The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Nếu chuyên cần tinh tấn thì không có việc chi là khó. Ví như dòng nước nhỏ mà chảy mãi thì cũng làm mòn được hòn đá.Kinh Lời dạy cuối cùng
Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Như đá tảng kiên cố, không gió nào lay động, cũng vậy, giữa khen chê, người trí không dao động.Kinh Pháp cú (Kệ số 81)
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Nếu người có lỗi mà tự biết sai lầm, bỏ dữ làm lành thì tội tự tiêu diệt, như bệnh toát ra mồ hôi, dần dần được thuyên giảm.Kinh Bốn mươi hai chương
Giặc phiền não thường luôn rình rập giết hại người, độc hại hơn kẻ oán thù. Sao còn ham ngủ mà chẳng chịu tỉnh thức?Kinh Lời dạy cuối cùng
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Như bông hoa tươi đẹp, có sắc nhưng không hương. Cũng vậy, lời khéo nói, không làm, không kết quả.Kinh Pháp cú (Kệ số 51)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Divyāvadānam »»
|| divyāvadānam ||
om namaḥ śrīsarvabuddhabodhisattvebhyaḥ |
1 koṭikarṇāvadānam |
buddho bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme | asmāt parāntake vāsavagrāme balaseno nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatramānītam | sa tayā sārdhaṁ krīḍati ramate paricārayati | so'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnāyācate ārāmadevatāṁ vanadevatāṁ śṛṅgāṭakadevatāṁ balipratigrāhikāṁ devatām | sahajāṁ sahadharmikāṁ nityānubaddhāmapi devatāmāyācate | asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraśceti | tacca naivam | yadyevamabhaviṣyat, ekaikasya putrasahasramabhaviṣyat tadyathā rājñaścakravartinaḥ | api tu trayāṇāṁ sthānānāṁ saṁmukhībhāvāt putrā jāyante duhitaraśca | katameṣāṁ trayāṇām ? mātāpitarau raktau bhavataḥ saṁnipatitau, mātā kalyā bhavati ṛtumatī, gandharvaḥ pratyupasthito bhavati | eṣāṁ trayāṇāṁ sthānānāṁ saṁmukhībhāvāt putrā jāyante duhitaraśca | sa caivamāyācanaparastiṣṭhati ||
anyatamaśca sattvaścaramabhavikaśca hitaiṣī gṛhītamokṣamārgāntonmukho na nirvāṇe bahirmukhaḥ saṁsārādanarthikaḥ sarvabhavagativyupapattiparāṅmukho'ntimadehadhārī anyatamāt sattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāntaḥ | pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme | katame pañca ? raktaṁ puruṣaṁ jānāti, viraktaṁ jānāti | kālaṁ jānāti, ṛutuṁ jānāti | garbhamavakrāntaṁ jānāti | yasya sakāśād garbhamavakrāmati taṁ jānāti | dārakaṁ jānāti dārikāṁ jānāti | saceddārako bhavati, dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati | saceddārikā bhavati, vāmaṁ kukṣiṁ niśritya tiṣṭhati | sā āttamanāttamanāḥ svāmina ārocayati-diṣṭayā āryaputra vardhasva | āpannasattvāsmi saṁvṛttā | yathā ca me dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati, niyataṁ dārako bhaviṣyati | so'pi āttamanāttamanā udānaṁ udānayati-apyevāhaṁ cirakālābhilaṣitaṁ putramukhaṁ paśyeyam | jāto me syānnāvajātaḥ | kṛtyāni me kurvīta | bhṛtaḥ pratibibhṛyāt | dāyādyaṁ pratipadyeta | kulavaṁśo me cirasthitiko bhaviṣyati | asmākaṁ cāpyatītakālagatānāmalpaṁ vā prabhūtaṁ vā dānāni dattvā puṇyāni kṛtvā dakṣiṇāmādeśayiṣyati- idaṁ tayoryatratatropapannayorgacchatoranugacchatviti | āpannasattvāṁ ca tāṁ viditvā upariprāsādatalagatāmayantritāṁ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārairnātitiktairnātyamlairnātilavaṇairnātimadhurairnātikaṭukairnātikaṣāyaistiktā-mlalavaṇamadhurakaṭukaṣāyavivarjitairāhauraḥ, hārārdhahāravibhūṣitagātrīṁ apsarasamiva nandanavanavicāriṇīṁ mañcānmañcaṁ pīṭhātpīṭhama(na)vatarantīmupa(madha?)rimāṁ bhūmim | na cāsyā amanojñaśabdaśravaṇaṁ yāvadeva garbhasya paripākāya | sā aṣṭānāṁ vā navānāṁ vā māsānāmatyayāt prasūtā | dārako jātaḥ | abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇaviśālalalāṭaḥ saṁgatabhrūruttuṅganāso ratnapratyuptikayā karṇikayā āmuktayālaṁkṛtaḥ | balasenena gṛhapatinā ratnaparīkṣakā āhūyoktāḥ | bhavantaḥ, ratnānāṁ mūlyaṁ kuruta iti | na śakyate ratnānāṁ mūlyaṁ kartumiti | dharmatā yasya na śakyate mūlyaṁ kartuṁ tasya koṭimūlyaṁ kriyate | te kathayanti-gṛhapate, asya ratnasya koṭirmūlyamiti | tasya jñātayaḥ saṁgamya samāgamya trīṇi saptakāni ekaviṁśatidivasāni vistareṇa jātasya jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpayanti- kiṁ bhavatu dārakasya nāmeti | ayaṁ dārakaḥ koṭimūlyayā ratnapratyuptikayā āmuktayā jātaḥ, śravaṇeṣu ca nakṣatreṣu | bhavatu dārakasya śroṇaḥ koṭikarṇa iti nāma | yasminneva divase śroṇaḥ koṭikarṇo jātaḥ, tasminneva divase balasenasya gṛhapaterdvau preṣyadārakau jātau | tenaikasya dāsaka iti nāmadheyaṁ vyavasthāpitam, aparasya pālaka iti | śroṇaḥ koṭikarṇo'ṣṭābhyo dhātrībhyo'nupradatto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyām | so'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣaiḥ | āśu vardhate hradasthamiva paṅkajam ||
sa yadā mahān saṁvṛttastadā lipyāṁ upanyastaḥ, saṁkhyāyāṁ gaṇanāyāṁ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṁ ratnaparīkṣāyām | so'ṣṭāsu parīkṣāsūddhaṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ saṁvṛttaḥ | tasya pitrā trīṇi vāsagṛhāṇi māpitāni haimantikaṁ graiṣmikaṁ vārṣikam | trīṇi udyānāni māpitāni haimantikaṁ graiṣmikaṁ vārṣikam | trīṇi antaḥpurāṇi pratyupasthāpitāni jyeṣṭhakaṁ madhyamaṁ kanīyasam | sa upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati | balaseno gṛhapatirnityameva kṛṣikarmānte udyuktaḥ | sa koṭikarṇastaṁ pitaraṁ paśyati nityaṁ kṛṣikarmānte udyuktam | sa kathayati- tāta, kasyārthe tvaṁ nityameva kṛṣikarmānte udyuktaḥ ? sa kathayati-putra, yathā tvamupariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramasi paricārayasi, yadyahamapi evameva krīḍeyaṁ rameyaṁ paricārayeyam, nacirādevāsmākaṁ bhogāstanutvaṁ parikṣayaṁ paryādāyaṁ gaccheyuḥ | sa saṁlakṣayati- mamaivārthaṁ codanā kriyate | sa kathayati-tāta yadyevam, gacchāmi, mahāsamudramavatarāmi | pitā kathayati- putra tāvantaṁ me ratnajātamasti | yadi tvaṁ tilataṇḍulakolakulatthanyāyena ratnāni paribhokṣyase, tathāpi me ratnānāṁ parikṣayo na syāt | sa kathayati- tāta anujānīhi mām, paṇyamādāya mahāsamudramavatarāmīti | balasenena tasyāvaśyaṁ nirbandhaṁ jñātvānujñātaḥ | balasenena gṛhapatinā vāsavagrāmake ghaṇṭāvaghoṣaṇaṁ kṛtam-yo yuṣmākamutsahate śroṇena koṭikarṇena sārthavāhena sārdhamaśuklenātarapaṇyena mahāsamudramavatartum, sa mahāsamudragamanīyaṁ paṇyaṁ samudānayatu | pañcabhirvaṇikśatairmahāsamudragamanīyaṁ paṇyaṁ samudānītam | balaseno nāma gṛhapatiḥ saṁlakṣayatikīdṛśena yānena śroṇaḥ koṭikarṇo yāsyati? sa saṁlakṣayati-saced hastibhiḥ, hastinaḥ sukumārā durbharāśca, aśvā api sukumārā durbharāśca, gardabhāḥ smṛtimantaḥ sukumārāśca | gardabhayānena gacchatviti | sa pitrā āhūyoktaḥ- putra na tvayā sārthasya purastād gantavyam, nāpi pṛṣṭhataḥ | yadi balavāṁścauro bhavati, sārthasya purastānnipatati | durbalo bhavati, pṛṣṭhato nipatati | tvayā sārthasya madhye gantavyam | na ca te sārthavāhe hate sārtho vaktavyaḥ | dāsakapālakāvapi uktau-putrau, yuvābhyāṁ na kenacit prakāreṇa śroṇaḥ koṭikarṇo moktavya iti ||
athāpareṇa samayena śroṇaḥ koṭikarṇaḥ kṛtakautukamaṅgalasvastyayano mātuḥ sakāśamupasaṁkramya pādayornipatya kathayati-amba gacchāmi, avalokitā bhava, mahāsamudramavatarāmi | sā ruditumārabdhā | sa kathayati-amba kasmād rodasi | mātā sāśrudurdinavadanā kathayati-putra, kadācidahaṁ putrakaṁ punarapi jīvantaṁ drakṣyāmīti | sa saṁlakṣayati- ahaṁ maṅgalaiḥ saṁprasthitaḥ | iyamīdṛśamamaṅgalamabhidhatte | sa ruṣitaḥ kathayati-amba, ahaṁ kṛtakautūhalamaṅgalasvastyayano mahāsamudraṁ saṁprasthitaḥ | tvaṁ cedṛśānyamaṅgalāni karoṣi | apāyān kiṁ na paśyasīti | sā kathayati-putra, kharaṁ te vākkarma niścāritam | atyayamatyayato deśaya | apyevaitat karma tanutvaṁ parikṣayaṁ paryādānaṁ gacchet | sā tenātyayamatyayato kṣamāpitā | atha śroṇaḥ koṭikarṇaḥ kṛtakautūhalamaṅgalasvastyayanaḥ śakaṭairbhārairmoṭaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ prabhūtaṁ samudragamanīyaṁ paṇyamāropya mahāsamudraṁ saṁprasthitaḥ | so'nupūrveṇa grāmanagaranigamapallipattaneṣu cañcūryamāṇo mahāsamudrataṭamanuprāptaḥ | nipuṇataḥ sāmudraṁ yānapātraṁ pratipādya mahāsamudramavatīrṇo dhanahārakaḥ | so'nuguṇena vāyunā ratnadvīpamanuprāptaḥ | tena tatropaparīkṣyopaparīkṣya ratnānāṁ tad vahanaṁ pūritam tadyathā tilataṇḍulakolakulatthānām | so'nuguṇena vāyunā saṁsiddhayānapātro jambudvīpamanuprāptaḥ | sa sārthastasminneva samudratīre āvāsitaḥ | asau śroṇaḥ koṭikarṇo'pi sārthavāho dāsakapālakāvādāya sārthamadhyādekānte'pakramya āyaṁ vyayaṁ ca tulayitumārabdhaḥ | paścāt tenāsau dāsako'bhihitaḥ- dāsaka, paśya sārthaḥ kiṁ karotīti | sa gataḥ | yāvat paśyati sthorāṁ lardayantaṁ sārtham | so'pi sthorāṁ lardayitumārabdhaḥ | dāsakaḥ saṁlakṣayati- pālakaḥ sārthavāhaṁ śabdāpayiṣyati | pālako'pi saṁlakṣayati- dāsakaḥ sārthavāhaṁ śabdāpayiṣyatīti | sa sārthaḥ sarātrimeva sthorāṁ lardayitvā saṁprasthitaḥ | so'pi gāḍhanidrāvaṣṭabdhaḥ śayitaḥ | sa sārthastāvad gato yāvatprabhātam | te kathayanti-bhavantaḥ, kka sārthavāhaḥ? purastād gacchati | purastād gatvā pṛcchanti-kka sārthavāhaḥ? pṛṣṭhata āgacchati| pṛṣṭhato gatvā pṛcchanti-kka sārthavāhaḥ? madhye gacchati | madhye gatvā pṛcchanti | yāvat tatrāpi nāsti | dāsakaḥ kathayati-mama buddhirutpannā-pālakaḥ sārthavāhaṁ śabdāpayiṣyati | pālako'pi kathayati-mama buddhirutpannā-dāsakaḥ sārthavāhaṁ śabdāpayiṣyati | bhavantaḥ, na śobhanaṁ kṛtaṁ yadasmābhiḥ sārthavāhaśchoritaḥ | āgacchata, nivartāmaḥ | te kathayanti-bhavantaḥ, yadi vayaṁ nivartiṣyāmaḥ, sarva evānayena vyasanamāpatsyāmaḥ | āgacchata, kriyākāraṁ tāvat kurmaḥ-tāvanna kenacicchroṇasya koṭikarṇasya mātāpitṛbhyāmārocayitavyaṁ yāvad bhāṇḍaṁ pratiśāmitaṁ bhavati | te kriyākāraṁ kṛtvā gatāḥ | śroṇasya koṭikarṇasya mātāpitṛbhyāṁ śrutam-śroṇaḥ koṭikarṇo'bhyāgata iti | tau pratyudgatau | kka sārthavāhaḥ ? madhye āgacchati | madhye gatvā pṛcchataḥ- kka sārthavāha iti | te kathayanti-pṛṣṭhata āgacchati | pṛṣṭhato gatvā pṛcchataḥ-kka sārthavāhaḥ? purastād gacchatīti | taistāvadākulīkṛtau yāvad bhāṇḍaṁ pratiśāmitam | paścāt te kathayanti-amba vismṛto'smābhiḥ sārthavāha iti | tābhyāmeka āgatya kathayati- ayaṁ śroṇaḥ koṭikarṇo'bhyāgata iti | tasya tāvabhisāraṁ dattvā pratyadgatau na paśyataḥ | apara āgatya kathayati- amba, diṣṭyā vardhasva, ayaṁ śroṇaḥ koṭikarṇo'bhyāgata iti | tasya tāvabhisāraṁ dattvā pratyudgatau na paśyataḥ | tau na kasyacit punarapi śraddadhātumārabdhau | tābhyāmudyāneṣu svakasabhādevakuleṣu chatrāṇi vyajanāni kalaśāni upānahāni cākṣarāṇi abhilikhitāni dattāni sthāpitāni- yadi tāvacchroṇaḥ koṭikarṇo jīvati, laghu āgamaya, kṣipramāgamaya | atha cyutaḥ kālagataḥ, tasyaiva gatyupapattisthānāt sthānāntaraviśeṣatāyai | tau śokena rudantāvandhībhūtau ||
śroṇaḥ koṭikarṇaḥ sārthavāho'pi sūryāṁśubhiḥ spṛṣṭa ātāpitaḥ prativibuddho yāvat sārthaṁ na paśyati nānyatra gardabhayānameva | sa taṁ gardabhayānamabhiruhya saṁprasthitaḥ | rātrau ca vātena pravāyatā vālukayā mārgo vyapoḍhaḥ pithitaḥ | te ca gardabhāḥ smṛtimanto gandhamāghrāyāghrāya śanairmandamandaṁ saṁprasthitāḥ | sārthavāhaḥ saṁlakṣayati-kasmādete śanairmandamandaṁ gacchantīti kṛtvā pratodayaṣṭyā tāḍitāḥ | te saṁbhrāntā ākulībhūtāḥ smṛtibhraṣṭā unmārgeṇa saṁprasthitāḥ, yāvadanyatamāśāṭavīṁ praviṣṭāḥ | te tṛṣārtā vihvalavadanā jihvāṁ nirnāmayya gacchanti | tān dṛṣṭvā tasya kāruṇyamutpannam | sa saṁlakṣayati-yadi etān notsrakṣyāmi, anayena vyasanamāpatsye | ko'sau nirghṛṇahṛdayastyaktaparalokaśca ya eṣāṁ pratodayaṣṭiṁ kāye nipātayiṣyati ? tena ta utsṛṣṭāḥ-adyāgreṇa acchinnāgrāṇi tṛṇāni bhakṣayata anavamarditāni, pānīyāni pibata anāvilāni, caturdiśaṁ ca śītalā vāyavo vāntviti | sa tānutsṛjya padbhyāṁ saṁprasthitaḥ | yāvat paśyati āyasaṁ nagaramuccaṁ ca pragṛhītaṁ ca | tatra dvāre puruṣastiṣṭhati kālo raudraścaṇḍo lohitākṣa udviddhapiṇḍo lohalaguḍavyagrahastaḥ | sa tasya sakāśamupasaṁkrāntaḥ | upasaṁkramya taṁ puruṣaṁ pṛcchati-asti atra bhoḥ puruṣa pānīyamiti | sa tūṣṇīṁ vyavasthitaḥ | bhūyastena pṛṣṭaḥ-astyatra nagare pānīyamiti | bhūyo'pi sa tūṣṇīṁ vyavasthitaḥ | tena sārthavāhena tatra praviśya pānīyaṁ pānīyam iti śabdo niścāritaḥ | yāvat pañcamātraiḥ pretasahasrairdagdhasthūṇāsadṛśairasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṁnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ śroṇaḥ koṭikarṇaḥ | te kathayanti-sārthavāha kāruṇikastvam | asmākaṁ tṛṣārtānāṁ pānīyamanuprayaccha | sa kathayati-bhavantaḥ, ahamapi pānīyameva mṛgayāmi | kuto'haṁ yuṣmākaṁ pānīyamanuprayacchāmīti ? te kathayanti-sārthavāha, pretanagaramidam, kuto'tra pānīyam ? adyāsmābhirdvādaśabhirvarṣaistvatsakāśātpānīyaṁ pānīyamiti śabdaḥ śrutaḥ | sa kathayati- ke yūyaṁ bhavantaḥ, kena vā karmaṇā ihopapannāḥ ? śroṇa duṣkuhakā jāmbūdvīpakā manuṣyāḥ | nābhiśraddadhāsyasi | ahaṁ bhavantaḥ pratyakṣadarśī, kasmānnābhiśraddadhāsye ? te gāthāṁ bhāṣante-
ākrośakā roṣakā vayaṁ matsariṇaḥ kuṭukuñcakā vayam |
dānaṁ ca na dattamaṇvapi yena vayaṁ pitṛlokamāgatāḥ ||1||
śroṇa gaccha, puṇyamaheśākhyastvam | asti kaścit tvayā dṛṣṭaḥ pretanagaraṁ praviṣṭaḥ svastikṣemābhyāṁ nirgacchan ? sa saṁprasthitaḥ yāvat tenāsau puruṣo dṛṣṭaḥ | tenoktaḥ-bhadramukha, aho bata tvayā mamārocitaṁ syāt yathedaṁ pretanagaramiti, nāhamatra praviṣṭaḥ syām | sa tenoktaḥ-śroṇa gaccha, puṇyamaheśākhyastvam, yena tvaṁ pretanagaraṁ praviśya svastikṣemābhyāṁ nirgataḥ | sa saṁprasthitaḥ | yāvadaparaṁ paśyati āyasaṁ nagaramuccaṁ ca pragṛhītaṁ ca | tatrāpi dvāre puruṣastiṣṭhati kālaścaṇḍo lohitākṣa udviddhapiṇḍo lohalaguḍavyagrahastaḥ | sa tasya sakāśamupasaṁkrāntaḥ | upasaṁkramyaivamāha-bhoḥ puruṣa, asti atra nagare pānīyam ? sa tūṣṇīṁ vyavasthitaḥ | bhūyastena pṛṣṭaḥ- bhoḥ puruṣaḥ, asti atra nagare pānīyam ? sa tūṣṇīṁ vyavasthitaḥ | tena tatra praviśya pānīyaṁ pānīyam iti śabdaḥ kṛtaḥ | anekaiḥ pretasahasrairdagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṁnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ | śroṇa kāruṇikastvam | asmākaṁ tṛṣārtānāṁ pānīyamanuprayaccha | sa kathayati-ahamapi bhavantaḥ pānīyameva mṛgayāmi | kuto'haṁ yuṣmākaṁ pānīyaṁ dadāmīti ? te kathayanti- śroṇa, pretanagaramidam | kuto'tra pānīyam ? adyāsmābhirdvādaśabhirvarṣaistvatsakāśāt pānīyaṁ pānīyamiti śabdaḥ śrutaḥ | sa cāha-ke yūyaṁ bhavantaḥ, kena vā karmaṇā ihopapannāḥ ? ta ūcuḥ-śroṇa, duṣkuhakā jāmbudvīpakā manuṣyāḥ | nābhiśraddadhāsyasi | sa cāha-ahaṁ bhavantaḥ pratyakṣadarśī | kasmānnābhiśraddadhāsye ? te gāthāṁ bhāṣante -
ārogyamadena mattakā ye dhanabhogamadena mattakāḥ |
dānaṁ ca na dattamaṇvapi yena vayaṁ pitṛlokamāgatāḥ ||2||
śroṇa gaccha, puṇyakarmā tvam | asti kaścit tvayā dṛṣṭaḥ śrutaḥ sa pretanagaraṁ praviśya svastikṣemābhyāṁ jīvannirgacchan ? sa saṁprasthitaḥ | yāvat tenāsau puruṣo dṛṣṭaḥ | sa tenoktaḥ-bhadramukha, aho bata yadi tvayā mamārocitaṁ syād yathedaṁ pretanagaramiti, naivāhamatra praviṣṭaḥ syām | sa kathayati-śroṇa gaccha, puṇyamaheśākhyastvam | asti kaścit tvayā dṛṣṭaḥ śruto vā pretanagaraṁ praviśya svastikṣemābhyāṁ jīvan nirgacchan ? sa saṁprasthitaḥ | yāvat paśyati sūryasyāstagamanakāle vimānam, catasro'psarasaḥ abhirūpāḥ prāsādikā darśanīyāḥ | ekaḥ puruṣo'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanastābhiḥ sārdhaṁ krīḍati ramate paricārayati | sa tairdūrata eva dṛṣṭaḥ | te taṁ pratyavabhāṣitumārabdhāḥ | svāgataṁ śroṇa, māsi tṛṣito bubhukṣito vā ? sa saṁlakṣayati-nūnaṁ devo'yaṁ vā nāgo vā yakṣo vā bhaviṣyati | āha ca-ārya tṛṣito'smi, bubhukṣito'smi | sa taiḥ snāpito bhojitaḥ | sa tasmin vimāne tāvat sthito yāvat sūryasyābhyudgamanakālasamayaḥ | sa tenoktaḥ- śroṇa avatarasva, ādīnavo'tra bhaviṣyati | so'vatīrya ekānte vyavasthitaḥ | tataḥ paścāt sūryasyābhyudgamanakālasamaye tadvimānamantarhitam| tā api apsaraso'ntarhitāśca| catvāraḥ śyāmaśabalāḥ kurkurāḥ prādurbhūtāḥ | taistaṁ puruṣamavamūrdhakaṁ pātayitvā tāvat pṛṣṭhavaṁśānutpāṭyotpāṭya bhakṣito yāvat sūryasyāstagamanakālasamayaḥ | tataḥ paścāt punarapi tadvimānaṁ prādurbhūtam, tā apsarasaḥ prādurbhūtāḥ | sa ca puruṣastābhiḥ sārdhaṁ krīḍati ramate paricārayati | sa teṣāṁ sakāśamupasaṁkramya kathayati- ke yūyam, kena ca karmaṇā ihopapannāḥ ? te procuḥ -śroṇa duṣkuhakā jāmbūdvīpakā manuṣyāḥ | nābhiśraddadhāsyasi | sa cāha- ahaṁ pratyakṣadarśī, kathaṁ nābhiśraddadhāsye ? śroṇa, ahaṁ vāsavagrāmake aurabhraka āsīt | urabhrān praghātya praghātya māṁsaṁ vikrīya jīvikāṁ kalpayāmi | āryaśca mahākātyāyano mamānukampayā āgatya kathayati- bhadramukha, aniṣṭo'sya karmaṇaḥ phalavipākaḥ | virama tvamasmāt pāpakādasaddharmāt | nāhaṁ tasya vacanena viramāmi | bhūyo bhūyaḥ sa māṁ vicchandayati-bhadramukha, aniṣṭo'sya karmaṇo phalavipākaḥ | virama tvamasmāt pāpakādasaddharmāt | tathāpi ahaṁ na prativiramāmi | sa māṁ pṛcchati-bhadramukha, kiṁ tvametānurabhrān divā praghātayasi āhosvidū rātrau? mayoktaḥ- ārya divā, praghātayāmīti| sa kathayati-bhadramukha, rātrau śīlasamādānaṁ kiṁ na gṛhṇāsi | mayā tasyāntikād rātrau śīlasamādānaṁ gṛhītam | yattad rātrau śīlasamādānaṁ gṛhītam, tasya karmaṇo vipākena rātrāvevaṁvidhaṁ divyaṁ sukhaṁ pratyanubhavāmi | yanmayā divā urabhrāḥ praghātitāḥ, tasya karmaṇo vipākena divā evaṁvidhaṁ duḥkhaṁ pratyanubhavāmi | gāthāṁ ca bhāṣate-
divasaṁ paraprāṇapīḍako rātrau śīlaguṇaiḥ samanvitaḥ |
tasyaitatkarmaṇaḥ phalaṁ hyanubhavāmi kalyāṇapāpakam ||3||
śroṇa, gamiṣyasi tvaṁ vāsavagrāmakam ? gamiṣyāmi | tatra mama putraḥ prativasati | sa urabhrān praghātya praghātya jīvikāṁ kalpayati | sa tvayā vaktavyaḥ-dṛṣṭasye mayā pitā | kathayati-aniṣṭo'sya karmaṇaḥ phalavipākaḥ | viramāsmāt pāpakādasaddharmāt | bhoḥ puruṣa, tvamevaṁ kathayasi-duṣkuhakā jāmbudvīpakā manuṣyā iti | nābhiśraddadhāsyati | śroṇa, yadi na śraddadhāsyati, vaktavyastava pitā kathayati-asti sūnādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ | tamuddhṛtyātmānaṁ samyaksukhena prīṇaya | āryaṁ ca mahākātyāyanaṁ kālena kālaṁ piṇḍakena pratipādaya, asmākaṁ ca nāmnā dakṣiṇāmādeśaya | apyevaitat karma tanutvaṁ parikṣayaṁ paryādānaṁ gacchet | sa saṁprasthitaḥ | yāvat sūryasyābhyudgamanakālasamaye paśyati aparaṁ vimānam | tatra ekā apsarā abhirūpā darśanīyā prāsādikā, ekaśca puruṣa abhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanastayā sārdhaṁ krīḍati ramate paricārayati | sa taṁ dūrata eva dṛṣṭvā pratyavabhāṣitumārabdhaḥ | svāgataṁ śroṇa, mā tṛṣito'si, mā bubhukṣito'si vā? sa saṁlakṣayati-nūnamayaṁ devo vā nāgo vā yakṣo vā bhaviṣyati | sa kathayati- tṛṣito'smi bubhukṣitaśca | sa tena snāpito bhojitaḥ | sa tasmin vimāne tāvat sthitaḥ yāvat sūryasyāstaṁgamanakālasamayaḥ | sa tenoktaḥ- avatarasva, ādīnavo'tra bhaviṣyati | sa dṛṣṭādīnavo'vatīrya ekānte'vasthitaḥ | tataḥ paścāt sūryasyāstagamanakālasamaye tadvimānamantarhitam | sāpi apsarā antarhitā | mahatī śatapadī prādurbhūtā | tayā tasya puruṣasya kāyena kāyaṁ saptakṛtvo veṣṭayitvā tāvaduparimastiṣkaṁ bhakṣayantī sthitā, yāvat sa eva sūryasyābhyudgamanakālasamayaḥ | tataḥ paścāt punarapi tadvimānaṁ prādurbhūtam | sāpi apsarāḥ prādurbhūtā | sa ca puruṣo'bhirūpo darśanīyaḥ prāsādikastayā sārdhaṁ krīḍati ramate paricārayati | sa tamupasaṁkramya pṛcchati-ko bhavān, kena karmaṇā ihopapannaḥ ? sa evamāha-śroṇa, duṣkuhakā jāmbūdvīpakā manuṣyāḥ, nābhiśraddadhāsyasi | sa kathayati-ahaṁ pratyakṣadarśī, kasmānnābhiśraddadhāsye? sa kathayati-yadi evam, ahaṁ vāsavagrāmake brāhmaṇa āsīt pāradārikaḥ | āryaśca mahākātyāyano mamānukampayā āgatya kathayati- bhadramukha, aniṣṭo'sya karmaṇaḥ phalavipākaḥ | virama tvamasmāt pāpakādasaddharmāt | tasya vacanādahaṁ na prativiramāmi | bhūyo bhūyaḥ sa māṁ vicchandayati | tathaivāhaṁ tasmāt pāpakādasaddharmānna prativiramāmi | sa māṁ pṛcchati-bhadramukha, paradārān kiṁ tvaṁ divā gacchasi, āhosvid rātrau? sa mayābhihitaḥ- ārya rātrau | sa kathayati - bhadramukha, divā kiṁ na śīlasamādānaṁ gṛhṇāsi ? mayā tasyāntike divā śīlasamādānaṁ gṛhītam | yattanmayā āryasya kātyāyanasyāntikād divā śīlasamādānaṁ gṛhītam, tasya karmaṇo vipākena divā evaṁvidhaṁ divyasukhaṁ pratyanubhavāmi | yattadrātrau paradārābhigamanaṁ kṛtam, tasya karmaṇo vipākena rātrāvevaṁvidhaṁ duḥkhaṁ pratyanubhavāmi | gāthāṁ ca bhāṣate-
rātrau paradāramūrcchito divasaṁ śīlaguṇaiḥ samanvitaḥ |
tasyaitat karmaṇaḥ phalaṁ hyanubhavāmi kalyāṇapāpakam ||4||
śroṇa, gamiṣyasi tvaṁ vāsavagrāmakam | tatra mama putro brāhmaṇaḥ pāradārikaḥ | sa vaktavyaḥ-dṛṣṭaste mayā pitā | sa kathayati-aniṣṭo'sya karmaṇaḥ phalavipākaḥ | viramāsmāt pāpakādasaddharmāt | bhoḥ puruṣa, tvamevaṁ kathayasi-duṣkuhakā jāmbudvīpakā manuṣyā iti | etanme kaḥ śraddadhāsyati ? śroṇa yanna śraddadhāsyati, vaktavyaḥ-tava pitrā agniṣṭomasyādhastāt suvarṇakalaśaḥ pūrayitvā sthāpitaḥ | tamuddhṛtyātmānaṁ samyaksukhena prīṇaya | āryaṁ ca mahākātyāyanaṁ kālena kālaṁ piṇḍakena pratipādaya | asmākaṁ ca nāmnā dakṣiṇāṁ deśaya | apyevaitat karma tanutvaṁ parikṣayaṁ paryādānaṁ gacchet | sa saṁprasthitaḥ | yāvat paśyati vimānam | tatraikā strī abhirūpā darśanīyā prāsādikā aṅgadakuṇḍalavicitramālyābharaṇānulepanā | tasyāścaturṣu paryaṅkapādakeṣu catvāraḥ pretā baddhāstiṣṭhanti | sā taṁ dūrata eva dṛṣṭvā pratyavabhāṣitumārabdhā- śroṇa, svāgatam | mā tṛṣito'si mā bubhukṣito'si vā ? sa saṁlakṣayati-nūnaṁ devīyaṁ vā nāgī vā yakṣī vā bhaviṣyati | sa kathayati-ārye, tṛṣito'smi bubhukṣito'smi | tayāsāvudvartitaḥ snāpita āhāro dattaḥ | uktaṁ ca - śroṇa, yadi ete kiṁcinmṛgayanti, mā dāsyasīti uktvā teṣāṁ sattvānāṁ karmasvakaṭāṁ pratyakṣīkartukāmā vimānaṁ praviśyāvasthitā | te mṛgayitumārabdhāḥ-śroṇa kāruṇikastvam | bubhukṣitā vayam | asmākamanuprayaccha | tenaikasya kṣiptam-busaplāvī prādurbhūtā | aparasya kṣiptam- ayoguḍaṁ bhakṣayitumārabdhaḥ | aparasya kṣiptam-svamāṁsaṁ bhakṣayitumārabdhaḥ -aparasya kṣiptam-pūyaśoṇitaṁ prādurbhūtam | sā visragandhena nirgatā | śroṇa nivāritastvaṁ mayā | kasmāt tvayaiṣāṁ dattam ? kiṁ mama kāruṇikayā ? tvameva kāruṇikataraḥ | sa kathayati-bhagini, tavaite ke bhavanti ? sā kathayati- ayaṁ me svāmī, ayaṁ me putraḥ, iyaṁ me snuṣā, iyaṁ me dāsī | sa āha-ke yūyam,kena vā karmaṇā ihopapannāḥ ? tayoktam- śroṇa, duṣkuhakā jāmbudvīpakā manuṣyā iti nābhiśraddadhāsyasi | ahaṁ pratyakṣadarśī kasmānnābhiśraddadhāsye ? sā kathayati-ahaṁ vāsavagrāmake brāhmaṇī āsīt | mayā nakṣatrarātryāṁ pratyupasthitāyāṁ praṇītamāhāraṁ sajjīkṛtam | āryamahākātyāyano mamānukampayā vāsavagrāmake piṇḍāya prāvikṣat | sa mayā dṛṣṭaḥ kāyaprāsādikaścittaprāsādikaḥ | cittamabhiprasannaṁ dṛṣṭvā sa mayā prasādajātayā piṇḍakena pratipāditaḥ | tasyā mama buddhirutpannā-svāminamanumodayāmi, prāmodyamutpādayiṣyatīti | sa snātvā āgataḥ | mayoktam-āryaputra, anumodasva, mayāryo mahākātyāyanaḥ piṇḍakena pratipāditaḥ | sa ruṣito yāvad brāhmaṇānāṁ na dīyate, jñātīnāṁ vā jñātipūjā na kriyate, tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṁ dattam ? so'marṣajātaḥ kathayati-kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṁ na bhakṣayatīti ? tasya karmaṇo vipākenāyaṁ busaplāvīṁ bhakṣayati | mama buddhirutpannā-putramapi anumodayāmi, prāmodyamutpādayiṣyatīti | so'pi mayoktaḥ-putra, anumodasva, mayāryo mahākātyāyanaḥ piṇḍakena pratipāditaḥ | so'pi ruṣito yāvad brāhmaṇānāṁ na dīyate, jñātīnāṁ vā jñātipūjā na kriyate, tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṁ dattam ? so'pi amarṣajātaḥ kathayati-kasmāt sa muṇḍakaḥ śramaṇako'yoguḍaṁ na bhakṣayatīti ? tasya karmaṇo vipākenāyamayoguḍaṁ bhakṣayati | nakṣatrarātryāṁ pratyupasthitāyāṁ mama jñātayaḥ praheṇakāni preṣayanti | tāni ahaṁ snuṣāyāḥ samarpayāmi | sā praṇītāni praheṇakāni bhakṣayitvā mama lūhāni upanāmayati | ahaṁ teṣāṁ jñātīnāṁ saṁdiśāmi- kiṁ nu yūyaṁ durbhikṣe yathā lūhāni praheṇakāni preṣayata ? te mama saṁdiśanti-na vayaṁ lūhāni preṣayāmaḥ, api tu praṇītānyeva praheṇakāni preṣayāmaḥ | mayā snuṣābhihitā- vadhūke, mā tvaṁ praṇītāni praheṇakāni bhakṣayitvāsmākaṁ lūhāni upanāmayasi ? sā kathayati - kiṁ svamāṁsaṁ na bhakṣayati yā tvadīyāni praheṇakāni bhakṣayatīti? iyaṁ tasya karmaṇo vipākena svamāṁsāni bhakṣayati | nakṣatrarātryāṁ pratyupasthitāyāṁ praṇītāni praheṇakāni dattvā jñātīnāṁ preṣayāmi | sā dārikā tāni praṇītāni praheṇakāni mārge'ntarbhakṣayitvā teṣāṁ lūhāni upanāmayati | te mama saṁdiśanti- kiṁ nu tvaṁ durbhikṣe yathā lūhāni asmākaṁ praheṇakāni preṣayasi ? ahaṁ teṣāṁ saṁdiśāmi-nāhaṁ lūhāni preṣayāmi, api tu praṇītānyevāhaṁ preṣayāmīti | mayā dārikābhihitā-dārike, mā tvaṁ praṇītāni praheṇakāni bhakṣayitvā teṣāṁ lūhāni upanāmayasi | sā kathayati-kiṁ nu pūyaśoṇitaṁ na bhakṣayati, yā tvadīyāni praheṇakāni bhakṣayatīti ? tasya karmaṇo vipākeneyaṁ pūyaśoṇitaṁ bhakṣayati | mama buddhirutpannā-tatra pratisaṁdhiṁ gṛhṇīyāṁ yatraitān sarvān svakaṁ svakaṁ karmaphalaṁ paribhuñjānān paśyeyamiti | yayā mayāryamahākātyāyanaṁ piṇḍakena pratipādya praṇīte trāyastriṁśe devanikāye upapattavyam, sāhaṁ mithyāpraṇidhānavaśāt pretamaharddhikā saṁvṛttā | śroṇa, gamiṣyasi tvaṁ vāsavagrāmakam ? tatra mama duhitā veśyaṁ vāhayati | sā tvayā vaktavyā-dṛṣṭāste mayā pitā mātā bhrātā bhrāturjāyā dāsī | te kathayanti-aniṣṭo'sya karmaṇaḥ phalavipākaḥ | viramāsmādasaddharmāt | bhagini, tvameva kathayasi-duṣkuhakā jāmbudvīpakā manuṣyāḥ, nābhiśraddadhāsyanti | śroṇa, yadi na śraddadhāsyati, vaktavyā- tava paurāṇe paitṛke vāsagṛhe catvāro lohasaṁghāṭāḥ suvarṇasya pūrṇāstiṣṭhanti, madhye ca sauvarṇadaṇḍakamaṇḍaluḥ | te kathayanti-tamuddhṛtyātmānaṁ samyaksukhena prīṇaya, āryaṁ ca mahākātyāyanaṁ kālena kālaṁ piṇḍakena pratipādaya, asmākaṁ ca nāmnā dakṣiṇāmādeśaya | apyevaitat karma tanutvaṁ parikṣayaṁ paryādānaṁ gacchet | tena tasyāḥ pratijñātam | evaṁ tasya paribhramato dvādaśa varṣā atikrāntāḥ ||
