca “upalabdhilakṣaṇaprāptasyānupalabdhiriti” anupalabdherupanyāsaḥ|
[37. trividhahetubāhyānāṁ hetvābhāsatve pramāṇopadarśanam|]
kasmāt punaḥ trividha eva hetuḥ ? ityāśaṅkaya trividhahetuvyatiriktānāmarthānāṁ hetvābhāsatayā hetuviruddhayā vyāptestriṣveva hetutvaṁ niyataṁ bhavatiti hetvābhāsatāṁ pramāṇavatīṁ tadvyatirekiṇāṁ darśayannāha- “atraiva” svabhāvakāryā'nupalabdhyākhye “trividhahetau avinābhāvasya niyamāditi” trividhahetuvyatirikteṣvartheṣvavinābhāvā'bhāvādityarthaḥ| tataścāvinābhāvavikalatvāt svabhāvakāryānupalabdhivyatirekiṇo'rthā hetvābhāsāḥ prameyatvādivat ityuktaṁ bhavati| avinābhāvābhāvaśca trividhahetuvyatiriktatvādeva tādātmyatadutpattyoravinābhāvavyāpikayorabhāvād vyāpakānupalabdhito'vagataḥ|
[38. avinābhāvanirūpaṇam|]
atha ko'yamavinābhāvaḥ ? kasya cāsau ? kathaṁ vā'traiva niyata ucyate ? ityata āha- “yathoktā vyāptiḥ vyāpakasya”- tatkāraṇatayā tabhdāvatayā ca| yatra tadvayāpyaṁ kāryaṁ svabhāvo vā sannihitastatra bhāva eva| “vyāpyasya vā”- kāryasya svabhāvasya vā| yatra tatkāraṇasvabhāvākhyaṁ vyāpakaṁ sannihitaṁ tatraiva dharmmiṇi na tadabhāve'pi bhāva iti yā vyāpakavyāpyadharmmatayā vyāptiruktā sā “yathoktā vyāptiravinābhāvaḥ”| kasya ?| “pakṣadharmmasya”| sādhyadharmmidharmmasya| “sa” evaṁrūpo'vinābhāvaḥ “tṛ(tri)vidhād” yathoktād hetoḥ “anyatraḥ” tadvyatirekiṇyarthe “nāsti”| yato'tra ca tṛ(tri)vidhe'sti tādātmyatadutpattyoravinābhāvena vyāptayorbhāvāt, kṛtakatvānityatvavadanayorvyāpyavyāpakabhāvāditi “tasmādatraiva” trividhe hetau tadanyatrābhāvamukhena “niyataḥ” ucyate| tadanena “hetvābhāsāstato'pare” ityasya “avinābhāvaniyamāt” ityupapattisahitasyārthaḥ pradarśitaḥ| yathā ca trividhād hetoranyatrāvinābhāvo nāsti tathā prāgevoktam|
yadi vā svabhāvādanyo'rtho'rthāntaram, tacca kāryādapyanyat kāraṇamanubhayaṁ vā| anupalabdherapyanyad yathoktāyāḥ anupalabdhimātramupalabdhirvvā pratiṣedhyasya tadanyasyāpi viruddhasyāviruddhasya vā| tatrārthāntaram yadyanantarakāryaṁ tasyārvāgdarśibhiḥ itaravivekena lakṣayitumaśakyatvāt aliṅgatvam| kāryadarśanāt vivekāvasāye'pi sādhyasidyuttarakālabhāvī pakṣadharmmatāvasāyo'nvayānugamanaṁ ca vyarthaṁ| vyavahitakāryamapi kāraṇaṁ na kāryasya liṅgam, antarālapratibandhavaikalyasambhavena vyabhicārāt| taduktam-
“sāmagrīphalaśaktīnāṁ pariṇāmānubandhini|
anaikāntikatā kārye pratibandhasya sambhavāt”||
iti| yogyatānumāne tu nārthāntaraṁ liṅgam|
nāpyanubhayam, apratibandhena gamakatvāyogāt| kathaṁ kṛttikodayavijñānād rohiṇyāsattiklṛptiḥ ? iti cet| nanu sā'pi naivāsati pratibandhe yuktā viśeṣābhāvena sarvvataḥ sarvvapratītiprasaṅgāt ityuktatvāt| tasmānnakṣatracakrasya saṅkrāntihetureva kālavyavadhānena kaścit kalpayitavyaḥ, yathā bhūtasaṁkṣobhaḥ paścātkālabhāvino varṣasyeti hetudharmmānumānena kāryaliṅgajaiva kalpayitavyā|
anupalabdhimātramapi saṁśayahetuḥ, pramāṇanivṛttāvapyarthābhāvāsiddheḥ| upalabdhirapi pratiṣedhyasya kathamabhāvaṁ sādhayet ?, abhrāntopalambhasyābhāvāyogāt| viruddhopalabdhistu pratiyogyabhāvaṁ sādhayati| kintu sa virodhastabhdāve satyanyānupalambhādeva siddha iti taddvāreṇānupalabdhireva prayuktā bhavati| anyathā'niṣiddhopalabdherabhāvāsiddheḥ| aviruddhopalabdhiḥ punaḥ pratiṣedhe'naikāntikī, sahabhāvasambhavādaviruddhānām| na cāparaḥ prakāraḥ sambhavatīti nāvinābhāvo'nyatra vidyata iti|
[2. svabhāvahetunirūpaṇam|]
[1. svabhāvahetorlakṣaṇābhidhānam|]
idānīṁ svabhāvahetostāvallakṣaṇamāha-“tatra” hetutraye svabhāvahetostāvallakṣaṇamucyate| sādhyate yena tat sādhanam| taccāsau dharmmaśca tasya bhāvastabhdāvaḥ| sa eva “sādhanadharmmabhāvamātra”m| tasya “anvayaḥ”| sa yasyāsti sādhyadharmmasyāvayave samudāyopacārāt, tasmin| “svabhāvo hetuḥ”| sādhyadharmmasya śrutatvāt tasyaiva svabhāva iti gamyate| kathaṁ punarasau sādhyadharmmasvabhāvo ? yāvatā bhedena pratīyata ityata āha-“aparasmādaparasmācca” asato'kṣaṇikācca yā “vyāvṛtti”stasyā yo “bhedaḥ” avadhibhedopakalpitastena hetubhūtena “sādhyadharmmāt sādhanadharmmasya” yo “bheda”stasmin “satyapi“ “vastutaḥ” paramārthato “liṅgasvabhāva eva” sādhyadharmmasvabhāva eva| tathā hi- ya evāsato vyāvṛttaḥ sa evākṣaṇikādapi| tata ekasmād dharmmiṇo bhedābhāvāt sādhyasādhanadharmmāvapi paramārthato naiva bhidyete iti|
[2. paramatanirāsārthaṁ sādhyadharme sādhanadharmabhāvamātretyādiviśeṣaṇam|]
yadi vastuto liṅgisvabhāva eva sādhanadharmmaḥ, tat kasmāt “sādhanadharmmabhāvamātrānvayini” iti sādhyadharmmo viśeṣyate ?| yo hi yasya svabhāvaḥ sa kathaṁ tanmātrānvayī na syāt ?, nīrūpatvaprasaṅgādatatsvabhāvatā vā ityata āha-hetuḥ svabhāvo yasya sādhyadharmmasya tasmin “hetusvabhāve” “sādhyadharmme” sati “anvayavyabhicārābhāvāt” sādhanadharmmabhāvamātrasya yo'nvayastasya vyabhicārābhāvāt| sambhave vyabhicāre ca viśeṣaṇaṁ yuktam| atra tu sambhava eva na vyabhicāra iti “viśeṣaṇamayuktameva| tathāpi” svabhavahetulakṣaṇe kriyamāṇe yadetat “sādhyadharmmasya” “tanmātrānvayena” sādhanadharmmabhāvamātrānugamanena viśeṣaṇaṁ “tat paramatāpekṣaṁ” naiyāyikādīnāṁ vipratipattestanmatāpekṣaṁ na tu svamatāpekṣam|
tāmeva paravipratipattiṁ darśayannāha- “pare hi” naiyāyikādayaḥ “arthāntaranimittaḥ” janakādarthādanyo yo'rtho vegavaddravyayogādiḥ tannimittam| te hyevamāhuḥ-vegavaddravyayogādavayaveṣu karmmāṇyutpadyante| tebhyo'vayavavibhāgaḥ| tatastatsaṁyogavināśastadārabdhaṁ kāryadravye'pi (kāryadravyamapi) naśyatīti| evamarthāntaraṁ nimittaṁ| tata eva “arthāntaranimittapekṣamāṇaṁ” kṛtakatvādibhāve'pyabhāvād “atabhdāvamātrānvayinaṁ” tasya kṛtakatvādeḥ bhāvaḥ sattā saiva tanmātraṁ tasyānvayaḥ sa yasyāsti sādhyadharmmasya anityatvalakṣaṇasya tadviparītam “api” kṛtakatvādeḥ “svabhāvamicchanti” yataḥ tato viśeṣaṇaṁ kṛtam| tena ca viśeṣaṇena tathāvidhasyārthāntaranimittasya vināśasyātatsvabhāvatāmāha lakṣaṇe viśeṣaṇakāraḥ| svasattāmātrabhāvinyeva svabhāvatvaṁ nānyatreti viśeṣaṇena sūcanāt|
[3. hetumati vināśe sādhye kṛtakatvasya vyabhicāritvam|]
tathā, “tasmin” arthāntaranimitte sādhye “hetoḥ” kṛtakatvādeḥ vyabhicāramanaikāntikatāṁ cāha| atrodāharaṇaṁ “yathā hetumati vināśe” sādhye “kṛtakatvasya” hetoḥ “atatsvabhāvatā vyabhicāraśceti”|
nanu ca kṛtakatvasvabhāvatā anityatāyā bhedopagamāt neṣṭaiva paraistat kimucyate- “atabhdāvamātrānvayinamapi svabhāvamicchanti” iti ?| evaṁ manyate- vyatiriktāvapi kṛtakatvānityatvākhyau dharmmāvabhyupagacchabhdiravaśyam ‘abhūtvā bhavanaṁ bhūtvā cābhavanamanavasthāyisvabhāvatvam’ abhyupagantavyam, anyathā''tmādiṣvapi kṛtakatvānityatve viśeṣābhāvād bhavetām| tato yadeva‘abhūtvā bhavanaṁ bhūtvā ['bhavanaṁ] cānavasthāyitvam’ upādīyate bhāvasya tayoreva taddarśanabalotpannakṛtakatvāniyatvabhedāvabhāsikalpanādvāreṇa sādhyasādhanabhāvo'stu, kiṁ vyatiriktadharmmakalpanayā ?| kalpayitvā'pi vastvātmana evārthakriyānibandhanatayā tadarthibhiḥ cintyatvāt| taduktam-
“sadasatpakṣabhedena śabdārthānapavādibhiḥ|
vastveva cintyate hyatra pratibaddhaḥ phalodayaḥ||
arthākriyā'samarthasya vikā(cā)raiḥ kiṁ tadarthinām ?|
ṣaṇḍhasya rūpavairūpye kāminyāḥ kiṁ parīkṣayā ?||”
iti| tasmād dṛṣṭā api bhāvāḥ kenacidātmanā tadanyavyāvṛttena kathañcinniścitāḥ tadanyenāpyatadrūpavyāvṛttenātmanā bhrāntikāraṇasabhdāvādaniścīyamānāḥ, niścitāniścitayo rūpayoḥ pramāṇāntarataḥ pratibandhāvasāyāpurovarttino'numānato niścīyate iti anityatāsvabhāvabhūtasyaiva kṛtakatvasya vināśaṁ prati liṅgatā yuktā| tathā ca vināśasvabhāva eva kṛtakatvākhyo hetuḥ tairyathoktanyāyādiṣṭo bhavati| tasyā'tanmātrānvayitve'rthāntaranimittatayā viśeṣaṇenātatsvabhāvatā kathyate|
syānmatam-kṛtakatvena sākṣad hetumān vināśo'numīyate tataḥ prākpradhvaṁsābhavaviśeṣaṇā sattā tatsamavāyo vā'nityatā vyavasthāpyate| ata evātmādiṣvanityatāprasaṅgābhāvaḥ| vināśa iti ca na bhāvābhāvaṁ pradhvaṁsalakṣaṇaṁ manyāmahe| kṛtakatvaṁ tu svakāraṇasattāsamavāyam| tasya viśeṣaṇena vināśo'sva(śāsva)bhāvatākhyāpane na kiñcidaniṣṭamiti|
tadayuktam, tathāvidhasya vināśasya hetumattāvirodhāt, svayameva caitadācāryo vakṣyati| na ca tenānumitena kiñcit, tasyārthakriyāsāmarthyavikalatvāt| sukhaduḥsvasādhane jñātvā yathārhaṁ pratipitsavo hi kiñcit parīkṣante na vyasanitayā| tasmādanenāsthirasvabhāvataiva bhāvasyānumātavyā| saiva ca hetumatī kalpanīyā| anyathā bhāvāvilakṣaṇasya pradhvaṁsābhāvasya mugdarāderudaye'pi tasya bhāve'nupayogāt sa bhāvastadavastha eveti kathaṁ tadviśeṣaṇā sattā tatsamavāyo vā anityatā syāt?| avicalitarūpasya ca bhāvasya mugdarādikṛtapradhvaṁsābhāvaviśeṣaṇau sattāsamavāyau yadyanityatā, kiṁ nātmāderapi ? iti prasaṅga tadavastha eva| svakāraṇasamavāyo'pi cābhūtvā bhavanamanicchato na sidhyati| abhūtvā bhavata eva ca yā sattā saiva kṛtakatvaṁ varṇyate| na ca sattāsamavāyayornnityatayopagatayorniratiśayatvāt prākpradhvaṁsābhāvau viśeṣaṇaṁ yujyete| abhūtvā bhavanopagame ca tadeva kṛtakatvamasthirasvabhāvatā ca vināśo'stu| kiṁ niṣphalayā apramāṇikayā pramāṇabadhitaya'rthāntarakalpanayā ?| evaṁ kṛtakatvavināśayostādātmyopagamo'vaśyambhāvī pareṣāmapi| tato vināśasyāsthāyitvalakṣaṇasyārthāntaranimittatopagame kṛtakatvasyātatsvabhāvatā viśeṣaṇena khyāpyate| tanniṣpattāvaniṣpannasya bhinnahetukasya ca tatsvabhāvatvāyogāt|
tathā, tasmin sādhye kṛtakatvasya vyabhicāraḥ| tathā hi-ye yatra hetvantarāpekṣiṇo na te tatrāvaśyambhāvinaḥ, yathā vāsasi rāgaḥ| hetvantarāpekṣī ca kṛtakeṣvapi bhāveṣu pradhvaṁsābhāva iti viruddhavyāptopalabdhiḥ|
nanu vāsasi rāgasya parimitahetutvāt tasya ca svakāraṇāyattasannidhānatvāt tadāśrayasya ca vidhurapratyayopanipātenāsthiratayā nāvaśyambhavitā yuktaiva| na punarvvināśasya, taddhetūnāmānantyādavaśyaṁ kasyacid ghaṭādiṣu sannidheḥ| na ca vināśasyāśrayaṁ prāk taddhetusannidheḥ kecidupaghnānti, yatastadabhāvād vināśo nārabhyeteti|
tadayuktam, yato yadyapi bahulaṁ vināśakāraṇāni santi tathāpi teṣāṁ svakaraṇāyattasannidhitvāt tathā tatkāraṇānāṁ ca sa nnihitānāmapi virodhināmapyānatyāt tabhdāve tacchaktipratibandhānnāvaśyaṁ hetavaḥ phalavanta iti kaścinna vinaśyedapīti vyabhicāro na nivartate| nanvayaṁ vāsasi rāgaḥ sāpekṣo'pi yadi sarvvatropalabhyeta tataḥ kimavaśyambhāvī na syāt ?| syād, yadi tathopalabhyeta| sa tvanyathā'pi gṛhyate| yadyevaṁ na tarhi sarvvatropalabdhasya vināśasyānyathābhāvaśaṅkayā manasi kheda ādhātavyaḥ| kiṁ vā punarbhavān samastavastuvistaravyāpijñānālokaḥ ?, yenaivaṁ vadati| tathābhāve vā kathamanumānavṛttirdṛṣṭe na vaiphalyamaśnuvīta ?| kasyacit tu hetukṛtavināśadarśane'pi hetvāyattajanmanamanyathā'pi darśanād upajātāśaṅko deśakālasvabhāvaviprakṛṣṭeṣu kathaṁ tathābhāvaṁ niścinvīta ?| kṛtakamapi cāyaṁ bhavabhāvalakṣaṇaṁ vināśaṁ nityamupaiti, tadvināśopagame bhāvasyonmajjanaprasaṅgāt| na cāsya ghaṭāderiva vināśaheturupalabhyate kaściditi| taduktam-
“ghaṭādiṣu yathā dṛṣṭā hetavo dhvaṁsakāriṇaḥ|
naivaṁ nāśasya so'hetustasya saṁjāyate katham ?||”
iti| tataḥ kṛtakatva vināśe sādhye tenaiva vyabhicāraḥ kiṁ neṣyate ?|
bhāvānāmayamaikāntika eva dharmma iti cet, kutaḥ punaretadavasitam ?| teṣāmanyathābhāvasyānupalambhāditi cet| nanvayamanupalambho bhavannapyātmāderanivarttakaḥ sattāyāḥ, kathamanyatrānyathābhāvaṁ nivarttayati ?| tasyānumānenopalambhāditi yadyucyeta tadā tatrāpyanumāne vipakṣe vṛttimanupalambha eva hetoḥ kathaṁ nivarttayati ? iti yatkiñcidetat| tasmāt sādhūktam- ‘ hetumati vināśe kṛtakatvasyāsvabhāvatāṁ vyabhicāraṁ cāha’ iti alamatijalpiteneti|
[4. parārthānumāne sādharmyavaidharmyaprayogodāharaṇam|]
idānīṁ yadyapi svārthānumānaṁ prakṛtaṁ tathāpi kaścit prayogadarśanābhyāsāt prayogabhaṅgayaiva pratipadyata iti svārthanumāne'pi tatsvambhavāt prasaṅgena parārthānumānaṁ ca vyutpādayitumāha-‘tasya” svabhāvahetoḥ “dvidhā” trailakṣaṇyapratipādako vacanodāhāraḥ “prayogaḥ”| tameva darśayati-samāno dharmmo yasya tasya bhāvaḥ tena “sādhya(dha)rmyeṇaikaḥ” prayogaḥ| “aparo” visadṛśo dharmmo yasya tasya bhāvaḥ tena “vaidharmyeṇa”|
yathākramamanayorudāharaṇamāha- “yathā yat sat”| yadyatsaditi vīpsāpradhāno yacchabdaḥ| “tat sarvvam” iti tacchabdo'pi vīpsāpradhāna eva| atra sarvvagrahaṇena cāśeṣaparigrahād bahirvyāpternirāsaḥ| “yathā ghaṭādayaḥ” iti| yasya sattvakṣaṇikatvayoḥ pratibandhaprasādhakaṁ pramāṇaṁ ghaṭādau pravṛttaṁ taṁ prati tatra smṛtisamādhānārthaṁ dṛṣṭāntavacanaṁ na sādhyasiddhyartham| dṛṣṭāntamātrataḥ sādhyasiddherabhāvāt| na hyekasya tathā bhāve sarvvastathā bhavati, atiprasaṅgāt| “saṁśca śabdaḥ” iti pakṣadharmmopasaṁhāraḥ|
vaidharmyaprayogasyodāharaṇam-“tathā” ityādi| tathāśabdaḥ samuccaye| vaidharmyeṇa ca prayoga udāhriyate| atrāpi sarvvagrahaṇaṁ vibhaktivipariṇāmena sambandhanīyam “kṣaṇikatvābhāve” sarvvasmin “sattvā(ttvā)bhāvaḥ” iti|
prayogadvaye'pi sarvvagrahaṇasya phalaṁ darśayannāha- “sarvvasmin sādhanadharmavati” dharmmiṇi na dṛṣṭāntadharmmiṇyeva “sādhyadharmmasyo” pasaṁharaṇaṁ “upasaṁhāro” ḍhaukanaṁ tena yā “vyāptiḥ” ‘vyāpakasya tatra bhāva eva’ ityādirūpā tasyāḥ pradarśanaṁ pratipādanaṁ tadeva “lakṣaṇaṁ” yayoḥ tau tathoktau| tataśca ye sādhyadharmmiṇaṁ parihṛtya bahirvyāptiṁ pradarśayanti te- yadyapi dṛṣṭāntadharmmiṇi sādhyadharmmeṇa sādhanadharmmo vyāptaḥ tāvatā'sya sarvvatra tathābhāvābhāvāt sādhyasiddhirayukteti- nirastā bhavanti| sarvvatra vā sādhyadharmmeṇa sādhanadharmmasya vyāptiḥ tabhdāve, sā tathāvidhaiva kinna pradarśyate yenāsamarthā bahirvyāptirākhyāyate ?| na hi ‘sa śyāmaḥ, tatputratvāt, paridṛśyamānaputravad’ iti tatputratvasya śyāmatvena sādhyād bahiḥ paridṛśyamānaputre vyāptipradarśane'pi sādhyasiddhirbhavati| tasmād yaiva sarvvopasaṁhāreṇa vyāptiḥ pramāṇasiddhapratibandhanibandhanā sādhyasiddhau samarthā saiva tatsmṛtaye pradarśanīyā| na ca sarvvopasaṁhāreṇa vyāptipradarśane'pi dharmmaviśiṣṭo dharmyapi tadaiva pratīyate, yataḥ pakṣadharmmopadarśanottarakālabhāvino'numānasya smṛtitvaṁ syāt| tasyāḥ sādhyadharmmiṇi sādhyadharmāvinābhūtasādhanadharmmapratītinibandhanatvena tadupadarśanāt prāgasambhavāt| tatpūrvvikāyāṁ ca vyāptau anantaraṁ viśeṣaviṣayamanumānaṁ kathaṁ smṛtiḥ syāt ? iti|
[5. vaidharmyaprayoge'pi vyāptipradarśanaṁ saṁgatam|]
nanu ca sādharmyaprayogasya vyāptipradarśanalakṣaṇatvaṁ yuktam, sādhanadharmme sati sādhyadharmmasyavaśyāmbhāvitāpradarśanāt; vaidharmyaprayogasya tu katham ?| tatra hi kevalaṁ sādhyābhāve hetvabhāvaḥ kathyate, na tu hetau sati sādhyasya bhāva eveti| naiṣa doṣaḥ| na hyatra sādhyābhāve hetvabhāvastuccharūpo darśyate, tasya heturūpatāvirodhāt| vastudharmmo hi sattvādiko hetuḥ| tasyātmana evābhāvaḥ kathaṁ [hetusva]rūpaṁ bhaviṣyati, yatastrirūpo heturbhavet| kintu nivṛttau nivṛttidharmmakatvaṁ svagato dharmma upadarśyate vaidharmyaprayogeṇa, tathāvidhe ca sādhanadharmme'vaśyaṁtayā sādhyadharmmasya bhāvaḥ pratīyata eva, anyathā tannivṛttau nivṛttidharmmakatvasyaivāyogāditi na vyāptipradarśanalakṣaṇatvaṁ vaidharmyaprayogasya na yujyate|
[6. pratijñāprayogasya nairarthakyam|]
nanu dvividhe'pi prayoge pratijñāprayogo nopadarśitaḥ tat kathaṁ tadarthāvagatiḥ ?, tadarthapratyāyanāya ca sādhanaprayogo'bhimataḥ ityata āha- “atra” anayoḥ prayogayoḥ “pakṣadharmmasambandhavacanamātrasāmarthyādeva” vakṣyamāṇakāt “pratijñārthasya” dharmmadharmmisamudāyalakṣaṇasya sādhyasya “pratīteḥ” hetoḥ “na” “pratījñāyāḥ prayoga upadarśitaḥ”| paraḥ sāmarthyamanavavudhyamāna āha- “apradarśite” vacanena “prameye” sādhye “kathaṁ” na kathañcit “tatpratītiḥ” pratijñārthapratītiḥ “iti” evaṁ “ced” yadi manyase tadā svārthānumānakāle “svayaṁ” paraṁ pratipādakamantareṇa “pratipattau” prameyasya “ka upadarśayitā” ? naiva kaścit| svayameva tu sādhyavinābhūtasādhanadharmmadarśanāt prameyaṁ pratipadyate tatha parārthānumāne'pi tata eva tatpratītirastu kiṁ pratijñāvacanena ?|
yadi svayaṁpratipattikāle na kaścit prameyasyopadarśayitā kathaṁ tarhi tatpratipattiḥ ? ityata āha- “pradeśasthaṁ” sādhyadharmmiṇi sthitaṁ “dhūmaṁ” sādhanadharmmaṁ “upalabdhavataḥ” pratyakṣeṇa dṛṣṭavataḥ sataḥ “tasya” dhūmasya “agninā” sādhyadharmmeṇa pramāṇataḥ pratibandhaniścayabalāt prākpratipannāyāḥ “vyāpteḥ” avinābhāvasya “smaraṇe” sati “tatsāmarthyādeva” pakṣadharmmagrahaṇavyāptigrahaṇasāmarthyādeva pratijñāprayogarahitād “agniratra iti” evaṁrūpā “pratijñārthapratītirbhavati”|
syānmatam-tatrāpyasya karṇṇapiśācikādiḥ prameyaṁ kathayatyevetyata āha-“na ca” naiva “tatra” svārthanumānakāle “kaścit” karṇṇapiśācikadiradṛśyo “‘agniratra’- iti” evam “asmai” pratipatre(tre) prameyaṁ “nivedayati” kathayati| yadi bhavān satyavādī naivaṁ vaktumarhati| tathā hi-vayamapi pradeśasthadhūmadarśanāt tasyāgninā vyāptismaraṇasāpekṣādagniṁ pratipadyāmahe| na cāsmabhyaṁ kaścit nivedayati ‘agniratra’ iti, bhavati ca tatpratipattiḥ, tathā tadanyasyāpi sā yuktarūpaiveti|
yadyapi na kaścit nivedayati tathāpi svayameva prameyaṁ vyavasthāpya tatpratipattaye liṅgamanusariṣyatīti cet, āha- “nāpi” na kevalaṁ na kaścit nivedayati “svayamapi prāgeva” liṅgavyāpārāt na pratipadyate “kiñcid” agnyādikam| kasmāt ? iti cet, “pramāṇaṁ” hetum “antareṇa” vinā ‘agniratra” ityevaṁ pratīteḥ “nimittābhāvāt”| trirūpo hi hetuḥ parokṣārthapratīternnimittam, tadabhāve sā kathaṁ bhavet ?| atha liṅgamantareṇāpyevaṁ pratītirbhavatiti brūyāt tadā pratītāviṣyamāṇāyāṁ liṅgasya vaiyarthyam, tasyānumeyapratipattyarthatvāt, tena vinā tatpratipattau kathamasya niṣprayojanatā na syāt ?|
atyantamūḍhatāṁ ca parasya darśayannāha- “svayameva” svatantra eva ‘agniratra’-iti vyavasthāpya| kathaṁ svatantro vyavasthāpayati ?| “akasmāt” pramāṇamantareṇa vyavasthāpanāt “tatpratipattaye” nirnnimittavyavasthāpitaprameyapratipattyarthaṁ “paścāt” “liṅgaṁ” tannimittam “anusaratīti ko'yaṁ pratipatteḥ kramaḥ ” paripāṭiḥ ?| tathā hi-prathamaṁ liṅgānusaraṇam, tataḥ sādhyapratipattiriti vipaścitāṁ kramaḥ| ayaṁ tvapūrvvo'numātā yastadviparyayamāśrayata iti upahasati| yattalloke gīyate-śīro muṇḍayitvā nakṣatraṁ pṛcchatīti tattulyatvādasya kramasya| tasmāt pakṣadharmmagrahaṇavyāptismaraṇasāmarthyādeva svayaṁ pratipadyate| tacca pratipādakaṁ kathitemaveti na kiñcit prameyanirddeśena|
yadi nāma svārthānumānakāle svayameva sādhyaṁ pratipadyate tad yuktameva, liṅgasyāpi tatra svayameva pratipatteḥ| parārthānumāne tu parato yathā liṅgaṁ pratyeti tathā prameyamapi parata eva pratyetavyam| ato yukta eva pratijñāprayoga ityata āha-“pareṇāpi” na kevalaṁ svayameva prāg vyavasthāpyamānaṁ plavate pareṇāpi vādinā “tat“ prameyam “ucyamānaṁ plavat eva” tadvacanasya sandigdhārthabhidhāyakatayā sādhyaniścayānaṅgatvāt prameyagāmbhīryānavāgāhinaḥ paramparayā'pyatatsambaddhasya vivakṣāmātranibandhanatayoparyevāvasthāpanāt| kasmāt plavate ? iti cet, “upayogābhāvāt ” nāsya sādhyapratītiṁ prati kaścidupayogaḥ, tatpratyāyanasamarthāsyānabhidhānāditi yāvat|
parastūpayogamātraṁ kadācid brūyād ityāśaṅkayāha- “viṣayopadarśanaṁ” hetoryo viṣayaḥ sādhyaṁ tadupadarśanaṁ pratijñāvacanasyopayogaḥ “cet matam”| atrāha “tenaiva” viṣayeṇa, “tāva”cchabdaḥ krame| viṣayasyopadarśyamānasyārthavattāyāṁ tadupadarśanaṁ pratijñāvacanasya prayojanaṁ bhavet| viṣayeṇaiva tu darśyamānena “ko'rthaḥ” kiṁ prayojanam ?|
nanu sādhyapratītiḥ sādhyarmyavatprayogādipratītiśca viṣayopadarśanasyārthaḥ| tatastudupadarśanaṁ pratijñāvacanasya prayojanam| tathā hi-asati sādhyanirdeśe ‘yat kṛtakaṁ tadanityam’ ityukte ‘kimayaṁ sādharmyavāna prayogaḥ ? uta vaidharmyavān ?’ iti na jñāyeta| ubhayaṁ hyatrāśaṅkyate-kṛtakatvenānityatve sādhye sādharmyavān, nityatvenākṛtakatve vā vaidharmyavān iti| ‘anityaḥ śabdaḥ’ ‘akṛtako vā’ iti tu pratijñāvacane satyubhayamasandigdhamavagamyate| hetuviruddhānaikāntikapratītiśca na syāt| pratijñāpūrvvake tu prayoge ‘anityaḥ śabdaḥ, kṛtakatvāt’ iti hetubhāvaḥ pratīyate, ‘nityaḥ, kṛtakatvāt’ iti viruddhatā, ‘pratyatnānantarīyakaḥ kṛtakatvāt’ ityanaikāntikatvam| hetośca trairūpyaṁ na gamyeta, tasya sādhyāpekṣayā vyavasthānāt| sati pratijñāvacane avayave samudāyopacārāt sādhyadharmmī pakṣa iti tatra vṛttasya kṛtakatvasya pakṣadharmmatvaṁ; sādhyadharmmasāmānyena ca samāno'rthaḥ sapakṣa iti tatra varttamānasya sapakṣe sattvam; na sapakṣo'sapakṣa iti sādhyadharmmavirahiṇyavṛttasyāsapakṣe'pyasattvaṁ pratīyeta ityāśaṅkayāha- “yadi pratīti” sādhyasya niścayalakṣaṇā sādharmmyavatprayogādeśca svarūpāvadhāraṇātmikā| “anyathā” pratijñāvacanamantareṇa “na syāt tadā” yaduktaṁ sādhyasidhyarthaṁ sādharmyavatprayogādijñānārthaṁ ca viṣayopadarśanam iti tat “sarvvaṁ śobheta” yāvatā svarthānumānakāle pratijñāvacanamantareṇāpi pakṣadharmmagrahaṇa sambandhasmaraṇataḥ sādhyasiddhilakṣaṇā bhavatyeva pratītiḥ ityākhyātameva| tadvat parārthe'pyanumāne bhaviṣyati| yata evaṁ “tasmāt” “eṣa” pratijñāprayogavādī yadā svayaṁ sādhyaṁ pratyeti tadā svayaṁ sādhyasya “pratītau” viṣaya upasthāpyate yena pratijñāvacanadvāreṇa puṁsā “kenacit” tena “vināpi” “pratiyan” sādhyaṁ niścinvan liṅgasāmarthyadeva| yadā'smābhiḥ pratipādyate tadā “asmān kāryiṇo dṛṣṭvā vyaktaṁ” pratijñāprayogalakṣaṇaṁ “mūlyaṁ mṛgayate”| ka iva ? “parvvabrāhmaṇa iva”| yathā dakṣiṇāmantareṇāpyanyadā aurdhvarathiko brāhmaṇo bhuñjāno'nyadā śrāddhādiparvvaṇyarthinaṁ śraddhāluṁ bravīti-yadi me ghṛtapūraṁ ghṛtapūraṁ prati rūpakaṁ dadāsi tato'haṁ bhuñje nānyatheti| tena tulyo bhavānapīti|
kiñca, yadapi bravīṣi-parārthānumānakāle yathā liṅgaṁ pareṇānabhidhīyamānaṁ na pratyeti pratipādyastathā sādhyamapīti| tadaitad yujyate yadyasau vādivacanamātreṇa liṅgamapi niścitya tadanusāreṇa sādhyamavagacchet, parapratītyarthinaśca tadā vayamapi pratijñāṁ kinna prayuñjmahe liṅgavacanarahitām ?| asmadvacanasyaiva taṁ prati pramāṇatayā, tata evānumeyapratīteḥ, tadvacanasya caritārthatvāt| na caitadasti, yataḥ “asmadvacanādapi” na kevalaṁ svārthānumānakāle asmadvacanamantareṇa ityapiśabdaḥ| kintu yadāpyasmadvacanaṁ pravṛttaṁ tadāpi “naiva” asmadvacanāt “liṅgamapi pratyeti” kuta eva sādhyasiddhye'nusariṣyati ?| api tu svayamasya yadi talliṅgaṁ kutaścit pramāṇataḥ siddhaṁ bhavati “asmadvacanena tu” kevalaṁ tatra “smṛtisamādhānamātraṁ kriyate”| tadā svayaṁ siddhameva liṅgamanusṛtya sādhyaṁ pratyeti| nāsmadvacanāt pānīyamapi pibatīti| “tasmāt” “ko'nayoḥ” pratijñāvacanāvacanātmikayoḥ “avasthayorvviśeṣaḥ” ?, ubhayatra svayaṁsiddhaliṅgasāmarthyādeva sādhyapratīterna kaścit| tataḥ svaparārthānumānayoḥ svayaṁsiddhaliṅgānusaraṇam, tataḥ sādhyapratītiṁ ca prati viśeṣābhāvāt pratijñopanyāsaḥ parārthānumāne'pi vyartha eva| liṅgamapi hi tāvadatra nābhidhīyate yadi tat pūrvvaprasiddhaṁ svayamanusmaret kimaṅga punaḥ sandigdhārthābhidhāyakaṁ pratijñāvacanamupādīyate ?|
syānmatam-yadi nāma sādhyasiddhau pratijñāvacanasya nopayogastadartho'sya prayogo mā bhūta, sādharmyatvatprayogādijñānārthaṁ tu tadupadānamavasthitameva, tasyānyathā pratītyabhāvāt ityata āha- “dṛṣṭā ca sādharmyavatprayogādeḥ pratijñāvacanamantarenāpi pratītiḥ, ” tatastadartho'pi pratijñopanyāso na śobhate|
kutaḥ punaḥ sādharmyavatprayogāderasati sādhyanirddeśe pratītiḥ ? ityāha-pakṣadharmmasambandhavacanamātrāditi”| evaṁ manyate- naiva hi kaścit ‘yat kṛtakaṁ tadanityam” etāvanmātramabhidhīyā''ste, sādhananyūnatayaivāsya parājayāt, kintvavaśyaṁ hetordvarmmiṇyupasaṁhāraṁ karotīti| tatra yadi ‘kṛtakaśca śabdaḥ’ iti brūyāt tadā sādhya(dha)rmyavatprayogapratītiḥ, atha ‘nityaśca’ ityabhidadhyāt tadā vaidharmyavata iti sambandhavacanapūrvvakāt pakṣadharmmavacanāt prayogadvayāvagatiḥ|
hetuviruddhānaikāntikā api pakṣadharmmavacanamātreṇa na pratīyante| yadā tu sambandhavacanamapi kriyate tadā kathamapratītiḥ?| tathā hi- ‘yat kṛtakaṁ tadanityam’ iti pakṣadharmmavacane satyukte heturavagamyate, vidhiyamānenānūdyamānasya vyāpteḥ| ‘yatkṛtakaṁ tannityam’ ityabhidhāne viruddhaḥ, viparyayavyāpteḥ| ‘yat kṛtakaṁ tat prayatnānantarīyakam’ iti pradarśane vyabhicārādanaikāntikādhyavasāyaḥ|
trairūpyamapi hetorgamyata eva, yato vyāptipradarśanakāle vyāpako dharmmaḥ sādhyatayā'vagamyate| yatra ca vyāpyo dharmmo dharmmiṇyupasaṁhriyate sa vyāpakādharmmaviśiṣṭatayā'vagamyamānaḥ sādhyasamudāyaikadeśatayā pakṣa ityupasaṁhṛtasya vyāpyadharmmasya pakṣadharmmatvāvagatiḥ, sā ca vyāptiryatra dharmmiṇyupadarśyate sa sādhyadharmmasāmānyena samāno'rthaḥ sapakṣaḥ pratīyata iti sapakṣe sattvamavagamyate, sāmarthyācca vyāpakanivṛttau vyāpyanivṛttiryatrāvasīyate so'sapakṣa ityasapakṣe'pyasatva(ttva)mapi niścīyata iti, yadi pakṣādibhirapi jñātaiḥ kiñcitprayojanaṁ| na tu vyavahartaṇāṁ pakṣādisaṅketāpekṣā parokṣārthagatirbhavati| tathā hi- yat kvacid dṛṣṭaṁ tasya yatra pratibandhaḥ tadvidastasya tad gamakaṁ tatra iti hi loke vastugatirbhavati, na pakṣadisaṅketagrahaṇāpekṣā| tatra yatheṣṭaṁ śāstrakārā gamakarūpapratipattaye svasaṅketenānyathā vā lakṣaṇaṁ praṇayantu| na tu vyavahārakāle tadanusaraṇaṁ kvacidupayujyate| tatsaṅketapratipāditameva tu yathoktaṁ gamakaṁ rūpamupayogi vyavahartṝṇām| taccet pratipannaṁ tāvataiva sādhyasiddhiḥ sañjātā iti pakṣasapakṣādisaṅketāparijñāne'pi na kiñcit plūyate| ata evācāryapādai ‘rtrāntarīyakārthadarśanaṁ tadvido'numāna’ miti gamakarūpamātrameva pakṣādisaṅketānapekṣaṁ pratipāditam| svaprajñāparādhāstu tatrāpi kaiścidasanta eva doṣāḥ prakīrtyanta iti kimatra brūmaḥ ?| “tasmāt” sādharmyavatprayogādijñānārthamapi pratijñāvacanaṁ pakṣadharmmasambandhavacanamātra eva yathoktena prakāreṇa pratīterayuktamiti “kastasya” pratijñāvacanasya “upayogaḥ” naivaṁ kaścit|
svayaṁ cāyaṁ vādī yena krameṇānumeyaṁ pratipannavāṁstamullaṅghya parapratipattaye kramāntaramāśrayan pravañcakatayā dhūrtta eva pratīyate, na savdṛtta ityupadarśayannāha- “svaniścayavat” ityādi| yathā''tmano niścayasyotpādanaṁ kṛtaṁ tathaiva “anyeṣāmapi niścayotpādā(da)nāya” ca parahitanirataiḥ “sādhanamucyate”, “tatra” etasmiṁ(smin) nyāye sati svayamayaṁ vādī “prameyasyopadarśanena” upadarśakena vacanena “vinā'pi” svārthānumānakāle “pratipadya” prameyaṁ “paraṁ” saṁśayitādikaṁ “pratipādayan” svapratipannaṁ prameyamavabodhayan “apūrvvaṁ” svapratipattikāle pūrvvaṁ yaḥ prameyapratipattau “kramaḥ” upāyo'nubhūtastasmādanyam “āśrayata iti kimatra” kramāntarāśrayaṇe “kāraṇam” ? naiva kiñcit paravyāmohanaṁ muktvā| tathā hi-yadi svapratipattikramaḥ pratītinibandhanaṁ kiṁ tatparityāgena kramāntarāśrayaṇam ?, kathaṁ tena svayaṁ pratipannavānasīti ?| yata evaṁ “tasmānna prameyasya” sādhyasya “vacanena” pratijñākhyena “kiñcit prayojanam”| kutaḥ ?| ‘anyathāpi’ vinā'pi tena “pratipatteḥ” sādhyapratīteḥ “utpatteri”tyupasaṁhāraḥ|
[7. upanayanigamanāderapi sādhanavākyānaṅgatvam|]
evaṁ pratijñāṁ sādhanavākyādapanīyāparamapyupanayanigamanādikaṁ paraparikalpitaṁ sādhanavākyādapanetumuktameva nyāyamatidiśannāha- “etena” anyathā'pi pratipatterutpatteḥ’ iti nyāyena “upanayanigamanādikaṁ” ādigrahaṇāt saṁśayajijñāsādikaṁ “pratyuktaṁ” pratyākhyātam| tatra “udāharaṇāpekṣaḥ ‘tathā’ ityupasaṁhāro ‘na tathe’ti vā sādhyasyopanayaḥ”, “pratijñāyāḥ punarvvacanaṁ pratijñā” iti tu pratijñāyāḥ| etenetyetadeva darśayati- “etāvataiva” pakṣadharmmasambandhavacanamātreṇaiva upanayādirahitena “sādhyapratīteḥ bhāvāt” utpatteriti|
atrodyo(ddyo)takaraḥ prāha-pratijñā tāvadviṣayanirddeśārthamavaśyakarttavyā, yato lokaḥ prathamaṁ karmma cchedyādikaṁ nirūpayati| tataḥ kuṭhārādikaṁ sādhanaṁ vyāpārayati| upanayenāpi yāvad dṛṣṭānte dṛṣṭasāmarthyo heturddharmmiṇi nopasaṁhriyate tāvat kutaḥ sādhyapratītiḥ ?| svārthānumānadṛṣṭaśca pratyavamarśapratyayārtho'nena darśyate| tathā hi-svārthānumāne prathamaṁ pradeśe dhūmaṁ paśyati, tato ‘yatra yatrāhaṁ dhūmamadrākṣaṁ tatra tatrāgnimapi’ iti vyāptiṁ smarati| tato ‘dhūmaścātra’ iti punaḥ pratyavamṛśati, sa pratyavamarśārthaḥ parārthānumāne upanayenocyate| nigamanamapyavaśyābhidhānīyam, yato yadyapi pūrvaṁ anityaḥ śabda ityuktam, na tu tāvatā'sya niścayo jātaḥ| samprati tu pramāṇabalāyāto'rthaḥ tatsampratyayārthamanena nigamyate| aśeṣapramāṇavyāpāraścānenopasaṁhriyate| tathā hi-āgamaḥ pratijñā, heturanumānaṁ, dṛṣṭāntaḥ pratyakṣamupamānamupanayaḥ| tadetasya pramāṇacatuṣṭasyāpi vyāpāro nigamanenopasaṁhriyate-iti kathamasya na sāphalyam ? ityetadāśaṅkayāha- “ḍiṇḍikarāgaṁ parityajya” ḍiṇḍikāḥ-nagnācāryāḥ te niṣphalamuparyupari nāmalekhane prasaktāḥ tatasteṣāmiva ‘pareṇokte tasyopari mayā'vaśyamayuktatayā niṣphalamapyabhidhānīyam’ ityasthānābhiniveśaṁ tyaktvā “akṣiṇī nimīlya” bahirvvikṣepamupasaṁhṛtya “cintaya tāvat”-“kimiyatā” pakṣadharmmasambandhavacanamātrakeṇa vākyena sādhyasya “pratītiḥ syāt na vā ?” iti| yāvatā yāvāneva parārthānumāne'rtho'bhidhānīya ityasmābhiranujñāyate tāvānevānyūnānatiriktaḥ svārthānumāne'pi pratītiheturdṛṣṭaḥ, tasya ka iha śaktervyāghātaḥ ? yenāsau parārthānumāne'pi pratītiṁ na kuryāt| “bhāve” pratīteḥ “kiṁ prapañcamālayā” pratijñopanayanigamanalakṣaṇayā, bālapratārakatadupayogopavarṇṇanalakṣaṇayā vā ?| tathā hi-pratijñopanayanigamanaprayoge'pi yadi pramāṇaniścitā svasādhyavyāptiḥ sādhanadharmmasya na syāt, sādhyadharmmiṇi vā sabhdāvastadā'sya naiva pratītihetutā| tatsambhave tu pratijñādyabhāve'pi svārthānumāna iva gamakarūpāvaikalyāt sā na nivāryata iti kimasthānanirbandhena iti ?| nahi sādhyadharmmākṣepaṇasāmarthyavirahe sādhanadharmmasya vādivacanamātrāt sādhyaniścayo yuktaḥ, hetūpanyāsavairthyaprasaṅgāt, tasya tadākṣepasāmarthye vā pratijñāvacanasyeti|
yatūktam ‘viṣayapradarśanāya pratijñā’ ityatra śāstrakṛtaiva dattamuttaram| yaśca sādhanaṁ prayukte tena ‘ahamanena sādhanenāmuṣmiṁ(ṣmin) sādhye pratītiṁ sādhayiṣyāmi’ iti karmma nirūpyaiva tat prayuktamiti na laukikanyāyātikramaḥ, anyathā yadi sādhanād yasya sādhyapratītirupajāyate tenaiva karmma nirūpaṇīyam kathaṁ tadabhāve svārthānumāne sādhyasiddhiḥ sādhananibandhanā syāt ?| yaścāgnidhūmayoḥ sambandhaṁ cetasi vyavasthāpya ‘kvāgniḥ kvāgniḥ ?’ ityagniṁ paryeṣate sa pradeśe dhūmadarśanamātrādevāgniṁ pratipadyata iti kathaṁ svārthānumāne pratyavamarśapratyayaḥ syāt ?| atha kadācidasau dṛṣṭastatreti parārthe'pyasyopādānaṁ tadā dadhyādikamapi bhuktvā kadācid dhūmādagniṁ pratipannavāniti kinna dadhibhojanāderapi kādācitkasyopādānam ?|
yat punaruktam ‘āgamaḥ pratijñā’ iti, tatra yadi vādivacanamevāgamastadā tata eva sādhyasiddherhetvādyupadānamanarthakam| atha pratijñārthasyāgame pāṭhādāgamaḥ pratijñā, tadā na kvacidāgame paṭhyate atra pradeśe'gniriti kathamāgamatvaṁ pratijñāyāḥ ?|
‘heturanumānam’ ityapyayuktam, na hi pakṣadharmmatvamātraṁ hetuḥ, tasya trirūpatvāt| dṛṣṭānto'pi na sarvvaḥ pratyakṣa iti kathaṁ ‘dṛṣṭāntaḥ pratyakṣam’ bhavet ?| upamānaṁ tu pramāṇameva na bhavati, kathaṁ tavdyāpāra upasaṁhriyeta nigamanena ?| yadi cāvaśyaṁ dṛṣṭānte dṛṣṭasāmarthyo heturdvarmmiṇyupaneyaḥ tadopanaya evāstu kiṁ ‘kṛtakatvāt’ iti pakṣadharmmanirddeśena ?, sa eva dṛṣṭasāmarthyaṁ hetumupasaṁhariṣyati pakṣadharmmatāṁ ca darśayiṣyatīti na kiñcittena| tato yatra ca pratijñāyāḥ prathamata eva prayogo neṣyate tatra tasyāḥ punarvvacanaṁ kuto nigamanaṁ bhaviṣyati ? ityāha- “iti” tasmād “iyāneva” pakṣadharmmasambandhavacanamātrātmakaḥ sādhanavākye “prayogo jyāyān” na pañcāvayavātmaka iti sthitam|
[8. nyāyavākye hetudṛṣṭāntavacanayoḥ kramasyāniyamaḥ|]
atra sādhanavākye na kevalaṁ pratijñādiprayogo na yuktaḥ paropagataḥ ‘pūrvvaṁ hetuḥ prayoktavyaḥ paścād dṛṣṭāntaḥ’ iti kramaniyamo'pi na kaścit| kutaḥ ? sarvvathā yadi pūrvvaṁ hetuḥ paścād vyāptiḥ atha pūrvvaṁ vyāptiḥ paścāt pakṣadharmmaḥ prayujyate, tathāpi gamakatvāt|
[9. hetostridhāprayogasya khaṇḍanam|]
nanu tasya dvidhā prayoga ityayuktamuktam| yatastrividho hetuḥ-anvayī vyatirekī anvayavyatirekī ceti naiyāyikāḥ, tatastasya trighā prayogaḥ sādharmyeṇa vaidharmyeṇa sādharmyavaidharmyābhyāṁ ceti vaktavyamityata āha-“sambandhavacane'pi” na kevalaṁ kramaniyamo na yuktaḥ kintu “artha bhedo'pi na kaścid” ubhayatrāpi trirūpasabhdāvāta| tataḥ sarvva eva heturanvayavyatirekī, na tvanvayī vyatirekī vā kaścidveturastīti bhāvaḥ| tat kutastrividhyaṁ prayogasya syāt ? iti manyate| kutaḥ punararthabhedo nāstīti ? cet, āha-“ubhayathā” sādharmyeṇa vaidharmyeṇa ca prayoge yadyapi vidhipratiṣedharūpatayā dharmmabhedaḥ pratīyate tathāpi “tabhdāvasyaiva” sādhanadharmmasya sādhyasvabhāvatāyāḥ eva sādharmyavaidharmyaprayogābhyāṁ “khyāpanāt”|
nanu sādharmyaprayoge hetubhāve sādhyasya bhāvaḥ, vaidharmye ca sādhyābhāve hetvabhāvaḥ śabdādavagamyate, na tādātmyam| tat kimucyate ‘tabhdāvasyaiva khyāpanāt‘ ? ityata āha- “na hi” ityādi| yadi sādharmyaprayoge tabhdāvo nākṣipyeta tadā sādhanasya “atatsvabhāvasya bhāve” kimiti “ekāntena” avaśyantayā “sādhyasya bhāvaḥ ?”| kādācitkastu bhavatu nāma ?| ‘yat kṛtakaṁ tadanityam’ ityekāntabhāvaśca hetau sati sādhyasya vyāptyā sādharmyaprayoge'bhidhīyate| sa ca tādātmyamantareṇānarthāntarasya na sambhavatīti sāmarthyāt tadākṣipati|
kathamivātatsvabhāvasya bhāve na ekāntenānyabhāva iti āha- “kṛtakatve”tyādi| yadi pratyatnānantarīyakatvamantareṇāpi kṛtakatvasya bhāvādatatsvabhāvatvam anityatve'pyayameva vṛttāntaḥ| tataśca tādātmyavirahāt prayatnānantarīyakatvasyānityatvenānvayo na syāt, tannivṛttau vā nivṛttiriti kathaṁ tatastat pratīyate?| naiṣa doṣaḥ, prayatnānantarīyakapadārthasvabhāvasyaivānityatvasya tena sādhanāt, tatra ca tādātmyasabhdāvād anvayavyatirekāvanivāritau anityatvakṛtakatvamatrāpekṣayā tu tādātmyaviraho'syābhihita iti|
nanvagninivṛttāvatatsvabhāvasyāpi dhūmasya nivṛttirdṛṣṭā'nvayaścetyāha-“kāryasya” iti| anvayavyatirekayorhi pratibandho nibandhanam, tena tayoḥ vyāpteḥ, tadabhāve tayorapyabhāvāt| tatrārthāntarasya dhūmasyāgnau “tadutpattilakṣaṇaḥ pratibandho'nvayavyatirekanimittama” stīti bhavetāṁ tau| yatra tvanarthāntarasya tāvucyete tatrāvaśyaṁ tādātmyena bhavitavyamityabhiprāyaḥ| atrodāharaṇam “yathā-anayoreva kṛtakatvaprayatnānantarīyakatvayorvviparyayeṇa naikanivṛttāvanyanivṛttiḥ”- ‘yat pratyatnāntarīyakaṁ na bhavati tat kṛtakamapi na bhavati’ ityevaṁrūpā| yata evaṁ tasmadanvayavyatirekayoryathālakṣaṇaṁ hetubhāve sādhyasyāvaśyaṁ bhāvaḥ, sādhyābhāve ca hetoravaśyamabhāvaḥ ityeko'pi sādharmyamukheṇa vaidharmyamukheṇa vā prayukto dvitīyamākṣipati, svavyāpakapratibandhākṣepāt, tasyāpi cetareṇa vyāpteḥ| tasmādubhayatra trairūpyapratīterekasya śabde(bda)to'parasyārthata iti sambandhavacane'pi prayoga eva vidhimukhena pratiṣedhamukhena vā bhidyate nārtha iti siddhaṁ tatastasya dvidhā prayogaḥ sādharmyeṇa vaidharmyeṇa ca| na tu sādharmyavaidharmyabhyāmapi, tadarthasyānyatareṇaiva prakāśanāt|
sarvvo heturanvayavyatirekyeva vastuto na kaścidanvayī vyatirekī vā nāmetyetadupasaṁharannāha- “iti naikatrā” nvayamukhena vyatirekamukheṇa vā sādhanavākye “dvayo” ranvayavyatirekayoḥ “prayogaḥ” sākṣācchabdena pratipādanamiṣyate, “vaiyarthyāt” pratītapratyāyane prayojanābhāvāt|
tāmevārthato'parasya pratītiṁ sphuṭayannāha-“tatsvabhāvatayā” ityādi| yadi tatsvabhāvatayā sādhyena hetoranvayaḥ sidhyati tata eva “tadabhāve'bhāvo'pi sidhyatyeva”| tatsvabhāvasya tadabhāve svayaṁ nairātmyena bhāvāyogāt| “tathā” tatsvabhāvatayā sādhyābhāve sādhanasyābhāva “siddhau” “ca” satyāṁ tata eva sādhyena hetoḥ “anvayasyāpi siddheriti”|
yaistu vyākhyāyate-“sādharmyavati prayoge tadabhāva eva vipakṣe hetorabhāvakhyātiryathā syāt nānyatra vipakṣe viruddhe vā hetvabhāvaprasaṅgāt viruddhata eva vyavacchedaprasaṅgācceti niyamakhyāpanārtho vyatirekaprayogaḥ” iti| sa tadartho'pyayuktaḥ| kutaḥ ? “anyaviruddhayorapi” na kevalaṁ tadabhāvasya “vipakṣatvāt” yasya hi-anya eva vipakṣo'nyadharmmayogī vā'nyo, na vivakṣitadharmmānāśrayaḥ, viruddha eva vā sahānavasthānalakṣaṇenaiva virodhena, na parasparaparihārasthitalakṣaṇatayāpi vipakṣaḥ-tasyānityatvādanyānātmādidharmmavati arthe, kṛtakatvādivṛtteḥ, hetvabhāvaprasaṅgaḥ| auṣṇye ca sādhye'gnilakṣaṇasya hetorvviruddhādeva śītāt nānuṣṇaśītādapyanyato vyavacchedaprasaṅgāt naikāntenauṣṇyamagnirgrasayediti tasyāyaṁ doṣaḥ syāt| taṁ pratyācāryeṇoktam-yadyekasya vipakṣatvamiṣyate tadā tadabhāvasyaiveṣyatām, na viruddhasya anyasya vā, tasyānyatrāpi vivakṣitadharmmānāśraye viruddhe ca bhāvāt, tadabhāvamantareṇa tayoranyaviruddhatvāyogāt| na tvasmākaṁ trividhamapi vipakṣamicchatām, vivakṣitadharmmānāśrayaṁ cā'nyamiti bhāvaḥ|
[10. sattvasya kṣaṇikatvasvabhāvatāyāḥ samarthanam|]
yadi svabhāvahetāvanvayavyatirekayoḥ sādhanadharmmasya sādhyasvabhāvatā nibandhanamityanvayena vyatirekeṇa vā sādharmyevaidharmyavatoḥ prayogayorabhidhīyamānena tādātmyākṣepadvāreṇārthāditarākṣepa ucyate, tadā pramāṇasiddhaiva tatsvabhāvatā tayornnibandhanaṁ na śabdamātrataḥ pratīyamānetyabhiprāyavānāha- “kathamidam” ityādi| “yene”ti sato naśvarasvabhāvatvena| satva(ttva)lakṣaṇasya hetoḥ kṣaṇikatvasvabhāvatveneti yāvat| pṛcchataścāyamabhiprāyaḥ-iha dvividhāḥ santaḥ-kṛtakāśca ghaṭādayaḥ akṛtakāścākāśādayaḥ| tatra ye tāvadakṛtakāste “sadakāraṇavat nityam” iti nityalakṣaṇayogādanityā eva na bhavanti kuta eva kṣaṇikāḥ ? iti na satva(ttva)sya kṣaṇikatvasvabhāvatā| ye'pi santaḥ kṛtakāsteṣāmapi mugdarādyanvayavyatirekānuvidhāyitayā vināśasya sahetukatvāt tadvetvasannidhāvavināśāt kṛtakātmano'pi satva(ttva)sya kṣaṇikatvasvabhāvatā na samastyeveti nānvayavyatirekayoḥ sambhava iti| avaśyaṁ ca vināśo daṇḍādyanvayavyatirekānuvidhāyī, dṛṣṭatvāt| tathā hi-
“abhighātāgnisaṁyoganāśapratyayasannidhim|
vinā saṁsarggitāṁ yāti na vināśo ghaṭādibhiḥ||”
anyatrāpi cānvayavyatirekānuvidhānameva hetumattāvyavahāranivandhanamabhyupeyate saugatairapi, tadihāpyastīti kinna tavdyavahāraḥ pravarttyatte ? iti|
nanu cānvayaniścayaṁ pratipādayatā bādhakapramāṇavṛttivaśāt tatsvabhāvatā pūrvvameva pratipāditā ‘anvayaniścayo'pi svabhāvahetau’ ityādivacanāt| tat kuto'sya pūrvvapakṣasyāvasaraḥ ?| satyam, kintu pūrvvācāryaiḥ kṛtakatvasya kṣaṇikatāyāṁ sādhyāyāṁ paraiḥ kṛtakānāmante'vaśyaṁ hetunibandhanavināśopagamāt tadvetvayogapratipādanenānapekṣā vināśaṁ prati viparyaye bādhakaṁ pramāṇaṁ tādātmyaprasādhakamuktaṁ tat prasaṅgamukhena kṛtakalkṣaṇasyaiva sattvasya tadātmatāṁ gamayati nānyasya iti darśayitum| arthakriyāvirodhalakṣaṇaṁ tu sarvvasya sattvasya iti vastumātreṇa prāguktamapi vipañcayituṁ pūrvvapakṣopanyāsaḥ| akṛtakalakṣaṇaṁ tu sattvaṁ na sambhavatyeva, niyāmakaṁ hetumantareṇa deśakālasvabhāvaniyamāyogāt| tataḥ pūrvvācāryairnna tasyaikāṅgavaikalyādeva “sadakāraṇavat nityam” iti nityatāsambhava iti na tadātmatāṁ prati yatnaḥ kṛtaḥ| śāstrakārastu sāmānyena sattvasya kṣaṇikasvabhāvatāṁ, kṛtakalakṣaṇasya api ca, deśakālasvabhāvaviprakṛṣṭasyāpi vastusthityaiva tadātmatām arthakriyāvirodhena, na paropagatāvaśyambhāvivināśasyāhetukatayā viśeṣābhāvāt utpannamātrasyābhāvaprasaṅgena pratipādayiṣyati|
[11. sahetukaṁ vināśaṁ nirasituṁ tasya bhāvasvabhāvatāyāḥ samalocanam|]
tatra pūrvvācāryoktaṁ ‘sarvvasya sataḥ kṛtakasyavaśyamante hetukṛto vināśa iti’ yaḥ paririṣyate taṁ pratyanapekṣatvaṁ khyāpayitumupakramate “vināśahetvayogāditi”|
yadi tarhi nāśasya heturnnāsti, sa teṣāṁ kṛtakānāṁ satāmavaśyambhāvī vināśaḥ kutaḥ ?| na hyākasmikaḥ kaścitsvabhāvo yukta ityāha-“svabhāvata eva”| bhavatyasmāt kāryam iti bhāvaśabdo hetuvacanaḥ| tena svahetubhya eva “naśvarāḥ” naśanaśīlāḥ, sūcyagre sarṣapā ivānavasthāyinaḥ svātmani “bhāvā jāyante”| “naiṣāṁ” kṛtakalakṣaṇānāṁ satāṁ bhāvānāṁ “svahetubhyo niṣpannānāṁ” “anyataḥ” abhighātāde “rvvināśotpattiḥ”| kutaḥ? “tasyā” bhighātāgnisaṁyogādestaddhetutayopagatasya “asāmarthyāt”| tathāhi-agnisaṁyogādikāle tritayaṁ lakṣayāmaḥ| tadeva kāṣṭhādikaṁ vināśyam, aṅgārādikamavasthāntaram, kāṣṭhādinivṛttilakṣaṇaṁ cābhāvaṁ tuccharūpaṁ, nāparaṁ yatrāgnisaṁyogādervyāparaḥ cintyeta| etāvatyāṁ ca vastugatau na kvacidatra vināśahetauḥ sāmarthyaṁ yujyate| yato “nahi vināśaheturbhāva” syendhanādeḥ svahetubhyaḥ sthirarūpasyotpannasya “svabhāvamevā” sthirātmatālakṣaṇaṁ “karoti”| kutaḥ ? “tasye”ndhanādeḥ “svahetubhya” eva “nirvṛtteḥ”| nahi sthirātmano nirvṛttasyānyathābhāvaḥ tadātmā śakyate kartum, tasya hetvantarāt paścād bhavto'rthāntaratvaprasaṅgāt, tasyaivānyathātvāyogāt, tatra hetuvyāpārasya kalpayitumaśakyatvāt|
athavā tritaye samīkṣyamāṇe yat tāvat vināśyaṁ kāṣṭhādi na tatsvabhāvamevāgnisaṁyogādirvvināśahetuḥ karoti tasya svahetubhya eva nirvṛtteriti|
[12. kumārileṣṭabhāvāntarasvabhāvapakṣasya samālocanam]
kumārilastu manyate-nāgnisaṁyogādinā bhāvasvabhāva eva kriyate kintvindhanādeḥ pradhvaṁsābhāvaḥ| sa cendhanādirūpavikalamaṅgārādikamuttaraṁ bhāvāntarameva| taduktam-
“nāstitā payaso daghni pradhvaṁsābhāvalakṣaṇam||”
iti|
tathāvidhasya cābhāvasya hetumattopagamo naiva virudhyate| tathā cāha kaścit-
“bhāvāntaravinirmukto bhāvo'trānupalambhavat|
abhāvaḥ sammatastasya hetoḥ kinna samubhdavaḥ ?||” iti|
tadetat kaumārilaṁ darśanamapanudannāha- “nā'pi” ityādi| yadyuttaraṁ kāryātmakaṁ “bhāvāntarameva” abhāvastadā'gnisaṁyogādayo'ṅga(ṅgā)rādijanmani vyāpṛ(pri)yanta itīṣṭamevāsmākam, kintu “bhāvāntarakaraṇe” abhyupagamyamāne'gnyādīnāmindhanādāvavyāpārāt tadavasthamevendhanādikam| tataśca yathā'gnisaṁyogāt prāg indhanāderupalabdhiḥ anyā ca tatsādhyā'rthakriyā tathā'ṅgārādyutpattāvapyupalabdhyādeḥ prasaṅgaḥ|
nanu bhāvāntarasya pradhvansā(dhvaṁsā)bhāvarūpatāyāṁ tadutpattāvindhanādīnāṁ pradhvastatvādasatāṁ kathaṁ tathopalabdhyādiprasaṅgaḥ ?| satyam, evaṁ manyate-sarvvasyendhanāderanyasya gavāderapi tathābhāvo mā bhūt ityaṅgārādeḥ dhvaṁsavyavasthāyāṁ nibandhanamabhidhānīyam| tasmiṁ(smin) sati tannivṛttiriti cet, aho vacanakauśalam yato nivṛttestucchasvabhāvatānaṅgīkaraṇāt tadeva bhāvāntaramaṅgārādikaṁ nivṛttiṁ brūṣe| tadayamarthaḥ sampannaḥ aṅgārādibhāve'ṅgārādibhāvādaṅgārādikaṁ dhvaṁsaḥ kāṣṭhāderiti| na cāṅgārādibhāve tabhdāvaḥ svātmani hetubhāvāyogāt| agnyādibhyaśca tadutpādavacanādindhanādyupamarddenāṅgārādibhāvāt asya dhvaṁsaṁrūpateti cet| ko'yamupamarddo nāma?| yadi nivṛttiḥ sā'ṅgārādilakṣaṇaiveti na pūrvvasmād viśiṣyate| tasmāt svarasato nivarttate kāṣṭhādiḥ, agnyādibhyastvaṅgārādijanma ityeva bhadrakam, anyathā kāṣṭhāde “stathopalabdhyādiprasaṅgaḥ” kathaṁ na syāt ?|
api ca-yadi bhāvāntaraṁ pradhvaṁsābhāvo ya ete'nupajātavikārāḥ pradīpabuddhyādayo dhvaṁsante teṣāṁ katarad bhāvāntaraṁ pradhvanso(dhvaṁso) vyavasthāpyate?| te'pyavyaktatāmātmabhāvaṁ ca vikārameva dhvaṁsaṁ samalambanta iti cet| na, pradīpāderbhāvarūpāvyaktatābhāve pramāṇābhāvāt| yadi hi śaktirūpatāpattiravyaktatā tadā śakteḥ kāryadarśanonnīyamānarūpatvāt tadabhāve kathaṁ pradīpādayaḥ śaktyātmanā'vasthitāḥ kalperan ?| athopalabdhiyogyatāvikalātmatāpattiravyaktiḥ; atrāpi tadātmanā'vasthitau naiva pramāṇamasti| na cāpramāṇakamādriyante vaco vipaścitaḥ| ātmanaścāsattvāt kathaṁ tabhdāvo buddhyādīnāṁ vikāraḥ pariṇāmaśca ?| anyatra vihitapratikriyatvāt neha pratanyata ityalaṁ prasaṅgena|
syānmatam-bhāvāntareṇāṅgārādinā''vṛtatvāt indhanādestathopalabdhyādayo na bhavantītyata āha-“nāpi” ityādi| svabhāvāntaram “anyasye”ndhanāderā“varaṇamapi”na“yujyeta” “tadavasthe” avicalita rūpe “tasminni”ndhanādau sa“tyāvaraṇasyāpi” na kevalamanupalabdhyāde“rayogāt”|
[13. bhāvābhāvapakṣasyāpi samālocanam|]
na kevalaṁ bhāvasvabhāvo bhāvāntaraṁ vā vināśahetunā na kriyate bhāvābhāvo'pi na kriyata ityāha- “nāpi” ityādi| kutaḥ ? iti cet, “abhāvasya vidhinā” paryudāsena vivakṣitābhdāvāda“nya”tayā kāryatvo“pagame” kriyamāṇe kimindhanādirūpa evāsau ? athārthāntaram ? iti “vyatirekāvyatirekāvikalpānatikramāt”| tatra cokta eva doṣaḥ|
nanu prasajyapratiṣedhātmā tuccharūpo'sāvagnyādijanyo'bhyupeyate| tabhdāve cendhanadināṁ naiḥsvābhāvyāt kutaḥ pūrvvadoṣāvasaraḥ ?| sa cāvaśyamagnyādibhāvābhāvānuvidhāyitayā tatkāryastabhdāvavyavahārasyānyatrāpi tannibandhanatvāt| taduktam-
“san bodhagocaraprāstabhdāve nopalabhyate|
naśyan bhāvaḥ kathaṁ tasya na nāśaḥ kāryatāmiyat||
prāgabhūtvā bhavan bhāvo hetubhyo jāyate yathā|
bhūtvā'pi na bhavaṁstadvaddhetubhyo na bhavatyayam||” iti|
ata āha- “bhāvapratiṣedhe”tyādi| ayamabhiprāyaḥ-yadyana-pekṣitabhāvāntarasaṁsarggaścyutimātrameva tuccharūpaṁ dhvaṁsaḥ tadā tatra kārakavyāpāro naiva sambhavati bhavanadharmmiṇyeva tatsambhavāt| tasyāpyabhūtvā bhāvopagamāt kāryatā na virudhyata iti cet| na| bhavanadharmmaṇo bhāvarūpatāprāpterabhāvatvahāneḥ| yato bhavatīti bhāvo bhaṇyate, nāparamaṅkurāderapi bhāvaśabdapravṛttinimittam| arthakriyāsāmarthyāmiti cet| sarvvasāmarthyavirahiṇastarhyasya kathaṁ pratītiviṣayatā ?| nahyakāraṇaṁ pratītiviṣayaḥ, atiprasaṅgāt| tadaviṣayasya vā kathaṁ hetumattāvagatiḥ ? vastutā vā ?| uemācyate ‘tuccharūpameva tad vastu’ iti| pratītijanakatve vā kathaṁ na sāmarthyasambandhitā ?| saditipratyayā'viṣayasya kathaṁ bhāvateti cet| kāryatā'pyasya katham ?| svahetubhāve bhāvāt iti cet| kathaṁ tarhi satparatyayā'viṣayatā ?| tathā hi-yadi svahetubhāve bhavatīti pratīyate sadityapi pratīyeta| yato'stīti sad iti vadanti vidvāṁsaḥ| na cāsti, bhavati, bhāvaḥ, sanniti śabdānāmarthabhedaḥ paramārthataḥ kaścit| abhāvātmakatayaiva bhavatyasāviti cet| na| vyāhatatvāt, yato na bhavatītyabhāva ucyate sa kathaṁ bhavatīti vyapadiśyate ?| pratiṣṭhitena kenacid rūpeṇa svajñānātmanyapratibhāsanāt na bhava iti cet| atyantaparokṣāṇāṁ cakṣurādīnāmabhāvatāprasaṅgaḥ| na| teṣāṁ jñānaheturūpatayā pratibhāsanāt iti cet| na| asyāpi bhavitṛrūpatayā'vabhāsanāt| sarvvarūpavivekasya ca kathaṁ bhūtyā sambandhaḥ ?| kenacid rūpeṇonmajjanaṁ hi bhavanam| jñānaviṣayatayā'syāpi ca teddheturūpatayā'vabhāsanasya tulyatvāt, ahetośca viṣayatvāyogāt| asmākaṁ tvabhāvabuddhyaḥ svavāsanāparipākānvayā nirvviṣayā eva| abhāvasya ca bhavitṛtve kathaṁ praryudāsāt prasajyapratiṣedho bhidyeta| asadrūpasya vidhānena paryudāsāt sa bhidyata iti cet| na| asadrūpsya bhavanavirodhāt| bhavatīti hi bhūtyā sattayā'bhisambadhyate| tatra kathaṁ sadrūpasya vidhānam ?| paryudāsa evaiko nañarthaśca syāt, sarvvatra vidheḥ prādhānyāt| so'pi vā na bhavet| yadi hi kiñcit kutaścit nivartyeta tadā tavdyatireki saṁspṛśyeta tatparyudāsena| tacca nāsti| sarvvatra nivṛttirbhavati ityukte vastvantarasyaiva kasyacit vidhānāt| tathā'nena vastvantaramevoktaṁ syāt, na tayorvvivekaḥ| aviveke ca na paryudāsaḥ| aprastutābhidhānaṁ ca syāt| bhāvanivṛttau prastutāyāṁ asadātmano vastvantarasyaiva vidhānāt| na cāsya svarūpeṇāsadātmakatvam, svarūpeṇāpyasataḥ kāryatvavirodhāt| pararūpeṇa tu sarvvameva vastvasadātmakamiti nāsya ghaṭādeḥ kaścid viśeṣaḥ| bhavatu vā'yamabhāvo'gnyādibhyastabhdāve kimiti nopalabhyante kāṣṭhādayaḥ ?| tathā hi-agnyādīnāmanyakriyāyāṁ caritārthatvādanivṛttā eva tebhyaḥ indhanādayaḥ prāgvadupalabhyeran| tadupamarddena dhvaṁsasyotpatteḥ iti cet, kathaṁ tadupamarddaḥ ?| na tāvat pradhvaṁsābhāvena, indhanasattākāle tasyābhāvāt| nāgnyādibhiḥ, dhvaṁsāvirbhāva eva teṣāṁ vyāpāropagamāt| na cotpannaḥ pradhvaṁsābhāva indhanādīn vihanti, yaugapadyaprasaṅgāt| dhvaṁsena vināśane ca vikalpatrayasya tadavasthatvāt| tataścānavasthā| sa eva dhvaṁsa indhanāderagnyādijanmā nivṛttiḥ, ato'syānupalabdhiriti cet| kathamanyo'nyasya nivṛttiḥ ?, atiprasaṅgāt| yadi cāyaṁ hetumāṁstabhdedādātmabhedaṁ kiṁ nānubhavati ?| śāliyavāṅkurādayo'pi kāraṇabhedādevātmabhedamatyantavilakṣaṇamanubhavanto'dhyakṣata evāvasīyante| na tvevamanapekṣitabhāvāntarasaṁsarggaḥ cyutimātralakṣaṇo dhvaṁsaḥ| tasyābhighātāgnisaṁyogādikāraṇabhede'pi tuccharūpatayaikarūpasya svajñānātmanyavabhāsanāt| nahi bhāvaśūnyatāṁ vihāyāparaṁ tatra kiñcid rūpamīkṣāmahe| vistarataścaitat kṣaṇabhaṅgasiddhau vicāritamityāstāṁ tāvadiha| tasmādagnyādisaṁyogakāle “na tasya kiñcid bhavati na bhavatyeva kevala” mityevopagantu yuktam| yato nāyaṁ kasyacid bhāvena naṣṭo nāma kintu yataḥ svayamasthirarūpatayā bhūtastato naṣṭo nāma| tena nāsyā'bhavanam anyadvā kiñcid bhavati| tathā ca bhavanadharmmaṇaḥ kasyacidabhāvād bhāvaṁ bhavantaṁ kutaścinna karotīti kriyāpratiṣedha evāgnisaṁyogādeḥ syāt| “evaṁ ca” sati “karttā” agnisaṁyogādiḥ “na bhavati ityakarturahetutvamiti” tasmā “nna vināśahetuḥ kaścit|”
[14. vaiyarthyādapi vināśe hetvayogaḥ|]
na kevalamasāmarthyāddhināśahetvayogaḥ, kintu “vaiyarthyācca” tadevāha- “yadi svabhāvato naśvaro” naśanaśīlaḥ svātma“nyanavasthāyī” sthātumaśakto yathā sūcyagre sarṣapaḥ “tasya na kiñcinnāśakāraṇaiḥ”| kiṁ kāraṇam ?| “svayaṁ nāśāt”| “tatsvabhāvatayaiva” asthirasvabhāvatayaiva| nahi prakṛtyaiva sthātumaśakte sūcyagre sarṣape tadasthitaye prayāsaḥ phalavān bhavet|
atraiva vyāptimādarśayati-“yo hi” ityādi| “na punaḥ tabhdāve” tatsvabhāvatve janakāt heto “rhetvantaramapekṣate|” “na hi prakāśādayaḥ” ityādinā dṛṣṭāntavivaraṇam| tadātmatāyā hetvantarānapekṣaṇena vyāptiṁ tādātmyasādhakena pramāṇena darśayati- “tadātmano” yo yasya svabhāvaḥ tatsvabhāvasya “tādātmyābhāve” hetvantaramapekṣamāṇasya svahetornniṣpannasyāpi tatsvabhāvatvābhāve “nairātmyasya” niḥsvabhāvatāyāḥ prasaṅgāt| “tadvat” prakāśādivat “na punaḥ” paścāt “tadātmatāyāṁ” asthitidharmmātmatāyāṁ “hetvantaramapekṣata” iti pramāṇaphalam| “asthitidharmmā cet” naśvarasvabhāvaścet| “svabhāvataḥ” svahetubhyo “niṣpanno” bhāva iti pakṣadharmmopasaṁhāraḥ| viruddhvyāptopalabdhiśceyam, hetvantarāpekṣānapekṣayoḥ parasparaparihārasthitalakṣaṇatayā virodhāt, hetvantarānapekṣayā ca tatsvābhāvatāyā vyāptatvāt|
[15. svato vinaśvaratvasādhakahetāvanekāntadoṣoddhāraḥ|]
atra ca paraspa vacanāvakāśamaśaṅkayāha-“bījādivat” ityādi| “syādetat” ityādinā etadeva vibhajate “kevalā na janayanti” iti| kutaḥ ? iti cet, salilakṣityādeḥ svahetuvyatiriktasyāṅkurādijananasvabhāvānāmapi bījādīnāṁ tadātmatāyāmapekṣaṇāt| tataśca na punastabhdāve hetvantaramapekṣanta ityanekāntaḥ| “tadvad bhāvo'pī”ndhanādiḥ svahetornnaśvarātmā niṣpanno'pi “vināśe” vinaśvarātmatāyāṁ syāditi dārṣṭāntikam| “na” bījādivadanekāntaḥ| kutaḥ ? “tatsvabhāvasya” aṅkurādijananasvabhāvasya bījāderaṅkurādijananāt, tadātmatāyāṁ hetvantarānapekṣaṇāt| yaśca kṣityādīkamapekṣamāṇo na janayati kuśūlādyavasthaḥ tasya “ajanakasya ca atatsvabhāvatvāt” aṅkurādijananasvabhāvatvābhāvāt| tatra tadātmatālakṣaṇo hetuḥ na vartata eveti na tenānekāntaḥ|
[16. pratyakṣeṇa bādhāt na pratyabhijñayā sthiraikabhāvasiddhiḥ|]
nanu pratyabhijñāpratyakṣata eva bijādīrekasvabhāvo lakṣyate| tatra kuto'yaṁ janasvabhāvatvājananasvabhāvatvalakṣaṇo bhedaḥ ? yato'nekānto na syāt| na cāpramāṇaṁ pratyabhijñā, “tatrāpūrvvārthavijñānam” ityādipramāṇalakṣaṇayogāt, satsamprayogeṇendriyāṇāṁ bhāvataśca pratyakṣameva pratyabhijñānam| na ca pratyakṣād gariṣṭhaṁ pramāṇamasti, yatastadviṣayasya bhedasiddhyā bādhāmanubhavadapramāṇametat syāt ityāśaṅkayāha-‘ata eva’ janakatvājanakatvādeva viruddhadharmmādhyāsāt ‘tayoravasthayoḥ’ janakājanakāvasthayoḥ bījādeḥ “vastubhedaḥ” svabhāvabhedo “niśceyaḥ”adhyavasātavyaḥ| yathā hi śālibījaṁ tadaṅkurajananasvabhāvaṁ tabhdāve śālyaṅkurabhāvadarśanāt pratyakṣato'vagamyate, yavabījaṁ cātajjananasvabhāvam tabhdāve śālyaṅkurānupalabdhyā tadviviktayavabījagrāhipratyakṣarūpayā pratīyate tathā'trāpyavasthādvaye śālibījasya tadaṅkuraviviktāviviktāvasthāgrāhipratyakṣabalādeva svāṅkurajanakājanakasvabhāvatā kinna niścīyate ?| iṣyata evāvasthayorbhedo'vasthāvatastvabheda iti cet| na| tasyāvasthārūpavivekinā rūpāntareṇa pratyakṣe pratibhāsanaprasaṅgāt| na hi yadanātmarūpavivekena svajñāne na pratibhāsane tasya pratyakṣatā yuktā| avasthā tadvatoḥ svabhāvabhedābhāvāt kathaṁ rūpāntareṇa pratibhāsanam ? iti cet| nanvavasthābhyo'navāptarūpabhedasyāvasthānāmivātmanastabhdede satyabhedo na saṅgacchate| tataścāsyāvasthānāmivātmabhedamanubhavataḥ kathamavasthātṛtvam ?| avasthābhede'pyabhinnarūpasya tathā vyavasthānāt kathañcibhdedasyāpi bhāvādadoṣa iti cet| yadi yamātmānaṁ purodhāya ‘ayamavasthātā, avasthāścemāḥ’ iti bhaṇyate tenāvasthātadvatorbhedastadā bheda eveti ‘kathañcit’ ityandhapadametat| tato'sya pratyakṣatāyāṁ anātmarūpavivekinā rūpāntareṇāvabhāsanaprasaṅgo na nivarttate| atha tenātmanā'bhedaḥ| avasthāvabhdedaprasaṅgo'vasthātuḥ, tadvadavasthānāmabhedasya vā| tayorapi kathañcid bhedābhedāviti cet| tayostarhyavasthātadvadātmanorbhedavatoḥ kathañcidanimittaṁ rūpāntaramiṣṭaṁ syāt| tathā ca tasyāpi tābhyāṁ kathañcibhdedaḥ, anyathā tadekasvabhāvādatyantamabhedādavasthātadvatoḥ parasparamatyantaṁ bhedābhedau prasajyeyātām| rūpāntarasya kathañcibhdede tannibandhanamaparaṁ rūpam, tathā'syāpi tadanyad ityaparimitarūpataivaikaikasya vastunaḥ samāsajyeta| na cāparimitarūpapratibhāsi pratyakṣamanubhavāmaḥ| ananubhavantaśca kathaṁ tatkalpanayā''tmanaivātmānaṁ vipralabhemahi ?| tasmādavasthārūpavivekenopalabdhilakṣaṇaprāptasyānupalambhād aparimitarūpatāprasaṅgācca kathañcibhdedābhedavato'vasthāturasattvameva| tāścāvasthā janakājanakasvabhāvabhedavatyaḥ pratyakṣata evāvagamyanta iti tadekatvādhyavasāyi pratyabhijñānaṁ tabdādhāmanubhavat kathaṁ pramāṇaṁ syāt ?, yato bījādināmaṅkurādijananasvabhāvānāmapi tadātmatāyāṁ hetvantarāpekṣaṇāt prāktanasya hetoranaikāntikatā bhavet|
bhavatu vā'vasthātā kaścit, tasyāpyetadeva bhedaṁ sādhayati| tathā hi- “tayoḥ” janakājanakāvasthayoriti saptamīdvivacanametat tadā bhavati| tadayamartho-janakāvasthāyāmajanakāvasthāyāṁ ca “vastunaḥ” dharmmilakṣaṇasya “bhedaḥ” svabhāvanānātvam “ata eva” janakājanakasvabhāvatvādeva pratyakṣāvasitāt “niśceyaḥ” niścayalakṣaṇastatra vyavahāraḥ kartavyaḥ, viṣayasya viruddhadharmmādhyālasakṣaṇasya darśanāditi|
na ca śākyate vaktum-avasthā evāṅkurādijananasvabhāvā nāvasthātā iti| tasya sarvvasāmarthyavirahalakṣaṇasyāsattvaprasaṅgāt| tato yad ekarūpatayā pratyabhijñānaṁ bhāveṣu tat pūrvvottarakālayorjanakājanakasvabhāvabhedavyavasthāpakapratyakṣanibandhanāmanubhavadvādhāṁ kathamiva pramāṇaṁ syāt ?| tatpratibhāsinaścābhinnarūpasyālīkatve'kṣasamubhdavāmapi vṛttimanubhavato'sya satsamprayogajatvābhāvāt taimirikādidhiyāmiva kutaḥ pratyakṣatā ?| na cārthakriyānibandhanaṁ rūpamapāsya bījāderaparaḥ paramārthataḥ svabhāvo'sti, yasyādhigamāt pratyabhijñānaṁ pramāṇaṁ bhavet, arthakriyāsāmarthyalakṣaṇatvāt paramārthasataḥ| tasmāt sadṛśāparabhāvanibandhana evāyaṁ keśakadalīstambādiṣvivākārasāmyatāmātrāpahṛtahṛdayānāṁ bhrānta eva tattvādhyavasāyo mantavyaḥ| tataḥ sato'pi pratikṣaṇaṁ bhedasyānupalakṣaṇaṁ bālānām| yadā tu vidhurapratyayopanipātād visadṛśāparabhāvaprasavaḥ tadā'sya tattvādhyavasāyī pratyabhijñāpratyayo na bhūtimavalambate| na ca tadekākāraparāmarśapratyayajanakatvādaparaṁ sādṛśyam| bhedā'viśeṣe'pi ca svahetubalāyātaprakṛtivaśāt kecidevaikākāraparāmarśapratyayalakṣaṇāmarthajñānādilakṣaṇāṁ vā'rthakriyāṁ kurvvanti nāpara iti vipañcitaṁ pramāṇavārtika eva śāstrakṛteti neha prapañcyate|
[17. anumānenāpi pratyabhijñāyā bādhāt na tataḥ sthirabhāvasiddhiḥ|]
avaśyaṁ ca bījāderjanakājanakāvasthayorvvastubhedo yathokto'vagantavya iti darśayitumanamānamabhedasya bādhakamāha-“bhāvānāṁ” bījādīnāṁ svakāryajanako yaḥ “svabhāvaḥ” tasya teṣu satsu “anyathātvābhāvāt” kadācidajanakatvāsambhavāt “tatsvabhāvasya” aṅkurādijanakasvabhāvasya “paścādiva” salilādikāraṇasannidhāna iva “prāgapi” kuśūlādyavasthitikāle'pi svakārya “jananaprasaṅgāt”| tathā hi-salilādisannidhāne'pi bījādiḥ svarūpeṇaiva kāryaṁ karoti, na pararūpeṇa| yaścāsya tadākāryajanakaḥ svabhāvaḥ, sa cet prāgapyasti, ‘sa evāyam’ iti pratyabhijñāyāṁ puro'vasthāyino janakasvabhāvasya prācyarūpābhedādhyavasāyāt, tataḥ kimiti prāgapi tatkāryaṁ na kuryāditi ?| prayogaḥ-yad yadā yajjananasvabhāvaṁ tat tadā tajjanayatyeva| ajanakasya janakatvasvabhāvavirodhāt| anyasyāpi vā tatsvabhāvatāpatteḥ| yathā-tadeva bījādikaṁ salilādisannidhikāle| kuśūlādyavasthāsvapi cedaṁ bījādikaṁ svakāryajananasvabhāvameva pratyabhijñayā vyavasthāpyata iti svabhāvahetuprasaṅgaḥ| na ca janayati| tasmānna tajjananasvabhāvamiti| viparyayaprayogaḥ-yad yadā yajjananasvabhāvaṁ nirvvarttyaṁ kāryaṁ na janayati na tat tadā tajjananasvabhāvam, tadyathā-śālyaṅkurajananasvabhāvanirvartyaṁ kāryamajanayat kodravabījam| na janayati ca salilādikāraṇasannidheḥ prāk tatkāryajananasvabhāvanirvvarttyaṁ svakāryaṁ bījādikamiti vyāpakānupalabdhiḥ| tato'numānato'pi bādhāmanubhavat pratyabhijñānaṁ kathaṁ pramāṇaṁ syāt ?|
nanu cānena bādhyamānasyānumānasyāprāmāṇyāt kathaṁ bādhakatvam ?| aniścitapramāṇabhāvena kuto bādhā ?| nāpi itaretarāśrayatvam| nahi pratyabhijñānasyāprāmāṇyādetadanumānaṁ pramāṇam, kintu svasādhyapratibandhāt| sa ca viparyaye bādhakapramāṇabalānniścita iti|
[18. pratyakṣasyānumānāt garīyastvanirāsaḥ|]
na pratyakṣādanyad gariṣṭhaṁ pramāṇamiti cet| na| pratyabhijñāyāḥ pratyakṣatvāsiddheḥ| na hīyamanumānena pratyakṣātmikā satī bādhyata iti brūmahe| kiṁ kṛtaṁ ca pratyakṣasya garīyastvam ?| tadvayarthasyāsambhave'bhāvāt pramāṇamucyate taccānumānasyāpyarthapratibaddhaliṅgajanyatayā samānamiti nāsya kaścidviśeṣaḥ| yadi cānumānavirodhamaśnuvānāpi pratyabhijñā pramāṇaṁ tadā''kārasya sāmyāt tadekatāṁ pratiyatī nīletarakusumādeḥ [pratītiḥ] kiṁ na pramāṇam ?| nahi kusumaphalādikāryadarśanonnīyamāno bhedaḥ pratyakṣatastathābhāvamanubhavati| vistarataśca pratyabhijñāprāmāṇyanirāsaḥ kṣaṇabhaṅgasiddhāveva vihita ityāstāṁ tāvadiha|
“yataḥ evam” uktena prakāreṇa janakājanakāvasthayoḥ bījādervvastubhedaḥ “tasmād yo'ntyo'vasthāviśeṣo” yadanantaraṁ aṅkurādikāryaprasavaḥ “sa evāṅkurajananasvabhāvaḥ”, kāryadarśanonnīyamānarūpatvāt tajjananasvabhāvatāyāḥ|
yadi tarhi sa evāṅkurajananasvabhāvaḥ, pūrvvabhāvināmavasthābhedānāmatajjananasvabhāvatvāt kathaṁ teṣu tatkāraṇavyapadeśaḥ ? aṅkurārthibhirvvā tadupādānam ? ityata āha-‘pūrvabhāvinastu’ kuśūlādyavasthitikālabhāvinastu “avasthāviśeṣā aṅkukāraṇasyā”ntyasyāvasthāviśeṣasya “kāraṇāni” pratyayāntaropadhīyamānaviśeṣebhyaḥ paramparayā “tebhyastadutpatteḥ”| atasteṣūpacārataḥ kāraṇavyapadeśo'ṅkurārthibhiścopādānam| yatastatsvabhāvasya bījāderjananaṁ na hetvantarāpekṣam, yajjānakamapekṣate na tasya tajjanasvabhāvatvam iti| “tasmānnānekānto” bījādivat ‘tatsvabhāvatvāt’ ityasya hetoḥ ityupasaṁhāraḥ|
tadevaṁ yadā tāvat pratyabhijñānaṁ pratyakṣapramāṇatayā sthairyasiddhaye parairūcyate bījādivadanekāntaṁ pratipādayitum, tadā tasyoktena prakāreṇa pratyakṣānumānābhyāṁ bādhyamānatvāt tadātmatā nāstīti kutastata ekatā bhāvānām ?, yato'nekāntaḥ syāditi pratipāditam| yadā tu pratyabhijñāyamānatvāt pūrvvāparakālayorekasvabhāvā bījādaya iti hetutayocyate paraiḥ, tadā'yamasiddho hetuḥ| na ca sa pakṣe kvacid varttata ityāha- “kṣaṇikeṣu bhāveṣu” asmābhiriṣyamāṇeṣu “aikyābhāvā”diti sambandhaḥ|
[19. tatsvabhāvatvāt ityatra punarapi anekāntadoṣodvāraḥ|]
atha yasyāpi kṣaṇikā bhāvāstasyāpi bījādīnāṁ pratikṣaṇamaikyābhāve'pi viśeṣānupalakṣaṇādantyakṣaṇavat sarvveṣāṁ janakasvabhāvānāmapi tabhdāvaṁ prati salilādyapekṣatvāt tadavasthamanaikāntikatvam ityāśaṅkayāha- “aparāparotpatteḥ” kṣaṇikairapi nānekāntaḥ, aparebhyo'parebhyaśca pratyayebhyaḥ pratikṣaṇamutpatteḥ kṣaṇikānāṁ bhinnaśaktitvādantyakṣaṇavajjanakasvabhāvatāvirahāt kutastairapyanekāntaḥ syāt ?| na hi kāraṇabhedopadhīyamānajanmanāṁ viśeṣānupalakṣaṇe'pyabhinnasvabhāvatā yuktā, hetu bhedānanuvidhāne'hetukatāprasaṅgāt| tathā ca vakṣyati-‘aparāparapratyayayogena pratikṣaṇaṁ bhinnaśaktayaḥ santanvantaḥ saṁskārā yadyapi kutaścit sāmyāt samānarūpāḥ pratīyante tathāpi bhinna eva eṣāṁ svabhāvaḥ, tena kiñcideva kasyacit kāraṇam’ iti|
yaduktaṁ ‘tatsvabhāvasya jananāt’ ityasyānekāntamubhdāvayannāha paraḥ-“te” bījakṣityādayaḥ “antyāḥ” ante bhavāḥ pratyekamaṅkurajanane ‘samarthāḥ’ khaṇḍaśaḥ kāraṇebhyaḥ kāryotpādābhāvād bhavabhdiriṣyanta iti “kinna janayanti pratyekam” ?| tataścaiṣāmeka eva kaścidaṅkuraṁ janayati, tadanye tu tatsvabhāvā api na janayantīti ‘tatsvabhāvasya jananāt’ ityanekāntaḥ| tadvat kuśūlādyavasthā api bījādayo'ṅkurādijananasvabhāvā api na jānayiṣyantīti tairanekāntaḥ tadavastha eveti manyate paraḥ|
atrāha-“iti” yadevaṁ tvaṁ manyase| pareṇa sāmānyenābhidhānāt sāmānyenaivottaramāha- “janayantyeva” “nātra” svakāryajanane “anyathābhāvaḥ” ajanakatvamāśaṅkanīyam| kutaḥ ? “svabhāvasyāvaiparītyāt”| yai hi na janayeyurjananasvabhāvā eva na syuḥ| tatsvabhāvāśceṣyanta ityavaśyaṁ janayanti, tathā ca kuto'naikāntaḥ ? iti bhāvaḥ|
[20. ekekaiva samarthena kāryajanane pareṣāmanupayogamāśaṅkaya taduddhāraḥ|]
pratyekamantyānāṁ janakatve kāryasyaikena jananādapareṣāmupayogasya nirvviṣayatvādajananameveti manyamāna āha paraḥ-“teṣu” antyeṣu “sahakāriṣu” saha-yugapat karaṇaśīleṣu “samarthasvabhāveṣu” tatkāryakriyāyogyeṣu abhyupagamyamāneṣu satsu “kāryasyaikenaiva janitatvāt ko'parasyopayogaḥ ?” naiva kaścit| tat kimucyate ‘janayantyeva’ iti ?| etat pariharati-‘na vai’ naiva “bhāvānāṁ” bījādīnāṁ kācit “prekṣāpūrvvakāritā” buddhipūrvvakāritā, “yataḥ” prekṣāpūrvvakāritvāt ‘ayamasmāsvanyatama eko'pi samarthaḥ kāryajanane, kimatrāsmābhiḥ karttavyam ?’ ityālocya “apare nivarteran” audāsīnyaṁ bhajamānāstatkāryajanane na vyāpriyeran| yasmāt “te” bījādayo bhāvāḥ “nirabhiprāyavyāpārāḥ” paryālocanāśūnyavyāpārā ekata utpadyamāne “kārye sarvva eva vyāpriyante”| bhavanadharmmaṇi ca kārye teṣāṁ prāgbhāva eva vyāpāraḥ| tadanyasyāyogāt| yadi hi vyāpṛtādanya eva vyāpāraḥ tadā tata eva kāryotpādād vyāpāravataḥ kārakatvameva hīyate|
tasyāsau vyāpāraḥ tatastasya kārakatvam iti cet| nanvevaṁ vyāpāropayogasya kāryānupayogini tatropacārāt pāramārthikamasya kārakatvaṁ hīyeta| kaścāsya vyāpāreṇa sambandhaḥ ?| samavāyaścet| na| tasya prāgeva nirastatvāt| samavāyācca vyāpāravattve anyasyāpi tatkāryānupayoginastabhdāvaprasaṅgaḥ, samavāyasyeheti buddhihetorekatvena sarvvatra samānatvāt| abhimatenaiva vyāpṛtena tabdyāpārotpādanāt nātiprasaṅgaḥ iti cet| nanu tena tadutpādanaṁ tatra samavāyodevocyate| sa ca sarvvatra samānaḥ| yena ca pariśrameṇa vyāpāraṁ janayati tena kāryameva kinnotpādayati ? yena vyavadhānamāśrīyate| yathā ca svasannidhimātrenaivāyaṁ vyāpāraṁ janayati na vyāpārāntareṇa, anavasthāprasaṅgāt, tathā tata eva kāryamapītyuktaprāyam|
tasmād bhāvini kārye prāgbhāva eva kāraṇasya vyāpāraḥ| sa ca sarvveṣāmastīti sarvva eva kāryotpattau vyāpriyanta iti vyapadiśyante|
“tadapi kāryaṁ sarvvebhya eva jāyate” sarvveṣāṁ bhāva eva tabhdāvāt| na hi kāryasya kāraṇābhimatabhāva eva bhāvamantareṇāparaṁ janma| tathābhāve hi tatraiva kāraṇavyāpārāt kāryakriyaivaiṣāṁ na sambhavet| tataśca satsvapi kāraṇeṣu kathamasya bhāva upalabdhirvvā syāt ?| tatsambandhino janmanaḥ karaṇāt iti cet| na| asatā tena sambandhāyogāt| svata eva sattve vā janmārthānupapatteḥ| janmakāle copalabhyasyātmanaḥ prāgapi bhāvāt tathopalabdhiprasaṅgaḥ, rūpāntareṇa bhāve natasya bhāvaḥ syāt| rūpabhedalakṣaṇatvād bhāvabhedasya| tasmādupalabhyātmano janmanaḥ prāganupalambhādasattvam| tato'sya janmasambandhitā kutaḥ ?| tasmāt kāryamevābhūtvā hetubhāve bhavatīti bhāva evāsya tato janmeti sarvvebhyastat jāyate|
nanvekasyāpi tajjanane sāmarthyāt apareṣāṁ tatra sannidhilakṣaṇo vyāpāro vyartha eveti na tatrapareṣāṁ bhāvaḥ saṅgacchata iti cedāha-“svahetoḥ” kṣitibījasalilādisāmagrīlakṣaṇasya “pariṇāmaḥ” kāryotpādānuguṇaviśeṣavataḥ pratikṣaṇamupadhīyamānātiśayasya kṣaṇāntarasya prasavaḥ, tataḥ “upanidhiḥ” kāryadeśe sannidhānaṁ “dharmmo” yeṣāṁ te “tathābhavantaḥ” kāryadeśe sannidhīyamānāḥ “nopālambhamarhanti”- ‘ekasyāpyetatkāryakaraṇe samarthatvāt kimatra bhavantaḥ sannihitāḥ ?’ iti na paryanuyogamarhanti| na hi tadaparasannidhimantareṇa tatraikasyāpi bhāva upapadyate| kutaḥ ? “tatprakṛteḥ” tatprakṛtitvāt iti bhāvapradhāno nirddeśaḥ| kṣitibījasalilādisāmagrīpariṇāmajanyasvabhāvatvādekaikasya samarthasya tadabhāve kutaḥ kevalasya sambhavaḥ ?, sāmagrīśabdavācyaiḥ kāraṇabhedaiḥ samarthasvasvalakṣaṇāntarārambhāt| tataśca pratikṣaṇamupadhīyamānātiśayasyotpādāt kevalānāṁ ca tajjananasvabhāvavaikalyāt tadaparapratyayayogajanyasvabhāvatvāt samarthajanakasya hetoḥ| etacca yathāvasaraṁ tatra tatra vyaktīkariṣyati| tasmād yatsāmagrījanyasvabhāvo yo bhāvaḥ sa tatraikābhāve'pi kāraṇavaikalyānna sambhavatītyekasāmagrījanmanāṁ sahabhāvo niyataḥ| sarvveṣāṁ teṣāṁ bhāva eva kāryasya bhāvāt sarvva eva janayantīti ‘tatsvabhāvasya jananāt’ ityatra nānekāntaḥ iti|
yenābhiprāyeṇa ‘te'ntyāḥ samarthāḥ kinna janayanti’ ityuktaṁ taṁ prakaṭayannāha- “samarthāḥ” ityādi| siddhāntavādyapi ‘janayantyeva’ iti yadabhiprāyavatoktaṁ tamādarśayati- “na, tatraiva” ityādi| etadeva vyācaṣṭe- “tasyaiva” ityādi| ayamabhiprāyaḥ- ‘idamatra samartham, idamasamartham’ iti pratyakṣānupalambhasādhanābhyāmanvayavyatirekābhyāṁ vyavahriyate, anyanimittābhāvāt| tau cānvayavyatirekāvekatraiva kārye dṛśyete nāparāparatreti tasyaivaikasya janane samarthā gamyanta iti nāparaparajananam| te tu yadavasthā janayanto dṛśyante-kiṁ tajjananasvabhāvāstadaiva ? āhosvit prāgapi ? ityatra vivādaḥ| tatra prāgapi tatsvabhāvatve paścādiva prāgapi janaprasaṅga iti pratikṣaṇaṁ bheda ucyata iti|
[21. kāraṇabhedāt kāryabhedaṁ svīkurvabhdiḥ kṣapaṇakajaiminīyairanekāntasyobhdāvanam|]
punaranyathā kṣapaṇakajaiminīyā anekāntamubhdāvayanta āhuḥ-“bhinnaḥ” parasparavyāvṛttaḥ “svabhāvo” yeṣāṁ tebhyaścakṣurādibhyaḥ “sahakāribhyaḥ” yugapatkartṛbhyaḥ “ekasya” vijñānalakṣaṇasya “kāryasyotpattau” satyām, bahūni bhinnasvabhāvāni kāraṇāni kāryaṁ tvekamabhinnasvabhāvamiti “na kāraṇabhedāt kāryabhedaḥ syāt ”| tataścakṣurādayo na bhinnenātmanaikasya kāryasya janakā eṣṭavyāḥ| kintvabhinnameṣāmekakāryajanakaṁ sāmānyabhūtaṁ rūpamupeyaṁ yenābhinnaṁ kāryaṁ janayanti| tacca samagrāvasthāyāmeva tatkāryaṁ janayati na vyagrāvasthāyām| na caikaikābhāve tasyābhāvaḥ, sāmānyātmanaḥ kadācidabhāvavirodhāt| na ca tadā'syā'janakasvabhāvatā, janakājanakarūpavataḥ samagretarāvasthayorbhedaprasaṅgāt| tathā ca sāmānyātmanā hāniḥ| tato yadasya samagreṣu cakṣurādiṣu janakaṁ rūpaṁ tadekaikābhāve'pi vidyate na ca janayatīti ‘tatsvabhāvasya jananāt’ ityanekānta iti|
[22. siddhāntavādīnā dūṣaṇodvāraḥ|]
siddhāntavādyāha-“na, yathāsvam” ityādi| evaṁ manyate-kiṁ punaridaṁ kāraṇamabhimataṁ bhavataḥ ?| yadi pratyekaṁ cakṣurādikam; tadayuktam| sāmagrījanyasvabhāvatvāt kāryasya, tasyā eva kāraṇatvāt| nanu tadavasthāyāṁ pratyekameva sāmagrīśabdavācyānāṁ jananasvabhāvatvābhyupagamāt pratyekameva cakṣurādikaṁ kāraṇam| yadyevaṁ ko'yaṁ niyamo yadanekasmād bhavatā'nekena bhavitavyam viparyaye bādhakapramāṇābhāvāt, ekenaiva tat kāryaṁ kartavyamiti ca na niyamakāraṇamutpaśyāmaḥ| ekaṁ ca tatkāryaṁ karotīti kuto'vasitam ?| tabhdāve bhāvāt iti cet| anekatrāpi samānametat| taduktam-“tasyaiveikasya janane samarthāḥ nānyasya iti nāparāparajananam” iti| na cānekasmād bhavadanekaṁ prāpnoti| yato nāsmākaṁ bhavatāmiva kāraṇameva kāryātmatāmupaiti, yato'nekapariṇateranekarūpatvāt kāryasyānekatā syāt| kintu apūrvvameva keṣucit satsu bhavati| taccānekabhāva eva bhāvāt tatkāryamucyate tasya kuto'nekatāprasaṅgaḥ?| yattvabhinnaṁ rūpaṁ janakamucyate tasyaikasthitāvapi bhāvāt tatkāryajananasvabhāvācca tataḥ kāryaprasavaprasaṅgaḥ, tadanyasannidhau tasya viśeṣābhāvāt tadāpi vāna janayet| tasmād yeṣuṁ bhāvābhāvavatsu kāryaṁ bhāvābhāvavad dṛṣṭaṁ ta eva viśeṣā janakā iti kuto'nekāntaḥ ?|
atha sāmagrīṁ kāraṇamāśrityocyate ‘na kāraṇabhedāt kāryabhedaḥ syāditi’, “tanna”, “yathāsvaṁ” yasyāḥ sāmagryāḥya ātmīyaḥ svabhāvastabhdedena “tadviśeṣopayogataḥ” tasya-vijñānalakṣaṇasya kāryasya, viśeṣāḥ-sāmagrībhedād bhinnāḥ svabhāvāḥ, teṣūpayogataḥ tadupayogaiḥ bhinnasāmagrīvyāpāraiḥ kāryāḥ ye svabhāvaviśeṣāḥ- kāryāṇāṁviśiṣṭāḥ svabhāvāḥ teṣāmasaṅkarātparasparavyāvṛttarūpatvāt| sāmagrībhedād bhinnarūpataiva kāryāṇāmiti kathanna kāraṇabhedād kāryabhedaḥ syāt ?| tathā hi-ekā sāmagrī manaskāratatsāgduṇyādilakṣaṇā, tato vikalpavijñānamātraṁ jāyate; aparā manaskārendriyamātralakṣaṇā, tato bhrāntendriyavijñānasambhavaḥ; tadanyā viṣayendriyamanaskārātmikā, tato'pyabhrāntavijñānasambhūtiriti bhinnasāmagrījanmanāṁ kāryasvabhāvaviśeṣāṇāmasāṅkaryādastyeva sāmagrīlakṣaṇakāraṇabhedāt kāryāṇāṁ bheda iti|
nanu yadā viṣayendriyamanaskārebhyo vijñānasambhavaḥ tadā teṣāmupayogaviṣayasyaikatvāt kathamasāṅkaryam ?| tathāvidhasya sāṅkaryasyeṣṭatvāt adoṣaḥ| taduktam-“tatraivaikatra sāmarthyāt” ityādi|
kathaṁ tarhi teṣāṁ tajjanakatvam ?, yadi tabhdedāt na bhidyate kāryam| kiṁ nu vai samagrāṇāmanyānyakāryajananena janakatvam yatastadabhāve tanna syāt| janakatvaṁ hyeṣāṁ tabhdāva eva kasyacid bhāvāt| tatraikasyānekasya vā bhāve teṣāmekānekajanakatvamucyate|
[23. ekasāmagrījanyeṣvapi kāryeṣu bhedopapādanam|]
nanvekasyāḥ sāmagryā anekasya bhāve sāmagryantarajanyebhyo bhavatu bhedaḥ, parasparatastu katham ?| tadatadrūpahetujatvāddhi bhāvāstadatadrūpiṇa iṣyante| tatra yadā cakṣūrūpamanaskārebhyo vijñānajanma tadā cakṣūrūpakṣaṇayorapi bhāvād vijñānenābhinnahetujatvāt tayorvvijñānātmatā, vijñānasya vā tadrūpatā kathaṁ na prasajyeta ?| āha ca-
“tadatadrūpiṇo bhāvāstadadrūpahetujāḥ|
tadrūpādi kimajñānaṁ vijñānābhinnahetujam||” iti|
naiṣa doṣaḥ| teṣāṁ yathāsvaṁ svabhāvabhedena nimittopādānatayā tadupayogāt| manaskāro hi vijñānasyopādānakāraṇam| cakṣuṣastu svavijñānajananayogyasya janamani sahakārikāraṇam| evamitaratrāpi yathāyogamvācyam| tato'nyādaśī sāmagrī cakṣuḥkṣaṇasya janikā, anyādaśī ca vijñānāderiti tadvailakṣaṇyādeva kāryāṇāṁ vailakṣaṇyam|
syādetat-sarvveṣāmanvayavyatirekāvanuvidhīyete tadā cakṣurādikṣaṇairiti kuto'yaṁ bhedaḥ-ihopādānabhāve bheda(bhāveneda)mupayujyate, anyatra tu sahakāribhāveneti ?| bodharūpatāderanukārānanukārābhyāṁ tabhdāve vyabhicārāvyabhicārataśca| tathā hi-vijñānaṁ manaskārasya bodharūpatāmanukaroti, na cakṣurāderjarā(ḍā)dibhāvam| evamanyadapi pratyeyam| niyamena ca vijñānamātrabhāve samanantarapratyayasya vyāpāro na cakṣurādeḥ| cakṣuḥkṣaṇāntarodaye ca pūrvvabhāvinaścakṣuṣo na svavijñānayogyatāhetoḥ samanantarapratyayasya| evaṁ rūpasyāpi vācyam| tasmādavasthābhede'pi yad ekākāraparāmarṣa(rśa)pratyayanibandhanatayā svasantatipatitakāryaprasūtinimittaṁ tad upādānakāraṇaṁ yat santānāntare prāgavasthāpekṣaviśeṣodayanibandhanaṁ tat sahakārikāraṇam| sā ceyaṁ bhāvānāṁ svahetuparamparayātā prakṛtiryayā kiñcit kāryaṁ svasantānavyavasthānibandhanaṁ janayantyaparaṁ ca santānāntaravyapadeśanibandhanamiti tasyā eva sāmagryā avāntaraviśeṣakṛtatvāccakṣūrūpavijñānakṣaṇānāṁ parasparato vailakṣaṇyaṁ na virudhyate|
[24. kāraṇānekatve'pi kāryasyaikatvaṁ sāmagrībhede ca kāryabhedaḥ|]
tasmād yadi ‘kāraṇabhedāt’ kāraṇānekatvāt “kāryasya bhedaḥ” anekatvaṁ tadā pratibandhābhāvādanekāntaḥ| na ca tadabhyupagamyata iti na kācit kṣatiḥ|
atha sāmagrīlakṣaṇasya kāraṇasya bhedaḥ sāmagryantarād vailakṣaṇyaṁ kāryasyāpi bhedo'tatkāraṇebhyo bhinnasvabhāvatocyate| tadā tasyeha bhāvāt kathaṁ na kāraṇabhedāt kāryabhedaḥ syāt ? iti abhiprāyavatā ‘na’ kāraṇabhedāt kāryabhedo na syāt| kutaḥ ?| “yathāsvam” ityādyabhihitam|
ubhayaṁ caitat kāryeṣu pramāṇaparidṛṣṭamiti darśayannāha- “yathā” ityādi| mṛtpiṇḍādibhyo hi bhavato ghaṭasya na kāraṇānekatve'pyanekarūpatā| nā'pi sāmagryantarajanyādabhinnasvabhāvatetyudāharaṇārthaḥ| tatra sāmagryantarajanyāt tāvad bhedaṁ darśayati-“mṛtpiṇḍāt” ityādi| iha mṛtpiṇḍakulālasūtrāṇi vyagrasvabhāvāni kāraṇāntarasahitāni iṣṭakādilakṣaṇāni tadanyajanyebhyo'bhinnasvabhāvāni yāni kāryāṇi sādhayanti tebhyo vilakṣaṇameva samagrāṇi ghaṭātmakaṁ kāryaṁ janayanti| tathā hi-kulālādinirapekṣo mṛtpiṇḍaḥ tadanyajanyād vṛkṣādervilakṣaṇamevopādānabhāvena mṛdātmakaṁ kāryaṁ janayan dṛṣṭaḥ| kulālādisahito'pi tadātmakameva ghaṭam| taktāraṇāhitaviśeṣaśca kevalamṛtpiṇḍād bhinnasvabhāvatayā taktāryādapīṣṭakādervvilakṣaṇameva karoti| evaṁ kulālādikamapi tadanyopādānasahitaṁ sahakāribhāvena yatkāryaṁ karoti tadvilakṣaṇameva mṛtpiṇḍasahitaṁ tatkāraṇāhitaviśeṣaṁ ghaṭātmakaṁ kāryaṁ janayatīti samudāyārthaḥ| tatra mṛtpiṇḍād bhinnaḥ svabhāvo ghaṭasya ye tadanyopadānakāraṇatayā mṛtsvabhāvā na bhavanti vṛkṣādayastebhyo bhavati| “kulālāt” mṛtpiṇḍopādānāhitātiśayāt sahākāribhāvenopayujyamānāt “tasyaiva ghaṭasya” mṛtpiṇḍopādānatayā mṛdātmanaḥ sataḥ “saṁsthānaviśeṣaḥ” pṛthubudhnodarādyākāraḥ tadātmatayā tadanyebhyo yeṣāṁ mṛtpiṇḍastadanyanimittasahita upādānamiṣṭakādīnāṁ tebhyo bhinnaḥ svabhāvo bhavati| “sūtrāt” mṛtpiṇḍakulālakāraṇāhitaviśeṣāt tasyaiva ghaṭasya “mṛtsaṁsthānaviśeṣātmano” mṛtpiṇḍakulālayostajjananasvabhāvatvāt ghaṭasya tadrūpayogāt “tayośca” sūtrakāraṇopahitaviśeṣayostannirapekṣāvasthāto bhinnātmakatayā “cakrādervvibhakto” vichinnaḥ “svabhāvo bhavati” tasmādanu[krā]ntakāraṇatrayajanyo ghaṭaḥ tadanyasmādekaikakāryād dvidvikāryācca bhinnasvabhāva eva jāyata iti sāmagrībhedād bhinnānyeva kāryāṇi parasparamasaṅkīrṇṇasvabhāvāni bhavantīti tadupayogakāryaviśeṣāsaṅkaraḥ siddhaḥ| tasya caikaikatadvasthābhāvikāraṇabhedānvayavyatirekānuvidhāyitayā khaṇḍaśo'nutpādācca| tedekaikajanyatve'pi vastutastadekaikasajātīyakāraṇāntarasannidhāvadṛṣṭasya| viśeṣasyetarasannidhau taddarśanāt ‘tajjanyo'yam’ iti tattvacintakairvvivecyate| yataḥ kāryaviśeṣārthino'nekakāraṇaparigrahaṁ kurvvanti parasparāhitopakārakāryaparamparayā vāñchitakāryajananayogyakāraṇasāmagrībhāvārtham| yata evaṁ sāmagrībhedād bhinnānyeveṣṭakācakrāvibhaktaghaṭatavdibhaktaghaṭalakṣaṇāni kāryāṇi bhavanti “tat” tasmāt “evam” uktena prakāreṇa kulālāt mṛtpiṇḍarahitādanyasāmagryantarbhūtāt na mṛtsvabhāvatā kasyacit kāryasya, mṛtpiṇḍakāraṇopakṛtātmana eva tasya tadviśeṣahetutvāt| na mṛdaḥ kevalāyāḥ tatsāmagrībahirbhūtāyāḥ saṁsthānaviśeṣaḥ kulālopādānopakṛtāyā eva mṛtsaṁsthānaviśeṣātmakakāryahetutvāt|
[25. sahakāryanekatve'pi kāryasya aikyam|]
tadevaṁ sāmagrībhedād bhedaṁ kāryasyodāharaṇe pratipādya sahakāriṇāmanekatve'pyanekātmatāvirahaṁ pratipādayannāha-“na ca tayoḥ” mṛtkulālayoḥ sahitayoḥ parasparopādānopakṛtātmanoḥ yaḥ śaktiviśeṣaḥ pratyayāntarasahitāvasthāto viśiṣṭā yogyatā tadviṣayasya tadanyāvasthāviṣayād bhede satyapi yathā tadanyasmād bhedaḥ, evaṁ “svabhāvena na bhedaḥ”| “svarūpato'pi na nānātvaṁ” nānekātmakatā “kāryasya”| tābhyāṁ janito yo viśeṣo mṛtsaṁsthānaviśeṣātmakaḥ sa eva tadanyasāmagrījanyād bhidyata iti bhedo asya|
kathaṁ punareta[d] jñāyate ‘tadanyasmādiva svabhāvato'pyasya bhedo nāsti’ ityata āha- “mṛtsaṁsthānayoḥ” ityādi| yadi hi mṛtkulālayoḥ tadavasthābhāvinoḥ “śaktiviśeṣaviṣayo” mṛtsaṁsthānaviśeṣātmako “bheda”stadanyasmādiva svarūpato bhidyeta tadā mṛtsaṁsthānayo “raparasparātmatayā” parasparātmatāviraheṇa kāraṇena saṁsthānaviśeṣeṇa mṛt na pratibhāseta, na mṛtsvabhāvena ca saṁsthāna viśeṣaḥ, yathā tadanyarūpeṇa| na hi yo yasya svabhāvo na bhavati sa tenātmanā svagrāhiṇi jñāne pratibhāsate, rūparasavat; jñānaṁ vā tadrūpavikalārthasāmarthyenotpadyamānaṁ tadrūpamanukartuṁ yuktam bhrāntatāprasaṅgena tadvaśādarthavyavasthānābhāvaprasakteḥ| tasmāt mṛtsaṁsthānayorekātmataiveti na kāraṇānekatvāt kāryasyānekātmakatā aikāntikī, yato bhinnasvabhāvebhyaścakṣurādibhyaḥ sahakāribhyaḥ ekakāryotpattivirodhādekarūpatayā teṣāṁ sādhāraṇaikakāryakriyā, bhinnarūpatayā vā sādhāraṇakāryakaraṇamiṣyeta| etaccaikasāmagryapekṣayaikakāryakartṛtvamucyate| paramārthatastu tatsāmagryantarggatānāṁ sajātīyasyā'pi kṣaṇāntarasyārambhāt sāmagryantarāvayavatvena ca kāryāntarasyāpi yathā ekapratyayajanitaṁ kiñcidekaṁ nāsti tathā'nekapratyayajanitamapīti kāraṇānekatvāt kāryānekatvopagame'pi na kācit kṣatiḥ| tata ekakāryāpekṣayā'nekatvaprasañjane sandigdhavyatirekatā, sāmānyena sādhane siddhasādhyateti ca|
[26. ahrīkādisaṁmatasya dravyaparyāyayoḥ bhedābhedapakṣasya nirāsaḥ|]
nanu ca mṛtsaṁsthānaviśeṣayorekasvabhāvatve'pyahrīkādibhiḥ saṅkhayādibhedād bheda iṣyate tatkathamanekapratyayajanitasyaikatve etadudāharaṇam syāt ?| sarvvatraiva hi dravyaparyāyayoḥ saṅkhayāsaṁjñālakṣaṇakāryabhedād bhedo deśakālasvabhāvābhedāccābheda iṣyate, yathā ghaṭasya rūpādīnāṁ ca| tathā hi-eko ghaṭaḥ rūpādayo bahava iti saṅkhyābhedaḥ| ghaṭaḥ rūpādayaḥ iti saṁjñābhedaḥ| anuvṛttilakṣaṇaṁ dravyannityaṁ ca, vyāvṛttilakṣaṇā bhedāḥ kṣaṇikāśca; jaiminīyasya tu kecit kālāntarasthāyino'pīti lakṣaṇabhedaḥ| ghaṭenodakāharaṇaṁ kriyate, rūpādībhiḥ punarvvasturāga iti kāryabhedaḥ| evaṁ sarvvatra dravyaparyāyoḥ saṅkhayādibhirbhedaḥ deśādibhistvabheda iti mṛtsaṁsthānayoḥ kathañcit bhedāt mṛtkulālābhyāṁ janitasya kāryasyānekatā'styeva| yathā tvekatā tathā tābhyāṁ tasya abhinnātmajanyataiveti yadanekakāraṇaṁ tadanekameva, yat punarekaṁ tat sahakāriṇāmabhinnarūpajanyatayaikakāraṇameveti na vyabhicāra iti|