tayoktaḥ-śroṇa, gamiṣyasi tvaṁ vāsavagrāmakam ? bhagini, gamiṣyāmi | sa tasminneva vimāne uṣitaḥ | tayā teṣāmeva pretānāmājñā dattā-bhavanto gacchata, śroṇaṁ koṭikarṇaṁ suptameva vāsavagrāmake paitṛke udyāne sthāpayitvā āgacchata | sa tairvāsavagrāmake paitṛke udyāne sthāpitaḥ | sa prativibuddho yāvat paśyati ghaṇṭāchatrāṇi vyajanāni, akṣarāṇi likhitāni- yadi tāvacchroṇaḥ koṭikarṇo jīvati, laghvāgamanāya, kṣipramāgamanāya, cyutaḥ kālagato gatyupapattisthānāt sthānāntaraviśeṣatāyai | sa saṁlakṣayati-yadi ahaṁ mātāpitṛbhyāṁ mṛta eva gṛhītaḥ, kasmādbhūyo'haṁ gṛhaṁ praviśāmi ? gacchāmi, ārya mahākātyāyanasyāntikāt pravrajāmīti | atha śroṇaḥ koṭikarṇo yenāyuṣmān mahākātyāyanastenopasaṁkrāntaḥ | adrākṣīdāyuṣmān mahākātyāyanaḥ śroṇaṁ koṭikarṇaṁ dūrādeva | dṛṣṭvā ca punaḥ śroṇaṁ koṭikarṇamidamavocat-ehi śroṇa, svāgataṁ te | dṛṣṭaste śroṇa ayaṁ lokaḥ paraśca lokaḥ ? sa kathayati-dṛṣṭo bhadanta mahākātyāyana | labheyāhaṁ bhadanta mahākātyāyana svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam | careyamahaṁ bhavato'ntike brahmacaryam | sa āryeṇoktaḥ - śroṇa, tāṁ tāvat pūrvikāṁ pratijñāṁ paripūraya | yathāgṛhītān saṁdeśān samarpayeti | sa tasyaurabhrikasya sakāśamupasaṁkrāntaḥ | bhadramukha, dṛṣṭaste pitā mayā | sa kathayati-aniṣṭo'sya karmaṇaḥ phalavipākaḥ | viramāsmādasaddharmāt | bhoḥ puruṣa, adya mama piturdvādaśavarṣāṇi kālagatasya | asti kaścid dṛṣṭaḥ paralokāt punarāgacchan ? bhadramukha, eṣo'hamāgataḥ | nāsau śraddadhāti | bhadramukha, yadi na śraddadhāsi, sa tava pitā kathayati- asti sūnādhastāt suvarṇasya kalaśaḥ | pūrṇastiṣṭhati | tamuddhṛtyātmānaṁ samyaksukhena prīṇaya | āryaṁ ca mahākātyāyanaṁ kālena kālaṁ piṇḍakena pratipādaya, asmākaṁ ca nāmnā dakṣiṇāmādeśaya | apyevaitat karma tanutvaṁ parikṣayaṁ paryādānaṁ gacchet | sa saṁlakṣayati- na kadācidevaṁ mayā śrutapūrvam | paśyāmi, saced bhūtaṁ bhaviṣyati, sarvametat satyam | tena gatvā khanitam | yāvat tat sarvaṁ tat tathaiva | tenābhiśraddadhātam | tataḥ paścāt sa pāradārikasya sakāśamupasaṁkrāntaḥ | upasaṁkramya kathayati- bhadramukha, dṛṣṭaste mayā pitā | sa kathayati-aniṣṭo'sya karmaṇaḥ phalavipākaḥ | viramāsmāt pāpakādasaddharmāt | sa kathayati - bhoḥ puruṣa, adya mama piturdvādaśa varṣāṇi kālaṁ gatasya | asti kaścit tvayā dṛṣṭaḥ paralokaṁ gatvā punarāgacchan ? bhadramukha, eṣo'hamāgataḥ | nāsau śraddadhāti | sa cāha- bhadramukha, sacennābhiśraddadhāsi, tava pitrā agniṣṭomasyādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ | sa kathayati-tamuddhṛtyātmānaṁ samyaksukhena prīṇaya, āryaṁ ca mahākātyāyanaṁ kālena kālaṁ piṇḍakena pratipādaya, asmākaṁ ca nāmnā dakṣiṇāmādeśaya | apyevaitat karma tanutvaṁ parikṣayaṁ paryādānaṁ gacchet | sa saṁlakṣayati-na kadācidetanmayā śrutapūrvam | paśyāmi, saced bhūtaṁ bhaviṣyati, sarvametat satyam | tena gatvā khanitam | yāvat tatsarvaṁ tattathaiva | tenābhiśraddadhātam | sa tasyā veśyāyāḥ sakāśamupasaṁkrāntaḥ | upasaṁkramya kathayati- bhagini, dṛṣṭāste mayā mātā pitā bhrātā bhrāturjāyā dāsī | te kathayanti- aniṣṭo'sya karmaṇaḥ phalavipākaḥ | viramāsmāt pāpakādasaddharmāt | sā kathayati-bhoḥ puruṣaḥ, mama mātāpitrordvādaśa varṣāṇi kālagatayoḥ | asti kaścit tvayā dṛṣṭaḥ paralokaṁ gatvā punarāgacchan ? sa kathayati-eṣo'hamāgataḥ | sā na śraddadhāti | sa kathayati- bhagini, sacennābhiśraddadhāsi, tava paurāṇe paitṛke vāsagṛhe catasraḥ lohasaṁghāṭāḥ suvarṇapūrṇāstiṣṭhanti, madhye ca sauvarṇadaṇḍakamaṇḍaluḥ | te kathayanti- tamuddhṛtyātmānaṁ samyaksukhena prīṇaya, āryaṁ ca mahākātyāyanaṁ kālena kālaṁ piṇḍakena pratipādaya, asmākaṁ ca nāmnā dakṣiṇāmādeśaya | apyevaitat karma tanutvaṁ parikṣayaṁ paryādānaṁ gacchet | sā saṁlakṣayati- na kadācinmayā śrutapūrvam | paśyāmi, saced bhūtaṁ bhaviṣyati, sarvametat satyam | tayā gatvā khanitam | yāvat tat sarvaṁ tattathaiva | tayābhiśraddadhātam | śroṇaḥ koṭikarṇaḥ saṁlakṣayati- sarvo'yaṁ lokaḥ suvarṇasya śraddadhāti, na tu kaścinmama śraddhayā gacchatīti | tena vaipuṣpitam | śiśutve suvarṇena daśanā baddhāḥ | tayāsau pratyabhijñātaḥ | syādāryaḥ śroṇaḥ koṭikarṇa eva te bhaginījanaḥ saṁjānate(?)| tayā gatvā tasya mātāpitṛbhyāmārocitam | amba tāta koṭikarṇo'bhyāgata iti | anekaisteṣāmārocitam | te na kasyacit śraddhayā gacchanti | te kathayanti- putri tvamapyasmākamutprāsayasi | yāvadasau svayameva gataḥ | tena dvārakoṣṭhake sthitvotkāśanaśabdaḥ kṛtaḥ | hiraṇyasvaro'sau mahātmā | tasya śabdena sarvaṁ gṛhamāpūritam | sa taiḥ svareṇa pratyabhijñātaḥ | te kaṇṭhe pariṣvajya ruditumārabdhau | teṣāṁ bāṣpeṇa paṭalāni sphuṭitāni | draṣṭumārabdhau | sa kathayati-amba tāta anujānīdhvam | pravrajiṣyāmi samyageva śraddhayā agārādanagārikām | tau kathayataḥ-putra āvāṁ tvadīyena śokena rudantāvandhībhūtau | idānīṁ tvāmevāgamya cakṣuḥ pratilabdham | yāvadāvāṁ jīvāmaḥ, tāvanna pravrajitavyam | yadā kālaṁ kariṣyāmaḥ, tadā pravrajiṣyasi | tenāyuṣmato mahākātyāyanasyāntikāddharmaṁ śrutvā srotāpattiphalaṁ sākṣātkṛtam, mātāpitarau ca śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitau | āgamacatuṣṭayamadhītam, sakṛdāgāmiphalaṁ sākṣātkṛtam | mātāpitarau satyeṣu pratiṣṭhāpitau ||
apareṇa samayena tasya mātāpitarau kālagatau | sa taṁ dhanajātaṁ dīnānāthakṛpaṇebhyo dattvā daridrānadaridrān kṛtvā yenāyuṣmān mahākātyāyanastenopasaṁkrāntaḥ | upasaṁkramyāyuṣmato mahākātyāyanasya pādau śirasā vanditvā ekānte'sthāt | ekānte sthitaḥ śroṇaḥ koṭikarṇa āyuṣmantaṁ mahākātyāyanamidamavocat-labheyāhamāryamahākātyāyana svākhyāte dharmavinaye pravrajyām,. yāvaccareyāhaṁ bhagavato'ntike brahmacaryam | sa āyuṣmatā mahākātyāyanena pravrajitaḥ | tena pravrajya mātṛkādhītā, anāgāmiphalaṁ sākṣātkṛtam | asmāt parāntakeṣu janapadeṣvalpabhikṣukam | kṛcchreṇa deśavargo gaṇaḥ paripūryate | sa traimāsīṁ śrāmaṇero dhāritaḥ | dharmatā khalu yathā buddhānāṁ bhagavatāṁ śrāvakāṇāṁ dvau saṁnipātau bhavataḥ | yaccāṣāḍhyāṁ varṣopanāyikāyāṁ yacca kārtikyāṁ pūrṇamāsyām | tatra ye āṣāḍhyāṁ varṣopanāyikāyāṁ saṁnipatanti, te tāṁstānuddeśayogamanasikārānudgṛhya paryavāpya tāsu tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagacchanti | ye kārtikyāṁ paurṇamāsyāṁ saṁnipatanti, te yathādhigatamārocayanti, uttare ca paripṛcchanti sūtrasya vinayasya mātṛkāyāḥ | evameva mahāśrāvakāṇāmapi | atha ye āyuṣmato mahākātyāyanasya sārdhaṁvihāryantevāsikā bhikṣavaḥ tāṁstānuddeśayogamanasikāraviśeṣān gṛhya paryavāpya tāsu tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagatāḥ, te trayāṇāṁ vārṣikāṇāṁ māsānāmatyayāt kṛtacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaraṁ yenāyuṣmān mahākātyāyanastenopasaṁkrāntāḥ | upasaṁkramyāyuṣmato mahākātyāyanasya pādau śirasā vanditvaikānte niṣpaṇṇāḥ | ekānte niṣadya yathādhigatamārocayanti, uttare ca paripṛcchanti | deśavargo gaṇaḥ paripūrṇaḥ | sa tenopasaṁpāditaḥ | tena tṛtīyapiṭakamadhītam | sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | arhan saṁvṛttaḥ traidhātukavītarāgo yāvad abhivādyaśca saṁvṛttaḥ ||
athāyuṣmato mahākātyāyanasya sārdhaṁvihāryantevāsikā āyuṣmantaṁ mahākātyāyanaṁ yāvattāvat paryupāsyāyuṣmantaṁ mahākātyāyanamidavamocan- dṛṣṭo'smābhirupādhyāyaḥ paryupāsitaśca | gacchāmo vayam, bhagavantaṁ paryupāsiṣyāmahe | sa cāha-vatsā evaṁ kurudhvam | draṣṭavyā eva paryupāsitavyā eva hi tathāgatā arhantaḥ samyaksaṁbuddhāḥ | tena khalu punaḥ samayena śroṇaḥ koṭikarṇastasyāmeva parṣadi saṁniṣaṇṇo'bhūt saṁnipatitaḥ | athāyuṣmān śroṇaḥ koṭikarṇa utthāyāsanād ekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yenāyuṣmān mahākātyāyanastenāñjaliṁ kṛtvā praṇamyāyuṣmantaṁ mahākātyāyanamidamavocat-dṛṣṭo mayopādhyāyānubhāvena sa bhagavān dharmakāyena, no tu rūpakāyena | gacchāmi upādhyāya, rūpakāyenāpi taṁ bhagavantaṁ drakṣyāmi | sa āha-evaṁ vatsa kuruṣva | durlabhadarśanā hi vatsa tathāgatā arhantaḥ samyaksaṁbuddhāḥ tadyathā audumbarapuṣpam | asmākaṁ ca vacanena bhagavataḥ pādau śirasā vandasva, alpābādhatāṁ ca yāvat sukhasparśavihāratāṁ ca | pañca praśnāṁśca pṛccha- asmāt parāntakeṣu bhadanta janapadeṣu alpabhikṣukam | kṛcchreṇa daśavargagaṇaḥ paripūryate | tatrāsmābhiḥ kathaṁ pratipattavyam ? kharā bhūmī gokaṇṭakā dhānāḥ | asmākamaparāntakeṣu janapadeṣu idamevaṁrūpamāstaraṇaṁ pratyāstaraṇaṁ tadyathā avicarma gocarma cchāgacarma | tadanyeṣu janapadeṣu idamevaṁrūpamāstaraṇaṁ pratyāstaraṇaṁ tadyathā erako mareko jandurako mandurakaḥ | evamevāsmāt parāntakeṣu janapadeṣvidamevaṁrūpamāstaraṇaṁ pratyāstaraṇaṁ tadyathā avicarma pūrvavat | udakastabdhikā manuṣyāḥ snātopavicārāḥ | bhikṣurbhikṣoścīvarakāni preṣayati itaścyutāni tatrāsaṁprāptāni kasyaitāni naiḥsargikāni | adhivāsayati āyuṣmāñchroṇaḥ koṭikarṇa āyuṣmato mahākātyāyanasya tūṣṇībhāvena | athāyuṣmāñchroṇaḥ koṭikarṇaḥ tasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya vāsavagrāmakaṁ piṇḍāya prāvikṣat | yāvadanupūrveṇa śrāvastīmanuprāptaḥ | athāyuṣmāñchroṇaḥ koṭikarṇaḥ pātracīvaraṁ pratisāmayya pādau prakṣālya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramyaikānte niṣaṇṇaḥ| tatra bhagavānāyuṣmantamānandamāmantrayate sma-gaccha ānanda tathāgatasya śroṇasya ca koṭikarṇasyaikavihāre mañcaṁ prajñāpaya | evaṁ bhadanteti āyuṣmānānandastathāgatasya śroṇasya ca koṭikarṇasya yāvat prajñāpya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavantamidamavocat-prajñapto bhadanta tathāgatasya śroṇasya ca koṭikarṇasyaikavihāre mañco yasyedānīṁ bhagavān kālaṁ manyate | atha bhagavān yena śroṇasya koṭikarṇasya vihārastenopasaṁkrāntaḥ, yāvadvihāraṁ praviśya niṣaṇṇaḥ | yāvat paśyati smṛtiṁ pratimukhamupasthāpya | athāyuṣmānapi śroṇaḥ koṭikarṇo bahirvihārasya pādau prakṣālya vihāraṁ praviśya niṣaṇṇaḥ paryaṅkamābhujya yāvat pratimukhaṁ smṛtimupasthāpya | tāṁ khalu rātriṁ bhagavān āyuṣmāṁśca śroṇaḥ koṭikarṇa āryeṇa tūṣṇībhāvenādhivāsitavān | atha bhagavān rātryāḥ pratyūṣasamaye āyuṣmantaṁ śroṇaṁ koṭikarṇamāmantrayate smapratibhātu te śroṇa dharmo yo mayā svayamabhijñāyābhisaṁbudhyākhyātaḥ| athāyuṣmān śroṇo bhagavatā kṛtāvakāśaḥ asmāt parāntikayā guptikayā udānāt pārāyaṇāt satyadṛṣṭaḥ śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṁ karoti | atha bhagavāñchroṇasya koṭikarṇasya kathāparyavasānaṁ viditvā āyuṣmantaṁ śroṇaṁ koṭikarṇamidamavocat-sādhu sādhu śroṇa, madhuraste dharmo bhāṣitaḥ praṇītaśca, yo mayā svayamabhijñāyābhisaṁbudhyākhyātaḥ| athāyuṣmataḥ śroṇasya koṭikarṇasyaitadabhavat-ayaṁ me kālo bhagavata upādhyāyasya vacasārocayitumiti viditvotthāyāsanād yāvad bhagavantaṁ praṇamyedamavocat-asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati, yo me upādhyāyaḥ | sa bhagavataḥ pādau śirasā vandate alpābādhatāṁ ca pṛcchati yāvat sparśavihāratāṁ ca | pañca ca praśnān pṛcchati vistareṇoccārayitavyāni | atha bhagavāñcchroṇaṁ koṭikarṇamidamavocat-akālaṁ te śroṇa praśnavyākaraṇāya | saṁghamelakaḥ tatra kālo bhaviṣyati praśnasya vyākaraṇāya | atha bhagavān kālyamevotthāya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | athāyuṣmāñcchroṇaḥ koṭikarṇo yena bhagavāṁstenopasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte'sthāt | ekāntasthito bhagavantamidamavocat-asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati, yo me upādhyāyaḥ | sa bhagavataḥ pādau śirasā vandate alpābādhatāṁ ca pṛcchati yāvat sparśavihāratāṁ ca | pañca ca praśnāni vistareṇoccārayitavyāni yathāpūrvamuktāni yāvat kasya naiḥsargikāni | bhagavānāha-tasmādanujānāmi | pratyantimeṣu janapadeṣu vinayadharapañcamenopasaṁpadā, sadā snātaḥ, ekapalāśike upānahe dhārayitavye na dvipuṭāṁ na tripuṭām | sā cet kṣayadharmiṇī bhavati, tāṁ tyaktvā punarnavā grahītavyā | bhikṣurbhikṣoścīvarakāni preṣayati itaścyutāni tatrāsaṁprāptāni na kasyacinnaiḥsargikāṇi | āyuṣmān upālī buddhaṁ bhagavantaṁ pṛcchati-yaduktaṁ bhadanta bhagavatā pratyantimeṣu janapadeṣu vinayadharapañcamenopasaṁpadam, tatra katamo'ntaḥ katamaḥ pratyantaḥ ? pūrveṇopāli puṇḍavardhanaṁ nāma nagaram, tasya pūrveṇa puṇḍakakṣo nāma parvataḥ, tataḥ pareṇa pratyantaḥ| dakṣiṇena śarāvatī nāma nagarī, tasyāḥ pareṇa sarāvatī nāma nadī, so'ntaḥ, tataḥ pareṇa pratyantaḥ | paścimena sthūṇopasthūṇakau brāhmaṇagrāmakau, so'ntaḥ, tataḥ pareṇa pratyantaḥ | uttareṇa uśīragiriḥ so'ntaḥ, tataḥ pareṇa pratyantaḥ ||
kiṁ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtamiti vistaraḥ | bhagavānāha-bhūtapūrvaṁ yāvat kāśyapo nāma tathāgato'rhan samyaksaṁbuddho bhagavān śāstā loka utpannaḥ | tena khalu samayena vārāṇasyāṁ dvau jāyāpatikau | tābhyāṁ kāśyapasya samyaksaṁbuddhasyāntike śaraṇagamanaśikṣāpadāni udgṛhītāni | yadā kāśyapaḥ samyaksaṁbuddhaḥ sakalaṁ buddhakāryaṁ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ, tasya rājñā kṛkinā catūratnamayaṁ caityaṁ kāritaṁ samantādyojanamuccatvena | tena tatra khaṇḍasphuṭapratisaṁskaraṇāya ye pūrvanagaradvāre karapratyāyā uttiṣṭhante, te tasmin stūpe'nupradattāḥ | yadā kṛkī rājā kālagataḥ, tasya putraḥ sujāto nāmnā sa rājye pratiṣṭhāpitaḥ | tasyāmātyaiḥ stokāḥ karapratyāyā upanāmitāḥ | so'mātyānāmantrayate-kiṁkāraṇamasmākaṁ bhavadbhiḥ stokakarapratyāyā upanāmitāḥ ? kimasmākaṁ vijite karapratyāyā nottiṣṭhante ? te kathayanti - deva, kutaḥ karapratyāyā uttiṣṭhante? ye deva pūrvadvāre karapratyāyāste vṛddharājñā stūpe khaṇḍasphuṭapratisaṁskārakaraṇāya prajñāpitāḥ | yadi devo'nujānīyāt, te vayaṁ tān karapratyāyān samucchindāmaḥ | sa kathayati-bhavantaḥ, yanmama pitrā kṛtam, devakṛtaṁ na tu brahmakṛtaṁ tat | te saṁlakṣayanti-yadi devo'nujānīte, vayaṁ tathā kariṣyāmo yathā svayameva te karapratyāyā notthāsyanti | taiḥ sa dvāre baddhvā sthāpitaḥ | na bhūyaḥ karapratyāyā uttiṣṭhante | tasmin stūpe caṭitakāni prādurbhūtāni | tau jāyāpatī vṛddhībhūtau tatraiva stūpe parikarma kurvāṇau tiṣṭhataḥ | uttarāpathāt sārthavāhaḥ paṇyamādāya vārāṇasīmanuprātaḥ | tenāsau dṛṣṭaḥ stūpaḥ | caṭitasphuṭitakaḥ prādurbhūtaḥ | sa dṛṣṭvā pṛcchati-amba tāta kasyaiṣa stūpa iti | tau kathayataḥ -kāśyapasya samyaksaṁbuddhasya | kena kāritaḥ ? kṛkinā rājñā | na tena rājñāsmin stūpe khaṇḍasphuṭapratisaṁskārakaraṇāya kiṁcit prajñāptam ? tau kathayataḥ -prajñāptam | ye pūrvanagaradvāre karapratyāyāste'smin stūpe khaṇḍasphuṭapratisaṁskaraṇāya niryātitāḥ | kṛkī rājā kālagataḥ | tasya putraḥ sujāto nāma, sa rājye pratiṣṭhitaḥ | tena te karapratyāyāḥ samucchinnāḥ | tenāsmin stūpe caṭitasphuṭitakāni prādurbhūtāni | tasya ratnakarṇikā karṇe āmuktikā | tena sā ratnakarṇikāvatārya tayordattā | amba tāta anayā karṇikayāsmin stūpe khaṇḍasphuṭapratisaṁskāraṁ kurutamiti | yāvadahaṁ paṇyaṁ visarjayitvā āgacchāmi | tataḥ paścād bhūyo'pi dāsyāmi | taistāṁ vikrīya tasmin stūpe khaṇḍasphuṭitapratisaṁskāraḥ kṛtaḥ | aparamutsarpitam | athāpareṇa samayena sārthavāhaḥ paṇyaṁ visarjayitvā āgataḥ | tena sa dṛṣṭaḥ stūpo'secanakadarśanaḥ| dṛṣṭvā ca bhūyasyā mātrayābhiprasannaḥ | sa prasādajātaḥ pṛcchati-amba tāta yuṣmābhiḥ kiṁciduddhārikṛtam | tau kathayataḥ- putra nāsmābhiḥ kiṁciduddhārikṛtam | kiṁ tvaparamutsarpitaṁ tiṣṭhati | tena prasādajātena yattatrāvaśiṣṭam aparaṁ ca dattvā mahatīṁ pūjāṁ kṛtvā praṇidhānaṁ ca kṛtam- anenāhaṁ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam | evaṁvidhānāṁ ca dharmāṇāṁ lābhī syām | evaṁvidhameva śāstāramārāgayeyaṁ mā virāgayeyamiti | kiṁ manyadhve bhikṣavaḥ yo'sau sārthavāhaḥ, eṣa evāsau śroṇaḥ koṭikarṇaḥ | yadanena kāśyapasya samyaksaṁbuddhasya stūpe kārāṁ kṛtvā praṇidhānaṁ kṛtam, tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule jātaḥ | mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | ahamanena kāśyapena samyaksaṁbuddhena sārdhaṁ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ| iti bhikṣava ekāntakṛṣṇānāmekāntakṛṣṇo vipākaḥ, ekāntaśuklānāṁ dharmāṇāmekāntaśuklo vipākaḥ, vyatimiśrāṇāṁ vyatimiśraḥ | tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ | ityevaṁ vo bhikṣavaḥ śikṣitavyam ||
bhikṣava ūcuḥ-kiṁ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtaṁ yasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭvāḥ ? bhagavānāha -yadanena māturantike kharavākkarma niścāritam, tasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭvā iti ||
idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||
iti śrīdivyāvadāne koṭikarṇāvadānaṁ prathamam ||
2 pūrṇāvadānam |
bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme | tena khalu samayena sūrpārake nagare bhavo nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kulatramānītam | sa tayā sārdhaṁ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṁvṛttā | sā aṣṭānāṁ navānāṁ vā māsānāmatyayāt prasūtā | dārako jātaḥ | tasya trīṇi saptakāni ekaviṁśatidivasāni vistareṇa jātasya jātamahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate-kiṁ bhavatu dārakasya nāmeti | jñātaya ūcuḥ-ayaṁ dārako bhavasya gṛhapateḥ putraḥ, tasmādbhavatu bhavileti nāmadheyaṁ vyavasthāpitam | bhūyo'pyasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ | tasya bhavatrāteti nāmadheyaṁ vyavasthāpitam | punarapyasya putro jātaḥ | tasya bhavanandīti nāmadheyaṁ vyavasthāpitam | yāvadapareṇa samayena bhavo gṛhapatiḥ glānaḥ saṁvṛttaḥ | so'tyarthaṁ paruṣavacanasamudācārī yataḥ , patnyā putraiścāpyupekṣitaḥ | tasya preṣyadārikā | sā saṁlakṣayati-mama svāminā anekairupāyaśatairbhogāḥ samudānītāḥ | sedānīṁ glānaḥ saṁvṛttaḥ | saiṣa patnyā putraiścāpyupekṣitaḥ | na mama pratirūpaṁ syād yadahaṁ svāminamadhyupekṣeyamiti | sā vaidyasakāśaṁ gatvā kathayati- ārya jānīṣe tvaṁ bhavaṁ gṛhapatim ? jāne, kiṁ tasya ? tasyaivaṁvidhaṁ glānyaṁ samupajātam | sa patnyā putraiścāpyupekṣitaḥ | tasya bhaviṣajyaṁ (bhaiṣajyaṁ) vyapadiśeti | sa kathayati-dārike tvameva kathayasi-sa patnyā putraiścāpyupekṣita iti | atha kastasyopasthānaṁ karoti ? sā kathayati-ahamasyopasthānaṁ karomi | kiṁ tvalpamūlyāni bhaiṣajyāni vyapadiśeti | tena vyapadiṣṭam - idaṁ tasya bhaiṣajyamiti | tatastayā kiṁcit svabhaktāttasmādeva gṛhādapahṛtyopasthānaṁ kṛtam | sa svasthībhūtaḥ saṁlakṣayati-ahaṁ patnyā putraiścādhyupekṣitaḥ | yadahaṁ jīvitaḥ, tadasyā dārikāyāḥ prabhāvāt | tadasyāḥ pratyupapakāraḥ kartavya iti | sā tenoktā-dārike, ahaṁ patnyā putraiścāpyupekṣitaḥ | yat kiṁcidahaṁ jīvitaḥ, sarvaṁ tava prabhāvāt | ahaṁ te varamanuprayacchāmīti | sā kathayati- svāmin, yadi me parituṣṭo'si, bhavatu me tvayā sārdhaṁ samāgama iti | sa kathayati- kiṁ te mayā sārdhaṁ samāgamena ? pañca kārṣāpaṇaśatānyanuprayacchāmi, adāsīṁ cotsṛjāmīti | sā kathayati- āryaputra, dūramapi paramapi gatvā dāsyevāham, yadi tu āryaputreṇa sārdhaṁ samāgamo bhavati, evamadāsī bhavāmīti | tenāvaśyaṁ nirbandhaṁ jñātvā abhihitā- yadā saṁvṛttā ṛtumatī tadā mamārocayiṣyasīti | sā apareṇa samayena kalyā saṁvṛttā ṛtumatī | tayā tasyārocitam | tato bhavena gṛhapatinā tayā sārdhaṁ paricāritam | sā āpannasattvā saṁvṛttā | yameva divasamāpannasattvā saṁvṛttā tameva divasamupādāya bhavasya gṛhapateḥ sarvārthāḥ sarvakarmāntāśca paripūrṇāḥ | sā tvaṣṭānāṁ vā navānāṁ māsānāmatyayāt prasūtā | dārako jāto'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśīrṣaḥ pralambabāhurvistīrṇalalāṭaḥ saṁgatabhrūstuṅganāsaḥ | yasminneva divase dārako jātaḥ, tasminneva divase bhavasya gṛhapaterbhūyasyā mātrayā sarvārthāḥ sarvakarmāntāḥ paripūrṇāḥ | tasya jñātayaḥ saṁgamya samāgamya trīṇi saptakānyekaviṁśatidivasāni vistareṇa jātasya jātamahaṁ kṛtvā pūrvavat yāvatpūrṇeti nāmadheyaṁ vyavasthāpitam | pūrṇo dārako'ṣṭābhyo dhātrībhyo dvābhyāmaṁsadhātrībhyāṁ datto vistareṇa yāvadāśu vardhate hradasthamiva paṅkajam | yadā mahān saṁvṛttaḥ, tadā lipyāmupanyastaḥ saṁkhyāyāṁ gaṇanāyāṁ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṁ ratnaparīkṣāyāṁ hastiparīkṣāyāmaśvaparīkṣāyāṁ kumāraparīkṣāyāṁ kumārikāparīkṣāyām| aṣṭāsu parīkṣāsūddhaṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ saṁvṛttaḥ | tato bhavena gṛhapatinā bhavilādīnāṁ putrāṇāṁ yathānupūrvyā niveśāḥ kṛtāḥ| te patnībhiḥ sārdhamatīva saṁraktā nivṛttā maṇḍanaparamā vyavasthitāḥ | tato bhavo gṛhapatiḥ kare kapolaṁ dattvā cintāparo vyavasthitaḥ | sa putrairdṛṣṭaḥ pṛṣṭaśca-tāta, kasmāttvaṁ kare kapolaṁ dattvā cintāparo vyavasthita iti | sa kathayati- putrakāḥ, na tāvanmayā niveśaḥ kṛto yāvatsuvarṇalakṣaḥ samudānīta iti | te yūyaṁ nirastavyāpārāḥ patnīṣvatyarthaṁ saṁraktā maṇḍanaparamā vyavasthitāḥ | mamātyayāt gṛhaṁ śocanīyaṁ bhaviṣyati | kathaṁ na cintāparo bhaviṣyāmīti ? bhavilena ratnakarṇikā pinaddhā | sa tāmavatārya dārukarṇikāṁ pinahya pratijñāmārūḍhaḥ-na tāvat ratnakarṇikāṁ pinahyāmi yāvat suvarṇalakṣaḥ samupārjita iti | apareṇa stavakarṇikā | apareṇa trapukarṇikā | teṣāṁ yāstāḥ saṁjñā bhavilo bhavatrāto bhavanandīti tā antarhitāḥ | dārukarṇī stavakarṇī trapukarṇīti prādurbhūtāḥ | te paṇyamādāya mahāsamudraṁ saṁprasthitāḥ | pūrṇaḥ kathayati-tāta, ahamapi mahāsamudraṁ gacchāmīti | sa kathayati- putra bālastvam | atraiva tiṣṭha, āvāryāṁ vyāpāraṁ kuru | sa tatraivāvasthitaḥ | te'pi saṁsiddhayānapātrā āgatāḥ | mārgaśramaṁ prativinodya kathayanti-tāta kalyatāmasmadīyaṁ paṇyamiti | tena kalitam -ekaikasya suvarṇalakṣāḥ saṁvṛttāḥ | pūrṇenāpi tatraiva dharmeṇa nyāyena vyavahāritāḥ sātirekāḥ suvarṇalakṣāḥ samudānītāḥ | pūrṇo'pi pituḥ pādayornipatya kathayati-tāta, mamāpi kalyatāmāvārīsamutthitaṁ dravyamiti | sa kathayati-putra tvamatraivāvasthitaḥ | kiṁ tava kalyate ? sa kathayati- tāta kalyatām | tathāpi jñātaṁ bhaviṣyatīti | kalitaṁ yāvannyāyopārjitasya suvarṇasya mūlyaṁ varjayitvā sātiriktā lakṣāḥ saṁvṛttāḥ | bhavo gṛhapatiḥ prītisaumanasyajātaḥ saṁlakṣayati-puṇyamaheśākhyo'yaṁ sattvo yenehaiva sthiteneyatsuvarṇaṁ samupārjitamiti | yāvadapareṇa samayena bhavo gṛhapatirglānaḥ saṁvṛttaḥ | sa saṁlakṣayati-mamātyayādete bhedaṁ gamiṣyanti | upāyasaṁvidhānaṁ kartavyamiti | tena te'bhihitāḥ- putrakāḥ, kāṣṭhāni samudānayateti | taiḥ kāṣṭhāni samudānītāni | sa kathayati - agniṁ prajvālayateti | tairagniḥ prajvālitaḥ | bhavo gṛhapatiḥ kathayati-ekaikamalātamapanayateti | tairapanītam | so'gnirnirvāṇaḥ | sa kathayati-putrakāḥ, dṛṣṭo vaḥ ? tāta dṛṣṭaḥ | sa gāthāṁ bhāṣate-
jvalanti sahitāṅgārā bhrātaraḥ sahitāstathā |
pravibhaktā niśāmyanti yathāṅgārāstathā narāḥ ||1||
putrakāḥ, na yuṣmābhirmamātyayāt strīṇāṁ śrotavyam |
kuṭumbaṁ bhidyate strībhirvāgbhirbhidyanti kātarāḥ |
durnyasto bhidyate mantraḥ prītirbhidyati lobhataḥ ||2|| iti ||
te niṣkrāntāḥ | bhavilastatraivāvasthitaḥ | sa tenoktaḥ-putra, na kadācit tvayā pūrṇo moktavyaḥ | puṇyamaheśākhyo'yaṁ sattvaḥ | ityuktvā-
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ |
saṁyogā viprayogāntā maraṇāntaṁ ca jīvitam ||3||
iti kāladharmeṇa saṁyuktaḥ | tairnīlapītalohitāvadātairvastraiḥ śibikāmalaṁkṛtya mahatā saṁskāreṇa śmaśānaṁ nītvā dhmāpitaḥ | tataste śokavinodanaṁ kṛtvā kathayanti-yadā asmākaṁ pitā jīvati, tadā tadadhīnāḥ prāṇāḥ | yadidānīṁ nirastavyāpārāstiṣṭhāmaḥ, gṛhamavasādaṁ gamiṣyati | na śobhanaṁ bhaviṣyati | yannu vayaṁ paṇyamādāya deśāntaraṁ gacchāma iti | pūrṇaḥ kathayati- yadyevamahamapi gacchāmīti | te kathayanti-tvamatraivāvāryāṁ vyāpāraṁ kuru, vayameva gacchāma iti| te paṇyamādāya deśāntaraṁ gatāḥ | pūrṇo nyastasarvakāryastatraivāvasthitaḥ ||