tadayuktam| svabhāvato bhedānabhyupagame anyathā bhedāsiddheḥ anekasmādekakāryotpatterabādhanāt| svabhāvato bhedopagame vā'parasparātmatayā bhṛtsaṁsthānayoḥ saṁsthānamṛtsvabhavaviśeṣābhyāṁ tayorapratibhāsanaṁ durnnivāram| yadi hi svabhāvato na bhedo dharmmadharmmiṇoḥ, saṅkhayādibhedādapi naiva bhedaḥ| na hi pararūpāḥ bhidyamānā api saṅkhayādaya ātmabhūtamabhedaṁ bādhituṁ samarthāḥ|
saṅkhyābhedastāvadasamarthaḥ, ekasminnapi dravye bahutvena vyavahāradarśanāt| yathā gurava iti| na ca bahuvacanasya niyamenādarśanād rūpādayo'tra nimittam, rūpādinimittatve hi guruḥ iti na kadācidekavacanaṁ syāt| sambhavi dharmmirūpamātramabhidheyatvena vivakṣitam iti cet| na| tasyaikatvena vivakṣāyāṁ kārtsnyagauravayorapratitiprasaṅgāt| brīhaya iti ca jātivacane dharmmiṇo rūpādīnāṁ cānabhidhānāt na kiñciduttaram| ubhayarūpasya ca vastuno guruśabdavācyatvāt kathaṁ sambhavino dharmmirūpasyaikatvena vivakṣā ?| tataścaiko gururiti sāmānādhikaraṇyadarśanāt paryāyā apyekasaṁkhyāviṣayāḥ| te ca paryāyarūpeṇa bhidyante| tat kathaṁ saṁkhyābhedād bhedasiddhiḥ ? iti|
saṁjñā'pi saṅketanibandhanā| sa cecchāyattavṛttiriti kutastato'rthabhedaḥ ?| ekasminnapi ca saṁjñābhedadṛṣṭeḥ kathamasya bhedanimittatā ?| yathā indraḥ śakraḥ purandaraḥ iti| atrāpi indanāt śakanāt dāraṇācca śaktibhedo gamyata iti cet| na| samastasya kāryakartṛtvāt| na hi śaktireva indati śankoti dārayati ca| kiṁ tarhi ?| dharmmirūpamapi, tayorekasvabhāvopagamāt, śaknotyādipadaistadvācināṁ sāmānādhikaraṇyadarśanācca| na cāskhalavdṛttipratyayaviṣayatvādupacārakalpanā yukteti| yeṣāṁ ca paryāyāṇāṁ na kācidarthānugamamātrā tatra kiṁ vaktavyam ?|
lakṣaṇabhedo'pyahetuḥ asiddhatvāt| nahyeko bhāvaḥ kvacidapyanvayī siddha iti| tathā hi-na kūṭasthanityatayā nityaṁ dravyamahrīkairiṣyate, pariṇāmanityatopagamāt| sā ca purvottarakṣaṇaprabandhavṛttyā| nahyasya paryāyāṇāmivocchedaḥ tadrūpeṇa, paryāyā eva paryāyarūpeṇa nirudhyante na tu dravyamiti nityamabhyupagamyate| na ceyaṁ kūṭasthanityatā vā dravye sambhavati, paryāyavyatiriktasya dravyasyāsiddheḥ tasyopalabdhilakṣaṇaprāptasya tadvivekānupalakṣaṇāt| paryāyeṣveva tulyarūpakāryakartṛṣu dravyābhimāno mandamatīnām| na punastat tato vilakṣaṇamupalakṣyate|
kāryabhedastvasmān prati asiddha eva| rūpādīnāmeva keṣāñcit tatkāryakartṛtvāt| tathāpyabhyupagamyocyate-kāryaṁ hi dvividham| bhinnakālamabhinnakālaṁ ca| tatra pūrvvaṁ bhavati bhedanivandhanam yadīha sambhavet| tattu na sambhavati dharmmadharmmiṇostulyakālatvāt| abhinnakālastu kāryabhede'naikāntikaḥ, vibhaktapariṇāmeṣu paṭādiṣu sambhavāt| paṭādayo'pi hi vibhaktapariṇāmā anekaṁ kāryaṁ kurvanto dṛṣṭāḥ| na ca dharmmirūpeṇa bhidyante, ekasyānekakriyāvirodhābhāvācca| nahyatra kāraṇameva kāryātmatāmupaiti, yata ekasya kāraṇātmanaḥ ekakāryarūpatopagame tadanyarūpābhāvāt tadanyakāryātmatopagatirnna syāt| kintvapūrvvameva kasyacid bhāve prāgavidyamānaṁ bhavat tatkāryam| tatra viṣayendriyamanaskārāṇāmitaretaropadānāhitarūpabhedānāṁ sannidhau viśiṣṭasvetarakṣaṇabhāve pratyekaṁ tabhdāvābhāvānuvidhānādanekakriyopagamo na virudhyate| yatra ekakriyāyāmapi tasya tabhdāvabhāvitaiva nibandhanam| sā cānekakriyāyāmapi samāneti|
nanu ca tatsannidhau vijñānalakṣaṇakāryasambhavāt tajjananasvabhāvataivaiṣāmavadhriyate, kāryasvabhāvāpekṣayā kāraṇasya janakarūpatāvasthānāt| tato vijñānajananasvabhāvebhyaḥ pratyekaṁ kathaṁ tadanyakāryasambhavaḥ ?| tabhdāve vā teṣāṁ tadanyajananasvabhāvatā syāt| tataśca vijñānameva na kuryuḥ, tadaḥ yajananasvabhāvatvāt|
naiṣa doṣaḥ, teṣāmanekakāryākriyāsvabhāvatvāt| tathā hi-te tadavasthāyāṁ pratyekaṁ viśiṣṭasajātīyetarakṣaṇajananātmakāḥ, teṣāṁ tatsattānantaryadarśanāt| tatra vijñānajananasvabhāvataiveti tasyājananasvabhāvatā vyavacchidyate tasyā eva pratiyogitvāt nānyajananasvabhāvatā| na cātasteṣāmanekātmatā syāt, ekasyaivātmātiśayasyānekakāryahetutvāt| na hi tadanyāpekṣayā viparyavyāvṛttimupādāyānekena śabdenābhidhīyamānaṁ vastu anekarūpatāṁ pratipadyate, prativiśiṣṭasyaikasyaivātmanastathābhidhānāt| yathā rūpaṁ sanidarśanaṁ sapratighamiti| nahyatra svabhāvabhedanibandhanā dhvanayaḥ, sāmānādhikaraṇyābhāvaprasaṅgāt| tannimittānāmekatra bhāvāt adoṣa iti cet| na| teṣāṁ tadekopakārānapekṣiṇāṁ tadayogāt| apekṣāyāṁ vā kathamekamanekakāryaṁ na syāt ?| anekenaivātmanopayogāt iti cet| na| sāmānādhikaraṇyābhāvadoṣasya tādavasthyaprasaṅgāt| na ca nīlādīnāmātmabhedamadhyakṣamīkṣāmahe| nāpi kāryabhedādevātmabhedānumānam, pratibandhābhāvāt, tadāgrahakapramāṇābhāvāt| pratyakṣato'nekakāryāṇāmapi bhāvānāmekātmatayaivopalakṣaṇāt pradīpādīnām| nānumānataḥ, tatrāpi viparyaye bādhakapramāṇābhāvāt| ekasyānekakriyā'nabhyupagame ca yo'yaṁ rūparasagandhasparśaviśeṣāṇāṁ kvacit sahabhāvaniyamaḥ pramāṇaparidṛṣṭaḥ sa na syāt| bhinnanimittānāṁ sahabhāvaniyamāyogāt| tannimittānāmapi tadekakāraṇānāyattajanmanāṁ niyatasāhityāsambhavāt| tadekadharmmisvabhāvatayaikatra sahabhāvaniyama iti cet| na| ekasyānekasvabhāvatāyā eva cintyatvāt| anekenaikasvabhāvatāṁ cānubhavataḥ tadvadanekatāyā durnivāratvāt anyathā dharmmadharmmiṇāṁ kathaṁ naikāntiko bhedaḥ ?| tathā hi-yamātmānaṁ purodhāyā'yaṁ dharmmī paryāyāścaite iti vyavasthāpyate, yadi tasya bhedastadā bheda eveti|
anekasyāpyekakāryatā na syāt| na hi parasparopādānakṛtopakārānapekṣā viṣayendriyamanaskārāḥ sahaikakāryārambhiṇo yuktāḥ| na caikameva kiñcit kvacit janayati| tataśca sarvatra kāryakāraṇabhāva evo'tsīdet, anekasyaikasya caikānekakriyāvirahāt prakārāntarābhāvācca|
nāpyehetukameva viśvam, deśakālaprakṛtiniyamāt| tasmādekasāmagryadhīnajanmanāmeva sahabhāvaniyamo bhāvānāmekakāryakriyāniyamo vā| tataśca svasantānakṣaṇamitaropādānaṁ ca yugapadupakurvvataḥ kathamekasyānekakāryatā na syāt ?| tataḥ kāthaṁ kāryabhedād bhedaḥ kalpyeta ?| dravyaparyāyāṇāṁ caikasvabhāvatāmācakṣāṇa ekasyānekakāryatāṁ pratikṣipatīti kathaṁ nonmattaḥ ?, svabhāvasyaiva vastutvāt, anyathā tasya niḥsvabhāvatāprasaṅgāt| ekasvabhāvatve ca dravyaparyāyāṇāṁ tatkāryabheda ekavastunibandhana eveti kāryabhedād bhedamabhidadhānaḥ sphuṭamahrīka evāyamityupekṣāmarhati|
[27. vaiśeṣikakṛto'pyekasyānekakāryakāritvākṣepo na yuktaḥ|]
vaiśeṣiko'pi dravyasyaikasya dravyaguṇakarmmaṇāṁ samavāyikāraṇatāṁ bruvāṇaḥ karmmaṇaścaikasya saṁyogavibhāgasaṁskāranimittatāmekasyānekakāryakriyāṁ pratikṣipan svakṛtāntakopenaiva pratihataḥ| na cātra śaktibhedo nibandhanam, yatastadekopakāranirapekṣāḥ kathametāḥ śaktayo niyatārthādhārāḥ ?, na punaranavayavena vyaktīrvvā'śnuvīran ?| tato yata evāsyā''tmātiśayādanekaśaktyupakāra tata evānekakāryakriyā'pi, ityalamativistāriṇyā kathayeti|
[28. deśakālasvabhāvābhedasyābhedasādhakatvanirāsaḥ|]
deśakālasvabhāvābhedādabhedastu yo'bhyupagamyate so'pyanupapanna eva| tathā hi-deśakālayorabhede'pi rūparasagandhasparśāḥ paryāyarūpeṇa bhidyante tataḥ kathamabhedasiddhiḥ ?| svabhāvo'pi yadi dravyaparyāyayordvayorapi pratyekamanuvṛttivyāvṛttirūpatā; tadā padārthadvayaṁ syād ghaṭapaṭavad, na tvekaṁ dvirūpamiti kathantasmādabhedasiddhiḥ ?| na cānuvṛttivyāvṛttī svabhāvo yuktaḥ, tayoranuvarttamānavyāvarttamānādhīnatvāt| tataścānuvartamānavyāvarttamānayoḥ svabhāvo'nyo vaktavyaḥ, na tu tayoranuvṛttivyāvṛttī eva svabhāvaḥ, bhāvatvena bhavitradhīnatvāt| nahi smṛtiḥ smarttuḥ svabhāvo bhavati| anuvṛttivyāvṛttyośca svabhāvatve lakṣaṇāt svabhāvasya bhedo vaktavyaḥ| mṛdādirūpatā svabhāva iti cet| atrāpyabheda iti yadi sādṛśyamucyate; tad bheda eva sambhavati, sādṛśyasya sadṛśādhikaraṇatvāt| tataśca padārthadvayameva syāt na tvekaṁ dvirūpamiti| athaikyaṁ dvitīyarūparahitatā'bhedo'ṅgīkriyate kathaṁ tarhi dvirūpatā ?| rūpaśabdena hyatra svabhāvo'bhidhīyate| tasya caikye kathaṁ dvīrūpatā ?| vipratiṣiddhaṁ hyetat ekasvabhāvatā dvirūpatā ceti| atha punaḥ svabhāvata aikyaṁ nopeyate| kathaṁ tarhi sa eka ityucyate anekaḥ san ?| na tāvadekakāraṇajanyatvāt, sarvvatropādānanimittakāraṇabhedena hetubhedasiddheḥ| nāpyekakāryakartṛtvāt, ekasyāpi vibhaktapariṇāmāvibhaktapariṇāmakāryabhedā'bhyupagamāt| ekābhidhānābhidheyatvādapi naikatvam, ekasyāpyanekaparyāyasambhavāt| yogyatvācca viśvasya kṛtākṛtānāmekābhidhānābhidheyatvasya kvacidasambhavāt śaktibhedācca viṣayabhedaṁ brūvāṇaṁ prati abhihitam| nāpyekavijñānaviṣayatvādekam, ekatrāpyanekavijñānaprasūteḥ| tathā hi- śaśāṅkodayaṁ bahavo nirīkṣante tasya kathamekatvamabhyupagatam ?| bahūnāṁ caikavijñānaviṣayatvasambhavāt nīlapītādīnāmekatāprasaṅgaḥ| sarvvathedaṁ na kathañcidapi saṅgacchate yaduta ekasya dvairūpyamiti| vijñānaṁ tu nīlapraticchāyatayotpadyamānaṁ pītādipratibhāsavyavacchedena prativiśiṣṭaṁ khyāpyate, na punarasya bhāvato dve rūpe staḥ|
atha punardravyaparyāyayoḥ sammūrcchitatvāt narasiṁhavadekaṁ śabalarūpatvāt dvīrūpamucyate| tadayuktam, narasiṁgha[ha]sya śabalarūpatvāsiddheḥ| sa hyanekaparamāṇusaṅghātarūpaḥ, te ca paramāṇavaḥ pratyekaṁ narasiṁharūpā na bhavanti, ūrdhvabhāgastasya siṁharūpaḥ, adhobhāgastu nararūpaḥ, jātyantaraṁ ca sa eva narasiṁhābhyāṁ syāt, na śabalarūpaḥ| vicitraṁ hi rūpaṁ śabalamucyate| vicitratā ca nānāsvabhāvatāṁ| nānāsvābhāvye caikatvaṁ kutaḥ ? iti kevalamanekatve'pi bahuṣvekakāryadarśanāt senādivadekavyavahāradarśanakṛto'yaṁ viparyāso jaḍamatīnām|
tadevaṁ tāvat pratyakamahetutvaṁ deśakālasvabhāvānāmekatvaprasādhane| samuditānāmapi vyabhicāritvaṁ paryāyaiḥ| tathā hi paryāyā abhinnadeśakālasvabhāvāśca paryāyarūpeṇa ca bhidyante pūrvoktācca dharmmadharmmiṇornniṣedhānnobhayavādasambhava iti|
[29. dravyaparyāyānekāntavādakhaṇḍanam|]
āha ca-
“dravyaparyāyarūpatvāt dvairūpyaṁ vastunaḥ kila|
tayorekātmakatve'pi bhedaḥ saṁjñādibhedataḥ||1||
indriyajñānanirbhāsi vasturūpaṁ hi gocaraḥ|
śabdānāṁ naiva, tat kena saṁjñābhedād vibhinnatā||2||
‘paramārthaikatānatva’ ityādivacanāt tathā|
śabdenāvyāpṛtākṣasya buddhāvapratibhāsanāt||3||
arthasya, dṛṣṭāviva tacchabdāḥ kalpitagocarāḥ|
kalpitasyaiva tabhdedaḥ saṁjñābhedād bhaved yadi||4||
vyāvṛttibhedaḥ kaścit syād, vastuno na kathaṁcana|
saṁkhyābhedo'pi naivānyo mato vacanabhedataḥ||5||
tato'pi kalpitasyaiva kathañcit syād vibhinnatā|
‘yeṣāṁ vastuvaśā vāca’ ityādernna tu vastunaḥ||6||
avināśo'nuvṛttiśca vyāvṛrttirnnāśa ucyate|
dravyāvināśe paryāyā nāśinaḥ kiṁ tadātmakāḥ ?||7||
naṣṭāḥ paryāyarūpeṇa te ced dravyasvabhāvataḥ|
kimanyarūpatā teṣāṁ na cennāśastathā katham ?||8||
dravyātmani sthite paścād bhavantaśca tadātmakāḥ|
viruddhadharmmādhyāse'pi, kena, bhūtaṁ ca kiṁ, yataḥ||9||
paryāyāstatra kalpyante, bhedarūpaṁ yadīṣyate|
bhinnaṁ paryāyarūpaṁ hi dravyarūpād bhaved yadi||10||
tadaitat syādabhede tu naitat saṁbadhyate vacaḥ|
ekaṁ jātamajātaṁ ca naṣṭānaṣṭaṁ prasajyate||11||
dravyaparyāyayorakasvabhāvopagame sati|
tato lakṣaṇabhedena tayornnaiva vibhinnatā||12||
kāryabhedāt svabhāvasya tayorbhedo bhaved yati|
svabhāvābhedato na syādabhedastu tathā sati||13||
svabhāvasyaiva bhedena kiṁ bhedaśca na kīrttitaḥ ?|
na hi paścābhdavan bhedaḥ kāryāṇāṁ tasya bhedakaḥ||14||
svabhāvasyā'pi kāryatvānnaśahetorayogataḥ|
ekāntena vibhinne ca te syātāṁ vastunī sa ca||15||
tayoḥ kena, vibhinnābhyāmabhinnasya vibhedataḥ|
teṣāmabhedasiddhyarthamabhinno yadi tūcyate||16||
anyaḥ svabhāvastasyāpi tadabhedaprasiddhaye|
kalpanīyaḥ svabhāvo'nyaḥ tathā syādanavasthitiḥ||17||
na cānantasvabhāvatvamarthasāmarthyabhāvini|
jñāne'vabhāsate yena tathavopagamo bhavet||18||
aikāntikastvabhedaḥ syādabhinnād bhinnayoryadi|
bheda eva viśīryeta tadekāvyatirakataḥ||19||
abhedasyāparityāge bhedaḥ syāt kalpanākṛtaḥ|
tasyā'vitathabhāve vā syādabhede mṛṣārthatā||20||
anyonyābhāvarūpāṇāmaparābhāvahetukaḥ|
ekabhāvo yatastasmānnaikasya syād dvirūpatā||21||
anyonyābhāvarūpāśca paryāyāḥ syurnna bhedinaḥ|
tadvināśe'vināśi syād dravyaṁ vā kathamanyathā ?||22||
kūṭasthanityatā dravye bhedeṣu kṣaṇanāśitā|
kasmānneṣṭā ? virodhaścet neṣyate bhedalakṣaṇam||23||
tadiṣṭau kinna sāmānyaṁ sarvvavyaktyanuyāyi ca|
ekamiṣṭaṁ jananyā ca jāyāyāḥ kiṁ na caikatā ?||24||
bhedābhedoktadoṣāśca tayoriṣṭau kathaṁ na vā?|
pratyekaṁ ye prasajyante dvayorbhāve kathaṁ na te ?||25||
guḍaścet kaphahetuḥ syānnāgaraṁ pittakāraṇam|
tanmūlajamanyadevedaṁ guḍanāgarasaṁjñitam||26||
madhuraṁ na hi sarvvaṁ syāt kaphaheturyathā madhu|
tīkṣṇaṁ vā pittajanakaṁ yathā māgadhikā matā||27||
pratyekaṁ yannidānaṁ yat svato miśraṁ tadātmakam|
kinna dṛṣṭam ? yathā māṣaḥ snigghoṣṇaḥ kaphapittakṛt||28||
śaktyapekṣaṁ ca kāryaṁ syād guṇamātrā'nibandhanam|
sarvvatrābhāvatastāsāṁ kasyacit kiñcideva ca||29||
ye bhedābheda mātre tu doṣāḥ sambhavinaḥ katham?|
tatsabhdāve'pi te na syuriti brūyād vicakṣaṇaḥ ||30||
virodhisannirdherddoṣaḥ tajjanmā na bhavedapi|
sati tasmiṁstadātmā tu nāniṣṭo'pi nivarttate||31||
bhāgā eva ca bhāsante sanniviṣṭāstathā tathā|
tadvān kaścit punarnnaiva nirbhāgaḥ pratibhāsate||32||
anyonyapratyayāpekṣāste tathāsthitamūrttayaḥ|
karmmaṇāṁ cāpi sāmarthyādavinirbhāgavarttinaḥ||33||
sanniveśena ye bhāvāḥ prāṇināṁ sukhaduḥkhadāḥ|
karmmabhirjanitāste hi tebhya evāvibhāginaḥ||34||
te caikaśabdavācyāḥ syuḥ kathañcinna tvabhedinaḥ|
na ca svalakṣaṇajñāne śabdārthaḥ pratibhāsate||35||
aspaṣṭarūpā gamyante śabdebhyo'pi ta eva hi|
tataḥ kena sahaiṣāṁ syād bhinnabhinnatvakalpanā ?||36||
nirvvibhāgasya cānekabhinnadeśāṁśayogitā|
kathamiṣṭā ? pratīteścet kṣaṇadhvaṁsānubhāvinaḥ||37||
paryāyā ye prātīyante sthemānandavato matāḥ|
kuto'nyataḥ pramāṇācced bādhakādiha tatsamam||38||
aikāntikāvananyatvād bhedābhedau tayordhruvam|
anyonyaṁ vā tayorbhedo niyato dharmmadharmmiṇoḥ ||39||
tayorapi bhaved bhedo yadi yenātmanā tayoḥ|
paryāyo dravyamityetad yadi bhedastadātmanā||40||
bheda eva tathā ca syānnaivekasya dvirūpatā|
dravyaparyāyarūpābhyāṁ na vānyo'stīha kaścana||41||
svabhāvo yannimittāt syāt tayorekatvakalpanā|
tatastayorabhede hi svātmahāniḥ prasajyate||42||
tasya bhedo'pi tābhyāṁ ced yadi yenātmanā ca te|
dharmmī dharmmastadanyaśca yadi bhedastadātmanā||43||
bheda evātha tatrāpi tebhyo'nyaḥ parikalpyate|
teṣāmabhedasiddhyarthaṁ prasaṅgaḥ pūrvvavad bhavet||44||
dharmmitvaṁ tasya caivaṁ syāt tattantratvāt tadanyayoḥ|
na caivaṁ gamyate tena vādo'yaṁ jālmakalpitaḥ||45||”
ityalaṁ bahubhāṣitayā| tadevaṁ mṛtsaṁsthānayorekasvabhāvatve na kathañcibhdedasambhava iti sahakāriṇāmanekatve'pi na kāryasyānekatvamityatra bhavatyetadudāharaṇamiti|
[30. dravyagunayorabhede vaiśeṣikakṛtapūrvapakṣasyollekhaḥ|]
atra vaiśeṣikamatamāśaṅkayāha-“anyadeva” ityādi| “saṁsthānaṁ” hyavayavasanniveśa ucyate| sa ca saṁyogalakṣaṇatvād guṇarūpaḥ| “tato” mṛddravyādasyānyatvaṁ dravyaguṇayorasaṁkīrṇṇasvabhāvatvāt| tena yadi mṛtpiṇḍasya mṛdātmatāyāṁ vyāpāraḥ kulālasya tatsaṁsthānaviśeṣe kathyate, tadā tayotyantabhedāt kāraṇānekatvāt kāryānekatvaṁ prāptamiti| siddhāntavādyāha-“uktamatra” iti| mṛtsaṁsthānayoḥ svabhāvabhede dūṣaṇamuktam “mṛtsaṁsthānayoraparasparātmatayā” ityādikamiti na saṁsthānasya mṛddravyādanyatvam| tato mṛtpiṇḍopādānāhitātiśayena tatkāryakṣaṇasahakāriṇā kulālena tadupādānopakṛtātmanā tatkāryakṣaṇasahakāriṇā mṛtpiṇḍena ca pratyekaṁ sakalameva mṛtsaṁsthānātmakaṁ kāryaṁ kriyata iti na kāraṇānekatve'pyanekatvamasya| atraivopacayahetumāha- “api ca” ityādi| yat tad ghaṭagataṁ saṁsthānaṁ “yadi tata” mṛdo “bhinnaṁ syāt” tadā kulālaḥ pṛthageva kimiti na karoti ?| nahi bhinnānāmāvaśyakamapṛthakkaraṇam, kulālaścānvayavyatirekābhyāṁ tasya saṁsthānasya guṇātmanaḥ kāraṇatayā gamyata iti “sa pṛthagapi” tat “kuryāt”| para āha-“gunasyetyādi| “dravyāśrayya'guṇavān saṁyogavibhāgeṣvakāraṇamanapekṣa” iti guṇalakṣaṇāt sarvvadā guṇo dravyaparatantraḥ, sa kathaṁ kadācit pṛthak kriyeta ?| vaiśeṣika eva bauddhīyaṁ codyamāśaṅkayāha-“tatsaṁsthāna” ityādi| yadi svabhāvenaiva tasya guṇātmanaḥ saṁsthānasya “kriyāvad guṇavad” ityādivacanādādhārasvabhāvaṁ tat mṛddravyaṁ, saṁsthānaṁ vā tathāvidhaṁ kapālādheyātmakaṁ tadā kimiti kulālavyāpāramapekṣate ?| svata eva kiṁ na bhavati ? iti codakābhiprāyaḥ|
evaṁ codyamāśaṅkaya vaiśeṣikaḥ parihāramāha- “na, tataḥ” ityādi| yat tat mṛddravyaṁ pṛthubudhnodarādyākāraṁ ca saṁsthānaṁ tayoryaḥ sambandha ādhārādheyalakṣaṇaḥ tatra yā “yogyatā” tāṁ “dvayamapyetat kulālād” yataḥ pratilabhate tasmāt “kulālamapekṣate” kulālānapekṣāyāṁ doṣamāha-“anyathā” yadi tayoḥ parasparasambandhayogyatāyāṁ kulālāpekṣā na syāt tadā svabhāvata eva mṛtpiṇḍasya tathavidhasaṁsthānasambandhayogyatvaṁ bhavet| tasmiṁśca sati vastuna eva tatsaṁsthānasambandhayogyatālakṣaṇā dharmmatā'stīti kulālasannidheḥ prāgapi saṁsthānaviśeṣeṇa sambandhaḥ syāditi vaiśeṣikīyaścodyaparihāraḥ|
[31. dravyaguṇayorabhedasyopapādanam|]
siddhāntavādyāha-“evam” ityādi| yadi parasparasambandhayogyatāyāṁ kulālamapekṣate “evaṁ tarhi sā yogyatā mṛddravyasya kulālād bhavati iti” āpannam| na ca “anayoḥ” mṛddravyayogyatayoḥ svabhāvasya “bhedaḥ” nānātvam| yadi hi syāt tadā yogyatāyāḥ dravyāt pṛthakkaraṇaṁ “prāgvat prasajyeta”| atha yogyatāyā api yogyapāratantryādapṛthaksiddhiṁ brūyāt tadā tasyā api vastudharmmatayaiva prāgapi samāveśo mā bhūditi dravyeṇa saha sambandhayogyatāyā anya yogyatā kulālād bhavatītyeṣṭavyā| sā'pi pṛthakkaraṇaprasaṅgā[t] dravyād bhinnasvabhāvā nopagantavyā| pṛthakkaraṇaprasaṅge vā punaḥ sa eva parihāraḥ tadīyaḥ, punastadevottaram, ityanavasthāprasaṅgādavaśyāmabhinnasvabhāvatā kapālātmakamṛddravyayogyatayorabhyupagantavyā| kimevaṁ sati siddhaṁ bhavati ? ityata āha-“asti tāvat” ityādi| mṛtpiṇḍakulālabhyāṁ kapāladravyasya saṁyogaviśeṣasambandhayogyasyārambhāt yadaikasvabhāvatve'pyekasyānekapratyayopādheyaviśeṣatā tadā siddhaḥ āsmākīnaḥ pakṣaḥ| tataśca kimasmākaṁ mṛtsaṁsthānayorekasvabhāvatvasādhanāya atinirbbandhanena ?| yadi yogyatāmapyāśrityānekapratyayajanyatve'pyekatvāt nānātvaprasaṅgābhāvaḥ sidhyati kāryasya, na kiñcid dravyagunavādanirākaraṇeneha prayojanam, anyatraiva tannirākaraṇasya kṛtatvādityabhiprāyaḥ| nirbandhagrahaṇena ca mṛtsaṁsthānayoraparasparātmatayā saṁsthānamṛtsvabhāvaviśeṣābhyāṁ tayorapratibhāsanaprasaṅgāt ityanayopapattyā sādhitamevānayorekatvam, yuktyantarāṇāṁ sambhave'pi tadabhidhānalakṣaṇo nirbbandho na kriyate, prakṛtasiddheranyathā'pi bhāvādityācaṣṭe|
[32. sāmagrībhede kāryabhedasya kāraṇabhede'pi ca kāryasyaikyasyopasaṁhāraḥ|]
tadevaṁ sāmagrībhedāt sāmagryantarajanyebhyo bhedaḥ sahakāriṇāmanekatve'pi ca kāryasyaikatvamaviruddhamiti pratipādya upasaṁharannāha- “tena sahakāriṇa” ityādi| yena-pratyayāntarapracaye tadvikalasāmagryāḥ sāmagryantaraṁ sampadyate, tacca pūrvvasāmagrījanyād bhinnaṁ kāryāntarameva janayati ; ekasāmagrīvyapadeśaviṣayāṇāṁ ca sahakāriṇāmanekatve'pyanekasyaikakriyavirodhābhāvāt tadanvayavyatirekānuvidhāyinaśca kāryasyaikasya darśanāt svabhāvata ekatvaṁ sādhitam-tena kāraṇena sahakaraṇaśīlā ekasāmagryantarggatāḥ pratyayāḥ sāmagryantaraiḥ saha “naikopayogaviṣayāḥ” eka upayogasya viṣayo yeṣāṁ te na bhavanti, sāmagryantaraireva saha bhinnopayogaviṣayatvasya nyāyabalāt pratīteḥ| anena yat prāg vikalpitaṁ ‘yadi kāraṇaśabdena sāmagrī bhaṇyate tadā tabhdedādastyevātatsāmagrījanyebhyaḥ kāryasya bheda iuti kimucyate-na kāraṇabhedād bhedaḥ syāt’ iti etadudā haraṇopadarśitaṁ nigamitam| atha kāraṇaśabdena sāmagrīvyapadeśaviṣayāḥ sahakāriṇa ucyante tadā tabhdedādanekatvalakṣaṇāt kāryasyānekatvalakṣaṇo bhedo neṣyata eva, anekasyaikakriyāvirodhābhāvāt, ekasyānekata utpattidarśanācceti mṛtsaṁsthānayorekātmakatopadarśitaṁ nigamayati-‘kāryasvabhāvasya’ mṛtsaṁsthānātmana ‘ekatve'pi’ nānātvābhāve'pi ‘vastutaḥ’ paramārthataḥ kalpanābuddhau mṛtsaṁsthānayorbhinnayoriva pratibhāsane'pīti|
evam udāharaṇe sāmagrībhedāt kāryāṇāṁ bhedo naikasāmagrīviṣayapratyayabhedādanekatvaṁ kāryasyeti pratipādya prakṛte cakṣurādau yojayannāha- “yathā iho” dāharaṇe “kāraṇabhedaḥ” sāmagrībhedaḥ kulālavikalamṛtpiṇḍatatsahitasūtrādhikasāmagrītritayalakṣaṇo ‘bhinneṣu’ nānāsvabhāveṣu ‘viśeṣeṣu’ iṣṭakādicakrāvibhaktaghaṭatadvibhaktaghaṭalakṣaṇeṣūpayogā “nnaikakāryaḥ” kintu bhinnakārya eva, “tathā” tenaiva prakāreṇa cakṣurādibhyo vijñānasyotpattau sāmagryantarāt sāmagrīlakṣaṇakāraṇabhedo'nekakārya ityunneyaḥ|
etadeva vibhajannāha-“tathāhi” ityādi| yā cakṣūrūparahitā samanantarapratyayākhyāvijñānalakṣaṇā pratyayāntarasāpekṣā sāmagrī, tato vijñānasya vikalpakasyetarasya vā tadupādeyatvena yā bodharūpatopalabdhā sā cakṣurvvijñānasyāpi bhavati| “tasyaiva” cakṣurvvijñānasya| kīdṛśasya ?| “upalambhātmanaḥ sato bhavataḥ” jāyamānasya tadaiva tadekakāryapratiniyatasya cakṣurindriyasya sannidhānāt samanantarapratyayopādānopakṛtāt tato “rūpagrahaṇapratiniyamo” rūpākāratāpratiniyamaḥ, śabdādyākāravivekavata evaṁ (va) kāryasya cakṣuḥsahitasamanantarapratyayasāmagryāḥ janakatvād| “viṣayād” viṣayādhikāt samanantarapratyayādindriyācca “tena” viṣayeṇa “tulyarūpatā” na kevalaiva rūpapratibhāsitā bhrāntavijñānasyeveti viṣayendriyamanaskāralakṣaṇasāmagrīkāryamevaṁ pradarśitam| tadanyadekadvayajanyaṁ tu kāryaṁ svayambhūhyam| atrābhinnatve'pi vastutaḥ “kāryasya” cakṣurvijñānalakṣaṇasya “kāraṇānāṁ” viṣāyendriyamanaskārāṇāṁ bhinnebhyaḥ svabhāvebhyaḥ kevalānāmeṣāṁ yaḥ svabhāvastato bhinnā evātajjanyebhyo vidhiśe (nyebhyo'pi viśe)ṣā bodharūpatādilakṣaṇā “bhavanti”| atajjanyāpekṣayā caikātmakā api bahutvena nirdiṣṭāḥ| yata evam “iti” tasmāt na kāraṇabhede'pi| yathaikasāmagryantarggatapratyayabhede'pyabhedo naivaṁ sāmagrīlakṣaṇakāraṇabhede'pyabhedaḥ sāmagryantarajanyebhyaḥ “kāryaviśeṣasya” viśiṣṭasya kāryasyeti|
tena yaducyate- ‘yadi sahakāriṇāṁ bhede'pyabhinnaṁ kāryaṁ bhavati sāmagrībhede'pyabhinnamastu, atha sāmagrībhedād bhinnaṁ bhavati sahakāribhedādapi kimiti bhinnaṁ na bhavati viśeṣābhāvāt ?’ iti tadapāstaṁ bhavati| tathā hi-parasparopasarppaṇādyāśrayāt pratyayaviśeṣādekakāryoddeśenetaretarasantānopakārācca sahakāriṇāṁ pratiniyataśaktināmudayādekaṁ kāryaṁ samājāyate| sāmagryantarasya tu kāryāntaraprabhavaśaktinibandhanebhyo hetvantarebhyaḥ svabhāvabhedavato bhāvād bhinnakāryaprasūtiriti kuto viśeṣābhāvaḥ ?|
[33. janakatvamevādhāratvaṁ na tu sthāpakatvam|]
nanu ca sarvvaṁ kāryaṁ sādhāraṁ yathā upādāyarūpam| taddhi bhūtebhyo jāyamānaṁ tānyevāśrayata iti bhavabhdiriṣyate| tathā'nyadapi vijñānādikaṁ kāryam| ato'nenāpi kiñcit kāraṇamāśrayaṇīyam| tasya ca kāraṇasya pūrvvaṁ janakatvaṁ paścāt kāryaṁ pratyādhārabhāva eva, na jananam, tatastatsvabhāvasya jananādityanekāntaḥ tadavastha evetyata āha-“ta evaite” ye'nantaramuktāḥ “kāraṇaśaktibhedāḥ” kāraṇānāṁ śaktiviśeṣāḥ| kīdṛśāḥ ? “yathāsvaṁ” yeṣāṁ kāraṇaśaktibhedānāṁ sahakārilakṣaṇānāṁ yadātmīyaṁ sāmagryantarajanyāt prativiśiṣṭaṁ kāryaṁ tasya janane'vyavadheyā vyavadhātuṁ pratibandhumaśakyā śaktiryeṣāṁ tabhdāvastayā “ avyavadheyaśaktitayā” avaśyaṁ kāryakāriśaktitayā “pratyupasthitāḥ” udyuktāḥ santaḥ “sāmagrīkāryasya” ekapratyayajanitasya kasyacidabhāvāt sarvvaṁ sāmagryā eva kāryamiti kṛtvā sāmagrīkāryasya svabhāvasthityāśraya ityucyante| kasmāt punaravyavadheyaśaktitā ? “kṣaṇikatvāt”| nahi kṣaṇikasya śaktiḥ pratibanddhuṁ śakyate, svabhāvāntarotpādane yāvatpratibandhako vyāpriyate tāvat kṣaṇikasya svakāryaṁ kṛtvaiva nirodhāt|
kathaṁ punarasamānakālaṁ kāraṇamādhāro yujyate ?, ityata āha- “tathā hi” ityādi| yasmāt “tat” vijñānalakṣaṇa kāryaṁ “tebhyaḥ” cakṣurādibhya “samastabhyo” bodharūpatayā tadanyasmāt tadajanyāt “prativiśiṣṭasvabhāvamekaṁ” khaṇḍaśaḥ kāryasyānutpādādekaikasmāt sakalasyaiva bhāvādekaṁ jātam, tasmāt te ādhārā ucyante| nahi janakādanya evopakārakaḥ| na cānupakāraka ādhāraḥ, atiprasaṅgāt| tato bhinnakālasyādhārabhāvo na virudhyate| yadapi bhūtānāmupādāyarūpaṁ pratyāśrayatvamucyate tadapi svadeśasyāsya janakatvameveti na kiñcit prāgjanakaṁ bhūtvā paścāt sthāpakatāmupaiti, yato'nekāntaḥ syāditi|
[34. atiśayotpādanaṁ na sahakāritvaṁ kintu ekārthakāritvam|]
punaranyathā tatsvabhāvasya jananādityanekāntobhdāvanaṁ parasyāśaṅkyāha- “apratirodhaśaktikeṣu” avidyamānaḥ pratirodhaḥpratibandho yasyāḥ śakteḥ sā yeṣām| apratirodhaśaktikatvaṁ cānantarakāryatvāt| ye hyutpannāḥ kālakṣepeṇa kāryaṁ kurvvanti teṣāṁ syādapi śaktipratibandho, na tu ya udayānantarameva kāryaṁ kurvvanti| anena kṣaṇakṣayiṇāmupaghātakābhāvamāha| anugrāhakavirahamapyāha- “anādheyaviśeṣeṣu”| taccānādheyaviśeṣatvaṁ “kṣaṇikeṣu” ityanenāha| nahi kṣanikānāṁ viśeṣa ādhātuṁ śakyate, viśeṣādhāyakena tatsahabhāvinā tadanantaraṁ tadutpādanāt| tadā ca tasya nirodhāt| teṣvevaṁvidheṣu “pratyayeṣu parasparaṁ kaḥ sahakārārthaḥ” yena sahakāriṇa ucyante ?| nanvanādheyaviśeṣatvenaiva sahakāritvābhāvaḥ pratipādita iti kimarthamidamapratirodhaśaktikeṣviti ?| nahi śaktipratirodhakaḥ sahakāri bhaṇyate| satyam| sarvvathā tu tatrākiñcitkaratvajñāpanārthametaduktam| śaktipratibandhakāpanayanena copakāritvakalpanāṁ sahakāriṇāṁ nirasyati| tasmādatiśayādhāyinaḥ sahakāriṇo'sambhavāt kṣaṇikānāṁ svahetumātrapratibaddhameva janakatvam| taccaivaṁvidhaṁ sarvvadā'sti| na ca kevalā janayantīti tatsvabhāvasya jananādityanekānta eveti manyate|
etat pariharati-“na vai” naiva atiśayotpādanaṁ sahakriyā yatastadabhāvāt sahakāriṇo na syuḥ| kva punaratiśayotpādanaṁ sahakriyā pratyayānāṁ na bhavati ?| “sarvvatra”| nahi kvacidapi sahabhāvināmatiśyotpādanalakṣaṇā sahakriyā sambhavati| kā tarhi sahakriyā ? ityāha- “ekārthakaraṇam” ekakāryaniṣpādanaṁ yad “bahūnām”| “apiḥ” sambhāvanāyām| nyāyabalādevaṁvidhāmeva sarvvatra sahakriyāṁ sambhāvayāmaḥ, nānyamiti| atrodāharaṇam-“yathā antyasya” anantarāṅkurādikāryasya “kāraṇakalāpasya” pratyayasāmagryā iti|
[35. ekakāryakāritvameva mukhyaṁ sahakāritvamitarattu gauṇam|]
syādetat-aupacārikametat sahakāritvam, atiśayotpādanameva tu mukhyam ityat āha- “tadeva” ekakāryakaraṇalakṣaṇaṁ “mukhyaṁ sahakāritvam” nātiśayotpādanalakṣaṇam, tasyaiva gauṇatvāt| etaccottaratra vakṣyate| kuta etat ? ityāha- “tasyaiva antyasya” vivakṣitakāryaṁ prati “kāraṇatvāt”| kāraṇasya ca sahakārivyapadeśaḥ nākāraṇasya| yataḥ saha-yugapat kurvvantaḥ sahakāriṇa ucyante, antyaśca kāraṇakalāpa evaṁvidha iti| yathā cāntyasyaikārthakaraṇaṁ sahakāritvam evaṁ pūrvvasyāpi kāraṇakalāpasyottarottaraviśiṣṭakṣaṇāntarārambhiṇa ityavaseyam, antyasyodāharaṇatayā nirddeśāt| tasmāt sarvvaṁ kāryamaṅkurādikaṁ viśeṣalakṣaṇaṁ vā'nekapratyayajanyamiti| sarvvatraikārthakriyaiva copacīyamānāpacīyamānakāryakāriṇaḥ kāraṇakalāpasya sahakāritvam, na viśeṣotpādanamiti|
syādetat-ekārthakaraṇamapi tatra sahakāritvamastu atiśayotpādanalakṣaṇamapītyata āha-“tatra ca” kṣaṇe'ntye “viśeṣasya karttumaśakyatvāt” nātiśayotpādanamapi sahakāritvam| kuto viśeṣasya kartumaśakyatvam ? ityata āha- “ekasya” anaṁśasya “svabhāvasyāvivekāt| na hi tatra ‘ayamanāhitātiśayo bhāgaḥ svahetubhyo jātaḥ, ayaṁ tu sahakāribhirāhitātiśayaḥ’ iti viveko'sti| yadi nāmavivekaḥ, viśeṣastu kimiti na kriyate ? ityata āha-“svabhāvāntarotpattilakṣaṇatvād viśeṣotpatteḥ”, nirbhāge ca kutaḥ svabhāvāntarasya vyavasthā ?|
syānmatam-bhinnasvabhāva evāntyasya viśeṣo'stu ityata āha- “bhavāntara”-ityādi| yadi bhāvāntaralakṣaṇo viśeṣo bhavet tadā tasyāntyatvameva hīyeta| hīyenāṁ (hīyatāṁ) ko doṣaḥ ? iti cet; “tataśca” anantyatvāt “na sākṣāt kāraṇaṁ syāt”| yata evaṁ “tasmānna kāraṇasya” mukhyasya “sahakāribhyaḥ” sakāśād “viśeṣasyotpattiḥ” ityekārthakriyaiva sahakāritvamiti|
nanvasatyāṁ sahakāribhyo viśeṣotpattau kāryajanane sāmarthyameṣāṁ na yujyata ityata āha-“te samarthāḥ” ityādi| yadi hi te svabhāvenāsamarthā utpadyeran tadaiṣāṁ sahakāribhyaḥ sāmarthyotpattirabhyupagamyeta| yāvatā “te'ntyāḥ svabhāvenaiva samarthāḥ pratyayāḥ sahitā jāyante” kṣaṇamātravilambino| “yeṣā”mekakṣaṇaniyatatvāt tataḥ “prākpaścātpṛthaktvabhāvo nāsti| yebhyaścānantarameva kāryamutpadyate” na kālāntareṇa “tatra” teṣvevaṁvidheṣu “ekārthakriyaiva sahakāritvam” nātiśayotpādanalakṣaṇam|
svabhāvataḥ sāmarthyasya bhāvavirodhāt, parasparataścānabhyupagamāt samarthasya janmaivāyuktamiti manvānaḥ paraḥ āha-“samarthaḥ kutaḥ” ityādi| siddhāntavādyāha-“svakāraṇebhyaḥ” iti| paramatāpekṣayā tu svabhāvata ityuktam| paro hyatyantasya (hyutpannasya) kāraṇasya sahakāribhyaḥ sāmarthyamicchatīti tanniṣedhaparaṁ svabhāvata iti vacanam| na tu svabhāvataḥ kiñcijjāyate, tasyāhetukatvaprasaṅgāt|
[36. kṣaṇikeṣvekārthakriyāniyamasya vyavasthāpanam|]
ekārthakriyāniyama eva kṣaṇikānāmayuktaḥ, kevalānāmapyaṁtyakṣaṇasarūpāṇāṁ darśanāt| tathāhi-‘idamevaṁrūpaṁ naiva ca’ iti darśanādarśanābhyāṁ vibhajyate| tatra yādṛśaḥ kṣityādayastadanyapratyayasannidhāvupalabhyante tādṛśā eva kevalā api| tatastadanyasahitā iva kevalā api samarthamaṅkurajanane svaṁ svaṁ kṣaṇāntaramārabheran| tataḥ kevalasyāpyaṅkurādijananasvābhāvyādajananācca ‘tatsvabhāvasya jananāt’ityanekānta eveti manyamānaḥ para āha-“tāni” svakāraṇāni kṣitibījādīni “enaṁ” samartham “aparasya” anyasya pratyayasya “sannidhāna eva kiṁ” kasmāt “janayanti” ? na kevalāni ?, sahitānāmeva sarvvadā sambhavāt iti cet āha- “kadācit” kasmiṁścit kāle “anyathā'pi” kevalā api “syuḥ” bhaveyuḥ| tathā hi-dṛśyanta evādhyātmikabāhyāḥ kvacit kārye yādṛśā yatsahitāḥ tādṛśā eva tadrahitā apīti| janayantu kevalā api sambhavantaḥ samartham, ko doṣaḥ ? iti cedāha-“tataśca” kevalānāmapi samarthajanakānāṁ sambhavāt “eko'pi” na kevalamanekaḥ “kvaci” ddeśādau samarthaḥ utpannaḥ kṣitibījādoiraṅkurādikāryaṁ “janayet” yadi tatsvabhāvasyāvaśyaṁ janakatvam| na ca kevalo janayati tatsvabhāvasambhave'pi tato'nekāntaḥ iti paraḥ|
etat pariharannāha-“aparāpara-” ityādi| aparaiścāparaiśca kuśūlatadapanetṛpuruṣaprayatnapiṭakādiprakṣepakṣetranayanaprakiraṇādibhiḥ “pratyayai”ryo “yogaḥ” tena kāraṇena “pratikṣaṇaṁ bhinnaśaktayo” na kadācit pūrvvāparakālabhāvina ekaśaktayaḥ aparāparapratyayayogalakṣaṇahetubhede'pyabhinnaśaktitāyāmahetukatvaprasaṅgāt| anyatrāpi ca śāliyavabījādau śaktibhedasya hetubhedanibandhanatvāt|
“saṁskārāḥ” sametya sambhūya ca pratyayaiḥ kriyamāṇāḥ “santanvantaḥ” santānena bhavanto “yadyapi kutaścit sāmyād” varṇṇena saṁsthānena anyena vā kenacitprakāreṇa sādṛśyādekākaraparāmarśapratyayajananalakṣaṇāt samānaṁ rūpameṣāmiti “sarūpāḥ” sadṛśāḥ “pratīyante” pratyabhijñāyante “tathāpi” kṛtrimākṛtrimāṇāmiva maṇimuktādīnāmaparāparapratyayogalakṣaṇasāmagrībhedād “bhinna eva” visadṛśa eva na pratyabhijñānavaśādabhinnaḥ tulyarūpa “eṣāṁ” bījādīnāṁ “svabhāvaḥ” yata evaṁ “tena” bhinnasvabhāvatvena bhinnaśaktitayā vā'parāparasāmagrījanyatvena kṣaṇānāṁ siddhyā “kiñcideva” kṣitibījādikaṁ “kasyaci”deva kāryasyāṅkurādestajjananasamarthasya vā “kāraṇam”| na sarvvaṁ sarvvasya| tathā ca vyagrāṇāṁ kṣitibījādīnāmaṅkurajananasvabhāvatā samarthakṣaṇajānanasvabhāvatā vā nāstyeveti tatsvabhāvasya jananādajanakasya cātatsvabhāvatvādityatra nānekāntaḥ yato yo yatsvabhāvaḥ sa svahetorevotpadyamānaḥ tādṛśo bhavati na punastabhdāve hetvantaramapekṣata ityatrānekāntaḥ syāditi| pratyabhijñānasya ca sarūpatāviṣayasya sāmagrībhedādanumitabhinnaśaktisvabhāvatvena bādhyamānatayā prāmāṇyābhāvāt na tataḥ sarūpatāsiddhiḥ kṣaṇakṣayiṇāmiti|
pūrvvaṁ ca ‘ata evāna(eva ta)yoravasthayorvvastubhedo niśceyaḥ ityādinā ekatvaviṣayaṁ pratyabhijñānaṁ nirastam| adhunā tu tulyasvabhāvatāviṣayamiti bhedaḥ| etadapi tatra ‘aparāparotpatteḥ’ ityanenoktameva| vipañcanārthaṁ tu punaḥ iha upanyastam|
[37. kṣaṇikeṣu hetuphalabhāvavyavasthāyāḥ kathanam|]
kiñcideva kasyacit kāraṇam ityuktam tatra kiṁ kasya kāraṇamiti śakyaparicchedamapyādhyātmikeṣu tāvad darśayannāha-“tatra” ityādi|“tatra” teṣu pratikṣaṇaṁ śaktisvabhāveṣu kṣaṇikeṣu bhāveṣu| vyavadhānaṁ-vyavadhīyate yana, tadādiryeṣāṁ atidūrātyāsannatvādīnāṁ te'vidyamānā yasmin deśe so'vyavadhānādiḥ deśo yasya so'vyavadhānādideśaḥ, rūpamindriyaṁ cādī yasya manaskārādeḥ sa rūpendriyādiḥ sa cāsau karaṇakalāpaśca sāmagrīlakṣaṇastathoktaḥ, avyavadhānādideśaścāsau rūpendriyadikāraṇakalāpaśca sa“vijñānajanane samartho hetuḥ” nānyaḥ, tabhdāva eva tasya bhāvāt, anyabhāve'pi cābhāvāt, etanmātranibandhanatvācca samarthāsamarthavyavasthāyāḥ| “yasteṣā” mindriyādīnāṁ “parasparopasarppaṇasya” anyonyaḍhaukanasya| “ādi” grahaṇād vyavadhānāpanayanā.................................................................................................................... [sā]magryadhīnatvenāsaṁvāditi|
imamevaṁvidhaṁ hetuphalabhāvapratiniyamaṁ niravadyamādhyātmikeṣu darśitam anyatrāpyatidiśannāha-“anena nyāyena” ityādi| yo'yamanantaraṁ hetuphalabhāvapratiniyame nyāya uktaḥ so'nyatrā'pi “sarvvatra” draṣṭavyaḥ| sarvvatreti vacanāt akṣaṇikeṣvapi pratītirmmā bhūt ityāha-“pratikṣaṇam” ityādi| yāḥ kṣaṇe kṣaṇe'nyāścānyāśca svabhāvabhedānvayinyaḥ śaktayo bhavanti tatrāyamekārthakriyāpratiniyamaḥ sahakāriṇāṁ draṣṭavyaḥ| na tu ye sthiraikasvabhāvā bhāvāḥ paraiḥ kalpyante teṣvapi| sthairyaṁ santānāśrayeṇāpi vyapadiśyetetyekagrahaṇam| kṣaṇe'pyekatvamastīti sthiragrahaṇam|
[38. akṣaṇike ekārthakriyākāritvasyābhāvaḥ|]
kasmāt punaḥ sthiraikasvabhāveṣu neṣyate ? ityāha-“svabhāva-” ityādi| kāmaṁ bhāvaḥ svayaṁ na bhavet| na tu svata eva svabhāvasyānyathātvaṁ sambhavati| tataśca sthiraḥ padārtho yadi kāryotpādanasamarthasvabhāvaḥ tato'syākriyā nopapadyate iti sarvvadaiva kuryāt| athāsamarthasvabhāvaḥ| tadāpi kriyā'nupapannā, sarvvadaiva na kuryāditi bhāvaḥ| yattu kadācit karoti kadācinna ityetanna labhyate| tataścākṣaṇikānāṁ tatkāryakriyāsamarthasvabhāvatve sahitāsahitāvasthayorekarūpatvāt kevalānāmapi tatkāryakriyāprasaṅgena kuta ekārthakriyāpratiniyamalakṣaṇaṁ sahakāritvaṁ sambhavet ?|
atra para āha-“anyasahitaḥ” ityādi| yadyapi kevalasyapyakṣaṇikasya samarthaḥ svabhāvaḥ tathāpi anyasahitaḥ karoti na kevalaḥ| ayamapi hyasya svabhāvaḥ yad-‘anyasahitena svakāryaṁ karttavyam na samarthasvabhāvenāpi satā kevalena’ iti|
siddhāntavādyāha-“kiṁ kevalasya” ityādi| anyasahitenaiva svakāryaṁ karttavyaṁ na kevalena ityetat kevalasyāsamarthasvabhāvatve yujyate nānyatheti manyamānasya praśnaḥ| parastvanavagatābhiprāya āha- “samartha”iti| kevalasyāpyakṣaṇikasya samartha eva svabhāvaḥ anyathā'syākṣaṇikataiva hīyeteti| siddhāntavādyāha-“kinna karoti” iti| nahi samarthasyākriyā, sahitasyāvasthāyāmiva yujyata iti sahitasyaiva kriyāmicchatā kevalasyāsamarthasvabhāvataivopagantavyā|
atha matam-kevalasya yadi śiraśchidyate tathāpi na karotītyata āha “akurvvan” ityādi| kāryānumeyaṁ hi sāmarthyaṁ na ca kevalasya kadācidapi kāryakriyā'stīti kathaṁ sāmarthyaṁ kalpyate ?| nāyaṁ niyamaḥ yat samarthasvabhāvenāvaśyameva kāryaṁ karttavyam, anyathā'pi darśanāt iti manyamāna aha paraḥ-“kuvindādayaḥ” ityādi| siddhāntavādyapahasannāha “krīḍanaśīlaḥ” ityādi| devānāṁpriyaḥ ṛjuḥ mūrkho va sukhasaṁvarddhitatvāt ramaṇasvabhāvaḥ, krīḍanaṁ bāladharmmaḥ, tatsādharmyeṇa prajñāvaikalyaṁ darśayati, sukhaidhitatvena śāstreṣvanabhiyogam| yo hyanabhiyukto durbuddhiśca sa “kṛtamapi” vastu vismaraṇaprakṛtitvāt punaḥ punaḥ “kārayatīti” punaḥ pratividhāpayati| kva punaretat prativihitam ? ityāha-“tathāhi”-ityādi| ‘bījādivadanekāntaḥ’ ityanena prastāvena nirlloṭhitamevaitat|
tadevamakṣaṇikasya samarthasvabhāvatve sahitasyaiva kāryakriyāsvabhāvatvavirodhāt kevalasyākriyā'nupapanneti pratipādyopasaṁharannāha-“tasmāt tatsvabhāvasya” kāryakriyāsamarthasya “anyathātvāsambhā(mbha)vāt” kadācidasamarthatvābhāvāt “taddharmmaṇaḥ” kāryakriyādharmmaṇaḥ tathābhāvaḥ kāryakriyā “antyāvasthāvat” sahitāvasthāyāmiva “anivāryaḥ|
[39. mīmāṁsakasaṁmatasya bhāvasvabhāvarūpasāmarthyasya nirāsaḥ|]
syānmatam-kevalo'yamakṣaṇiko'samartha eva| tataḥ kevalo na karoti, sahitāvasthāyāṁ tvasya sāmarthyaṁ sahakāribhyo jāyate| tataḥ sahita eva karotītyata āha-“antyāvasthāyāṁ sāmarthyotpattau” kīdṛśasya “prāgasamarthasya” sataḥ “tasya sāmarthyasya” yasya tadupajāyate “tatsvabhāvatve” mīmāṁsakādibhiriṣyamāṇe| nahi teṣāṁ samarthasya sāmarthyasya ca svabhāvabhedo'bhimataḥ| kathañcit tabhdede'pi tatsvabhāvatayaiva pratīyamānatvāditi te manyante| “apūrvvotpattireva sā” apūrvvasyaiva vastunaḥ sā utpattiryā tatsvabhāvasya sāmarthyasya| nahyekasvabhāvatve sāmarthyamevāpūrvvamupajātaṁ na samarthaḥ iti yuktam, tayoḥ svabhāvabhedaprasaṅgāt, viruddhadharmmādhyāsasya bhedalakṣaṇatvāt|
nanu pratīyamāne eva sāmarthyatadvatorutpattyanutpattī ekasvabhāvatā ca kathaṁ ninhotuṁ śakyate ? iti cet| na| apramāṇena pratīteḥ, anyathā pratītyanusāriṇā bhavatā dvicandrādayo'pi na ninhotavyāḥ| bādhakapramāṇasambhavāt te'panhūyanta iti cet| ihāpi vastuna ekasvabhāvasyotpattyanutpattī parasparaviruddhe bādhike kiṁ neṣyete ?| vyavasthitasyaiva vajropalāderddharmmiṇaḥ tatsvabhāvaṁ sāmarthyamutpannamiti ca purvvāparakālayorapratibhāsamānavivekaḥ kathaṁ pratīyāt ?|
vijñānādikāryasyānutpattiyaugapadyodayaprasaṅgāt cakṣurādisānnidhye prāgasat tat sāmarthyamutpannaṁ kramavacceti niścaya iti cet| yadyevamekākāratayā pūrvvāparakālayoradhikṛtaṁ pratyabhijñānamupajāyamānamapūrvvasāmarthyapratibhāsaviviktopalādigrāhyapyanumānādarthāpattito vā bādhāmanubhavanna pramāṇamityupagataṁ syāt| tathā, utpattnutpattyorekasvabhāvatāyāṁ virodhāt samarthasyaivāpūrvvasyotpattiḥ sadṛśāparabhavagrahakṛtaścārvāgdarśanānāmekatvavibhramo lūnapunarjjāteṣviva keśanakhādiṣviti kiṁ neṣyate ?|
[40. naiyāyikābhimatasya bhāvāsvabhāvarūpasāmarthyasya nirāsaḥ ]
atha sāmarthyaṁ sahakāripratyayasānnidhyalakṣaṇamevetyatatsvabhāvamiti nāpūrvvotpattiprasaṅga iti naiyāyikādayo manyeran atrāha-“atatsvabhāvatve” sāmarthyasyeṣyamāṇe “sa” bījādiḥ padārthaḥ “prāgiva” tadrūpāparityāgāt “paścādapyakāraka eva”| kuta ?| sāmarthyamityākhyā yasya padārthāntarasya sahakāripratyayasānnidhyalakṣaṇasya sa evātiśaya[śabda]vācya iti naiyāyikairabhyupagamāt| tata eva tabhdāvabhāvitvena kāryotpatteḥ| te'pi sahakāriṇaḥ pratyayāḥ yadyakṣaṇikāḥ teṣvapyevaṁ prasaṅgo'nivārita eveti kṣaṇikatevaikārtha[kriyā]pratiniyamalakṣaṇaṁ sahakāritvamicchato'bhyupeyā|