dharmatā khalu īśvaragṛheṣu divasaparivyayo dīyate | tāsteṣāṁ patnyo dārikāḥ parivyayanimittaṁ preṣayanti | pūrṇo'pi dhanibhiḥ śreṣṭhibhiḥ sārthavāhairanyaiścājīvibhiḥ parivṛto'vatiṣṭhate | tāstvavakāśaṁ na labhante | yadā te upasthāya prakrāntā bhavanti, tadā tāsāṁ divasaparivyayaṁ dadāti | tā dārikāściracirādāgacchantītyupālabhyante | tā evamarthaṁ vistareṇārocayanti | tāḥ kathayanti-evaṁ hi teṣāṁ bhavati, yeṣāṁ dāsīputrāḥ kuleṣvaiśvaryaṁ vaśe vartayantīti | bhavilapatnyā dārikā abhihitā-tvayā kālaṁ jñātvā gantavyamiti | sā kālaṁ jñātvā gacchati, śīghraṁ labhate | anyāścirayanti | tābhiḥ sā pṛṣṭā-tayā samākhyātam | tā api tayā sārdhaṁ gantumārabdhāḥ | tā api śīghraṁ pratilabhante | tāḥ svāminībhiruktāḥ-kimatra kāraṇamidānīṁ śīghramāgacchatheti | tāḥ kathayanti-ārogyaṁ jyeṣṭhabhavikāyā bhavatu | yadā tasyā dārikā gatā bhavati, tadā labhyate | vayaṁ tayā sārdhaṁ gacchāma iti | tāḥ saṁjātāmarṣāḥ kathayanti- evaṁ hi teṣāṁ bhavati yeṣāṁ dāsīputrāḥ kuleṣvaiśvaryaṁ vaśe vartayantīti | yāvadapareṇa samayena bhavilo bhavatrāto bhavanandī ca sahitāḥ samagrāḥ saṁmodamānā mahāsamudrāt saṁsiddhayānapātrā āgatāḥ | bhavilena patnī pṛṣṭā-bhadre, śobhanaṁ pūrṇena pratipālitā tvamiti ? sā kathayati- yathā bhrātrā putreṇa veti | te anye'pi svāmibhyāṁ pṛṣṭe kathayataḥ-evaṁ hi teṣāṁ bhavati, yeṣāṁ dāsīputrāḥ kuleṣvaiśvaryaṁ vaśe vartayantīti | tau saṁlakṣayataḥ-suhṛdbhedakāḥ striyo bhavantīti | yāvadapareṇa samayena kāśikavastrāvārī uddhāṭitā | tatsamanantaraṁ bhavilasya putro gataḥ | sa pūrṇena kāśikavastrayugenācchāditaḥ | anyābhyāṁ dṛṣṭvā svaputrāḥ preṣitā yāvat kāśikavastrāvārī ghaṭṭitā, phuṭṭakavastrāvārī uddhāṭitā | te ca daivayogāt saṁprāptāḥ | te pūrṇena phuṭṭakairvastrairācchāditāḥ | te dṛṣṭvā svāminoḥ kathayataḥ-dṛṣṭaṁ yuvābhyāmapareṣāṁ kāśikavastrāṇi dīyante, pareṣāṁ phuṭṭakānīti | tābhyāmanusaṁjñaptirdattā | kimetadeva bhaviṣyati ? nūnaṁ kāśikavastrāvārī ghaṭṭitā, phuṭṭakavastrāvārī uddhāṭiteti | yāvadapareṇa samayena śarkarāvārī uddhaṭitā | bhavilasya ca putro gataḥ | tena śarkarākho(mo)dako labdhaḥ | taṁ dṛṣṭvā anyābhyāṁ svaputrāḥ preṣitāḥ | te daivayogād guḍāvāryāmuddhāṭitāyāṁ gatāḥ | tairguḍo labdhaḥ | tābhistaṁ dṛṣṭvā svāminau tathā tathā bhagnau yathā gṛhavibhāgaṁ kartumārabdhau | tau parasparaṁ saṁjalpaṁ kurutaḥ-sarvathā vinaṣṭā vayam, gṛhaṁ bhājayāmeti | ekaḥ kathayati-jyeṣṭhataraṁ śabdayāmaḥ | ekaḥ kathayati-vicārayāmastāvat kathaṁ bhājayāmeti| tau svabuddhyā vicārayataḥ| ekasya gṛhagataṁ kṣetragataṁ ca, ekasyāvārīgataṁ deśāntaragataṁ ca, ekasya pūrṇakaḥ | yadi jyeṣṭhataro gṛhagataṁ kṣetragataṁ ca grahīṣyati, śaknumo vayamāvārīgatena deśāntaragatena cātmānaṁ saṁdhārayitum | athāvārīgataṁ deśāntaragataṁ ca grahīṣyati, tathāpi vayaṁ śaknumo gṛhagatena kṣetragatena cātmānaṁ saṁdhārayitum, pūrṇakasya ca maryādābandhaṁ kartumiti | tāvevaṁ saṁjalpaṁ kṛtvā bhavilasya sakāśaṁ gatau | bhrātaḥ,vinaṣṭā vayaṁ bhājayāmo gṛhamiti | sa kathayati-suparīkṣitaṁ kartavyam, gṛhabhedikāḥ striyo bhavantīti | tau kathayataḥ-pratyakṣīkṛtamasmābhiḥ, bhājayābheti | sa kathayati-yadyevam, āhūyantāṁ kulānīti | tau kathayataḥ-pūrvamevāsmābhirbhājitam | ekasya gṛhagataṁ kṣetragataṁ ca, ekasyāvārīgataṁ deśāntaragataṁ ca, ekasya pūrṇakaḥ | sa kathayati-pūrṇasya pratyaṁśaṁ nānuprayacchatha ? tau kathayataḥ - dāsīputraḥ saḥ | kastasya pratyaṁśaṁ dadyāt ? api tu sa evāsmābhirbhājitaḥ | yadi tavābhipretaṁ tameva gṛhāṇeti | sa saṁlakṣayati-ahaṁ pitrā abhihitaḥ-sarvasvamapi te parityajya pūrṇo grahītavya iti | gṛhṇāmi pūrṇamiti viditvā kathayati -evaṁ bhavatu mama pūrṇaketi | yasya gṛhagataṁ kṣetragataṁ ca, sa tvaramāṇo gṛhaṁ gatvā kathayati - jyeṣṭhabhavike nirgaccha | sā nirgatā | mā bhūyaḥ pravekṣyasi | kasyārthāya ? asmābhirbhājitaṁ gṛham | yasyāvārīgataṁ deśāntaragataṁ ca, so'pi tvaramāṇa āvārīṁ gatvā kathayati-pūrṇaka avatareti | so'vatīrṇaḥ | mā bhūyo'bhirokṣyasi | kiṁ kāraṇam ? asmābhirbhājitam | yāvat bhavilapatnī pūrṇakena sārdhaṁ jñātigṛhaṁ saṁprasthitā | dārakā bubhukṣitā roditumārabdhāḥ | sā kathayati-pūrṇa, dārakāṇāṁ pūrvabhakṣikāmanuprayaccheti | sa kathayati-kārṣāpaṇaṁ prayaccha | sā kathayati-tvayā iyatībhiḥ suvarṇalakṣābhirvyavahṛtam, dārakāṇāṁ pūrvabhakṣikāpi nāsti ? pūrṇaḥ kathayati-kimahaṁ jāne yuṣmākaṁ gṛhe īdṛśīyamavasthā bhaviṣyatīti | yadi mayā jñātamabhaviṣyat, mayā anekāḥ suvarṇalakṣāḥ saṁhāritā abhaviṣyan | dharmataiṣā striya ārakūṭākārṣāpaṇān vastrānte badhnanti | tayārakūṭamāṣako dattaḥ-pūrvabhakṣikāmānayeti | sa tamādāya vīthīṁ saṁprasthitaḥ | anyatamaśca puruṣaḥ samudravelāpreritānāṁ kāṣṭhānāṁ bhāramādāya śītenābhidruto vepamāna āgacchati | sa tena dṛṣṭaḥ pṛṣṭaśca-bhoḥ puruṣa, kasmādevaṁ vepase ? sa kathayati- ahamapi na jāne | mayā cāyaṁ bhāraka utkṣipto bhavati, mama cedṛśī samavasthā | sa dāruparīkṣāyāṁ kṛtāvī | sa tat kāṣṭhaṁ nirīkṣitumārabdhaḥ | paśyati tatra gośīrṣacandanam | sa tenābhihitaḥ -bho puruṣa, kiyatā mūlyena dīyate ? pañcabhiḥ kārṣāpaṇaśataiḥ | tena taṁ kāṣṭhabhāraṁ gṛhītvā tadgośīrṣacandanamapanīya vīthīṁ gatvā karapatrikayā catasraḥ khaṇḍikāḥ kṛtāḥ | taccūrṇakasyārthaṁ kārṣāpaṇasahasreṇa vikrītaṁ vartate | tatastasya puruṣasya pañcakārṣāpaṇaśatāni dattāni | uktaṁ ca - enaṁ kāṣṭhabhārakamamuṣmin gṛhe bhavilapatnī tiṣṭhati tatra naya, vaktavyā pūrṇena preṣiteti | tenāsau nīto yathāvṛttaṁ cārocitam | sā urasi prahāraṁ dattvā kathayati -yadyasāvarthātparibhraṣṭaḥ, kiṁ prajñayāpi paribhraṣṭaḥ ? pakkamānayeti pācanaṁ preṣitam | tadeva nāsti yat paktavyamiti pūrṇena śeṣakatipayakārṣāpaṇairdāsadāsīgomahiṣīvastrāṇi jīvitopakaraṇāni pakkamādāyāgatya dampatyorupanāmitavān | tena kuṭumbaṁ saṁtoṣitam ||
atrāntare saurpārakīyo rājā dāhajvareṇa viklavībhūtaḥ | tasya vaidyairgośīrṣacandanamupā diṣṭam | tato'mātyā gośīrṣacandanaṁ samanveṣayitumārabdhāḥ | tairvīthyāṁ pāraṁparyeṇa śrutam | te pūrṇasya sakāśaṁ gatvā kathayanti - tavāsti gośīrṣacandanam ? sa āha-asti | te ūcuḥ-kiyatā mūlyena dīyate ? sa āha-kārṣāpaṇasahasreṇa | taiḥ kārṣāpaṇasahasreṇa gṛhītvā rājñaḥ pralepo dattaḥ, svasthībhūtaḥ | rājā saṁlakṣayati-kīdṛśo'sau yasya gṛhe gośīrṣacandanaṁ nāsti | rājā pṛcchati-kuta etat ? deva pūrṇāt | āhūyatāṁ pūrvakaḥ | sa dūtena gatvā uktaḥ-pūrṇa, devastvāṁ śabdāpayatīti | sa vicārayitumārabdhaḥ-kimarthaṁ māṁ rājā śabdāpayati ? sa saṁlakṣayati-gośīrṣacandanenāsau rājā svasthībhūtaḥ | tadarthaṁ māṁ śabdāyati | sarvathā gośīrṣacandanamādāya gantavyam | sa gośīrṣacandanasya tisro gaṇḍikā vastreṇa pidhāyaikaṁ pāṇinā gṛhītvā rājñaḥ sakāśaṁ gataḥ | rājñā pṛṣṭaḥ-pūrṇa, asti kiṁcid gośīrṣacandanam | sa kathayati-deva idamasti | kimasya mūlyam ? deva suvarṇalakṣāḥ | aparamasti? deva asti | tena tāstisro gaṇḍikā darśitāḥ | rājñāmātyānāmājñā dattā-pūrṇasya catasraḥ suvarṇalakṣāḥ prayacchateti | pūrṇaḥ kathayati-deva, tisro dīyantām | ekagaṇḍikā devasya prābhṛtamiti | tatastasya tisro dattāḥ | rājā kathayati-pūrṇa, parituṣṭo'ham | vada kiṁ te varamanuprayacchāmīti | pūrṇaḥ kathayati-yadi me devaḥ parituṣṭo devasya vijate'paribhūto vaseyamiti | rājñā amātyānāmājñā dattā-bhavantaḥ, adyāgreṇa kumārāṇāmājñā deyā na tvevaṁ pūrṇasyeti | yāvanmahāsamudrāt pañcamātrāṇi vaṇikśatāni saṁsiddhayānapātrāṇi sūrpārakaṁ nagaramanuprāptāni | vaṇiggrāmeṇa kriyākāraḥ kṛtaḥ-na kenacidasmākaṁ samastānāṁ nirgatyaikākinā vaṇijāṁ sakāśamupasaṁkramitavyam | gaṇa eva saṁbhūya bhāṇḍaṁ grahīṣyatīti | apare kathayanti- pūrṇamapi śabdāpayāmaḥ | anye kathayanti- kiṁ tasya kṛpaṇasyāsti yaḥ śabdāyata iti | tena khalu samayena pūrṇo bahirnirgataḥ | tena śrutaṁ mahāsamudrāt pañca vaṇikchatāni saṁsiddhayānapātrāṇi sūrpārakaṁ nagaramanuprāptānīti | so'praviśyaiva nagaraṁ teṣāṁ sakāśamupasaṁkrāntaḥ | pṛcchati-bhavantaḥ, kimidaṁ dravyamiti ? te kathayanti-idaṁ cedaṁ ceti | kiṁ mūlyam ? te kathayanti-sārthavāha, dūramapi paramapi gatvā tvameva praṣṭavyaḥ | yadyapyevaṁ tathāpi ucyatāṁ mūlyam | tairaṣṭādaśa suvarṇalakṣā mūlyamupadiṣṭam | sa kathayati-bhavantastisro lakṣā avadraṁgaṁ gṛhṇīta, mamaitat | paṇyamavaśiṣṭaṁ dāsyāmi | tathā bhavatu | tena tisro lakṣā ānāyya dattāḥ | svamudrālakṣitaṁ ca kṛtvā prakrāntaḥ | tato vaṇiggrāmeṇāvacarakāḥ puruṣāḥ preṣitāḥ-paśyata kiṁ dravyamiti | tairgatvā pṛṣṭāḥ-kiṁ dravyam ? idaṁ cedaṁ ca | asmākamapi pūrṇāni kośakoṣṭhāgārāṇi tiṣṭhanti | pūrṇāni vā bhavantu mā vā | api vikrītam | kasyāntike ? pūrṇasya | prabhūtamāsādayiṣyatha pūrṇasyāntikād vikrīya | te kathayanti-yattenāvadraṅge dattaṁ tad yūyaṁ mūlye'pi na dāsyatha | kiṁ tenāvadraṅge dattam ? tisraḥ suvarṇalakṣāḥ | sumuṣitāstena bhrātaraḥ kṛtāḥ | tairāgatya vaṇiggrāmasyārocitam | tatpaṇyaṁ vikrītam | kasyāntike ? pūrṇasya | prabhūtamāsādayiṣyanti pūrṇasyāntike viktrīya | yattenāvadraṅge dattaṁ tadyūyaṁ mūlye'pi na dāsyatha | kiṁ tenāvadraṅge dattam ? tisraḥ suvarṇalakṣāḥ | sumuṣitāstena te bhrātaraḥ kṛtāḥ | sa tairāhūyoktaḥ-pūrṇa vaṇiggrāmeṇa kriyākāraḥ kṛtaḥ-na kenacidekākinā grahītavyam | vaṇiggrāma eva grahīṣyatītyeva | kasmātte gṛhītam ? sa kathayati-bhavantaḥ, yadā yuṣmābhiḥ kriyākāraḥ kṛtastadā kimahaṁ na śabdito mama bhrātā vā ? yuṣmābhireva kriyākāraḥ kṛto yūyameva pālayata | tato vaṇiggrāmeṇa saṁjātāmarṣeṇa ṣaṣṭeḥ kārṣāpaṇānāmarthāyātape dhāritaḥ | rājñaḥ pauruṣeyairdṛṣṭaḥ | tai rājñe ārocitam | rājā kathayati-bhavantaḥ, śabdayataitān| taiḥ śabditāḥ| kathayati rājā-bhavantaḥ, kasyārthe yuṣmābhiḥ pūrṇa ātape vidhāritaḥ ? te kathayanti- deva vaṇiggrāmeṇa kriyākāraḥ kṛto na kenacidekākinā paṇyaṁ grahītavyamiti | tadanenaikākinā gṛhītam | pūrṇaḥ kathayati-deva, samanuyujyantāṁ yadaibhiḥ kriyākāraḥ kṛtastadā kimahamebhiḥ śabdito mama bhrātā vā ? te kathayanti-deva neti | rājā kathayati- bhavantaḥ, śobhanaṁ pūrṇaḥ kathayati-sa tairvrīḍitairmuktaḥ | yāvadapareṇa samayena rājñastena dravyeṇa prayojanamutpannam | tena vaṇiggrāma āhūyoktaḥ-bhavantaḥ, mamāmukena dravyeṇa prayojanam | anuprayacchateti | te kathayanti-deva pūrṇasyāsti | rājā kathayati- bhavantaḥ, nāhaṁ tasyājñāṁ dadāmi | yūyameva tasyāntikāt krītvānuprayacchata | taiḥ pūrṇasya dūtaḥ preṣitaḥ-vaṇiggrāmaḥ śabdayatīti | sa kathayati- nāhamāgacchāmi | te vaṇiggrāmāḥ sarva eva saṁbhūya tasya niveśanaṁ gatvā dvāri sthitvā tairdūtaḥ preṣitaḥ | pūrṇa, nirgaccha vaṇiggrāmo dvāri tiṣṭhatīti | sa sāhaṁkāraḥ kāmakāramadattvā nirgataḥ | vaṇiggrāmaḥ kathayati- sārthavāha yathākrītakaṁ paṇyamanuprayaccha | sa kathayati-ativāṇijako'haṁ yadi yathākṛtaṁ paṇyamanuprayacchāmīti | te kathayanti-sārthavāha, dviguṇamūlyena dattam | pañcadaśa lakṣāṇi teṣāṁ vaṇijyaṁ dattamavaśiṣṭaṁ svagṛhaṁ praveśitam | sa saṁlakṣayati-kiṁ śakyamavaśyāyabindunā kumbhaṁ pūrayitum? mahāsamudramavatarāmīti| tena sūrpārake nagare ghaṇṭāvaghoṣaṇaṁ kāritam -śṛṇvantu bhavantaḥ saurpārakīyā vaṇijaḥ | pūrṇaḥ sārthavāho mahāsamudramavatarati | yo yuṣmākamutsahate pūrṇena sārthavāhena sārdhamaśulkenāgulmenātarapaṇyena mahāsamudramavatartuṁ sa mahāsamudragamanīyaṁ paṇyaṁ samudānayatviti | pañcamātrairvaṇikśatairmahāsamudragamanīyaṁ paṇyaṁ samudānītam | tataḥ pūrṇaḥ sārthavāhaḥ kṛtakutūhalamaṅgalasvastyayanaḥ pañcavaṇikśataparivāro mahāsamudramavatīrṇaḥ | sa saṁsiddhayānapātraśca pratyāgataḥ | evaṁ yāvat ṣaṭkṛtvaḥ | sāmantakena śabdo viśrutaḥ | pūrṇaḥ ṣaṭkṛtvo mahāsamudramavatīrṇaḥ saṁsiddhayānapātraśca pratyāgata iti | śrāvasteyā vaṇijaḥ paṇyamādāya sūrpārakaṁ nagaraṁ gatāḥ | te mārgaśramaṁ prativinodya yena pūrṇaḥ sārthavāhastenopasaṁkrāntāḥ | upasaṁkramya kathayanti-sārthavāha mahāsamudramavatarāmeti | sa kathayati-bhavantaḥ, asti kaścidyuṣmābhirdṛṣṭaḥ śruto vā ṣaṭkṛtvo mahāsamudrātsaṁsiddhayānapātrāgataḥ saptamaṁ vāramavataran ? te kathayanti-pūrṇa, vayaṁ tvāmuddiśya dūrādāgatāḥ | yadi nāvatarasi, tvameva pramāṇamiti | sa saṁlakṣayati -kiṁ cāpyahaṁ dhanenānarthī tathāpyeṣāmarthāyāvatarāmīti | sa taiḥ sārdhaṁ mahāsamudraṁ saṁprasthitaḥ | te rātryāḥ pratyūṣasamaye udānāt pārāyaṇāt satyadṛśaḥ sthaviragāthāḥ śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṁ kurvanti | tena te śrutāḥ | sa kathayati- bhavantaḥ, śobhanāni gītāni gāyatha | te kathayanti-sārthavāha, naitāni ? kiṁtu khalvetadbuddhavacanam | sa buddha ityaśrutapūrvaṁ śabdaṁ śrutvā sarvaromakūpāni āhṛṣṭāni | sa ādarajātaḥ pṛcchati-bhavantaḥ, ko'yaṁ buddhanāmeti | te kathayanti-asti śramaṇo gautamaḥ śākyaputraḥ śākyakulātkeśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṁ pravrajitaḥ | so'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ | sa eṣa sārthavāha buddho nāma | kutra bhavantaḥ sa bhagavānetarhi viharati ? sārthavāha, śrāvastyāṁ jetavane'nāthapiṇḍadasyārāme | sa taṁ hṛdi kṛtvā taiḥ sārdhaṁ mahāsamudramavatīrṇaḥ saṁsiddhayānapātraśca pratyāgataḥ | bhrātāsya bhavilaḥ saṁlakṣayati-parikhinno'yaṁ mahāsamudragamanena, niveśo'sya kartavya iti | sa tenoktaḥ-bhrātaḥ, kathaya katarasya dhaninaḥ sārthavāhasya vā tavārthāya duhitaraṁ prārthayāmīti | sa kathayati- nāhaṁ kāmairarthī | yadyanujānāsi, pravrajāmīti | sa kathayati- yadāsmākaṁ gṛhe vārtā nāsti, tadā na pravrajitaḥ | idānīṁ kāmārthaṁ pravrajasi | pūrṇaḥ kathayati- bhrātaḥ, tadānīṁ na śobhate, idānīṁ tu yuktam | sa tenāvaśyaṁ nirbandhaṁ jñātvānujñātaḥ | sa kathayati- bhrātaḥ, mahāsamudro bahvādīnavo'lpāsvādaḥ | bahavo'vataranti, alpā vyuttiṣṭhanti | sarvathā na tvayā mahāsamudramavatartavyam | nyāyopārjitaṁ te prabhūtaṁ dhanamasti, eṣāṁ tu tava bhrātṝṇāmanyāyopārjitam | yadyete kathayanti ekadhye vasāmeti, na vastavyam | ityuktvopasthāyakamādāya śrāvastīṁ saṁprasthitaḥ| anupūrveṇa śrāvastīmanuprāptaḥ ||
śrāvastyāmudyāne sthitena anāthapiṇḍadasya gṛhapaterdūto'nupreṣitaḥ | tena gatvā anāthapiṇḍadasya gṛhapaterārocitam-gṛhapate, pūrṇaḥ sārthavāha udyāne tiṣṭhati gṛhapatiṁ draṣṭukāma iti | anāthapiṇḍadaḥ gṝhapatiḥ saṁlakṣayati-nūnaṁ jalayānena khinna idānīṁ sthalayānenāgataḥ | tataḥ pṛcchati-bhoḥ puruṣa, kiyatprabhūtaṁ paṇyamānītam | sa kathayati- kuto'sya paṇyam ? upasthāyakadvitīyaḥ | sa cāhaṁ ca | anāthapiṇḍadaḥ saṁlakṣayati- na mama pratirūpaṁ yadahaṁ pradhānapuruṣamasatkāreṇa praveśayeyamiti | sa tena mahatā satkāreṇa praveśita udvartitaḥ snāpito bhojitaḥ | svairālāpeṇāvasthitayoranāthapiṇḍadaḥ pṛcchati-sārthavāha, kimāgamanaprayojanam ? apūrveṇa gṛhapate icchāmi svākhyāte dharmavinaye pravrajyā mupasaṁpadaṁ bhikṣubhāvamiti | tato'nāthapiṇḍado gṛhapatiḥ pūrvaṁ kāyamabhyunnamayya dakṣiṇaṁ bāhuṁ prasāryodānamudānayati-aho buddhaḥ | aho dharmaḥ | aho saṁghasya svākhyātatā | yatredānīmīdṛśāḥ pradhānapuruṣā vistīrṇasvajanabandhuvargamapahāya sphītāni ca kośakoṣṭhāgārāṇi ākāṅkṣanti svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvamiti | tato'nāthapiṇḍado gṛhapatiḥ pūrṇaṁ sārthavāhamādāya yena bhagavāṁstenopasaṁkrāntaḥ | tena khalu samayena bhagavānanekaśatāyā bhikṣupariṣadaḥ purastānniṣaṇṇo dharmaṁ deśayati | adrākṣīd bhagavānanāthapiṇḍadaṁ gṛhapatiṁ saprābhṛtamāgacchantam | dṛṣṭvā ca punarbhikṣūnāmantrayate sma-eṣa bhikṣavo'nāthapiṇḍado gṛhapatiḥ saprābhṛta āgacchati | nāsti tathāgatasyaivaṁvidhaḥ prābhṛto yathā vaineyaprābhṛta iti | tato'nāthapiṇḍado gṛhapatirbhagavataḥ pādābhivandanaṁ kṛtvā pūrṇena sārthavāhena sārdhamekānte niṣaṇṇaḥ | ekāntaniṣaṇṇo'nāthapiṇḍado gṛhapatirbhagavantamidamavocat -ayaṁ bhadanta pūrṇaḥ sārthavāha ākāṅkṣati svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam | taṁ bhagavān pravrājayatu upasaṁpādayedanukampāmupādāyeti | adhivāsayati bhagavānanāthapiṇḍadasya gṝhapatestūṣṇībhāvena | tato bhagavān pūrṇaṁ sārthavāhamāmantrayate-ehi bhikṣo cara brahmacaryamiti | sa bhagavato vācāvasāne muṇḍaḥ saṁvṛttaḥ saṁghāṭiprāvṛtaḥ pātrakarakavyagrahastaḥ saptāhāvaropitakeśaśmaśrurvarṣaśatopasaṁpannasya bhikṣorīryāpathenāvasthitaḥ |
ehīti coktaḥ sa tathāgatena
muṇḍaśca saṁghāṭiparītadehaḥ |
sadyaḥ praśāntendriya eva tasthau
evaṁ sthito buddhamanorathena ||4||
athāpareṇa samayenāyuṣmān pūrṇo yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte'sthāt | ekānte sthita āyuṣmān pūrṇo bhagavantamidamavocat-sādhu me bhagavāṁstathā saṁkṣiptena dharmaṁ deśayatu yathāhaṁ bhagavato'ntikāt saṁkṣiptena dharmaṁ śrutvaiko vyapakṛṣṭo'pramatta ātāpī prahitātmā vihareyam | yadarthaṁ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṁ pravrajanti, tadanuttaraṁ brahmacaryaparyavasānaṁ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasaṁpadya pravrajayeyam-kṣīṇā me jātiruṣitaṁ brahmacaryaṁ kṛtaṁ karaṇīyaṁ nāparamasmādbhavaṁ prajānāmīti | evamukte bhagavānāyuṣmantaṁ pūrṇamidamavocat- sādhu pūrṇa, sādhu khalu tvaṁ pūrṇa yastvamevaṁ vadasi-sādhu me bhagavāṁstathā saṁkṣiptena dharmaṁ deśayatu pūrvavadyāvannāparamasmād bhavaṁ prajānāmīti | tena hi pūrṇa śṛṇu, sādhu na suṣṭhu ca manasi kuru, bhāṣiṣye ||
santi pūrṇa cakṣurvijñeyāni rūpāṇīṣṭakāni kāntāni priyāṇi manāpāni kāmopasaṁhitāni rañjanīyāni | tāni cedbhikṣurdṛṣṭvābhinandati abhivadati adhyavasyati adhyavasāya tiṣṭhati, tāni abhinandato'bhivadato'dhyavasato'dhyavasāya tiṣṭhata ānandī bhavati | ānandyā nandīsaumanasyaṁ bhavati | nandīsaumanasye sati sarāgo bhavati | nandīsarāge sati nandīsarāgasaṁyojanaṁ bhavati | nandīsarāgasaṁyojanasaṁyuktaḥ pūrṇa bhikṣurārānnirvāṇasyocyate | santi pūrṇa śrotravijñeyāḥ śabdāḥ, ghrāṇavijñeyā gandhāḥ, jihvāvijñeyā rasāḥ, kāyavijñeyāni spraṣṭavyāni, manovijñeyā dharmā iṣṭāḥ kāntāḥ priyā manāpāḥ kāmopasaṁhitā rañjanīyāḥ | tāṁśca bhikṣurdṛṣṭvā pūrvavad yāvadārānnirvāṇasyeti ucyate | santi tu pūrṇa cakṣurvijñeyāni rūpāṇi iṣṭāni kāntāni priyāṇi manāpāni pūrvavad yāvat śuklapakṣeṇāntike nirvāṇasyeti ucyate | anena tvaṁ pūrṇa mayā saṁkṣiptenāvavādena coditaḥ | kutrecchasi vastuṁ kutrecchasi vāsaṁ kalpayitum ? anenāhaṁ bhadanta bhagavatā saṁkṣiptenāvavādena codita icchāmi śroṇāparāntakeṣu janapadeṣu vastuṁ śroṇāparāntakeṣu janapadeṣu vāsaṁ kalpayitum | caṇḍāḥ pūrṇa śroṇāparāntakā manuṣyā rabhasāḥ karkaśā ākrośakā roṣakāḥ paribhāṣakāḥ | sacet tvāṁ pūrṇa śroṇāparāntakā manuṣyā saṁmukhaṁ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante, tasya te kathaṁ bhaviṣyati ? sacenmāṁ bhadanta śroṇāparāntakā manuṣyāḥ saṁmukhaṁ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante, tasya mamaivaṁ bhaviṣyati- bhadrakā bata śroṇāparāntakā manuṣyāḥ, snigdhakā bata śroṇāparāntakā manuṣyāḥ, ye māṁ saṁmukhaṁ pāpikayā asatyayā paruṣayā vācā ākrośanti roṣayanti paribhāṣante | no tu pāṇinā vā loṣṭena vā praharantīti | caṇḍāḥ pūrṇa śroṇāparāntakā manuṣyāḥ pūrvavat yāvat paribhāṣakāḥ | sacet tvāṁ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti, tasya te kathaṁ bhaviṣyati ? sacenmāṁ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti, tasya mamaivaṁ bhaviṣyati-bhadrakā bata śroṇāparāntakā manuṣyāḥ, snehakā bata śroṇāparāntakā manuṣyāḥ, ye māṁ pāṇinā vā loṣṭena vā praharanti, no tu daṇḍena vā śastreṇa vā praharantīti | caṇḍāḥ pūrṇa śroṇāparāntakā manuṣyāḥ pūrvavad yāvat paribhāṣakāḥ | sacet tvāṁ pūrṇa śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti, tasya te kathaṁ bhaviṣyati ? sacenmāṁ bhadanta śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti, tasya mamaivaṁ bhaviṣyati- bhadrakā bata śroṇāparāntakā manuṣyāḥ, snehakā bata śroṇāparāntakā manuṣyāḥ, ye māṁ daṇḍena vā śastreṇa vā praharanti, no tu sarveṇa sarvaṁ jīvitād vyaparopayanti | caṇḍāḥ pūrṇa śroṇāparāntakā manuṣyā yāvat paribhāṣakāḥ | sacet tvāṁ pūrṇa śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṁ jīvitād vyaparopayiṣyanti, tasya te kathaṁ bhaviṣyati ? sacenmāṁ bhadanta śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṁ jīvitād vyaparopayiṣyanti, tasya me evaṁ bhaviṣyati-santi bhagavataḥ śrāvakā ye anena pūtikāyenārdīyamānā jehrīyante, vijugupsamānāḥ śastramapi ādhārayanti, viṣamapi bhakṣayanti, rajjvā baddhā api mriyante, prapātādapi prapatantyapi | bhadrakā bata śroṇāparāntakā manuṣyakāḥ, snehakā bata śroṇāparāntakā manuṣyāḥ, ye māmasmāt pūtikalevarādalpakṛcchreṇa parimocayantīti | sādhu sādhu pūrṇa, śakyastvaṁ pūrṇa anena kṣāntisaurabhyena samanvāgataḥ śroṇāparāntakeṣu janapadeṣu vastuṁ śroṇāparāntakeṣu vāsaṁ kalpayitum | gaccha tvaṁ pūrṇa, mukto mocaya, tīrṇastāraya, āśvasta āśvāsaya, parinirvṛtaḥ parinirvāpayeti |
athāyuṣmān pūrṇo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntaḥ | athāyuṣmān pūrṇastasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṁ piṇḍāya prāvikṣat | śrāvastīṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātraḥ pratikrāntaḥ | yathāparibhuktaśayanāsanaṁ pratisamayya samādāya pātracīvaraṁ yena śroṇāparāntakā janapadāstena cārikāṁ caran śroṇāparāntakān janapadānanuprāptaḥ | athāyuṣmān pūrṇaḥ pūrvāhṇe nivāsya pātracīvaramādāya śroṇāparāntakaṁ piṇḍāya prāvikṣat | anyatamaśca lubdhako dhanuṣpāṇirmṛgayāṁ nirgacchati| tena dṛṣṭaḥ| sa saṁlakṣayati-amaṅgalo'yaṁ muṇḍakaḥ śramaṇako mayā dṛṣṭa iti viditvā ā karṇād dhanuḥ pūrayitvā yenāyuṣmān pūrṇastena pradhāvitaḥ | sa āyuṣmatā pūrṇena dṛṣṭaḥ | dṛṣṭvā cottarāsaṅgaṁ vivartya kathayati-bhadramukha, asya duṣpūrasyārthe praviśāmi, atra prahareti | gāthāṁ ca bhāṣate -
yasyārthe gahane caranti vihagā gacchanti bandhaṁ mṛgāḥ
saṁgrāme śaraśaktitomaradharā naśyantyajasraṁ narāḥ |
dīnā durdinacāriṇaśca kṛpaṇā matsyā grasantyāyasam
asyārthe udarasya pāpakalile dūrādihābhyāgataḥ ||5|| iti ||
sa saṁlakṣayati-ayaṁ pravrajita īdṛśena kṣāntisaurabhyena samanvāgataḥ | kimasya praharāmīti matvā abhiprasannaḥ | tato'syāyuṣmatā pūrṇena dharmo deśitaḥ, śaraṇagamanaśikṣāpadeśeṣu ca pratiṣṭhāpitaḥ | anyāni ca pañcopāsakaśatāni kṛtāni pañcopāsikāśatāni | pañcavihāraśatāni kāritāni, anekāni ca mañcapīṭhavṛṣikoccakabimbopadhānacaturasrakaśatāni anupradāpitāni | tasyaiva ca trimāsasyātyayāt tisro vidyāḥ kāyena sākṣātkṛtāḥ | arhan saṁvṛttaḥ | traidhātukavītarāgaḥ yāvat sendropendrāṇāṁ devānāṁ pūjyo mānyo'bhivādyaśca saṁvṛttaḥ ||
yāvadapareṇa samayena dārukarṇibhrātrorbhogāstanutvaṁ parikṣayaṁ paryādānaṁ gatāḥ | tau kathayataḥ-gato'sau asmākaṁ gṛhāt kālakarṇiprakhyaḥ | āgaccha, ekadhye prativasāmaḥ | sa kathayati-kataro'sau kālakarṇiprakhyaḥ ? tau kathayataḥ-pūrṇakaśrīḥ | sā mama gṛhānniṣkrāntā | nāsau kālakarṇiprakhyaḥ | tau kathayataḥ-śrīrvā bhavatu kālakarṇī vā, āgaccha ekadhye prativasāmaḥ | sa kathayati- yuvayoranyāyopārjitaṁ dhanam, mama nyāyopārjitam | nāhaṁ yuvābhyāṁ sārdhamekadhye vāsaṁ kalpayāmīti | tau kathayataḥ-tena dāsīputreṇa mahāsamudramavatīryāvatīrya bhogāḥ samudānītā yena tvaṁ bhuñjāno vikatthase | kutastava sāmarthyaṁ mahāsamudramavatartumiti | sa tābhyāṁ mānaṁ grāhitaḥ | sa saṁlakṣayati-ahamapi mahāsamudramavatarāmi | pūrvavat yāvanmahāsamudramavatīrṇaḥ | yāvattadvahanaṁ vāyunā gośīrṣacandanavanamanupreritam | karṇadhāraḥ kathayati-bhavantaḥ, yattat śrūyate gośīrṣacandanavanamiti, idaṁ tat | gṛhṇantu atra yatsāramiti | tena khalu samayena gośīrṣacandanavanaṁ maheśvarasya yakṣasya parigraho'bhūt | sa ca yakṣāṇāṁ yakṣasamitiṁ gataḥ | tato gośīrṣacandanavane pañcamātrāṇi kuṭhāraśatāni voḍhumārabdhāni | adrākṣīdapriyākhyo yo yakṣo gośīrṣacandanavane pañcamātrāṇi kuṭhāraśatāni vahataḥ | dṛṣṭvā ca yena maheśvaro yakṣaḥ, tenopasaṁkrāntaḥ | upasaṁkramya maheśvaraṁ yakṣamidamavocat-yat khalu grāmaṇīrjānīyā gośīrṣacandanavane pañcamātrāṇi kuṭhāraśatāni vahanti | yatte kṛtyaṁ vā karaṇīyaṁ vā tatkuruṣveti | atha maheśvaro yakṣo yakṣāṇāṁ samitimasamitiṁ kṛtvā saṁjātāmarṣo mahāntaṁ kālikāvātabhayaṁ saṁjanya yena gośīrṣacandanavanaṁ tena saṁprasthitaḥ | karṇadhāreṇārocitam-śṛṇvantu bhavanto jāmbudvīpakā vaṇijaḥ-yattat śrūyate mahākālikāvātabhayamiti, idaṁ tat | kiṁ manyadhvamiti ? tataste vaṇijo bhītāstrastāḥ saṁvignā āhṛṣṭaromakūpā devatāyācanaṁ kartumārabdhāḥ |
śivavaruṇakuberaśakrabrahmādyā
suramanujoragayakṣadānavendrāḥ |
vyasanamatibhayaṁ vayaṁ prapannāḥ
vigatabhayā hi bhavantu no'dya nāthāḥ ||6||
kecinnamasyanti śacīpatiṁ narāḥ
brahmāṇamanye hariśaṁkarāvapi |
bhūmyāśritān vṛkṣavanāśritāṁśca
trāṇārthino vātapiśācadasthāḥ (yakṣāḥ ?) ||7||
dārukarṇī alpotsukastiṣṭhati | vaṇijaḥ kathayanti-sārthavāha, vayaṁ kṛcchrasaṁkaṭasaṁbādha-prāptāḥ | kimarthamalpotsukastiṣṭhasīti ? sa kathayati-bhavantaḥ, ahaṁ bhrātrā abhihitaḥ-mahāsamudro'lpāsvādo bahvādīnavaḥ | tṛṣṇāndhā bahavo'vataranti, svalpā vyutthāsyanti | na tvayā kenacit prakāreṇa mahāsamudramavatartavyamiti | so'haṁ tasya vacanamavacanaṁ kṛtvā mahāsamudramavatīrṇaḥ | kimidānīṁ karomi ? kastava bhrātā ? pūrṇaḥ | vaṇijaḥ kathayanti-bhavantaḥ, sa evāryapūrṇaḥ puṇyamaheśākhyaḥ | tameva śaraṇaṁ prapadyāma iti | tairekasvareṇa sarvairevaṁ nādo muktaḥ - namastasmai āryāya pūrṇāya, namo namastasmai āryāya pūrṇāyeti | atha yā devatā āyuṣmatī pūrṇe'bhiprasannā, sā yenāyuṣmān pūrṇastenopasaṁkrāntā | upasaṁkramya āyuṣmantaṁ pūrṇamidamavocat-ārya, bhrātā te kṛcchrasaṁkaṭasaṁbādhaprāptaḥ, samanvāhareti | tena samanvāhṛtam | tata āyuṣmān pūrṇastadrūpaṁ samādhiṁ samāpanno yathā samāhite citte śroṇāparāntake'ntarhito mahāsamudre vahanasīmāyāṁ paryaṅkaṁ baddhvā avasthitaḥ | tato'sau kālikāvātaḥ sumerupratyāhata iva pratinivṛttaḥ | atha maheśvaro yakṣaḥ saṁlakṣayati-pūrvaṁ yat kiṁcidvahanaṁ kālikāvātena spṛśyate, tattūlapicuvat kṣipyate viśīryate ca | idānīṁ ko yogo yena kālikāvātaḥ sumerupratyāhata iva pratinivṛttaḥ ? sa itaścāmutaśca pratyavekṣitumārabdho yāvat paśyati āyuṣmantaṁ pūrṇaṁ vahanasīmāyāṁ paryaṅkaṁ baddhvāvasthitam | dṛṣṭvā ca punaḥ kathayati- ārya pūrṇa, kiṁ viheṭhayasīti ? āyuṣmān pūrṇaḥ kathayati-jarādharmo'ham | kiṁ māmevaṁ viheṭhayasi ? yadi mayedṛśā guṇagaṇā nādhigatāḥ syurbhrātā me tvayā nāmāvaśeṣaḥ kṛtaḥ syāt | maheśvaro yakṣaḥ kathayati- ārya idaṁ gośīrṣacandanavanaṁ rājñaścakravartino'rthāya dhāryate | kiṁ manyase grāmaṇīḥ kiṁ varaṁ rājā cakravartī uta tathāgato'rhan samyaksaṁbuddhaḥ ? kiṁ ārya bhagavān loka utpannaḥ ? utpannaḥ | yadi evaṁ yadaparipūrṇaṁ tatparipūryatām | tataste vaṇijo gatapratyāgataprāṇā āyuṣmati pūrṇe cittamabhiprasādya tadvahanaṁ gośīrṣacandanasya pūrayitvā saṁprasthitāḥ | anupūrveṇa sūrpārakaṁ nagaramanuprāptāḥ ||