punarapyakṣaṇikānāmekārthakriyāpratiniyamaṁ nirākartumupacayahetumāha- “api ca” ityādi| yo'sāvakṣaṇiko bhāvaḥ sakaleṣu sahakāriṣu svakāryaṁ karotītīṣyate, sa tadaiva tāvat kasmāt karoti ?| yena hi kāraṇena tatkāryakriyāsvabhāvatvena tadā karoti tene(nai)va sthirasvabhāvatvāt prāgapi kuryāt, tataḥ kuto'syaikārthakriyāpratiniyamaḥ ? iti bhāvaḥ|
“kā cānyā mṛgyate yuktiḥ yathā tad dṛśyate tathā ” iti sarvvatreyamapratihatā yuktiriti manyamānaḥ kumārilaḥ prāha- “kurvvan dṛṣṭaḥ” ityādi| yatastadaiva kāryaṁ kurvvam(n) dṛṣṭo mayā “tena darśanabalena karotīti brūmaḥ”, kimatrānyayopapattyā'bhihitayā ?, prāk tat kurvvanna dṛṣṭaḥ tena na karotītyekārtha[kriyā]pratiniyamaḥ sidhyati akṣaṇikānāmapīti| bhāvo hi kāryaṁ karoti tajjananasvabhāvatayā na darśanabalenādṛṣṭasyāpi svakāryakaraṇāt ato nedamuttaraṁ sambadhyata ityupahasannāha- “aho mahāsamarthyam” ityādi| mahāprabhāvasya bhavato mahasāmarthyaṁ darśanam, yasmādetabhdāvān kāryakaraṇasvabhāvavikalānapi-yadi kāryakaraṇasvabhāvatvād bhāvāḥ kāryaṁ kuryuḥ tadaitadevottaraṁ kiṁ noktam ?, yataḥ kāryakaraṇe darśanamuttarīkṛtamiti kṛtvā-“svabhāvamātreṇa” ātmasattāmātreṇa “nānāprakāreṣu vyāpāreṣu niyuṅkte” tat kathaṁ mahāsāmarthyaṁ na syāt ?| na cātra me kācidakṣamā kintu “yadi nāma kiñcit” kāraṇaṁ “kathañcid” anādṛtasya vā vyākṣiptasya vā “atra bhavata” iti pūjāvacanam “darśanasya viṣayatāmatikrāmet” tadā “hanta” iti dainyobhdāvanametat, aprasavo dharmmo'sya tadidam- “aprasavadharmmakaṁ” tato'petasantānaṁ “syādi”ti iyamasmākaṁ cintā cittaṁ dunoti|
para āha- “na vai vayam” ityādi| naiva vayaṁ kāryakaraṇasvabhāvarahitānāṁ “bhāvānāmasmaddarśanavaśāt kāryakriyāṁ brūmaḥ, kintu” svabhāvenaiva te bhāvāḥ tatkāryakaraṇasvabhāvāḥ, tataḥ svakāryaṁ kurvvanti| “tān paśyantaḥ kevalaṁ jānīmahe” ta ete kārakasvabhāvā iti| darśanasya hi yathāvasthitavastuvijñāne vyāpāraḥ, nāvidyā(dya)mānasvabhāvakriyāyāmiti|
siddhāntavādyāha- “satyam, idamapyasti”| kiṁ vayaṁ nyāyānurāgitayā nyāyyaṁ vacanamupalakṣayāmaḥ, uta bhavāneva sarvvadā nyāyyavacanarahito'pi kathañcinnyāyyamuktavān iti sañjātaparitoṣaḥ pṛcchati-kiṁ tad ? ityāha- “svabhāvasteṣāṁ” bhāvānāṁ “kāryakriyādharmmā” kāryakaraṇadharmmā “tena” kāraṇena “samastāḥ” samagrāḥ pratyayāḥ sahakāriṇo yeṣāṁ teṣāmakṛtvā kāryaṁ “nopekṣāpattiḥ” naudāsīnyapratipattiḥ iti satyam-idamapyasti bhavato nyāyyaṁ vacanamiti, kintu idamasi praṣṭavyaḥ- “sau['kṣepa]kriyādharmmā svabhāvaḥ kiṁ teṣāṁ tadaivāntyāvasthāyāṁ” samagrāvasthāyāṁ yadanantaraṁ kāryamutpadyate tadaiva “utpannaḥ ? āhosvit prāgapi” parasparavirahāvasthāyāmapi “āsīt” ?|
tatra tadaivotpanne tatsvabhavatve'pūrvvotpattireva, atatsvabhāvatve so'kāraka eveti prāguktadoṣabhayāt para āha-“āsīt”| kutaḥ ? pracyutaśca utpannaśca pracyutotpannaḥ, tasya pratiṣedhaḥ “apracyuto'nutpa(apracyutotpa)nnaḥ” sthira ekaḥ svabhāvo yeṣāṁ bhāvānāṁ teṣāṁ kasmiṁścit kāle “kasyacit” svabhāvasya tatropalabdhasya “abhāvavirodhāt”| kṣaṇikeṣveva hyekadā dṛṣṭaḥ svabhāvo'nyadā na bhavet tadā tasyānyatvāt| nāpracyutānutpannapūrvvāpararūpeṣu sthireṣu bhāveṣviti|
atrāha-“tat kimidānīm” ityādi| syānmatam-naivedamanena vākyena sadṛśamasmadvākyamityāha-“ko vā'sya” ityādi| yadyetadanena tulya na bhavati tadā sakalasahakāryavasthāyāḥ “prāgapi” ayam “akṣepakriyāsvabhāvaḥ” avilambitakāryakaraṇasvabhāvaḥ “kāryaṁ ca na karotī”tyasya bhāṣitasyārtho vaktavya iti|
naiyāyikāstu manyante-bhāvānāṁ sahakārisannidhānāsannidhānāpekṣayā kārakākārakasvabhāvavyavasthā, na svabhāvataḥ, tenāyamapracyutotpannasthiraikasvabhāvatve'pi na prāgapi svakāryajananasvabhāvaḥ, kintu sannihitasakalasahakāripratyaya eveti| tanmatamāśaṅkamāna āha- “sahitaḥ” ityādi|
etannirasyati- “anyastarhi” ityādi| yadi nāma sahitasya svakāryajananasvabhāvatā, kevalasya ca tadviparītarūpatā, anyatvaṁ tu kasmābhdavati ? ityata āha- “svabhāvabheda” ityādi| “svabhāva bheda eva hi bhāvabhedasya lakṣaṇam”| sa cet tatkāryajanakājanakarūpatayā bhidyate, śāliyavabījādīnāmiva kathamiva bhāvabhedo na syāt ?| nahi svabhāvādanyo bhāvaḥ yatastabhdede'pi na bhidyeta, niḥsvabhāvatāprasaṅgāt|
nanu coktaṁ svato janakājanakasvabhāvatāvirahāt pratyayāntarabhāvādyapekṣatvāt janakājanakarūpatāyāstabhdede'pi kuto bhāvabhedaprasaṅgaḥ ?, tasyāparāpekṣasvabhāvabhedalakṣaṇatvāt ityata āha-“nahi sa sāhitye'pi” ityādi| tadaitaduttaraṁ bhāvatkaṁ sambadhyeta yadi bhāvo yo'sau paraḥ sahakāritvābhimataḥ sannidhīyate tadrūpeṇa karttā syāt na svarūpeṇa| na caitadasti, tathābhāve hi paramārthataḥ sa eva paraḥ karttā syāt| tatra tu kartṛtvavyapadeśaḥ kalpanānirmmita eva bhavet| na ca kalpanānuvidhāyinyo'rthakriyāḥ| nahi māṇavako dahanopacārādādhīyate pāke| tataśca nāsyānupakāriṇo bhāvamapekṣeta kāryamiti tadrahitebhya eva sahakāribhyo bhavet| yadvā tebhyo'pi na bhavet| teṣāmapi pararūpeṇa kartṛtve svayamakārakatvāt| tataḥ sarvveṣāmevaṁ svayamakārakatve pararūpeṇāpyakārakatvāt sarvvathā kārakoccheda eveti na kiñcit kutaścit jāyeta| tasmāt svarūpeṇaiva bhāvaḥ svakāryasya karttā na pararūpeṇeti nāsyottarasyāvakāśaḥ| tato'nyaḥ sahito'nyaśca kevalaḥ ityetadavicalameveti|
atha yena svarūpeṇāyaṁ janakastadasya sahitāsahitāvasthayoḥ sarvvadā'sti tadā svarūpaṁ ca svakāryajanakamasya sthirasvabhāvasya prāgapi sahitāvasthāyāstadeva yatsahitāvasthāyāmakṣepakriyāsvabhāvamiti tasmāt na kathaṁcit kāryakriyāvirāmaḥ| athavā kadācit paro brūyāt svahetubhirevāyaṁ pratyayāntarāpekṣaḥ svakāryajananasvabhāvo janita iti kevalo na karoti| na cāsya sahitāsahitāvasthayoḥ svabhāvabhedaḥ, pratyayāntarāpekṣasvakāryajananasvabhāvatāyāḥ sarvvadā bhāvāt ityata āha- “nahi sa sāhitye'pi” ityādi| svarūpeṇaivāsya kartṛtvāt tasya ca prāgapi bhāvāt pratyayāntarāpekṣāyāśca tato labhyasyātmātiśayasyābhāvenāyogāt upakāralakṣaṇatvādasya, anyathā'tiprasaṅgāt, kevalasya kāryakaraṇamanivāryamiti akurvvataḥ kathaṁ sahitāvasthāyā na bhedaḥ syāt ? iti bhāvaḥ| pratyayāntarāpekṣasvakāryakaraṇasvabhāva ityapi pararūpeṇākārakasya pratyayāntarasannidhānopalakṣitakāle kārakatvaṁ na prāgityayamarthaḥ| tataśca kadācit kāryakriyāsvabhāvo na sarvvadā iti brūvatā kathaṁ sarvvadā kāryajananasvabhāvatā'syoktā bhavati ?| nanvevaṁ svabhāvabheda evāsya tadatatkālayoḥ samarthitaḥ syāt| tasmānnākṣaṇikānāmekārthakriyāpratiniyamalakṣaṇaṁ sahakāritvamiti sthitam|
paraḥ samānadoṣatāmāpādayannāha- “yasyāpi” ityādi subodham| yadi nāma kṣaṇikastathāpi kinna bhavati ? ityāha- “uktaṁ yādṛśasya” sahakāribhirapṛthagbhāvinaḥ “kriyā”| ‘te samarthā eva svabhāvato'ntyāḥ pratyayāḥ saha jāyante kṣaṇikā yeṣāṁ prākpaścātpṛthagbhāvo nāsti’ ityatra| “sa kathamekakṣaṇabhāvī” ekasminnevāntye kṣaṇe bhavanaśīlaḥ “anyathā bhavet” antyakṣaṇāt prāk paścāt pṛthagvā bhavet ? “yaśca” anyathā “bhavati sa” evāntyakṣaṇabhāvī sahakārisantānopakṛtasvabhāvo'kṣepakriyādharmmā “na bhavatīti nāyam” akṣaṇīkapakṣoditaḥ “prasaṅgaḥ” kṣaṇikapakṣe| kutaḥ ?| “kārakākārakayoḥ” ityādi| kārako'ntyaḥ akārakastadanyaḥ tayoryaḥ “svabhāvaḥ” sa bhinno'pi bhedāvivakṣayaikatvenoktaḥ| tathā kārakasya yo heturupāntyaḥ, akārakasyāpi yo hetustadanyaḥ sa bhinno'pyabhedavivakṣayaivaikatvenoktaḥ| tena kārakākārakayoryau svabhāvau tayorekatra dharmmiṇi virodhāt| tathā tayoḥ svabhāvayorjanakau yau hetū-ekaḥ kārakasvabhāvajanako'nyaścākārakasvabhāvajanakaḥ- tayorapyekatra dharmmiṇi virodhāt, anyatve sati| akārakasvabhāvajanakahetorutpannasyākārakasya svabhāvasyānyatvāt “yaśca bhavati sa eva na bhavatīti nāyaṁ prasaṅga” iti|
[41. kāryasyaiva sahakāryapekṣeti matasya nirāsaḥ|]
aparastvanyathā śirarūpeṣvekārthakriyāpratiniyamaṁ kalpitavān tamupanyasyati “yo'pi manyate” ityādi| bhāvasya hyakṣepakriyādharmmaiva sarvvadā svabhāvaḥ, na tu yathā kecid brū(bru)vate- sahakārisannidhānāpekṣā vastūnāṁ karakasvabhāvavyavasthā, na svata iti| svato'kārakatve pararūpeṇa kārakatvāyogāt karakavyavasthocchedaprasaṅgāt| sa evaṁvidhasvabhāvo na kadācit sāhityaṁ svakāryakaraṇe'pekṣate yato'nyaḥ sahito'nyaśca kevalaḥ kārakākārakasvabhāvabhedāt syāt| sa tarhi sarvvadā tatsvabhāvaḥ kāryaṁ kinna karoti ? iti cet| kāryasya pratyayāntarāpekṣasvabhāvatayā tasmiṁ (smin) sarvvadā janakatvenāvasthite'pi kevalādabhāvāt, tenātra kāryamevāparādhyati, yat tasmiṁ(smin) kevale janakatayā'vasthite'pi pratyayāntarāṇyapekṣata iti| tataḥ tadātmanaḥ kāryasya sahitebhya eva bhāvādekārthakriyālakṣaṇaṁ sahakāritvamakṣaṇikānāmapyupapadyata iti| siddhāntavādī pūrvvadoṣānatikramamasya darśayannāha-“tasyāpi” evaṁvādinaḥ “kathaṁ sa” nityābhimato bhāvaḥ “kevalaḥ karotyeva” ‘akṣepakriyādharmmaiva sa tasya svabhāvaḥ’ iti vacanāt| kāryaṁ ca sahitebhya eva bhavati, ‘sāmagrījanyasvabhāvatvāt tasya’ iti vacanāt| tasmāt kevalānna bhavatīti “tadavastho virodho” yaḥ pūrvvamuktaḥ| tathāhi-yadyakṣepakriyādharmmā tadā'vaśyamanena kāryaṁ kartavyam na cedavaśyaṁ karoti kathamakṣepakriyāsvabhāvaḥ|
akṣepeṇā kāryadarśanādakṣepakriyāsvabhāvatā'vagamyate nānyathā iti parābhiprāyāśaṅkayā''ha- “na kevalaḥ” ityādi| naivaṁ mayoktaṁ kevalaḥ karotyeveti kintvakṣepakriyāsvabhāva iti| atrāha- “kathamidānīm” ityādi| yadi karotyeveti neṣyate kathamakṣepakriyāsvabhāva iti kathyate ?| atha tathocyate tathā nanvetadevānena “vacasā paridīpitam” abhihitaṁ bhavati| kiṁ tat ?| karotyeveti| sa eva hyakṣepakriyāsvabhāvo yaḥ karotyeva, yastu nāvaśyaṁ karoti sa kathaṁ tadrūpaḥ syat ?| yadapyuktaṁ ‘kāryasyaivāyamaparādho yat tasmiṁ (smin) janakatayā'vasthite pratyayāntarāṇyapekṣate’ iti tadapyayuktam, yataḥ “kāryaṁ” cāyamakṣaṇiko bhāvaḥ “kevalo'pi samarthaḥ san paraṁ” pratyayāntaram “apekṣamāṇaṁ kathamupekṣeta ?” naiva| anupekṣamāṇena kiṁ karttavyam ?| āha- “paraṁ” pratyayāntaram “anādṛtya” tiraskṛtya etat kāryaṁ “prasahya” haṭhāt “kuryāt”| ka evaṁ satyasya guṇo bhavati ? iti cet, āha- “evaṁ hi” paramanādṛtya haṭhāt svakāryaṁ “kurvvatā'nena” kevalenāpi samarthena satā yat tadātmanaḥ kevalasyāpi “sāmarthyaṁ” tad “darśitaṁ” prakāśitaṁ bhavati| anyathā'nyasahitasyaiva karaṇāt kevalasya ca kadācidapyakaraṇāt na ‘ayaṁ kevalo'pi samarthaḥ’ iti pareṣāṁ buddhiḥ syāt| tato'yaṁ tiraskṛtaprabhāva iva kathaṁ bhrājeta ?| tasmādayuktamucyate kāryaṁ pratyayāntarāpekṣamiti|
kāryāpekṣayā'pi virodhasya tādavasthyaṁ darśayannāha- “kāryaṁ param” ityādi| kāryasya parāpekṣāṁ brūvan kevalāt kāraṇādanutpattimasya kathayasi, ‘sa kevalo'pi samarthaḥ’ itīdaṁ vadaṁstataḥ kevalādutpattiṁ kāryasya brūṣe| ete caikasyaiva kāryasya| tat evaikasmāt kāraṇādutpattyanutpattī parasparaviruddhe “kathamekatra” kāryākhye dharmmiṇi “syātām ?” viruddhadharmmādhyāsasya bhedalakṣaṇatvāt| ekatra te brūvāṇo ‘mātā ca vandhyā ca’ ityanena sadṛśaṁ brūṣa iti na pūrvoktadoṣānmucyase, yata evamapi brūvāṇo viruddhameva brūte na ca lakṣayati “tat” tasmāt “ayam” akṣaṇikavādī kṣaṇikapakṣasyānavadyatayā tadvādināṁ nirddoṣatāsampatsu amarṣalakṣaṇerṣyā eva śalyaṁ antarduḥkhahetutvāt tena vitudyamānāni vyathyamānāni marmmāṇi yasya so “'yamīrṣyāśalyavitudyamānamarmā” varāko'svasthacittatayā viruddhābhidhānamapyalakṣayan “viklavam” ākulaṁ pūrvvāparāsambaddhaṁ “vikrośati” viroditi “iti” kṛtvā asvasthacittavacaneṣvanādarāt taddoṣobhdāvanasya sutarāṁ duḥkhotpādanena kṣatakṣāraniṣekatulyatvāt “upekṣāmeva” vipaścitānāṁ (ścitāṁ) kṛpādhanānām “arhatīti”|
tadevamakṣaṇikeṣu na kathañcidekārthakriyāpratiniyamalakṣaṇaṁ sahakāritvaṁ sambhavatīti pratipādyopasaṁharannāha- “tasmādidam” ityādi| yeṣāṁ hi sthirarūpatayā pṛthagapi bhāvaḥ sambhavati teṣāmakṣaṇikānāṁ “pṛthak” kevalānāṁ “kāryakaraṇasambhavena” hetunā sahaiva kurvantīti sahakāritvaniyamāyogādidamekārthakriyālakṣaṇaṁ sahakāritvaṁ kṣaṇikānāmeva| teṣāṁ svahetupariṇāmopanidhidharmmāṇāṁ parasparopādānasahakāripratyayaikasāmagrījanyānāṁ pṛthagasambhavāt|
[42. kṣaṇīkapakṣe eva ekārthakriyārūpasahakāritvasya vyavasthā|]
nanu atiśayotpādanalakṣaṇamapi sahakāritvaṁ bhāveṣu dṛśyate tat kathamuktaṁ prāk ‘sarvvatra naivātiśayotpādanaṁ sahakriyā, kiṁ tarhi bahūnāmekārthakaraṇameva’ ityata āha- “yatra tu santānopakāreṇa” ityādi| ekārthakriyālakṣaṇameva sahakāritvaṁ sarvvatra na kvacidatiśayotpādanaṁ sambhavati| yatra tu santānopakāreṇa pūrvvapūrvvapratyayebhyo viśiṣṭaviśiṣṭatarottarottarakṣaṇajanena bhāvāḥ sahakāriṇo vivakṣitakāryasya hetutāṁ pratipadyante-yathā taṇḍulādibhya odanādijanmani dahanodakādayaḥ, bījādibhyaścāṅkurādijanmani pṛthivyādayaḥ - tatra viśeṣotpādanaṁ pratyayānāṁ sahakriyocyate loke| santānāśrayeṇa pūrvvakṣaṇebhyo dvitīyādiviśiṣṭakṣaṇalakṣaṇaṁ santānākhyaṁ kāryamāśrṛ(śri)tya purvvottarakṣaṇayorekatvādhyavasāyena tasyaivāyamatiśaya iti na dravyāśrayeṇa| aupacārikameva na tu pāramārthikam| pūrvvapūrvvakṣaṇebhyastu svahetupariṇāmopanidhidharmmabhya uttarottaraviśeṣotpattau pūrvvakāraṇakalāpasyaikārthakriyālakṣaṇameva tatra paramārthataḥ sahakāritvamiti na kācit kṣatiriti| kasmād dravyāśreyeṇātiśayotpādanaṁ neṣyate ?| kṣaṇike dravye vastuni viśeṣasyānutpatteḥ tasyānantarakṣaṇabhāvarūpatvād|
yadi tarhi kṣanike taṇḍulādidravye viśeṣo notpadyate, anantaramapyasau mā bhūt| tato yathā parasparato viśeṣamanāsādayanto'pi kṣaṇikāḥ sahitā eva kurvvanti na kevalāḥ, evamakṣaṇikā api| tenaiṣāmekārthakriyālakṣaṇameva sahakāritvaṁ bhaviṣyati| na ca śakyaṁ vaktum-yo yasya prāgakārakaḥ svabhāvaḥ sa paścādapīti| tathā hi-prabhāsvarādapavarakaṁ praviṣṭasyendriyamarthapratipattimakurvvadapi paścāt kurvvāṇamupalabhyate| taduktam-
“na hi praviṣṭamātrāṇāmuṣṇād garbhagṛhādiṣu|
arthā na pratibhāntīti gṛhyante nendriyaiḥ punaḥ||” iti|
ata āha-“nahi taṇḍulādīnām” ityādi| viśeṣānutpattau sannidhānasyāpyasannidhānatulyatvāt dahanādibhāve'pi taṇḍulādibhyo naudanajanma syāt| tathā prabhāsvarādapavarakaṁ praviṣṭasya yadīndriyaṁ svopakāribhyo'tiśayaṁ krameṇa na pratipadyate tadā prāgiva paścādapyarthapratipattiṁ naiva janayet| tasmādyadasambhavi kāryaṁ yatra dṛśyate tasya tato'nyatvameva, śālibījādiva kodravabījasyeti niratiśayādanyatvameva sātiśayatayā tatkāryakāriṇa iti| evaṁ tāvad yatra sahakāribhyaḥ krameṇa kāryaṁ bhavati tatrātiśayotpādanalakṣaṇamaupacārikaṁ sahakāritvamekārthakriyālakṣaṇameva tu mukhyaṁ tatrāpīti pratipāditam|
yatra tvakṣepeṇaivārthasannidhimātreṇa sahakāriṇaḥ kāryaṁ kurvvanti kiṁ tatrāpi santānāśrayamatiśayotpādanamasti ? ityata āha- “akṣepakāriṣu” ityādi| ‘ye hyavyavadhānādideśā indriyādayaḥ svahetubhyo jātāsteṣvavilambitakāriṣu na viśeṣotpattiḥ parasparataḥ sambhavati, kṣaṇikatvāt’ ityuktaṁ prāk|
yadi na viśeṣotpattiḥ tadā kathaṁ nirvviśeṣā jñānasya kāraṇībhavanti ? ityata āha- “tatra yathāsvaṁ” yasya ye ātmīyāḥ pratyayāḥ taiḥ, “parasparopasarppaṇavyavadhānādivirahāderāśrayabhūtairye jātāḥ” yogyaścāsāvatyāsannatvātiviprakarṣavirahād deśaśca sa ādiryasyāvyavahitadeśādeḥ tatrāvasthānamavasthā yeṣāṁ “te saha svabhāvaniṣpattyā” svabhāvaniṣpattirvvidyata ityeva kṛtvā “jñānahetutāṁ pratipadyante” tatra kiṁ parasparato viśeṣotpattyā prārthitayā ?| yadi hi svahetubhya eva parasparopasarppaṇādyāśrayebhyaḥ svakāryajananakṣamā yogyadeśādyavasthānalakṣaṇaviśeṣayogino notpadyeran, tadaiṣāṁ parasparato viśeṣotpattiḥ prārthyeta, na tu svahetubhya eva tathāvidhānāmutpattau| yata evaṁ “iti” tasmāt “tatra”teṣu akṣepakāriṣvindriyādiṣu “ekārthakriyaiva” mukhyaṁ “sahakāritvaṁ” na santānāśrayeṇa vyavasthāpyamānamatiśayotpādanalakṣaṇaṁ gauṇamiti|
atha viśeṣotpādanalakṣaṇaṁ sahakāritvaṁ kathaṁ na vyavasthāpyate ?| tadapi hi loke pratītatvād vyavasthāpanīyamevetyata āha- “yatra tu” kārye nāvyavadhānādideśopanipātamātreṇaivendriyādaya iva sahakāriṇaḥ pratyayatāṁ pratipadyante, kintu vivakṣitakāryotpādānuguṇaṁ pratikṣaṇaṁ prakṛṣyamāṇaṁ viśeṣamutpādayantaḥ “tatra” kālakṣepabhāvini kārye karttavye “hetusantāno”'parāparakṣaṇabhāvalakṣaṇa ātmātiśayāsādanārthaṁ sahakārīṇi pratyayāntarāṇyapekṣate, na tu tatsamānakālaḥ kāraṇakṣaṇa iti| “tata” stebhyaḥ kāraṇāntarebhyaḥ “svabhāvāntarasya” kāryotpādānuguṇaviśeṣaparamparālakṣaṇasya “pratilambhaḥ” santānasyaikatvenādhimuktasyocyate loke| paramārthatastu tatrāpi pūrvvaḥ pūrvvaḥ pratyayakalāpa uttarottarakāryotpādānuguṇe viśiṣṭakṣaṇe pratiniyata ityekārthakriyālakṣaṇameva sahakāritvamanubhavati|
kathaṁ punaḥ svabhāvāntarapratilambhasteṣām ?, yataḥ krameṇa kāryaṁ nirvvarttayantītyata āha- “tatra svarasataḥ” ityādi| “tatra” tasmin hetusantāne ye hetava upādānakāraṇākhyāḥ ye ca pratyayāḥ sahakārisaṁjñitāsteṣāṁ ye pūrvve prathama upanipātakṣaṇāḥ teṣāṁ vināśahetvanapekṣitayā svarasato nivṛttau satyāṁ tebhya eva svarasato nivarttamānebhyaḥ prathamakṣaṇebhyaḥ kāryotpādānuguṇena viśeṣeṇa viśiṣṭasya kṣaṇasyotpattiḥ tebhyo'nuguṇataraviśeṣavatāṁ tṛtīyakṣaṇānāṁ tebhyonuguṇatamaviśeṣavatāṁ caturthakṣaṇānām; evaṁ yāvadatyantātiśayavānantyaḥ kāraṇakalāpo jātaḥ tataḥ kāryasyotpattiḥ ityevaṁ sahakāribhyaḥ svabhāvāntarapratilambhaḥ, kṣepavatī ca kāryotpattiriti|
atra paraścodayannāha- “sahakāriṇaḥ” saha karaṇaśīlāt kāraṇāt, jātāvekavacanam, yat samutpannaviśeṣamanantaroktena prakāreṇa kāraṇaṁ antyasāmagrīkṣaṇalakṣaṇaṁ tato'ṅkurādikāryotpattau iṣyamāṇāyāṁ tasyaiva viśeṣasyādyasya kāryotpādanānuguṇasya yaḥ krameṇābhivarddhamānaḥ kāryasya janaka iṣyate tasyaiva utpattirnna syāt prathamakṣaṇopanipātināṁ parasparato viśeṣānāsādanāt kṣaṇānāmavivekāt anabhyupagamācca|
parasparato'navāptaviśeṣā eva kāryotpādanānuguṇaṁ viśeṣamārapsyanta iti cedāha- “aviśiṣṭāda” viśiṣṭebhyaḥ parasparato “viśeṣasya” kāryotpādānuguṇasyotpattāviṣyamāṇāyāṁ “kāryasya” aṅkurādeḥ syāt, viśeṣābhāvādityabhiprāyaḥ| tataśca parasparato viśeṣotpādānapekṣiṇa eva sahakāriṇaḥ kāryaṁ kurvvīran|
kimevaṁsati siddhaṁ bhavati ? iti cet, āha- “tena” yena kṣaṇikā api parasparato viśeṣotpādā'napekṣā eva svakāryaṁ kurvvanti ekakāryapratiniyamalakṣaṇaṁ ca sahakāritvaṁ pratipadyante tena kāraṇena “akṣaṇikānāmapi kāraṇatā syāt, apekṣaṇīyebhyaḥ svabhāvātiśayotpatiśca na syāt” ityakṣaṇikavādī kṣaṇikapakṣeṇa svapakṣasya sāmyamāpādayati| yadāha-
“kaḥ śobheta vadannevaṁ yadi na syādahrīkatā|
ajñatā vā yataḥ sarvvaṁ kṣaṇikeṣvapi tatsamam||
viśeṣahetavasteṣāṁ pratyayā na kathañcana|
nityānāmiva yujyante kṣaṇānāmavivekataḥ||”
iti| tatraitat syāt prathamakṣaṇe'pi kṣitibījādayaḥ parasparataḥ samutpannaviśeṣā eva sannidhīyante-
“yena yasyābhisambandho dūrasthasyāpi tena saḥ|”
iti nyāyāddhi dūradeśavarttināmapi hetuphalabhāvāt ityāśaṅkayāha-“atha sahakāriṇā” ityādi| sahakāriṇaḥ parasparasamparkkavikalā api vastudharmmatayaivānyonyamupakurvvantīti śahakāriṇā kāryotpādānuguṇaviśeṣajananāya kṛtaviśeṣa eva samparkkakāla upatiṣṭheta, evaṁ satyanavasthā syāt| tathā hi- tadviśeṣotpattāvapyaparaḥ sahakārikṛto viśeṣo'bhyupagantavyaḥ, tathā tadutpattāvapyanya iti|
atha naivaṁ sahakāriṇaḥ parasparasya kāryotpādānuguṇaviśeṣaṇimittamaparaṁ viśeṣaṁ kurvvanti, svabhāvata eva tatra teṣāṁ yogyatvāt ityata āha-“na ca” ityādi| naiva hi sahakāriṇaḥ kṣitibījādayaḥ parasparasya kāryotpādānuguṇo yo viśeṣaḥ tadutpādane “nityaṁ” sarvvakālaṁ yogyāvasthā “yena” yogyāvasthatvena “nityānuṣaktaḥ” nityānubaddhaḥ “eṣāṁ” kṣitibījādīnāṁ kāryotpādānuguṇaviśeṣajanako viśeṣaḥ syāt yataḥ ‘aviśiṣṭād viśeṣotpattau kāryasyāpi syāt’ ityetadapi parihriyeta|
kuta etad ? ityāha- “tadupāya” ityādi| teṣāṁ kṣitibījādīnāmupāye-yogyadeśopanipāte kāryavyaktidarśanāt apāye ca-parasparasamparkkavirāme kāryānutpattidarśanāt| yadi hi kāryotpādanuguṇaviśeṣotpādane sarvvadā yogyāvasthāḥ syuḥ tadā so'pi viśeṣaḥ sarvvadā syat| tatastatparamparābhāvi kāryamiti tadupāyāpāyayoḥ kāryasyotpattyanutpattī na syātām| tasmānna sahakāriṇaḥ kāryotpādānuguṇaviśeṣotpādane yogyāvasthāḥ sarvvadeti| yataḥ sahakāriṇā pṛthagavasthitenānavasthābhayāt kṛtaviśeṣo nopatiṣṭhate parasparataśca prathamasamparkkakṣaṇabhāvināṁ nopeyate yujyate vā| tena kāraṇenādyo viśeṣaḥ kāryotpādānuguṇaḥ sahakāribhyaḥ samānakālatayā nirupakārasya kṣitibījādeḥ “notpadyate”, utpadyate cāsau itīṣyate| tena samagrāvasthāvat sarvveṣāṁ vyagrāvasthābhāvināmapi kṣaṇānāmaviśeṣāt tajjananasvabhāvatve'pyajananāt samagrāvasthāyāmeva jananād| yathā kṣaṇikānāmekārthakriyāpratiniyamalakṣaṇaṁ sahakāritvaṁ tathā sthirasvabhāvānāmapi bhaviṣyatīti kṣinasarvvopāyo'kṣaṇikavādī sāmyamevātura iva bahumanyamānastatraiva bharaṁ kṛtavān|
siddhāntavādī bhaṅgyā paramupahasannāha-“nāsmākaṁ punaḥ punaḥ” ityādi| yadi punaḥ punarvvacane'pi lokasya nyāyapratītirbhavati śataśo'pi brūmaḥ| kimaṅga punarddhau trīn vā vārān ?| nahi parārthapravṛttānāmasmākaṁ punaḥ punarabhidhāne kaścidudvego bhavati| evaṁvādinaśca śāstrakṛtaḥ kvacit prakārāntareṇa tamevārthaṁ sphuṭīkurvvato ye punaruktatāaprihārāya yatante sa teṣāmasthānapariśrama eva| yadi nodvego hanta tarhyucyatām ityata āha- “na viśeṣotpādanādeva” ityādi| naiva viśeṣotpādanāt sahakāriṇāṁ sahakāritvaṁ paramārthataḥ kvacit sambhavati, yataḥ prathamakṣaṇabhāvināṁ bījādīnāṁ tadabhāvāt kāryotpādānuguṇe viśeṣe karttavye sahakāritāvirahaḥ syāt| kintvekārthākriyaiva sahakāriṇāṁ pāramārthikaṁ sahakāritvaṁ pūrvvoktābhiryuktibhiḥ sambhāvyate| sā ca prathamamasamparkkabhājāmastyeveti kiṁ na sahakāriṇaḥ syuḥ ?|
para āha- sā'pyekārthakriyā na bhavet parasparato viśeṣarahitānām| yadi punaḥ parasparato viśeṣarahitānāmapi tadekārthakriyā'ṅgikriyate tadā pratyekaṁ tadavasthāyāṁ tadutpādanasāmarthyābhyupagamāt tadavasthāyāmiva pṛthagapi sā bhavet| tathāhi-te tadavasthāyāmapi parasparato nirvviśeṣā eva kurvvanti| teṣāṁ pṛthagapi tadviśeṣakriyā kathamiva na prasajyeta ?| nahyeṣāṁ saṁhatāsaṁhatāvasthayoḥ kaścidviśeṣo'stīti| bhavatu, ko doṣaḥ ? iti cet; “tathā ca” kāryotpādānuguṇaviśeṣasya pṛthakkaraṇaprasaṅge sati “tasmād viśeṣād bhavanaśīlam” aṅkurādi “kāryamapi” viśeṣavat kevalāt sahakāriṇaḥ syāt iti cenmanyase, atrāpi sarvvamuktamuttaram| tathā hi- saṁhatāsaṁhatāvasthayonnirviśeṣā eva kṣaṇakṣayiṇo bhāvā iti yaducyate tat kiṁ tāvadviśeṣamātrāpekṣayā ? āhosvit kāryotpādānuguṇaviśeṣajanakaviśeṣāpekṣayā ?| yadi prācyo vikalpaḥ tadayuktam| na hi kācid viśeṣamātrarahitā'vasthā sambhavati, sarvvadā'paraparapratyayayoganibandhanasyāparāparaviśeṣasya bhāvāt| nahi kadācit kiṁcidekameva, ādhāracchāyātapavātaśītāderyathāsambhavaṁ bhāvāt| na ca tabhdāve'pi tat tādṛśameva, kāraṇabhedāt| etāvattu syāt- kaścid viśeṣaḥ kvacit kārye'nuguṇo na sarvvaḥ sarvatreti| etacca prāgevoktamiti darśayannāha- “pratikṣaṇamaparāparaiḥ pratyayaiḥ” iti| ‘aparāparapratyayogena pratikṣaṇaṁ bhinnaśaktayaḥ saṁskārāḥ santanvanto yadyapi kutaścit sāmyāt sarūpāḥ pratīyante, tathāpi bhinna evaiṣāṁ svabhāvaḥ, tena kiñcideva kasyacit kāraṇam’ iti, ‘kṣaṇikeṣu bhāveṣvaparāparotpattairaikyābhāvāt’ iti cātra saṁkṣipyataramuktam| evaṁ ca ’nāsmākaṁ punaḥ punarvvacana’ ityatra dviḥ punargrahaṇaṁ yujyate| yathā yena prakāreṇa bhāvasantāne viśeṣasyotpattiḥ [ta]dapyuktam ‘tatra svarasataḥ pūrvvakṣaṇanirodhe tebhya eva viśiṣṭakṣaṇotpādād viśeṣotpattiḥ’ iti| atha kāryotpādānuguṇaviśeṣajanakaviśeṣāpekṣayā prāgvat prathamasamparkkabhājaḥ parasparato nirvviśeṣā ityabhimataṁ tadapyayuktam| yataḥ kāryotpādānuguṇasya viśeṣasya janakāḥ kṣitibījādayaḥ kīdṛśāḥ ye vyavadhānādirahitatvenopanipātinaḥ| tabhdāva eva tasya bhāvāt etāvanmātranibandhanatvācca janakaṁ vya(kavya)vasthāyāḥ| te ca tathāvidhāḥ sarvadā na bhavantīti kathaṁ pṛthagapi kāryotpādānuguṇaviśeṣārambha eṣāṁ syāt ?, yataḥ kevalānāmapi kāryakriyā prasajyeta tad darśayati- yogyo deśo yeṣāṁ te yogyadeśāḥ, tabhdāvo yogyadeśatā, sā ādiryeṣāmavyavahitadeśatvādīnānavasthābhedānāṁ te tathoktāḥ, te ca te avasthābhedāśca tathoktāḥ| “yogyadeśatā a(tādya) vyavahitadeśatādayo” ye “avasthāviśeṣāḥ” kṣitibījādīnāmupajāyante te kāryotpādānuguṇaviśeṣalakṣaṇakāryakaraṇaśīlāḥ, naivaṁvidhāḥ sarvvadā bījādaya iti kathameṣāṁ pṛthagapi tathāvidhaviśeṣārambhaḥ syāt ?| etadapi prāgevoktam ‘tatra yo'vyavadhānādideśo rūpendriyādikalāpaḥ sa vijñānajanane samartho hetuḥ’ iti vacanāt| tasya codāharaṇamātratvāt| ihāpi tatra yo'vyavadhānādideśaḥ kṣitibījādikalāpaḥ sa kāryotpādānuguṇaviśeṣajanane samartho heturiti pratīyata eva| sa ca tathāvidhoviśeṣaḥ sarvvadā na bhavati, tajjanakasya hetorabhāvāt| parasparopasarppaṇādyāśrayasyaiva pratyayaviśeṣasya tadvetutvāt| etadapi pūrvvamevoktamityāha-teṣāṁ ca kāryotpādānuguṇaviśeṣa[janane] viśeṣavatāṁ yata utpattistadapyuktamasakṛdeva ‘yasteṣāṁ parasparopasarppaṇādyāśrayaḥ pratyayaviśeṣaḥ sa taddhetujanane samartho hetuḥ’ iti| tathā ‘yathāsvaṁ pratyayaiḥ parasparopasarppaṇādyāśrayairye yogyadeśādyavasthā jātāste saha svabhāvaniṣpattyā jñānahetutāṁ pratipadyanta’ ityanena, ihāpi gamyamānatvāt| tato yadyapyeṣāṁ parasparato'nupapattervviśeṣo na bhavati, svahetukṛtastu kena vāryate ?| na ca svahetuta eva sañjātaviśeṣāṇāṁ bhāve parasparatastadāśaṁsā, yataḥ parasparato viśeṣāyogaḥ pratipādyamānaḥ śobheta| teṣāṁ ca kāryotpādānuguṇaviśeṣajanakānāṁ pratyayānāṁ pratyekaṁ sāmarthye'pi khaṇḍaśaḥ kāryotpādāyogāt sakalasyaiva pratyekaṁ karaṇāt| yathā kevalānāmakriyā kartṛviśeṣasyāvyavadhānādideśakṣitībījādikalāpasya pṛthagekaikasya samarthasya bhāvasyābhāvādityetadapyasakṛdevoktam ‘teṣāṁ ca na pūrvvaṁ na paścāt na pṛthagbhāva iti samarthānapi pūrvvāparapṛthagbhāvabhāvino doṣā nopalīyante’ ityādivacanāt| tatastathāvidhaviśeṣasya svopādānamātranibandhanasyānabhyupagamena kevalānāmaprasaṅgāt kutaḥ kāryotpādānuguṇaviśeṣārambhadvārakaṁ kāryamapi syāditi ?|
kutaḥ punarayaṁ kāmacāro labhyate yadaṅkurādikāryaṁ sahakāriṇaḥ parasparasya kāryotpādānuguṇāṁ viśeṣaparamparāṁ janayantaḥ kurvvanti, kāryotpādānuguṇaṁ tu viśeṣaṁ vyavadhānādirahitadeśopanipātamātreṇetyata āha- “kāryadvaividhyaṁ ca yasmāt tasmādevaṁ vibhajyate”| kathaṁ dvaividhyaṁ kāryāṇāmiti ? ata āha-sahakāribhiravyavadhānādideśairanantaraṁ sañjanitāḥ parasparasya prāgavasthāpekṣaviśiṣṭakṣaṇabhāvalakṣaṇā ye viśeṣāstatparamparayā uttarottaraviśiṣṭaviśiṣṭatarādikṣaṇabhavarūpayā utpattirddharmmo yasya tadātmakamekaṁ kāryam| anyacca tadviparītaṁ yat sahakārisannidhimātreṇa bhavati na parasparakṛtāṁ viśeṣaparamparāmapekṣate| atrodāharaṇam- “aṅkurādivat”, ādigrahaṇādodanādivat| tathā'kṣepeṇa karaṇaśīlaṁ yadindriyaṁ tadvijñānādivacca| prabhāsvarādapavarakapraviṣṭendriyanirāsārthaṁ caitad viśeṣaṇam| kuta etad ? iti cet ; kāryakāraṇayoḥ svabhāvabhedāt| kiṁciddhi kāryaṁ kāraṇasāmagrīsannidhimātrajanyasvabhāvam, tadanyattu tatpariṇāmāpekṣamiti| kāraṇamapi kiñcit svasannidhimātreṇa kāryajananasvabhāvaṁ svakāraṇebhya eva bhavati, yena parasparakṛtāṁ viśeṣaparamparāṁ svakāryakaraṇe nāpekṣate| anyattu tadviparītasvabhāvam| yathā kiñcideva śālyaṅkurajananasvabhāvam, tadviparītaṁ cāparam| śālyaṅkuraśca tabdījajanyasvabhāvo na yavādībījajanyasvabhāva iti na bhāvānāṁ svahetubalāyātāḥ pramāṇādhigatāḥ svabhāvāḥ paryanuyojyāḥ| ye tu yajjananasvabhāvāḥ pramāṇato'dhigatāḥ te kiṁ sarvvadaiva tatsvabhāvāḥ ? āhosvit tadaiva ? ityatra cintā pravarttate| tatra sarvvadā tatsvabhāvatve paścādiva prāgapi tatkāryakriyāprasaṅgena pararūpeṇākārakasya bhinnasvabhāvatā kārakākārakāvasthayoḥ śāliyavabījādīnāmiva tattvacintakairūcyate| sadṛśāparabhāvanibandhanaṁ caikatayā pratyabhijñānaṁ lūnapunarjāteṣviva keśanakhādiṣu ityatra virodhābhāvāditi| yadā ca taktāryakāraṇasvabhāvabhedāt kāryavdaividhyam, “tatrai”tasmiṁ(smin) sati “sahakāribhyaḥ” kṣitibījādibhyasteṣāṁ parasparasantānopakāramapekṣate yat kāraṇamantyāvasthāprāptaṁ tasya yat kāryamaṅkurādikaṁ tajjanmanimittaṁ “sahakāriṇāṁ” prathamakṣaṇāntaraṁ viśiṣṭadvitīyakṣaṇabhāvarūpo yo viśeṣaḥ kāryotpādānuguṇaḥ “ādyo” bhavati “sa teṣāṁ” sahakāriṇāṁ prathamasamparkkabhājāṁ parasparakṛto yo viśeṣastajjanmā na bhavati parasparopasarppaṇādyāśrayādeva pratyayaviśeṣāt tasya bhāvāt| tataḥ kāryotpādānuguṇādādyād viśeṣāt prathamakṣaṇopanipātibhiḥ sahakāribhiranyataḥ samāsāditaviśeṣaiḥ janitāt tatprabhṛti “ye viśeṣāḥ” prakṛṣyamāṇataduttarottarakṣaṇabhāvalakṣaṇā jāyante “te tajjanmānaḥ” sahakārikṛtaviśeṣajanmānaḥ| kutaḥ ? “tatprakṛtitvāt” tasyādyasya viśeṣasya parasparopasarppaṇādyāśrayāt pratyayaviśeṣādāsāditatadanukūlaviśeṣaiḥ sahakāribhiḥ parasparopakāranirapekṣairjanyasvabhāvatvāt, taduttareṣāṁ ca viśeṣāṇāṁ sahakārikṛtakāryotpādānuguṇaviśeṣajanyasvabhāvatvāt| yata evam “iti” tasmāt “nānavasthā” prāguktā| atha sahakāriṇā kṣityādinā kuśūlādyavastho'pi bījādiḥ tenāpi kṣityādiḥ kṛtaviśeṣa evopatiṣṭhetānavasthaivaṁ syāt iti| tasya prakārasyānabhyupagamāt puruṣaprayatnādereva kṣetraprakiraṇahetoravyavahitasnigdhapṛthivībījasamparkkalakṣaṇasya kāryotpādānuguṇaviśeṣajanakasya viśeṣe'syopagamāt| tatra yaduktaṁ pareṇa ‘yathā prathamasamprarkkabhājaḥ kṣitibījādayaḥ parasparasya viśeṣamanādadhānāḥ kāryotpādānuguṇaṁ viśeṣaṁ janayanti, tathā sthirarūpā api bhāvāḥ tadekakāryapratiniyatāḥ parasparakṛtaviśeṣanirapekṣā eva bhaviṣyanti’ iti, tadabhyupagacchannāh “tathā yadyakṣaṇiko'pi” ityādi| kṣaṇikavadakṣaniko'pi yadi kāryaṁ karoti karotu nāma| nā kaścid vārayati| kintu yena svabhāvena kāryaṁ karoti sa yadi “avilambitakāryakartṛdharmmā” akṣepeṇa karotītyevaṁśīlo dharmmo yasya sa tathoktaḥ, tadā “pṛthagbhāvasya sambhāvāt kevalo'pi” na kevalaṁ sahitaḥ “tathā syāt” tatkāryakārakaḥ syādityuktaṁ bahuśaḥ| “atatsvabhāvastu” akṣepakartṛsvabhāvavikalastu “tadā'pi” sahitāvasthāyāmapi prāgvat “akāraka eva” pararūpeṇa kartṛtvasya pūrvvameva niṣedhāt|
tadevamekārthakriyayā viśeṣotpādanena cākṣaṇikānāṁ sahakāritvaṁ niṣidhyopasaṁharannāha- “tasmāt” ityādi| dvividhasyāpi sahakāritvasyāyogānnaivākṣaṇikasya kaścit sahakārīti kevalo'pi svakāryaṁ kuryāditi sahakāripratyayāpekṣasyākṣaṇikasya hetutāṁ bruvāṇasya kiṁ yuktamiti darśayannāha- “prāyastu” ityādi| yo hi sthirahetuvādī tasya yadi sa hetuḥ pratyayāntarāṇyapekṣya kāryaṁ karoti tadā “vyaktam” avaśyaṁ tasya sthirasya hetoḥ pratyayāntarāpekṣakārakasya svabhāvāntarasyotpattiriti| “nākāryasya” kāryatāmananubhavato apekṣetyucyate| yataḥ sahakāriṇāṁ yaḥ “saṁghātaḥ” sannipātaḥ “tatsthāyī” tatra varttamāno bhāvasantānaḥ “prāyaḥ” bāhulyena “sahakāripratyayairupajanitaviśeṣaḥ” san “svakāryaṁ kurvvan dṛṣṭo bījādivat” tasmādevaṁ vibhajyate| prāyograhaṇaṁ cākṣepakārīndriyādisaṅghātavyavacchedārtham| tatsambhavino nyāyasyākṣaṇikeṣu pṛthagbhāvasambhavena kathañcidapi kalpayitumaśakyatvāt| prāgakārakasya paścāt kārakasvabhāvāntarotpattistu na virudhyate| tasyaiva hyakārakasya tadātmā kārakaḥ svabhāvo na yujyate na tvatadātmā| ata eva svabhāvāntaragrahaṇam| tatra kevalamakārakasvabhāvasya svarasanirodhitāmātramupeyam| tataḥ sarvvaṁ susthamiti|
atha matam-kārakasvabhāvāntarotpattiriṣyeta yadi sthirasya hetoḥ prāgapi kārakasvabhāvo na syat| tasya tu prāgapi bhāvāt pratyayāntarāpekṣā tadutpattirapyayukteti ata āha- “kārakasya” ityādi| yadi hi samagrāvasthāyāḥ prāgapi kārakasvabhāvo bhavet tadā'syākriyā na yujyate, saṁhatāvasthāyāmapi tatsvabhvatayaiva karaṇāt, pararūpeṇa kartṛtvasya prāgeva niṣiddhatvāt| na ca karoti| tasmāt so'sya svabhāvaḥ prāṅnaivāsīt| yadi ca pratyayāntarairapyasau na kriyeta tat kimiti mudhaiva tānyapekṣate ? iti|
[43. nirhetukavināśacarcāyā upasaṁhāraḥ|]
tadevaṁ ‘tatsvabhāvasya jananāt’ tyasya ‘yo yatsvabhāvaḥ sa svahetorevotpadyamānaḥ tādṛśo bhavati punastabhdāve hetvantaramapekṣate’ ityasyānekāntaparihārāyoktasya prakārāntareṇānekānte ubhdāvite tatparijihīrṣayā “aparāparapratyayayogena” ityādyabhihitam| tatra yena nyāyena kṣaṇikānāṁ hetuphalasvabhāvaḥ tasyākṣaṇikeṣvasambhavaṁ pratipādayituṁ prāsaṅgikaṁ yadupakrāntaṁ tat parisamāpayya prakṛtamanubadhnannāha- “tasmād yo yadātmā” ityādi| yadi svabhāvenāsthitidharmmaṇo bhāvasya na nāśakāraṇaiḥ prayojanaṁ svabhāvena sthitidharmmaṇo bhaviṣyatītyata āha- “sthitidharmmaṇo'pi” ityādi| sthitidharmmaṇo'pi hi naiva nāśakāraṇaiḥ kiñcit prayojanam| tasya svahetubhyaḥ samupajāto yaḥ sthiraḥ svabhavaḥ tadanyathātvasyāsthirātmatāpatteḥ kenacit karttumaśakyatvāt| kāmaṁ hi bhāvāḥ svayaṁ na bhaveyuḥ| na tu santa eva svaṁ svabhāvaṁ parityajanti| atha sthitidharmmaṇo'pyanyathātvapratipattiriṣyate tadā'nyathātvapratipattau vā “tatsvabhāva eva” sthitidharmmaiva “na syāt” ātmabhūtasyāsthitidharmmaṇaḥ svabhāvasya paścāt sambhave prāgapyabhāvāyogāt| nahi tadātmanastasmiṁ(smin) sannihite kadācidabhāvo yuktaḥ, atastvabhāvatāprasaṅgāt ‘viruddhadharmmādhyāasya bhedalakṣaṇatvāt’ ityuktam| tathā ca sati “pūrvva” eva “vikalpaḥ” svabhāvenāsthitidharmmā bhāva iti| “tatra ca” pūrvvavikalpe prāgevoktaṁ dūṣaṇaṁ vināśahetorvaiyarthyamiti|
athāsau śirasvabhāva eva, kevalamasyāśirasvabhāvatā prāgasati vināśahetorupajāyate, anyathā nivṛttyayogādityata āha- “yaśca parasmāt” nāśahetoḥ sthitidharmmaṇaḥ sata “anyathābhāvaḥ” asthitidharmmatālakṣaṇo bhavati, sa pūrvvakāt sthitidharmmaṇaḥ svahetusamubhdūtāt svabhāvāt “aparaḥ” anyaḥ “svabhāvastasminniṣpanne” paścā[jjanya]tvād bhinnahetukatvācca “kathaṁ tasya” svabhāvaḥ “syāt” ?| tadātmatayā pratibhasanāditi cet| sārūpyādalakṣitavivekasya tathā pratibhāsanaṁ syāt yadyasau pūrvvasvabhāve satyevānyato bhavet| anyathā virodhaḥ kathaṁ parihriyeta ?| bhavatvaparaḥ svabhāva iti cet| yaścāparaḥ svabhāvaḥ sa kathaṁ tasya ?| na hyanyo'nyasya svabhāvo yuktaḥ, atiprasaṅgāt| yo'paraḥ svabhāvaḥ sa kimiti tasya na bhavati ? ityata āha- “svabhāvabheda-” ityādi| bhavatu vastvantarameva tadaparasvabhāvatayā ko doṣaḥ ? ityata āha- “tathā ca” vastvantaratve sati vināśahetorupajāyamānasya svabhāvasya pūrvvako bhāvaḥ svahetubhyo yaḥ sthitidharmmā jātaḥ so'cyutidharmme sthito nivṛttibhāṅna bhavati, vināśahetorvvastvantarotpattau vyāpṛtatvāditi na “tasya” sthitidharmmaṇo “'nyathābhāvo” nivṛttiḥ| nahi mugdarādervvastvantarasya bhāve'parasya nivṛttiryuktā, atiprasaṅgāt| tadupamarddena tadutpattau ca prāgeva proktam|
nanu ca dṛśyata eva kaṭhinādirūpasya tāmrāderagnayādervvināśahetordravādisvabhāvāntarotpattiḥ| na ca pūrvvakasya pracyutidharmmatā ityata āha- “etena” anantaroktena “kaṭhinādīnām” ādiśabdād dravādīnāṁ tāmrasuvarṇṇādināmagniśītavātādibhyo dravatvakaṭhinatvādisvabhāvāntarotpattirvyavasthitarūpasya tāmrādeḥ “pratyuktā” pratyākhyātāḥ, tulyadūṣaṇatvāt|
kathaṁ tarhi svabhāvāntarotpattiḥ pūrvvasya cāpracyutidharmme sthitasyābhāvo yuktaḥ ? ityāha- “tatrāpi” kaṭhinādirūpe tāmrādau “pūrvvakasya” kaṭhinadravādirūpasya “svarasanirodhitvāt” vināśahetvayogena| “vināśe” sati “agnyādeḥ” ādigrahaṇājjalaniṣekaśītavātādeḥ| sahakāriṇaḥ parasparopasarppaṇādyāśraya pratyayaviśeṣopajātātiśayā “dupādānācca” yat tat kaṭhinādirūpaṁ tāmrādi svarasato nirudhyate| tata eva upādānakāraṇādagnyādisahakārikāraṇopādānapratyayopajātaviśeṣād “apara eva” anya eva dravakaṭhinādisvabhāvo dravagrahaṇasyopalakṣaṇatvāt, “utpanno” na tu pūrvvakameva kaṭhinadravādirūpaṁ tāmrādi vyavasthitātmakaṁ dravakaṭhinādisvabhāvena pariṇatamiti|
atra para āha- “kenoktaṁ” yathā ‘sthitidharmmaṇaḥ sato vināśahetorasthitisvabhāvotpattistato vināśaḥ’ iti, yena ‘yaśca parasmādanyathābhāvaḥ so'paraḥ svabhāvaḥ’ ityādyucyate| kintu sa svayaṁ sthitidharmmaiva svahetubhirjanito nāsyāsthirasvabhāvatā vināśahetorupajāyate| kathaṁ jñāyate yathā ‘svahetubhiḥ svabhāvena sthitidharmmaiva janitaḥ’ iti ?| vināśaheoragnyāderasambhave avasthānāt| yadi svabhāvenāsthitidharmmā svahetorjātaḥ syāt tadā tadasambhave'pi nāvatiṣṭheta| tasya svabhāvena sthitidharmmaṇaḥ svahetubhirevāyamaparaḥ svabhāvo niyamito yaduta “parasmāt” virodhino'gnyāde “rvvināśaḥ svayaṁ bhavatīti”| parasmāditi karmmaṇi lyaplope pañcamī paramapekṣya ityarthaḥ| svahetubhirevāyaṁ niyamitasvabhāvo jāto yathā tvayā virodhinamapekṣya svayaṁ nirvva(va)rttitavyamiti| taduktam-
“svabhāvo'pi sa tasyetthaṁ yenāpekṣya nivarttate|
virodhinaṁ yathā'nyeṣāṁ pravāho mugdarādikam||” iti|
nanu yadyasya vināśao virodhisannidhāne svayameva bhavatyahetukaḥ prāpnoti, ahetośca deśakālasvabhāvaniyamo na yukta ityata āha- “na ca” naiva vināśo nāma vinaṣṭuraparaḥ svabhāvaḥ, yato'yaṁ doṣaḥ syāt, kintu “bhāvacyutireva vināśaḥ”| tasyāśca niḥsvabhāvatvāddhetumattā naiva yujyate| nahi sā tasya bhavati| kevalamasau svayameva na bhavati| tato bhaviturabhāvāt kasya hetumattopagamyate ?|
siddhāntavādyāha- “nedamanantaroktaṁ vikalpadvayamatikrāmati”| kīdṛśaṁ vikalpadvayam ?| ‘kiṁ nityo bhāvaḥ ?’ ityādi| nanu ca kālāntarasthitiradharmmatāmupagacchato naiva nityavikalpasyāvakāśaḥ| na| tadupagame'pi nityataivopagatā bhavati| tathā hi- yadyayaṁ saṁvatsarasthitidharmmā svahetubhirjanitastadā saṁvatsaraparisamāptau yo'syādāvudayakāle saṁvatsarasthitidharmmā svabhāvo yato'yaṁ saṁvatsaraṁ sthitaḥ sa eva tadante'pi| tato'paraṁ saṁvatsaramavatiṣṭheta| tadante'pi prathamotpannasaṁvatsarasthitidharmmasvabhāvāparityāgādaparāparasaṁvatsarasthitiprasaṅgāt kālāntarasthitidharmmatopagame'pi nityataivopagatā bhavatīti nityavikalpo durnnivāraḥ| vināśahetusannidhau svayaṁ nivarttata iti copagamādanityavikalpo naśvarātmatāvikalpaḥ| tathā hi- vināśahetvabhimatasannidhau svayaṁ vinaśyato yo'sya svabhāvaḥ sa eva bhāvasyaikarūpatvādutpannamātrasyeti tadaiva vināśaprasaṅgāt kathamasya kālantarasthitidharmmatā sambhavati ?| evaṁ vikalpe kṛte pāścātyavikalpopagame kālāntarasthitirevāsya truṭyatīti nityavikalpa evānenopagantavyaḥ| tatra vināśahetusannidhau svayaṁ nāśopagame prāṅnityo bhūtvā paścādanityo vinaśvarasvabhāvo bhavatīti brūte| “evaṁ ca brūvāṇo bhāvadvayaṁ cāha”| vakṣyamāṇāpekṣaścakāraḥ| kīdṛśaṁ bhāvadvayam ?| nityānityau svabhāvau bhedau yasya tathā| yo'sau nityaḥ svabhāvaḥ prāktanaḥ tasya nityābhimatasya svayaṁ paścānnāśaṁ brūvāṇaḥ sarvvadā pratikṣaṇameva nāśaṁ prāha| anyathā pūrvvoktena nyāyena paścādapi nāśāsambhavāt| atha pratikṣaṇamasya nāśo na bhavati tadā paścādapi tadayogāt sarvvadaivānāśaṁ prāheti kṛtvā pūrvvasminnityābhimate svabhāve vināśaheturasamartho'kiñcitkara eva|
nanu ca vināśahetornaiva sāmarthyamupagataṁ parena virodhisannidhimapekṣya svayaṁ nāśopagamāt| na| ata eva tannibandhanatvaprasaṅgāt nāśasya| anyathā hyakiñcitkaraḥ kimityasāvapekṣyate ?, hetubhāvasyāpekṣālakṣaṇatvāt| svahetava evātrāparādhyanti yadakiñcitkare'pi tatrāpekṣāyāṁ niyuñjata iti cet| kaḥ punarayamasthānābhiniveśaḥ teṣāṁ yat tatra tathā niyuñjate| tasmādupakāryapekṣāyāmeva hetavo niyuñjānāḥ śobhante| anyathā te'pi kāryātmāno naiva tanniyogamādriyeran| kathaṁ cākiñcitkaro virodhī nāma ?| na hyasyāvirodhitvābhimatādviśeṣaḥ kaściditi yatkiñcidetat|
yadapyuktaṁ ‘yathā'nyeṣāṁ kṣaṇikavādināmakiñcitkaramapi mugdarādikamapekṣya ghaṭādipravāho nivarttate tathā'smākamapi kālāntarasthāyī bhāvaḥ’ iti tadapi parasamayānabhijñatayocyate| yato nāsmākaṁ pravāho nāma kṣaṇavyatirikto'sti yo'kiñcitkaramugdarādisannidhau nivartteta| kṣaṇā eva hi kevalaṁ santi| te ca svanivṛttau na mugdarādikamapekṣante, svarasata eva nirodhāt| yā tu teṣāṁ kapālādivṛttilakṣaṇā paryudāsavṛttyā nivṛttiḥ yasyāṁ satyāmekatvābhiniveśino lokasya sadṛśāparabhāvarūpasya vibhramanimittasyāpagamāt ‘nivṛttā ghaṭādayaḥ’ iti vyavahāraḥ, tatrākiñcitkaratvaṁ mugdarādīnāṁ naivāsti, tabhdāva eva teṣāṁ bhāvāt| vegavanmugdarādisahakāriṇo ghaṭakṣaṇāt parasparopasarppaṇādyāśrayāt pratyayaviśeṣāt sañjātātiśayāt kapāladerbhavanadharmmatvāt tasya ca tajjannasvabhāvatvāditi|
svabhāvadvayopagamaprasaṅgāditi parijihīrṣayā para āha- “na prāg” ityādi| kuta etat ?| “ekasvabhāvatvāt”| sarvvadaikasvabhāvasya sarvvadā nityataiva na paścādanityasvabhāvatāsambhava iti|
siddhāntavādyāha- “sa tarhi bhāvaḥ” sarvvadā nityasvabhāvaḥ svabhāvena “nāśamanāviśan” apratipadyamānaḥ kathaṁ naiva naṣṭo(kathaṁ naṣṭo) nāma ?| kutaḥ ? “tatsvabhāvavināśayoḥ” nityasvabhāvatāyā, vināśasya cānityarūpatāyāśca “aparaspararūpatvāt” parasparaparihārarūpatvāt| upasaṁharannāha- “yata evaṁ” sthitidharmmaṇāṁ vināśo naiva yujyate tasmāt sati asya vināśe yadyavaśyambhāvī kṛtakarūpasya sato vināśa iṣyate paraistadā “vināśasvabhāvena”- vinaśyati nāvatiṣṭhata iti vināśaḥ| karttari bahulavacanād ghañ| sa svabhāvo yasya tena vināśasvabhāvenāsthitidharmmaṇā| “tena” kṛtakarūpeṇa satā vastunā svahetubhyo “bhavitavyam” anyathā'vaśyambhāvitayopagatasya kṛtakātmanāṁ satāṁ vināśasyaivāyogāt|
bhavatvevam iti cet| āha- “tathāpi” svayaṁ vināśasvabhāvatve'pi na kevalamavinaśvarasvabhāvatve svabhāvānyathātvāsambhavād vyartho vināśaheturiti prathamavikalpopanyāsa evoktam na punarucyate| yata evaṁ “tena” ityādi sugamam|
tadevaṁ vināśaṁ pratyanapekṣāmasāmarthya-vaiyarthyābhyāṁ taddhetvayogena kṛtakalakṣaṇasya sattvasya pūrvvācāryadarśitāṁ pratipādya yathā'sau viparyaye bādhakapramāṇatāmanubhavati tada darśayannāha- “tasmād vināśa” ityādi| prayogastvevam- ye yabhdāvaṁ pratyanapekṣāste tabhdāvaniyatāḥ| tadyathā-antyā kāraṇasāmagrī svakāryotpādane| anapekṣaśca kṛtakarūpaḥ san bhāvo vināśe'vaśyambhāvivināśatayopagataḥ parairiti svabhāvahetuprasaṅgaprayogo viparyaye bādhakaṁ pramāṇaṁ pūrvvācāryapradarśitam| “tataḥ” tabhdāvaniyatatve, nāśasyākādācitkatvādudayānantaraṁ nāśa iti “yaḥ san” kṛtakalakṣaṇo bhāvaḥ “sa vināśī” vinaśvarasvabhāvo naśvaratāyāḥ sādhyadharmmasya nivṛttau ca kṛtakalakṣaṇasattvanivṛttiriti kṛtvā kṛtakalakṣaṇasya sattvasya kṣaṇikatāyāmanvayavyatirekasiddhiḥ sampadyate anapekṣayā'nukrāntasattvakṣaṇikatvayostādātmyasiddheḥ tannibandhanayoranvayavyatirekayorapi niścayāt|
tadevaṁ pūrvvācāryān prati akṛtakasya sato'bhāvāt “sadakāraṇavannityam” iti nityalakṣaṇavirahādeva na tannityatvam| yattu sad utpattimat tad uktena nyāyenāvaśyaṁnāśitayopagataṁ paraiḥ kālāntarasthāyi na bhavatīti prati pāditam|
[44. sāmānyena sattvakṣaṇikatvayostādātmyavyāptipradarśanam|]
yadā tu yat sat tat kṣaṇikameveti sāmānyenocyate kṛtakākṛtakalakṣaṇaṁ sato bhedamanapekṣya prauḍhavāditayā kṛtakasyāpi cāvaśyambhāvī vināśa iti paropagamo nāpekṣyate, tadā vināśaṁ pratyanapekṣatvameva sarvvasya na sidhyati| yeṣāṁ hi vināśo bhavaṁ(van) dṛṣṭo ghaṭādīnāṁ teṣāmeva taddhaitvayogat tatrānapekṣā yujyate| ye tu deśādivyavahitāḥ parvvatādayo vā vinaśāmāviśanto na dṛṣṭāḥ teṣāmavaśyaṁ vināśitvopagamanibandhanābhāvādantye'pyayaṁ vināśaṁ pratyanapekṣa eva vinaśyanna'viśeṣādādāvapi tabhdāvaniyata iti vaktumaśakyatvāt tatsvabhāvasāpekṣatvāt| vināśaṁ pratyanapekṣatvāsiddherakṛtakānāṁ cākāśādīnāṁ vināśisvabhāvasāpekṣāṇāmityanapekṣayā sato naśvarasvabhāvatā'siddheḥ anvayavyatirekayostannibandhanayorayogamutpaśyannarthakriyāvirodhalakṣaṇameva tadā bādhakaṁ pramāṇaṁ tādātmyaprasādhakamabhidhānīyamiti manyamānaḥ pūrvvapakṣamutthāpayannāha- “svabhāvato” naśvaratve'pyuktena nyāyena paridṛśyamānavināśānāṁ ghaṭādīnāṁ “kaścid” deśādivyavahitaḥ parvvatādirvvā'nupalabdhavināśaḥ kṛtako'pi sadrūpa ākāśādirvvā'kṛtakaḥ sanna “'tatsvabhāvo'pi” avināśisvabhāvo'pi syāt| apiśabdaḥ sambhāvanāyām| tasya vināśisvabhāvasaṁsādhakapramāṇābhāvādāśaṅkayata etat| tataśca vināśisvabhāvasāpekṣatvāt tadanapekṣatvamasiddhamiti tadvaśāt sādhyasya kṣaṇikatvasya sattvasvabhāvatvāsiddheḥ tannibandhanā nānvayavyatirekasiddhiriti| kiṁ punaratrāśaṅkānimittaṁ yena kaścidatatsvabhāvo'pyāśaṅkayata ityāha- “na hi sarvvaḥ sarvvasya svabhāvaḥ” iti| vicitrasvabhāvā hi bhāvā dṛśyante- kecit sapratighāḥ kecidapratighāḥ, tathā nīlānīlādisvabhāvāḥ, tathā kecidvināśinaḥ anye tvavināśisvabhāvāḥ śaṅkayanta iti pūrvvapakṣāśaṅkā|
na-‘kaścidatatsvabhāvo'pi syāt’- iti āśaṅkanīyam, tathābhāve hyakṣaṇikatvaṁ tasya syāt| tasmiṁśca satyavastutvaprasaṅgāt kuto'tatsvabhāvatāśaṅkā ?| kathaṁ punarakṣaṇikatve'vastutvaprasaṅgaḥ ?| yataḥ sattvasya kṣaṇikatvasvabhāvatayā'nvayavyatirekasiddhirityata āha-“śaktirhi” ityādi|
[45. arthakriyākāritvameva sattvaṁ, tacca kṣaṇikānāmeveti|]
evaṁ manyate- iha tāvadidameva vicāraṇīyam kiṁlakṣaṇametad bhāvānāṁ sattvaṁ yuktamiti| tatra na sattāyogalakṣaṇamavyāpteḥ, sāmānyadiṣvabhāvāt| vandhyāsutādiṣvapi bhāvād ativyāptervā| vandhyāsutādīnāmasattvāt kathaṁ sattāyogaḥ ? iti cet| na| itaretarāśrayāt| yatasteṣāmasattvaṁ sattāyogavirahādeva tadvirahaścāsattvāditi| yadi ca satāmeva sattāyogaḥ evaṁ tarhyanyat sattvalakṣaṇamabhidhānīyam sattāyogasya ca vaiyarthyam, tat eva vastunaḥ sattvāt| sarvvārthakriyāsāmarthyavirahāt sattāyogābhāvasteṣāmiti cet| evaṁ sati yadevārthakriyasāmarthyayuktaṁ tasyaiva sattāyoga ityarthakriyāsāmarthyameva bhāvalakṣaṇamāyātamityapārthakaḥ| sattāyogaḥ| “itthaṁ ca” evam| anyathā sāmānyādīnāṁ kathaṁ svarūpaṁ sattvaṁ syāt ?| arthakriyāsāmarthyaṁ tu sarvveṣāmastīti tadeva bhāvalakṣaṇam|
“utpādavyavyaghnauvyayuktaṁ sat” ityetadapyayuktam, dhrauvyeṇotpādavyayayorvvirodhāt ekasmiṁ(smin) dharmmiṇyayogāt| kathañcidutpādavyayau kathañcit dhrauvyamiti cet| yathotpādavyayau na tathā dhrauvyam, yathā ca dhrauvyaṁ na tathotpādavyayāviti naikaṁ vastu yathoktalakṣaṇaṁ syāt| tato'nyasya bhāvalakṣaṇasyāyogāt śakteścāntaśaḥ svajñānajanane'pyupagamāt paraiḥ, anyathā ṣaṭpadārthādivyavasthānāyogāt saiva bhāvalakṣaṇam, sarvvaśaktivirahaḥ punarabhāvalakṣaṇam|
sarvvagrahaṇaṁ ca sarvvasya vastuno vastvantaraśaktiviraharūpatvādabhāvatānirāsārtham| yasya tu na kvacicchaktiḥ sa evaikāntenābhāva ucyate|
śaktilakṣaṇameva sattvamakṣaṇike syāt tataḥ kṣaṇikātmatā sattvasya na sidhyatīti kuto'nvayavyatirekau ? iti cet, āha- “na caivākṣaṇikasya” kvacit kārye'ntaśo jñānalakṣaṇe'pi śaktirasti tat kutastasya tallakṣaṇaṁ sattvamatītāderiva bhaviṣyati ?, yataḥ sattvasya kṣaṇikātmatā na sidhyet|
nanu ca śakteratīndriyatvāt kāraṇānāṁ kāryarambhaniyamābhāvācca kathaṁ tadviraho'kṣaṇikasya bhavet yato'sya sarvvaśaktivirahalakṣaṇenāsattvena virodhinā nirākriyamāṇaṁ sattvaṁ kṣaṇikātmatāmevānubhavet yato'nvayavyatirekau syātāmityata āha- “kramayaugapadyābhyām” ityādi| naiva pratyakṣataḥ kāryavirahādvā sarvvaśaktiviraho'kṣaṇikatve ucyate, kintu tavdyāpakavirahāt| tathā hi- kramayaugapadyābhyāṁ kāryakriyā vyāptā prakārāntarābhāvāt| tataḥ kāryakriyāśaktivyāpakayostayorakṣaṇikatve virodhāt nirvṛttestavdyāptāyāḥ kāryakriyāśakterapi nivṛttiriti sarvvaśaktivirahalakṣaṇamasattvamakṣaṇikatve vyāpakānupalabdhirākarṣati, viruddhayorekatrāyogāt| tato nivṛttaṁ sattvaṁ kṣaṇikeṣvevāvatiṣṭhamānaṁ tadātmatāmanubhavatīti- ‘yat sat tat kṣaṇikameva’ ityanvayavyatirekarūpāyā vyāpteḥ siddhirniścayo bhavati|
nanu ca prakārāntarābhāvāt kāryamaṅkurādikaṁ bījādinā kramayaugapadyābhyāmeva kriyata ityucyate sa eva tu prakārāntaravirahaḥ kāryātmanaḥ kutaḥ siddhaḥ ?| prakārāntarasyopalabdhilakṣaṇaprāptatve kathamatyantāsambhavaḥ ?| kevalaṁ deśādiniṣedhamātrameva syāt| anupalabdhilakṣaṇaprāptatvenā'sattāniścayo viprakarṣiṇāmiti kutastadabhāvasiddhiḥ ?| tataḥ prakarāntareṇārthakriyāsambhavāt kramayaugapadyanivṛttāvapi nārthakriyāsāmartthyanivṛttiriti kuto'kṣaṇikatve sati sarvvasāmarthyavirahalakṣaṇamasattvam ?, yataḥ sattvasya kṣanikātmatayā'nvayavyatirekau syātām ?| na| ubhayathā'pyadoṣāt| tathā hi-kramo nāma paripāṭiḥ kāryāntarāsāhityaṁ kaivalyamaṅkurādeḥ, yaugapadyamapi tasyāparairbbījādikāryaiḥ sāhityaṁ| prakārāntaraṁ cāṅkurādeḥ tadubhayāvasthāvirahe'pyanyathābhavanam| tasya cāṅkurādisvabhāvasyānyasahitasya kevalasya vā'bhāve pratyakṣabodhagamyamāne satyupalabdhilakṣaṇaprāpta eva svabhāvaḥ kramayaugapadyabhāvabahirbhūto nopalabhyate| vastunaḥ upalabhyasyānyasāhitye kaivalye cāpanīte tadviviktadeśādipratibhāsinaḥ pratyakṣasyodayāt svabhāvānupalambhata evābhāvaniścayādilakṣaṇavyavahāravṛtteḥ| tasya cāṅkurādibhāvasyāvasthādvayabahirbhāvaniṣedhe kayościddeśakālayoḥ deśāntarādau krameṇāṅkurādibhāvavatīratarasmin vā bhāve'pi na kācit kṣatiḥ| tataḥ pratyakṣata eva prakārāntarābhāvasiddheḥ kathaṁ kramayaugapadyābhyāmarthakriyāśaktiravyāptā syāt ?| śāstrakārastu yathā pratyakṣata eva prakārāntarābhāvasiddhiḥ tathā svayam “etena kramākramādayo'pī”ti atidiśan vakṣyati|
anupalabdhilakṣaṇaprāptatve'pi prakārāntarasya kramayaugapadyayoranyo'nyavya vacchedarūpatvādevāśrayasi (devābhāvasi)ddhi tathāhi-anyonyavyavacchedarūpāṇāmekaniṣedhenāparavidhānāt tasyā'pratiṣedhe vidhipratiṣedhayorvvirodhādubhayapratiṣedhātmanaḥ prakārāntarasya kutaḥ sambhavaḥ ?| atra prayogaḥ- yatra yatprakāravyavacchedena yaditaraprakāravyavasthānaṁ na tatra prakārāntarasambhavaḥ, tadyathānīlaprakāravyavacchedenānīlaprakārāntaravyavasthāyāṁ pīte| asti ca kramayaugapadyayoranyataraprakāravyavacchedena taditaraprakāravyavasthānaṁ vyavacchidyamānaprakārāviṣayīkṛte sarvvatra kāryakāraṇarūpe vastunīti viruddhopalabdhiḥ vyavacchidyamānaprakāretaravyavasthānaṁ ca, prakārāntarasambhavaśca tato bahirbhāvalakṣaṇa ityanayostattvā'nyatvarūpayoranyonyaparihārasthitalakṣaṇatvāt| na cātrāpi bādhakāntarāśaṅkayā'navasthānamāśaṅkanīyam, pūrvaprasiddhasya virodhasya smaraṇamātratvāt| viruddhopalabdhiṣu bahirddharmmiṇi hetoḥ sabhdāvamupadarśya virodhasādhanameva bādhakam, taccehāsti| tato viruddhayorekatrāsambhāvāt pratiyogyabhāvaniścayaḥ śītoṣṇasparśayoriva bhāvābhāvayoriva veti kuto'navasthā ?|
tatra na krameṇākṣaṇikaḥ kāryāṇi karotyaviśeṣādakārakāvasthāyāmiva| sahakāryapekṣā ca dvividhasyāpi sahakāritvasyāyogādanupanyasanīyā| sarvveṣāṁ caikakriyākāla eva kriyāprasakteḥ, tatkārakasya svabhāvasya tadaiva bhāvāt| nāpi yugapat, pratyakṣādivirodhāt, punastatkriyāprasaṅgācca| kṛtatvānneti cet, na, sāmarthyānapāyāt| anyathā prāgapyakārakarūpaviśeṣādakriyā syāt| kṛtasya karttumaśakyatvāditi cet| śaktāśaktatayā tarhyekatraiva kārye bhedaprasaṅga śālikodravabījāderiva| nityaśca yadā yugapat karoti tataḥ prāgapi bhāvāt tadaiva tatkriyāprasaṅgaḥ punastato'pi pūrvvataram ityevaṁ na kadācidyugapat kriyā syāt| pṛrvvottarakālayoścaikadā yugapatkāriṇo'nyadā sarvvārthakriyāsāmarthyavirahalakṣaṇamasattvaṁ syāditi kathaṁ na kṣaṇikatā ?| kriyopagame vā kramapakṣa eva| tatra cokto doṣaḥ| evamakṣaṇikatve sati cakṣurādyāyatanānāmasattvaprasaṅgāt kṣaṇikatāyāmeva sattvamiti yat sat tat kṣaṇikameveti sato naśvarātmatāsiddheḥ anvayavyatirekarūpavyāptisiddhiriti||
[3. kāryahetunirūpaṇam|]
[1. kāryakāraṇabhāvavyavasthā|]
tadevaṁ svabhāvahetau tādātmyasiddhinibandhanamanvayavyatirekaniścayaṁ pratipādya kāryahetau kāryakāraṇabhāvasiddhinimittatvāt tayostasyāśca pratyakṣānupalambhanibandhanāyāḥ prāgeva darśitatvāt tagdatamaparamapi pareṣāṁ bhrāntikāraṇapanetuṁ tadviṣayaṁ darśayannāha- “arthāntare” hetorvyatirikte vastuni gamye “kāryaṁ hetuḥ”| anarthāntare tu svabhāvo heturityuktam| kasmāt punararthāntare kāryameva heturityāha- “avyabhicārāt” iti kāryameva hyarthāntaraṁ na vyabhicarati nānyat yathoktaṁ prāk tataḥ kāryamevārthāntare gamye heturucyate saṁyogavaśāgdamakatve|
“na ca kenacit” ityādinā yaḥ sarvvathā gamyagamakabhāvaprasaṅga ācāryeṇoktaḥ parasya, tamihāpi kāryahetau paraḥ kadācit prasañjayedityāśaṅkamāna āha- “kāryakāraṇa-” ityādi| yadi hi kāryaṁ heturucyate tadā kāryakāraṇabhāvena kāraṇenāsya gamakatvam| tathā ca sati sarvvathā gamyagamakabhāvaḥ prāpnoti| agneḥ sāmānyadharmmavad viśeṣadharmmā api tārṇṇapārṇṇādayo gamyāḥ syuḥ| dhūmasyāpi viśeṣadharmmavad dravyatvapārthivatvādayo'pi sāmānyadharmmā gamakā bhaveyuḥ| kutaḥ ? “sarvvathā janyajanakabhāvāt”| janyajanakabhāvo hi kāryakāraṇabhāva ucyate| sa ca nāgnidhūmayoraṁśena api tu sarvveṇa prakāreṇa| tathāhi-yathā agniragnitvadravyatvasattvādibhiḥ sāmānyadharmmairjanakaḥ tathā tārṇṇapārṇṇatvādibhirvviśeṣadharmmairapi, yathā ca dhūmo dhūmatvapāṇḍutvādibhiḥ svaniyatairvviśeṣadharmmairjanyaḥ tathā sāmānyadharmmairapi sattvadravyatvādibhiḥ| tataśca yathā tayoḥ kāryakāraṇabhāvaḥ tathaiva gamyagamakabhāvaḥ prāpnoti, tasyaiva tannibandhanatvāditi pūrvvapakṣāśaṅkā| atrāha-“na sarvvathā janyajanakabhāvaḥ” tataśca kutastathā gamyagamakabhāvaḥ syāt ?| kasmāt ? iti cet, “tadabhāve” teṣāṁ tārṇṇapārṇṇatvādināṁ viśeṣadharmmāṇāmabhāve “bhavato” dhūmamātrasya tebhya eva viśeṣadharmmebhyo bhavatīti evamātmanaḥ “tadutpattiniyamasyābhāvāt”| tathā “tadabhāve” agnyabhāve bhavato dravyatvādeḥ sāmānyadharmmasyāgnerevāyaṁ bhavatī tyevaṁrūpasya tadutpattiniyamasyābhāvāt kutaḥ sarvvathā janyajanakabhāvaḥ ?, yataḥ sarvvathā gamyagamakabhāvaḥ syāt| na hyasati tadutpattiniyame janyajanakabhāvo vyavasthāpayituṁ yuktaḥ| yata evaṁ “tasmāt kāryaṁ” dhūmādikaṁ “svabhāvairyāvabhdi” rdhūmatvādibhiḥ svagataiḥ| itthambhūtalakṣaṇā ca tṛtīyā| “avīnābhāvi” vinā na bhavati| kairvvinā na bhavati ?| ‘kāraṇe yāvabhdiḥ svabhāvaiḥ’ ityatrāpi sambadhyate| kāraṇāśritairyāvabhdiḥ svabhāvairvvinā te kāryagatāḥ svabhāvā na bhavanti hetuḥ taisteṣāmiti gamyate| kva avinābhāvi?| “kāraṇe” kāraṇaviṣaye aparo'rthaḥ “kāraṇe” ādhārasaptamī| idānīṁ kāraṇasthaiḥ svabhāvairyāvabhdiragnitvadravyatvādibhiravinābhāvi teṣāṁ kāraṇagatānāṁ sāmānyadharmmāṇāṁ hetuḥ kāryaṁ gamakam| kasmāt ? ityāha- “tatkāryatvaniyamāt” teṣāmeva kāraṇagatānāṁ sāmānyadharmmānāṁ tat kāryamityevaṁrūpasya niyamasya sabhdāvāt| nahi tān sāmānyadharmmān kadācidapi kāryaṁ vyabhicarati|
evaṁ kāraṇagatamaṁśaṁ pāścātyenārthena nirūpya prāktanenārthena kāryagatamaṁśaṁ nirūpayannāha- “taireva ca” ityādi| kāryamapi taireva dharmmaiḥ svagataiḥ kāraṇagatānāṁ dharmmāṇāṁ gamakam yathā'ntarā sambhavino dhūmatvapāṇḍupārṇṇatvādayo viśeṣarūpāstaiḥ kāraṇagataiḥ sāmānyadharmmairvvinā na bhavanti| atrāpi ‘tatkāryatvaniyamāt’ ityapekṣyate| teṣāmeva kāryagatānāṁ viśeṣadharmmāṇāṁ kāraṇagatasāmānyadharmmāpekṣayā kāryatvaniyamāt| na hi te viśeṣadharmmāḥ kāryagatāḥ kāraṇasthasāmānyadharmmairvvinā kadācidapi bhavanti| tatasteṣāmeva kāryatvaniyamaḥ, nānyeṣāṁ dravyatvādīnāṁ kāraṇasthasāmānyadharmmairvinā bhavatām| tadevaṁ kāraṇasya sāmānyadharmmā eva gamyā na viśeṣadharmmāḥ, kāryasyāpi viśeṣadharmmā eva gamakā na sāmānyadharmmāḥ, tatkāryatvaniyamāt| ye tu kāraṇasya viśeṣadharmmā yaistatkāryatvaniyamaḥ kāryamātrasya nāstīti na te gamyāḥ| ye ca kāryasya sāmānyadharmmā dravyatvādayasteṣāmapi tatkāryatvaniyamābhāvādeva gamakatvaṁ nāstīti kāryakāraṇabhāvena gamakatve kutaḥ sarvvathā gamyagamakabhāvaḥ pareṣāmiva prasajyeta ?|
[2. janyajanakabhāvasya sarvathā sattve'pi gamyagamakabhāvasya na tathātvam|]
parasyāniṣṭhāpādanamāśaṅkayāha- “aṁśena” ityādi| yadi hi kāraṇasya sāmānyadharmmā eva gamyāḥ kāryasyāpi viśeṣadharmmā eva gamakāḥ tatkāryatvaniyamādiṣyante, hanta tarhyaśena janyajanakabhāvaḥ prāptaḥ| kāraṇasya sāmānyadharmmā eva janakā na viśeṣadharmmāḥ, kāryasyāpi viśeṣadharmmā eva janyā na sāmānyadharmmā iti syāt| sarvvathā ca janyajanakabhāvo'bhimata ityubhyupagamavirodhaḥ| etat pariharati-nāṁśena janyajanakabhāvaprasaṅgaḥ, niraṁśatvena vastunaḥ sarvvātmanā tadabhyupagamāt, gamyagamakabhāvasyāpi sarvvathā'bhimatatvāt| tadāha- “tajjanya” ityādi| yadi hi kāryasya taiḥ kāraṇagatairvviśeṣadharmmairjanyo yo viśeṣaḥ sa grahītuṁ śakyate, tadā tajjanyaviśeṣagrahaṇe'bhimatatvāt kāraṇagataviśeṣadharmmāṇāṁ gamyatvasya| tathā liṅgaviśeṣo dhūmatvādi upādhirviśeṣaṇaṁ yeṣāṁ dravyatvādīnāṁ sāmānyānāṁ kāryagatānāṁ teṣāṁ cābhimatatvāgdamakatvasya| tathā hi-agurudhūmagrahaṇe bhavatyeva tadagneranumānaṁ dhūmatvaviśeṣaṇena ca dravyatvādinā'gneranumānam| na hi sarvvathā janyajanakabhāvo'stītyeva tathaiva gamyagamakabhāvo bhavati, tasya jñānāpekṣatvāt| tathā hi- na sattāmātreṇa liṅgasya gamakatvam, tasya jñāpakatvāt| jñāpako hi svaniścayāpekṣo jñāpyamarthaṁ jñāpayati, nānyathā| kathaṁ tarhyuktaṁ “tadabhāve bhavataḥ tadutpattiniyama(mā)bhāvāt” iti| ?| sarvvathā janyajanakabhāvābhyupagame tadabhāve bhāvasyaivābhāvādityata āha- “aviśiṣṭa”- ityādi| yadi hi tajjanyaviśeṣa grahaṇarahitamaviśiṣṭaṁ kāryamātramupādīyate liṅgaviśeṣopādhirahitaṁ vā dravyādikaṁ tadā “aviśiṣṭasāmānyavivakṣāyāṁ” kāraṇagataviśeṣābhāve'pi dhūmamātrasya bhāvāt tadaviśiṣṭasya ca dravyatvāderagnyabhāve'pi bhāvād vyabhicāra iti sarvvathā janyajanakabhāvo neṣyate, tadabhāvād gamyagamakabhāvaśca| na tu viśeṣavivakṣāyām, tatra vyabhicārābhāvāt| tathā hi-yadi nāmadhūmamātraṁ tārṇṇapārṇṇādiviśeṣābhāve bhavati, na tu tajjanyo viśeṣaḥ, sa yadi grahītuṁ śakyate, tadā viśeṣasya gamyatvamastyeva, niścitasyaiva liṅgatvāt| tathā yadyapi dravyatvasattvamātramagnyabhāve'pi bhavati na tu dhūmātmakamiti tadviśiṣṭasyāvyabhicārād gamakatvamapi na vāryata iti|
[3. kāryakāraṇabhāvapratīteratidurlabhatvāśaṅkāyā nirāsaḥ|]
atra parasya vacanāvakāśamāśaṅkayāha-“kasyacit” dhūmādeḥ “kadācit” kasmiṁścit kāle “kutaścit” agnyādeḥ “bhāve'pi” sati “sarvvo” dhūmādiḥ “tādṛśo” yādṛśa ekadā'gnyāderbhavana dṛṣṭa tajjātīyaḥ, “tathāvidhajanmā” yathāvidhāt sa eko bhavan dṛṣṭaḥ tādṛśādeva janma yasya sa| “tathāvighajanmetyetat kutaḥ” pramāṇādavasitam ? yenocyate ‘kāryahetau kāryakāraṇabhāvasiddhinibandhanāvanvayavyatirekau’ iti| tathāhi-yadi nāma pratyakṣānupalambhābhyāṁ kasyaciddhūmasyāgnyādisāmagrīkāryatvamavagataṁ kimetāvatā'nyasyāpi tādṛśasya tādṛśakāryatā sidhyati, tatra tannibandhanayoḥ pratyakṣānupalambhayoravyāpārāt| yatraiva hi tayorvyāparastasyaiva tatkāryatā bhavatu, tadanyasya tu kimāyātam ? yena tathavidhādasya janma syāt| evaṁ hi kasyāściddhūmavyakteragnyādijanyatā dṛṣṭeti kinna ghaṭāderapi sā'bhyupagamyate ? anyatvena viśeṣābhāvāt| ka evaṁ sati doṣaḥ ? iti cet ; tathā ca pramāṇābhāvena tathāvidhajanmatvāniścayādatādṛśādapi janmāśaṅkāyāṁ tādṛśasya dhūmāderagnyādinā'nvayavyatirekau na niścitāviti kutaḥ kāryahetorggamakatvam ?| na hi yo'sāveko deśakālāvasthāniyato'gniviśeṣahetuko dhūmo'dhigataḥ pratyakṣānupalambhābhyāṁ tasyaivānvayavyatirekau pratipattavyau| tasya deśāntarādāvasambhavāt| kiṁ tarhi ?| tādṛśasya sāmānyātmana eva liṅgatvāt tasya cātathāvidhādapi janmāśaṅkāyāṁ kutastathāvidhenānvayo vyatireko vā ?| taduktam-
“avasthādeśakālānāṁ bhedād bhinnāsu śaktiṣu|
bhāvānāmanumānena pratītiratidurllabhā||” iti|
siddhāntavādyāha- “na, atabhdāvinaḥ” ityādi| evaṁ manyate-ihaikadā dhūmāderagnyādisāmagrījanyatayā pratyākṣānupalambhābhyāṁ niścitarūpatve'pi tādṛśasyātādṛśādapi bhāvaḥ samāśaṅkyate yathāparidṛṣṭādanyatvena| tatra yo'sāvagnyādisāmagrījanyo dhūmaviśeṣa ekadā niścitastadapekṣayā yathā'nyo dhūmaviśeṣastādṛśo yo'nyādṛśādapi-bhāvānāṁ vicitraśaktitayā-bhavediti śaṅkayate, tathā so'pyekadā'gnyādisāmagrījanyatayā niścitastadanyāpekṣayā tādṛśa eva| tatra yadi tadanyasya tādṛśasyātādṛśājjanma syāt tadā tādṛśasya svabhāvasya nāgnyādisāmagrījanyasvabhāvateti paridṛṣṭasyāpi dhūmasya nāgnyādisāmagrī kāraṇamityāyātam| tādṛśasya svabhāvasyā'gnyādisāmagrīvilakṣaṇakāraṇajanyasvabhāvatvāt| tataścāgnyādisāmagryā akāraṇatvāt yo mayaikadā tato bhavan dṛṣṭo dhūmaḥ so'pi na bhavet| nahi yad yasya kāraṇaṁ na bhavati tat tataḥ sakṛdapi jāyate, tasyāhetukatvaprasaṅgāditi| “atabhdāvinaḥ” iti tacchabdena vivakṣitamagnyādikāraṇaṁ parigṛhyate, na tat atat, tavdilakṣaṇaṁ atādṛśaṁ śakramurddhādikam, atasmād bhavituṁ śīlaṁyasya tasyātabhdāvinastādṛśasya tallakṣaṇasya dhūmavastunaḥ “sakṛdapi” ekadā'pi “tataḥ” agnyādeḥ “abhāvād” bhāvavirodhāt| bhavati ca tādṛśo'gnyādisāmagrītaḥ tatastādṛśasya svabhāvasya tādṛśameva kāraṇamityavagamyate sakṛtpravṛttābhyāmeva pratyakṣānupalambhābhyāmiti kuto vyabhicārāśaṅkā ?| tena yādṛśo dhūmo'gnyādisāmagryā bhavan dṛṣṭaḥ sakṛt tādṛśasya tasya tajjanyasvabhāvatayā tādṛśādeva bhāvāt ‘yatra dhūmastatrāgnyādisāmagrī’ ityanvayavyatirekaniścayaḥ|
athavā'nyathā vyākhyāyate- iha pratyakṣānupalambhanibandhanā kāryakāraṇabhāvasiddhiḥ prāguktā tannibandhanāvanvayavyatirekau pratipādayitum, taccāyuktam| tathā hi- “kasyacit” dhūmasyāgnyādisāmagryanantarabhāvina ādyasya “kadācit” prathamotpādakāle “kutaścid” agnyādisāmagryāḥ “bhāve'pi” utpāde'pi “sarvvastādṛśo” yādṛśaḥ prathamakṣaṇabhāvī dhūmo dvitīyādikṣaṇeṣvapi tādṛśaḥ pratyakṣata eva tasya pūrvvakṣaṇāvilakṣaṇatayā pratīteḥ| “tathāvidhajanmā” iti yathāvidhādagnīndhanasāmagrīlakṣaṇāt kāraṇādādyo dhūmakṣaṇa utpannastathāvidhājjanma yasya sa “tathāvidhajanmetyetat kutaḥ” naiva tasya dhūmāderabhāvāt| evaṁ ca yadyato dṛṣṭaṁ tasyānyato'pi bhāvasya darśanāt sarvvatrānāśvāsa iti manyamāna āha- “tathā ca” anagnito dhūmādapi dhūmasya bhāve śakramūrddhāderapi tasya bhāvāvirodhādagninā dhūmasya nanvayavyatirekāviti cenmanyase iti pūrvvapakṣāśaṅkā|
taduktam-
“kṣaṇikatve kathaṁ bhāvāḥ kvacidāyattavṛttayaḥ|
prasiddhakāraṇābhāve yeṣāṁ bhāvastato'nyataḥ||
ataścānagnito mād yathā dhūmasya sambhavaḥ|
śakramūrdvnastathā tasya kena vāryeta saṁbhavaḥ||”iti|
siddhāntavādyāha- nā'gnīndhanasāmagrījanyo yādṛśo dhūmastādṛśa eva dhūmādapi bhavati kāraṇabhedena| kutaścit sāmyāt sarūpatayā'vasīyamānasyāpyanyādṛśatvāt| tādṛśo hyagnīndhanasāmagrīkṣaṇāntarajanya ādya evāparaḥ kṣaṇastathā tadanya ādya evāparāgnīndhanasāmagrījanya iti tādṛśasya dhūmasya dhūmādasambhavāt na kvacidanāśvāsaḥ kāryaḥ| tathā yādṛśo dvitīyakṣaṇabhāvī prathamadhūmakṣaṇajanito dhūmakṣaṇastādṛśo'paraprathamadhūmakṣaṇajanita eva dvitīyo dhūmakṣaṇo na tṛtīyādiḥ| evaṁ tṛtīyakṣaṇādiṣvapyaṅkurādiṣu ca sarvvatra vācyam| kutaḥ punarayaṁ vibhāgaḥ ? iti cet, āha- “atabhdāvinaḥ” atasmād-anagnīndhanādirūpād dhūmād bhavanaśīlasya prathamakṣaṇāvilakṣaṇasya dhūmasya “sakṛdapi” ekadāpi “tataḥ” agnyādisāmagryāḥ “abhāvāda” bhāvāyogād| yathā hi prathamakṣaṇāpekṣayā dvitīyastādṛśastathā tadapekṣayā prathamo'pīti tādṛśatvāviśeṣāt tādṛśasyānagnito bhāve tādṛśo nāgnijanyasvabhāvaḥ iti sakṛdapi tato na bhavet| bhavan vā tajjanyasvabhāvatāmātmānastādṛśaḥ khyāpayatīti kuto'nyādṛśād bhavet ? tasmādanyādṛśād bhavannanyādṛśa eva tato na vyabhicāraḥ|
[4. bhinnakāraṇajanyānāṁ dhūmānāṁ atādṛśatve'pi sādṛśyāt tādṛśatvābhimānaḥ|]
nanu sarvveṣāṁ dhūmakṣāṇānāṁ kaṇṭhakṣaṇanākṣisrutikālīkaraṇādikāyāmarthakriyāyāmupayogāt kathaṁ tādṛśasvabhāvatā na syāt ?| na, tasyā apyarthakriyāyāḥ kṣaṇabhedopadhīyamānarūpāyāḥ tādṛśatvābhāvāt tatrāpi tulyadoṣatvāt| kathaṁ tarhi loke sarvvatra dhūmavyavahāraḥ iti cet; sadṛśāparabhāvanibandhanaikatvādhyavasāyavaśāt kṣaṇiarvyavahārāyogācca| sādṛśye sati kathaṁ na tādṛśatā ? iti cet| tādṛśādanyatvāt sadṛśasya| tathā hi-gosadṛśo bhavati gavayaḥ na tu tādṛśaḥ, gorevāparasya tādṛśatvāt| paramārthenātādṛśe'pi tādṛśābhimāno mandamatīnāṁ bhavan kathaṁ nivārtyet ?| tathā hi-tattvādhyavasāyo'pi tāvad-atasminnarvvāgdṛśāṁ vinivārayituṁ na pāryate, kimaṅga punastādṛśatvādhyavasāyaḥ ? yathoktam-
“samānavarṇṇasaṁsthāne santāne'tyatra jāyate|
atasmiṁstanmatiḥ puṁsāṁ kimutaikatra saṁtatau ?||” iti|
tattvacintakāstu tādṛśātādṛśakāraṇabhedāt tādṛśātādṛśatāṁ bhāvānāṁ anumanyante na tādṛśatām| tad yadyatādṛśādapi tadṛśo bhavet tadā tasya tajjanyaḥ svabhāva ityatadbhāvinaḥ sakṛdapi tato bhāvo na syāt| amumevārthaṁ samarthayamana āha- “parasparāpekṣayā” ityādi| kāraṇāpekṣayā hi janyasvabhāvaṁ kāryam, kāryāpekṣayā ca janakasvabhāvaṁ kāraṇam| yato hi kāraṇād yad bhavad dṛṣṭam tasya tajjanyasvabhāvaḥ, itarasya ca tajjanaka iti pratīyate| anyathā tasya tato bhāvāyogāt, itarasya ca tajjananāyogāt| yadi nāmaivaṁ tataḥ prakṛte kiṁ siddham ? ityata āha- “tatra” etasmin nyāye sati “yadi dhūmo” yādṛśa ādyo'gnyādisāmagrījanitastādṛśo dvitīyādikṣaṇabhāvī “agnyādisāmagryā” agnīndhanādikāraṇakalāpāt tajjanakasvabhāvatayā nirddhāritā “danyato”'gnīndhanādisāmagrījanitādādyāddhūmakṣaṇād bhavet| tadā “tasya” tādṛśasya dhūmasvabhāvasya “tajjanyo”'gnyādisāmagrījanyaḥ “svabhāvo na bhavati” kintu dhūmajanya eveti kṛtvā sakṛdapi “tato”'gnyādisāmagrīto “na bhaveta”| tādṛśasya hi svabhāvasyānyato bhāve tajjanyasvabhāvatā, nāgnyādijanyasvabhāvateti kutaḥ sakṛdapi tato bhāvo yujyeta| atra dṛṣṭāntaḥ “arthāntaravad” iti| yathā hyarthāntaramatajjanyābhimatamanyato bhavat na tajjanyasvabhāvaṁ nāgnyādisāmagrījanyasvabhāvamiti sakṛdapi tato na bhavati tadvat tādṛśo dhūmo'pīti tato bhavannanyādṛśa evāsāviti gamyate|
syānmatam- agnyādisāmagryā'sāvatajjanyasvabhāvo'pi tādṛśo balājjanyate kastasya tapasvino'parādhaḥ ? ityata āha- “nāpi” na kevalaṁ svayamatajjanyasvabhāvatayā tato na bhavet, kintvagnyādisāmagryapi taṁ tādṛśaṁ dhūmaṁ-yādṛśo dvitīyādikṣaṇabhāvī-na janayet| kutaḥ ?| atajjananasvabhāvatvāt| tādṛśasya hyanyato bhāve sa eva tajjananasvabhāvo nāgnyādisāmagrīti tajjananasvabhāvavikalā kathaṁ taṁ janayet ?| atrāpyudāharaṇam- “sāmagryantaravaditi”| yathā sāmagryantaramatajjananasvabhāvābhimataṁ na janayati tadvadagnyādisāmagryapi| tathā hi- sā ātmīyaṁ svabhāvamanusṛtyaiva pravarttate, tataḥ kuto'sau sāmagrībalājjāyeta ?|
[5. tādṛśātādṛśajanyatve kāryasyāpi tādṛśātādṛśatvam|]
syānmatam-agnyādisāmagrījanyasvabhāvo'pi tādṛśo dhūmo dhūmajanyasvabhāvo'pi yathā sa eva dhūma indhanajanyasvabhāvo'gnijanyasvabhāvaścobhayato bhavati| tathā tādṛśo'pi dhūma ubhayasāmagrījanyasvabhāvatayobhayato bhaviṣyatītyata āha- “na ca” naiva “dhūmasya” tādṛśasya “tadatajjanyaḥ” agnyādisāmagrījanyo dhūmajanyaśca “svabhāvo yuktaḥ” yuktyā saṅgataḥ| kutaḥ ? “ekasvabhāvatvāt” tādṛśasya dhūmarūpasya bhedābhāvāt| nahi tasya kālabhede'pi tādṛgrūpatā bhidyate| bhede hyanyādṛśasyānyādṛśābhdāve vivādāyogāt| tasya yadi tādṛśātādṛśakāraṇajanyatā syāt tatastādṛśātādṛśasvabhāvataiva syāt| tadeva darśayannāha- “dhūmā'dhūma”-ityādi| dhūmaśabdena yādṛśo'gnyādisāmagrījanyastādṛśaḥ svabhāvo'bhipretaḥ, adhūmaśabdenānyādṛśakāraṇajanyo dhūmajanito'nyādṛśaḥ| tayośca tādṛśātādṛśakāraṇajanyatayaiva tādṛśātādṛśasvabhāvatā'vagantavyā vakṣyamāṇanītyā| tenāgnidhūmalakṣaṇāt “dhūmādhūmajananasvabhāvāt” tādṛśātādṛśajananasvabhāvāt tādṛśātādṛśatayā'sya bhavato dhūmādhūma[svabhāva]stādṛśātādṛśasvabhāvaḥ syāt kutastādṛśa eva ?| kuta etat? ityāha- “kāryasvabhāvānām” ityādi| kāryāṇāṁ hi ye svabhāvāḥ parasparāsaṁbhavinaḥ te parasparavilakṣaṇakāraṇasāmagrīsvabhāvakṛtā na svābhāvikā ahetukatvaprasaṅgāt| tatastādṛśātādṛśād bhavato dhūmasya tādṛśātādṛśasvabhāvataiva syāt|
syānmatam-naiva tādṛśātādṛśasvabhāvatāyāṁ tādṛśātādṛśakāraṇāpekṣā, kāryāṇāmutpattimātra eva kāraṇāpekṣaṇādityata āha- “akāraṇāpekṣaṇe ca” tādṛśātādṛśarūpatāyāṁ tādṛśātādṛśa-kāraṇānapekṣaṇe ca tādṛśātādṛśatāyāḥ “ahetukatvaprasaṅgāt”| na hi tādṛśātādṛśasvabhāvayorabhūtvā bhāvavyatirekeṇānyā kācidutpattiḥ yatra tādṛśātādṛśasvabhāvakāraṇanirapekṣāṇāmapi tadapekṣā syāt| tasmādutpattiśabdena tādṛśātādṛśasvabhāvataivocyata iti| tatra kāraṇāpekṣopagame kathaṁ tādṛśātādṛśatāyāṁ kāraṇāpekṣā na syāt| tasmāt sāmagrīṇāṁ tādṛśātādṛśatvādeva kāryāṇāṁ tādṛśātādṛśasvabhāvavibhāga iti kuto'nyādṛśāttādṛśasambhavaḥ ? iti|
yattūktaṁ ‘yathaiko dhūmo'gnīndhanābhyāṁ vilakṣaṇābhyāṁ janyate tathaikalakṣaṇamapi kāryaṁ vilakṣaṇādapi sāmagryantarād bhaviṣyati’ iti| tadayuktam| yato nāsmābhirvvilakṣaṇānāṁ janakatvaṁ vāryate janayantyeva paraspavilakṣaṇā api svahetupariṇāmopanidhidharmmāṇastadavasthāniyatāḥ tadekaṁ kāryaṁ, tasya tu teṣāṁ ca parasparāpekṣayā janyajanakasvabhāvatāniyamāt tādṛśasya tādṛśādeva janmocyate nānyādṛśāt, tasyātajjananasvabhāvatvāt, tadabhāve'pyanyato bhavatastadutpattiniyamābhāvāt| aniyame ca kāryakāraṇabhāvāyogāt| yadi tvagnirivendhanopādānopakṛtastadupādānopakṛtaṁ cendhanamiva tadavasthāniyatamatādṛśamapi dhūmādikaṁ tādṛśaṁ dhūmaṁ janayet pratyakṣānupalambhābhyāṁ ca tathā'vagamyeta tadā'gnyādivat so'pi tajjananasvabhāvatāniyamāt tādṛśajanakaḥ kena nānumanyeta| tadabhāve'pi tu tādṛśasya bhāve tayorjanyajanakasvabhāvatāniyamābhāvāt kutaḥ kāryakāraṇatetyahetutaiva tādṛśasyānyādṛśād bhavataḥ syāt| yata evaṁ “tasmāt” so'gnīndhanādisāmagrīviśeṣo mantavyo “yaḥ” ādya “dhūmajanano” nānyaḥ “sa” dhūma ādyo yaḥ “gnyādisāmagrīviśeṣeṇa” janito nānya a iti kṛtvā kāryakāraṇayorevaṁ yathoktena nyāyena janyajanakarūpasya svabhāvasya niyamād yādṛśaṁ yasya kāraṇamekadā pratyakṣānupalambhābhyāmevāvadhāritaṁ “tadvijātīyāt” tato'nyādṛśāt kāraṇāt “utpattiḥ” tādṛśasya kāryasya “na bhavati” anyādṛśasya eva na vāryata iti|
tadevaṁ tādṛśātādṛśakāraṇakṛtakatvaṁ tādṛśātādṛśakāryasvabhāvasya pratipādyopasaṁharannāha- “tat” tasmāt yādṛśaṁ kāryaṁ yādṛśāt kāraṇāt dṛṣṭaṁ pratyakṣānupalambhābhyāṁ niścitamekadā tat t“nna vyabhicarati” tādṛśamanyādṛśānna bhavati| yanaivaṁ “tena” kāraṇena “siddhe kāryakāraṇabhāve” tādṛśasya “kāryasya” tādṛśameva kāraṇamiti niścaye sati yathoditena nyāyena “kāryasya kāraṇena vyāptira”nvayavyatirekarūpā “siddhā” bhavati|
“na vijātīyādutpattiriti” dṛṣṭakāraṇavijātīyāt kāraṇādanyādṛśānnotpattirityasamumarthamapratipadyamānaḥ kāryasya vijātīyāt kāraṇānnotpattirityayamatrārtho'bhimata iti manvānaḥ paraścodayannāha- “nanu” svato “vijātīyādapi” kāraṇāt “kiñcit” kāryaṁ “bhavad dṛṣṭaṁ” tat kathaṁ na vijātīyādutpattirityasya na dṛṣṭavirodhaḥ syāt| kathaṁ yathā ityāha- “tad yathā gomayādeḥ” ādigrahaṇāt śṛṅgacandrakāntādeḥ “ śālūkādi” ādigrahaṇāccharodakādi| tathā hi- gomayācchālūkasya bhāvaḥ śṛṅgāccharasya candrakāntādapāma| na ca gomayādikaṁ śālūkādernna vijātīyam tat kimucyate na vijātīyādutpattiḥ iti| siddhāntavādī parasya bhrāṁtatāṁ darśayannāha- “na vijātīyādutpattiḥ” iti| yato hi kāraṇād yad bhavad dṛṣṭaṁ tat tato'nyādṛśānna bhavati ityayamatrārtho vivakṣitaḥ, na tu kāryavijātīyāditi| na ca tasya vyabhicāraḥ| tadāha-“tathāvidhameva hi” gomayādirūpaṁ “tādṛśaṁ” śālakādīnāmā “dinimittaṁ” śālūkādiprabandhasya ya ādiḥ prathama ārambhakṣaṇaḥ tasya kāraṇamiti kṛtvā śālūkādiprabandhasyādernna kāraṇābhedo'nyādṛśādutpattiḥ| sarvvasya tadā''derggomayādinimittatvāt| yadā tu prabandhena pūrvvakṣaṇanimittānāmuttarottarakṣaṇānāṁ santānenotpattilakṣaṇā vṛttirbhavati śarasya tadā śarābhdāvaḥ| tadevaṁ yasya prabandhādeḥ śṛṅgādibhyo bhāvo na tādṛśasya śarādeḥ yasya ca śārādestuduttarottarasya bhāvo na tādṛśasya śṛṅgāderiti na dṛṣṭakāraṇavijātīyāt kāraṇāt tādṛśasya sambhava iti kāryahetoranvayavyatirekaniścayaḥ|
yadā'pi śālūkādayaḥ pūrvvapūrvvasvajātinibandhanā anādisantānapravṛttā iṣyante tadā'pi gomayādibhyaḥ keṣāñcibhdāve'pi tādṛśatvābhāvānna vyabhicāra iti darśayannāha- “asti ca” ityādi| yasya śālūkasantānasya gomayādi kāraṇaṁ yasya ca sarvvadā svajātinimittatvaṁ tayorgomayetarajanmanoḥ śālūkayorastyeva svabhāvabhedaḥ parasparamanyādṛśatvaṁ “rūpasyābhede'pi” sati| tulyākāratve sati kathamanyādṛśatvam ? iti cet, āha- “nahi” ityādi| yasmānnākāratulyataiva bhāvānāṁ “tattve” tādṛśatve nimittam yato gomayetarajanmanoḥ śālūkayorākārasāmyāt tādṛśatvameva syānna jātibhedaḥ| kuta etat ? ityāha- “abhinnākārāṇāmapi” ityādi| yeṣāmapi hi samānākāratā keṣāñcibhdāvānāṁ teṣāmapi yata ākārādanyato viśeṣājjātibhedo dṛśyate tato nākārasāmyameva jātyekatve nibandhanam| tathā hi-ākārasāmye'pi kvacit puṣpād bhedo dṛśyate nīletarakusumayoriva sūryayoḥ, kvacitphalāt bandhyetarayoriva karkkoṭakyoḥ, kvacid rasād vanyetarayoriva trapuṣayoḥ, kvacid gandhād vṛkṣetaraprabhavayoriva campakayoḥ, kvacit prabhāvāt sparśopayogastraṁsinyoriva haritakyoriti| tasmādākārasāmyanibandhanaṁ yadyapi ‘tadevedam’ iti pratyabhijñānaṁ sajātīyatāṁ goamayetarajanmanoḥ śālakayorūpakalpayati tathāpi vilakṣaṇasāmagrījanyatayā tayorjātibheda evāvagantavyaḥ, naikajātitā| tata eva pratyabhijñānasya bhrāntatayā tatkalpitasya tādṛśatvasyālīkatvāt|
[6. vilakṣaṇasāmagryā avilakṣaṇakāryajanakatve doṣāḥ|]
yadi punargomayetarādijanmanaḥ śālūkākāderagnidhūmādijanmano vā dhūmādeḥ pratyabhijñāvaśād vilakṣaṇasāmagrīnibandhanatve'pi samānasvabhāvataiva syāt ko doṣaḥ syāt ? ityata āha-“anyathā hi” ityādi| yadi hi yā svajāti [lakṣaṇapratyayāntarasahitā sāmagrī yā ca] svajātinirapekṣā gomayādirūpā śālūkādeḥ, dhūmasya vā yā'gnīnadhanādilakṣaṇā yā ca śakramūrdvādisvabhāvā dhūmādyātmikā avi(kā tasyāḥ vi)lakṣaṇāyā api sāmagryā avilakṣaṇaṁ tādṛśameva kāryaṁ dhūmaśālūkādikamutpadyeta tadā na ‘kāraṇasya’ sāmagrīrūpasya “bhedābhedābhyāṁ” vailakṣaṇyāvailakṣaṇyābhyāṁ kāryasya “bhedābhedau” vailakṣaṇyāvailakṣaṇye tajjātīyavijātīyātmake syātāmiti kṛtvā “viśvasya” sakalasya padārtharāśeḥ “ahetukau bhedābhedau” sajātīyavijātīyatve syātām| tasmād yatra vilakṣaṇā sāmagrī tatra kutaścit sāmyāt sarūpatve'pi vijātīyataiva kāryasyeti|
nanu dhūmendhanādisāmagrībhede'pi dhūmasya na jātibhedamāmananti vidvāṁsaḥ, atadrūpaparāvṛtterubhayatra samānatvāt, naiṣa doṣaḥ, kṣaṇabhedāśrayasūkṣmāvāntarajātibhede'pi sthūlasantānāśrayavijātīyavyāvṛtteḥ samānatvāt| śābaleyādyavāntarajātibhedepyagovyāvṛttinibandhanagojātivad gavāṁ sarvvadhūmānāmekasantānavyavasthāvyu(pyu)pādānakāraṇakṣaṇabhede'pyekākārapratyayanibandhanatayā samānatvāt| ādyasyendhanaprabhavasya katham ? iti cet| na| indhanajātyanuvidhānāt sarvvadhūmānām| tathā hi-agurukarpūracandanādijātibhedamanukurvvantyeva taddhūmāḥ, kāsaśvāsādiharadravyanirmmitavarttibhedaṁ ca taddhūmāḥ, tadrasavīryavipākānuvidhānāt| na cākārānyatayā vijātīyatvam, yato nākāra'bhedabhedanibandhena sajātīyavijātīyatve| nahi śālyaṅkurādayaḥ tabdījādyākāramanukurvvate| na ca tajjātīyatāmaśālyādivyāvṛttinibandhanāṁ nānubhavanti| tasmād indhanameva tayopādānakāraṇam agnyādisahakāripratyayāhitaviśeṣaṁ tathāvidhaṁ dhūmakāryamaṅgārādi bhinnākṛti janayatītyalamatiprasaṅgena|
nanu ca yadi nāma sāmagrībhede'pi kāryasya bhedo na jātaḥ tadā kāraṇabhede satyapi tasyābhāvāt tasyāhetukatā'stu, abhedasya tu kimāyātam ? yenobhayorahetukatvamucyate ityata āha- “tathāhi” ityādi| yadā hi sāmagrībhede satyapi kāryasya bhedo na jāta iti tasyāhetukatvam- na hi hetau satyabhavataḥ kathañcidapi hetumattopapadyate-tadā yo'pyasāvabhedaḥ kāryasya so'pi sāmagryoḥ bhinnatvādasatyabhede jāta iti kutastasyāpi hetumattā ?| yathā hi hetau satyabhavato na hetumattā tathā hetāvasatyapi bhavato hetumattā kutaḥ syāt ?| hetubhedasyaivā'bhedanibandhanatvāt na iti cet; na tarhyayaṁ bhedaḥ kvacit padamābadhnīyāt, śālīkodravāderapi hetubhedasyābhedahetutvānnimittamantareṇa kalpanāyāṁ viśeṣābhāvāt| pratibhāsābhedasya ca kutaścid bhrāntinimittāt paramārthato bhede'pyupalakṣaṇāt| syādetat- yo hyatādṛśādapi tādṛśobhdavamicchati tasya bhedābhedayorahetukatvamiṣṭameva bhāvā eva kevalaṁ hetumanta ityata āha- “tadvyatiriktaśca” ityādi| nahi bhedābhedavyatiriktaḥ kaścid bhāvānāṁ svabhāvo'sti yastayorahetukatve'pi hetumān syāt| tasya tābhyāmanyatve ‘asyemau bhedābhedau’ iti sambandhābhāvaprasaṅgāt, tadanyasambandhakalpanāyāmanavasthādoṣāt, ananyatve'pi bhedābhedayorbhāvasvabhāvasya ca svātmanyevāvasthānāt anupakārācca kutaḥ sambandhitā ?| upakārakalpanāyāṁ ca yadi bhāvasvabhāvaḥ svahetubhya eva na kutaścid bhinno'bhinno vā samutpanna itīṣyate, tadā tabhdāve'pi svabhāvānyathātvābhāvāt kuto bhinnābhinnatā bhāvasvabhāvasya syāt ?| atha vyatiriktabhedābhedavaśād bhedābhedau svabhāvaḥ pratipadyeta, tāvapi yadi bhinnau tadā bhāvasvabhāvastadavastha eveti na tasya kutaścit svarūpato bhedo'bhedo vā syāt| punastadvaśād bhedābhedakalpanāyāṁ bhāvasvabhāvasya tadavasthaṁ tādavasthyamanavasthā ca bhedābhedayoḥ| athābhinnau tadā bhāvasvabhāva eva bhedābhedābhyāṁ kriyata iti syāt, tasya rūpāntareṇa karaṇāsambhā(mbha)vāt; tasya ca hetvantarāt paścād bhavatastato'nyatvāpatteḥ| na ca bhāvasvabhāvaḥ kriyate, tasya svahetoreva nirvṛtteḥ| svahetubhya eva bhāvasvabhāvasya kutaścid bhinnābhinnātmana utpattikalpanāyāṁ vā bhedābhedayorvyatirekavatoḥ vaiyarthyam; bhedābhedabuddherapi tata eva siddheḥ| tasmād vaiśeṣikādikalpitayorbhedābhedayorvviśeṣasāmānyātmanorayogāt bhāvasvabhāva eva bhedābhedaśabdavācyaḥ tayorahetukatve bhāvasvabhāvasyaivāhetukatvamāpatitam| tato bhāvānāmahetukatvānnityaṁ sattvamasattvaṁ vā syāt| ahetukatve hi bhāvānāṁ yadi kadācit sattvaṁ sarvvadaiva syāt| atha kadācidasattvaṁ tadapi sarvvadā syāt| kādācitkatvaṁ tu sattvasyāyuktam| kiṁ kāraṇam ?| apekṣyasyāhetukatve sati kasyacidabhāvāt| yasmā “dapekṣayā hi” tasyāpeṣaṇīyasya hetorbhāve bhavanto'bhāve ca na bhavantaḥ “kādācitkāḥ” kadācibhdavā yujyante, nānyatheti| tasmānna vilakṣaṇāt kāraṇāt avilakṣaṇasya kāryasyotpattirabhyupagantavyā, yathoktena nyāyenāhetukatvādiprasaṅgāt|