tata āyuṣmān pūrṇo bhrātuḥ kathayati-yasya nāmnā vahanaṁ saṁsiddhayānapātramāgacchati, tattasya gamyaṁ bhavati | tvameṣāṁ vaṇijāṁ ratnasaṁvibhāgaṁ kuru | ahamanena gośīrṣacandanena bhagavato'rthāya candanamālaṁ prāsādaṁ kārayāmīti | tena teṣāṁ vaṇijāṁ ratnaiḥ saṁvibhāgaḥ kṛtaḥ | tata āyuṣmān pūrṇo gośīrṣacandanena prāsādaṁ māpayitumārabdhaḥ | tena śilpānāhūyoktāḥ-bhavantaḥ, kiṁ divase divase pañca kārṣāpaṇaśatāni gṛhṇīdhvamāhosvit gośīrṣacandanacūrṇasya biḍālapadam ? te kathayanti - ārya gośīrṣacandanacūrṇasya biḍālapadam | yāvat alpīyasā kālena candanamālaḥ prāsādaḥ kṛtaḥ | rājā kathayati-bhavantaḥ, śobhanaṁ prāsādam | sarvajātakṛtaniṣṭhitaḥ saṁvṛttaḥ | yattatra saṁkalikā cūrṇaṁ cāvaśiṣṭam, tat piṣṭvā tatraiva pralepo dattaḥ | te ca bhrātaraḥ parasparaṁ sarve kṣamitā uktāśca-buddhapramukhaṁ bhikṣusaṁghamupanimantrya bhojayata | ārya, kutra bhagavān ? śrāvastyām | kiyaddūramitaḥ śrāvastī ? sātirekaṁ yojanaśatam | rājānaṁ tāvadavalokayāmaḥ | evaṁ kuruta | te rājñaḥ sakāśamupasaṁkrāntāḥ | upasaṁkramya śirasā praṇāmaṁ kṛtvā kathayanti-deva, icchāmo vayaṁ buddhapramukhaṁ bhikṣusaṁghamupanimantrya bhojayitum | devo'smākaṁ sāhāyyaṁ kalpayatu | rājā kathayati-tataḥ śobhanam | tathā bhavatu | kalpayāmi | tata āyuṣmān pūrṇaḥ śaraṇapṛṣṭhamabhiruhya jetavanābhimukhaṁ sthitvā ubhe jānumaṇḍale pṛthivyāṁ pratiṣṭhāpya puṣpāṇi kṣiptvā dhūpaṁ saṁcārya ārāmikena ca sauvarṇabhṛṅgāraṁ grāhayitvā ārādhituṁ pravṛttaḥ |
viśuddhaśīla suviśuddhabuddhe
bhaktābhisāre satatārthadarśin |
anāthabhūtān prasamīkṣya sādho
kṛtvā kṛpāmāgamanaṁ kuruṣva ||8||iti ||
tatastāni puṣpāṇi buddhānāṁ buddhānubhāvena devatānāṁ ca devatānubhāvenopari puṣpamaṇḍapaṁ kṛtvā jetavane gatvā vṛddhānte sthitāni dhūpo'bhrakūṭavadudakaṁ vaidūryaśalākāvat | āyuṣmānānando nimittakuśalaḥ | sa kṛtakarapuṭo bhagavantaṁ papraccha-kuto bhagavan nimantraṇamāgatam ? sūrpārakāt ānanda nagarāt | kiyaddūre bhadanta sūrpārakaṁ nagaram ? sātirekaṁ ānanda yojanaśatam | gacchāmaḥ? ānanda, bhikṣūnārocaya-yo yuṣmākamutsahate śvaḥ sūrpārakaṁ nagaraṁ gatvā bhoktum, sa śalākāṁ gṛhṇātu iti | evaṁ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya śalākāṁ gṛhītvā bhagavataḥ purastāt sthitaḥ | bhagavatā śalākā gṛhītā, sthavirasthaviraiśca bhikṣubhiḥ ||
tena khalu samayenāyuṣmān pūrṇaḥ kuṇḍopadhānīyakaḥ sthaviraḥ prajñāvimuktaḥ tasyāmeva pariṣadi saṁniṣaṇṇo'bhūt | saṁnipatitaḥ | so'pi śalākāṁ gṛhītumārabdhaḥ | tamāyuṣmānānando gāthayā pratyabhāṣata-
naitadbhoktavyamāyuṣman kośalādhipatergṛhe |
agāre vā sujātasya mṛgārabhavane'thavā ||9||
sādhikaṁ yojanaśataṁ sūrpārakamitaḥ puram |
ṛddhibhiryatra gantavyaṁ tūṣṇī tvaṁ bhava pūrṇaka ||10 || iti ||
sa prajñāvimuktaḥ | tena ṛddhirnotpāditā | tasyaitadabhavat-yena mayā sakalaṁ kleśagaṇaṁ vāntaṁ charditaṁ tyaktaṁ pratiniḥsṛṣṭam, so'haṁ tīrthikasādhāraṇāyāṁ ṛddhyāṁ viṣaṇṇaḥ | tena vīryamāsthāya ṛddhimutpādya yāvadāyuṣmānānandaḥ tṛtīyasthavirasya śalākāṁ na dadāti, tāvat tena gajabhujasadṛśaṁ bāhumabhiprasārya śalākā gṛhītā | tato gāthāṁ bhāṣate -
na vapuṣmattayā śrutena vā na balātkāraguṇaiśca gautama |
prabalairapi vāṅbhanorathaiḥ ṣaḍabhijñatvamihādhigamyate ||11||
śamaśīlavipaśyanābalairvividhairdhyānabalaiḥ parīkṣitāḥ |
jarayā hi nipīḍitayauvanāḥ ṣaḍabhijñā hi bhavanti madvidhāḥ ||12|| iti ||
tatra bhagavān bhikṣūnāmantrayate sma-eṣo'gro me bhikṣavo bhikṣūṇāṁ mama śrāvakāṇāṁ caityaśalākāgrahaṇe | tatprathamataḥ śalākāṁ gṛhṇatāṁ yaduta pūrṇaḥ kuṇḍopadhānīyakaḥ sthaviraḥ | tatra bhagavānāyuṣmantamānandamāmantrayate-gaccha ānanda bhikṣūṇāmārocaya | kiṁ cāpi uktaṁ mayā-praticchannakalyāṇairvo bhikṣavo vihartavyaṁ vivṛtapāpairiti, api tu tīrthikāvastabdhaṁ tannagaram | yo vo yasyā ṛddherlābhī, tena tayā tatra sūrpārakaṁ nagaraṁ gatvā bhoktavyamiti | evaṁ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati-āyuṣmantaḥ, bhagavānevamāha-kiṁ cāpi uktaṁ mayā praticchannakalyāṇairvo bhikṣavo vihartavyamiti pūrvavat yāvat gatvā bhoktavyamiti | tataḥ sūrpārakarājñā sūrpārakanagaramapagatapāṣāṇaśarkarakaṭhallaṁ vyavasthāpitaṁ candanavāripariṣiktaṁ nānāvidhasurabhidhūpaghaṭikāsamalaṁkṛtamāmuktapaṭṭadāmakalāpaṁ nānāpuṣpābhikīrṇaṁ ramaṇīyam | sūrpārakasya nagarasyāṣṭādaśa dvārāṇi | tasyāpi rājñaḥ saptadaśa putrāḥ | pratyekamekaikasmin dvāre paramayā vibhūtyā rājaputrā vyavasthitāḥ | mūladvāre ca mahatā rājānubhāvena sūrpārakādhipatī rājā āyuṣmān pūrṇo dārukarṇī stavakarṇī trapukarṇī ca vyavasthitaḥ | yāvat patracārikā ṛddhyā haritacārikā bhājanacārikāścāgatāḥ | tān dṛṣṭvā rājā kathayati-bhadanta pūrṇa, kiṁ bhagavānāgataḥ ? āyuṣmāna pūrṇaḥ kathayati-mahārāja patracārikā haritacārikā bhājanacārikāścaite, na tāvat bhagavān | yāvat sthavirasthavirā bhikṣavo'nekavidhābhirdhyānasamāpattibhiḥ saṁprāptāḥ | punarapi pṛcchati-bhadanta pūrṇa, kiṁ bhagavānāgataḥ ? āyuṣmān pūrṇaḥ kathayati-mahārāja na bhagavān, api tu khalu sthavirasthavirā eva te bhikṣava iti | athānyatamopāsakastasyāṁ velāyāṁ gāthāṁ bhāṣate-
siṁhavyāghragajāśvanāgavṛṣabhānāśritya kecit śubhān
kecidratnavimānaparvatatarūṁścitrān rathāṁścojjvalān |
anye toyadharā ivāmbaratale vidyullatālaṁkṛtā
ṛddhyā devapurīmiva pramuditā gantuṁ samabhyudyatāḥ ||13||
gāṁ bhittvā hyutpatantyeke patantyantye nabhastalāt |
āsane nirmitāścaike paśya ṛddhimatāṁ balam || 14 || iti ||
tato bhagavān bahirvihārasya pādau prakṣālya vihāraṁ praviśya ṛjuṁ kāyaṁ praṇidhāya pratimukhaṁ smṛtimupasthāpya prajñapta evāsane niṣaṇṇaḥ | yāvad bhagavatā gandhakuṭyāṁ sābhisaṁskāraṁ pādo nyastaḥ, ṣaḍvikāraḥ pṛthivīkampo jātaḥ-iyaṁ mahāpṛthivī calati saṁcalati saṁpracalati | vyadhati pravyadhati saṁpravyadhati | pūrvadigbhāga unnamati, paścimo'vanamati | paścima unnamati, pūrvo'vanamati | dakṣiṇa unnamati, uttaro'vanamati | uttara unnamati, dakṣiṇo'vanamati | anta unnamati, madhyo'vanamati | madhya unnamati, anto'vanamati | rājā āyuṣmantaṁ pūrṇaṁ pṛcchati-ārya pūrṇa, kimetat ? sa kathayati- mahārāja, bhagavatā gandhakuṭyāṁ sābhisaṁskāraḥ pādo nyastaḥ, tena ṣaḍvikāraḥ pṛthivīkampo jātaḥ | tato bhagavatā kanakamarīcivarṇaprabhā utsṛṣṭā yayā jambudvīpo vilīnakanakāvabhāsaḥ saṁvṛttaḥ | punarapi rājā vismayotphullalocanaḥ pṛcchati-ārya pūrṇa, idaṁ kim ? sa kathayati-mahārāja bhagavatā kanakamarīcivarṇaprabhā utsṛṣṭeti ||
tato bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāraḥ pañcabhirarhacchāntaiḥ sārdhaṁ sūrpārakābhimukhaḥ saṁprasthitaḥ | atha yā jetavananivāsinī devatā, sā bakulaśākhāṁ gṛhītvā bhagavataśchāyāṁ kurvantī pṛṣṭhataḥ saṁprasthitā | tasyā bhagavatā āśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhakī dharmadeśanā kṛtā, yāṁ śrutvā tayā devatayā viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam | yāvadanyatamasmin pradeśe pañcamātrāṇi ghariṇīśatāni prativasanti | adrākṣustā buddhaṁ bhagavantaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṁkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samantato bhadrakam | sahadarśanācca tāsāṁ bhagavati mahāprasāda utpannaḥ | dharmataiṣā-na tathā dvādaśavarṣābhyastaḥ śamathaścittasya kalyatāṁ janayati aputrasya ca putralābho daridrasya vā nidhidarśanaṁ rājyābhinandino vā rājyābhiṣeko yathopacitakuśalamūlahetukasya sattvasya tatprathamato buddhadarśanam | tato bhagavāṁstāsāṁ vinayakālamavekṣya purastād bhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | tā api bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇāḥ | tato bhagavatā tāsāmāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā yāvat srotaāpattiphalaṁ sākṣātkṛtam | tā dṛṣṭasatyāḥ trirudānamudānayanti-idamasmākaṁ bhadanta na mātrā kṛtaṁ na pitrā kṛtaṁ na rājñā neṣṭasvajanabandhuvargeṇa na devatābhirna pūrvapretairna śramaṇabrāhmaṇairyad bhagavatāsmākaṁ tatkṛtam | ucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, pihitānyapāyadvārāṇi, pratiṣṭhāpitā vayaṁ devamanuṣyeṣu atikrāntātikrāntāḥ | etā vayaṁ bhagavataṁ śaraṇaṁ gacchāmo dharmaṁ ca bhikṣusaṁghaṁ ca | upāsikāścāsmān bhagavān dhārayatu | tata utthāyāsanāt yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocan - aho bata bhagavānasmākaṁ kiṁcidatra prayacchet yatra vayaṁ kārāṁ kariṣyāmaḥ | tato bhagavatā ṛddhyā keśanakhamutsṛṣṭam | tābhirbhagavataḥ keśanakhastūpaḥ pratiṣṭhāpitaḥ | tatastayā jetavananivāsinyā tasmin stūpe yaṣṭayāṁ sā bakulaśākhāropitā | bhagavāṁścoktaḥ -bhagavan, ahamasmin stūpe kārāṁ kurvantī tiṣṭhāmīti | sā tatraiva āsthitā | tatra kecit ghariṇīstūpa iti saṁjānate, kecit bakulamedhīti, yamadyāpi caityavandakā bhikṣavo vandante | tato bhagavān saṁprasthitaḥ ||
yāvadanyasminnāśramapade pañca ṛṣiśatāni prativasanti | tatteṣāmāśramapadaṁ puṣpaphalasalilasaṁpannam | te tena madena mattā na kiṁcinmanyante | tato bhagavāṁsteṣāṁ vinayakālamavekṣya tadāśramapadamupasaṁkrāntaḥ | upasaṁkramya tasmādāśramapadāt puṣpaphalamṛddhyā śāmitam, salilaṁ śoṣitam, haritaśāḍvalaṁ kṛṣṇaṁ sthaṇḍilāni pātitāni | tataste ṛṣayaḥ kare kapolaṁ dattvā cintāparā vyavasthitāḥ | tato bhagavatā abhihitāḥ-maharṣayaḥ, kimarthaṁ cintāparāstiṣṭhateti | te kathayanti-bhagavaṁstvaṁ dvipādakaṁ puṇyakṣetramiha praviṣṭo'smākaṁ cedṛśī samavasthā | bhagavānāha-kim ? te kathayanti-bhagavan, puṣpaphalasalilasaṁpannamāśramapadaṁ vinaṣṭaṁ yathāpaurāṇaṁ bhavatu | bhavatu ityāha bhagavān| tato bhagavatā ṛddhiḥ prasrabdhā, yathāpaurāṇaṁ saṁvṛttam | tataste paraṁ vismayamupagatā bhagavati cittamabhiprasādayāmāsuḥ | tato bhagavatā teṣāmāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā, yāṁ śrutvā taiḥ pañcabhirṛṣiśatairanāgāmiphalaṁ sākṣātkṛtam, ṛddhiścābhinirhṛtā | tato yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocan - labhema vayaṁ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam | carema vayaṁ bhagavato'ntike brahmacaryam | tataste bhagavatā ehibhikṣukayā ābhāṣitāḥ-eta bhikṣavaścarata brahmacaryamiti | bhagavato vācāvasāne muṇḍāḥ saṁvṛttāḥ saṁghāṭiprāvṛtāḥ pātrakara-vyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasaṁpannasya bhikṣorīryāpathena avasthitāḥ |
ehīti coktā hi tathāgatena
muṇḍāśca saṁghāṭiparītadehāḥ |
sadyaḥ praśāntendriyā eva tasthu-
revaṁ sthitā buddhamanorathena ||15 ||
tairyujyamānairghaṭamānairvyāyacchamānairidameva pañcagaṇḍakaṁ pūrvavat yāvadabhivādyāśca saṁvṛttāḥ | yasteṣāṁ ṛṣiravavādakaḥ sa kathayati - bhagavan, mayā anena veṣeṇa mahājanakāyo vipralabdhaḥ | taṁ yāvadabhiprasādayāmi paścāt pravrajiṣyāmīti | tato bhagavān pañcabhirṛṣiśataiḥ pūrvakaiśca pañcabhirbhikṣuḥśatairardhacandrākāropagūḍhastata eva ṛddhyā upari vihāyasā prakrānto'nupūrveṇa musalakaṁ parvatamanuprāptaḥ | tena khalu samayena musalake parvate vakkalī nāma ṛṣiḥ prativasati | adrākṣīt sa ṛṣirbhagavantaṁ dūrādeva dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtaṁ pūrvavat yāvat samantato bhadrakam | sahadarśanāccānena bhagavato'ntike cittamabhiprasāditam | sa prasādajātaścintayati-yannvahaṁ parvatādavatīrya bhagavantaṁ darśanāyopasaṁkramiṣyāmi | bhagavān vaineyāpekṣayā atikramiṣyati | yannvahamātmānaṁ parvatānmuñceyamiti | tena parvatādātmā muktaḥ | asaṁmoṣadharmāṇo buddhā bhagavantaḥ | bhagavatā ṛddhyā pratīṣṭaḥ | tato'sya bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī dharmadeśanā kṛtā, yāṁ śrutvā vakkalinā anāgāmiphalaṁ sākṣātkṛtam, ṛddhiścābhinirhṛtā | tato bhagavantamidamavocat - labheyāhaṁ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvaṁ pūrvavat yāvat bhagavatā ehibhikṣukayā pravrājito yāvadevaṁ sthito buddhamanorathena ||
tatra bhagavān bhikṣūnāmantrayate sma - eṣo'gro me bhikṣavo bhikṣūṇāṁ mama śraddhādhimuktānāṁ yaduta vakkalī bhikṣuriti | tato bhagavān bhikṣusahasraparivṛto vicitrāṇi prātihāryāṇi kurvan sūrpārakaṁ nagaramanuprāptaḥ | bhagavān saṁlakṣayati- yadi ekena dvāreṇa praviśāmi, apareṣāṁ bhaviṣyati anyathātvam | yannvahaṁ ṛddhyaiva praviśeyamiti | tata ṛddhyā upari vihāyasā madhye sūrpārakasya nagarasyāvatīrṇaḥ | tataḥ sūrpārakādhipatī rājā āyuṣmān pūrṇo dārukarṇī stavakarṇī trapukarṇī te ca saptadaśa putrāḥ svakasvakena parivāreṇa yena bhagavāṁstenopasaṁkrāntāḥ, anekāni ca prāṇiśatasahasrāṇi | tato bhagavānanekaiḥ prāṇiśatasahasrairanugamyamāno yena candanamālaḥ prāsādaḥ tenopasaṁkrāntaḥ | upasaṁkramya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | sa janakāyo bhagavantamapaśyan candanamālaṁ prāsādaṁ bhettumārabdhaḥ | bhagavān saṁlakṣayati- yadi candanamālaḥ prāsādo bhetsyate, dātṝṇāṁ puṇyāntarāyo bhaviṣyati | yannvahamenaṁ sphaṭikamayaṁ nirminuyāmiti | sa bhagavatā sphaṭikamayo nirmitaḥ| tato bhagavatā tasyāḥ pariṣada āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī dharmadeśanā kṛtā, yāṁ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo'dhigataḥ | kaiścinmokṣabhāgīyāni kuśalamūlāni utpāditāni, kaiścinnirvedhabhāgīyāni, kaiścit srotaāpattiphalaṁ sākṣātkṛtam, kaiścit sakṛdāgāmiphalam, kaiścidanāgāmiphalam, kaiścit sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam, kaiścit śrāvakabodhau cittānyutpāditāni, kaiścit pratyekabodhau,kaiścidanuttarāyāṁ samyaksaṁbodhau cittānyutpāditāni | yadbhūyasā sā parṣad buddhanimnā dharmapravaṇā saṁghaprāgbhārā vyavasthāpitā ||
atha dārukarṇī stavakarṇī trapukarṇī ca praṇītaṁ khādanīyaṁ bhojanīyaṁ samudānīya āsanāni prajñāpya bhagavato dūtena kālamārocayanti-samayo bhadanta, sajjaṁ bhaktaṁ yasyedānīṁ bhagavān kālaṁ manyata iti | tena khalu samayena kṛṣṇagautamakau nāgarājau mahāsamudre prativasataḥ | tau saṁlakṣayataḥ- bhagavān sūrpārake nagare dharmaṁ deśayati | gacchāvaḥ, dharmaṁ śroṣyāva iti | tatastau pañcanāgaśataparivārau pañcanadīśatāni saṁjanya sūrpārakaṁ nagaraṁ saṁprasthitau | asaṁmoṣadharmāṇo buddhā bhagavantaḥ | bhagavān saṁlakṣayati-imaū kṛṣṇagautamau nāgarājau yadi sūrpārakaṁ nagaramāgamiṣyataḥ, agocarīkariṣyataḥ | tatra bhagavānāyuṣmantaṁ mahāmaudgalyāyanamāmantrayate- pratigṛhāṇa mahāmaudgalyāyana tathāgatasyātyayikapiṇḍapātam | tatkasya hetoḥ ? pañca me maudgalyāyana ātyayikapiṇḍapātāḥ | katame pañca ? āgantukasya gamikasya glānasya glānopasthāyakasyopadhivārikasya ca | asmiṁstvarthe bhagavānupādhau vartate | atha bhagavān maudgalyāyanasahāyo yena kṛṣṇagautamakau nāgarājau tenopasaṁkrāntaḥ| upasaṁkramya kathayati-samanvāharata nāgendrau sūrpārakaṁ nagaramagocarībhaviṣyati | tau kathayataḥ-tādṛśena bhadanta prasādena vayamāgatā yanna śakyamasmābhiḥ kuntapipīlikasyāpi prāṇinaḥ pīḍāmutpādayituṁ prāgeva sūrpārakanagaranivāsino janakāyasyeti | tato bhagavatā kṛṣṇagautamakayornāgarājayostādṛśo dharmo deśito yaṁ śrutvā buddhaṁ śaraṇaṁ gatau, dharmaṁ saṁghaṁ ca śaraṇaṁ gatau, śikṣāpadāni ca gṛhītāni | bhagavān bhaktakṛtyaṁ kartumārabdhaḥ | ekaiko nāgaḥ saṁlakṣayati-aho bata bhagavān mama pānīyaṁ pibatu iti | bhagavān saṁlakṣayati - yadi ekasyaiva pānīyaṁ pāsyāmi, eṣāṁ bhaviṣyati anyathātvam | upāyasaṁvidhānaṁ kartavyamiti | tatra bhagavānāyuṣmantaṁ mahāmaudgalyāyanamāmantrayate -gaccha maudgalyāyana, yatra pañcānāṁ nadīśatānāṁ saṁbhedaḥ, tasmādudakasya pātrapūramānaya | evaṁ bhadanteti āyuṣmān mahāmaudgalyāyano bhagavataḥ pratiśrutya yatra pañcānāṁ nadīśatānāṁ saṁbhedastatrodakasya pātrapūramādāya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavata udakasya pātrapūramupanāmayati | bhagavatā gṛhītvā paribhuktam | āyuṣmān mahāmaudgalyāyanaḥ saṁlakṣayati- pūrvamuktaṁ bhagavatā- duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau āpyāyakau poṣakau saṁvardhakau stanyasya dātārau citrasya jambudvīpasya darśayitārau | ekenāṁśena putro mātaraṁ dvitīyena pitaraṁ pūrṇavarṣaśataṁ paricaret, yadvā asyāṁ mahāpṛthivyāṁ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṁ rajataṁ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti, evaṁrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayet, neyatā putreṇa mātāpitroḥ kṛtaṁ vā syādupakṛtaṁ vā | yastu asāvaśrāddhaṁ mātāpitaraṁ śraddhāsaṁpadi samādāpayati vinayati niveśayati pratiṣṭhāpayati, duḥśīlaṁ śīlasaṁpadi, matsariṇaṁ tyāgasaṁpadi, duṣprajñaṁ prajñāsaṁpadi samādāpayati vinayati nioveśayati pratiṣṭhāpayati, iyatā putreṇa mātāpitroḥ kṛtaṁ vā syādupakṛtaṁ veti | mayā ca māturna kaścidupakāraḥ kṛtaḥ | yadahaṁ samanvāhareyaṁ kutra me mātā upapanneti | samanvāhartuṁ saṁvṛttaḥ paśyati marīcike lokadhātau upapannā | sa saṁlakṣayati-kasya vineyā ? paśyati bhagavataḥ | tasyaitadabhavat-dūraṁ vayamihāgatāḥ| yannvahametamarthaṁ bhagavato nivedayeyamiti bhagavantamidamavocat-uktaṁ bhadanta bhagavatā pūrvam -duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau iti | tanmama mātā marīcike lokadhātau upapannā, sā ca bhagavato vineyā | tadarhati bhagavān tāṁ vinetumanukampāmupādāyeti | bhagavān kathayati- maudgalyāyana, kasya ṛddhyā gacchāmaḥ ? bhagavan madīyayā | tato bhagavānāyuṣmāṁśca mahāmaudgalyāyanaḥ sumerumūrdhni pādān sthāpayantau saṁprasthitau | saptame divase marīcikaṁ lokadhātumanuprāptaḥ | adrākṣīt sā bhadrakanyā āyuṣmantaṁ mahāmaudgalyāyanaṁ dūrādeva | dṛṣṭvā ca punaḥ sasaṁbhramāt tatsakāśamupasaṁkramya kathayati-cirādbata putrakaṁ paśyāmīti | tato janakāyaḥ kathayati- bhadanto'yaṁ pravrajito vṛddhaḥ | iyaṁ ca kanyā | kathamasya mātā bhavatīti ? āyuṣmān maudgalyāyanaḥ kathayati - bhavantaḥ, mama ime skandhā anyāḥ saṁvṛddhāḥ | tena mameyaṁ māteti | tato bhagavatā tasyā bhadrakanyāyā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā, yāṁ śrutvā tayā bhadrakanyayā viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalaṁ sākṣātkṛtam | sā dṛṣṭasatyā trirudānamudānayati pūrvavat yāvat pratiṣṭhāpitā devamanuṣyeṣu | āha ca -
tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣaduṣṭaḥ |
apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaṁ ca mayopalabdham ||16||
tvadāśrayāccāptamapetadoṣaṁ mamādya śuddhaṁ suviśuddhacakṣuḥ |
prāptaṁ ca kāntaṁ padamāryakāntaṁ tīrṇā ca duḥkhārṇavapāramasmi || 17 ||
jagati daityanarāmarapūjita vigatajanmajarāmaraṇāmaya |
bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam ||18 ||
atikrāntāhaṁ bhadanta atikrāntā | eṣāhaṁ bhagavantaṁ śaraṇaṁ gacchāmi dharmaṁ ca bhikṣusaṁghaṁ ca | upāsikāṁ ca māṁ dhāraya adyāgreṇa yāvajjīvaṁ prāṇopetāṁ śaraṇaṁ gatāmabhiprasannām | adhivāsayatu me bhagavānadya piṇḍapātena sārdhamāryamahāmaudgalyāyaneneti | adhivāsayati bhagavān tasyā bhadrakanyāyāstūṣṇībhāvena | atha sā bhadrakanyā bhagavantamāyuṣmantaṁ ca mahāmaudgalyāyanaṁ sukhopaniṣaṇṇaṁ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṁ saṁtarpya saṁpravārya bhagavantaṁ bhuktavantaṁ viditvā dhautahastamapanītapātraṁ nīcataramāsanaṁ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya | bhagavatā tasyā dharmo deśitaḥ | āyuṣmān mahāmaudgalyāyano bhagavataḥ pātragrāhakaḥ pātraṁ niryātayati | bhagavatā abhihitaḥ -maudgalyāyana gacchāmaḥ | gacchāmo bhagavan | kasya ṛddhyā? tathāgatasya bhagavataḥ | yadi evam, samanvāhara jetavanam | āgatāḥ smo bhagavan, āgatāḥ | maudgalyāyanastato vismayāvarjitamatiḥ kathayati - kiṁ nāmeyaṁ bhagavan ṛddhiḥ ? manojavā maudgalyāyana | na mayā bhadanta vijñātamevaṁ gambhīramevaṁ gambhīrā buddhadharmā iti | yadi vijñātamabhaviṣyat, tilaśo'pi me saṁcūrṇitaśarīreṇānuttarāyāḥ samyaksaṁbodheścittaṁ vyāvartitamabhaviṣyat | idānīṁ kiṁ karomi dagdhendhana iti ||
tato bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ - kiṁ bhadanta āyuṣmatā pūrṇena karma kṛtaṁ yenāḍhye mahādhane mahābhoge kule jātaḥ, kiṁ karma kṛtaṁ yena dāsyāḥ kukṣau upapannaḥ, pravrajya ca sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam ? bhagavānāha - pūrṇena bhikṣavo bhikṣuṇā karmāṇi kṛtāni upacitāni labdhasaṁbhārāṇi pariṇatapratyayāni oghavatpratyupasthitāni avaśyaṁbhāvīni | pūrṇena karmāṇi kṛtāni upacitāni | ko'nyaḥ pratyanubhaviṣyati ? na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca |
na praṇaśyanti karmāṇi api kalpaśatairapi |
sāmagrīṁ prāpya kālaṁ ca phalanti khalu dehinām ||19 ||
bhūtapūrvaṁ bhikṣavo'sminneva bhadrakalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ manuṣyāṇāṁ ca | buddho bhagavān vārāṇasīṁ nagarīmupaniśritya viharati | tasyāyaṁ śāsane pravrajitaḥ | tripiṭakasaṁghasya ca dharmavaiyāvṛtyaṁ karoti | yāvadanyatamasyārhata upadhivāraḥ prāptaḥ| sa vihāraṁ saṁmārṣṭumārabdhaḥ | vāyunetaścāmutaśca saṁkāro nīyate | sa saṁlakṣayati - tiṣṭhatu tāvad yāvadvāyurupaśamaṁ gacchatīti | vaiyāvṛtyakareṇāsaṁmṛṣṭo vihāro dṛṣṭaḥ | tena tīvreṇa paryavasthānena kharavākkarma niścāritam- kasya dāsīputrasyopadhivāra iti | tena arhatā śrutam | sa saṁlakṣayati - paryavasthito'yam | tiṣṭhatu tāvat | paścāt saṁjñāpayiṣyāmīti | yadā asya paryavasthānaṁ vigataṁ tadā tasya sakāśamupasaṁkramya kathayati-jānīṣe tvaṁ ko'hamiti ? sa kathayati-jāne tvaṁ kāśyapasya samyaksaṁbuddhasya śāsane pravrajito'hamapīti | sa kathayati-yadyapyevaṁ tathāpi tu yanmayā pravrajya caraṇīyaṁ tatkṛtamahaṁ sakalabandhanābaddhaḥ | kharaṁ te vākkarma niścāritam | atyayamatyayato deśaya | apyevaitatkarma tanutvaṁ parikṣayaṁ paryādānaṁ gacchediti | tenātyayamatyayato deśitam | yattena naraka upapadya dāsīputreṇa bhavitavyam, tannarake nopapannaḥ | pañca tu janmaśatāni dāsyāḥ kukṣau upapannaḥ | yāvadetarhyapi carame bhave dāsyā eva kukṣau upapannaḥ | yat saṁghasyopasthānaṁ kṛtam, tenāḍhye mahādhane mahābhoge kule jātaḥ | yattatra paṭhitaṁ svādhyāyitaṁ skandhakauśalaṁ ca kṛtam, tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | iti hi bhikṣava ekāntakṛṣṇānāṁ karmaṇāmekāntakṛṣṇo vipākaḥ, ekāntaśuklānāṁ karmaṇāmekāntaśuklo vipākaḥ, vyatimiśrāṇāṁ vyatimiśraḥ| tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ | ityevaṁ vo bhikṣavaḥ śikṣitavyam ||
idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandanniti ||
iti śrīdivyāvadāne pūrṇāvadānaṁ dvitīyam ||
3 maitreyāvadānam |
yadā rājñā māgadhena ajātaśatruṇā vaidehīputreṇa naukramo mātāpitrormāpitastadā vaiśālakairlicchavibhirbhagavato'rthe naukramo māpitaḥ | nāgāḥ saṁlakṣayanti- vayaṁ vinipatitaśarīrā yannu vayaṁ phaṇasaṁkrameṇa bhagavantaṁ nadī(dīṁ)gaṅgāmuttārayema iti| taiḥ phaṇasaṁkramo māpitaḥ | tatra bhagavān bhikṣūnāmantrayate sma - rājagṛhāt śrāvastīṁ gantuṁ yo yuṣmākaṁ bhikṣava utsahate rājño māgadhasyājātaśatrorvaidehīputrasya nausaṁkrameṇa nadīgaṅgāmuttartum, sa tena taratu, yo vā bhikṣavo vaiśālakānāṁ licchavīnāṁ nausaṁkrameṇa, so'pi tenottaratu | ahamapi āyuṣmatā ānandena bhikṣuṇā sārdhaṁ nāgānāṁ phaṇasaṁkrameṇa nadīṁ gaṅgāmuttariṣyāmi | tatra kecit rājño māgadhasyājātaśatrorvaidehīputrasya nausaṁkrameṇottīrṇāḥ, kecit vaiśālikānāṁ licchavīnāṁ nausaṁkrameṇa | bhagavānapi āyuṣmatā ānandena sārdhaṁ nāgānāṁ phaṇasaṁkrameṇottīrṇaḥ | athānyatamopāsakastasyāṁ velāyāṁ gāthāṁ bhāṣate-
ye tarantyarṇavaṁ saraḥ setuṁ kṛtvā visṛjya palvalāni |
kolaṁ hi janāḥ prabandhitā uttīrṇā medhāvino janāḥ ||1||
uttīrṇo bhagavān buddho brāhmaṇastiṣṭhati sthale |
bhikṣavo'tra parisnānti kolaṁ badhnanti śrāvakāḥ || 2||
kiṁ kuryādudapānena āpaścet sarvato yadi |
chittveha mūlaṁ tṛṣṇāyāḥ kasya paryeṣaṇāṁ caret ||3|| iti ||
adrākṣīdbhagavānanyatamasmin bhūbhāge unnatonnataṁ pṛthivīpradeśam | dṛṣṭvā ca punarāyuṣmantamāmantrayate-icchasi tvamānanda yo'sau yūpa ūrdhvaṁ vyāmasahasraṁ tiryak ṣoḍaśapravedho nānāratnavicitro divyaḥ sarvasauvarṇo rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā nadyāṁ gaṅgāyāmāplāvitaḥ, taṁ draṣṭum ? etasya bhagavan kālaḥ, etasya sugatasamayaḥ, yo'yaṁ bhagavān yūpamucchrāpayet, bhikṣavaḥ paśyeyuḥ | tato bhagavatā cakrasvastikanandyāvartena jālāvanaddhenānekapuṇyaśatanirjātena bhītānāmāśvāsanakareṇa pṛthivī parāmṛṣṭā | nāgāḥ saṁlakṣayanti-kimarthaṁ bhagavatā pṛthivī parāmṛṣṭeti ? yāvat paśyanti yūpaṁ draṣṭukāmāḥ | tatastairucchrāpitaḥ | bhikṣavo yūpaṁ draṣṭumārabdhāḥ | āyuṣmānapi bhaddālī alpotsukaḥ pāṁsukūlaṁ sīvyati | tatra bhagavān bhikṣūnāmantrayate sma- ārohapariṇāhaṁ nimittaṁ bhikṣavo yūpasya gṛhṇīta, antardhāsyatīti | antarhitaḥ | bhikṣavo buddhaṁ bhagavantaṁ papracchuḥ- paśya bhadanta bhikṣavo yūpaṁ paśyanti | āyuṣmānapi bhaddālī alpotsukaḥ pāṁsukūlaṁ sīvyati | kiṁ tāvat vītarāgatvādāhosvit paryupāsitapūrvatvāt ? tadyadi tāvad vītarāgatvāt, santyanye'pi vītarāgāḥ | atha paryupāsitapūrvatvāt, kutra kena paryupāsitamiti | bhagavānāha-api bhikṣavo vītarāgatvādapi paryupāsitapūrvatvāt | kutrānena paryupāsitam ?