punarapi vilakṣaṇāyāḥ sāmagryāḥ avilakṣaṇasya kāryasyotpattau doṣāntaramāha- “vyavasthāvāṁśca” pratiniyataḥ “sādhyeṣu” ghaṭapaṭādiṣu “sādhanānāṁ” mṛttantvādīnāṁ loke yo “niyogo” ghaṭārthī mṛtpiṇḍameva tatra niyuṅkte na tantūn, paṭārthī ca tantūneva na mṛtpiṇḍam ityādikaḥ sa na syāt| kasmāt ? ityāha- “kāraṇānāṁ”-sāmagrīṇāṁ yāḥ “śaktayaḥ”- ātmātiśayalakṣaṇāstāsāṁ “pratīniyame” kācideva sāmagrī kvacideva kārye upayujyate nānyā'nyatretyevaṁrūpe “hi” yasmāt “kiñcideva” mṛdādikaṁ “kasyacideva” ghaṭādeḥ sādhanāyopādīyate “nāparaṁ” tadvilakṣaṇaṁ tantvādikam kasmādevam ? iti cet ? “tasyaiva” mṛdādeḥ “tatra” ghaṭādau “śakte” ryogyatvāt “anyasya” tantvādestatrāśakteḥ| kasmāttasyaiva tatra śaktirnnānyasya ityata āha “tayoḥ” mṛdādestantvādeśca “tajjanasvabhāvatvena” ghaṭādijananasvabhāvatvena “itarasvabhāvatvena ca” ghaṭādyajananasvabhāvena ca “bhedāt” anyatvabhāvāt| nahi mṛttantvādirūpatāto'nyadeva tajjananetarasvabhāvatvaṁ nāma| yadā tu sāmagrīṇāṁ parasparavilakṣaṇānāmapi śaktipratiniyamo neṣyate vilakṣaṇādapi avilakṣaṇakāryopagamāt tadā “ tajjananasvabhāvavilakṣaṇādapi” dhūmādijananasvabhāvaṁ yat kāraṇagnīndhanādisāmagrīlakṣaṇaṁ tadvilakṣaṇādapi śakramūrdvādeḥ kṣaṇāśrayeṇa vā dhūmādestasyāgnīndhanādisāmagrījanyasya dhūmasya tatkṣaṇasya cotpattāviṣyamāṇāyāṁ “na tajjananaśakteḥ pratiniyamo” vivakṣitadhūmādikāryajananaśaktipratiniyamaḥ| “iti”tasmād “yat kiñcit” kāryaṁ “yataḥ kutaścit” kāraṇāt “syāt” utpadyeta, na yathādṛṣṭameva yathādṛṣṭāt| sarvvaṁ sarvvato jāyeteti yāvat| tasmācchaktipratiniyamaḥ kāraṇānāmabhyupagantavyaḥ| tato vilakṣaṇasāmagrījanmanaḥ kāryasya kutaścit sāmyāt sarūpasyopalakṣaṇe'pyanyādṛśataiveti sarvvastādṛśastathāvidhajanmeti siddham|
syānmatam-vilakṣaṇāyā api sāmagryāstallakṣaṇakāryajananaśaktiḥ samāneti tallakṣaṇaṁ kāryaṁ bhaviṣyati kasyāścideva ca tathābhāvānna yathoditadoṣāvasara ityata āha “tajjananaśaktisāmye tu” ityādi| uktameva tāvad atra pūrvvapakṣe ‘na ca dhūmasya tadatajjanyasvabhāvaḥ’ ityādikaṁ dūṣaṇam| abhyupagamyāpīdamāha- “yādṛśī hyagnisahakāriṇaḥ” tadādhīyamānavikārasye “ndhanasya” svabhedena dhūmabhedahetoḥ “śaktiḥ” ātmātiśayastādṛśyeva śakramūrddhno dhūmasya vā yadi tatsāmagrījanyadhūmavilakṣaṇakāryajananaśaktirātmātiśayalakṣaṇā tadā tacchaktisāmye tadevāgnīndhanādikamevārthānnāmāntareṇoktaṁ syāt, tadvilakṣaṇasya tadavilakṣaṇātmātiśayāsambhavāt| sa eva hyagnirya indhanavikāramādadhāno dhūmaṁ janayati, taccendhanaṁ yadagninā''dhīyamānavikāraṁ dhūmaṁ svajātimanukārayati| yadi ca śakramūrdvāderapi evaṁ bhavatā'bhyupagamyate tadā kevalaṁ nāmni vivādaḥ syāt, arthābhedamabhyupagamya tathābhidhānāt| yata evam “iti” tasmāt “kāryaṁ” dhūmādikaṁ “dṛṣṭa”mekadā pratyakṣānupalambhābhyāṁ niścitamatadrūpavyavṛttenātmanā “kāraṇa”mindhanādikaṁ santānāpekṣayā kṣaṇāpekṣayā vā “ na vyabhicarati” tadvilakṣaṇādanyato na bhavatīti kāryahetāvanvayavyatirekaniścayaḥ sidhyatīti|
[4. anupalabdhihetunirūpaṇam|]
[1. vipratipattipradarśanapūrvakamanupalabdhessvarūpam|]
tadevaṁ karyahetau yato yabhdavadṛṣṭaṁ sakṛt pratyakṣānupalambhābhyāṁ tādṛśasya sarvvasya tathāvidhādeva janma na tadvijātīyadityekasyā api kāryavyakteḥ kutaścid bhāvadarśane vyāptyā'nvayavyatirekasiddhiriti pratipāditam| anupalabdhau tu yathoktāyāṁ nimittāntarābhāvopadarśananibandhanayornnānvayavyatirekayorvvipratipattiḥ| svarūpa eva tu pare vipratipadyante| tathāhikecidupalabdhyabhāvamātramanupalabdhimabhāvasya prasajyapratiṣedhātmanaḥ pramāṇāntaratvena gamikāmicchanti īśvarasenaprabhṛtayaḥ, apare tu pratiṣedhyaviṣayajñānarūpeṇāpariṇāmamātmanaḥ tadanyavastuviṣayaṁ vijñānameva vā'bhāvasya gamakaṁ pratyakṣānumānābhyāṁ pramāṇāntaramāhurmmīmāṁsakāḥ| na hyanyavastuviṣayaṁ jñānaṁ pratyakṣānumānātmakamabhāvaṁ pratipadyate, tasya bhāvāṁśaviṣayatvāt, abhāvāṁśasya ca tato'nyatvāt| abhāvāṁśe tu nāstīti jñānaṁ janayat tadabhāvapramāṇākhyāṁ labhate, yathendriyaṁ svaviṣayapratipattijanakatvena pratyakṣākhyām| tathā'nye anyabhāvalakṣaṇāṁ tajjñānalakṣaṇāṁ vā'nupalabdhimabhāvasyaiva sādhanamāhurnābhāvavyavahārasya, anupalabdherliṅgādādabhāvasiddhau svayameva tadvyavahārapravṛtteḥ| naiyāyikāstu nāstīti jñānameva kevalapradeśādigrāhijñānantarabhāvipratyakṣaṁ na pramāṇāntaramabhāvasya tuccharūpasya paricchedātmakamācakṣate tadevāsya ghaṭādeḥ pratiṣedhyasyānupalabdhiśabdena yadyucyate na kaścidvirodhaḥ iti| tadevamanupalabdhau bhedaṁ gatā buddhayaḥ prativādināmiti tannirāsārthamanupalabdhisvarūpaṁ tāvadupadarśayannāha-“upalabdhilakṣaṇaprāptasya” ityādi| ‘upalabdhilakṣaṇaprāptīḥ’ ‘upalambhapratyayāntarāṇāṁ samanantarādhipatipratyayasaṁjñitānāṁ sākalyam, ālambanapratyayasya svabhāvaviśeṣaśca| yaḥ svabhāvaḥ satsvanyeṣūpalambhapratyayeṣu san pratyakṣa eva bhavatī’tyevaṁrūpā śāstrakṛtā'nyatra vyākhyātā naiyāyikavipratipattinirāsārtham| te hyupalabdhilakṣaṇaprāptiśabdena mahāttvānekadravyavattvarūpāṇi dravyāṇāmāhuḥ| “mahattvādanekadravyavattvād rūpāccopalabdhiḥ” iti vacanāt| evaṁ copalabdhilakṣaṇaprāptasyānupalabdhiḥ satyapi vastuni sambhavatītyasadvyvahārasiddhāvanaikāntikītyācakṣate| na hi cākṣuṣasyāpi raśmermahattvānekadravyavattvarūpāṇyupalambhakāni bhavanti| na ca tāvatā'nupalambha'pyasavdyavahārastatra śakyate karttum| yadāha bhāṣyakāraḥ-‘nānumānata upalabhyamānasya pratyakṣato'nupalabdhirabhāve hetuḥ’ iti| indriyatvāt tvagādivat kila prāpyakāri cakṣurityanumānataścākṣuṣo raśmirupalabhyate tasya pratyakṣato'nupalabdhiḥ kathamabhāvavyavahāraṁ sādhayet ? iti| tadevamupalabdhilakṣaṇaprāptasyānu palabdhimasavdyavahāre'naikā ntikīmāhurnaiyāyikāḥ tannirāsamupalabdhilakṣaṇaprāpteraviparītarūpopadarśanena śāstrakāro'bhyadhāt| yadā hyupalambhapratyayāntarasākalyaṁ svabhāvaviśeṣaśca yathokta upalabdhilakṣaṇaprāptirucyate na mahattvādikaṁ tadā kuto vyabhicārāvakāśaḥ ?, sati vastuni tasyā asambhavāt| mahattvādikaṁ tvasambhavādeva nopalabdhilakṣaṇaprāptiśabdena vācyam| nahi rūpādivyatiriktaṁ dravyaṁ tatpratibhāsavivekinā''kārāntareṇa svajñāne pratibhāsate| na cāpratibhāsamānamanātmarūpavivekinā rūpeṇa pratyakṣatāmanubhavatyatiprasaṅgāt| tat kuto'syā'sato mahattvādisambhavaḥ ?| na ca svarūpeṇāmahataḥ tatsambandhe'pyasya mahattāsambhavaḥ| apararūpeṇa vā grahaṇe kathaṁ tadgrāhijñānamabhrāntam ?| tato na mahattvaṁ dravyasyopalambhakaṁ rūpaṁ vā| tasyāpi svarūpeṇa grahaṇe dravyātmano'tyantaparokṣatvāt| dravyarūpasya ca tadvivekenānupalakṣaṇānna tathā grāhakatvam| na ca mahattvaṁ rūpaṁ vā dravyodayakāle'bhyupagamyate, yato dravyaṁ guṇasya samavāyikāraṇamiṣyate| tacca pratilabdhātmakameva tathātāmanubhavatīti prathame kṣaṇe dravyaṁ nirguṇameva| na cāsya dvitīye kṣaṇe prāktanarūpatyāgo'sti rūpāntaraṁ vā''virbhavati yataḥ prāgapratipannādhārabhāvaṁ mahattvādiguṇapratibandhādādhāratāṁ yāyāt| na cājanaka ādhāraḥ| janakatve ca kṣaṇikatā, arthakriyāvirodhādakṣaṇikasya| tataḥ kutaḥ sāmavāyikāraṇasya sambhavaḥ ?, yataḥ svotkalitaṁ kāryaṁ janayat tathā vyapadiśyate| na caitat kṣaṇikatve sambhavati akṣaṇikatve vā prāga'nādhārasya paścādādhārābhāvaḥ| samavāyikāraṇāsambhavādevānekadravyavattvamapyasmabhavi yasmādanekaṁ dravyamārambhakaṁ samavāyikāraṇātmanā yasya vidyate tadevaṁ vyapadiśyate| dravyābhavācca nānekadravyavattvaṁ| sattve'pi mahattvādernneyamupalabdhilakṣaṇaprāptirasmākamabhimatā| yā tvabhimā(ma)tā na tayopalabdhilakṣaṇaprāptasyānupalabdhirasavdyavahārasiddhāvanaikāntikīti śāstrakāro darśayāmbabhūva “upalabdhilakṣaṇaprāptasya” yā “anupalabdhiḥ” kāraṇasya vyāpakasya vā pratiṣedhyādanyasya sā “abhāvahetuḥ” kāryasya vyāpyasya ca “abhāvavyavahārahetuśca”| yā tu pratiṣedhyasyaivopalabdhilakṣaṇaprāptasyānupalabdhiḥ sā'bhāvavyavahārahetureveti vāśabdena darśayati| yā tvanupalabdhilakṣaṇaprāptasyānupalabdhiḥ pratyakṣānumānanivṛttilakṣaṇā sā saṁśayahetuḥ pramāṇanivṛttāvapyarthābhāvāsiddheḥ, nimittābhāvāttu savdyavahārapratiṣedhaheturityavagantavyam|
[2. sveṣṭāmanupalabdhiṁ spaṣṭayitumīśvarasenakumārilādīnāṁ nirāsaḥ|]
tatra ye tāvadupalabdhyabhāvamātramanupalabdhimicchanti, “vijñānaṁ vā'nyavastuni” iti vacanāt tadanyavastuvijñānameva vā, tannirāsārthaṁ jñātṛ-jñeyadharmalakṣaṇāmanupalabdhiṁ darśayitumupalabdhimeva tāvaddvividhāmdarśayannāha- “atra” anupalabdhivākye yopalabdhiḥ śrūyate kriyārūpā sā yadā kartṛsthatayā'pekṣyate tadā tasyā “upalabhamānasya” katuḥ “dharmmatve” apekṣyamāṇe “tajjñānam” upalabhamānasya yajjñānaṁ tad upalabdhirucyate| upalabhamānaśca buddhīndriyadehakalāpa eva ca pūrvvakṣaṇasaṅgṛhīta upalabdhijanaka ucyate| tathāhi-upalabdherjanaka āśrayo vā karttā parairucyate| na cendriyāderanyasya janakatvaṁ sambhavati yato'nvayavyatirekanibandhanaḥ kāryakāraṇabhāvavyavahāraḥ, tau cānvayavyatirekau nendriyāderanyasya sambhavataḥ satsvindriyādiṣu niyamenopalabdherbhāvāt| yadi hīndriyādiṣu satsvapi kadācidupalabdhirnopajāyate tadā satsvapyanyeṣu sakaleṣu hetuṣu kāryānutpattiḥ kāraṇāntaravaikalyaṁ sūcayatīti tavdyatiriktakāraṇāntaraṁ parikalpyeta| na caitadasti, tat kathamātmanastadutpattau nimittabhāvo'bhyupagamyeta ? atiprasaṅgāt| yadāha-
“yasmin sati bhāvatyeva yat tato'nyasya kalpane|
taddhetutvena sarvvatra hetunāmanavasthitiḥ||” iti|
āśrayatvamapi janakasyaiveti tadapyātmano na sambhavati| sthāpakatvādāśraya iti cet; na, kṣaṇikatve sthiterabhāvādupalabdherakṣaṇikatve'pi svayamevāvināśādavasthānāt| tathāhi-upalabdheravināśa eva sthitirucyate na pātābhāvaḥ tasyā gurutvābhāvāt “saṁyogābhāvena gurutvāt patanam” iti ca pareṣāṁ kṛtāntaḥ| samavāyādāśraya iti cet; nanu so'pi ādhāryādhārabhūtānāmeveṣyate| na cāpatanadharmmikāyā upalabdherādhāreṇa kiṁcit, samavāyāccāśrayatve'nyasyāpi tabhdāvaprasaṅgaḥ, tasya sarvvātmasu samānatvāt, ekatvenāsyopagamāt| kramayaugapadyābhyāmarthakriyāvirodhācca nāsyātmanaḥ sattvam, tato'sya kuto janakatvam ? āśrayatvaṁ vā ? ityalaṁ kṣuṇṇakṣodīkaraṇeneti|
evamupalabdhimādarśyānupalabdhimādarśayannāha-“ tasmādupalabdhijñānādanyā” vastvantaraviṣayā “upalabdhiḥ” jñānātmikā “anupalabdhiḥ”| kathaṁ punarupalabdhirevānupalabdhirucyate ? ityāha- “vivakṣite”tyādi| yathā bhakṣyābhakṣyaprakaraṇe vivakṣitād bhakṣyādanyatvād ‘abhakṣyo grāmyakukkuṭaḥ’ bhakṣyo'pi san tadanyasya-ucyate| yathā ca sparśanīyāsparśanīyādhikāre vivakṣitāt sparśanīyādanyatvād ‘asparśanīyaścāṇḍālādiḥ’-tadanyasya sparśanīyo'pi san-ucyate| tadvadupalabhdirevānupalabdhirmmantavyā| nañaḥ pratiṣedhaviṣayatvāt kathaṁ bhāvaviṣayatā ? iti cet, āha-“paryudāsavṛttyeti”| paryudāsena pratiṣedhyasyārthasya rvajanena yā viśiṣṭe'rthe vṛttistayā , nañaḥ āgṛhītapratiṣedhasya bhāvaviṣayatā| yatra vidheḥ prādhānyaṁ pratiṣedho'rthagṛhītaḥ vidhibhāksvapadena nocyate ekavākyatā ca tatra paryudāsavṛttitā| vidheśca prādhānyaṁ ‘vivakṣitopalabdheranyopalabdhirbhavati’ ityevaṁ vākyenānyopalabdhervvidhānāt anyopalabdhisāmarthyādeva vivakṣitopalabdheḥ pratiṣedhaḥ pratīyate| vivakṣitopalabdheranivarttane tadapekṣayā'nyasyā vidhānāyogāt svapadena nañā vidhibhāṅ nocyate| kiṁ tarhi ?| anyaśabdena paryudāsāśraye-ṇā'nyaśabdasyaiva vākye prayogāt anyā upalabdhiranupalabdhiriti| nañaśca subantena sāmarthyaṁ na tiṅantena ityekavākyatvaṁ ‘na upalabdhiranupalabdhiḥ’ iti| prasajyapratiṣedhaḥ punaretadviparīto mantavyaḥ| tatra hi pratiṣedhasya prādhānyaṁ vidhirarthād gamyate vākyabhedaḥ svapadena nañā pratiṣedhabhāk sambadhyate|
tadevaṁ jñātṛdharmmalakṣaṇāmanupalabdhiṁ vyākhyāya jñeyadharmmalakṣaṇāṁ pratipādayannāha-“upalabhyamānadharmmatve” ityādi| yadā karmmasthakriyāpekṣayopalabhyamānasya vastuno dharmma upalabdhirvvivakṣyate tadā viṣayasvabhāva upalabdhirmantavyā| kīdṛśo viṣayasvabhāvaḥ ? ityāha- “svaviṣaye”tyādi| pratiṣedhyasya ghaṭāderyadātmaviṣayaṁ vijñānaṁ tajjanane yā yogyata tallakṣaṇo viṣayasvabhāva upalabdhiśabdenocyate| yadi viṣayasvabhāva upalabdhiḥ, kathaṁ yogyatālakṣaṇaḥ ?| tathā hi yogyatā dharmmaḥ, dharmmadharmmiṇośca bheda eva ityata āha- “yogyatāyāḥ” ityādi| yogyatā hi paramārthato bhāvarūpaiva na vasturūpāda bhidyate, anyathā bhāvo yogya eva na syāt| yogyatā'syeti ca sambandhābhāvato na syāt| sambandhakalpanāyāmanavasthetyuktaprāyam|
tadevamupalabhervviṣayadharmmatāṁ pratipādyānupalabdherapi pratipādayannāha-“tasmādanyaḥ” ityādi| “tasmāt” pratiṣedhyād ghaṭādeḥ svaviṣayajñānajananayogyād yo'nya upalambhajananayogya eva na tadviparītaḥ svabhāvo ghaṭaviviktapradeśarūpaḥ sa eva cātrānupalabdhiśabdenocyate| prāktanameva nyāyamatrādiśannāha- “pūrvvavaditi|” vivakṣitopalabdheranyatvādabhakṣyāsparśanīyavat paryudāsavṛtyeti| kathaṁ punarayaṁ naña anyārthavṛttiḥ sāmānyaśabdaḥ san ghaṭaviviktapradeśasya tajjñānasyaiva vā ghaṭaviviktasyānupalabdhitvaṁ paryudāsavṛttyā prakalpayati, na punaraviśeṣeṇa sarvveṣāmevānyaśabdavācyānām ? ityata āha- “yatra yasmin” ityādi| “yatra” deśe kāle'vasthāyāṁ vā'vyavadhānādilakṣaṇāyām, “yasmin” pradeśarūpādau “upalabhyamāne niyamena” avaśyaṁtayā “yasyānyasya” padārthasya ghaṭarūpāderupalabdhirbhavati “sa” ghaṭarūpādiḥ padārthaḥ “tatsaṁsṛṣṭaḥ” tena pradeśarūpādinā saṁsṛṣṭaḥ| kathamekasminnupalabhyamāne parasyāpi niyamopalabdhiḥ ? iti cet, yogyatāyā aviśeṣāt| pradeśaghaṭayorhi svaviṣayavijñānajanane yogyatā tulyā| yadā hi pradeśarūpaṁ vyavadhānaviprakarṣādirahitaṁ vijñāne svākāraṁ samarppayati tadā ghaṭarūpamapi tatra tathāvidhaṁ svākāraṁ samarppayatyeva| yadi nāma yogyatā tasya tena tulyā svasvabhāvavyavasthitestu kathaṁ tatsaṁsṛṣṭatā ? ityata āha- “ekajñānasaṁsarggādi”ti| ekatra hi jñāne dvāvapi tau svākāradvāreṇa saṁsṛṣṭau na sākṣāt, tadvijñānaṁ padārthadvayākāramājāyamānaṁ tayorātmani saṁsarggaṁ darśayati| kimiti punastat jñānaṁ padārthadvayākāramavaśyaṁ bhavati yatastayorjñānadvārakaḥ saṁsarggaḥ ? ityata āha- “tayoḥ satoḥ” ityādi| yāvetau tulyayogyatārūpau tau yadi santau bhavatastadā naivaikākāraniyatā pratipattirbhavati| kasmāt ? asambhavāt| na hyeṣa sambhavo'sti-yattulyayogyatārūpayoreka eva pratibhāseta nāpara iti| tathāhi-aviśiṣṭatvād yogyatāyāḥ kastatra svākāraṁ na samarppayet ?| anubhavasiddhaṁ ca yugapadanekapratibhāsanam| na cānubhavaviruddhamācakṣāṇā viduṣāmavadheyavacaso bhavanti| ladhuvṛttitvād yaugapadyābhimāna iti cet; na, bādhakapratyayaviraheṇa bhrāntikalpanānupapatteḥ, sarvvatra tathābhāvāprasaṅgāt| karaṇadharmma evāyaṁ yadekasminneva karmaṇi kriyāṁ niṣpādayatinānekatra, karaṇaṁ cendriyaṁ tato nānekapratipattiheturiti cet, kathaṁ pradīpādiranekatra bahūnāṁ pratipattijanakaḥ ?| kartṛbhedādadoṣa iti cet; kartrekatvāt tarhi kriyaikatra karmmaṇīti kathaṁ ‘karaṇadharmmaḥ’ ityādi vaco na plavate ?| na ca pratikṣaṇaviśarāruṣu bhāveṣu paramārthataḥ kartṛkaraṇādibhāvo yuktaḥ kriyā vā kācit| na ca sarvvakārakānvayavyatirekānuvidhāyini kārye kasyacidatiśayo'sti yenāyaṁ karttā kā(ka)raṇaṁ cedamityādi parikalpyeta| tasmādaviśiṣṭayogyatayoḥ kuta ekarūpaniyatāyāḥ pratipatteḥ sambhavaḥ ? iti siddha ekajñānasaṁsarggaḥ| tulyayogyatārūpatvasya caitadeva liṅgam| na hyasati tulyayogyatārūpatve yugapadekendriyajanitajñānapratibhāsitā rūparasavat sambhavatīti|
tatra yeṣāṁ saugatānāmidaṁ darśanaṁ ‘ekāyatanasaṅgṛhīte'nekatrāpyekamevendriyajñānamājāyate’ iti teṣāṁ mukhya evaikajñānasaṁsarggaḥ| ye tu ‘tatrāpi pratyarthaṁ bhinnānyevaikendriyanimittānyekakālāni tadviṣayāṇāṁ yugapatsannihitānāṁ svajñāneṣu sāmarthyāviśeṣāt, ata evaikatayā loke'dhyavasīyamānāni jñānānyupajāyante’ iti varṇṇayanti teṣāmekendriyajatvenaikāyatanaviṣayatvena caikakāleṣvekatvavyapadeśo loke tathādhyavasāyādaupacārikaḥ|
yadi nāmaikajñānasaṁsarggāt tatsaṁsṛṣṭastathāpi sāmānyena sarvvamanyamayaṁ nañ kinna pratipadayati ? iti, ata āha- “tasmāt” ityādi| yasmādaviśiṣṭatvādyogyatāyā yathoktena prakāreṇaikatra jñāne dvayorapi saṁsarggaḥ tasmādaviśiṣṭaṁ yogyatārūpaṁ yayoḥ tata evaikajñānasaṁsarggiṇau tau tasmāt tayorevaṁrūpayoḥ “parasparāpekṣameva” na sarvvānyapadārthāpekṣam “anyatvamiha” anupalabdhyadhikāre “abhipretam”| loke tu yadyapyaśeṣapadārthāntarāpekṣamanyatvaṁ nañā kvaciducyate vyāptinyāyasamāśrayāt, tathāpi tadiha na gṛhyate, “pratyāsatterāśrayaṇāt” ekajñānasaṁsarggalakṣaṇā prattyāsattirāśrīyate nā'nyā, pramāṇacintādhikārāt anyathā'nupalabdhiranaikāntikyeva syāt| tasmāt tattvacintakaistathāvidhamanyatvamāśrayaṇīyam yadanupalabdheravyabhicāranibandhanam| tacca yathoktamevetyabhiprāyaḥ|
tadevamekajñānasaṁsarggāpekṣayā'nyatvaṁ pratipādyānupalabdhiṁ darśayannāha- “sa kevalaḥ” ityādi| sa eva yadā kevalaḥ pradeśo yathoktaghaṭāpekṣaya tasmādanya ucyate tadā ghaṭaviviktapradeśajñānaṁ vā'nupalabdhiḥ, na tu yathesvaraseno manyate upalabdhyabhāvamātramanupalabdhiriti, vakṣyamāṇadoṣāt; ghaṭaviviktapradeśasvabhāvo vā, na tu tadviviktajñānameva yathāha kumārilaḥ “vijñānaṁ vānyavastuni” iti| yathā hyanyavastuviṣayaṁ jñanamanubhūyamānaṁ pratiyogismaraṇāpekṣaṁ tadabhāvavyavahāranibandhanaṁ tathā tadviviktaḥ pradeśo'pi| tathāhi-kasyacit pratipattuḥ ‘yataḥ kealapradeśākārameva jñānaṁ mayā saṁvedyate na tu ghaṭākāramapi tasmādatra ghaṭo nāsti’ iti evaṁ nāstitājñānamutpadyate; kasyacit tu ‘yataḥ kevalaḥ pradeśo'yaṁ dṛśyate na tu ghaṭasahitaḥ tasmānnāstyatra ghaṭaḥ’ ityevam| tasmādubhayornnāstitājñānajanmani tulyaṁ sāmarthyamiti dvayorapi anupalabdhivyavasthā yukteti| tatra yadā tajjñānaṁ tadā jñātṛdharmmalakṣaṇā'nupalabdhiḥ kartṛsthakriyā'pekṣayā, yadā tatsvabhāvastadā jñeyadharmmalakṣaṇā karmmasthakriyāpekṣayeti|
evamanupalabdhiṁ paryudāsavṛttyā vyavasthāpya sādhyamasyā darśayannāha- “sā abhāvam” ityādi| sarvvānyopalabdhilakṣaṇaprāptavivikte'pi pradeśādau dṛśyamāne yatra ghaṭādau pratiyoginyarthitvādibhiḥ smṛtirasya bhavati tasyābhāvaṁ sādhayati, abhāvavyavahāraṁ vā| kāraṇavyāpakānupalabdhī abhāvamabhāvavyavahāraṁ ca sādhayataḥ| svabhāvānupalabdhistu abhāvyavahārameva| abhāvavyavahāraśca jñānābhidhānapravṛttilakṣaṇaḥ| tatra ‘nāstyatra ghaṭaḥ’ ityevamākāraṁ jñānam, evaṁvidhavastvabhidhāyakaṁ cābhidhānaṁ, niḥśaṅkasya ca tatra pradeśe gamanāgamanalakṣaṇā pravṛttiriti|
atreśvarasena-kumārilayorvvacanāvakāśamāśaṅkaya siddhāntavyavasthāmeva kurvvatā tanmate niraste'pyāhatya tanmatanirāsārthamāha- “kathamanyabhāva” ityādi| īśvaraseno hi manyate-kārya-svabhāvahetubhyāṁ bhāvarūpābhyāṁ anupalabdheḥ pṛthakkaraṇādavaśyamabhāvarūpatvamasyāḥ, anyathā pṛthakkaraṇamanarthakameva syāt| tvayā cānyasya pratiṣedhyaviviktasya pradeśādestajjñānasya vā bhāvarūpānupalabdhirākhyāyate tannūnamanyabhāvastadabhāvo yenaivamabhidhīyate| na caitad yujyate, bhāvābhāvayorvvirodhādekātmatānupapatteriti|
kumārilo'pyevaṁ manyate-yeyaṁ jñātṛ-jñeyadharmmalakṣaṇā dvidhā'nupalabdhirabhāvarūpā tvayocyate tasyā bhavatu nāstitājñānaṁ prati sādhanabhāvaḥ| kintu sa evānyasya pratiṣedhyaviviktasya vastunaḥ pratiṣedhyajñānādanyasya vā tajjñānasya yo bhāvo bhāvāṁśaḥ sa kathamabhāvaḥ ? pratiṣedhasya tajjñānasya vā kathamabhāvāṁśaḥ ?| naiva yujyate, dharmmarūpatayā bhāvābhāvāṁśayorbhedāt| satyapi dharmmirūpeṇābhede tayoścobhdavābhibhavābhyāṁ grahaṇāgrahaṇavyavastheti| yadāha-
“dharmmayorbheda iṣṭo hi dharmmyabhede'pi naḥ sthite|
ubhdavābhibhavātmatvād grahaṇaṁ cāvatiṣṭhate||” iti|
uktottaratāmasya darśayannāha- “uktamuttaramatra”codye yathā “paryudāsavṛttyā apekṣātaḥ”| ‘pratiṣedhyaṁ tajjñānaṁ vā apekṣya tadvivikto'rthastajjñānaṁ vā'bhāvo'nupalabdhiścocyate’ iti īśvarasenasya prativacanam| na hi prasajyapratiṣedha evaiko nañarthaḥ kintu paryudāso'pi| tato'nyabhāvasyābhāvarūpatā na virudhyate, prasajyapratiṣedharūpatā'pyanyabhāvasya yathā tathottaratra vakṣyate| svabhāvahetostvanulabdheḥ pṛthakkaraṇaṁ pratipatrabhiprāyavaśāt| pratipattā hi svabhāvahetau vastupratipattyadhyavasāyī| anupalabdhau tvabhāvapratipattyadhyavasāyī| paramārthatastu pratiṣedhyābhāvavyavahārayogyatā palabdhitvena bhavato'bhimataḥ svayaṁ svarūpeṇa pramāṇenendriyapratyakṣeṇa svasaṁvedanapratyakṣeṇa ca siddhaḥ saṁstasya pratiṣedhyasyābhāvavyavahāraṁ jñānābhidhānapravṛttilakṣaṇaṁ sādhayet “tatsiddhisiddho” vā tasyānyabhāvalakṣaṇasyābhāvasya yathoktasya siddhyā siddho vā tadabhāvastasya pratiṣedhyasya tajjñānasya vā'bhāva iti evamapīṣyamāṇe “na kaścid viśeṣaḥ” tvadabhimatānupalabdhito'smadabhimatānupalabdheḥ tato'smaddarśanaṁ kimiti pratikṣipyate ?| nanvastyevaivamiṣyamāṇe viśeṣo'nyabhāvalakṣaṇānupalabdhiritarayā vyavahitā tadabhāvavyavahāraṁ sādhayeditarā tu sākṣādityāha-sa viśeṣo nāsti yena viśeṣeṇānupalabdhyā'bhāvarūpayā vastusaṁsparśarahitayā'smadabhimatayā'bhāvavyavahārasiddheḥ virodhaḥ syāt| anyasya tu viśeṣasya sato'pyabādhakatvādasatsamatvameva| yadapyuktaṁ-‘tasya sādhanābhāvādabhāvavyavahārāsiddhiprasaṅgaḥ’ iti, tadapyasat, yataḥ sa eva tvadabhimato'nyabhāvaḥ pratiṣedhyaviviktabhūtalātmakastadviṣayā copalabdhiranupalabdhitveneṣṭā bhavatastadabhāvasyānupalabdhitvenāsmanmatasya pratiṣedhyābhāvasya tadupalabdhyabhāvasya ca “kiṁ” kasmāt “na sādhanaṁ” liṅgam “iṣyate ?”| tathā hi sati lokapratītiranusṛtā bhavati| “kiṁ punaḥ” kasmāt punaḥ “abhāvasya” dvividhasya “siddhireva tadabhāvasiddhiḥ” na tatsādhyā kācidanyā vidyata ityasmanmataniṣedhārthaṁ lokātikrāntamiṣyata iti pūrvvapakṣaḥ|
atrāha-“apṛthaksiddheranyabhāvāt” tadabhāvasya pṛthaksiddherabhāvāt kuto liṅgaliṅgitā| tathā “sambandhābhāvāccā” anyabhāvatadabhāva yornna liṅgaliṅgiteti| prathamaṁ tāvat kāraṇaṁ vivṛṇvannāha- “anyabhāvastadviviktadeśātmakastāvanna sādhanaṁ” liṅgaṁ pratiṣedhyābhāvasya, ‘tadupalabdhirapi tadabhāvasya na sādhanam’ iti paścād vakṣyate| tadarthameva tāvacchabdaḥ| kasmādanyabhāvo na sādhanam ? ityāha- “yatsiddhau” yasya vastunaḥ siddhau pratītau “yasya” aparasya vastuno “na siddhi”rnna pratītiḥ tadvastu tasya vastuno liṅgaṁ bhavatītyayaṁ liṅgaliṅginornyāyaḥ| tatrodāharaṇam-“dhūmāgnivaditi”| yathā-yadā dhūmapratītau nāgniḥ pratīyate tadā tayorlliṅgaliṅgibhāvo bhavati, na tu dhūmapratītikāla eva pratīyamāne'gnau| yadi nāmaivaṁ tataḥ kim ? ityata āha-“anyasya vastuno yo bhāvaḥ” svabhāva “tatsiddhyaiva” tatpratītyeva “tadabhāvaḥ” tasya pratiṣedhyasyābhāvaḥ “prasidhyati” pratīyateanyabhāvasyaiva tadabhāvātmakatvāt tatsiddhereva tatsiddhilakṣaṇatvāt|
naiyāyikāstu manyante-pratiṣedhyābhāvo hi prasajyapratiṣedhātmakastuccharūpastasya kathaṁ tadanyabhāvarūpatā ?, bhāvābhāvayorvvirodhāt| tataḥ kathaṁ tadanyabhāvasiddhyaiva tadabhāvasiddhiḥ syāt ? ityata āha- “tasya” tadanyabhāvasya pradeśalakṣaṇasya tasmādanyena pratiṣedhyena ghaṭādinā “asaṁsṛṣṭarūpasya” rahitātmanaḥ kevalasya pratiṣedhyena śūnyātmanaḥ| anena kevalapradeśasyāpi prasajyapratiṣedhātmakatāmāha| kathaṁ bhāvasya tuccharūpatā svabhāvaḥ, virodhāt ? iti cet; na, pararūpeṇa tasyāpi tuccharūpatvāt| yathā hyanapekṣitabhāvāntarasaṁsargaḥ prasajyapratiṣedhaḥ śūnyavikalpapratibhāsī pratiṣedhyena tuccharūpaḥ tadrūpavirahāt, tathā tadanyabhāvo'pi pratiṣedhyāsaṁsṛṣṭarūpaḥ| tataḥ kathamasya pratiṣedhyena tuccharūpatā virudhyeta ?| svarūpeṇa hyayamatuccharūpaḥ syānna pararūpeṇa, anyathā kathamasyānyabhāvatvaṁ parasya vā tatrābhāvaḥ syāt ?| yo hi yadabhāvarūpo na bhavati sa evāsau bhavati, tatsvarūpavat| tataḥ sarvvasya jagataḥ parasparātmatāprasaṅgaḥ| tasmāt sarvvabhāvāḥ pararūpeṇa niḥsvabhāvāḥ svarūpeṇa rūpavattve'pī tyanavadyam|
kastarhi prasajyapratiṣedhatparyudāsasya bhedaḥ ?| na kaścit, kevalamanapekṣitarūpāntaramabhāvamātraṁ prasajyapratiṣedha iti loke kathyate| rūpāntaraṁ tu pararūpaśanyaṁ paryudāsa iti| na tu rūpāntaraṁ pararūpatucchātmakaṁ na bhavati| anubhūyata eva ca rūpāntaraṁ tadrūpaśūnyatayā, kathaṁ tasya prasajyapratiṣedhātmatā na syāt pararūpeṇa ?| sāmarthyāt tatastatpratītiriti cet; na, akāraṇapratītau sāmarthyāsambhavāt| tādātmyābhāve hi prasajyapratiṣedhasya paryudastāt pratītau tatkāraṇatve sati syāt pratipattiḥ nānyathā| tasya tadanyāsaṁsṛṣṭarūpasya yat tattvaṁ tasya pratiṣedhyatuccharūpatāyā vyavasthāpakaṁ pramāṇaṁ pratyakṣarūpam tata eva-na taduttarakālabhāvino ‘nāstīha ghaṭaḥ’ iti vikalpāt, tasya gṛhītagrāhitayā smṛtitvenāpramāṇatvāt-anyasya ghaṭādestatrāsato vyavacchedasyābhāvasya siddhestadabhāvātmakasyaiva pradeśasya tena grahaṇāt| dvividho hyayaṁ pradeśo ghaṭāsaṁsṛṣṭarūpsastavdyāvṛttarūpatayā tato'nyo ghaṭavānapi, kevalaśca ghaṭaṁ prati apratipannādhārabhāvaḥ| tasya tadvivekena pratyakṣeṇa grahaṇe ghaṭādanyatvaṁ ghaṭavirahaśca gṛhīta eva bhavatīti na vastvasaṁkarasiddhyartham, ‘ihedaṁ nāsti’ ityevamarthaṁ ca pramāṇāntaramanveṣaṇīyam| vistarataścaitaduttaratra vakṣyata iti āstāṁ tāvat| yataścānyabhāvasiddhyaiva tadabhāva uktena nyāyena siddhyati tato nānyabhāvaḥ pratiṣedhyābhāvasya liṅgam|
dvitīyaṁ kāraṇaṁ vyācakṣāṇa āha- “sambandhābhāvācca” iti| anyabhāvatadabhāvayorna kaścit sambandho'sti, tataḥ kuto liṅgaliṅgibhāvaḥ ? iti| etacca kadocyate ?| yadā tadabhāvarūpatā'nyabhāvasya parānabhyupagatā'pekṣyate| tadanyabhāvāt pṛthageva tadabhāvastuccharūpa iṣyate paraiḥ| anyathoktena nyāyenānyabhāvasyaiva tadabhāvarūpatve tādātmyāt kathaṁ sambandhābhāvaḥ ?| pratyakṣasiddhatā ca tadaiva, na pakṣāntareṇa abhihitā| “tacca tasya” ityādyasyaiva vivaraṇaṁ vyatirekamukhena “ekārthasamavāya” iti paradarśanenoktaṁ| pareṣāṁ hi naiyāyikādīnāṁ vyatiriktāveva kṛtakānityatvākhyau dharmmāvekasminneva dharmmiṇi samavetāviti kṛtakasyānityatvenaikasminnarthe dharmmiṇi samavāyaḥ sambandhaḥ dhamasya veti sambandha evodāharaṇāntaram| atraikarthasamavāya iti saṁyogaḥ sa eva samavāyaśabdenoktaḥ| saṁyogasamavāyayoḥ kalpitatvād bhedena vyapadeśe'nādarāt| pareṣāṁ tvagnidhūmau svāvayaveṣveva samavetāviti na tayorekārthasamavāya ādhārādheyabhāvo veti dhūmasyāgnerupari darśanāllaukikaḥ sambandha uktaḥ| “janyajanakabhāvo vā” iti pāramārthikaḥ sambandho'bhihitaḥ, paramārthato'gnerjanakatvāt itarasya ca janyatvāditi|
nanu ceśvarasenena saha vicāraḥ prakrāntaḥ tat kimiti naiyāyikābhimasyāpi sambandhasyānyabhāvatadabhāvayorabhāva ucyate| satyam, prasaṅgena tu tanmatasyāpi niṣedhārthamuktam| pūrvvaṁ hyanyabhāvagrāhipratyakṣasiddhatvāt pratiṣedhyābhāvasya na tadarthaṁ pratyakṣāntaraṁ ‘nāstīha ghaṭaḥ’ ityevamākāraṁ kalpanīyamiti prasaṅgataḥ kathitam| adhunā tu prasaṅgādidamucyate-yadānyabhāvagrāhipratyakṣasiddho'yaṁ tadabhāvo na bhavati tadā pratyakṣāntaraṁ ‘nāsti iha ghaṭaḥ’ ityevamākāraṁ viśeṣaṇaviśeṣyabhāvalakṣaṇāt sannikarṣādiṣṭaṁ bhavatā| na cāsati sambandhe'nyabhāvatadabhāvayorvviśeṣaṇaviśeṣyabhāvo yuktaḥ, atiprasaṅgāt| tataḥ kutastallakṣaṇāt sannikarṣāt tadabhāve pratyakṣaṁ bhavediti|
evaṁ sambandhasvarūpamākhyāya tasyehāsambhavamāha- “naivam” yathā kṛtakatvānityatvayoragnidhūmayorvvaikārthasamavāyādilakṣaṇaḥ sambandho naivaṁ kaścid bhāvābhāvayoḥ sambandho yena “asya” tadabhāvasyānyabhāvaḥ sādhanaṁ syāt| yāvekatrārthe dharmmirūpe pravarttete tayorekārthasamavāyo bhavati| anyabhāvaśca pradeśākhyaḥ svāvayaveṣu yeṣu varttate na tatra ghaṭābhāvaḥ| evaṁ hi pradeśāvayaveṣu ghaṭo nāstīti syāt na pradeśe| na cāsya pradeśāvayavairārambhaḥ| te hi dravyātmāno dravyāntaramevārabhante| na ca ghaṭābhāvo dravyam| navaiva hi dravyāṇīṣyante| na ca kriyāvadādikaṁ dravyalakṣaṇaṁ tatrāsti| na ca guṇarūpatayā tatra varttate| caturvviśatireva hi guṇā iṣyante| na cāyaṁ teṣāmanyatamaḥ| nāpi karmmarūpatayapañcasu karmmasvanantarbhāvāt tallakṣaṇavirahācca| “ekadravyam” ityādikaṁ hi tallakṣaṇam| na caitadabhāve sambhavatīti| nāpi sāmānyādirūpatayā, tadrupavirahādeva| nāpyanyabhāvatadabhāvayoḥ saṁyogo'gnidhūmayoriva, dravyayoreva tadabhyupagamāt| na ca tadabhāvo dravyamityuktam| nāpyādhāra(rā)dheyabhāvo, yataḥ so'pi saṁyoganimitta ucyate ‘iha kuṇḍe badarāṇi’ iti| samavāyanimitto vā, ‘iha tantuṣu paṭaḥ’ iti| na cābhāvasyādravyātmanaḥ saṁyogaḥ samasti| nāpi samavāyaḥ, pañcānāmeva hi dravyādīnāṁ padārthānāṁ samavāyitvamiṣyate; na cābhāvaḥ pañcasvantarbhavatīti| na ca tadātmānupakāre satyādhāravyapadeśaḥ sambhavati| upakāre vā janyajanakabhavaḥ| na ca tadabhāvo janyaḥ, kāryatāprasaṅgāt| kāryatā cāsyāsambhavinī, yataḥ svakāraṇasamavāyaḥ, sattāsamavāyo vā kāryatocyate bhavabhdiḥ| anyabhāvastu pradeśākhyo'sya na kāraṇam, trayāṇāmeva hi dravyaguṇakarmmaṇāṁ dravyaṁ kāraṇamiṣṭam| na cābhāvo dravyādilakṣaṇaḥ iti| sattāsamavāye'pi satpratyayaviṣayatā tadabhāvasya syāt, nābhāvapratyayaviṣayatā| pradeśābhāve'pi ca ghaṭābhāvasambhavāt kutastatkāryatā| na cāsya prativiṣayaṁ bhedaḥ, ekākārajñānaviṣayatvāt| sambandhibhedād bhede vā sāmānyādiṣvapi tatprasaṅgaḥ| samavāyopyasyānantarameva nirasta iti kutaḥ svakāraṇasattāsamavāyarūpā kāryatā tadabhāvasya syāt ?| etena janyajanakabhāvaḥ prayuktaḥ| tataḥ sarvvathā sambandhābhāvānnānyabhāvaḥ tadabhāvasya sādhanamiti|
paraḥ sambandhāntaraṁ darśayannāha- “asti viṣaye”tyādi| yathā hi artho viṣayaḥ śabdo viṣayīti tayorvviṣayaviṣayibhāvaḥ sambandhaḥ, evamanyabhāvatadabhāvayorviṣayaviṣayibhāvaḥ sambandho bhaviṣyati| pradeśākhyenānyabhāvena ghaṭābhāvasya pratyāyanāditi pūrvvapakṣāśaṅkā| śabdārthayoḥ sambandhaḥ syādityabhisambandhaḥ| kiṁ rūpaḥ ?| “kāryakāraṇalakṣaṇaḥ”| kathaṁ punararthakāryatā śabdasya ?| tatpratipādanābhiprāye sati arthapratipādanavivakṣāyāṁ satyāṁ tatprayogācchabdoccāraṇāt| tenārthena vivakṣāviparivarttinā śabdasya kāryakāraṇalakṣaṇaḥ sambandhaḥ syāt| yadyapi ca śabdārthayoḥ buddhiparikalpitasāmānyarūpatā tathāpyarthapratibhāsinyā vivakṣayā śabdasāmānyotprekṣānibandhanasya śabdasvalakṣaṇasyotthāpanāt tanmukhena kāryakāraṇabhāva ucyate| “avinābhāvalakṣaṇo vā” iti paraprasiddhyocyate| paro hyavinābhāvalakṣaṇaḥ śabdārthayoḥ sambandha iti vyavaharati| tataḥ sambandhanivandhana pratipādyapratipādakarūpo viṣayaviṣayibhāvo yuktaḥ| tadabhāvānyabhāvayorapyevaṁ bhaviṣyatīti cet, āha- “ayaṁ ca” anantaroktaprakāraḥ “atra” tadabhāvānyabhāvayoḥ “na sambhavati”| nahi ghaṭābhāvapratipādanābhiprāye sati anyabhāvasya pradeśalakṣaṇasya prayogo niṣpattirbhavati, ghaṭābhāvapratipādanābhiprāyāt prāgapi pradeśasya svahetubhya eva niṣpatteḥ| satyapi tadabhiprāye'nyabhāvasyābhāvācca| tataśca kathaṁ tayoḥ kāryakāraṇabhāvaḥ ?, tadvārako'vinābhāvo vā syāt ? yato viṣayaviṣayibhāvaḥ kalpyeta|
syānmatam-yathā śabdārthayoḥ sādhyasādhanabhāvanimitto viṣayaviṣayibhāvaḥ tathā anyabhāvatadabhāvayorapi ityetāvanmātreṇa śabdārthayordṛṣṭāntatetyata āha-“siddhe hi” ityādi| śabdārthayorhi kāryakāraṇabhāvanibandhanaḥ sādhyasādhanabhāvaḥ anyathā'rthāntaratve tadayogāt tathehāpi yadi tadabhāvānyabhāvayoḥ sādhyasādhanabhāvaḥ sidhyet tadā tanmukhena sādhyasādhanabhāvadvāreṇa viṣayaviṣayibhāvaḥ syāt| yāvatā sa eva sādhyasādhanabhāvo'sati sambandhe kāryakāraṇabhāvādike na sidhyati, sarvvasya sādhyasādhanatāprasakteḥ|
kathamindriyaṁ svaviṣayasiddhinibandhanamiti cet; parasparopasarppaṇādyāśrayāt pratyayaviśeṣādindriyaviṣayayorekavijñānotpādanayorudayāt tathā vyapadeśaḥ, naivamiha, anyabhāvatadabhāvayostadayogāt| liṅgaliṅgibhāvalakṣaṇasya ca sādhyasādhanabhāvasya prakṛtatvāt, tasya ca sambandhamantareṇāyogāt|
naiva sambandhāntaranibandhano'nyabhāvatadabhāvayoḥ sādhyasādhanabhāvo'pi tu viṣayaviṣayibhāvanimitta eveti cet; āha- “anyathā” yadi sambandhāntaraṁ neṣyate kintu viṣayaviṣayibhāvāt sādhyasādhanabhāvaḥ tasmācca viṣayaviṣayibhāvaḥ, tata itaretarāśrayamidaṁ syāt| tathā caikāsiddhau dvayorapyasiddhirbhavediti| kiñcānyabhāvācca liṅgabhūtādabhāvasya liṅginaḥ siddhāvanumitāviṣyamāṇāyāṁ asamudāyaśca sādhyaḥ syāt, anyabhāvena tadabhāvasya kevalasyaiva sādhanāt na kevalasambandhābhāvāt sādhyasādhanabhāvāyogaḥ| samudāyaśca viśeṣaṇaviśeṣyabhāvāpanno dharmmadharmmilakṣaṇaḥ sādhyo ya iṣṭastadabhāvadoṣaśceti ‘ca’ śabdaḥ|
sarvvatra samudāyasya sādhyatā naiveṣṭeti cet, āha- “tathā ca” dharmmamātrasyāpi svatantrasya sādhyatopagame ‘ghaṭābhāvastadanyabhāvāt’ ityevaṁrūpe prayoge ghaṭasya sarvvatra deśe sarvvadā cābhāvaḥ prasajyeta| dharmmiṇi hi kvaciddharmmasya guṇabhūtasya sādhane tatraiva tatkāla eva ca bhāvo yukto nānyadeti sarvvatra samudāya eva sādhyo'bhyupagantavyaḥ na kevalo dharmma iti|
atrāha paraḥ-nāsamudāyasya sādhyatā anyabhāvatadabhāvayorasambandho vā| kutaḥ ?| “pradeśādi” ityādi| ‘iha pradeśe ghaṭo nāsti’ ityevaṁ ghaṭābhāvena pradeśādirdharmmī viśeṣyate saghaṭāt pradeśāderbhedenāvasthāpyata iti tadviśeṣaṇatvaṁ prāptasādhyate na tu ghaṭo nāstītyevaṁ “kevalo” dharmmiṇaḥ kasyacigduṇabhāvamanāpannaḥ| tato nāsamudāyasya sādhyateti kutastabhdāvī doṣaḥ ?| “na ca” naivāsminpakṣe “liṅgasyā” nyabhāvātmano “liṅginaśca” pradeśādidharmmilakṣaṇasya “asambandhadoṣaḥ prasajyate”| kuta ?| “anyabhāvasya” ghaṭaviviktapradeśadilakṣaṇasya “pradeśādinā” dharmmiṇā “sambandhāt” tadātmyasabhdāvāditi| tathā hi-śabdādidharmmiṇā kṛtakatvādestādātmyalakṣaṇa eva sambandha iṣyate bhavatā| sa ihāstītyabhiprāyaḥ| tataśca ‘sambandhābhāvācca’ ityayuktamiti manyate|
siddhāntavādī tu sādhyadharmmalakṣaṇasya liṅgino ghaṭābhāvākhyasyānyabhāvena liṅgena sambandhābhāvaḥ prāgukto na dharmmiṇā tataḥ damuttaraṁ sāṁbadhyata iti manyamāno dharmmiṇā'pyanyabhāvākhyasya liṅgasya sambandhābhāvaṁ darśayannāha-“na” liṅgaliṅginorasambandho na ceti sambadhyate| tathā nāsamudāyasādhanamiti| kintu liṅgaliṅginorasambandha evāsamudāyasādhanameva ca evamapi bruvataḥ| kutaḥ ?| pradeśādereva dharmmitayā'vasthāpyamānasyānyabhāvatvādanyabhāvalakṣaṇaliṅgatvāt| etadeva darśayati-yatraiva hi pradeśādau dharmmitayā tvayā kalpyamāne yad ghaṭādikaṁ nāsītyucyate lokena sa eva pradeśādistena ghaṭādinā'saṁsṛṣṭassaṁsargarahitaḥ “anyabhāvo” liṅgatayeṣṭo nāparaḥ kaścit yataḥ “taddarśanādeva” ghaṭāsaṁsṛṣṭapradeśādidarśanādevāsya pratipattuḥ ‘ghaṭo nāsti’ iti vikalpo liṅgijñānatayopagato bhavati| tataḥ sa evānyabhāvaḥ| yadeva hi dṛśyamānaṁ liṅgijñānaṁ janayati tadeva liṅgamucyate| ghaṭāsaṁsṛṣṭaśca pradeśādirevam| tasmāt tadevānyabhāvalakṣaṇaṁ liṅgamupeyam| tataḥ kathaṁ tasyaivānyabhāvasya vyāvṛttito'pi bhedamananubhavato liṅgaliṅgibhāvo liṅgatvaṁ liṅgitvaṁ vā ?| nahi liṅgameva dharmmī bhavitumarhati, dharmmipratipattāveva sādhyapratipatteranvayādyanusaraṇāyogāt| tataścānyasya dharmmiṇo'bhāvāt kathamanyabhāvātmano liṅgasya tatsambandhaḥ, samudāyasādhyatā vā ?| śabdakṛtakatvayostu paramārthatastādātmye'pi vyāvṛttibhedanibandhano'styeva bhedaḥ| tataḥ śabdādidharmmipratipattāvapyanityatvādyapratītau kṛtakatvādinā tat sādhyata iti yuktam|
syānmatam-sāmānyaviśeṣakalpanayā liṅgaliṅgitaikasyāpi bhaviṣyatītyata āha- “na cātra” prakṛte'nyabhāve “sāmānyaviśeṣabhāvakalpanā sambhavati”, yena sāmānyaviśeṣavikalpena sāmānyaṁ heturbhaved viśeṣo dharmmī, yataḥ samudāyasādhyatā liṅgaliṅginoḥ sambandho vā syāt| kuto na sambhavatītyāha-tadviśeṣapratipattereva” ghaṭaviviktapradeśaviśeṣapratipattereva “tadabhāvasya” ghaṭābhāvasya pratīteḥ| yataśca viśeṣa eva ghaṭābhāvapratītinibandhanaṁ tataḥ kiṁ tatra sāmānyakalpanayā kriyata iti| sa eva viśeṣo'nyatra varttamānaḥ sāmānyarūpatāṁ pratipatsyata iti cet, āha- “tasya” ghaṭaviviktapradeśaviśeṣasya “anyatra” sajātīye “anvayasya” anuvṛtterabhāvāt kutaḥ sāmānyātmatā ?| na hyasau deśakālāvasthāniyato viśeṣo'nyamanvetīti| atraivopacayahetumāha- “pratijñārthe”tyādi| yadi hi ghaṭavivikta eva pradeśaviśeṣo dharmmī, tasyaiva ca hetuteṣyate, tadā pratijñāyā yo'rtho dharmmadharmmisamudāyastadekadeśa eva dharmmilakṣaṇo hetuḥ syāt, pratijñārthaikadeśasya ca vyāvṛttito'pi bhedamanu(na)nubhavato hetutvamasiddhamiti| atha mā bhūt eṣa doṣa iti na ghaṭavivikta eva pradeśaviśeṣo heturiṣyate, kintu pradeśamātraṁ ghaṭaviviktatāviśeṣarahitamityata āha-“na ca yatra pradeśamātraṁ tatra ghaṭābhāvaḥ”| saghaṭe'pi pradeśe pradeśamātrasya bhāvādanaikāntiko hetuḥ syāt|
paro'nyathā sāmānyaviśeṣabhāvaṁ darśayannāha- tādṛśau(śe) yādṛśo ghaṭaviviktaḥ kevalaḥ pradeśo'grataḥ sthitastādṛśe sarvvatra pradeśe ghaṭasyābhāva iti kuto'nekāntaḥ ?| tathāvidhapradeśaviśeṣapratītireva ghaṭābhāvapratītistato'nyabhāvatadabhāvayoḥ liṅgaliṅgitā'nupapannetyupadarśayannāha- “nanu tasyaiva” ityādi| yo'sau kevalaḥ pradeśaviśeṣo dharmmitayā'vasthāpitastasyaiva yat kaivalyaṁ kevala ityanena viśeṣaṇenocyate bhavatā, ta deva ghaṭaviraho ghaṭābhāva iti kathyate| sa ca ghaṭaviraho liṅgabhūtasya kevalasya pradeśasya pratipattāveva siddho na tūttarakālaṁ tato'nya eva ākārāntareṇa dhūmādivāgniḥ sidhyati| tataḥ kasyedānīṁ “tatpratipattāveva” sādhyapratītau satyāṁ talliṅgam ?| na kasyacit| jijñāsitasya ghaṭābhāvasya siddheranyasya kasyacidajijñāsitatvāt| kevalapradeśapratipattāveva ghaṭavirahapratītau ca yadetaduttarakālaṁ ‘yatra yatra kevalaḥ pradeśastatra tatra ghaṭavirahaḥ’ iti “anvayasyānugamāmanu( gamanam” anu)saraṇam, tacca nirarthakam ādāveva sādhyapratīteḥ| yata evaṁ tasmādanyabhāvaḥ kevalapradeśalakṣaṇaḥ sādhyasādhanayorbhedābhāvānna sādhanamabhāvasyeti sthitam| tadevaṁ samudāyasādhyatāṁ liṅgasya ca dharmmiṇāsambandhaṁ pratipādayituṁ yaduktaṁ pareṇa- ‘pradeśādidharmmiviśeṣaṇasyābhāvasya sādhanāt’ iti tadapṛthaksiddhidūṣaṇenaiva nirākṛtam|
viṣayaviṣayibhāvena tu sambandhapratipādane niraste paro'nyathā sambandhaṁ sādhyasādhanayorddarśayannāha- “astya”nyabhāvatadabhāvayoḥ sambandho virodhākhyaḥ| tataḥ sambandhasabhdāvādanyabhāvādabhāvasya siddhirbhaviṣyatīti| siddhāntavādī tu sādhyasādhanayorvvirodhamevāsambhāvayan pṛcchati- “kena kasya virodhaḥ” iti| na hyatra sādhyasādhanayorvvirodhaḥ saṁbhavatītyabhiprāyaḥ| paro virodhamabhiprāyanabhijñatayā darśayati- “anyabhāvena” kevalapradeśātmanā “pratiyogino” yasyābhāvaḥ pramātumiṣṭo ghaṭādestasyeti|
parasyaivaṁvādino asambandhābhidhāyitāmādarśayannāha-“kiṁ nu vai pratiyogī” ghaṭādiḥ pramātumiṣṭo yena pratiyoginaḥ prameyatvena liṅgaliṅginorvvirodhaḥ sambandho'bhidhīyate ?| naiva pratiyogī pramātumiṣṭaḥ kintu tadabhāva iti cet, āha- “abhāvastu” pratiyogino yaḥ sādhya .........................................................................................