bhūtapūrvaṁ bhikṣavo rājābhūt praṇādo nāma śakrasya devendrasya vayasyakaḥ| so'putraḥ putrābhinandī kare kapolaṁ dattvā cintāparo vyavasthitaḥ-anekadhanasamudito'hamaputraśca | mamātyayād rājavaṁśasamucchedo bhaviṣyatīti | tataḥ śakreṇa dṛṣṭaḥ pṛṣṭaśca- mārṣa, kasmāt tvaṁ kare kapolaṁ dattvā cintāparastiṣṭhasīti ? sa kathayati-kauśika, anekadhanasamudito'hamaputraśca | mamātyayād rājavaṁśasyocchedo bhaviṣyati | śakraḥ kathayati-mārṣa, mā tvaṁ cintāparastiṣṭha | yadi kaścit cyavanadharmā devaputro bhaviṣyati, tatte putratve samādāpayiṣyāmīti | dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti-akliṣṭāni vāsāṁsi saṁkliśyanti, amlānāni mālyāni mlāyante, daurgandhaṁ mukhānniścarati, ubhābhyāṁ kakṣābhyāṁ svedaḥ pragharati, sve cāsane dhṛtiṁ na labhate| yāvadanyatamasya devaputrasya pañca pūrvanimittāni prādurbhūtāni| sa śakreṇa devendreṇoktaḥ - mārṣa, praṇādasya rājño'gramahiṣyāḥ kukṣau pratisaṁdhiṁ gṛhāṇeti| sa kathayati-pramādasthānaṁ kauśika| bahukilbiṣakāriṇo hi kauśika rājānaḥ| mā adharmeṇa rājyaṁ kṛtvā narakaparāyaṇo bhaviṣyāmīti | śakraḥ kathayati - mārṣa, ahaṁ te smārayiṣyāmi| pramattāḥ kauśika devā ratibahulāḥ| evametanmārṣa| tathāpi tvahaṁ bhavantaṁ smārayāmi| tena praṇādasya rājño'gramahiṣyāḥ kukṣau pratisaṁghirgṛhītā | yasminneva divase pratisaṁdhirgṛhītā, tasmin divase mahājanakāyena praṇādo muktaḥ | sā aṣṭānāṁ vā navānāṁ vā māsānāmatyayāt prasūtā | dārako jāto'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṁgatabhrūstuṅganāsaḥ | tasya jñātayaḥ saṁgamya samāgamya nāmadheyaṁ vyavasthāpayanti - kiṁ bhavatu dārakasya nāmeti | jñātaya ūcuḥ - yasminneva divase'yaṁ dārako mātuḥ kukṣimavakrāntaḥ, tasminneva divase mahājanakāyena nādo muktaḥ | yasminneva divase jātastasminneva divase mahājanakāyena nādo muktaḥ | tasmāt bhavatu dārakasya mahāpraṇāda iti nāma | tasya mahāpraṇāda iti nāmadheyaṁ vyavasthāpitam | mahāpraṇādo dārako'ṣṭābhyo dhātrībhyo'nupradatto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ krīḍanikābhyām| so'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣaiḥ | āśu vardhate hradasthamiva paṅkajam | yadā mahān saṁvṛttastadā lipyāmupanyastaḥ | saṁkhyāyāṁ gaṇanāyāṁ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṁ dāruparīkṣāyāṁ ratnaparīkṣāyāṁ hastiparīkṣāyāmaśvaparīkṣāyāṁ kumāraparīkṣāyāṁ kumārīparīkṣāyām | so'ṣṭāsu parīkṣāsūddhaṭṭako vācakaḥ paṭupracāraḥ paṇḍitaḥ saṁvṛttaḥ | sa yāni tāni rājñāṁ kṣatriyāṇāṁ mūrdhnābhiṣiktānāṁ janapadaiśvaryasthāmavīryamanuprāptānāṁ mahāntaṁ pṛthivīmaṇḍalamabhinirjityādhyāsatāṁ pṛthag bhavanti śilpasthānakarmasthānāni, tadyathā- hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe muṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe'kṣuṇṇavedhe dṛḍhaprahāritāyāṁ pañcasu sthāneṣu kṛtāvī saṁvṛttaḥ ||
dharmatā khalu na tāvat putrasya nāma prajñāyate yāvat tāto jīvati | apareṇa samayena praṇādo rājā kālagataḥ | mahāpraṇādo rājye pratiṣṭhitaḥ | sa yāvattāvad dharmeṇa rājyaṁ kārayitvā adharmeṇa rājyaṁ kārayituṁ pravṛttaḥ | tataḥ śakreṇa devendreṇoktaḥ-mārṣa, mayā tvaṁ praṇādasya rājñaḥ putratve samādāpitaḥ | mā adharmeṇa rājyaṁ kāraya, mā narakaparāyaṇo bhaviṣyasīti | sa yāvattāvad dharmeṇa rājyaṁ kārayitvā punarapi adharmeṇa rājyaṁ kārayituṁ pravṛttaḥ | dvirapi śakreṇoktaḥ -mārṣa, mayā tvaṁ praṇādasya rājñaḥ putratve samādāpitaḥ | mā adharmeṇa rājyaṁ kāraya, mā narakaparāyaṇo bhaviṣyasīti | sa kathayati- kauśika, vayaṁ rājānaḥ pramattā iti ratibahulāḥ kṣaṇād vismarāmaḥ | kiṁcittvamasmākaṁ cihnaṁ sthāpaya, yaṁ dṛṣṭvā dānāni dāsyāmaḥ, puṇyāni kārayiṣyāma iti | na ca śakyate vinā nimittena puṇyaṁ kartum | tataḥ śakreṇa devendreṇa viśvakarmaṇo devaputrasyājñā dattā- gaccha tvaṁ viśvakarman rājño mahāpraṇādasya niveśane | divyaṁ maṇḍalavāṭaṁ nirmiṇu, yūpaṁ cocchrāpaya | ūrdhvaṁ vyāmasahasreṇa tiryak ṣoḍaśapravedhaṁ nānāratnavicitraṁ sarvasauvarṇamiti | tato viśvakarmaṇā devaputreṇa mahāpraṇādasya rājño niveśane divyo maṇḍalavāṭo nirmito yūpaścocchritaḥ| ūrdhvaṁ vyāmasahasraṁ nānāratnavicitro divyaḥ sarvasauvarṇaḥ | tato mahāpraṇādena rājñā dānaśālā māpitā | tasya mātulo'śoko nāma yūpasya paricārako vyavasthitaḥ| tato yūpadarśanodyuktaḥ sarva eva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṁ paśyati, svakarmānuṣṭhānaṁ na karoti | tataḥ kṛṣikarmāntāḥ samucchinnāḥ | rājñaḥ karapratyāyā nottiṣṭhante | amātyaiḥ stokāḥ karapratyāyā upanītāḥ | mahāpraṇādo rājā pṛcchati- bhavantaḥ , kasmāt stokāḥ karapratyāyā upanītāḥ ? deva, jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṁ paśyati, svakarmānuṣṭhānaṁ na karoti | kṛṣikarmāntāḥ samucchinnāḥ | rājñaḥ karapratyāyā nottiṣṭhanta iti | rājā kathayati- samucchidyatāṁ dānaśāleti | taiḥ samucchinnā | tato'pyasau janakāyaḥ svapathyadanamādāya bhukvā yūpaṁ nirīkṣamāṇastiṣṭhati, svakarmānuṣṭhānaṁ na karoti | kṛṣikarmāntāḥ samucchinnāḥ | tathāpi karapratyāyā nottiṣṭhante | rājā pṛcchati - bhavantaḥ, dānaśālāḥ samucchinnāḥ | idānīṁ karapratyāyā nottiṣṭhanta iti | amātyāḥ kathayanti- deva, janakāyaḥ svapathyadanamādāya bhuktvā yūpaṁ nirīkṣamāṇastiṣṭhati, svakarmānuṣṭhānaṁ na karoti | kṛṣikarmāntāḥ samucchinnāḥ, yataḥ karapratyāyā nottiṣṭhante | tato rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā sa yūpo nadyāṁ gaṅgāyāmāplāvitaḥ | kiṁ manyadhve bhikṣavo yo'sau rājño mahāpraṇādasyāśoko nāma mātulaḥ, eṣa evāsau bhaddālī bhikṣuḥ | tatrānena paryupāsitapūrvaḥ ||
kutra bhadanta asau yūpo vilayaṁ gamiṣyati ? bhaviṣyanti bhikṣavo'nāgate'dhvani aśītivarṣasahasrāyuṣo manuṣyāḥ | aśītivarṣasahasrāyuṣāṁ manuṣyāṇāṁ śaṅkho nāma rājā bhaviṣyati saṁyamanī cakravartīṁ caturantavijetā dhārmiko dharmarājā saptaratnasamanvāgataḥ| tasyemānyevaṁ rūpāṇi sapta ratnāni bhaviṣyanti | tadyathā-cakraratnaṁ hastiratnamaśvaratnaṁ maṇiratnaṁ strīratnaṁ gṛhapatiratnaṁ pariṇāyakaratnameva saptamam| pūrṇaṁ cāsya bhaviṣyati sahasraṁ putrāṇāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānām | sa imāmeva samudraparyantāṁ pṛthivīmakhilāmakaṇṭakāmanutpīḍāmadaṇḍenāśastreṇa dharmeṇa samayena abhinirjityādhyāvasiṣyati | śaṅkhasya rājño brahmāyurnāma brāhmaṇaḥ purohito bhaviṣyati | tasya brahmavatī nāma patnī bhaviṣyati | sā maitreyāṁśena sphuritvā putraṁ janayiṣyati maitreyaṁ nāma | brahmāyurmāṇavo'śītimāṇavakaśatāni brāhmaṇakān mantrān vācayiṣyati | sa tān māṇavakān maitreyāya anupradāsyati | maitreyo māṇavo'śītimāṇavakasahasrāṇi brāhmaṇakān mantrān vācayiṣyati | atha catvāro mahārājāścaturmahānidhisthāḥ-
piṅgalaśca kaliṅgeṣu mithilāyāṁ ca pāṇḍukaḥ |
elāpatraśca gāndhāre śaṅkho vārāṇasīpure ||4||
enaṁ ca yūpamādāya śaṅkhasya rājña upanāmayiṣyanti | śaṅkho'pi rājā brahmāyuṣe brāhmaṇāyānupradāsyati | brahmāyurapi brāhmaṇo maitreyāya māṇavāyānupradāsyati | maitreyo'pi māṇavasteṣāṁ māṇavakānāmanupradāsyati | tataste māṇavakāstaṁ yūpaṁ khaṇḍaṁ khaṇḍaṁ chittvā bhājayiṣyanti | tato maitreyo māṇavakastasya yūpasyānityatāṁ dṛṣṭvā tenaiva saṁvegena vanaṁ saṁśrayiṣyati | yasminneva divase vanaṁ saṁśrayiṣyati, tasminneva divase maitreyāṁśena sphuritvā anuttaraṁ jñānamadhigamiṣyati | tasya maitreyaḥ samyaksaṁbuddha iti saṁjñā bhaviṣyati | yasminneva divase maitreyaḥ samyaksaṁbuddho'nuttarajñānamadhigamiṣyati, tasminneva divase śaṅkhasya rājñaḥ saptaratnānyantardhāsyante | śaṅkho'pi rājā aśītikoṭṭarājasahasraparivāro maitreyaṁ samyaksaṁbuddhaṁ pravrajitamanupravrajiṣyati | yadapyasya strīratnaṁ viśākhā nāma, sāpi aśītistrīsahasraparivārā maitreyaṁ samyaksaṁbuddhaṁ pravrajitamanupravrajiṣyati | tato maitreyaḥ samyaksaṁbuddho'śītibhikṣukoṭiparivāro yena gurupādakaḥ parvatastenopasaṁkramiṣyati, yatra kāśyapasya bhikṣorasthisaṁghāto'vikopitastiṣṭhati| gurupādakaparvato maitreyāya samyaksaṁbuddhāya vivaramanupradāsyati | yato maitreyaḥ samyaksaṁbuddhaḥ kāśyapasya bhikṣoravikopitamasthisaṁghātaṁ dakṣiṇena pāṇinā gṛhītvā vāme pāṇau pratiṣṭhāpya evaṁ śrāvakāṇāṁ dharmaṁ deśayiṣyati-yo'sau bhikṣavo varṣaśatāyuṣi prajāyāṁ śākyamunirnāma śāstā loka utpannastasyāyaṁ śrāvakaḥ kāśyapo nāmnā alpecchānāṁ saṁtuṣṭānāṁ dhūtaguṇavādināmagro nirdiṣṭaḥ | śākyamuneḥ parinirvṛtasyānena śāsanasaṁgītiḥ kṛtā iti | te dṛṣṭvā saṁvegamāpatsyante-kathamidānīmīdṛśenātmabhāvenedṛśā guṇagaṇā adhigatā iti | te tenaiva saṁvegenārhattvaṁ sākṣātkariṣyanti | ṣaṇṇavatikoṭyo'rhatāṁ bhaviṣyanti dhūtaguṇasākṣātkṛtāḥ | yaṁ ca saṁvegamāpatsyante, tatrāsau yūpo vilayaṁ gamiṣyati ||
ko bhadanta hetuḥ kaḥ pratyayo dvayo ratnayoryugapalloke prādurbhāvāya ? bhagavānāha-praṇidhānavaśāt | kutra bhagavan praṇidhānaṁ kṛtam?
bhūtapūrvaṁ bhikṣavo'tīte'dhvani madhyadeśe vāsavo nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca | tasya sadāpuṣpaphalā vṛkṣāḥ | devaḥ kālena kālaṁ samyagvāridhārāmanuprayacchati | atīva śasyasaṁpattirbhavati | uttarāpathe dhanasaṁmato nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca | tasyāpi sadāpuṣpaphalā vṛkṣāḥ | devaḥ kālena kālaṁ samyagvāridhārāmanuprayacchatīti | atīva śasyasaṁpattirbhavati | yāvadapareṇa samayena vāsavasya rājñaḥ putro jāto ratnapratyuptayā śikhayā | tasya vistareṇa jātimahaṁ kṛtvā ratnaśikhīti nāmadheyaṁ vyavasthāpitam | so'pareṇa samayena jīrṇāturamṛtaṁsaṁdarśanādudvigno vanaṁ saṁśritaḥ | yasminneva divase vanaṁ saṁśritastasminneva divase'nuttaraṁ jñānamadhigatam | tasya ratnaśikhī samyaksaṁbuddha iti saṁjñodapādi | athāpareṇa samayena dhanasaṁmato rājā upariprāsādatalagato'mātyagaṇaparivṛtastiṣṭhati | so'mātyānāmantrayate-bhavantaḥ, kasyacidanyasyāpi rājño rājyamevamṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca | sadāpuṣpaphalā vṛkṣāḥ | devaḥ kālena kālaṁ samyagvāridhārāmanuprayacchatīti | atīva śasyasaṁpattirbhavati yathā asmākamiti ? madhyadeśād vaṇijaḥ paṇyamādāyottarāpathaṁ gatāḥ | te kathayanti-asti deva madhyadeśe vāsavo nāma rājā iti | sahaśravaṇādeva dhanasaṁmatasya rājño'marṣa utpannaḥ | sa saṁjātāmarṣo'mātyānāmantrayate-saṁnāhayantu bhavantaścaturaṅgaṁ balakāyam | rāṣṭrāpamardanamasya kariṣyāma iti | tato dhanasaṁmato rājā caturaṅgaṁ balakāyaṁ saṁnāhya hastikāyamaśvakāyaṁ rathakāyaṁ pattikāyaṁ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle'vasthitaḥ | aśrauṣīdvāsavo rājā-dhanasaṁmato rājā caturaṅgaṁ balakāyaṁ saṁnāhya hastikāyamaśvakāyaṁ rathakāyaṁ pattikāyaṁ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle'vasthita iti | śrutvā ca punaḥ so'pi caturaṅgaṁ balakāyaṁ saṁnāhya hastikāyamaśvakāyaṁ rathakāyaṁ pattikāyaṁ gaṅgāyā uttare kūle'vasthitaḥ | atha ratnaśikhī samyaksaṁbuddhastayorvinayakālaṁ jñātvā nadyā gaṅgāyāstīre rātriṁ vāsamupagataḥ | tato ratnaśikhinā samyaksaṁbuddhena laukikaṁ cittamutpāditam | dharmatā khalu yadā buddhā bhagavanto laukikaṁ cittamutpādayanti, tasmin samaye śakrabrahmādayo devā bhagavataścetasā cittamājānanti | atha śakrabrahmādayo devā yena ratnaśikhī samyaksaṁbuddhastenopasaṁkrāntāḥ | upasaṁkramya ratnaśikhinaḥ samyaksaṁbuddhasya pādau śirasā vanditvaikānte niṣaṇṇāḥ | teṣāṁ varṇānubhāvena mahānudārāvabhāsaḥ saṁvṛttaḥ| dhanasaṁmatena rājñā dṛṣṭaḥ | dṛṣṭvā ca punaramātyān pṛcchati-kimayaṁ bhavanto vāsavasya rājño vijite mahānudārāvabhāsaḥ ? te kathayanti-deva, vāsavasya rājño vijite ratnaśikhī nāma samyaksaṁbuddhaḥ utpannaḥ | tasya śakrabrahmādayo devā darśanāyopasaṁkramanti | tenaivodārāvabhāsaḥ saṁvṛttaḥ | maharddhiko'sau mahānubhāvaḥ | tasyāyamanubhāva iti | dhanasaṁmato rājā kathayati- bhavantaḥ , yasya vijite īdṛśaṁ dvipādakaṁ puṇyakṣetramutpannam, yaṁ śakrabrahmādayo'pi devā darśanāyopasaṁkrāmanti, tasyāhaṁ kīdṛśamanarthaṁ kariṣyāmi ? tena tasya dūto'nupreṣitaḥ | vayasya, āgaccha | na te'haṁ kiṁcit kariṣyāmi iti | puṇyamaheśākhyastvam, yasya vijite dvipādakaṁ puṇyakṣetraṁ ratnaśikhī samyaksaṁbuddho'yam | śakrabrahmādayo devā darśanāyopasaṁkrāmanti | kiṁ tu kaṇṭhāśleṣaṁ te datvā gamiṣyāmi| evamāvayoḥ parasparaṁ cittasaumanasyaṁ bhavatīti | vāsavo rājā viśvāsaṁ na gacchati | sa yena ratnaśikhī samyaksaṁbuddhastenopasaṁkrāntaḥ | upasaṁkramya ratnaśikhīnaḥ samyaksaṁbuddhasya pādau śirasā banditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṁ samyaksaṁbuddhamidamavocat-mama bhadanta dhanasaṁmatena rājñā saṁdiṣṭam- priyavayasya āgaccha, na te'haṁ kiṁcit kariṣyāmi | kaṇṭhā kaṇṭhāśleṣaṁ śleṣaṁ datvā gamiṣyāmi | evamāvayoḥ parasparaṁ cittasaumanasyaṁ bhavatīti | tatra mayā kathaṁ pratipattavyam ? ratnaśikhī samyaksaṁbuddhaḥ kathayati-gaccha mahārāja, śobhanaṁ bhaviṣyati | bhagavan, kiṁ mayā tasya pādayornipatitavyam ? mahārāja, balaśreṣṭhā hi rājānaḥ | nipatitavyam | atha vāsavo rājā ratnaśikhinaḥ samyaksaṁbuddhasya pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ | yena dhanasaṁmato rājā tenopasaṁkrāntaḥ | upasaṁkramya dhanasaṁmatasya rājñaḥ pādayornipatitaḥ | tato dhanasaṁmatena rājñā kaṇṭhe śleṣaṁ dattvā viśvāsamutpādya preṣitaḥ ||
atha vāsavo rājā yena ratnaśikhī samyaksaṁbuddhastenopasaṁkrāntaḥ | upasaṁkramya ratnaśikhinaḥ samyaksaṁbuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṁ samyaksaṁbuddhamidamavocat- kasya bhadanta sarve rājānaḥ pādayornipatanti ? rājño mahārāja cakravartinaḥ | atha vāsavo rājā utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena ratnaśikhī tathāgataḥ samyaksaṁbuddhastenāñjaliṁ praṇamya ratnaśikhinaṁ samyaksaṁbuddhamidamavocat-adhivāsayatu me bhagavān śvo'ntargṛhe bhakrena sārdhaṁ bhikṣusaṁghena | atha vāsavo rājā tāmeva rātriṁ śuci praṇītaṁ khādanīyaṁ bhojanīyaṁ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksaṁbuddhasya dūtena kālamārocayati-samayo bhadanta, sajjaṁ bhaktam, yasyedānīṁ bhagavān kālaṁ manyate iti | atha ratnaśikhī samyaksaṁbuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣusaṁghaparivṛto bhikṣusaṁghapuraskṛto yena rājño vāsavasya bhaktābhisārastenopasaṁkrāntaḥ | upasaṁkramya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | atha rājā vāsavo ratnaśikhinaṁ samyaksaṁbuddhaṁ sukhopaniṣaṇṇaṁ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṁ saṁtarpayati saṁpravārayati | anekaparyāyeṇa śucinā khādanīyena bhojanīyena svahastaṁ saṁtarpya saṁpravārya bhagavantaṁ ratnaśikhinaṁ samyaksaṁbuddhaṁ bhuktavantaṁ viditvā dhautahastamapanītapātraṁ pādayornipatya praṇidhānaṁ kartumārabdhaḥ-anenāhaṁ bhadanta kuśalamūlena rājā syāṁ cakravartīti | tatsamanantaraṁ ca śaṅkha āpūritaḥ | tato ratnaśikhī samyaksaṁbuddho vāsavaṁ rājānamidamavocat- bhaviṣyasi mahārāja aśītivarṣasahasrāyuṣi prajāyāṁ śaṅkho nāma rājā cakravartīti | tata uccaśabdo mahāśabdo jātaḥ | dhanasaṁmato rājā kolāhalaśabdaṁ śrutvā amātyān pṛcchatikimeṣa bhavanto vāsavasya rājño vijite kolāhalaśabdaḥ śrūyate iti ? tairāgamya niveditam- deva, ratnaśikhinā samyaksaṁbuddhena vāsavo rājā cakravartirājye vyākṛta iti janakāyo hṛṣṭatuṣṭapramuditaḥ | tena kolāhalaśabdo jāta iti | atha dhanasaṁmato rājā yena ratnaśikhī samyaksaṁbuddhastenopasaṁkrāntaḥ | upasaṁkramya ratnaśikhinaḥ samyaksaṁbuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇo dhanasaṁmato rājā ratnaśikhinaṁ samyaksaṁbuddhamidamavocat-kasya bhadanta sarve cakravartinaḥ pādayornipatanti ? tathāgatasya mahārāja arhataḥ samyaksaṁbuddhasya | atha dhanasaṁmato rājā utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena ratnaśikhī samyaksaṁbuddhastenāñjaliṁ praṇamya ratnaśikhinaṁ samyaksaṁbuddhamidamavocat-adhivāsayatu me bhagavān śvo'ntargṛhe bhaktena sārdhaṁ bhikṣusaṁghena | adhivāsayati ratnaśikhī samyaksaṁbuddho dhanasaṁmatasya rājño'pi tūṣṇībhāvena | atha dhanasaṁmato rājā ratnaśikhinaḥ samyaksaṁbuddhasya tūṣṇībhāvenādhivāsanaṁ viditvā ratnaśikhinaḥ samyaksaṁbuddhasya pādau śirasā vanditvā ratnaśikhinaḥ samyaksaṁbuddhasyāntikāt prakrāntaḥ ||
atha dhanasaṁmato rājā tāmeva rātriṁ śuci praṇītaṁ khādanīyaṁ bhojanīyaṁ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksaṁbuddhasya dūtena kālamārocayati - samayo bhadanta, sajjaṁ bhaktam, yasyedānīṁ bhagavān kālaṁ manyate iti | atha ratnaśikhī samyaksaṁbuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṁghapuraskṛto yena dhanasaṁmatasya rājño bhaktābhisārastenopasaṁkrāntaḥ | upasaṁkramya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | atha dhanasaṁmato rājā sukhopaniṣaṇṇaṁ ratnaśikhinaṁ samyaksaṁbuddhaṁ tatpramukhaṁ bhikṣusaṁghaṁ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastena saṁtarpayatio saṁpravārayati| anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṁtarpya saṁpravārya ratnaśikhinaṁ samyaksaṁbuddhaṁ bhuktavantaṁ viditvā dhautahastamapanītapātraṁ pādayornipatya sarvamimaṁ lokaṁ maitreṇāṁśena sphuritvā praṇidhānaṁ kartumārabdhaḥ - anenāhaṁ kuśalamūlena śāstā loke bhaveyaṁ tathāgato'rhan samyaksaṁbuddha iti | ratnaśikhī samyaksaṁbuddhaḥ kathayati- bhaviṣyasi tvaṁ mahārāja aśītivarṣasahasrāyuṣi prajāyāṁ maitreyo nāma tathāgato'rhan samyaksaṁbuddha iti | tatpraṇidhānavaśād dvayo ratnayorloke prādurbhāvo bhaviṣyati ||
idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||
iti śrīdivyāvadāne maitreyāvadānaṁ tṛtīyam ||
4 brāhmaṇadārikāvadānam |
bhagavān nyagrodhikāmanuprāptaḥ | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya nyagrodhikāṁ piṇḍāya prāvikṣat | kapilavastuno brāhmaṇasya dārikā nyagrodhikāyāṁ niviṣṭā | adrākṣīt sā brāhmaṇadārikā bhagavantaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṁkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samantato bhadrakam | sahadarśanādasyā etadabhavat-ayaṁ sa bhagavān śākyakulanandanaścakravartikulād rājyamapahāya sphītamantaḥpuraṁ sphītāni ca kośakoṣṭhāgārāṇi pravrajita idānīṁ bhikṣāmaṭate | yadi mamāntikātsaktukabhikṣāṁ pratigṛhṇīyāt, ahamasmai dadyāmiti | tato bhagavatā tasyāścetasā cittamājñāya pātramupanāmitam- yadi te bhagini parityaktam, ākīryatāmasmin pātra iti | tato bhūyasyā mātrayā tasyāḥ prasāda utpannaḥ | jānāti me bhagavāṁścetasā cittamiti viditvā tīvreṇa prasādena bhagavate saktubhikṣāṁ dattavatī | tato bhagavatā smitamupadarśitam | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṁ prāviṣkurvanti, tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṣṭādgacchanti | yā adhastādgacchanti, tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmamavīciparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti, ye śītanarakāsteṣūṣṇībhūtvā nipatanti | tenānugatāsteṣāṁ sattvānāṁ tasmin kṣaṇe kāraṇāviśeṣāḥ, te pratiprasrabhyante | teṣāmevaṁ bhavati-kiṁ nu vayaṁ bhavanta itaścyutā āhosvidanyatropapannā iti | teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ (darśanaṁ) visarjayati | teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati - na hyeva vayaṁ bhavanta itaścyutāḥ, nāpyanyatropapannā iti| api tvayamapūrvadarśanaḥ sattvaḥ, asyānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisaṁdhiṁ gṛhṇanti, yatra satyānāṁ bhājanabhūtā bhavanti | yā upariṣṭādgacchanti, tāścāturmahārājikān devān gatvā trāyastriṁśān yāmāṁstuṣitān nirmāṇaratīn paranirmitavaśavartino devān brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhān śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśānakaniṣṭhaparyantān devān gatvā anityaṁ duḥkhaṁ śūnyamanātmetyuddhoṣayanti | gāthādvayaṁ ca bhāṣante-
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane |
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ ||1||
yo hyasmin dharmavinaye apramattaścariṣyati |
prahāya jātisaṁsāraṁ duḥkhasyāntaṁ kariṣyati ||2||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti | tadyadi bhagavānatītaṁ vyākartukāmo bhavati, pṛṣṭhato'ntardhīyante | anāgataṁ vyākartukāmo bhavati, purastādantardhīyante | narakopapattiṁ vyākartukāmo bhavati, pādatale'ntardhīyante | tiryagupapattiṁ vyākartukāmo bhavati, pārṣṇyāmantardhīyante | pretopapattiṁ vyākartukāmo bhavati, pādāṅguṣṭhe'ntardhīyante | manuṣyopapattiṁ vyākartukāmo bhavati, jānunorantardhīyante | balacakravartirājyaṁ vyākartukāmo bhavati, vāme karatale'ntardhīyante | cakravartirājyaṁ vyākartukāmo bhavati, dakṣiṇe karatale'ntardhīyante | śrāvakabodhiṁ vyākartukāmo bhavati, āsye'ntardhīyante | pratyekabodhiṁ vyākartukāmo bhavati, ūrṇāyāmantardhīyante | yadi anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati, uṣṇīṣe'ntardhīyante ||
atha tā arciṣo bhagavantaṁ triḥ pradakṣiṇīkṛtyorṇāyāmantarhitāḥ | athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṁ papraccha -
nānāvidho raṅgasahasracitro
vaktrāntarānniṣkramitaḥ kalāpaḥ |
avabhāsitā yena diśaḥ samantāt
divākareṇodayatā yathaiva ||3||
gāthādvayaṁ ca bhāṣate -
vigatodbhavā dainyamadaprahīṇā
buddhā jagatyuttamahetubhūtāḥ |
nākāraṇaṁ śaṅkhamṛṇālagauraṁ
smitamupadarśayanti jinā jitārayaḥ ||4||
tatkālaṁ svayamadhigamya dhīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānām |
dhīrābhirmunivṛṣa vāgbhiruttamābhi-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ ||5||
nākasmāllavaṇajalādrirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayanti nāthāḥ |
yasyārthe smitamupadarśayanti dhīrā-
staṁ śrotuṁ samabhilaṣanti te janaughāḥ || 6|| iti ||
bhagavānāha-evametadānanda, evametat | nāhetupratyayamānanda tathāgatā arhantaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvanti | dṛṣṭvā tavaiṣā sā ānanda brāhmaṇadārikā, yayā prasādajātayā mahyaṁ saktubhikṣānupradattā ? dṛṣṭā bhadanta | asāvānanda brāhmaṇadārikā anena kuśalamūlena trayodaśa kalpān vinipātaṁ na gamiṣyati | kiṁ tarhi devāṁśva manuṣyāṁśca saṁvācya saṁsṛtya paścime bhave paścime nikete paścime samucchraye paścima ātmabhāvapratilambhe suparṇihito nāma pratyekabuddho bhaviṣyati | sāmantakena śabdo visṛtaḥ - amukayā brāhmaṇadārikayā prasādajātayā bhagavate saktubhikṣā pratipāditā, sā bhagavatā pratyekāyāṁ bodhau vyākṛteti | tasyāśca svāmī puṣpasamidhāmarthāyāraṇyaṁ gataḥ | tena śrutaṁ mama patnyā śramaṇāya gautamāya saktubhikṣā pratipāditā, sā ca śramaṇena gautamena pratyekāyāṁ bodhau vyākṛtā iti | śrutvā punaḥ saṁjātāmarṣo yena bhagavāṁstenopasaṁkrāntaḥ | bhagavatā sārdhaṁ saṁmukhaṁ saṁmodanīṁ saṁrañjanīṁ vividhāṁ kathāṁ vyatisārya bhagavantamidamavocat- agamadbhavān gautamo'smākaṁ niveśanam ? agamaṁ brāhmaṇa | satyaṁ bhavate tayā mama patnyā saktubhikṣā pratipāditā, sā ca tvayā pratyekāyāṁ bodhau vyākṛtā iti ? satyaṁ brāhmaṇa | tvaṁ gautama cakravartirājyamapahāya pravrajitaḥ | kathaṁ nāma tvametarhi saktubhikṣāhetoḥ saṁprajānan mṛṣāvādaṁ saṁbhāṣase, kaste śraddhāsyati iyatpramāṇasya bījasyeyat phalamiti ? tena hi brāhmaṇa tvāmeva prakṣyāmi, yathā te kṣamate tathainaṁ vyākuru | kiṁ manyase brāhmaṇa asti kaścittvayā āścaryādbhuto dharmo dṛṣṭaḥ ? tiṣṭhantu tāvat bho gautama anye āścaryādbhutā dharmāḥ | yo mayā asyāmeva nyagrodhikāyāmāścaryādbhuto dharmo dṛṣṭaḥ, sa tāvacchrūyatām | asyāṁ bho gautama nyagrodhikāyāṁ pūrveṇa nyagrodho vṛkṣo yasya nāmneyaṁ nyagrodhikā, tasyādhastāt pañca śakaṭaśatāni asaṁsaktāni tiṣṭhanti anyonyāsaṁbādhamānāni | kiyatpramāṇaṁ tasya nyagrodhasya phalam ? kiyat tāvat? kedāramātram | no bho gautama kiliñjamātram | tailikacakramātram | śakaṭacakramātram | gopiṭakamātram | bilvamātram | kapitthamātram ? no bho gautama sarṣapacatuṣṭayabhāgamātram | kaste śraddhāsyati iyatpramāṇasya bījasyāyaṁ mahāvṛkṣo nirvṛtta iti ? śraddadhātu me bhavān gautamaḥ mā vā | naitat pratyakṣaṁ kṣetram | tāvadbho gautama nirupahataṁ snigdhamadhuramṛttikāpradeśaṁ bījaṁ ca navasāraṁ sukhāropitam | kālena ca kālaṁ devo vṛṣyate, tenāyaṁ mahānyagrodhavṛkṣo'bhinirvṛttaḥ | atha bhagavānasminnutpanne gāthāṁ bhāṣate -
yathā kṣetre ca bījena pratyakṣastvamiha dvija |
evaṁ karmavipākeṣu pratyakṣā hi tathāgatāḥ ||7 ||
yathā tvayā brāhmaṇa dṛṣṭameta-
dalpaṁ ca bījaṁ sumahāṁśca vṛkṣaḥ |
evaṁ mayā brāhmaṇa dṛṣṭametat
alpaṁ ca bījaṁ mahatī ca saṁpat || 8 || iti ||
tato bhagavatā mukhāt jihvāṁ nirnamayya sarvaṁ mukhamaṇḍalamācchāditaṁ yāvat keśaparyantamupādāya, sa ca brāhmaṇo'bhihitaḥ-kiṁ manyase brāhmaṇa yasya mukhāt jihvāṁ niścārya sarvaṁ mukhamaṇḍalamācchādayati, api tvasau cakravartirājyaśatasahasrahetorapi saṁprajānan mṛṣāvadāṁ bhāṣeta ? no bho gautama | tato'nveva gāthāṁ bhāṣate-
apyeva hi syādanṛtābhidhāyinī
mameha jihvārjavasatyavāditā |
tadevametanna yathā hi brāhmaṇa
tathāgato'smītyavagantumarhasi || 9 ||
atha sa brāhmaṇo'bhiprasannaḥ | tato'sya bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā, yāṁ śrutvā brāhmaṇena viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalaṁ sākṣātkṛtam - atikrānto'haṁ bhadanta atikrāntaḥ | eṣo'haṁ bhagavantaṁ śaraṇaṁ gacchāmi dharmaṁ ca bhikṣusaṁghaṁ ca | upāsakaṁ ca māṁ dhāraya adyāgreṇa yāvajjīvaṁ prāṇopetaṁ śaraṇaṁ gatamabhiprasannam | atha sa brāhmaṇo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ ||
idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||
iti śrīdivyāvadāne brāhmaṇadārikāvadānaṁ caturtham ||
5 stutibrāhmaṇāvadānam |
atha bhagavān hastināpuramanuprāptaḥ | anyatamo brāhmaṇo bhagavantaṁ dūrādeva dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṁkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva parvataṁ samantato bhadrakaṁ dṛṣṭvā ca punarbhagavantamabhigamya gāthābhiḥ stotumārabdhaḥ -
suvarṇavarṇo nayanābhirāmaḥ
prītyākaraḥ sarvaguṇairupetaḥ |
devātidevo naradamyasārathiḥ
tīrṇo'si pāraṁ bhavasāgarasya ||1|| iti ||
tato bhagavatā smitamupadarśitam | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṁ prāviṣkurvanti, pūrvavad yāvad bhagavata ūrṇāyāmantarhitāḥ | athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṁ papraccha -
nānāvidho raṅgasahasracitro
vaktrāntarānniṣkramitaḥ kalāpaḥ |
avabhāsitā yena diśaḥ samantā -
ddivākareṇodayatā yathaiva ||2||
gāthāṁ ca bhāṣate -
vigatodbhavā dainyamadaprahīṇā
buddhā jagatyuttamahetubhūtāḥ |
nākāraṇaṁ śaṅkhamṛṇālagauraṁ
smitamupadarśayanti jinā jitārayaḥ ||3||
tatkālaṁ svayamadhigamya dhīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānām |
dhīrābhirmunivṛṣa vāgbhiruttamābhi-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ ||4||
nākasmāllavaṇajalādrirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayanti nāthāḥ |
yasyārthe smitamupadarśayanti dhīrā-
staṁ śrotuṁ samabhilaṣanti te janaughāḥ ||5|| iti ||
bhagavānāha - evametadānanda, evametat | nāhetupratyayamānanda tathāgatā arhantaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvanti | dṛṣṭaste ānanda brāhmaṇo yena tathāgato gāthayā abhiṣṭutaḥ ? duṣṭo bhadanta | asau anena kuśalamūlena viṁśatikalpaṁ vinipātaṁ na gamiṣyati | kiṁ tu devāṁśca manuṣyāṁśca gatvā saṁsṛtya paścime nikete paścime samucchraye paścime ātmabhāvapratilambhe stavārho nāma pratyekabuddho bhaviṣyati | bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ pṛcchanti- paśya bhadanta anena brāhmaṇena bhagavānekayā gāthayā stuto bhagavatā ca pratyekāyāṁ bodhau vyākṛta iti | bhagavānāha - na bhikṣava etarhi, yathā atīte'dhvani anenāhamekayā gāthayā stutaḥ, mayā ca pañcasu grāmavareṣu pratiṣṭhāpitaḥ | tacchṛṇu (ta), sādhu ca suṣṭhu ca manasi kuru(ta), bhāṣiṣye ||
bhūtapūrvaṁ bhikṣavo'tīte'dhvani vārāṇasyāṁ nagaryāṁ brahmadatto nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca | sa cātīva kavipriyaḥ | vārāṇasyāmanyatamo brāhmaṇaḥ kaviḥ | sa brāhmaṇyocyate-brāhmaṇa śītakālo vartate | gaccha, asya rājñaḥ kaccidanukūlaṁ bhāṣitaṁ kṛtvā kadācit kiṁcit śītatrāṇaṁ saṁpadyata iti | sa saṁprasthitaḥ | yāvadrājā hastiskandhārūḍho nirgacchati | sa brāhmaṇaḥ saṁlakṣayati- kiṁ tāvadrājānaṁ stunomi āhosvid hastināgamiti | tasyaitadabhavat-ayaṁ hastināgaḥ sarvalokasya priyo manāpaśca | tiṣṭhatu tāvadrājā, hastināgaṁ tāvadabhiṣṭaumīti | gāthāṁ ca bhāṣate-
airāvaṇasyākṛtitulyadeho
rūpopapanno varalakṣaṇaiśca |
lakṣe praśasto'si mahāgajendra
varṇapramāṇena surūparūpa || 6 || iti ||
tato rājā abhiprasanno gāthāṁ bhāṣate-
yo me gajendro dayito manāpaḥ
prītiprado dṛṣṭiharo narāṇām |
tvaṁ bhāṣase varṇapadāni tasya
dadāmi te grāmavarāṇi pañca ||7|| iti ||
kiṁ manyadhve bhikṣavo yo'sau hastināgaḥ, ahameva tena kālena tena samayena | tadāpyahamanenaikayā gāthayā stutaḥ, mayā cāyaṁ pañcagrāmavareṣu pratiṣṭhāpitaḥ | etarhi anenaikagāthayā stutaḥ, mayāpi cāyaṁ pratyekabodhau vyākṛta iti ||
idamavocadbhagavān | āttamanasaḥ te bhikṣavo bhagavato bhāṣitamabhyanandan ||
iti śrīdivyāvadāne stutibrāhmaṇāvadānaṁ pañcamam ||
6 indranāmabrāhmaṇāvadānam |
bhagavān śrughnāmanuprāptaḥ | śrughnāyāmindro nāma brāhmaṇaḥ prativasati | sa ca rūpayauvanaśrutamanuprāpto na mamāsti kaścit tulya ityatīva vikatthate | bhagavāṁścānyatamasmin pradeśe purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇo dharmaṁ deśayati | aśrauṣīdindro nāma brāhmaṇaḥ-śramaṇo gautamaḥ śrughnāmanuprāpta iti | tasyaitadabhavat-śramaṇo gautamaḥ śrūyate'bhirūpo darśanīyaḥ prāsādika iti | gacchāmi paśyāmi kiṁ mamāntikādabhirūpatara āhosvinneti | sa nirgato yāvat paśyati bhagavantaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṁkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samantato bhadrakam | dṛṣṭvā ca punarasyaitadabhavat - kiṁ cāpi śramaṇo gautamo mamāntikādabhirūpataraḥ, noccatara iti | sa bhagavato mūrdhānamavalokayitumārabdho yāvanna paśyati | sa ūrdhvataraṁ pradeśamārūḍhaḥ | tatra bhagavānindraṁ brāhmaṇamāmantrayate- alaṁ brāhmaṇa, khedamāpatsyase | yadi sumerumūrdhānamapi abhirūhya tathāgatasya mūrdhānamavalokayasi, tathā sutarāṁ khedamāpatsyase, na ca drakṣyasi | api tu na tvayā śrutaṁ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti ? api tu yadīpsasi tathāgatasya śarīrapramāṇaṁ draṣṭum, tava gṛhe'gnihotrakuṇḍaṁ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate, tāmuddhṛtya māpaya | tattathāgatamātāpaitṛkasyāśrayasya pramāṇamiti | indro brāhmaṇaḥ saṁlakṣayati- etadasyāścaryaṁ na kadācinmayā śrutam, gacchāmi paśyāmīti | tvaritatvaritagato'gnihotrakuṇḍakasyādhastāt khanitumārabdhaḥ | sarvaṁ tathaiva | so'bhiprasannaḥ | sa saṁlakṣayatinūnaṁ śramaṇo gautamaḥ sarvajñaḥ | gacchāmi paryupāsitumiti | sa prasādajāto yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavatā sārdhaṁ saṁmukhaṁ saṁmodanīṁ saṁrañjanīṁ vividhāṁ kathāṁ vyatisārya ekānte niṣaṇṇaḥ | tato bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā, yathendreṇa brāhmaṇena viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalaṁ sākṣātkṛtam | sa dṛṣṭasatyaḥ kathayati- atikrānto'haṁ bhadanta, atikrāntaḥ | eṣo'haṁ bhagavantaṁ śaraṇaṁ gacchāmi dharmaṁ ca bhikṣusaṁghaṁ ca| upāsakaṁ ca māṁ dhāraya adyāgreṇa yāvajjīvaṁ prāṇopetaṁ śaraṇaṁ gatam | abhiprasanno'thendro brāhmaṇa utthāyāsanāt ekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocat -yadi bhagavānanujānīyāt, ahaṁ gośīrṣacandanamayyā yaṣṭyā mahaṁ prajñāpayeyamiti | bhagavānāha- gaccha brāhmaṇa anujñātaṁ prajñapayasi | tatastena viviktāvakāśe mahatā satkāreṇāsau yaṣṭirucchrāpitā, mahaśca prajñapitaḥ | anyairapi brāhmaṇagṛhapatibhiḥ kuśalamadhiṣṭhānāya bhavatviti viditvā kulā baddhā (?) | indreṇa brāhmaṇena yaṣṭyā mahaḥ prajñapita iti indramaha indramaha iti saṁjñā saṁvṛttā ||
tatra bhagavānāyuṣmantamānandamāmanrayate- āgamaya ānanda yena toyikā | evaṁ bhadanteti āyuṣmānānando bhagavataḥ pratyaśrauṣīt | atha bhagavāṁstoyikāmanuprāptaḥ | tasmiṁśca pradeśe brāhmaṇo lāṅgalaṁ vāhayati | athāsau dadarśa buddhaṁ bhagavantaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṁkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samantato bhadrakam | dṛṣṭvā saṁlakṣayati- yadi bhagavantaṁ gautamamupetyābhivādayiṣyāmi, karmaparihāṇirme bhaviṣyatīti | atha nopetyābhivādayiṣyāmi, puṇyaparihāṇirbhaviṣyati | tat ko'sau upāyaḥ syāt yena me karmaparihāṇirna syānnāpi puṇyaparihāṇiriti | tasya buddhirutpannā - atrastha evābhivādanaṁ karomi | evaṁ na karmaparihāṇirna puṇyaparihāṇiriti | tena yathāgṛhītayaiva pratodayaṣṭyā tatrasthenaivābhivādanaṁ kṛtam-abhivādaye buddhaṁ bhagavantamiti |tatra bhagavānāyuṣmantamānandamāmantrayate -bhavakṣayakaraḥ kṣaṇaḥ | eṣa brāhmaṇaḥ | sacedasyaivaṁ samyakpratyayajñānadarśanaṁ pravartate, etasmin pradeśe kāśyapasya samyaksaṁbuddhasyāvikopito'sthisaṁghātastiṣṭhatīti ahamanenopakrameṇa vandito bhaveyam, evamanena dvābhyāṁ samyaksaṁbuddhābhyāṁ vandanā kṛtā bhavet | tatkasya hetoḥ ? asminnānanda pradeśe kāśyapasya samyaksaṁbuddhasyāvikopito'sthisaṁghātastiṣṭhati | athāyuṣmānānando laghuladhveva caturguṇamuttarāsaṅgaṁ prajñapya bhagavantamidamavocat-niṣīdatu bhagavān prajñapta evāsane | evamayaṁ pṛthivīpradeśo dvābhyāṁ samyaksaṁbuddhābhyāṁ paribhukto bhaviṣyati, yacca kāśyapena samyaksaṁbuddhena, yaccaitarhi bhagavatā iti | niṣaṇṇo bhagavān prajñapta evāsane | niṣadya bhikṣūnāmantrayate sma - icchatha yūyaṁ bhikṣavaḥ kāśyapasya samyaksaṁbuddhasya śarīrasaṁghātamavikopitaṁ draṣṭum ? etasya bhagavan kālaḥ, etasya sugata samayaḥ, yaṁ bhagavān bhikṣūṇāṁ kāśyapasya samyaksaṁbuddhasyāvikopitaṁ śarīrasaṁghātamupadarśayet | dṛṣṭvā bhikṣavaścittamabhiprasādayiṣyanti | tato bhagavatā laukikaṁ cittamutpāditam | dharmatā khalu yasmin samaye buddhā bhagavanto laukikaṁ cittamutpādayanti, tasmin samaye kuntapipīlikā api prāṇino bhagavataścetasā cittamājānanti | nāgāḥ saṁlakṣayanti- kiṁ kāraṇaṁ bhagavatā laukikacittamutpāditamiti ? paśyanti- kāśyapasya samyaksaṁbuddhasya śarīrasaṁghātamavikopitaṁ draṣṭukāma iti | tatastaiḥ kāśyapasya samyaksaṁbuddhasyāvikopitaśarīrasaṁghāta ucchrāpitaḥ | tatra bhagavān bhikṣūnāmantrayate sma- udgṛhṇīta bhikṣavo nimittam | antardhāsyati | antarhitaḥ ||
rājñā prasenajitā śrutaṁ bhagavatā śrāvakāṇāṁ darśanāyāvikopitaṁ kāśyapasya samyaksaṁbuddhasya śarīrasaṁghātaṁ samucchritamiti | śrutvā ca punaḥ kutūhalajātaḥ sahāntaḥpureṇa kumārairamātyairbhaṭabalāgrairnaigamajānapadaiśca draṣṭuṁ saṁprasthitaḥ | evaṁ virūḍhakaḥ, anāthapiṇḍado gṛhapatiḥ, ṛṣidattaḥ purāṇasthapatiḥ, viśākhā mṛgāramātā, anekāni ca prāṇiśatasahasrāṇi kutūhalajātāni draṣṭuṁ saṁprasthitāni pūrvakaiśca kuśalamūlaiḥ saṁcodyamānāni | yāvadasau antarhitaḥ | taiḥ śrutam-antarhito'sau bhagavataḥ kāśyapasya samyaksaṁbuddhasya śarīrasaṁghātadhāturavikopita iti | śrutvā ca punasteṣāṁ duḥkhadaurmanasyamutpannam -vṛthā asmākamāgamanaṁ jātamiti | athānyatamena copāsakena sa pradeśaḥ pradakṣiṇīkṛtaḥ | evaṁ ca cetasā cittamabhisaṁskṛtam-asmānme padāvihārāt kiyat puṇyaṁ bhaviṣyatīti | atha bhagavāṁstasya mahājanakāyasyāvipratisārasaṁjananārthaṁ tasya copāsakasya cetasā cittamājñāya gāthāṁ bhāṣate-
śataṁsahasrāṇi suvarṇaniṣkā
jāmbūnadā nāsya samā bhavanti |
yo buddhacaityeṣu prasannacittaḥ
padāvihāraṁ prakaroti vidvān ||1||
anyatamena upāsakena tasmin pradeśe mṛttikāpiṇḍo dattaḥ | evaṁ ca cittamabhisaṁskṛtampadāvihārasya tāvadiyat puṇyamākhyātaṁ bhagavatā anyatra | mṛttikāpiṇḍasya kiyat puṇyaṁ bhaviṣyatīti ? atha bhagavāṁstasyāpi cetasā cittamājñāya gāthāṁ bhāṣate -
śataṁsahasrāṇi suvarṇaniṣkā
jāmbūnadā nāsya samā bhavanti |
yo buddhacaityeṣu prasannacitta
āropayenmṛttikapiṇḍamekam ||2||
tataḥ śrutvā anekaiḥ prāṇiśatasahasrairmṛttikāpiṇḍasamāropaṇaṁ kṛtam | aparaistatra muktapuṣpāṇyavakṣiptāni, evaṁ ca cittamabhisaṁskṛtam - padāvihārasya mṛttikāpiṇḍasya ceyat puṇyamuktaṁ bhagavatā, asmākaṁ tu muktapuṣpāṇāṁ kiyat puṇyaṁ bhaviṣyatīti ? atha bhagavāṁsteṣāmapi cetasā cittamājñāya gāthāṁ bhāṣate-
śataṁsahasrāṇi suvarṇaniṣkā
jāmbūnadā nāsya samā bhavanti |
yo buddhacaityeṣu prasannacittaḥ
āropayenmuktasupuṣparāśim || 3||
aparaistatra mālāvihāraḥ kṛtaḥ, cittaṁ cābhisaṁskṛtam - muktapuṣpāṇāṁ bhagavatā iyat puṇyamuktam | asmākaṁ mālāvihārasya kiyatpuṇyaṁ bhaviṣyatīti ? atha bhagavāṁsteṣāmapi cetasā cittamājñāya gāthāṁ bhāṣate -
śataṁsahasrāṇi suvarṇavāhā
jāmbūnadā nāsya samā bhavanti |
yo buddhacaityeṣu prasannacitto
mālāvihāraṁ prakaroti vidvān ||4||
aparaistatra pradīpamālā dattā, cittaṁ cābhisaṁskṛtam-mālāvihārasya bhagavatā iyat puṇyamuktam | asmākaṁ pradīpadānasya kiyatpuṇyaṁ bhaviṣyatīti ? atha bhagavāṁsteṣāmapi cetasā cittamājñāya gāthāṁ bhāṣate -
śataṁsahasrāṇi suvarṇakoṭyo
jāmbūnadā nāsya samā bhavanti |
yo buddhacaityeṣu prasannacittaḥ
pradīpadānaṁ prakaroti vidvān || 5||
aparaistatra gandhābhiṣeko dattaḥ | evaṁ cetasā cittamabhisaṁskṛtam - pradīpasya bhagavatā iyat puṇyamuktam | asmākaṁ gandhābhiṣekasya kiyatpuṇyaṁ bhaviṣyatīti ? atha bhagavāṁsteṣāmapi cetasā cittamājñāya gāthāṁ bhāṣate-
śataṁsahasrāṇi suvarṇarāśayo
jāmbūnadā nāsya samā bhavanti |
yo buddhacaityeṣu prasannacitto
gandhābhiṣekaṁ prakaroti vidvān ||6||
aparaistatra chatradhvajapatākāropaṇaṁ kṛtam | evaṁ ca cetasā cittamājñāya gāthāṁ bhāṣate-
tiṣṭhantaṁ pūjayedyacca yaccāpi parinirvṛtam |
samaṁ cittaṁ prasādyeha nāsti puṇyaviśeṣatā ||7||
evaṁ hyacintiyā buddhā buddhadharmā'pyacintiyā |
acintiye prasannānāṁ vipāko'pi acintiyaḥ ||8||
teṣāmacintiyānāmapratihatadharmacakravartinām |
samyaksaṁbuddhānāṁ nālaṁ guṇapāramadhigantum ||9|| iti ||
tato bhagavatā tasya mahājanakāyasya tathāvidhā dharmadeśanā kṛtā, yāṁ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo'dhitagaḥ | kaiścicchrāvakabodhau cittānyutpāditāni, kaiścit pratyekabodhau, kaiścidanuttarāyāṁ samyaksaṁbodhau, kaiścinmūrdhāgatāni, kaiścinmūrdhānaḥ, kaiściduṣṇagatānyāsāditāni, kaiścit satyānulomāḥ kṣāntayaḥ, kaiścitsrotaāpattiphalaṁ sākṣātkṛtam, kaiścit sakṛdāgamiphalam, kaiścit sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | yadbhūyasā buddhanimnā dharmapravaṇāḥ saṁghaprāgbhārā vyavasthāpitāḥ ||
atha anāthapiṇḍado gṛhapatirbhagavantamidamavocat-yadi bhagavānanujānīyāt, atra mahaṁ prajñāpayeyam | anujānāmi gṛhapate, prajñāpayitavyam | tato'nāthapiṇḍadena gṛhapatinā mahaḥ prajñāpitaḥ | toyikāmaha iti saṁjñā saṁvṛttā ||
idamavocadbhagavān | āttamanasaḥ te bhikṣavo bhagavato bhāṣitamabhyanandan ||
iti śrīdivyāvadāne indranāmabrāhmaṇāvadānaṁ ṣaṣṭham ||
7 nagarāvalambikāvadānam |
atha bhagavān kośaleṣu janapadeṣu cārikāṁ caran śrāvastīmanuprāptaḥ | śrāvastyāṁ viharati jetavane anāthapiṇḍadasyārāme | aśrauṣīdanāthapiṇḍado gṛhapatiḥ-bhagavān kośaleṣu janapadeṣu cārikāṁ caran śrāvastīmanuprāptaḥ | śrāvastyāṁ viharati jetavane anāthapiṇḍadasyārāma iti | śrutvā ca punaryena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇamanāthapiṇḍadaṁ gṛhapatiṁ bhagavān dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm | anāthapiṇḍado gṛhapatiḥ utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocat - adhivāsayatu me bhagavān śvo'ntargṛhe bhaktena sārdhaṁ bhikṣusaṁghena iti | adhivāsayati bhagavānanāthapiṇḍadasya gṛhapatestūṣṇībhāvena | anāthapiṇḍado gṛhapatirbhagavatastūṣṇībhāvenādhivāsanāṁ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrānto yena svaniveśanaṁ tenopasaṁkrāntaḥ | upasaṁkramya dauvārikaṁ puruṣamāmantrayate - na tāvadbhoḥ puruṣa tīrthyānāṁ praveśo dātavyo yāvad buddhapramukhena bhikṣusaṁghena bhuktaṁ bhavati | tataḥ paścādahaṁ tīrthyānāṁ dāsyāmīti | evamāryeti dauvārikaḥ puruṣo'nāthapiṇḍadasya gṛhapateḥ pratyaśrauṣīt | anāthapiṇḍado gṛhapatistāmeva rātriṁ śuci praṇītaṁ khādanīyabhojanīyaṁ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati- samayo bhadanta, sajjaṁ bhaktaṁ yasyedānīṁ bhagavān kālaṁ manyata iti | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṁghapuraskṛto yena anāthapiṇḍadasya gṛhapaterbhaktābhisārastenopasaṁkrāntaḥ | upasaṁkramya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | atha anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṁ buddhapramukhaṁ bhikṣusaṁghaṁ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṁ saṁtarpayati saṁpravārayati | anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṁ saṁtarpya saṁpravārya bhagavantaṁ bhuktavantaṁ viditvā dhautahastamapanītapātraṁ nīcataramāsanaṁ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya ||
athāyuṣmān mahākāśyapo'nyatamasmādāraṇyakācchayanāsanāt dīrghakeśaśmaśrurlūhacīvaro jetavanaṁ gataḥ | sa paśyati jetavanaṁ śūnyam | tenopadhivārikaḥ pṛṣṭaḥ- kutra buddhapramukho bhikṣusaṁgha iti | tena samākhyātam - anāthapiṇḍadena gṛhapatinopanimantrita iti | sa saṁlakṣayatigacchāmi, tatraiva piṇḍapātaṁ paribhokṣyāmi, buddhapramukhaṁ ca bhikṣusaṁghaṁ paryupāsiṣyāmīti | so'nāthapiṇḍadasya gṛhapaterniveśanaṁ gataḥ | ato dauvārikena uktaḥ - ārya tiṣṭha, mā pravekṣyasi | kasyārthāya ? anāthapiṇḍadena gṛhapatinā ājñā dattā - mā tāvat tīrthyānāṁ praveśaṁ dāsyasi, yāvadbuddhapramukhena bhikṣusaṁghena bhuktam | tataḥ paścāt tīrthyānāṁ dāsyāmi iti | athāyuṣmān mahākāśyapaḥ saṁlakṣayati - tasya me lābhāḥ sulabdhāḥ, yanmāṁ śrāddhā brāhmaṇagṛhapatayaḥ śramaṇaśākyaputrīya iti na jānante | gacchāmi, kṛpaṇajanasyānugrahaṁ karomīti viditvā udyānaṁ gataḥ | sa saṁlakṣayati- adya mayā kasyānugrahaḥ kartavya iti | yāvadanyatamā nagarāvalambikā kuṣṭhābhidrutā sarujārtā pakkagātrā bhikṣāmaṭati | sa tasyāḥ sakāśamupasaṁkrāntaḥ | tasyāśca bhikṣāyāmāyāsaḥ saṁpannaḥ | tayā āyuṣmān mahākāśyapo dṛṣṭaḥ kāyaprāsādikaścittaprāsādikaḥ śāntena īryāpathena | sā saṁlakṣayati - nūnaṁ mayā evaṁvidhe dakṣiṇīye kārā na kṛtā, yena me iyamevaṁrūpā samavasthā | yadi āryo mahākāśyapo mamāntikādanukampāmupādāya ācāmaṁ pratigṛhṇīyāt, ahamasmai dadyāmiti | tata āyuṣmatā mahākāśyapena tasyāścetasā cittamājñāya pātramupanāmitam- yadi te bhagini parityaktam, dīyatāmasmin pātra iti | tatastayā cittamabhiprasādya tasmin pātre dattam | makṣikā ca patitā | sā tāmapanetumārabdhā | tasyāstasminnācāme'ṅguliḥ patitā | saṁlakṣayati - kiṁ cāpyāryeṇa mama cittānurakṣayā na cchoritaḥ, api tu na paribhokṣyatīti | athāyuṣmatā mahākāśyapena tasyāścetasā cittamājñāya tasyā eva pratyakṣamanyatamaṁ kuḍyamūlaṁ niśritya paribhuktam | sā saṁlakṣayati - kiṁ cāpi āryeṇa mama cittānurakṣayā paribhuktam, nānenāhāreṇāhārakṛtyaṁ kariṣyati iti | athāyuṣmān mahākāśyapastasyāścittamājñāya tāṁ nagarāvalambikāmidamavocat-bhagini prāmodyamutpādayasi, ahaṁ tvadīyenāhāreṇa rātriṁdivasamatināmayiṣyāmi iti | tasyā atīva audbilyamutpannam - mamāryeṇa mahākāśyapena piṇḍapātaḥ pratigṛhīta iti | tata āyuṣmatī mahākāśyape cittamabhiprasādya kālaṁ gatā tuṣite devanikāye upapannā | sā śakreṇa devendreṇa dṛṣṭā ācāmaṁ pratipādayantī cittamabhiprasādayantī kālaṁ ca kurvāṇā | no tu dṛṣṭvā kutropapannā iti | sa narakān vyavalokayitumārabdho na paśyati, tiryak ca pretaṁ ca manuṣyāṁścāturmahārājikān devāṁstrāyastriṁśān yāvanna paśyati | tathā hyadhastāddevānāṁ jñānadarśanaṁ pravartate no tūpariṣṭāt | atha śakro devānāmindro yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya gāthābhigītena praśnaṁ papraccha-
carataḥ piṇḍapātaṁ hi kāśyapasya mahātmanaḥ|
kutrāsau modate nārī kāśyapācāmadāyikā ||1||
bhagavānāha -
tuṣitā nāma te devāḥ sarvakāmasamṛddhayaḥ |
yatrāsau modate nārī kāśyapācāmadāyikā ||2|| iti ||
atha śakrasya devānāmindrasyaitadabhavat - ime ca tāvanmanuṣyāḥ puṇyāpuṇyānāmapratyakṣadarśino dānāni dadati, puṇyāni kurvanti | ahaṁ pratyakṣadarśanena puṇyānāṁ svapuṇyaphale vyavasthitaḥ kasmāt dānāni na dadāmi, puṇyāni vā na karomi ? ayamāryo mahākāśyapo dīnānāthakṛpaṇavanīpakānukampī | yannvahamenaṁ piṇḍakena pratipādayeyam | iti viditvā kṛpaṇavīthyāṁ gṛhaṁ nirmitavān | avacīravicīrakaṁ kākābhilīnakaṁ nātiparamarūpaṁ kuvindaṁ cātmānamabhinimārya udūḍhaśiraskaḥ saṇaśāṭikānivāsitaḥ sphaṭitapāṇipādo vastraṁ vāyitumārabdhaḥ | śacī api devakanyā kuvindanaryā veśadhāriṇī tasarikāṁ kartumārabdhā | pārśve cāsyā divyā sudhā sajjīkṛtā tiṣṭhati | athāyuṣmān mahākāśyapaḥ kṛpaṇānāthavanīpakajanānukampako'nupūrveṇa tadgṛhamanuprāptaḥ | duḥkhitako'yamiti kṛtvā dvāre sthitena pātraṁ prasāritam | śakreṇa devānāmindreṇa divyayā sudhayā pūritam | athāyuṣmato mahākāśyapasyaitadabhavat -
divyaṁ cāsya sudhābhaktamayaṁ ca gṛhavistaraḥ |
suviruddhamiti kṛtvā jāto me hṛdi saṁśayaḥ ||3|| iti ||
dharmatā hyeṣā- asamanvāhṛtya arhatāṁ jñānadarśanaṁ na pravartate | sa samanvāhartuṁ pravṛttaḥ | yāvat paśyati śakraṁ devendram | sa kathayati- kauśika, kiṁ duḥkhitajanasyāntarāyaṁ karoṣi, yasya te bhagavatā dīrgharātrānugato vicikitsākathaṁkathāśalyaḥ samūla ārūḍho yathāpi tattathāgatenārhatā samyaksaṁbuddhena | ārya mahākāśyapa kiṁ duḥkhitajanasyāntarāyaṁ karomi ? ime tāvat manuṣyāḥ puṇyānāmapratyakṣadarśino dānāni dadati puṇyāni kurvanti| ahaṁ pratyakṣadarśī eva puṇyānāṁ kathaṁ dānāni na dadāmi ? nanu coktaṁ bhagavatā-
karaṇīyāni puṇyāni duḥkhā hyakṛtapuṇyatā |
kṛtapuṇyāni modante asmiṁlloke paratra ca ||4||
tataḥprabhṛti āyuṣmān mahākāśyapaḥ samanvāhṛtya kulāni piṇḍapātaṁ praveṣṭumārabdhaḥ | atha śakro devendra ākāśasthaścāyuṣmato mahākāśyapasya piṇḍapātaṁ carato divyayā sudhayā pātraṁ pūrayati | āyuṣmānapi mahākāśyapaḥ pātramadhomukhaṁ karoti | annapānaṁ choryate | etat prakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha - tasmādanujānāmi piṇḍopadhānaṁ dhārayitavyamiti |
sāmantakena śabdo visṛtaḥ-amukayā nagarāvalambikayā āryo mahākāśyapa ācāmena pratipāditaḥ, sā ca tuṣite devanikāye upapannā iti | rājñā prasenajitā kauśalena śrutam-amukayā nagarāvalambikayā āryo mahākāśyapa ācāmena pratipāditaḥ | sā tuṣite deve upapannā iti | śrutvā ca punaryena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇaṁ rājānaṁ prasenajitaṁ kauśalaṁ bhagavān dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati, anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm | atha rājā prasenajit kauśala utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocat- adhivāsayatu me bhagavānāryamahākāśyapamuddiśya bhaktaṁ saptāhena iti | adhivāsayati bhagavān rājñaḥ prasenajitaḥ kauśalasya tūṣṇībhāvena | atha rājā prasenajit kauśalo bhagavatastūṣṇībhāvenādhivāsānāṁ viditvā bhagavato'ntikāt prakrāntaḥ | atha rājā prasenajit kauśalastāmeva rātriṁ śuci praṇītaṁ khādanīyaṁ bhojanīyaṁ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati-samayo bhadanta, sajjaṁ bhaktaṁ yasyedānīṁ bhagavān kālaṁ manyata iti | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṁghapuraskṛto yena rājñaḥ prasenajitaḥ kauśalasya bhaktābhisārastenopasaṁkrāntaḥ| upasaṁkramya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | atha rājā prasenajit kauśalaḥ sukhopaniṣaṇṇaṁ buddhapramukhaṁ bhikṣusaṁghaṁ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṁ saṁtarpayati saṁpravārayati | anyatamaśca kroḍamallako vṛddhānte cittamabhiprasādayaṁstiṣṭhati-ayaṁ rājā pratyakṣadarśīṁ eva puṇyānāṁ sve puṇyaphale pratiṣṭhāpito'tṛpta eva puṇyairdānāni dadāti,puṇyāni karoti | atha rājā prasenajit kauśalo'nekaparyāyeṇa buddhapramukhaṁ bhikṣusaṁghaṁ śucinā praṇītena khādanīyena bhojanīyena svahastaṁ saṁtarpya saṁpravārya bhagavantaṁ bhuktavantaṁ viditvā dhautahastamapanītapātraṁ nīcataramāsanaṁ gṛhītvā bhagavataḥ purastāt niṣaṇṇo dharmaśravaṇāya | tato bhagavatā abhihitaḥ - mahārāja, kasya nāmnā dakṣiṇāmādiśāmi ? kiṁ tava, āhosvidyena tavāntikāt prabhūtataraṁ puṇyaṁ prasūtamiti ? rājā saṁlakṣayati- mama bhagavān piṇḍapātaṁ paribhuṅkte | ko'nyo mamāntikāt prabhūtataraṁ puṇyaṁ prasaviṣyatīti viditvā kathayati-bhagavan yena mamāntikāt prabhūtataraṁ puṇyaṁ prasūtaṁ tasya bhagavān nāmnā dakṣiṇāmādiśatu iti | tato bhagavatā kroḍamallakasya nāmnā dakṣiṇā ādiṣṭā | evaṁ yāvat ṣaḍdivasān | tato'nyadivase rājā kare kapolaṁ dattvā cintāparo vyavasthitaḥ - mama bhagavān piṇḍapātaṁ paribhuṅkte, kroḍamallakasya nāmnā dakṣiṇāmādiśati iti | so'mātyairdṛṣṭaḥ | te kathayanti- kimarthaṁ kare kapolaṁ dattvā cintāparo vyavasthita iti ? rājā kathayati- bhavantaḥ, kathaṁ na cintāparastiṣṭhāmi, yatredānīṁ sa bhagavān mama piṇḍapātaṁ paribhuṅkte, kroḍamallakasya nāmnā dakṣiṇāmādiśatīti ? tatraiko vṛddho'mātyaḥ kathayati-alpotsuko bhavatu | vayaṁ tathā kariṣyāmo yathā śvo bhagavān devasyaiva nāmnā dakṣiṇāmādiśatīti | taiḥ pauruṣeyāṇāmājñā dattā yataḥ śvo bhavadbhiḥ praṇīta āhāraḥ sajjīkartavyaḥ prabhūtaścaiva samudānayitavyo yathopārdhaṁ bhikṣūṇāṁ pātre patati upārdhaṁ bhūmau iti | amātyairaparasmin divase prabhūta āhāraḥ sajjīkṛtaḥ praṇītaśca | tataḥ sukhopaniṣaṇṇaṁ buddhapramukhaṁ bhikṣusaṁghaṁ pariveṣitumārabdhāḥ | upārdhaṁ bhikṣūṇāṁ pātre patati, upārdhaṁ bhūmau | tataḥ kroḍamallakāḥ pradhāvitāḥ-bhūmau nipatitaṁ gṛhṇīma iti | te pariveṣakairnivāritāḥ | tataḥ kroḍamallakaḥ kathayati- yadyasya rājñaḥ prabhūtamannam, svāpateyamasti, santyanye'pi asmadvidhā duḥkhitakā ākāṅkṣante | kimarthaṁ na dīyate ? kimanenāparibhogaṁ choritena iti | tasya kroḍamallakasya cittavikṣepo jātaḥ - na śakyaṁ tena tathā cittaṁ prasādayituṁ yathā pūrvam | tato rājā buddhapramukhaṁ bhikṣusaṁghaṁ bhojayitvā na mama nāmnā dakṣiṇāmādiśatīti viditvā dakṣiṇāmaśrutvaiva praviṣṭaḥ | tato bhagavatā rājñaḥ prasenajitaḥ kauśalasya nāmnā dakṣiṇā ādiṣṭā-
hastyaśvarathapattiyāyino bhuñjānasya puraṁ sanairgamam |
paśyasi (?) phalaṁ hi rūkṣikāyā alavaṇikāyāḥ kulmāṣapiṇḍikāyāḥ ||5||
athāyuṣmānānando bhagavantamidamavocat-bahuśo bahuśo bhadanta bhagavatā rājñaḥ prasenajitaḥ kauśalasya niveśane bhuktvā nāmnā dakṣiṇāmādiṣṭā | nābhijānāmi kadācidevaṁrūpāṁ dakṣiṇāmādiṣṭapūrvām | bhagavānāha- icchasi tvamānanda rājñaḥ prasenajitaḥ kauśalasyālavaṇikāṁ kulmāṣapiṇḍikāmārabhya karmaplotiṁ śrotum ? etasya bhagavan kālaḥ, etasya sugata samayaḥ | ayaṁ bhagavān rājñaḥ prasenajitaḥ kauśalasyālavaṇikāṁ kulmāṣapiṇḍikāmārabhya karmaplotiṁ varṇayet, bhagavataḥ śrutvā bhikṣavo dhārayiṣyanti iti | tatra bhagavān bhikṣūnāmantrayate sma -
bhūtapūrvaṁ bhikṣavo'nyatamasmin karpaṭake gṛhapatiḥ prativasati | tena sadṛśāt kulāt kalatramānītam | sa tayā sārdhaṁ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ | sa unnīto varghitaḥ paṭuḥ saṁvṛttaḥ | yāvadasau gṛhapatiḥ patnīmāmantrayate- bhadre, jāto'smākamṛṇahārako dhanahārakaśca | gacchāmi paṇyamādāya deśāntaramiti | sā kathayati-āryaputra, etat kuruṣva iti | sa paṇyamādāya deśāntaraṁ gataḥ | tatraivānayena vyasanamāpannaḥ | alpaparicchado'sau gṛhapatiḥ | tasya gṛhapaterdhanajātaṁ parikṣīṇam | so'sya putro duḥkhito jātaḥ | tasya gṛhapatervayasyakaḥ | tena tasya dārakasya mātā abhihitā-ayaṁ tava putraḥ kṣetraṁ rakṣatu, ahamasya sukhaṁ bhaktena yogodvahanaṁ kariṣyāmi | evaṁ bhavatu | sa tasya kṣetraṁ rakṣitumārabdhaḥ | sa tasya sukhaṁ bhaktakena yogodvahanaṁ kartumārabdhaḥ | yāvadapareṇa samayena parvaṇī pratyupasthitā | tasya dārakasya mātā saṁlakṣayati-adya gṛhapatipatnī suhṛtsaṁbandhibāndhavāḥ saha śramaṇabrāhmaṇabhojanena vyagrā bhaviṣyati | gacchāmi sānukālaṁ tasya dārakasya bhaktaṁ nayāmi iti | sā sānukālaṁ gatvā gṛhapatipatnyā etamarthaṁ nivedayati | sā rūṣitā kathayati- na tāvacchramaṇabrāhmaṇebhyo dadāmi jñātīnāṁ vā, tāvat preṣyamanuṣyāya dadāmi ? adya tāvat tiṣṭhatu, śvo dviguṇaṁ dāsyāmīti | tatastasya dārakasya mātā saṁlakṣayati- mā me putro bubhukṣitakaḥ sthāsyatīti | tayā ātmano'rthe'lavaṇikā kulmāṣapiṇḍikā saṁpāditā | sā tāmādāya gatā | tena dārakeṇa dūrata eva dṛṣṭā | sa kathayati- amba, asti kiṁcinmṛṣṭaṁ mṛṣṭam ? sā kathayati- putra, yadeva prātidaivasikaṁ tadapyadya nāsti | mayā ātmano'rthe'lavaṇikā kulmāṣapiṇḍikā sādhitā | tāmahaṁ gṛhītvā āgatā | etāṁ paribhuṅkṣveti | sa kathayati - sthāpayitvā gacchasveti | sā sthāpayitvā prakrāntā ||
asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya | yāvadanyatamaḥ pratyekabuddhastatpradeśamanuprāptaḥ | sa tena dṛṣṭaḥ kāyaprāsādikaścitraprāsādikaśca śānteryāpathavartī | sa saṁlakṣayati- nūnaṁ mayā evaṁvidhe sadbhūte dakṣiṇīye kārā na kṛtā, yena me īdṛśī samavasthā | yadyayaṁ mamāntikādalavaṇikāṁ kulmāṣapiṇḍikāṁ pratigṛhṇīyāt, ahamasmai dadyāmiti| tato'sau pratyekabuddhastasya daridrapuruṣasya cetasā cittamājñāya pātraṁ prasāritavān-bhadramukha, sacette parityaktam, dīyatāmasmin pātra iti | tatastena tīvreṇa prasādena sā alavaṇikā kulmāṣapiṇḍikā tasmai pratyekabuddhāya pratipāditā ||
kiṁ manyadhve bhikṣavo yo'sau daridrapuruṣaḥ, eṣa evāsau rājā prasenajit kauśalastena kālena tena samayena| yadanena pratyekabuddhāyālavaṇikā kulmāṣapiṇḍikā pratipāditā, tena karmaṇā ṣaṭkṛtvo deveṣu trāyastriṁśeṣu rājyaiśvaryādhipatyaṁ kāritavān, ṣaṭkṛtvo'syāmeva śrāvastyāṁ rājā kṣatriyo mūrdhnābhiṣiktaḥ, tenaiva ca karmaṇā avaśeṣeṇa etarhi rājā kṣatriyo mūrdhnābhiṣiktaḥ saṁvṛttaḥ | so'sya piṇḍako vipakkaḥ | tamahaṁ saṁdhāya kathayāmi-
hastyaśvarathapattiyāyino bhuñjānasya puraṁ sanairgamanam |
paśyasi phalaṁ hi rūkṣikāyā alavaṇikāyā kulmāṣapiṇḍakāyāḥ || iti ||
sāmantakena śabdo visṛtaḥ-bhagavatā rājñaḥ prasenajito'lavaṇikāṁ kulmāṣapiṇḍikāmārabhya karmalpotirvyākṛtā iti | rājñāpi prasenajitā śrutam | sa yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇaṁ rājānaṁ prasenajitaṁ kauśalaṁ bhagavān dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm | atha rājā prasenajit kauśala utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā bhagavantamidamavocat -adhivāsayatu me bhagavān traimāsīṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṁ saṁgheneti | adhivāsayati bhagavān rājñaḥ prasenajitaḥ kauśalasya tūṣṇībhāvena | tato rājñā prasenajitā kauśalena buddhapramukhāya bhikṣusaṁghāya traimāsyaṁ śatarasaṁ bhojanaṁ dattam | ekaikaśca bhikṣuḥ śatasahasreṇa vastreṇācchāditaḥ | tailasya ca kumbhakoṭiṁ samudānīya dīpamālā abhyudyato dātum | tatra bhakte pūjāyāṁ ca mahān kolāhalo jātaḥ | yāvadanyatamā nagarāvalambikā atīva duḥkhitā | tayā kroḍamallakena bhikṣāmaṭantyā uccaśabdaḥ śrutaḥ | śrutvā ca punaḥ pṛcchatibhavantaḥ, kimeṣa uccaśabdo mahāśabda iti | aparaiḥ samākhyātam-rājñā prasenajitā kauśalena buddhapramukho bhikṣusaṁghastraimāsyaṁ bhojitaḥ, ekaikaśca bhikṣuḥ śatasahasreṇa vastreṇa ācchāditaḥ, tailasya kumbhakoṭiṁ ca samudānīya dīpamālā abhyudyato dātumiti | tatastasyā nagarāvalambikāyā etadabhavat- ayaṁ tāvadrājā prasenajit kauśalaḥ puṇyairatṛpto'dyāpi dānāni dadāti, puṇyāni karoti | yannvahamapi kutaścit samudānīya bhagavataḥ pradīpaṁ dadyāmiti | tayā khaṇḍamallake tailasya stokaṁ yācayitvā pradīpaṁ prajvālya bhagavataścaṅkrame dattaḥ | pādayornipatya praṇidhānaṁ kṛtam- anenāhaṁ kuśalamūlena yathāyaṁ bhagavān śākyamunirvarṣaśatāyuṣi prajāyāṁ śākyamunirnāma śāstā loka utpannaḥ, evamahamapi varṣaśatāyuṣi prajāyāṁ śākyamunireva śāstā bhaveyam | yathā cāsya śāriputramaudgalyāyanāgrayugaṁ bhadrayugamānando bhikṣurupasthāyakaḥ, śuddhodanaḥ pitā, mātā mahāmāyā, rāhulabhadraḥ kumāraḥ putraḥ | yathāyaṁ bhagavān dhātuvibhāgaṁ kṛtvā parinirvāsyati, evamahamapi dhātuvibhāgaṁ kṛtvā parinirvāpayeyamiti | yāvat sarve te dīpā nairvāṇāḥ| sa tayā prajvalitaḥ pradīpaḥ prajvalatyeva | dharmatā khalu buddhānāṁ bhagavatām-na tāvadupasthāyakāḥ pratisaṁlīyante na yāvadbuddhā bhagavantaḥ pratisaṁlīnā iti | athāyuṣmānānandaḥ saṁlakṣayati-asthānamanavakāśo yadbuddhā bhagavanta āloke śayyāṁ kalpayanti | yannvahaṁ dīpaṁ nirvāpayeyamiti | sa hastena nirvāpayitumārabdho na śaknoti | tataścīvarakarṇikena, tato vyajanena, tathāpi na śaknoti nirvāpayitum | tatra bhagavānāyuṣmantamānandamāmantrayate-kimetadānandeti | sa kathayati-bhagavan, mama buddhirutpannā-asthānamanavakāśo yadbuddhā bhagavanta āloke śayyāṁ kalpayanti | yannvahaṁ dīpaṁ nirvāpayeyamiti | so'haṁ hastena nirvāpayitumārabdho na śaknomi, tataścīvarakarṇikena, tato vyajanena, tathāpi na śaknomīti | bhagavānāha- khedamānanda āpatsyase | yadi vairambhakā api vāyavo vāyeyuḥ, te'pi na śaknuyurnirvāpayituṁ prāgeva hastagataścīvarakarṇiko vyajanaṁ vā | tathā hi - aya pradīpastayā dārikayā mahatā cittābhisaṁskāreṇa prajvalitaḥ | api tu ānanda bhaviṣyatyasau dārikā varṣaśatāyuṣi prajāyāṁ śākyamunirnāma tathāgato'rhan samyaksaṁbuddhaḥ | śāriputramaudgalyāyanau tasyāgrayugaṁ bhadrayugam, ānando bhikṣurūpāsakaḥ, śuddhodanaḥ pitā, mahāmāyā mātā, kapilavastu nagaram, rāhulabhadraḥ kumāraḥ putraḥ | sāpi dhātuvibhāgaṁ kṛtvā parinirvāsyatīti ||
idamavocadbhagavān | āttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan ||
iti śrīdivyāvadāne nagarāvalambikāvadānaṁ saptamam ||
8 supriyāvadānam |
buddho bhagavān śrāvastyāṁ viharati jetavane anāthapiṇḍadasyārāme satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ paurairbrāhmaṇairgṛhapatibhiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṁghaḥ | tatra khalu varṣāvāsaṁ bhagavānupagato jetavane anāthapiṇḍadasyārāme | atha tadaiva pravāraṇāyāṁ pratyupasthitāyāṁ saṁbahulāḥ śrāvastīnivāsino vaṇijo yena bhagavāṁstenopasaṁkrāntāḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ | ekāntaniṣaṇṇān saṁbahulān śrāvastīnivāsino vaṇijo bhagavān dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm | atha saṁbahulāḥ śrāvastīnivāsino vaṇijo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntāḥ, yenāyuṣmānānandastenopasaṁkrāntāḥ | upasaṁkramyāyuṣmata ānandasya pādau śirasā vanditvā ekānte niṣaṇṇāḥ | saṁbahulān śrāvastīnivāsino vaṇija āyuṣmānānando dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm | atha te vaṇija utthāyāsanebhyaḥ ekāṁsamuttarāsaṅgaṁ kṛtvā yenāyuṣmānānandastenāñjaliṁ praṇamya āyuṣmantamānandamidamavocan -kiṁcitte āryānanda śrutaṁ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṁ cariṣyatīti, yadvayaṁ tadyātrikaṁ bhāṇḍaṁ samudānīmahe ? dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṁ diśi buddhā bhagavanto gantukāmā bhavanti, tadyātrikabhāṇḍaṁ samudānayanti | sa kathayati- buddhaṁ bhagavantaṁ kiṁ na pṛcchatha ? durāsadā hi buddhā bhagavanto duṣprasahāḥ | na śaknumo vayaṁ bhagavantaṁ praṣṭum | mamāpi bhavanto durāsadā hi buddhā bhagavanto duṣprasahāḥ | ahamapi na śaknomi bhagavantaṁ praṣṭum | yadi bhadantānandasyāpi durāsadā buddhā bhagavanto duṣprasahāḥ, kathaṁ bhadantānando jānīte'mukāṁ diśaṁ bhagavān gamiṣyatīti ? nimittena vā bhavantaḥ parikathayā vā | kathaṁ nimittena? yāṁ diśaṁ bhagavān gantukāmastato'bhimusvo niṣīdati, evaṁ nimittena | kathaṁ parikathayā ? teṣāṁ janapadānāṁ varṇaṁ bhāṣate, evaṁ parikathayā | kutomukho bhadantānanda bhagavān niṣīdati, katameṣāṁ ca janapadānāṁ varṇaṁ bhāṣate ? magadhābhimukho bhavanto bhagavān niṣīdati, māgadhakānāṁ janapadānāṁ varṣaṁ bhāṣate | api tu bhavanto'ṣṭādaśānuśaṁsā buddhacārikāyām | katame'ṣṭādaśa ? nāgnibhayaṁ nodakabhayaṁ na siṁhabhayaṁ na vyāghrabhayaṁ na dvīpitarakṣuparacakrabhayaṁ na caurabhayaṁ na gulmatarapaṇyātiyātrābhayaṁ na manuṣyāmanuṣyabhayam | kālena ca kālaṁ divyāni rūpāṇi dṛśyante, divyāḥ śabdāḥ śrūyante, udārāścāvabhāsāḥ prajñāyante, ātmavyākaraṇāni ca śrūyante, dharmasaṁbhoga āmiṣasaṁbhogo'lpābādhā ca buddhacandrikā ||
atha saṁbahulāḥ śrāvastīnivāsino vaṇijaḥ āyuṣmataḥ ānandasya bhāṣitamabhinandyānumodya āyuṣmata ānandasya pādau śirasā vanditvā utthāyāsanāt prakrāntāḥ | dharmatā khalu buddhā bhagavanto jīvanto dhriyanto yāpayanto mahākaruṇayā saṁcodyamānāḥ parānugrahapravṛttāḥ kālena kālamaraṇyacārikāṁ caranti, nadīcārikāṁ parvatacārikāṁ śmaśānacārikāṁ janapadacārikāṁ caranti | asmiṁstvarthe buddho bhagavān magadheṣu janapadacārikāṁ cartukāmastadeva pravāraṇāṁ pravārayitvā āyuṣmantamānandamāmantrayatesma - gaccha ānanda, bhikṣūṇāmārocaya-itaḥ saptame divase tathāgato magadheṣu janapadeṣu cārikāṁ cariṣyati | yo yuṣmākamutsahate tathāgatena sārdhaṁ janapadacārikāṁ cartum, sa cīvarakarma karotu | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati-bhagavānāyuṣyanta itaḥ saptame divase magadheṣu janapadeṣu cārikāṁ cariṣyati | yo yuṣmākamutsahate bhagavatā sārdhaṁ magadheṣu janapadeṣu cārikāṁ cartum, sa cīvarakarma karotu | atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṁghapuraskṛtaḥ saṁbahulaiśca śrāvastīnivāsibhirvaṇigbrāhmaṇagṛhapatibhiḥ sārdhaṁ magadheṣu janapadeṣu cārikāṁ prakrāntaḥ ||
atha saṁbahulāśca śrāvastīnivāsino vaṇijo yena bhagavāṁstenopasaṁkrāntāḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā bhagavantamidamavocan -adhivāsayatvasmākaṁ bhagavān yāvacca śrāvastī yāvacca rājagṛham, atrāntarā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṁ bhikṣusaṁghena | adhivāsayati bhagavān saṁbahulānāṁ śrāvastīnivāsināṁ vaṇijāṁ tūṣṇībhāvena | atha saṁbahulāḥ śrāvastīnivāsino vaṇijo bhagavatastūṣṇībhāvenādhivāsanāṁ viditvā bhagavato'ntikāt prakrāntāḥ ||
atha saṁprasthite buddhe bhagavati antarā ca śrāvastīmantarā ca rājagṛham, atrāntarānmahāṭavyāṁ caurasahasraṁ prativasati | adrākṣīttaccaurasahasraṁ bhagavantaṁ sārthaparivṛtaṁ bhikṣusaṁghapuraskṛtam | dṛṣṭvā ca punaḥ parasparaṁ kathayanti -gacchatu bhagavān saśrāvakasaṁghaḥ | śeṣaṁ sārthaṁ muṣiṣyāmaḥ | ityanuvicintya sarve javena prasṛtā yena sārthaḥ | bhagavatā abhihitaḥ-kimetadbhavantaḥ samārabdham? caurāḥ kathayanti-vayaṁ smo bhadanta caurā aṭavīcarāḥ | nāsmākaṁ kṛṣirna vāṇijyā na gaurakṣyam | anenopakrameṇa jīvikāṁ kalpayāmaḥ| gacchatu bhagavān saśrāvakasaṁghaḥ| śeṣaṁ sārthaṁ muṣiṣyāmaḥ| bhagavānāha-mamaiṣa sārthaḥ saṁniśritaḥ | api tu sakalasya sārthasya parigaṇayya suvarṇaṁ gṛhṇīdhvam | tathā bhavatviti caurasahasreṇa pratijñātam | asmin sārthe ye upāsakā vaṇijastaiḥ kṛtsnasya sārthasya mūlyaṁ gaṇayya caurāṇāṁ niveditam-iyanti śatāni sahasrāṇi ceti | tatasteṣāṁ caurāṇāṁ sārthaniṣkrayārthaṁ bhagavatā nidhānaṁ darśitam | tatastena caurasahasreṇa sārthamūlyapramāṇaṁ suvarṇaṁ gṛhītam, avaśiṣṭaṁ tatraivāntarhitam | evaṁ bhagavatā sārthaścaurasahasrāt pratimokṣitaḥ ||
anupūrveṇa bhagavān rājagṛhamanuprāptaḥ | punarapi bhagavān sārthaparivṛto bhikṣusaṁghapuraskṛto rājagṛhāt śrāvastīṁ saṁprasthitaḥ | tathaiva caurasahasrasakāśāt sārtho niṣkrītaḥ | evaṁ dvitricatuṣpañcaṣaḍvārāṁśca caurasahasrasakāśādāgamanagamanena sārthaḥ paritrāto mūlyaṁ cānupradattam | saptamaṁ tu vāraṁ bhagavān sārtharahito bhikṣusaṁghapuraskṛtaḥ śrāvastyā rājagṛhaṁ saṁprasthitaḥ | adrākṣīccaurasahasraṁ buddhaṁ bhagavantaṁ sārthavirahitaṁ bhikṣusaṁghaparivṛtam | dṛṣṭvā ca punaḥ parasparaṁ saṁlapanti-bhagavān gacchatu, bhikṣusaṁghaṁ muṣiṣyāmaḥ | tatkasya hetoḥ ? eṣo hi bhagavān suvarṇapradaḥ | ityuktvā sarvajavena pradhāvitā bhikṣūn muṣitumārabdhāḥ | bhagavatā cābhihitāḥ - vatsāḥ, mama ete śrāvakāḥ | caurāḥ kathayanti -jānāsyeva bhagavān -vayaṁ caurā aṭavīcarāḥ | nāsmākaṁ kuṣirna vāṇijyā na gaurakṣyam | anena vayaṁ jīvikāṁ kalpayāmaḥ | tato bhagavatā caurāṇāṁ mahānidhānaṁ darśitam, evaṁ coktāḥ -vatsāḥ, yāvadāptaṁ dhanaṁ gṛhṇītheti | tatastena caurasahasreṇa tasmānmahānidhānādyāvadāptaṁ suvarṇamādattam , avaśiṣṭaṁ tatraivāntarhitam | atha bhagavāṁstaccaurasahasraṁ yāvadāptaṁ dhanena saṁtarpayitvā tato'nupūrveṇa rājagṛhamanuprāptaḥ | tatasteṣāṁ caurāṇāṁ buddhirutpannā- yā kācidasmākaṁ śrīsaubhāgyasaṁpat, sarvāsau buddhaṁ bhagavantamāgamya | yannu vayaṁ bhagavantaṁ saśrāvakasaṁghamasmin pradeśe bhojayema iti | atrāntare nāsti kiṁcidbuddhānāṁ bhagavatāṁ mahākāruṇikānāmekārakṣāṇāmekavīrāṇāmadvayavādināṁ śamathavipaśyanāvihāriṇāṁ trividhadamathavastukuśalānāṁ caturṛddhipādacaraṇatalasupratiṣṭhitānāṁ caturodhottīrṇānāṁ caturṣu saṁgrahavastuṣu dīrgharātrakṛtaparicayānāṁ daśabalabalināṁ caturvaiśāradyaviśāradānāmudārārṣabhasamyaksiṁhanādanādināṁ pañcāṅgaviprahīṇānāṁ pañcaskandhavimocakānāṁ pañcagatisamatikrāntānāṁ ṣaḍāyatanabhedakānāṁ saṁghātavihāriṇāṁ ṣaṭpāramitāparipūrṇayaśasāṁ saptabodhyaṅgakusumāḍhyānāṁ saptasamādhipariṣkāradāyakānāmāryāṣṭāṅgamārgadeśikānāmāryamārgapudgalanāyakānāṁ navānupūrvasamāpattikuśalānāṁ navasaṁyojanavisaṁyojanakānāṁ daśadikparipūrṇayaśasāṁ daśaśatavaśavartiprativiśiṣṭānāṁ trīrātrestrirdivasasya ṣaṭkṛtvo rātriṁdivasena buddhacakṣuṣā lokaṁ vyavalokayanti - kasyānavaropitāni kuśalamūlānyavaropayāmi, kasyāvaropitāni vivardhayāmi, kaḥ kṛcchraprāptaḥ, kaḥ saṁkaṭaprāptaḥ, kaḥ saṁbādhaprāptaḥ, kaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ, kaṁ kṛcchrasaṁkaṭasaṁbādhāt parimocayāmi, ko'pāyanimnaḥ, ko'pāyapravaṇaḥ, ko'pāyaprāgbhāraḥ, kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi, kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi, kasya buddhotpādavibhūṣitaṁ lokaṁ saphalīkaromi, kamāryadhanavirahitamāryadhanaiśvaryādhipatye pratiṣṭhāpayeyam, ko hīyate ko vardhate |
apyevātikramedvelāṁ sāgaro makarālayaḥ |
na tu vaineyavatsānāṁ buddho velāmatikramet || 1||
yathā hi mātā priyamekaputrakaṁ
hyavekṣate rakṣati cāsya jīvitam |
tathaiva vaineyajanaṁ tathāgato
hyavekṣate rakṣati cāsya saṁtatim ||2||
sarvajñasaṁtānanivāsinī hi
kāruṇyadhenurmṛgayatyakhinnā |
vaineyavatsān bhavaduḥkhanaṣṭān
vatsān praṇaṣṭāniva vatsalā gauḥ ||3||
tato bhagavāṁsteṣāṁ caurāṇāṁ vaineyakālamapekṣya rājagṛhādanupūrveṇa bhikṣugaṇaparivṛto bhikṣugaṇapuraskṛto dānto dāntaparivāraḥ śāntaḥ śāntaparivāraścandanaścandanaparivāro mukto muktaparivāra āśvasta āśvastaparivāraḥ pūrvavat yāvanmahākaruṇayā samanvāgataḥ tāṁ sālāṭavīmanuprāptaḥ | adrākṣīttaccaurasahasraṁ buddhaṁ bhagavantaṁ saśrāvakasaṁghaṁ dūrādevāgacchantam | dṛṣṭvā ca punaścittānyabhiprasādya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādayornipatya bhagavantamidamavocan-adhivāsayatu asmākaṁ bhagavān śvo'ntargṛhe bhaktena sārdhaṁ bhikṣusaṁghena| adhivāsayati bhagavāṁstasya caurasahasrasya tūṣṇībhāvena | atha caurasahasraṁ bhagavatastūṣṇībhāvenādhivāsanāṁ viditvā bhagavato'ntikān prakrāntam ||
atha taccaurasahasraṁ tāmeva rātriṁ śuci praṇītaṁ khādanīyabhojanīyaṁ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya, bhagavato dūtena kālamārocayati -samayo bhadanta, sajjaṁ bhaktaṁ yasyedānīṁ bhagavān kālaṁ manyase | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṁghapuraskṛto yena tasya caurasahasrasya bhaktābhisārastenopasaṁkrāntaḥ | atha taccaurasahasraṁ buddhapramukhasya bhikṣusaṁghasya candanodakena pādau prakṣālayāmāsa | atha bhagavān prakṣālitapāṇipādaḥ purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | niṣaṇṇaṁ buddhapramukhaṁ bhikṣusaṁghaṁ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṁ saṁtarpya saṁpravārya bhagavantaṁ bhuktavantaṁ viditvā dhautahastamamanītapātraṁ nīcatarāṇyāasanāni gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya | atha bhagavatā teṣāmāśayānuśayaṁ viditvā dhātuṁ prakṛtiṁ ca jñātvā tādṛśī dharmadeśanā kṛtā, yāṁ śrutvā tena caurasahasreṇa tasminnevāsane niṣaṇṇena viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam | dṛṣṭasatyāśca kathayanti- idamasmākaṁ bhadanta na mātrā kṛtaṁ na pitrā kṛtaṁ na rājñā na devatābhirna pūrvapretairna śramaṇabrāhmaṇairneṣṭairna svajanabandhuvargeṇa yadasmābhirbhagavantaṁ kalyāṇamitramāgamya | uddhṛto narakatiryakpretebhyaḥ pādaḥ, pratiṣṭhāpitā devamanuṣyeṣu, paryantīkṛtaḥ saṁsāraḥ, ucchoṣitā rudhirāśrusamudrāḥ, uttīrṇā aśrusāgarāḥ, laṅghitā asthiparvatāḥ | labhema vayaṁ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam | carema vayaṁ bhagavato'ntike brahmacaryam | tato bhagavatā brāhmeṇa svareṇābhihitāḥ - eta vatsāḥ, carata brahmacaryam | vācāvasāne bhagavato muṇḍāḥ saṁvṛttāstraidhātukavītarāgāḥ samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṁvitprāptā bhavalābhalobhasatkāraparāṅmukhāḥ | sendropendrāṇāṁ devānāṁ pūjyā mānyā abhivādyāśca saṁvṛttāḥ ||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ-paśya bhadanta bhagavatā idaṁ caurasahasraṁ saptavāraṁ dhanena saṁtarpayitvā atyantaniṣṭhe'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitam | bhagavānāha-na bhikṣava etarhi, yathā atīte'pyadhvani mayā asyaiva caurasahasrasya sakāśādanekabhāṇḍasahasraḥ sārtho niṣkrītaḥ, na ca śakitāḥ saṁtarpayitum | tato mayā anekairduṣkaraśatasahasrairdevamanuṣyaduṣprāpyāṁ śakrabrahmādyairapi duradhigamāṁ badaradvīpayātrāṁ varṣaśatena sādhayitvā etadeva caurasahasramārabhya kṛtsno jāmbudvīpaḥ suvarṇarajatavaiḍūryasphaṭikādyai ratnaviśeṣairmanorathepsitaiścopakaraṇaviśeṣaiḥ saṁtarpayitvā daśabhiḥ kuśalaiḥ karmapathaiḥ pratiṣṭhāpitaḥ | tacchruṇuta -