[kumārilastu manyate bhavāṁśābhdinno']
yamabhāvāṁśastato nānyabhāva eva tadabhāva iti kathaṁ tatpratipattireva tadabhāvapratipattiriti| tathā hyayamabhāvaḥ prāgabhāvādibhedabhinnaḥ, na cāvastuno bhedaḥ sambhavati ato'yaṁ vasturūpa eva| yadāha-
“na cāvastuna ete syurbhedāstenāsya vastutā||” iti|
na ca bhāvāṁśa evābhāvāṁśo yuktaḥ, tasyendriyasaṁyogabalena pratīteḥ, itarapratīteśca tadasaṁyogahetukatvāt| yadāha-
“tatsaṁyoge sadityevaṁ sadrūpatvaṁ pratīyate|
nāstyatredamitītthaṁ tu tadasaṁyogahetukam||” iti|
tatkathaṁ tatpratipattirevāparasya vyavacchedanamiti tannirāsārthamāha| “tasyā”nyasya pradeśasya kevalasya yat tat “kaivalya” mekākikatvamasahāyatā tadeva “aparasya” pratiyogino ghaṭādeḥ “vaikalyam” abhāva “iti” tasmāt “tadanyabhāva eva” bhāvāṁśa eva tvadabhimataḥ “tadabhāvaḥ” pratiyogyabhāvāṁśo na tataḥ pṛthagbhūtaṁ dharmmāntaramityucyate sugatasutaiḥ| tataśca “tatpratipattireva ca” tasyānyabhāvasya pratipattireva ca “tadapratipattiḥ” tasya pratiyogino'pratipattirabhāvapratipattiriti yāvat| evaṁ manyate-yo'yamabhāvāṁśo bhāvāṁśāt pṛthagbhūto vastuno dharmmaḥ parikalpyate sa ghaṭādyabhāvātmakatāṁ tadrūpavaikalyādevānubhavati nānyathā| tacca tadrūpavaikalyamanyavastuno bhāvāṁśasyāpi vidyata eva| tadabhāve hi tasyānyavastutaiva hīyeta| nahi yad yadrūpavikalaṁ na bhavati tat tato'nyatvamanubhavati, yathā tasyaiva svarūpam, tathā cābhāvāṁśo'pi tasya na sidhyet, sarvvaṁ ca viśvamekaṁ dravyaṁ prasajyeta, tataśca sahotpattyādiprasaṅgaḥ, sarvvasya ca sarvvatropayogaḥ syādityavaśyamanyavastuno bhāvarūpatā tadanyābhāvātmikaiva| tathā ca tatpratipattireva tadanyābhāvapratipattiḥ| tatsaṁyoga eva cendriyasya tadanyābhāvasaṁyoga iti kimucyate-
“nāstyatredamitītthaṁ tu tadasaṁyogahetukam|” iti ?|
vikalpāpekṣayoktamiti cet, tadetadabādhakameva| pratyakṣeṇa tadākārotpattyā tadanyabhāvātmake eva vasturūpe pratipanne pāścātyasya yathāgṛhītābhilāpino vikalpasyopagamāt| vistarataścāyamabhāvavicāraḥ pramāṇadvitvasiddhāvabhāvaṁ prameyaṁ pramāṇaṁ ca vicārayatā vihita iti tata evāvavadhārya iti|
avaśyaṁ ca tadanyabhāvapratipattireva tadabhāvapratipattiḥ| tato na vastvasaṅkarasidhyarthaṁ, ‘nāstyatredam’ ityabhāvavyavahārārthaṁ cābhāvapramāṇaparikalpanā yukteti darśayannāha- “anyathā” yadi tatpratipattireva tadabhāvapratipattiriti neṣyate tadā “tasya” anyavastunaḥ svarūpaparicchedena tato'nyasyātadrūpasya “avyavacchede” anirākaraṇe tadabhāvāpratipattau “tatpariccheda eva na syāt”-tasya tadanyavastunaḥ svarūpapratipattireva na syāt| kiṁ kāraṇam ? “tadatadrūpayoḥ” tasya tadanyavastuno yadrūpaṁ pratiniyataṁ sakalatrailokyavilakṣaṇaṁ yaccātadrūpaṁ tadrūpaṁ na bhavati pararūpaṁ tayoḥ “avivekād” avivecanād vivekenāvyavasthāpanādasāṅkaryeṇāprasādhanāt| sakalapararūpāsaṅkirṇṇaṁ hi tadrūpam taccet tatsāmarthyabhāvinā pratyakṣeṇa tathā nānukṛtaṁ kevalaṁ sammugdhākārameva tadutpannaṁ tadā kathantena tatparicchedaḥ syāt ?| na hi yadrūpaṁ yadvastu tadrūpānanukāriṇā jñānena tatparicchedo yukto yathā-śukuśaṅkharūpānanukāriṇā kāmalinaḥ pītaśaṅkhāvabhāsinā jñāneneti| pratiniyatarūpānukāre vā tatparicchedasya kathamanyā'vyavacchedo nāma ?| tataḥ pratiniyatarūpānanukārādeva tadanyāvyavacchedaḥ| tathā ca tatparicchedābhāva iti|
bhavatyevaṁ tataḥ ko doṣaḥ ? ityata āha-“ya eṣa vyavahāraḥ” sarvvajanapratitaḥ “kasyacid” agnyādervvastuno darśanāt “kvaciddeśe” tatsambandhini “prāptyartho” dṛṣṭasyādṛṣṭasya ca “parihārārthaḥ” pravṛttinivṛttilakṣaṇaḥ “sa na syāt”| kiṁ kāraṇam ?| “na hi” yasmād “ayaṁ” pratipattā “analaṁ paśyannapi” saṅkīrṇṇatadadrūpapratibhāsinā pratyakṣeṇa, anyathā'sya darśanarūpatāhāneḥ, tathā hi-asaṅkīrṇṇasyādarśane saṅkīrṇṇamapi yadi na paśyet tadā loṣṭādiprakhyaṁ kathaṁ kasyacidetaddarśanaṁ syāt ?| sa evaṁbhūtaḥ saṅkīrṇṇadarśanavān pratipattā katham “analameva paśyati” na salilādikam ?| “kintu” saṅkīrṇṇarūpavastupratibhāsijñānatayā “salilādikamapi” paśyati| tataḥ kathaṁ “salilārthī tatra” agnimati pradeśe “na pravarteta” ?|
parasya vacanāvakāśamāśaṅkayāha- “anupalambhena” ityādi| analapratibhāsinā hi jñānenānalasvarūpameva pratīyate| yastu salilābhāvaḥ sa tatra salilasyānupalambhena| tato jñānadvayena tadatadrūpayorvvivekālloke pravṛttinivṛttilakṣaṇaḥ pratiniyato vyavahāraḥ sidhyatīti| siddhāntavādyāha- “ko'yamanupalambho nāma” iti| kadācit paro brūyāt salilopalambhavirahamātramityata āha- “yadi salila” ityādi| kumārilasya tu salilopalambhanivṛttimātraṁ tuccharūpamabhāvapramāṇatayā nābhimatameva|
“pratyakṣāderanutpattiḥ pramāṇābhāva ucyate|
sātmano'pariṇāmo vā vijñānaṁ vā'nyavastuni||”
iti vacanāt| kintu yo'sāvātmanaḥ pratiṣedhyavastupratibhāsijñānātmanā'pariṇāmaḥ sa tadanyavastupratibhāsijñānasahacarito'bhyupagantavyo na kevala iti paramabhyupagamayitumasyopanyāsaḥ| tathā cānyavastuvijñānamevābhāvapramāṇamastu, kimapramāṇakasyātmano'pariṇāmākhyena dharmmeṇa parikalpitena ?| na ca tadanyavastuvijñānapariṇāmādanya eva tasyāpariṇāmo nāma bhavato'bhimato bhāvāntarasyaivābhāvatvenopagatatvāt| tulyayogyatārūpasyaikajñānasaṁsarggiṇa eva cānyavastuno vijñānaṁ tathopeyaṁ nānyasya, tajjñānāt pratiyogyabhāvasiddheḥ| na hi rūpajñānādrasādyabhāvapratītiryuktimatī deśādiviprakarṣavato vā| anyavastuvijñānaṁ ca pratiniyatarūparpatibhāsyeva| rūpāntarāvabhāsitve hi tasya salilopalambhābhāva eva na sidhyet| evaṁ ca pratiyogyabhāvaḥ pratyakṣāvabhāsita eva| tadabhāvavyavahāre tvasmadabhimataivānupalabdhirāyāteti pratipādayitumasyopanyāsaḥ| tatra yadi salilopalambhābhāvaḥ tuccharūpo'nupalambhastadā kathamabhāvaḥ kasyacit pratipattiḥ pariccheda iti yāvat, paricchedasya jñānadharmmatvāt| atha na tasya pratipattirūpateṣyate kintu taddhetubhāva ityata āha-“pratipattiheturvvā” iti| nahi sarvvasāmarthyavirahalakṣaṇasyābhāvasya pratipattiṁ prati hetubhāvo yuktaḥ| hetubhāve vā tasyānapekṣitasahakāriṇo nityaṁ tajjñānajananādabhāvajñānamevaikaṁ pratipattuḥ syāt, jñānāntarasyāvakāśa eva na bhavet|
na cājñātasyāsya nāstitājñānajananaṁ yuktamityāha- “tasyāpi” salilopalambhābhāvasya kathaṁ pratipattiḥ ?| athāyaṁ salilopalambhābhāvaḥ svayamapratīta eva salilābhāvapratītiṁ janayati tadā kasyacidapi| tadevāha- “tasya” salilopalambhābhāvasya tato vā salilādanyasyānalādeḥ ‘vijñānaṁ vā'nyavastuni’ ityata ātmano'pariṇāmasya pṛthagavasthāpanāt, tatrāpi tadaṅgīkaraṇe cātmano'pariṇāmasya tadātmakatvānna tato bhedena vyavasthāpyeta| tataśca kasyacidapi tasya tadanyasya vā'pratipattāvapi yadyabhāvaḥ salilādeḥ pratīyate tadā svāpādyavasthāsvapi salilādyabhāvaḥ kiṁ na pratīyate ?| tadāpi tadabhāvaḥ pratīyetetyetadvicāritam pramāṇaviniścaye, tata evāvadhāraṇīyam| vyavadhānādigrahaṇena caitaddarśayatyanyavastuno'pyanyatvaṁ tattulyayogyatārūpāpekṣameva, na tadanapekṣamupeyam| tathā cāsmadupavarṇṇitānupalabdhisiddhiriti| yada caivamuktena prakāreṇānupalambhena salilābhāvapratītirna yujyate'nalapratibhāsinaśca jñānasya pratiniyatākāratā nābhyupagamyate “tasmādayam” analadarśī pratipattā'nalaṁ “paśyannapi” saṅkīrṇṇarūpapratibhāsinā jñānena ‘analo'yaṁ na salilam’ iti nādhyavasyati anadhyavasyaṁśca salilarūpasyāpi pratibhāsanāt tadarthī “na tiṣṭhet” pravarteta “nāpi pratiṣṭheta” salilārthī na pravarteta| tathāhi-salilaṁ nāma taducyate yat sarvvodanyāsantāpādyapanayanakṣamaṁ sakalatadanyarūpāsaṁkīrṇṇapratiniyatākārajñānāvabhāsi| idaṁ tvanyadeva śabalarūpaṁ kimapyavabhāsata iti| “tataśca” pravṛttinivṛttyorvviruddhayoryugapadanuṣṭhātumaśakyatvāt “dustaraṁ vyasanaṁ pratipattuḥ syāt|”
atra parasya vacanāvakāśamāśaṅkayāha- “tata eva” ityādi| na mayā salilopalambhanivṛttimātrāt tu ccharūpāt tadabhāvagatirucyate, yathoktadoṣaprasaṅgāt| kintu yadetadekasya kevalasyānalasya darśanaṁ tata evānyasya tatrāpratibhāsamānasya salilasyābhāvagatirbhavati ‘vijñānaṁ vā'nyavastuni’ iti vacanāt|
siddhāntavādyāha- “kathamekam” ityādi| kena punaḥ sāmarthyena tadekadarśanam “anyābhāvaṁ pratyāyayati ?”| tathāhi-tasmin dṛśyamāne tadevāstītyavagacchatu, tadanyattu nāstīti kimiti pratyetīti| “tasyaiva” paridṛśyamānasyānalādeḥ “kevalasya ” salilāsaṁsṛṣṭarūpasya “darśanād” analajñāne pratibhāsanāt ‘salilaṁ nāsti’ iti niścayaḥ sañjāyate| tathāhi-anala iva salilamapi yadi tatrābhaviṣyat tadapyanalavad darśane pratyayabhāsiṣyata tayoḥ svajñānaṁ pratyaviśiṣṭatvād yogyatāyā naikasya pratibhāso yuktaḥ| tasmādekapratibhāsanamanyābhāvanāntarīyakaṁ ityanyābhāve tato jñānamutpadyate anyavastuni ca vijñānaṁ nāstīti jñānaṁ janayati| tathā'nyad vasut pararūpāsaṁkīrṇṇasvabhāvatayaiva tathocyate| tadrūpatayaiva ca tajjñānamanyat pratiyadevaṁ vyapadiśyate'nyathā tadayogādityanyapratipattireva tadabhāvavikalpaheturiti siddhāntavādyāha- “idameva” ityādi| nanvasmābhiridameva prāgabhihitaṁ “tayoḥ satoḥ naikarūpaniyatā pratipattiḥ asambhavāt” ityādibhirvvacanaiḥ| tato yadevānyāsaṁsarggiṇaḥ kevalasya pratibhāsanaṁ tadeva tadanyābhāvasyāpi, tasyaiva kevalasya tadanyābhāvātmakatvādanyasya cābhāvāṁśasya nirastatvāt| tataḥ pratyakṣāvabhāsitatvāt tadabhāvasya tabdalāt pāścātyaṁ vyavahārapravartanarūpaṁ nāstitājñānaṁ vikalpakamājāyate| na tu tenāpratipannaṁ kiñcidavagamyate, yatastadanyavastuni vijñānaṁ pratyakṣātmakamapyanavagate tadanyābhāve jñānaṁ janayat pṛthagabhāvapramāṇatayā vyavasthāpyeta| tathā hi- tadanyākāraśūnya eva tadekajñānākāraḥ saṁvedyate| tatastatsaṁvedanameva tadabhāvasaṁvedanam| nahi vikalpajñānasyāpi tadākāraśūnyarūpasaṁvedanādanyattadabhāvasaṁvedanaṁ nāma| kevalamasya vikalparūpataivātiricyate| tato yathā nirvvikalpajñānāvasite kvacidanale ‘analo'trāsti’ iti pāścātyo vikalpo vyavahārapravartanamātraṁ na tataḥ pṛthak pramāṇaṁ yathoktaṁ prāk, tathā nāstitājñānamapi vikalpakaṁ tatphaṁladvāreṇa vā'nyavastuvijñānaṁ na pratyakṣāt pṛthagabhāvākhyaṁ pramāṇamiti| tasmād yadevāsmābhirabhihitaṁ tadanyābhāvapratītiṁ prati, tadeva tvayā'pyabhidhīyata iti kasmāt paruṣamivābhāti yatastadanabhyupagamena pṛthagabhāvākhyaṁ pramāṇamabhyupagatamityupahasati| tathā hyagatyedānīṁ tvayocyate na madhyasthatayā anyathedameva kiṁ na pūrvvamevābhihitam ?, yata ālajālabhidhānenā''tmā parikleśita ityupasaṁharannāha-“ tasmāt tīrādarśineva” ityādi| yathā kila vahanārūḍhairvvarṇigbhiḥ śakunirmucyate api nāma tīraṁ drakṣyatīti| sa yadā sarvvataḥ paryaṭaṁstīreṁ nāsādayati tadā vahanamevāgacchati tadvadetadapi draṣṭavyam| yataścāvaśyabhyupagamanīyo'yaṁ pakṣastasmānna kiñcidanayā'vidyamānapratiṣṭhānayā diśaḥ pratipattyā prayojanam|
tadevaṁ parasyānyabhāvatadabhāvayorliṅgaliṅgibhāvamicchataḥ sambandhābhāvādasāvayuktaḥ iti pratipādite pareṇa ‘asati sambandhe'nyabhāvagatyā'pi tadabhāvagatirnna syāt’ iti codite ‘na vai kutaścit sambandhād’ ityādyabhihitam| ataḥ ‘anyabhāva eva tadabhāvo'nyabhāvagatireva ca tadabhāvagatiḥ’ iti prasādhayatā kumārilaparikalpitaḥ kasyacidabhāvaniścayārthamabhāvapramāṇavādaḥ prasaṅgato nirastaḥ samprati tu-
“vastvasaṅkarasiddhiśca tatprāmāṇyasamāśritā”
ityetadāhatya nirākartuṁ pūrvvapakṣamutthāpayannāha - “yadyekaparicchedādevaḥ” ityādi| yadi hi “ekasya” kevalasya paricchedādanyasya “vyavacchedaḥ” pratiṣedhaḥ sidhyati tadā sarvvasyā a(syā)nyasyā'viśeṣeṇaiva “tatra” deśe yatrāsāvekaḥ paridṛśyate tatrābhāvasiddhirbhavet, na tu viśeṣaparigraheṇa tulyā svajñānajananaṁ prati yogyāvasthā yasya tasyaiveti| tathā hi-asau yathā tulyayogyatārūpapadārthaviviktarūpa upalabhyate, tadekākārapratiniyamāt tajjñānaśca, tathā tadatulyayogyatārūpapadārthaviviktatmako'pi| tataśca tadviviktākāratayā tadanyābhavasādhane viśeṣābhāvāt pradeśarūpajñānaṁ ghaṭābhavamiva rasādyabhāvamapi sādhayet, na vā ghaṭābhāvamapīti|
kiñca, yadetad ‘upalabdhilakṣaṇaprāptasyānupalabdhirabhāvasādhanī’ iti viśeṣaṇamuktaṁ tacca na vaktavyam| kiṁ kāraṇam ? yato ye'pyanupalabdhilakṣaṇaprāptāsteṣāmapi tatra deśe tadekākāratayā jñānasya vyavacchedo bhavatyeva| tathā hi-yathopalabdhilakṣaṇaprāptāstadekākāravati jñāne na pratibhāsante tataśca vyavacchidyante tathā'nupalabdhilakṣaṇaprāptā apīti kim ‘upalabdhilakṣaṇaprāptasya” ityanena viśeṣaṇeneti| evaṁ pūrvvapakṣe vyavasthite yadi tadanyavyavacchedaḥ-tataḥ pṛthakkaraṇamanyatvena vyavasthāpanamabhimataṁ tadabhyupagamyata eva| atha taddeśakālayorabhāvaḥ, tadayuktam, yena hi sāmarthyena tulyayogyatārūpasyopalabdhilakṣaṇaprāptasya cābhāvaṁ sādhayati na tatsāmarthyamatulyayogyatārūpe'nupalbdhilakṣaṇaprāpte vā sambhavati| ‘tayoḥ satornnaikarūpaniyatā pratipattiḥ asambhavāt’ ityevaṁ hi tadabhāvasādhanam| na caitadanyatra sambhavatīti pratipādayitum “ekātmaparicchedāt” ityādinopakramate| yat puro'vasthitaṁ pratyakṣe'vabhāsate tasyaikasyātmanaḥ pratiniyatasya rūpasya paricchedāt tadākārotpattyā vidhivikalpotpādanena ca yaḥ “tadanyaḥ” tato'nyastadvayatiriktastasya sarvvasya ya “ātmā” svabhāvastato “vyavacchedo” bhedanaṁ pṛthakkaraṇamanyatvasādhanamasaṅkīrṇṇarūpatāpratyāyanaṁ bhavati| kathaṁ punarekātmaparicchedādeva tasya tadanyātmano vyavacchedaḥ pratyakṣeṇa kriyate ?, yāvatā pratyakṣaṁ puro'vasthitapadārthasāmarthyabhāvi tadrūpameva pratipadyatām| yattu tadvayatiriktamaśeṣapadārthajātaṁ tadātmanastasya puro'vasthitasya kathaṁ tavdyavacchedakam ? ataḥ tavdyavacchedārthamabhāvapramāṇamabhyupeyam, yato-
“vastvasaṁkarasiddhiśca tatprāmāṇyasamāśritā” iti|
ata āha- “tadātmaniyatapratibhāsajñānād” iti| yataḥ puro'vasthitasyaikasya vastunaḥ pararūpāsaṁkīrṇṇa ātmā, sarvvabhāvānāṁ svabhāvata eva svasvabhāvavyavasthiteḥ pararūpeṇāsaṁkīrṇṇasvabhāvatvāt| anyathā kathamabhāvapramāṇato'pyasāṁkaryameṣāṁ sidhyet ?| saṁkīrṇṇarūpāṇāmasāṅkaryasādhane tasya bhrāntatāprasaṅgāt| tasmin pararūpāsaṁkīrṇṇe svabhāvata eva tadātmaniyato yaḥ pratibhāsaḥ pararūpapratibhāsāsaṁkīrṇṇaḥ tadekapadārthasāmarthyabhāvini pratyakṣe pararūpapratibhāsāyogāt tasya bhrāntatāpattyā pratyakṣātāhāneḥ| taduktam- “taddhayarthasamarthyenotpadyamānaṁ tadrūpamevānukuryāt” iti| tasya tadātmaniyatapratibhāsaya jñānāt pratyakṣeṇa svasaṁvittyā saṁvedanāt| tatsaṁvedanameva hi pratyakṣasyātadrūpād “vyavacchedanaṁ” pṛthakkaraṇaṁ tabdalenaiva ca pāścātyaḥ ‘anyātmakametanna bhavati’ ityasāṁkaryavasthāpratyayo vikalpakaḥ saṁjāyate gṝhītagrāhī| na tenāpūrvvaṁ kiñcit pratīyate, pararūpāsaṁkīrṇṇasyātmanaḥ pratyakṣeṇaiva tadākārānukāriṇā paricchedāditi|
yadi nāma tadātmaniyatapratibhāsajñānaṁ tathāpi kathamanyātmanaḥ tasya pṛthakkaraṇam ? ityata āha- “na hi tadātma”ityādi| yasmāttasya vastuno ya ātmā pararūpāsaṁkīrṇṇaḥ sa tadanyasya śeṣasya vastuna ātmā na bhavati, sarvvasya tato'nyasvabhāvatvāt, anyathā tadanyatvahāneriti| tasmāttadātmaniyatapratibhāsajñānameva tadanyebhyo nivarttanam| nahi jñānenārtho haste gṛhītvā'nyato nivarttanīyaḥ| kevalamanyarūpāsaṁkīrṇṇasyaikasyātmano'nukaraṇamevāsyānyato nivarttanamucyata iti| athānyātmānaḥ svaviṣayaṁ na nivarttayet, tadā'sya viṣayasyānyātmanaḥ sakāśādavyavacchede pṛthagavyavasthāpane parātmano'pi tatra paricchedaḥ syāt, anyathā tadaparicchedasyaivaikātmaparicchedātmanastannivarttanarūpatā syāt| tataścāvyavacchede'nyātmanastatparicchedaprasaṅgāt pravṛttinivṛttyorabhāva iti pūrvvaḥ prasaṅgo ‘na hyayamanalaṁ paśyannapi’ ityādikaḥ|
na kevalamanyātmanastannivarttayati tadātmano'pyaśeṣamanyaditi darśayannāha- “taṁ ca” agrataḥ sthitaṁ deśakālasvabhāvāvasthāniyataṁ tadanyadeśādibhyo vyāvṛttātmanaḥ svahetubhyaḥ evāsya bhāvāt, “tadātmanā” deśādiniyatenātmanā tathāvidhasvabhāvasyaivānukārādupalabhamānā buddhiḥ “tathātvapracyutim” anyadeśakālasvabhāvāvasthatām “asya” svaviṣayasya “vyavacchinatti” tataḥ pṛthakkaroti| kasmātpunaranyadeśāditāṁ tataḥ pṛthagavasthāpayati ityata āha- “evaṁ hi” yasmādanyadeśatādestataḥ pṛthakkaraṇe sati taddeśādiniyataḥ padārthaḥ paricchinno bhavati, tadrūpasyaivānukārād| yadyanyathābhāvo'nyadeśāditā tadrūpānanukārāvdyavacchinnaḥ-bhavati tathātvaṁ ca taddeśādiniyatatvaṁ ca, tadā tasyaiva dṛśyamānasya bhavati nānyasyānyadeśādimataḥ| yata evam “iti” tasmādanyathābhūtādanyadeśādimatastathābhūtaṁ taddeśādimaṁtaṁ “vyavacchindatyeva” nivarttayantyeva tat paricchinattīti pūrvvakasyopasaṁhāraḥ| tathā “tathābhūtādanyathābhūtaṁ vyavacchindatyeva” iti dvitīyasyopasaṁhāraḥ kārya iti| “evam” uktena nyāyena “ekasya” pramāṇasya pratyakṣasyānumānasya vā tasyāpyevameva svaviṣayaparicchedād “vṛttiḥ” pravṛttiḥ sarvvabhāvān “dvairāśye” tattve'nyatve ca “vyavasthāpayati”| tatastatparicchedakapramāṇabalenaivāsāṅkaryasiddhiḥ| kiṁ tadarthikayā'pyabhāvakalpanayeti ?|
nanu ca vikalpavyāpāra eṣa ‘idamanyātmakaṁ na bhavati anyathaitadātmakam’ iti| pratyakṣaṁ ca nirvvikalpakamiṣyate tat kathamasāṁkaryasiddhistataḥ ? ityata āha- “tasyānvaye” tyādi| taddhi pratyakṣaṁ vidhipratiṣedhavikalpau yadā svaviṣaye janayati tadaivāsya sāphalyam, tadaiva ca pramāṇamiṣyate nānyadā ata evaikasyārthasvabhāvasyāpratipannāṁśābhāvāt sarvvātmanā paricchede'pi bhrāntikāraṇasabhdāvāt kṣaṇikatādāvanvayavyatirekabuddhī janayitumasāmarthyāt tatrāsya prāmāṇyaṁ neṣyata iti|
syānmatam- dvairāśyasādhane'pyasāṁkaryasiddhyarthā mā bhūdabhāvapramāṇakalpanā kintu prakārāntarābhāvasiddhyarthā bhaviṣyati| na hi tadabhāvasiddhau pratyakṣasya kaścid vyāpāraḥ pratipādita iti ata āha “tadvyatirikte”tyādi| tasmāt paridṛśyamānād vyatiriktasyāśeṣasya vastuno vyavacchedena tataḥ pṛthakkaraṇenānyatvena yā vyāptistatsādhanādeva prakārāntarasya tattvānyatvabahirbhūtasyābhāvaḥ sidhyati| tatastadarthaṁmapi nābhāvapramāṇakalpanā yukteti|
atha matam-sarvvasyāparidṛṣṭasya dṛśyamānādanyatayā vyāptiṁ naivaṁ pratyakṣaṁ sādhayati tat kutastṛtīyarāśyabhāvaḥ pratyakṣata eva syāt, yato'bhāvaprāmāṇyakalpanā vyarthā bhavedityata āha- “tasya” tṛtīyarāśitayā kalpyamānasya tato dṛṣṭādanyatayā vyāptyabhāve “tena” pratyakṣeṇa “tato”'rthāt svaviṣayasya “avyavacchedā” dapṛthakkaraṇāt, tadarthasya ca rāśyantaratvena kalpyamānasya svaviṣayādavyavacchedāt apṛthakkaraṇāt punarapi bhāvasya svaviṣayasyāparicchedaprasaṅgāt| sa hi tadviṣayaḥ sakalapararūpāsaṁkīrṇṇātmā yadi tenātmanā na paricchinnaḥ kathaṁ tena tasya paricchedaḥ ?| tenātmanā paricchede vā kathaṁ sarvvasya tadanyatayā vyāptyasādhanam ? anyathaikasyāpi tadanyatvaṁ na syāt, nimittasya samānatvāditi| yata evaṁ “tasmāt” kvacidvastuni pramāṇaṁ pratyakṣādikaṁ pravṛttaṁ tadvastu pratiniyatenātmanā paricchinatti, tato'nyattadrūpavikalaṁ vyavacchinatti, tadanyatvena vyavasthāpanāt| tṛtīyasya ca tattvānyatvabahirbhūtasya prakārasyābhāvaṁ sūcayati, sarvvasyānyatayā vyāptisādhanāt, tadviruddhasya vā sarvvavastuno dvaividhyasya sādhanāditi|
evamekasya pramāṇasya vyāpāra eṣo'nantarokta iti tamevopasaṁhṛtya sukhapratipattaye darśayannāha- “tathāhi” kvacidvastuni “pramāṇaṁ” pratyakṣādi pravṛttaṁ “tadeva” vastu tadanyasmāt “pārūpād vyavacchinatti” tataḥ pṛthakkaroti tadasaṁkīrṇṇarūpatayā pratipadyate, paramārthatastasya tadrūpatvāt yathāvastu ca pratyakṣeṇa rūpānukārāt| kimiti pararūpāvdyavacchinatti ?| tasyaiva pararūpavikalasyaikarūpasya paricchedāt| tathā “tadanyadeva ca” tasmād dṛśyamānādanyadeva ca vyavacchinatti| kutaḥ ?| “tasmāt” svaviṣayāt| na kevalaṁ svaviṣayaṁ parato vyavacchinatti, paramapi svaviṣayād iti| kuta etad ?| anyasya pararūpasya tatra khālambane'paricchedādavaśyamevāparicchinnasya paricchinnādanyatvaṁ bhavati| yata evamataḥ “tad” eva pramāṇamekavastuparicchedakaṁ prakārāntarābhāvaṁ sādhayati, nābhāvākhyam| kuta etat ?| tasmiṁ dṛśyamāne vastuni dṛṣṭatadanyatvena tasyānyasya tatrāparicchidyamānasyānyatvaṁ tadanyatvaṁ dṛṣṭāt tadanyatvaṁ “dṛṣṭatadanyatvaṁ” tena sarvvasya tavdyatiriktasya vyavasthāpanānna a(panena a) tadanyasyaiva ca yadanyanna bhavati puro'vasthitaṁ sakalaparabhāvavyāvṛttaṁ tasyaiva tattvena dṛśyamānaprakāratayā vyavasthāpanāditi|
amumeva nyāyamanyatrāpyatidiśannāha-“etena kramākramādayaḥ” ityādi| etena anantaroktena nyāyena pratiniyataikapadārtharūpānukāriṇī buddhirupajāyamānā tadviparītarūpaṁ sarvvaṁ svaviṣayād vyavacchindatī dvairāśyaṁ tṛtīyaprakārābhāvaṁ ca sādhayatīti ye kecidanyonyavyacchedarūpāḥ kramākramanityānityādayaḥ te vyākhyātāḥ| tathā hi-kāryasya kramamananyasahāyatāṁ pratiyatyeva buddhistasyākramaṁ kāryāntarasāhityaṁ tataḥ pṛthakkaroti| tataḥ kramākramatayā dvaitasiddheḥ tṛtīyasya prakārasya sambhavo nirasto bhavati| kramabhāvavyatirekiṇaḥ sarvvasya kāryajanmanaḥ tadanyatayā dvitīyaprakāratayā'vasthānāt| evamudayānantaradhvaṁsitā kṣaṇikatocyate iti pratīyatī vyavasthāpanākāla eva buddhistadviparītarūpatāyāḥ svaviṣayādapākaraṇāt tato'nyatvena prakārāntare'vasthāpanād rāśyantarābhāva iti|
tadevamekapramāṇanibandhanāmasāṅkaryasiddhiṁ pratipādyopasaṁharannāha- “tadevam” uktena nyāyena “ekasya” pratiniyatātmana upalambhāt tasyopalabhyamānasya yastato'nyastattulyayogyatārūpastavdiparīto vā tadrūpavikalastadātmano “vyavacchedaḥ” pṛthakkaraṇaṁ tasyopalabhyamānasyānupalabhyamānasvabhāvād rūpāntareṇa pratibhāsanāt| tathā tasya svaviṣayasya tadanyātmatāyā bhāvapradhānatvānnirddeśasya “vyavacchedo bhavati” asāṅkaryaṁ sidhyati|
tad yadyetadaviśeṣeṇānyasya sarvvasya tannābhāvasiddhiḥ syādityatrābhimataṁ tadā siddhasādhanam, yataḥ sarvvamaviśeṣeṇaiva tadekākārayā budhyā tadrūpavikalaṁ svaviṣayādavacchidyate, sarvvasyānyarūpasya tatrāpratibhāsanāt| atha taddeśakālayorabhāvaḥ sarvvasya tadviparītarūpasya vyavacchedo'bhimataḥ sa na yukta iti darśayati-“na taddeśakālayoḥ” yatrāsau pratiniyatātmā sakalatrailokyavilakṣaṇaḥ padārtha upalabhyate tatra sarvvasyānyasya bhāvasya tattulyayogyatārūpasyetarasya vā vyavacchedaḥ pratiṣedhaḥ| yena hi kāraṇena tattulyayogyatārūpasya tatrāpratibhāsamānasya pratiṣedhastasmin sati tadekarūpaniyatāyāḥ pratipatterasaṁbhavāt tadabhāvanāntarīyikā sā bhāvantī tatpratiṣedhaṁ gamayatīti tatkāraṇamanupalabdhilakṣaṇaprāpte tadatulyayogyatārūpe ca na sambhavatīti kathaṁ tadabhāvaḥ sidhyet|
etadevopasaṁharannāha-“tasmādatadātmā” ca sarvvastadviparītarūpastadekākārayā buddhyā prasādhitaḥ syāt “taddeśakālaśca” tasya pratibhāsamānasya yau deśakālau tau yasya, sa ca syāt| kiṁvat ?| rasarūpādivaditi| nahi rūpapratibhāsinā jñānena tadrūpavikalasya rasasya svaviṣayāt pṛthakkaraṇe'pi tadasāṁkaryasādhane'pi taddeśakālayorabhāvaḥ sidhyati| tataśca kathaṁ sarvvasyātulyayogyāvasthāsyāpi tatrābhāvaḥ syāt ?, upalabdhilakṣaṇaprāptasyeti viśeṣaṇaṁ vā nocyeta| yata evaṁ “tasmāt” kvacit kadācit kasyacidabhāvasiddhiryathoktādevānupalambhād upalabdhilakṣaṇaprāptasya tattulyayogyatārūpopalambhātmanaścetyevaṁrūpāt, na tu sāmānyena yathā''huḥ pare-
“pramāṇapañcakaṁ yatra vasturūpe na jāyate|
vastusattāvabodhārthaṁ tatrābhāvapramāṇatā||” iti|
na hyanupalabdhilakṣaṇaprāpte pramāṇapañcakāpravṛttāvapi tadabhāvaḥ sidhyati, satyapi tasmin svabhāvādiviprakarṣeṇa pramāṇapañcakāpravṛttisambhavāditi|
tadevaṁ prāsaṅgikaṁ parisamāpayya yaduktaṁ pareṇa ‘sa evānyabhāvastadviṣayā copalabdhiḥ tadabhāvasya kiṁ na sādhanam’ iti tatrānyabhāvasya tadabhāvaṁ prati liṅgatve niraste tadviṣayāyā upalabdhernirākurvvannāha-“anyābhāvaviṣaye”tyādi| yatpunaruktam- ‘anyabhāvaviṣayopalabdhistadabhāvasya kinna sādhanam’ iti sā tadabhāvasya sādhikeṣṭaivāsmākam, na tu liṅgatvena yathoktavānasi| kiṁ kāraṇam ?| yataḥ tatrāpyanyabhāvaviṣayāyāmupalabdhāva'bhāvasya pṛthaganyabhāvāt sādhyatve kalpyamāne sambandhābhāvasya tadabhāvena tulyatvāt| na hi tasyā api anyabhāvarūpāyāḥ tadabhāvena kaścidekārthasamavāyādirūpaḥ sambandho'stīti|
apṛthaksiddherityasyāpi tulyatāṁ darśayannāha- “liṅgāvirbhāve” tyādi| yeyamanyabhāvaviṣayā upalabdhirlliṅgatayocyate tasyāstadviviktapradeśākārāyā “avirbhāvakāla eva” janmakāle pratītikāla eva vā tadabhāvasiddheśca| tathā hi- tatpratibhāsaviviktānyabhāvapratibhāsabuddhisaṁvedanameva tadabhāvasaṁvedanamiti| tadeva sādhayati-na hyanyasya tadviviktasya bhāvaṁ pratipadya pratipattā punaruttarakālaṁ tatpratipatteranyabhāvapratipattestadabhāvenānvayavyatirekau prasādhya pratibandhasādhakena pramāṇena tadabhāvaṁ pratipadyate| kiṁ tarhi ?| tadanyaṁ tadviviktarūpaṁ pratipadyamāna eva tasya pratiyogino'bhāvaṁ pratipadyate, tasyaiva tadabhāvātmakatvāt| tathā hi-saghaṭapradeśāsaṁkīrṇṇarūpasya kevalapradeśasya darśanameva ghaṭābhāvadarśanam| nahi ‘ghaṭo'tra nāsti’ ‘ghaṭavānayaṁ na bhavati’ ‘saghaṭādanyaḥ’ ityarthabhedaḥ kaścit| tataḥ saghaṭādanyatayā kevalapradeśasya darśanameva ghaṭābhāvadarśanamiti| ‘ghaṭo'tra nāstī’ ti jñānaṁ gṛhītagrāhitayā smṛtireveti| kathaṁ jñāyate iti cet| darśanānantaramanvayavyatirekasādhanalakṣaṇena vyavadhānena vinā ‘idaṁ ghaṭaviviktaṁ pradeśavastvasti’ ‘idaṁ tu ghaṭavastu nāsti’ iti pāścātyena vikalpadvayena vyavasthāpanāt| tato nānvayavyatirekānusaraṇamatrāstīti|
kiñca-dṛṣṭāntāsiddhe svātmanyabhāvaviṣayopalabdhistadabhāvasya sādhanaṁ| tadeva vyatirekamukhena darśayati - “tacca tasya” ityādi| ihāpyastyevānvaya iti cet, āha- “na hyevaṁ śakyam” ityādi| kasmānna śakya darśayitum ?| tadekopalabdheḥ tasyaikasyānanyasaṁsarggiṇo yopalabdhirvviśeṣarūpā tasyāḥ kvacidapyanyatrābhāvāt| atha tadviviktopalabdhisāmānyaṁ heturūcyate-yatra yatra ghaṭaviviktabhūtalopalabdhistatra tatra ghaṭābhāvo yathā pūrvvānubhūte ghaṭavivikte pradeśa ityāha- “sāmānyena pradarśane kriyamāṇe” dṛṣṭānte'pi pūrvvānubhūtaghaṭavivikte pradeśe ghaṭābhāvasya prasādhakaṁ pratyakṣādikaṁ pramāṇāntaramanyabhāvaviṣayopalabdhernāsti, kiṁ tu saiva tadanyabhāvopalabdhiḥ sādhyadharmmasya tadabhāvalakṣaṇasya sādhikā| sā ca yathā sādhyadharmmiṇi tadabhāvasiddhye dṛṣṭāntamapekṣate tathā dṛṣṭānte'pi| tathā, tatrāpi tadanyatrāpītyanavasthā dṛṣṭāntānām iti| anavasthāyāṁ cāpratipattiḥ sarvvatra tadabhāvasya| yata evaṁ “tasmānna” kutaścilliṅgāttadanyabhāvāttadupalabdhervvā tadabhāvasiddhiriti| yadi tadanyabhāvastadabhāvaṁ na sādhayati, kiṁ punarlliṅgatayā sādhayati ?, ityata āha- “so'nyabhāvaḥ” pratyakṣalakṣaṇena-pratyakṣasyaiva vivakṣitopalambhādanyatvenānupalambhatvāt| tallakṣaṇenānupalambhena siddhaḥ sannabhāvavyavahāraṁ sādhayet, karmmasthakriyāpekṣāyāṁ tadanyabhāvasyānupalabdhirūpatvāt| kva punarasāvabhāvavyavahāraṁ sādhayet ?| mūḍhapratipattau sādhyāyāṁ| yastvamūḍho viṣayapratipattau viṣayiṇaṁ smaratyeva tasyābhāvavyavahāraḥ pratyakṣanibandhana eveti na tatrānupalabdherliṅgateti sucarccitamevānyatretīhālaṁ prasaṅgeneti|
(3. anupalabdhiṁ tridhā vibhajya tadvivecanam|]
tadevamanupalabdheraśeṣavipratipattinirākaraṇena svarūpamavasthāpyaprabhedanirddeśārthamāha- “seyaṁ yathoktā tridhā'nupalabdhiḥ”| katham ?| siddhe tatprasādhakena pramāṇena kāryakāraṇabhāve sati kāraṇasyānupalabdhiḥ| kīdṛśasya ?| siddhābhāvasya| tathā, vyāpyavyāpakabhāvasiddhau satyāṁ tatprasādhanapramāṇabalenaiva siddhābhāvasyaiva vyāpakasya nānyasya vyāpakānupalabdherevāsiddhatāprasaṅgād| yathoktā svabhāvānupalabdhiśceti| evaṁ trividhā'nupalabdhiḥ| kathaṁ punaḥ kāraṇavyāpakayorabhāvavyavahāraḥ sidhyati yatastayoḥ siddhābhāvatocyata ityāha- “tatra kāraṇavyāpakayorapi” na kevalaṁ yasya sākṣādabhāvavyavahāraḥ sādhyate| svabhāvānupalabdhau “svabhāvasyāsavdhyavahārasya siddhiranyasya” tadviviktasya bhāvasiddhiryā saivāsavdyavahārasiddhihetutvādevamucyate| “sa” kāraṇavyāpakābhāvaḥ “tathāsiddho”'nyabhāvasiddhyā pratyakṣarūpayā siddho'bhāvavyavahāraḥ kāryavyāpyayoḥ pratiṣedhyayoḥ| yadā'nayorvvirūpaviṣayatayā saviśeṣāṇāmupalabdhirna sidhyati “tadā'bhāvamabhāvavyavahāraṁ vā sādhayati”| samuccayārtho vāśabdaḥ| atha kiṁ svabhāvānupalabdhāvapyabhāvo liṅgatayā sādhyata ityāha- “svabhāvānupalabdhau tu” ityādi| “abhāvavyavahāra eva”, nābhāvo'pi tasya pratyakṣasiddhatvāt|
atra parasya vacanāvakāśamāśaṅkayāha- “yadi” tarhi “kāraṇavyāpakau” siddho'savdyavahāro yayoḥ tau santau| kena ?| “tadanyasya” kāraṇavyāpakaviviktasya bhāvasya siddhiryā pratyakṣatmikā tadrūpayā'nupalabdhyā, anyasya kāryasya vyāpyasya vā'bhāvamabhāvavyavahāraṁ ca sādhayataḥ| sā cānyabhāvopalabdhistayoḥ kāraṇavyāpakayorupalabdhilakṣaṇaprāptāveva satyāmasavdyavahārasya sādhikā nānyathā ityevamiṣyamāṇe sati kathaṁ tayoḥ kāraṇavyāpakānupalabdhyoḥ parokṣe'rthe viṣaye prayogaḥ| yadā kāryasvabhāvahetvorvyatirekaprayogaḥ kriyate-yatra yatrāgnirnāsti tatra tatra dhūmo'pi nāsti, tathā yatra yatra vṛkṣo nāsti kṣaṇikatā vā tatra tatra śiṁśapā nāsti sattvaṁ vā ityaśeṣapadārthaparigraheṇa vyatirekaprayoge sati| nahi tadāgnivṛkṣavyatiriktāḥ sarvve'rthāḥ pratyakṣatā(kṣā) akṣaṇikatā vā| tataśca kathaṁ tadviviktopalabdhilakṣaṇānupalabdhiḥ pratiyogino vopalabdhilakṣaṇaprāptatā siddhā ?| tathā ca kathamaśeṣopasaṁhāreṇa vyāptyā kāryasvabhāvahetvo'rvyatirekaḥ sidhyet ?| tadasiddhau vā kathamanayorggamakatvam ?| tasmāt kvacidadarśanamātrādeva vyatireka eṣṭavyaḥ, kvacicca darśanamātrādanvayaḥ| tathā ca pratibandhaghoṣaṇā'narthiketi manyate paraḥ|
siddhāntavādyāha- “naiva” parokṣe'rthe kāraṇavyāpakānupalabdhyoḥ “prayogo” vyatirekopadarśanakāle “pramāṇatayā” kāraṇasya vyāpakasya vā'nupalabdhiḥ pramāṇabhūtā naiva prayujyate| kasmāt ?| “liṅgasya” kāraṇavyāpakānupalabdhilakṣaṇasya tadabhāvalakṣaṇasya vā “aniścayāt” tadanupalabdhyoḥ sandeharūpatvāt tadabhāvasya ca sandigdhatvāt| kathaṁ tarhi tadā'nayoḥ prayoga iṣyate ? ityāha- “kevalam” ityādi| kāraṇavyāpakayorhikāryakāraṇabhāvaprasādhakena pūrvvoktena pramāṇena vyāpyavyāpakabhāvasādhakena ca tadutpattilakṣaṇe tādātmyalakṣaṇe ca sambandhe sādhite siddhasambandhayoryadyabhāvo yatra yatrā bhāvaḥ syāt parasyāpi kāryasya vyāpyasya vā'vaśyaṁ niyamenābhāvo'nyathā'hetukatvaprasaṅgāt, niḥsvabhāvatāprasaṅgācca| taddvāreṇa pratibandhaprasādhake pramāṇe smṛtiḥ kathaṁ nāma syādityetasyārthasya darśanārthamete kāraṇavyāpakānupalabdhī prayujyete iti| darśanādarśanabalena tu sādhane yatraivaikadarśane paro dṛṣṭo'darśane vā na dṛṣṭaḥ tatraiva tasya bhāvo'bhāvo vā bhavatu sarvvatra tu kasmād bhavati ?| na hyapratibaddhātmanāṁ gavāśvādīnāṁ kvacit tathābhāvadarśane'pi sarvvatra tathābhāvo bhavati, puruṣasya tu sarvvadā kvacidekabhāvābhāvayoraparasya bhāvābhāvādarśanaṁ yadṛcchāsaṁvādaḥ sambhāvyeta asati pratibandhe| tathā cāha-
“deśādibhedādṛśyante bhinnā dravyeṣu śaktayaḥ|
tatraikadṛṣṭayā nānyatra yuktastabhdāvaniścayaḥ||” iti|
tasmādavaśyaṁ pratibandhaḥ sādhyasādhanayorabhyupagantavyaḥ| sa evānvayavyatirekaprayogābhyāṁ sucanīyaḥ| na cāsau vyāptyā'nvayavyatirekopadarśanamantareṇa khyāpayituṁ śakyata iti ‘yatra yatra’ iti sakalapadārthaparigraheṇa khyāpyate| pratibandhe hi pramāṇasiddhe satyavaśyameva yatra yatra kāryaṁ tatra tatra kāraṇam, yatra yatra tadabhāvaḥ tatra tatra ca kāryasyāpyabhāvo'nyathā kāraṇamantareṇa kāryasya bhāve tasyāhetutaiva syāt| tataśca nityaṁ sattvādiprasaṅgaḥ| tathā yatra yatra yatsvabhāvastatra tatra tadbhāvaḥ anyathā tasya nairātmyameva syāditi vyāptyaivānvayavyatirekopadarśane pratibandhaḥ khyāpayituṁ śakyate nānyatheti prāgeva vistarato vipañcitam|
[ 4. hetostrairūpyatraividhyayorhetvābhāsatvasya copasaṁhāraḥ|]
evaṁ kāryasvabhāvānupalabdhilakṣaṇe eva pakṣadharmme tatsādhakapramāṇasabhdāvādanvayavyatirekasabhdāvo nānyatreti pratipādyopasaṁharannāha-“iti” eṣa eva svabhāvakāryānupalabdhilakṣaṇaḥ pakṣadharmmo'nvayavyatirekavān pratibandhasabhdāvāt| yataśvānvayavyatirekavān pratibandhaprasādhakapramāṇasabhdāvāduktena nyāyena “iti” tasmāt “tadaṁśena vyāpto”'nvayavyatirekaniścayenaiva tadaṁśavyāpterniścayād yathoktaṁ prāk, tataśca tadaṁśavyāptivacanāt trilakṣaṇa eva “trirūpa eva” trividha eva heturggamako nānyalakṣaṇo'nyo vā yathoktatrairūpyasabhdāve rūpāntarasya vaiyarthyāt yathoktatrairūpyābhāve ca rūpāntarakalpanāyāmapyavyabhicārābhāvenāgamakatvāt| kasmāt trilakṣaṇa eva trividha eva heturggamako nānyalakṣaṇo'nyo veti darśayati “svasādhyadharmmāvyabhicārād” iti trilakṣaṇasyaiva svasādhyadharmmāvyabhicārāt| svasādhyadharmmāvyabhicāra eva ca gamakatvamiti rūpāntarakalpanā vyarthā| pratibandhanibandhanānvayavyatirekāpagame ca rūpāntarakalpanāyāmapi svasādhyadharmmāvyabhicārābhāvāt| tadanena ‘tridhaiva sa’ ityasya trilakṣaṇa eva “sa heturaḥvinābhāvasya” svasādhyadharmmāvyabhicārasya “niyamād” avaśyantayā sabhdāvāt pratibandhanimittatadaṁśavyāptyanabhyupage (game)ca rūpāntarakalpanāyāmapi “hetvābhāsāstato'pare” yathoktatrilakṣaṇādapare rūpāntarayogitayā vikalpyamānā hetvābhāsā avinābhāvasya svasādhyadharmmāvyabhicārasya teṣvabhāvādityaparo'rtho darśita iti|
[ 5. hetulakṣaṇe'dhikarūpavādināṁ nirāsaḥ|]
yaduktaṁ ‘trilakṣaṇa eva heturnānyalakṣaṇaḥ’ iti tatra pareṣāṁ vipratipattiṁ darśayannāha- “ṣaḍlakṣaṇo heturityapare” naiyāyika-mimāṁsakādayo manyante| kāni punaḥ ṣaḍrūpāṇi hetostairiṣyaṁte ? ityāha- ‘trīṇi caitāni” pakṣadharmmānvayavyatirekākhyāni| tathā'bādhitaviṣayatvaṁ caturthaṁ rūpam| abādhitaḥ pramāṇenānirākṛto viṣayaḥ sādhyadharmmalakṣaṇo yasya sa tathoktaḥ tasya bhāvaḥ tattvamaparaṁ rūpam| tathā vivakṣitaikasaṁkhyatvaṁ rūpāntaraṁ, ekā saṁkhyā yasya hetudravyasya tadekasaṁkhyaṁ vivakṣitamekasaṁkhyaṁ hetudravyamāśrayatvena yasya hetusāmānyasya tadvivakṣitaikasaṁkhyaṁ tabhdāvo'paraṁ rūpam| yadyekasaṁkhyāvyāvacchinnāyāṁ pratiheturahitāyāṁ hetuvyaktau hetutvaṁ bhavati tadā gamakatvaṁ na tu pratihetusahitāyāmapi dvisaṁkhyāyuktāyāmiti| yadi viruddhāvyabhicāryaparaṁ hetvantaraṁ nopadarśyata iti yāvat| tathā jñātatvaṁ ca jñānaviṣayatvaṁ ca| nahyajñāto hetuḥ svasattāmātreṇa gamako yuktaḥ iti| tatraiteṣu rūpāntareṣu yadetabādhitaviṣayatvaṁ nāma tat tāvat pratibandhanibandhanānvayavyatirekātmakā'vinābhāvasambhave sati tataḥ pṛthaganyallakṣaṇaṁ na bhavati| tadātmakaṁ tu tadvacanenaivoktamiti na vaktavyamiti| kasmāt pṛthag lakṣaṇaṁ na bhavati ? bādhāyā avinābhāvasya ca virodhāditi| tathā hi-satyapyavinābhāve yathokte bādhāsambhavaṁ manyamānairabādhitaviṣayatvaṁ rūpāntaramucyate| sā ceyaṁ tatsambhāvanā na sambhavati, bādhāyā avinābhāvena “virodhāt” sahānavasthānalakṣaṇāt| tameva virodhaṁ sādhayannāha- “avinābhāvo hi” ityādi| satyeva hi sādhyadharmme bhāvo hetoravinābhāva ucyate| pramāṇabādhā tu tasminnasati| yadi hi satyeva tasmiṁstadabhāvaviṣayaṁ pramāṇaṁ pravartteta tadā'sya bhrāntatvādapramāṇataiva syāt iti kuto bādhā ?| tataḥ “sa” hetuḥ “tallakṣaṇaḥ” sādhyāvinābhāvī “dharmmiṇi syāt| atra ca sādhyadharmmaḥ kathaṁ na bhavet” ? yato bādhāvakāśaḥ syāt| tasmādavinābhāvasya pramāṇabādhāyāśca sahānavasthānamavinābhāvenopasthāpitasya dharmmiṇi sādhyadharmmabhāvasya pramāṇabādhopasthāpitasya ca tadabhāvasya parasparaparihārasthitilakṣaṇatayā virodhenaikatra dharmmiṇyasambhavāditi|
tameva virodhaṁ spaṣṭīkartuṁ paropahāsavyājenāha- “pratyakṣānumāne hi” ityādi| sādhyadharmmaṁ hi bādhamāne pratyakṣānumāne, “taṁ grīvāyāṁ gṛhītvā” dharmmiṇaḥ svāśrayāt “niṣkāsayataḥ”| tasmiṁśca sādhyadharmme satyeva tadavinābhāvitvāddheturbhavaṁ “staṁ” sādhyadharmmaṁ niṣkāsyamānaṁ gale gṛhītvā haṭhāt “tatraiva” dharmmiṇyavasthāpayatīti “paraṁ” prakṛṣṭaṁ bata “bhāvānāṁ” sādhyadharmmalakṣaṇānāmasvāsthyaṁ vartate| tathā hi- yantradvayaniyantritānāṁ nirucchāvasitayā maraṇameva prāptamiti|
paro bādhā'vinābhāvayorvviṣayabhedādavirodhaṁ darśayannāha- “anyatra” sādhyadharmmiṇaṁ parihṛtya dṛṣṭāntadharmmiṇi sādhyadharmmeṇāvinābhāvī heturna punaḥ sādhyadharmmiṇyeva| tataḥ kuto bādhā'vinābhāvayorvvirodho'nyatra bādhayā sādhyadharmmābhāvasādhanādanyatra ca hetunā tabhdāvasādhanāt| tathā caivaṁvidhe satyapi avinābhāve bādhāsambhavād abādhitaviṣayatvasya rūpāntarasya sambhava iti|
evaṁvidhāvinābhāvopagame satyapyabādhitaviṣayatvādike rūpāntare “hetvābhāsāstato'pare” rūpāntarasambhavina ityāpāditāṁ hetvābhāsatāṁ vivarītuṁ paropahāsapūrvvakamāha- tat kim “ayaṁ” sādhyadharmmī “tapasvī” varākaḥ “śaḍḍha(ṇḍha)mudvāhya tasmiṁn” sādhyadharmmasādhanaśaktivikalaṁ hetuṁ pariṇāyya sādhyadharmmalakṣaṇaṁ “putraṁ mṛgayate ?”| etadeva vyanakti- “yasya” hetorddharmmiṇyasatyapi “sādhyadharmme bhāva” iṣyate, sādhyadharmmiṇo'nyatrāvinābhāvopagamāt| “taṁ” tathāvidhaṁ sādhyadharmmiṇyupadarśya kathaṁ dharmmī sādhyadharmmavānityucyate ?| na hya'mbhastvasya samudre lavaṇatvenāvinābhāve'pi tavdyatirikte'mbhasi lavaṇatayā sādhyatveneṣṭe'mbhastvabhāve'pi lavaṇatvasiddhiriti|
parasya vacanāvakāśamāśaṅkayāha- “ata eva” ityādi| etadeva vivṛṇoti- “syādetad” bhavato matam| yata eva heturanyathā'pi sādhyadharmmamantareṇāpi dharmmiṇi bhavedambhastvādiṣu tathādarśanāt, sādhyadharmmiparihāreṇa cāvinābhāvopagamāt ata eva kāraṇāt pramāṇābhyāmabādhitadharmmā dharmmītyucyate| yadi pratyakṣānumānābhyāṁ sādhyadharmmiṇi hetorvviṣayaḥ sādhyadharmmo na bādhyate yathā'mbhastvasya lavaṇatvam, tadā tasya gamakatvam, nānyatheti| tato'nyatrāvinābhāvamātreṇa sādhyasiddheranabhyupagamāt na yathokto doṣa iti|
siddhāntavādyāha- “tat kim” idānīṁ yadā hetordharmmiṇyavinābhāvitānabhyupagamāt sādhyasiddherabhāvāt tatsiddhaye rūpāntaramabādhitaviṣayatvamucyate tadā hetorna kiñcit sāmarthyam| kasmād ? “abādhayaiva” hetumantareṇāpi “sādhyasiddheḥ” akiñcitkara eva hetuḥ| tathā hyatra kalpanādvayam-bādhakapramāṇavṛttau sādhyābhāvo niyato vā syād ? aniyato vā ?| tatra yadi pūrvvo vikalpastadā sādhyābhāvo hi bādhakapramāṇasya vṛttau niyataḥ, tadaiva bhāvāt tadabhāve cābhāvāditi| tasmād “abādhāyāṁ” bādhakapramāṇavṛttyabhāve tanniyatasya sādhyābhāvasyāpyabhāvāt “sādhyasiddhiḥ” bhavatyeveti vyartha eva heturiti nopanyasanīya eva| tataḥ kasyābādhitaviṣayatvaṁ rūpāntaraṁ bhavet ?| syānmatam- mā bhud bādhakapramāṇavṛttyabhāve hetoḥ sāmarthyam, yadā tu sādhyasya bādhakaṁ pramāṇaṁ dharmmiṇi varttate tadā hetoḥ sādhyasādhane sāmarthyaṁ bhaviṣyatītyata āha- “bādhāyāmapi” iti| yadi bādhakaṁ pramāṇaṁ varttate tadā tena sādhyābhāvasya dharmmiṇi sādhanāt punarbrahmaṇāpi tabhdāvasya karttumaśakyatvāt kimaṅga punaḥ śaṭhena hetuneti kutaḥ sādhanasya hetoḥ sāmarthyam ?| ata eva hi bhavabhdirabādhitaviṣayatvaṁ rūpāntaramucyata iti|