bhūtapūrvaṁ bhikṣavo'tīte'dhvani asminneva jambudvīpe vārāṇasyāṁ nagaryāṁ brahmadatto nāma rājā rājyaṁ kārayati sma ṛddhaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatam | priyamivaikaputrakamiva rājyaṁ kārayati | tena khalu samayena vārāṇasyāṁ priyaseno nāma sārthavāhaḥ prativasati āḍhyo mahādhano mahābhogo vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatramānītam | sa tayā sārdhaṁ krīḍate ramate paricārayati | atha anyatama udārapuṇyamaheśākhyaḥ sattvo'nyatamasmāt praṇītāddevanikāyāccyutvā tasyāḥ prajāpatyāḥ kukṣimavakrāntaḥ | pañcāveṇīyā dharmā ihaikatye paṇḍitajātīye mātṛgrāme | katame pañca ? raktaṁ puruṣaṁ jānāti, kālaṁ jānāti ṛtuṁ jānāti, garbhamavakrāntaṁ jānāti, yasyāḥ sakāśādgarbho'vakrāmati taṁ jānāti, dārakaṁ jānāti dārikāṁ jānāti | saṁceddārako bhavati, dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati| saceddārikā bhavati, vāmaṁ kukṣiṁ niśritya tiṣṭhati | sā āttamanāḥ svāmina ārocayati- diṣṭyā āryaputra vardhasva, āpannasattvāsmi saṁvṛttā | yathā ca me dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati, niyataṁ dārako bhaviṣyati | so'pyāttamanāttamanā udānamudānayati- apyevāhaṁ cirakālābhilaṣitaṁ putramukhaṁ paśyeyam | jāto me syānnāvajātaḥ | kṛtyāni me kuryāt | bhṛtaḥ pratibharet | dāyādyaṁ pratipadyeta | kulavaṁśo me ciraṣṭhitikaḥ syāt | asmākaṁ cāpyatītakālagatānāmuddiśya dānāni datvā puṇyāni kṛtvā nāmnā dakṣiṇāmādiśet-idaṁ tayoryatratatropapannayorgacchatoranugacchatviti | āpannasattvāṁ caināṁ viditvā upariprāsādatalagatāmayantritāṁ dhārayati-uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇairvaidyaprajñaptairāhārairnātiśītairnātyuṣṇairnātitiktairnātyamlairnātilavaṇairnātimadhurairnātikaṭu-kairnātikaṣāyaistiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ | hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṁ mañcānmañcaṁ pīṭhātpīṭhamanavatarantīmadharimāṁ bhūmim | na cāsyākiṁcidamanojñaśabdaśravaṇaṁ yāvadeva garbhasya paripākāya | sā aṣṭānāṁ vā navānāṁ vā māsānāmatyayāt prasūtā | dārako jāto'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṁgatabhrūstuṅganāso dṛḍhakaṭhinaśarīro mahānagnabalaḥ | tasya jñātayaḥ saṁgamya samāgamya trīṇi saptakānyekaviṁśatirātriṁdivasāni tasya jātasya jātaḥ mahaṁ kṛtvā nāmadheyaṁ vyavasthāpayanti-kiṁ bhavatu dārakasya nāma ? ayaṁ dārakaḥ priyasenasya sārthavāhasya putraḥ | tadbhavatu dārakasya nāma supriya iti | supriyo dārako'ṣṭābhyo dhātrībhya upanyasto dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām | so'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ | āśu vardhate hradasthamiva paṅkajam ||
yadā mahān saṁvṛttastadā lipyāmupanyastaḥ | saṁkhyāyāṁ gaṇanāyāṁ mudrāyāmuddhāre nyāse nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṁ ratnaparīkṣāyāṁ dāruparīkṣāyāṁ vastraparīkṣāyāṁ puruṣaparīkṣāyāṁ strīparīkṣāyām | nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñaḥ sarvakalābhijñaḥ sarvaśilpajñaḥ sarvabhūtarutajñaḥ sarvagatigatijñaḥ uddhaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṁvṛtto'gnikalpa iva jñānena | sa yāni tāni rājñāṁ kṣatriyāṇāṁ mūrdhnābhiṣiktānāṁ janapadaiśvaryasthāmavīryamanuprāptānāṁ mahāntaṁ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṁ pṛthagbhavanti śilpasthānakarmasthānāni, tadyathā-hastigrīvāyāṁ aśvapṛṣṭhe rathe tsarudhanuḥṣu upayāne niryāṇe'ṅkuśagrahe tomaragrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe'kṣuṇṇavedhe marmavedhe dṛḍhaprahāritāyām | pañcasu sthāneṣu kṛtāvī saṁvṛttaḥ | dharmatā caiṣā- na tāvat putrasya nāma nirgacchati yāvat pitā dhriyate | athāpareṇa samayena priyasenaḥ sārthavāho glānībhūtaḥ | sa mūlagaṇḍapatrapuṣpaphalabhaiṣajyairūpasthīyamāno hīyata eva ||
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ |
saṁyogā viprayogāntā maraṇāntaṁ ca jīvitam ||4||
iti sa kāladharmeṇa saṁyuktaḥ | kālagate priyasene sārthavāhe brahmadattena kāśirājñā supriyo mahāsārthavāhatve'bhiṣiktaḥ | tena sārthavāhabhūtena iyamevaṁrūpā mahāpratijñā kṛtā-sarvasattvā mayā dhanena saṁtarpayitavyāḥ | alpaṁ ca deyaṁ bahavaśca yācakāḥ | tato'lpairahobhistaddhanaṁ parikṣayaṁ paryādānaṁ gatam | atha supriyo mahāsārthavāhaḥ saṁlakṣayati- alpaṁ ca deyaṁ bahavaśca yācakāḥ | tato'lpairahobhistaddhanaṁ parikṣayaṁ paryādānaṁ gatam | yannvahaṁ sāmudraṁ yānapātraṁ samudānīya mahāsamudramavatareyaṁ dhanahāriakaḥ | tataḥ supriyo mahāsārthavāhaḥ sāmudrayānapātraṁ samudānīya pañcamātrairvaṇikśataiḥ sārdhaṁ mahāsamudramavatīrṇaḥ | tato'nupūrveṇa ratnadvīpaṁ gatvā ratnasaṁgrahaṁ kṛtvā svastikṣemābhyāṁ mahāsamudrāduttīrya sthalajairvahitrairbhāṇḍamāropya vārāṇasyabhimukhaḥ saṁprasthitaḥ | aṭavīkāntāramadhyagataścaurasahasreṇāsāditaḥ | tataste caurā muṣitukāmāḥ sarvajavena prasṛtāḥ | supriyeṇa ca sārthavāhenāvalokyābhihitāḥ - kimetadbhavantaḥ samārabdham ? caurāḥ kathayanti-sārthavāha, tvamekaḥ svastikṣemābhyāṁ gaccha, avaśiṣṭaṁ sārthaṁ muṣiṣyāmaḥ | sārthavāhaḥ kathayati-mamaiṣa bhavantaḥ sārthaḥ saṁniśritaḥ | nārhanti bhavanto muṣitum | evamuktāścaurāḥ kathayanti-vayaṁ smaḥ sārthavāhacaurā aṭavīcarāḥ | nāsmākaṁ kṛṣirna vāṇijyā na gaurakṣyam | anena vayaṁ jīvikāṁ kalpayāmaḥ | teṣāṁ supriyaḥ sārthavāhaḥ kathayati-sārthasya mūlyaṁ bhavanto gaṇyatām | ahameṣāmarthe mūlyaṁ dāsyāmīti | tataste vaṇijaḥ parasparaṁ mūlyaṁ gaṇayitvā caurāṇāṁ nivedayanti -iyanti śatāni sahasrāṇi ceti | tataḥ supriyeṇa sārthavāhena bhāṇḍaniṣkrayārthe svaṁ dravyamanupradattam | caurasakāśāt sārthaḥ paritrātaḥ | evaṁ dvistriścatuḥpañcaṣaḍvārān tasyaiva caurasahasrasya sakāśāt supriyeṇa sārthavāhena sārthaḥ paritrāto mūlyaṁ cānupradattam | yāvat saptamaṁ tu vāraṁ supriyaḥ sārthavāho mahāsamudramavatīrṇaḥ | tataḥ saṁsiddhayānapātro'bhyāgato'ṭavīkāntāramadhyagatastenaiva caurasahasreṇāsāditaḥ | tataste caurā muṣitukāmāḥ sarvajavena prasṛtāḥ | supriyeṇa ca sārthavāhenāvalokyābhihitāḥ-supriyo'haṁ bhavantaḥ sārthavāhaḥ| caurāḥ kathayanti-jānāsyeva mahāsārthavāha vayaṁ caurā aṭavīcarāḥ | nāsmākaṁ kṛṣirna vāṇijyaṁ na gaurakṣyam | anena vayaṁ jīvikāṁ kalpayāmaḥ | tataḥ supriyeṇa sārthavāhena pūrvikāṁ pratijñāmanusmṛtya dṛḍhapratijñena tasya caurasahasrasya bhāṇḍamanupradattam | supriyo mahāsārthavāhaḥ saṁlakṣayati - ime caurā labdhaṁ labdhamarthajātasaṁnicayaṁ kurvanti | mayā ca mahatī pratijñā kṛtā sarvasattvā dhanena mayā saṁtarpayitavyā iti | so'hamimaṁ caurasahasraṁ na śaknomi dhanena saṁtarpayitum | kathaṁ punaḥ sarvasattvān dhanena saṁtarpayiṣyāmīti cintāparo middhamavakrāntaḥ ||
atha tasya mahātmana udārapuṇyamaheśākhyasyodāracetasopapannasya sarvasattvamanorathaparipūrakasya lokahitārthamabhyudgatasya anyatarā maheśākhyā devatā upasaṁkramya samāśvāsayati-mā tvaṁ sārthavāha khedamāpadyasva | ṛddhiṣyati te praṇidhiriti | asti khalu mahāsārthavāha asminneva jambudvīpe badaradvīpo nāma mahāpattano'manuṣyāvacarito maheśākhyamanuṣyādhiṣṭhitaḥ | santi tasmin badaradvīpe pradhānāni ratnāni sarvasattvavicitramanorathaparipūrakāṇi | yadi mahāsārthavāho badaradvīpayātrāṁ sādhayet, evamimāṁ mahatīṁ pratijñāṁ pratinistareta | iyaṁ hi mahāpratijñā śakrabrahmādīnāmapi dustarā, prāgeva manuṣyabhūtasya | ityuktvā sā devatā tatraivāntarhitā | na ca śakitā supriyeṇa mahāsārthavāhena sā devatā praṣṭum-katarasyāṁ diśi badaradvīpaḥ, kathaṁ vā tatra gamyata iti | atha supriyasya sārthavāhasya suptapratibuddhasya etadabhavat-aho bata me sā devatā punarapi darśayet, diśaṁ copāyaṁ ca vyapadiśed badaradvīpamahāpattanasya gamanāyeti cintāparo middhamavakrāntaḥ | atha sā devatā tasya mahātmana udārapuṇyamaheśākhyasya dṛḍhodārapratijñasyodāravīryaparākramanāmanikṣiptotsāhatāṁ viditvā upasaṁkramya evamāha- mā tvaṁ sārthavāha khedamāpadyasva | asti khalu mahāsārthavāha paścime digbhāge pañcāntaradvīpaśatāni samatikramya sapta mahāparvatāḥ, uccaiśca pragṛhītāśca sapta ca mahānadyaḥ | tān vīryabalena laṅghayitvā antaroddānamanulomapratilomadvayamāvartaḥ śaṅkhanābhaḥ śaṅkhanābhī ca nīlodastārakākṣaśca parvatau nīlagrīva eva ca vairaṁbhā tāmrāṭavī veṇugulmaḥ sapta parvatāḥ sakaṇṭakāḥ kṣāranadī triśaṅkuḥ ayaskilamaṣṭādaśavakro nadīślakṣṇa eva ca dhūmanetramudakaṁ saptāśīviṣaparvatā nadī bhavati paścimā | anulomo pratilomo nāma mahāsamudraḥ | anulomapratilome mahāsamudre manuṣyānavacarite anulomapratilomā vāyavo vānti | tatra yo'sau puruṣo bhavati maheśākhyo maheśākhyadevatāparigṛhītaḥ, sa mahatā puṇyabalena vīryabalena cittabalena mahāntaṁ plavamāsthāya anulomapratilomamahāsamudramavatarati | sa yanmāsena gacchati, tadekena divasena pratyāhriyate | evaṁ dviḥ triḥ | hriyamāṇaśca pratyāhriyamāṇaśca yadi madhyamāmudakadhārāṁ pratipadyate, evamasau maitrībalaparigṛhīto lokahitārthamabhyudgamyottarati, nistarati, abhiniṣkramati | anulomapratilomaṁ mahāsamudraṁ samatikramya anulomapratilomo nāma parvataḥ | anulomapratilome mahāparvate'manuṣyāvacarite'nulomapratilomā nāma vāyavo vānti, yaiḥ puruṣastimirīkṛtanetro naṣṭasaṁjñaḥ saṁtiṣṭhate | sa vīryabalenātmānaṁ saṁdhārya tasmādeva mahāparvatādamoghāṁ nāmauṣadhīṁ samanviṣya gṛhītvā netre añjayitvā śirasi baddhvā samālabhya anulomapratilomaṁ nāma mahāparvatamabhiniṣkramitavyam | sacedetaṁ vidhimanutiṣṭhate, nāsya saṁmoho bhavati, svastikṣemeṇātikramatyanulomapratilomaṁ mahāparvatam | sacedevaṁ vidhiṁ vā nānutiṣṭhati auṣadhīṁ vā na labhate, labdhvā vā na gṛhṇāti, sa ṣaṇmāsān muhyati, unmādamapi prāpnoti, ucchritya vā kālaṁ karoti | anulomapratilomaṁ mahāparvataṁ samatikramya āvarto nāma mahāsamudraḥ | tatra vairambhakā vāyavo vānti yaistadudakaṁ bhrāmyate | tatra yo'sau puruṣo bhavatyudārapuṇyavipākamaheśākhyo devatāparigṛhītaḥ, sa mahatā puṇyabalena vīryabalena cittabalena kāyabalena mahāntaṁ plabamāsthāya āvartaṁ mahāsamudramavarati | sa ekasminnāvarte saptakṛtvo bhrāmayitvā nirudhyate | yojanaṁ gatvā dvitīye āvarte unmajjate | sa tasminnapyāvarte saptakṛtvo bhrāmayitvā nirudhyate | evaṁ dvitīye tṛtīye caturthe pañcame ṣaṣṭhe āvarte saptakṛtvo bhrāmayitvā nirudhyate, yojanaṁ gatvā unmajjate | evamasau maitrībalaparigṛhīto lokahitārthamabhyudgata uttarati nistaratyabhiniṣkrāmati | āvartaṁ mahāsamudramabhiniṣkramya āvarto nāma parvato'manuṣyāvacaritaḥ | tatra śaṅkho nāma rākṣasaḥ prativasati raudraḥ paraprāṇaharo mahābalo mahākāyaḥ | tasyopariṣṭādyojanamātre śaṅkhanābhī nāmauṣadhī divā dhūmāyate rātrau prajvalati | sā nāgaparigṛhītā tiṣṭhati | sa khalu nāgo divā svapiti rātrau carati | tatra tena puruṣeṇa divā sukhasuptasya nāgasya ātmānaṁ samanurakṣatā nāgaśarīramaviheṭhayatā auṣadhibalena mantrabalena puṇyabalena śaṅkhanābhī auṣadhī grahītavyā | gṛhītvā netre añjayitvā śarasi baddhvā samālabhya āvartaḥ parvato'dhiroḍhavyaḥ | sacedetāṁ vidhimanutiṣṭhati, svastikṣemeṇātikrāmati āvartaṁ parvatamaviheṭhitaḥ śaṅkhanābhena rākṣasena | sacedetāṁ vidhiṁ nānutiṣṭhati, auṣadhīṁ vā na labhate, labdhāṁ vā na gṛhṇāti, tamenaṁ śaṅkhanābho rākṣasaḥ pañcatvamāpādayati | āvartaṁ parvatamatikramya nīlodo nāma mahāsamudraḥ | gambhīro'yaṁ gambhīrāvabhāsaḥ | nīlode mahāsamudre tārākṣo nāma rākṣasaḥ prativasati raktanetraḥ pradīptaśiroruho vikṛtacaraṇadaśananayanaḥ parvatāyatakukṣiḥ | sacet svapiti, vivṛtānyasya netrāṇi bhavanti, tadyathā acirodito bhāskaraḥ | audārikāścāsya āśvāsapraśvāsā gurugurukāḥ pravartante yathā meghasya garjato'śanyāṁ ca sphūrjatyāṁ śabdaḥ | yadā jāgarti, nimīlitānyasya bhavanti netrāṇi | tatra tena puruṣeṇa tasmādeva samudrakūlānmahāmakarināmauṣadhīṁ samanviṣya gṛhya netre añjayitvā śirasi baddhvā samālabhya mahāntaṁ plavamāsthāya suptaṁ tārākṣaṁ dakarākṣasaṁ viditvā pūrvabuddhabhāṣitāmeraṇḍāṁ nāma mahāvidyāmuccārayatā mantrapadāṁ dakarākṣasasamīpena gantavyam | sacedetāṁ vidhiṁ nānutiṣṭhati, auṣadhīṁ vā na labhate, labdhāṁ vā na gṛhṇāti, tamenaṁ tārākṣo dakarākṣasa ojaṁ vā ghaṭṭayati, cittaṁ vā kṣipati, sarveṇa vā sarvaṁ jīvitādvyaparopayati | nīlodaṁ mahāsamudraṁ samatikramya nīlodo nāma mahāparvataḥ | tatra nīlagrīvo nāma rākṣasaḥ prativasati pañcaśataparivāra ugratejā raudraḥ paraprāṇaharaḥ | nīlodo mahāparvata ekanīlo'khaṇḍo'cchidro'suṣiraḥ saṁvṛta ekaghanaḥ | apīdānīmanimiṣaṁ paśyato netrāṇi vyābādhayate, mūrcchāṁ ca saṁjanayati | tasyopariṣṭādyojanamātre'moghā nāmauṣadhī vicitrarūpā | sā nāgaparigṛhītā tiṣṭhati | sa khalu nāgo dṛṣṭiviṣo'pi śvāsaviṣo'pi sparśaviṣo'pi daṁṣṭrāviṣo'pi | yadā svapiti, tadā dhūmāyate | yaḥ khalu tena dhūmena mṛgo vā pakṣī vā spṛśyate, sa pañcatvamāpadyate | tatra tena puruṣeṇa śiraḥsnātenopoṣitena maitrāyatā karuṇāyatā avyāpannena cittenātmānaṁ samanurakṣatā nāgaśarīramaviheṭhayatā auṣadhī grahītavyā | gṛhītvā netre añjayitvā śirasi baddhvā samālabhya anena vidhinā jānatānuṣṭhitena nīlodaḥ parvato'bhiroḍhavyaḥ | timiraṁ na bhaviṣyati, mūrcchā ca na bhaviṣyati | na cāsya guhyakāḥ śarīre prahariṣyanti| sacedetāṁ vidhiṁ nānutiṣṭhati, auṣadhīṁ vā na labhate, labdhāṁ vā na gṛhṇāti, tamenaṁ nīlagrīvo rākṣasaḥ pañcatvamāpādayiṣyati | nīlodaṁ parvataṁ samatikramya vairambho nāma mahāsamudraḥ | vairambhe mahāsamudre vairambhā nāma vāyavo vānti yaistadudakaṁ kṣobhyate, yatrāgatirmakarakacchapavallakaśiśumārādīnāṁ pretapiśācakumbhāṇḍakaṭapūtanādīnāṁ kaḥ punarvādo manuṣyāṇām | tamutsṛjya uttareṇa vairambhasya mahāsamudrasya mahatī tāmrāṭavī anekayojanāyāmavistārā | tasyāstāmrāṭavyā madhye mahat sālavanaṁ mahaccodapānam | tatra tāmrākṣo nāma ajagaraḥ prativāsati raudraḥ paraprāṇaharaḥ paramadurgandhaḥ pañcayojanāyāmaḥ | sa ṣaṇmāsān svapiti | yadā svapiti, tadā asya yojanaṁ sāmantakena lālāsya spharitvā tiṣṭhati, yadā jāgarti, alpāsya lālā bhavati | tasyopariṣṭānmahān veṇugulmaḥ | tasmin veṇugulme mahatyaśmaśilā | tāṁ vīryabalena utpāṭya guhā | tasyāṁ guhāyāṁ saṁmohanī nāmāṣaidhī | sā rātriṁdivasaṁ prajvalati | tāṁ gṛhītvā netre añjayitvā śirasi baddhvā samālabhya suptaṁ tāmrākṣamajagaraṁ viditvā auṣadhībalena mantrabalena vā ajagarabhavanasamīpena gantavyam | sacedetāṁ vidhimanutiṣṭhati, svastikṣemābhyāmatikramya aviheṭhitastāmrākṣeṇājagareṇa tataḥ paścānmūlaphalāni bhakṣayatā gantavyam | mahatīṁ tāmrāṭavīmatikramya sapta parvatāḥ kaṇṭakaveṇupraticchannāḥ | tatra tena puruṣeṇa tāmrapaṭṭaiḥ pādau baddhvā tān parvatān vīryabalena laṅghayitvā sapta kṣāranadyaḥ | tāsāṁ tīre mahāśālmalīvanam | tataḥ śālmalīphalakaiḥ plavaṁ baddhvā abhiruhyātikramitavyā aspṛśatā pānīyam | sacet spṛśet, tadaṅgaṁ śīryate | sapta kṣāranadīḥ samatikramya triśaṅkurnāma parvataḥ | triśaṅkau parvate triśaṅkavo nāma kaṇṭakāstīkṣṇāḥ sutīkṣṇāḥ | tatastena puruṣeṇa tāmrapaṭṭairvetrapāśaiḥ pādau baddhvā atikramitavyam | triśaṅkuparvatamatikramya triśaṅkurnāma nadī | triśaṅkuvo nāma kaṇṭakāstīkṣṇā aṣṭādaśāṅgulā udake'ntargatāstiṣṭhanti | tatra tena puruṣeṇa śālmalīphalakaiḥ plavaṁ baddhvā atikramitavyamaspṛśatā pānīyam | sacet patati, tatraivānayena vyasanamāpadyate | yathā triśaṅkuḥ parvataḥ, evaṁ triśaṅkukā nāma nadī | evamayaskilaḥ parvato'yaskilā nāma nadī | ayaskilānadīmatikramya aṣṭādaśavakro nāma parvataḥ | ucchritaśca sarvataḥ saṁvṛto'dvārakaśca | asya na kiṁcit nistaraṇamanyatra vṛkṣāgrād vṛkṣamadhiruhya gantavyam | aṣṭādaśavakraṁ parvatamatikramya aṣṭādaśavakrikā nāma nadī grāhamakarākulā saṁvṛtā ca| tatra vetrapāśaṁ baddhvā atikramitavyam| sacet patati, anayena vyasanamāpadyate | aṣṭādaśavakrikāṁ nadīmatikramya ślakṣṇo nāma parvataḥ | ślakṣṇaḥ parvato mṛdurucchrito'dvārakaśca | na cāsya kiṁcinnistaraṇam | tatrāyaskīlānāṁ koṭyātikramitavyam | ślakṣṇaṁ parvatamatikramya ślakṣṇā nāma nadī grāhamakarākulā | saṁvṛtā ca sā nadī | tatra vetrapāśān baddhvā atikramitavyam | sacet patati, anayena vyasanamāpadyate | ślakṣṇāṁ nadīmatikramya dhūmanetro nāma parvato dhūmāyate saṁdhūmāyate | yena khalu tena dhūmena mṛgā vā pakṣiṇo vā spṛśyante, pañcatvamāpadyante | dhūmanetraḥ parvata ucchrito mahāprapāto'dvārakaśca | tatra tena puruṣeṇa guhā paryeṣitavyā | guhāṁ samanviṣya tenātra guhādvāramauṣadhibalena mantrabalena ca moktavyam | sā ca khalu guhā āśīviṣaparipūrṇā tiṣṭhati | te khalu āśīviṣā dṛṣṭiviṣā api, sparśaviṣā api | dhūmanetrasya parvatasyopariṣṭānmahadudakapalvalam | tasminnudakapalvale mahatyaśmaśilā | tāṁ vīryabalenotpāṭya guhā | tasyāṁ guhāyāṁ saṁjīvanī nāmauṣadhī jyotīrasaśca maṇirdīpaprabhāsaḥ | tāmauṣadhīṁ gṛhītvā saśīrṣapādaṁ samālabhya tāṁ cauṣadhīṁ gṛhītvā guhā praveṣṭavyā | auṣadhībalena mantrabalena auṣadhīprabhāvāccāśīviṣāḥ kāye na kramiṣyanti | evaṁ hi tasmāt parvatānnistaraṇaṁ bhaviṣyati | dhūmanetraparvatamatikramya saptāśīviṣaparvatāḥ | auṣadhībalena mantrabalena ca saptāśīviṣaparvatā atikramitavyāḥ | saptāśīviṣaparvatānatikramya saptāśīviṣanadyaḥ | tīkṣṇagandhā nāma tatrāśīviṣāḥ | tatra tena puruṣeṇa māṁsapeśyanveṣitavyā | tāsāmāśīviṣanadīnāṁ tīre śālmalīvanam | tataḥ śālmalīphalakaiḥ plavaṁ baddhvā māṁsapeśyā ātmānamācchādya adhiroḍhavyam | tatastā āśīviṣā māṁsagandhena pārāt pāraṁ gamiṣyanti | saptāśīviṣamatikramya mahān sudhāvadātaḥ parvataḥ, uccaśca pragṛhītaśca | so'dhiroḍhavyaḥ | tatra drakṣyasi mahāntaṁ sauvarṇabhūmiṁ pṛthivīpradeśaṁ puṣpaphalacchāyāvṛkṣopaśobhitam | rohitakān janapadān ṛddhāṁśca kṣemāṁśca subhikṣāṁśca ākīrṇabahujanamanuṣyāṁśca | rohitakaṁ ca mahānagaraṁ dvādaśayojanāyāmaṁ saptayojanavistṛtaṁ saptaprākāraparikṣiptaṁ dvāṣaṣṭidvāropaśobhitaṁ bhavanaśatasahasravirājitaṁ suviviktarathyāvīthicatvaraśṛṅgāṭakāntarāpaṇam | vīṇā vallikā mahatī sughoṣakaiḥ śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṁ nānāpaṇyasaṁvṛddhaṁ nityapramuditajanaughasaṁkulaṁ tridaśendropendrasadṛśodyānasabhāpuṣkariṇīsaṁpannaṁ kādambahaṁsakāraṇḍavacakravākopaśobhitataḍāgaṁ rohitakaṁ mahārājādhyuṣitaṁ mahāpuruṣavaṇignisevitam | yatra maghaḥ sārthavāhaḥ prativasati abhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī dvīpāntaradvīpagamanavidhijño mahāsamudrayānapātrayāyī | sa te badaradvīpamahāpattanasya pravṛttimākhyāsyati, nimittāni ca darśayiṣyati | yathoktaṁ ca vidhimanuṣṭhāsyasi, na ca khedamāpatsyase | evaṁ mahāsārthavāha paramaduṣkarakāraka imāṁ sumerumalayamandarasadṛśīṁ dṛḍhāṁ pratijñāṁ nistariṣyasi | iyaṁ ca mahāpratijñā śakrabrahmādīnāmapi duṣkarā, prāgeva manuṣyabhūtānām ||
ityuktvā sā devatā tatraivāntarhitā | atha supriyaḥ sārthavāhaḥ suptapratibuddho devatāvacanaṁ śrutvā paramavismayamāpannaścintayati-nūnamanayā devatayā anekairevaṁvidhaiḥ paramaduṣkaraśatasahasrairbadaradvīpayātrā sādhitapūrvā bhaviṣyati | yadi tāvat sādhitā, duṣkarakārikā iyaṁ devatā | atha sādhyamānā, dṛṣṭvāḥ paramaduṣkarakārakāste manuṣyāḥ, yairanekairduṣkaraśatasahasrairbadaradvīpayātrā sādhitā | atiduṣkaraṁ caitadasmābhiḥ karaṇīyam | athavā yadyapyahaṁ lokahitārthe pratipadyeyam, saphalo me pariśramaḥ syāt | yathā anekairduṣkaraśatasahasrairbadaradvīpamahāpattanayātrāṁ sādhayiṣyāmi, paraṁ lokānugrahaṁ kariṣyāmi | te'pi manuṣyāḥ, yairanekairduṣkaraśatasahasrairbadaradvīpayātrā sādhitapūrvā | ahamapi manuṣyaḥ | taiḥ sādhitā | kasmādahaṁ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṁ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati | sapta mahāparvatān, sapta mahānadyo vistareṇa sarvāṇi saṁkaṭāni yathoktena vidhinā mūlakandaphalāhāro guṇavati phalake baddhvā paripūrṇairdvādaśabhirvarṣai rohitakaṁ mahānagaramanuprāptaḥ | udyāne sthitvā anyatamaṁ puruṣamāmantrayate-kaścidbhoḥ puruṣa asmin rohitake mahānagare magho nāma sārthavāhaḥ prativasati ? sa evamāha -asti bhoḥ puruṣa | kiṁ tarhi mahāvyādhinā grastaḥ | sthānametaṁdvidyate yattenaivābādhena kālaṁ kariṣyatīti | atha supriyasya mahāsārthavāhasyaitadabhavat - mā haiva magho mahāsārthavāho'dṛṣṭa eva kālaṁ kuryāt | ko me vyapadeśaṁ kariṣyati tasya badaradvīpamahāpattanasya gamanāyeti viditvā tvaritatvaritaṁ yena maghasya sārthavāhasya niveśanaṁ tenopasaṁkrāntaḥ | sa dvāre nivāryate, na labhate praveśaṁ mahāsārthavāhadarśanāya | dharmatā khalu kuśalā bodhisattvāsteṣu teṣu śilpasthānakarmasthāneṣu | tato vaidyasaṁjñāṁ ghoṣayitvā praviṣṭaḥ | adrākṣīt supriyo mahāsārthavāho'riṣṭādhyāyeṣu viditavṛttāntaḥ -maghaḥ sārthavāhaḥ ṣaḍbhirmāsaiḥ kālaṁ kariṣyatīti viditvā supriyo mahāsārthavāho'dhītya vaidyamatāni svayameva mūlagaṇḍapatrapuṣpaphalabhaiṣajyānyanulomikāni vyapadiśati sma vyādhivyupaśamārtham | paraṁ cainaṁ toṣayati citrākṣaravyañjanapadābhidhānaiḥ, śāstrabaddhābhiḥ kathābhiḥ, nānāśrutimanorathākhyāyikābhiḥ saṁrañjayati | dākṣyadākṣiṇyacāturyamādhuryopetamupasthānakarmaṇi satputra iva pitaraṁ bhaktyā gauraveṇa śuśrūṣate | tato maghasya sārthavāhasya kṣemaṇīyataraṁ cābhūdyāpanīyataraṁ ca | saṁjñā anena pratilabdhā | atha maghaḥ mahāsārthavāhaḥ pratilabdhasaṁjñaḥ supriyaṁ mahāsārthavāhamidamavocat-kuto bhavān jñānavijñānasaṁpanno'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ ? kiṁ jātyā bhavān ? kiṁgotraḥ ? kena vā kāraṇena amanuṣyāvacaritaṁ deśamabhyāgataḥ ? evamuktaḥ supriyaḥ sārthavāhaḥ kathayati-sādhu sādhu mahāsārthavāha | kāle'smi mahāsārthavāhena jātikulagotrāgamanaprayojanaṁ pṛṣṭaḥ | atha supriyo mahāsārthavāho maghāya sārthavāhāya jātikulagotrāgamanaprayojanaṁ vistareṇārocayati sma, paraṁ cainaṁ vijñāpayati-sārthavāhānubhāvādahaṁ badaradvīpamahāpattanaṁ paśyeyam | evamahaṁ syāt paripūrṇamanoratho nistīrṇadṛḍhapratijñaḥ sarvasattvamanorathaparipūrakaḥ | atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṁ parahitārthamabhyudyatāṁ dṛḍhapratijñāṁ śrutvā paramavismayajāto'nimiṣadṛṣṭiḥ suciraṁ nirīkṣya supriyaṁ mahāsārthavāhamidamavocat-taruṇaśca