atha bādhakapramāṇavṛttau sādhyābhāvo na niyataḥ tadabhāve'pi bhāvāditi dvitīyaḥ pakṣa iṣyate tadāpyabādhāyāḥ sāmarthyaviraha iti darśayannāha- “aniyame” bādhakapramāṇavṛttau sādhyābhāvasyeṣyamāṇe satīdamāpatitam| na ca-bādhakaṁ pramāṇaṁ syāt “sādhyābhāvasya ca sambhavaḥ”- iti “na” sādhyasādhane “sāmarthyam abādhāyāḥ” satyāmapi tasyāṁ sādhyābhāvasya sambhavāditi tadyogino'pi hetvābhāsataiveti|
yaduktam “abādhayaiva sādhyasiddhervyartho hetuḥ” iti tatrānyathā'rthamabādhāyā darśayan hetusāmarthyaṁ pratipādayannāha paraḥ-na bādhāyā abhāvo mamābādhā'bhimatā| kiṁ tarhi ?| bādhāyā anupalabdhiḥ| sā ca tadanupalabdhiḥ puruṣasya śaktivaikalyāt kvacid deśādau bādhāyāḥ sambhave'pi syāt| tato bādhā'nupalabdhimātreṇa sādhyasiddherabhāvāt tatsiddhaye'vaśyaṁ heturabhidhānīya iti sa hetuprayogasya viṣayastadā hi hetuḥ svasādhyaṁ sādhayan kathamasamarthaḥ syāt ? iti|
siddhāntavādyāha-kiṁ nu vai heturbbādhāyā yā upalabdhistasyāḥ vibheti na punarbbādhāyā yena bādhāṁ sambhavantīmapyanādṛtya tadanupalabdhau satyāṁ prayoktavya iṣṭo bhavataḥ|
kadācit paro brūyāt-kiṁ kariṣyati vidyamānā'pi bādhā tapasvinī, tadupalabdhireva rākṣasī| tasmāt tata eva hetorbhayaṁ tadabhāve hetuḥ prayoktavya evetyata āha- “sa tarhi” ityādi| evaṁ tarhi paramārthena bādhā kimasti nāstītyetadanapekṣya bādhāyā anupalabdhau satyāṁ prayoktavya iti kākvā pṛcchati| kadācit paro brūyāt-uktamevaitat kimarthaṁ pṛcchyate ? ityāha- “kimarthaṁ prayujyata” iti| bādhā'nupalambhe'pi tatsambhave sādhyasādhanāyogādityabhiprāyaḥ| paro'navagatābhiprāya āha-“sādhyasiddhyartham” iti bādhakapratyayābhāve pramāṇyasyeṣṭatvāt tataḥ sādhyasiddhiraviruddhaiveti manyate| siddhāntavādī satyāṁ bādhāyāṁ tadanupalambhe'pi sādhyasiddhimasambhāvayan pṛcchati “sa kiṁ kvacid” ityādi| kiṁ punarasau hetuḥ satyāmapi bādhāyāṁ sādhyaṁ sādhayediti sambhāvyate bhavatā yenāsyā bādhāyā abhāvaniścayaṁ prati yatno na kriyate hetuśca prayujyata iti| evametat iti cet; tathā satyāmapi bādhāyāṁ sādhyasādhanasāmarthopagame satyabādhitaviṣayatvaṁ hetulakṣaṇaṁ na bhavati| kiṁ kāraṇam ?| bādhāyāmapi satyāmasya hetoḥ “sāmarthyāt” sāmarthyopagamāt| taddhi hetorlakṣaṇamucyate yena vinā sādhyaṁ na sādhayediti|
syānmatam-anupalabhyamānabādhatvaṁ hetulakṣaṇaṁ paramārthena, nābādhitaviṣayatvamityata āha- “tathā ca” ityādi| evaṁ hi sati bādhāyāḥ sabhdāvasambhave'pi tāmabhyupagamya tadanupalambhamātreṇa hetoḥ prayogaḥ prāptaḥ| yadi hi bādhāmabhyupagamya hetuprayogo nābhimataḥ syāt tadā'nupalambhamātreṇa bādhāyaṁ saṁśayāt-satāmapi keṣāñcit kathañcidanupalambhasambhavāt-saṁśayitasya hetuprayoge pravṛttireva na yujyeta| tasmād yo yatsaṁśaye'pi pravartate sa tasya bhāvapakṣamabhyupetyaiva pravarttate| tathā ca yathā bādhānupalabdhau tāmabhyupagamya hetuḥ prayujyate tathā tadupalabdhāvapi prayujyatām, bādhāyāḥ sabhdāvābhyupagame sati tadupalambhānupalambhayorvviśeṣābhāvāditi nānupalabhyamānabādhatvamapi hetulakṣaṇaṁ yujyata iti kuto bādhakapratyayavirahe'pyasati pratibandhe prāmāṇyasya sambhava iti|
parasya vacanāvakāśamāśaṅkayāha- “na bādhāyām” ityādi| naiva hi bādhāyāṁ saṁtyāṁ hetoḥ sāmarthyamiṣyate tat kathaṁ tadupalambhe'pi prayogaḥ syāt ?| siddhāntavādyāha- “yadyevaṁ” bādhāyāṁ satyāṁ heturasamartho yadīṣyate tadā'nirṇṇīto bādhāyā asaṁbhavo yasya hetoḥ sa tathāvidhaḥ prayogaṁ bādhā'nupalambhamātreṇa nārhati| kiṁ kāraṇam ?| mā bhūd bādhāyāḥ sambhavapakṣe “prayuktasyāpi” hetoḥ sādhyasiddhau “asāmarthyamiti”| pūrvvapakṣavādyāha-bādhānupalambhe sati bādhāyā abhāvāt sadupalambhakapratyayābhāve satyavaśyamarthānāmasattvāddhetoḥ sāmarthyam iti cenmanyase siddhāntavādyāha- “kimupalambho bādhām” ityādi| upalambho hyarthānāṁ kāryam, na ca kāryaṁ kāraṇaṁ vyāpnoti| na hya'vaśyaṁ kāraṇāni kāryavanti bhavanti, pratibandhavaikalyasambhavāt| tat kathamavyāpakasyopalambhasya nivṛttau bādhāyā nivṛttiḥ ?, yato hetorbbādhāyāḥ sambhavakṛtamasāmarthyaṁ na sambhavediti| etacca parairapīṣyata eva; pramāṇatayopagatasyāpyudayakāle'nupalabdhabādhasya kālāntareṇa bādhakapratyayotpāde satyaprāmāṇyopagamāt| athāvyāpakasyāpyupalambhasya nivṛttau bādhā nivarttate-
“nivarttate hi mithyātvaṁ doṣājñānādayatnataḥ||”
iti anenaiva nyāyena jñānanivṛttyā bādhānivṛtterityāha-ta-thāpi vyartho hetuḥ| kutaḥ ?| “bādhānupalambhādeva” hetuprayogarahitāt sādhyasiddheḥ| kiṁ kāraṇam ?| anupalambhe bādhāyā asambhavāt| tathā hi-yatra bādhāyā anupalambhastatra paramārthata eva sā na vidyata iti manyase| yatra cāsau paramārthato nāsti tatra sādhaydharmmasyābhāvo'pi paramārthenaiva nāstyanyathā paramārthena bādhāyā abhāvāyogāt| tataśca sādhyadharmmasyābhāvābhāve sati bhāva iti bhavanmatyā sādhyapratītervyarthatā hetoriti|
atha mā bhūd yuktivirodha iti nopalambhanivṛttau bādhānivṛttiriṣyate, tatrāha- upalambhasya nivṛttāvapi satyāṁ bādhāyā anivṛttāviṣyamāṇāyāṁ tadavasthaṁ hetorasasāmarthyam yadavasthaṁ bādhopalambha iti hetoraprayoga iti kasyābādhitaviṣayatvaṁ rūpāntaraṁ syāt ?|
etadevopasaṁharannāha- “tasmāt svasādhya” ityādi| yata evaṁ vyāptyā hetoḥ sarvvatra sādhyenāvinābhāvābhyupagame bahirvyāptāviṣyamāṇāyāṁ vaiyarthyaṁ hetuprayogasyāpadyate tasmāt “svasādhyabhāvābhāvābhyāṁ anyathā'pi” svasādhyabhāve'pyabhavanna'bhāve'pi ca bhavan heturdharmmiṇi kiñcit sādhyaṁ “na bhāvayati” na sādhayati “na vibhāvayati” tadviparītaṁ na niṣedhayati “iti” tasya vidhipratiṣedhāvakurvvata “upakṣepaḥ” prayogo “na samarthaḥ” ityavaśyaṁ hetuprayogamicchatā svasādhyāvinābhāvaḥ sarvvatra hetorabhyupagantavyaḥ| sa ca pratibandhanibandhanaḥ| eṣa ca darśanādarśanamātrayatto yathoktaṁ prāk| tasmiṁścābhyupagate bādhāvinābhāvayorvvirodhaḥ siddha ityupasaṁharannāha- “tanna” ityādi| yata evaṁ tena kāraṇenābādhā rūpāntaraṁ na bhavati|
yadi nāma bādhāvinābhāvayoḥ sahāvasthānābhāvādavinābhāve satyabādhā gamyate rūpāntaraṁ tu kimiti na bhavati ? iti, ata āha- “tannāma” ityādi| taddhi tasmād viśeṣaṇāntaraṁ bhaved vastusthityā| lakṣaṇakāraiśca rūpāntaratvenopādānamarhati yasya viśeṣaṇasya bhāve'pi yasyāparasyābhāvaḥ syāt| yataḥ sambhave vyabhicāre ca viśeṣaṇaviśeṣyabhāvo na sambhava eva kevale| udāharaṇamāha-“tad yathā” ityādi| satyapi hi dharmmisambandhe śrāvaṇatvādeḥ sapakṣe bhāvo nāsti| satyapi ca cākṣuṣatvādeḥ sapakṣe bhāve sādhyadharmmiṇi śabde sambandho nāsti| tato'nayoḥ sambhavavyabhicārayorbhāvād viśeṣaṇaviśeṣyabhāvo lakṣaṇāntaratvena copādānam| ihā'pyevaṁ bhaviṣyatīti ced āha- “na caitad” anantaroditamabādhāyā avinābhāve sati sambhavati| satyavinābhāve niyamenābādhāyāḥ sambhavāvdyabhicārābhāvāt kuto viśeṣaṇaviśeṣyabhāvo kṣaṇāntaratvena copādānamarhati ? iti na hetoḥ sādhyāvinābhāvino viruddhasya ca sādhyaviparyayāvinābhāvino viṣaye bādhā sambhavati| uktena prakāreṇa viparyaye samyaggheturevāviṣaye tu prayogāddhetvābhāsa ucyate| yata evam “iti” tasmānna tadabhāvo bādhāvirahaḥ pṛthagavinābhāvādanvayavyatirekātmano'nayorhetuviruddhayorlakṣaṇāntaratvena vācyaḥ, vyabhicārābhāvena rūpāntaratvāyogāt| yataścāvinābhāve sati bādhā na sambhavati virodhāt, tasmāddhetoryathoktalakṣaṇasya prayoge sati gamyārthāyā api pratijñāyā doṣāṇāṁ pratyakṣaviruddhādīnāṁ sambhavo nāsti, hetulakṣaṇenaiva teṣāṁ nirastatvāt| tat kathaṁ bādhāviraho heto rūpāntaramucyate ?| asambhavināṁ ca teṣāṁ upavarṇṇanaṁ niṣphalamityākūtam|
kevalāyāḥ prayoge'sti sambhava iti cet, āha-“nāpi” ityādi| hetuprayoge hyasati kevalā pratijñaiva na prayujyate, hetuviṣayatvena tadabhyupagamāt| tataśca śāstrakārairna pratijñādoṣāḥ pratyakṣaviruddhādayo vācyā iti| diṅnāgapādaistu sādhyāsādhyaviparyayeṇa vipratipattidarśanādaprayogārhasyāpi pakṣasya lakṣaṇavidhāne nyāyaprāptamevāpakṣatva na ni(tvaṁ ni)rākṛtapadena pramāṇaviruddhasyākhyānam, na tvatiprasaktaṁ pakṣalakṣaṇam vyavacchinnam, sandigdhasyaiva sādhyatvāt, pramāṇabādhite sādhakapramāṇāvṛtteiriti|
tadevamabādhitaviṣayatvaṁ nirākṛtya rūpāntaraṁ nirākurvvannāha- “etena” avinābhāve sati bādhāyā asambhavadarśanena “ekasaṁkhyāvivakṣā'pi” viruddhāvyabhicāridoṣavipakṣeṇocyamānā “pratyuktā” pratyākhyātā|
paraḥ pṛcchati- “katham” iti kena prakāreṇa-yathā bādhāvinābhāvayoḥ sahānavasthānaṁ tathā pratihetvavinābhāvayorapi ?, yenaikasaṁkhyāvivakṣā tadvadeva pratyākhyāyeta iti|
siddhāntavādī sāmyaṁ darśayannāha-“eka” ityādi| eko hi heturlakṣaṇayuktaḥ| svasādhyāvyabhicārī kathaṁ bhavati ?| yadi svasādhyabhāva eva bhavet, anyathā tallakṣaṇamavinābhāvo nāma hīyeta| yatraiva dharmmiṇi sa tallakṣaṇa eko bhavati tatraiva dharmmiṇi tasmādanyo'pi pratiheturviruddhastena hetulakṣaṇayuktaḥ kathaṁ bhavati ?| ekasya hetoryat sādhyaṁ tabdādhakasya tadviruddhasyāparasya dharmmasya bhāva eva nābhāve bhāvādavinābhāvāditi bādhayā samānaṁ bādhāsambhavena samānaḥ pratiheturiti tannirāsenaiva nirasta iti|
atraiva dūṣaṇāntaramabhidhātuṁ vikalpayannāha- “api ca” ityādi| “vastutaḥ” paramārthato yasya pratiheturna sambhavati kimasau samyagjñānasya viparyasya vopanyastasādhyaviparītajñānasya vā heturiṣṭo yato vivakṣitaikasaṁkhyatvaṁ tallakṣaṇamucyate, āhosvid yasya pratihetustatsādhyaviparītasādhako na pradarśitaḥ paramārthataḥ sannapīti| paro doṣamapaśyannāha- “kiñcātaḥ” ityādi| yadi nāma purvvo vikalpa uttaro vā tataḥ ko doṣaḥ ? iti|
siddhāntavādyāha-yadyasambhavan pratiheturyasya sa samyagjñānādiheturiṣyate, tadā'lakṣaṇametad vivakṣitaikasaṁkhyatvam| kasmāt ?| aśakyo niścayo yasya vastuto'sambhavatpratihetutvasya sa tathoktaḥ| paramatāpekṣayā caitaducyate| paro hi darśanādarśanābhyāmasatyapi pratibandhe'vinābhāvamicchati| tatastasya pratihetorevaṁvidhasya sambhavo'sti| sa cānupalabhyamāno'pi kadācit syāditi vastutastadabhāvo niścīyate| pratibandhanibandhanāvinābhāvavādināṁ tvasmākaṁ pratihetvasambhavaḥ suniścita eva| nahi tādātmyatadutpattilakṣaṇe pratibandhe pramāṇataḥ siddhe tannimittāvinābhāvitayā ekena hetunā svasādhye sādhite punastatraiva dharmmiṇi tallakṣaṇasya tadviruddhārthasādhakasya pratihetoḥ sambhavaḥ śaṅkayate, bhāvānāṁ viruddhasvabhāvadvayāyogād, viruddhadharmmādhyāsasya bhedalakṣaṇatvāt| viruddhadharmmasādhakasambhave ca tasyaiva svasādhyāvinābhāvinaḥ prathamasya tatra pramāṇato bhāvasiddhayayogāditi|
syānmatam-yadi nāma prastutaḥ pratihetvasambhavo'smābhirniścetumaśakyastathāpyasambhavatpratihetutvaṁ vivakṣitaikasaṁkhyatvapratipāditaṁ hetulakṣaṇaṁ kasmānna bhavati ? ityāha- “na hyaniścitātmanaḥ” ityādi| pratipādako yo dharmmo hetostasyāniścitasvabhāvasya yasmāt tallakṣaṇatvaṁ pratipādakadharmmatā na bhavati| yathā saṁdigdhasya pakṣadharmmatvasyeti pūrvvakasya sādhanam| nāpi sandhigdhaṁ lakṣaṇaṁ yasya sa heturbhavatīti na kaściddheturbhavediti hetvabhāvo vā ityasya samarthanam| tataśca “hetvābhāsāstato'pare” ityatrāpi yojitamiti|
syānmatam-yasya pratiyogī dṛśyate tasyaiva pratihetubhāvāt ahetutvaṁ bhavatu, yasya tu pratiyogī heturna dṛśyate sa vastuta evāsambhavatpratihetuḥ| na hi tatra vastutaḥ pratihetusambhavaḥ śaṅkayate, bādhakapratyayamantareṇa bādhāśaṅkāyā ayogāt| taduktam-
“bādhājñāne tvanutpanne nāśaṅkā niṣpramāṇikā” iti|
atra āha-“tulye lakṣaṇe hi” ityādi| śaṅkayamānapratihetunā tulyaṁ lakṣaṇaṁ darśanādarśanamātranimittāvinābhāvarūpaṁ yasya tasmin dṛṣṭaḥ pratiyoginaḥ pratihetorbbādhakasya sambhavaḥ sa yeṣāmapi tattulyalakṣaṇānāṁ pratiyogī na dṛśyate teṣvapi śaṅkāṁ pratihetusambhavaviṣayāmutpādayati| kiṁ kāraṇam ?| adṛṣṭapratiyogino dṛṣṭapratiyogino viśeṣābhāvāt| nahi tasyetareṇa kaścidviśeṣo'sti, yatastatsambhavo na śaṅkayeta| pruṣaśaktivaikalyādinā tu tadadarśanaṁ sambhāvyeteti kimucyate ‘nāśaṅkā niḥpra(ṣpra)māṇikā’ iti| atha viśeṣaḥ pratibandhalakṣaṇo'vinābhāvaniścāyako dṛṣṭapratihetoradṛṣṭapratiyogina iṣyate yataḥ pratiyogisambhavāśaṅkā'stamupaiti| tadā sati vā viśeṣe sa viśeṣo hetorlakṣaṇam| kiṁ kāraṇam ?| yatastato viśeṣāddheturekāntena niścayena nirastapratipakṣastathāvidhe dharmmiṇi pratihetvasambhavāt svasādhyaṁ niścāyayatīti| yastathāvidho na bhavati tadviśeṣavirahāt dṛṣṭapratihetuḥ so'tallakṣaṇo na hetuḥ syāt| tathā ca yadi nāmā'hetau pratiheturdṛṣṭo, hetoḥ kimāyātam, yena tannivṛttaye tatraikasaṁkhyāvivakṣā kriyate, yathoktāvinābhāvavacanenaiva tannivṛtterityāha- “tathā ca hetau” tadviśeṣayogini “pratihetvasambhave” sati “vyarthā” niṣprayojanā “ekasaṁkhyāvivakṣeti”| yathoktaviśeṣāṅgīkarane tallakṣaṇasya pratihetorasambhavāt kasyaikasaṁkhyāvivakṣayā vyavacchedaḥ kriyate ? yato'sya sārthakatvaṁ syāditi|
viruddhāvyabhicāriṇaśca hetvābhāsasya vyavacchedārthamekasaṁkhyāvivakṣā hetulakṣaṇe kriyate| vastuto'sambhavatpratihetutvasiddhaye ca pratibandhalakṣaṇe viśeṣe hetāviṣyamāṇe viruddhāvyabhicāryapi hetvābhāso na bhavati| tato vyavacchedyābhāvāt kimekasaṁkhyāvivakṣayā ? iti darśayannāha-“ataḥ” pratibandhalakṣaṇaviśeṣopagamāt “viruddhāvyabhicāriṇo hetvābhāsasya yallakṣaṇaṁ taddhīyeta” na sambhavet| kiṁ punastadviruddhāvyabhicāriṇo lakṣaṇam ? ityāha- “svalakṣaṇa” ityādi| hetoryadātmīyaṁ lakṣaṇaṁ tadyuktayorhetvorekatra dharmmiṇi virodhena parasparaviruddhasādhyasādhakatvenopanipāte sati viruddhāvyabhicārīti viruddhāvyabhicāriṇo lakṣaṇam| na ca tat pratibandhāṅgīkaraṇe sati sambhavati| nahi tādātmyatadutpattibhyāṁ svasādhyapratībandhavatyekatra hetau kvaciddharmmiṇi saṁbhavati dvitīyastallakṣastatraiva hetuḥ sambhavet, bhāvānāṁ viruddhasvabhāvadvayāsambhavāt, viruddhadharmmādhyāsasya bhedalakṣaṇatvāt| tadavyabhicāriṇo hetordvitīyasya tatra kutaḥ sambhavāvakāśa iti|
nanu yadi tathavidhāviśeṣasambhave sati viruddhāvyabhicārilakṣaṇaṁ hīyate, ekasaṁkhyāvivakṣā vā vyarthā, tathāpi naiva hetvabhāvaparasaṅgaḥ, tat kimuktaṁ hetvabhāvo vetyata āha- “na ca” naiva “tasya” viśeṣasya pratibandhalakṣaṇasya, yato vastuto'sambhavatpratihetutvaṁ niścīyate| “svarūpaṁ” tādātmyatadutpattilakṣaṇaṁ nirddiśyate bhavadbhiḥ yathā'smābhirnirdiṣṭaṁ yadrūpaṁ “pratītya” pratipadya pratiyoginaḥ ambhavāsambhavāvutpaśyāmaḥ| yatra sa viśeṣo nāsti tatra pratiyoginaḥ sambhavaḥ kalpita āgamāśraye'numāne| yatra tvasti sa viśeṣo vastubalapravṛtte'numāne tatra pratiyogino'sambhava iti| yata evaṁ tasmānnāstyeva bhavatāṁ sa viśeṣaḥ-bhavabhdirna jñāyata eva sa viśeṣa iti| tasmāt sarvvatra yatrāpi pratiyogī na dṛśyate tatrāpi śaṅkayā pratiyogiviṣayayā bhavitavyam| tāmeva śaṅkāṁ draḍhayannāha- “dṛṣṭapratihetorapi” ityādi| yasyāpi hi pratiheturdṛṣṭasyāpi prāk praityogidarśanāditareṇa sarvvakālamadṛṣṭapratiyoginā na kaścid viśeṣo lakṣyate yaddarśanājjñāyeta ‘atra pratiyogī sambhavati nyānyatra’ iti darśanādarśanamātranibandhanayoranvayavyatirekayoḥ sarvvatra samānatvāt| tathāpi paścāttatra pratiyogī dṛṣṭa iti sarvvatra tattulyalakṣaṇe pratiyogisabhdāvaśaṅkā na nivarttata iti|
syānmatam-yeṣu pratiyogī sambhavati teṣvaśyameva kadācidasāvupalabhyate| yeṣu tu puruṣāyuṣeṇāpi nopalabhyate teṣvasau nāstyeva| tataḥ sa tathāvidho heturbhaviṣyati, tat kathaṁ hetvabhāvo'smākam ? ityata āha- “na ca” ityādi| yeṣāmapi hi pratihetuḥ sambhavati teṣāmapi naiva sarvvadā tasya pratihetorūpalabdhiḥ pratipattṝṇām| na hyasarvvadarśināmupalabdhiḥ sarvvabhāvasattāṁ vyāpnoti, pratibandhavaikalyasabhdāvāt| nanu ca yatra sarvvadaiva pratipatra(ttrā) pratiyogī na dṛśyate tatra tadāśaṅkākathaṁ kriyate ?| tathā cāha-
“bādha(dhā)jñāne tvanutpanne nāśaṅkā niṣpramāṇikā” iti|
tathā'param-
“utprekṣeta hi yo mohādajātamapi bādhakam|
sa sarvvavyavahāreṣu saṁśayātmā kṣayaṁ vrajet||” iti|
ata āha-“atiśayavatī tu” ityādi| tathā hi kasyacideva pramātuḥ kuśāgrīyamateratiśayavatī prajñā pratihetūtprekṣiṇī dṛṣṭā'smābhiḥ yathā vedaprāmāṇyanirākartṛṣu [hetuṣu] saugataiḥ śiṣyaparamparayā kumārilotpādātprāgadṛṣṭapratiyogiṣūpanyasteṣu, tenaiva prajñātiśayaśālinā pratihetava utprekṣitāḥ tatastaddarśanāt yāvajjīvaṁ adṛṣṭapratihetuṣvapi tadāśaṅkā na nivarttate| tataḥ kathamāśaṅkā niṣpramāṇikocyate ?| “tulyalakṣaṇe hi” ityādikamapi pratiyogisambhavāśaṅkākāraṇamuktameva| na ca pratiyogisambhavamāśaṅkamānastannimittasaṁbhavāt ‘utprekṣeta hi’ ityādyākrośamātreṇa nivarttayituṁ śakyate| tenāsya pratiyogyāśaṅkāpanodakṣamaṁ kiñcit kāraṇamabhidhānīyam yathā'smābhirabhihitaṁ ‘svabhāvahetorviparyeye bādhakapramāṇavaśāttādātmyaniścaye satyanvayavyatirekayostatra nirṇṇayaḥ; kāryahetau ca yathoktapratyakṣānupalambhataḥ kāryakāraṇasiddhestaniścaya’ iti| yata evaṁ sarvvatra pratiyogyāśaṅkā na nivarttate bhavaddarśane tena kāraṇenāniścayaḥ pratiyoginaḥ sambhavāsambhavayoḥ ‘iha pratiyogī sambhavati iha tu na sambhavati’ ityevaṁrūpa iti| tasmādvastuto'sambhavatpratihetutvaṁ yallakṣaṇaṁ hetoḥ tasyāniścitatvādekasaṁkhyāvivakṣāvādināṁ na kaściddhetuḥ syāt| na hyaniścitalakṣaṇo heturbhavatītyupasaṁhāra iti|
tadevaṁ ‘kiṁ yo vastuto'sambhavatpratihetuḥ sa samyagjñānaviparyayaheturiṣṭaḥ’ iti amuṁ vikalpaṁ nirākṛtya dvitīyaṁ vikalpaṁ nirācikīrṣurāha- “athāpradarśitapratihetuḥ” samyagjñānaviparyaheturiṣṭa iti sambandhaḥ| ayaṁ ca pakṣaḥ kila diṅnāgācāryasyāpyabhimata iti para upadarśayannāha-“yathāha diṅnāgācāryaḥ”| kimāha ? ”yadā tarhi” ityādi| “śrāvaṇatvasya hi na kathañcivdyavacchedahetutvam” iti diṅnāgācāryeṇokte pareṇābhihitam- “yadā tarhi vaiyākaraṇaḥ śabdatvaṁ sāmānyaviśeṣaṁ nityamabhyupagacchati tadā'yaṁ śrāvaṇatvalakṣaṇaḥ pakṣadharmmaḥ hetureva syāt| nityaḥ śabdaḥ śrāvaṇatvāt śabdatvavat” ityevaṁ pareṇokte satyācāryeṇoktam- “yadyatra śabdākhye dharmmiṇyanityatvahetuṁ kṛtakatvaprayatnānatarīyakatvādilakṣaṇaṁ kaścid vaiśeṣikādirna darśayet tadā'yamapradarśitapratiheturhetureva bhavet” iti|
tadevāmācāryapādaiḥ sākṣitve datte bhujamutkṣipya śāstrakāraḥ pūtkurvvannāha- “idamidānīm” ityādi| yadā hyācāryasyāpyetadabhimatamiti kaiścivdyākhyāyate tadidaṁ sumahavdyasanamāyātam-gurubhirabhihitatvādaprakāśyam, nahi gurūṇāṁ doṣaḥ prakāśayituṁ yuktaḥ, “nyāyamanupālayabhdiḥ asaṁvaraṇīyam” apracchādanīyam| tat kiṁ gurūn dūṣayāma uta nyāyamapyupekṣāmahe ityubhayamapyaśakyamiti “kaṣṭataraṁ vyasanaṁ kathaṁ nirvoḍhuṁ śakyeta ?”| na kathaṁciditi| kaḥ punaratra doṣo yenedaṁ kaṣṭataramityāha-“sa tāvadayaṁ” śrāvaṇatvalakṣaṇo “heturvvastūni” śabdādīni svasādhyaṁ tattvaṁ nityatvaṁ “tatprakṛtīni” tadātmakāni “kṛtvā” tacchrāvaṇatvaṁ pramāṇaṁ yeṣāṁ puruṣāṇāṁ mīmāṁsakavaiyākaraṇādīnāṁ tān “abhyudayena” svarggeṇa “niḥśreyasena” cāpavarggeṇa “yojayitvā”| tathā hi- vastutattvaṁ bhāvayan yāvat kleśānn prajahāti tāvat svargamāsādayati, kleśāṁstu prajahannirvāṇaparāyaṇo bhavati| athāvā śabdanityatvapratītau vedaprāmāṇyāt tadvihitāgnihotrānuṣṭhānāt svarggo vedāntaniṣevaṇādaparvaggaḥ| punaruttarakālaṁ “pratibhāvatā” prajñājātīyena vaiśeṣikādinā puruṣeṇa “hetvantarasya” pratihetoḥ “nidarśanena” yadasya “nityatvasādhanasāmarthyaṁ” pratihetvanupadarśane satyāsīt ttatadupadarśanena “utkīlitam” apanītamiti| tāni vastūni nityatvasampadaḥ pracyāvya, tāṁśca tatpramāṇakān puruṣān svarggāpavarggasampadaḥ pracyāvya śrāvaṇatvalakṣaṇo hetuḥ śaktivaikalyāt paritrātumaśakto bhraṣṭarājya ieva rājā tapovanaṁ gacchati svaireva duścaritairiti kimatra vayaṁ brūmaḥ ?|
tadevamupahasyaitasmin pakṣe doṣamupadarśayannāha- “puruṣapratibhā” ityādi| yada hyapradarśitapratiheturheturheturiṣyate tadā puruṣapratibhākṛtaṁ sādhanatvamabhyupagataṁ bhavati| tataśca vastuto na kiñcit sādhanamasādhanaṁ vā prāptam| tathā hi-yadā pratiheturnopadarśyate tadā sādhanam, yadā tūpadarśyate tadā na sādhanamiti puruṣapratibhākṛtaṁ sādhanatvamāyātamiti|
api ca- apradarśitapratihetorhetorhetutve'ṅgikriyamāṇe vikalpadvayam- kiṁ paramārthato hetustaddharmmabhāvī, utā'taddharmmabhāvīti ?| tatrādyaṁ vikalpamadhikṛtyāha-“sa ca” heturyo'sau prathamaṁ upādīyate| sa “yadi svabhāvata” eva “tasmin” sādhyadharmme “satyeva bhavati” ityevaṁśīlo'smadupavarṇṇitapratibandhopagamāt yadīṣyate “tadā kathamanyathā kriyeta” hetvantareṇātaddharmmabhāvī kathaṁ kriyeta?| na kathañcit| kiṁ kāraṇam ?| vastūnāṁ hetulakṣaṇānāṁ yaḥsvabhāvaḥ-‘satyameva sādhyadharmme bhavanātmakaḥ’-“tadanyathābhāvasya” tadviparyayasya “abhāvād” ubhayośca svasādhyadharmāvinābhāvitve svabhāvata eva dharmmiṇyekatra tayorbhāve viruddhāvubhau svabhāvāvekasya syātām| na caikasya viruddhau svabhāvau sambhavataḥ, viruddhadharmmādhyāsena tasyaikatvahāniprasaṅgāt| atha dvitīyo vikalpastadā “ataddharmmabhāvī ca” asatyapi sādhyadharmme bhavanaśīlaḥ pratibandhānabhyupagamāt “kathamanyadā'pi” apradarśitapratihetvavasthāyāmapi “sādhanaṁ” kasyacit ?| naiva tadāpi sādhanam, na kevalaṁ pradarśitapratihetvavasthāyāmiti|
upasaṁharannāha-“tasmāt svabhāvataḥ” ityādi| yata evaṁ bhāvānāṁ svabhāvo'nyathā kartuṁ na śakyate, viruddhobhayasvabhāvaścaiko na sambhavati tasmāt paramārthataḥ svena svena sādhyenāvinābhāvinoryathoktalakṣaṇayoḥ kāryasvabhāvahetvoḥ tallakṣaṇasya kāryasvabhāvalakṣaṇasya pratihetorasambhavād “alakṣaṇamekasaṁkhyāvivakṣā” vivakṣitaikasaṁkhyatvaṁ lakṣaṇaṁ na bhavati| kiṁ kāraṇam ? ityāha- “vyavacchedyābhāvāditi”| pratiheturhi vivakṣitaikasaṁkhyatvasya vyavacchedyo varṇyate| sa ca pratihetuḥ svalakṣaṇayuktayoḥ kāryasvabhāvayornna bhavatyeveti kathaṁ taddhetulakṣaṇaṁ syāditi| tadevamanayordvayo rūpayoryaḥ sambhavo yathoktāvinābhāvā'sambhave satīti rūpāntaropagame'pi hetvābhāsataiveti “hetvābhāsāstato'pare iti” ityasyārtho vivṛta iti|
jñātatvanirākaraṇāyāha- “jñānaṁ punaḥ” ityādi| avādhitaviṣayatvaṁ vivakṣitaikasaṁkhyatvaṁ ca kārya-svabhāvahetvorevāvinābhāve sati bādhāpratihetvorasambhavāt vyavacchedyābhāvatvena satyapi liṅgadharmmatve tallakṣaṇaṁ na bhavatītyuktam| jñānaṁ tu jñātatvam, tasyaiva bhāvapratyayenābhidhānāt| tathā hi-jñānaśabdapravṛttinimittaṁ jñātatvamucyate, tacca jñānameva, tadutpāde sati jñāta iti vyavahārāt| na ca tat liṅgasyātmarūpamiti kathaṁ liṅgalakṣaṇaṁ bhaviṣyati ?| yadyapi vikalpapratibhāsī sāmānyākāro liṅgatayā'vasthāpyate tathāpi na jñānasya liṅgadharmmatā| na hyasau svatantra eva liṅgam| yadāha- “vikalpabhedāna svatantrāṇāmanvarthāśrayaṇāt tatkalpitaviṣayāda'rthapratipattāvanarthapratilambha eva syāt” iti| tasmād vāhyavastūpādānasyaivāsya liṅgatā'vasthāpyate| sādhyasādhanasaṁkalpe vastudarśanahāneḥ svalakṣaṇasya kvacidananvayācca taddharmmatāmeva tvanusmaranto vikalpā nānaikavyatirekān saṁdarśayanto vastuni paramparayā pratibandhādavisaṁvādakāḥ kāryādiliṅgavyapadeśanibandhanaṁ cetyuktaprāyam|
na ca tasya kāryāderātmarūpaṁ jñānam| vikalpāvabhāsī ca sāmānyākāro naiva vikalpasyātmabhūtaḥ, tasya nīrūpasya vasturūpavirodhāt| tadrūpasya ca vikalpapratibimbacakrasya sāmānyātmatāvirahāt| yasmādabādhyasyāpi bāhyatayā vyavasitasyānanuyāyino'pyanuyāyitayā sāmānyātmakatvaṁ tathātve cāsya vikalparūpatā kutaḥ ? yadā''ha-
“jñānādavyatiriktaṁ ca kathamarthāntaraṁ vrajet ?||
tasmānmithyāvabhāso'yamartheṣvekātmatāgrahaḥ|” iti|
na jñānasya liṅgadharmmatā| etadeva sādhayannāha- “kiṁrūpād” ityādi| kimātmakāt “hetoranumeyo'rtho jñātavyaḥ iti cintāyāṁ” prakṛtāyāṁ “pratipattuḥ” puṁso yadavisaṁvādakaṁ liṅgaṁ tasya svarūpamabhidhīyate śāstrakāraiḥ yasya rūpasya darśanādayaṁ pratipattā ‘yatra tadrūpasambhavaḥ tat sādhanam tadrūpavikalamasādhanam’ iti pravibhāgena vyavasthāpya yattatra sādhanatvena vyavasthāpitaṁ tasyeṣṭārthasannidhānasampratyayāt pravṛttimavalambate| tathā, etasmiṁśca nyāye vyavasthite yadasya liṅgasyātmarūpaṁ tallakṣaṇaṁ bhavitumarhati pakṣadharmmādivat na tu yat pararūpam|
syādetat-jñātasya liṅgasya sādhakatvād yuktaiva sādhyasiddhyupayogino jñānasya liṅgalakṣaṇatetyata āha- “pratipattijanmani” ityādi| yadyanumeyapratītijanmanyupayujyate jñānamiti tanmātreṇa liṅgasya lakṣaṇamiṣyate tadā'tiprasaṅgaḥ prāpnoti| tamevāha- “evaṁ pratipattijanmanyupayogamātrālliṅgalakṣaṇatve prameyasya” arthasya “puruṣasya” pramātuḥ “ādi” śabdāt saṁyogasamavāyādīnāmālokamanaskārādīnāṁ liṅgalakṣaṇatvaṁ bhavet| atra kāraṇamāha- “nahi teṣvapi” prameyādiṣu asatsu liṅgini jñānaṁ bhavatīti kṛtvā| atra paro'niṣṭamāpādayannāha- “niścitagrahaṇaṁ tarhi” ityādi| yadi pararūpatvājjñānaṁ liṅgalakṣaṇaṁ na bhavati tadā ca yadetadācāryeṇa-
“anumeye'tha tattulye sabhdāvo nāstitā'sati|
niścite” ti-
niścitagrahaṇaṁ kṛtaṁ bhavataścābhimataṁ tanna karttavyayam| tathā hi-niścayo hi liṅgasya pararūpameva| sa cet tallakṣaṇam, jñānaṁ kimiti neṣyate yato niścayo vijñānameva tadviśeṣatvādasyeti|
siddhāntavādyāha- “na na karttavyaṁ” kintu kartavyameva tasya niścitagrahaṇasya liṅgarūpapratipādanyārthatvāt| tāmevānyārthatāṁ darśayannāha- “sapakṣavipakṣayoḥ” ityādi| pare hi sapakṣe darśanamātreṇāsapakṣe cādarśanamātrato gamakaṁ hetumicchanti| teṣāṁ naiva darśanamātreṇa sādhyasiddhau samartho heturbhavatīti jñāpanārthaṁ niścitagrahaṇaṁ kṛtam| yataḥ satorvidyamānayorapi darśanādarśanayoragamakatvaṁ hetordṛśyate ‘sa śyāmaḥ, tatputratvāt’ ityādau| yata evaṁ tena kāraṇena sapakṣe bhāvena vipakṣe sarvvatrābhāvaviśiṣṭenā'sapakṣe ca sarvvatrābhāvena sapakṣe tādātmyatadutpattilakṣaṇabhāvaviśiṣṭena gamako heturityasyārthasya jñāpanārthaṁ lakṣaṇavākye niścitagrahaṇaṁ kṛtaṁ boddhavyam| etaduktaṁ bhavati- yāveva sapakṣavipakṣayoḥ bhāvābhāvau pratibandhasādhakapramāṇavṛttyā niścitau tābhyāmeva heturgamako bhavati, na tu yathākathañciddarśanamātreṇetyasyārthasya jñāpanāya niścitagrahaṇaṁ kṛtamiti|
prakṛtamupasaṁharannāha- “tena” ityādi| yena viśiṣṭayorbhāvābhāvayoreva khyāpanāya niścitagrahaṇaṁ kṛtam, na rūpāntarābhidhānāya, anātmarūpasya ca lakṣaṇatā na yujyate, tena pararūpaṁ liṅgasya lakṣaṇaṁ na bhavati| yataḥ tena jñānādinā pararūpeṇa liṅgasya na kaścid rūpaviśeṣo'bhidhīyata iti|
nanu ca pare'pi sapakṣavipakṣayorbhāvābhāvābhyāṁ gamakaṁ hetumicchanti, darśanādarśane tu tayoreva sādhake, tat kimarthaṁ niścitagrahaṇam ? iti, ata āha- “tau hi” ityādi| yadyapi pare bhāvābhāvābhyāmeva gamakaṁ hetumicchanti tathāpi sapakṣa eva bhāvo'sapakṣe cābhāva eveti bhāvābhāvau darśanādarśanamātrato vyavasthāpayanti| na ca tatastau tathāvidhau sidhyataḥ, pratibandhavikalānāmapyarthānāṁ kvacid bhāvābhāvayoḥ kathañciddarśanādarśanasambhavāt| tasmād yau ‘hetoḥ sapakṣe eva bhāvo'sapakṣe cābhāva eva’ ityevamātmakau bhāvābhāvau tau tabhdāvasya sādhakaṁ yat pramāṇaṁ tādātmyatadutpattisādhanaviṣayaṁ taddhṛttyā voddhavyau| kutaḥ ? upāyāntarasyābhāvāt| tadanabhyupagame hi hetoḥ sapakṣa eva bhāvaḥ sarvveṣāṁ hetumatāṁ bhāvānāṁ sādhyenānugamadarśane sati vipakṣe cābhāva eva sādhyavikalānāṁ sarvvārthānāṁ hetuviviktānāṁ upalambhe sati syāt| na caitadasarvvadarśinaḥ sambhavatīti| yata upāyāntaraṁ nāsti tena kāraṇena tayorvviśiṣṭayorbhāvābhāvayoḥ pratipādanāya niścitaśabdaḥ prayukto lakṣaṇe lakṣaṇakāreṇeti|
nanu ca bhāvābhāvavacanamātrādeva pramāṇato niścayo labhyate anyathā tayoreva sattā na prasidhyediti, ata āha- “yadyapi” ityādi|
“anumeye'tha tattulye sabhdāvo nāstitā'sati|”
ityanenaiva sapakṣāsapakṣayoḥ bhāvābhāvavacanamātreṇā niścitagrahaṇanirapekṣeṇa tayorbhāvābhāvayoryat sādhanaṁ pramāṇaṁ tasya vṛttiryadyapyākṣipyate| kathaṁ punarniścitagrahaṇamantareṇa bhāvābhāvavacanamātratastaddhṛtteḥ ākṣepaḥ ? ityāha- “anyathā” yadi tatsādhanapramāṇavṛttirnākṣipyeta, tadā “tayoreva” sapakṣavipakṣayoreva bhāvābhāvayoryā sattā svarūpavyavasthā tasyā “aprasiddheḥ”| kasmādaprasiddhiḥ ? ityāha-“jñānasya” upalabdheryā sattā utpattiḥ tannibandhanatvājjñeyasya bhāvābhāvalakṣaṇasya sattāvyavasthāyāḥ svarūpavyavasthiteḥ| na hyupalambhamantareṇa svata evārthāḥ sidhyanti, sarvvasya sarvvasiddhiprasaṅgāt| tasmādidamevaṁrūpaṁ naivaṁrūpamiti tadākārajñānodayādeva vyavasthāpyate| yata evaṁ tasmāt sarvvatra śāstre loke vā jñeyasattāvyavasthaiva niścitagrahaṇaṁ vinā'pi “tatsādhanaṁ” tatsattāsādhanaṁ pramāṇam “ākarṣati” ākṣipatīti| kiñca, parārthatvācca śāstrapraṇayanasya tatsādhanapramāṇavṛttirākṣipyate iti sambandhaḥ| kīdṛśaṁ punastacchāstrapraṇayanaṁ yat parārtharūpatayā svavyavasthāpitajñeyasattāsādhanaṁ pramāṇamākṣipati ? ityāha- “ trirūpaṁ liṅgaṁ vaḥ saṁvādakaṁ prāpakaṁ” vāñchitasyārthasyeti| yadi nāmaivaṁrūpaṁ parārthaṁ śāstrapraṇayanaṁ tathāpi kathaṁ tat sādhanapramāṇavṛttimākṣipatītyāha- “tadrūpaṁ” tasya liṅgasya trirūpasya rūpaṁ svabhāvaṁ śāstroktaṁ ye pratipattāro na vidanti, na teṣāṁ tatastrirūpālliṅgācchāstroktād vāñchite'rthe pravṛttirbhavati, ajñātasyārthasya jñāpakasya svasattāmātreṇa pravartakatvābhāvāt| yata evam “iti” tasmāt paropalakṣaṇatvādeva pareṣāṁ jñāpakatvādeva pravarttake trirūpaliṅge jñānaṁ siddhamiti yadyapi niścitagrahaṇamatiricyate tathāpi tāveva liṅgasya sapakṣāsapakṣayorbhāvābhāvau viśiṣṭau śāstroktau ‘sapakṣa eva bhāvo'sapakṣe cābhāva eva’ ityevaṁrūpau kecinnaiyāyikaprabhṛtayaḥ, pare darśanādarśanamātreṇa- ye darśanādarśane pratibandhasādhake na bhavataḥ- tanmātreṇa vyavasthāpayanti “yata eva iti” tasmātteṣāṁ vādināṁ niṣedhārtho'yaṁ lakṣaṇe niścitaśabdaḥ prayukta ācāryeṇāsmābhiścābhyupagata iti| yadi tu paravipratipattiḥ na syāt tadā naivāsau prayujyeteti|
kimiti punarddarśanādarśanābhyāṁ bhāvābhāvaviṣayābhyāṁ sapakṣā [sa]pakṣayoḥ viśiṣṭau bhāvābhāvāvanvayavyatirekātmakau neṣyete ityāha- “satorapi” ityādi| satyapi kvacit sapakṣe bhāvadarśane hetoḥ kvaciccāsapakṣe'bhāvadarśane ‘sa śyāmaḥ, tatputratvāt’ ityādāvanvayavyatirekayoḥ saṁśayāt| tathā hi- anvayo nāma sarvvatra satyeva sādhye hetorbhāvo vyāptyā cāsati sādhye hetorabhāvo vyatirekaḥ| na ca kvacit sati sādhye hetorbhāvadarśane'pi tanmātreṇa tathābhāvaḥ sarvvatra bhavati, apratibaddhasvabhāvānāṁ sahabhāvaniyamā'bhāvāt| tathā kvacit sādhyābhimatasyābhāve satyabhāvadarśane'pi hetoḥ sarvvatra tadabhāve'vaśyamabhāvaḥ, tadanāyattasya tannivṛttau niyamena nivṛttyabhāvāt| tasmāt pratibandhaprasādhakapramāṇavṛttyaiva yathoktau sapakṣāsapakṣayoḥ bhāvābhāvau sidhyataḥ nānyatheti vipratipattinirāsārthameva niścitagrahaṇaṁ kṛtamityupadarśayannāha- “tasmāt” ityādi| “asmābhiḥ” ityācāryakṛte niścitagrahaṇe'nyatrāsmākamabhimatatvāt “asmābhiḥ” ityāha|
tadevaṁ vipratipattinirāsārthaṁ niścitagrahaṇam, asatyāṁ tu vipratipattau tanna kartavyameveti pratipādya ata eva nyāyāt jñātatvaṁ rūpāntaraṁ na bhavatīti darśayannāha- “yato'pi”ityādi| “pṛthagataḥ” iti pakṣadharmmatvādestrairūpyāt| kutaḥ ? “tenaiva”trairūpyavacanenaiva tatsādhanapramāṇākṣepataḥ “avagatatvāt” pratipannatvāditi| kiṁvat ? “upanayārthavat pakṣadharmmatvāt” iti| yathā pakṣadharmmatvavacanenaiva hetorupanayasyārtho'vagatastasya dharmmiṇi hetoḥ sabhdāvapradarśanātmakatvāt, pakṣadharmmavacanasya ca tadrūpatvāt tataḥ pṛthagupanayo rūpāntaraṁ na bhavati; tathā trairūpyāt jñānaṁ, tadvacanenaivāvagatatvāditi|
atra paro'niṣṭamāpādayannāha- “anvayavyatirekayorapi” ityādi| yadi trairūpyavacanenaiva sāmarthyājjñānaṁ labhyata iti tat tataḥ pṛthag na vaktavyam “hantaḥ” tarhi anvayāt pṛthag vyatireko na vaktavyaḥ vyatirekācca pṛthaganvayaḥ| kiṁ kāraṇam ?| ekasyānvayasya vyatirekasya vā prayogādubhayasya gateḥ| kṛtaṁ ca tayoḥ pṛthagvacanaṁ, tathā jñātatvasyāpi trairūpyād gamyamānasyāpi pṛthagvacanaṁ karttavyamiti|
siddhāntavādyāha- “na, hetoḥ” ityādi| nānvayavyatirekayorna pṛthaktvaṁ kintu bhinnarūpataiva| tathā hi-anvayo hetoḥ sapakṣe bhāva ucyate, vyatirekaḥ punarabhāvo'sapakṣe| na ca tau parasparamākṣipataḥ parasparamantarbhavato vidhipratiṣedharūpayorbhinnasvabhāvatvāt| na ca yo yato bhinnasvabhāvaḥ sa tatrāntarbhūto yukto| nanu ca yadyanvayavyatirekayorbhinnarūpatā kathaṁ tarhi trirūpaṁ liṅgamucyate ?| nahi parasparabhinnāvātmānāvevāsya yujyete, svabhāvabhedalakṣaṇatvād vastubhedasya| naiṣa doṣaḥ, yato yathā'nvayavyatirekau vyavasthāpyete na vā nayo (pyete tathā tayo)ranantarbhāva ucyate nānyathā| kathaṁ cetau vyavasthāpyete ?| vyāvṛttikṛtaṁ bhedamupādāya| tathā cānayorbhinnarūpataiva| vyāvṛttibhede'pi ca paramārthato bhedo nāstītyekaṁ liṅgaṁ trirūpamityucyate iti|
kathaṁ tarhi prāguktam ‘nānayorarthataḥ kaścid bhedaḥ, anyatra prayogabhedād’ iti ? ata āha- “ekaṁ vākyam” ityādi| anvayamukhena vyatirekamukheṇa vā prayuktamekaṁ vākyamubhayamanvayaṁ vyatirekaṁ ca bhinnalakṣaṇameva gamayatītyucyate'smabhirnnaiko'rthaḥ svabhāvo dvitīyasyocyate, parasparabhinnayorevaikavākyārtharūpatvāt|
atra para āha-“na tu tatraiva” ityādi| ayamabhiprāyaḥ-lakṣaṇavākyapratipāditāvanvayavyatirekāvāśritya parasparāntarbhāvaścodyate| sa ca vidyata eva| tathā hi- ‘tatraiva bhāvaḥ’ ityatra lakṣaṇavākye tadarthatayā tadabhāve'bhāvo gamyate; ‘atadbhāve'vaśyamabhāvaḥ’ iti cātra ‘tadbhāve bhāvaḥ’| na hyasati pratibandha ekābhāve'parasyābhāvaḥ| pratibandhaśca tādātmyatadutpattibhyāṁ tadbhāve bhāvarūpa eva| tataścaikenaiva sapakṣāsapakṣayorbhāvābhāvapratipādakena prativiśiṣṭena lakṣaṇavākyenobhayagaterdvitīyavacanaṁ na karttavyamiti| tathā caikavākyārthāntarbhāvād bhinnasvabhāvatā'pyanayordurllabhā| tataśca yaduktam ‘anvayavyatirekayorapi tarhi na pṛthaktvamiti’ tat tadavasthameveti|
siddhāntavādyāha-“vacanametat” ‘tatraiva bhāvaḥ’ ityādirūpam “ubhayamākṣipati” pratipādayati| kutaḥ ?| sāmarthyādubhayapratipādanaśaktatvāt| katham ? iti cet, āha-“ekasyāpi vākyasya” kīdṛśasya ?| “niyamakhyāpakasya” ‘sapakṣa eva bhāvo'sapakṣe cābhāva eva’ iti sāvadhāraṇasya “dvitīyākṣepanāntarīyakatvāt” dvitīyapratipādananāntarīyakatvāt| “na ca tāvataikavākyapratipādanamātreṇobhayorekasvabhāvatā” bhinnasvabhāvānāmapyarthānāmekavākyena pratipādanāt| ekenaiva ca lakṣaṇavākyenobhayagatāvapi yat “pṛthagabhidhānaṁ” tat “prayoganiyamārtham”| sādharmyaprayoge vaidharmma(rmya)vacanaṁ na karttavyam, vaidharmyaprayoge ca sādharmmyavacanamiti na punarekābhidhānenānavagatasya rūpāntarasya pratipādanārtham| na ca tathā trairūpyavacanena jñānanibandhanena jñeyasattāvyavasthāyāḥ propalakṣaṇārthena ca śāstrapraṇayanenāśritajñānasyaiva trairūpyasya pratipādanāllabdhasya jñānasya punarvvacane na kiñcit prayojanamastīti nāsya pṛthagvacanaṁ yuktamiti|
syānmatam-kevalāvapi tarhyekavākyārthānantarbhūtau parasparama'bhinnasvabhāvau bhaviṣyataḥ tata evaivakavākyārthāntarbhāvādityata āha- “na punaḥ kevalau” ekavākyārthānapekṣau tadantarbhāvamātreṇa sapakṣāsapakṣayoḥ bhāvābhāvau parasparamākṣipato'ntarbhavataḥ bhinnarūpāṇāmapyarthānāmekavākyāntarbhāvadarśanāt| nanu ca niyamavantāvapi bhāvābhāvau kevalāveva, tayoḥ parasparākṣepe kevalayorapi tatprasaṅga ityata āha-“niyamavantau ca” sāvadhāraṇavākyapratipāditau “na kevalau” kintu sahitāveva| kutaḥ ?| “niyamasya” sāvadhāraṇasya vākyasya “ubhayarūpatvāt” bhāvābhāvapratipādanātmakatvāt|
tadevaṁ sāvadhāraṇena vākyena naiva kevalo'nvayo vyatireko vā'bhidhīyate| tadantarbhāvāttu dvitīyagatiḥ kintu parasparāntarbhūtāveva sahitāvekena vākyenābhidhīyete iti pratipādyopasaṁharannāha-“tasmāt” tatraiva sapakṣa eva bhāva ityanena vākyena na sapakṣe bhāva evocyate| kiṁ tarhi ?| asapakṣe'bhāvo'pi, tathā cetareṇāpyasapakṣe'bhāva eveti vacanena nābhāva eva kevala ucyate kintu sapakṣe bhāvo'pi, yena kevalavacanena bhāvo'bhāvo vā tadātmakatayā dvitīyamākṣiped yato'nayoḥ pṛthagvacanaṁ na syāt| tasmād yadā'nvayavyatirekau bhavābhāvāvabhipretau tadā tau bhinnarūpāveveti kathaṁ tayoḥ na pṛthaktvam ?| atha niyamavatā vākyenābhihitau tadaikavākyādevobhayagateḥ pṛthagvacanaṁ na karttavyameva| tattu kṛtaṁ nāpratipannapratipattaye kintu prayoganiyamārthamityuktametaditi|
syānmatam-yathā'nvayavyatirekau bhāvābhāvalakṣaṇau na parasparātmakau tataśca tayoḥ parasparato rūpāntaratvam, evaṁ paropalakṣaṇaśāstrapratipāditāt trailakṣaṇyād bhidyata eva jñānam, na tatrāntarbhatam, tato rūpāntaraṁ bhaviṣyatītyata āha- “naivam”, yathā'nvayavyatirekau bhāvābhāvalakṣaṇau parasparamanantarbhūtau, na tathā jñānaṁ paropalakṣaṇaśāstrapratipādite trailakṣaṇye'nantarbhūtam| kutaḥ ?| “paropalakṣaṇāt” -pare upalakṣyante upalakṣaṇa(ṇaṁ) trairūpyaviṣayāṁ pratītiṁ kāryante yena śāstreṇa tato yat trailakṣaṇyaṁ pratīyate āgṛhītajñānaṁ tasmādavyatirekādāgṛhītajñāne trailakṣaṇye'ntarbhāvāditi yāvat, “iti” tasmānna lakṣaṇāntaraṁ trairūpyāditi| tadayamatra samudāyārthaḥ- yadi jñātatvaṁ jñānaśabdapravṛttinimittaṁ uktena prakāreṇa jñānamevocyate tadā talliṁgasyānātmabhūtamiti na tallakṣaṇam| athāvi(pi) jñānāpekṣaḥ karmmabhāvo jñātatvamucyate tadā'pi jñeyasattāvyavasthāyā jñānasattānibandhanatvāt trairūpyavyavasthaiva tatsattāvyavasthāpakaṁ jñānamākṣipati| tatastadapekṣo'pi karmmabhāvo'nuktasiddha iti na tadvacanaṁ pṛthakkarttavyam| tathā paropalakṣaṇārthaśāstrapratipāditāgṛhītajñānāt trailakṣaṇyādavyatirekāditi|
tadevamabādhitaviṣayatvādikaṁ rūpatrayaṁ nirākṛtya nigamayannāha- “tasmānna hetuḥ ṣaḍlakṣaṇaḥ|” kiṁ tarhi ?| trailakṣaṇya eveti|
imaṁ kṣatāśeṣakutarkamārgaṁ,
munīśarāddhāntanayapradīpam|
vitatya puṇyaṁ yadupārjitaṁ tat,
parāṁ viśuddhiṁ jagato vidheyāt||
hetubinduṭīkā samāptā|
.............................................................
.............................................................
mā yatata imā yā tadrūpā vala (?) tribhuvanasya hitāya śasvat|
narasya setoḥ do.......tathāgatamatasya nivodhayitrī||2||
........75 māgra(rgga)sira vādi 7 ravau| maṁgalaṁ mahāśrīḥ||
na gurorupadeśamagrahīt bubudhe vastu tato.............dhīḥ|
yatate sma na tasya vṛddhaye na parispanditumapyapārayat ||[1||]||
jīvātmakaṁ cāndramasaṁ ca tejaḥ kṛtāspadaṁ tasya tai .......t|
tadeva śaktā.....thā paratra citrā hi viśvaprakṛti.....nāḥ||2||
he ! rohiṇīramaṇa ! sarvakalāniketa !
tārāpate ! rajaninātha ! sudhānidhāna!|
kādambarīrasaguṇeṣu ni.........va-
mātmānamarpitaśarīramanusmarendoḥ||3||
śrībrahmāṇagacche paṁ. abhayakumārasya
hetubindutarkaḥ||
Links:
[1] http://dsbc.uwest.edu/node/7724
[2] http://dsbc.uwest.edu/node/6171
[3] http://dsbc.uwest.edu/node/6172
[4] http://dsbc.uwest.edu/node/6173
[5] http://dsbc.uwest.edu/node/6174
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.145.83.240 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập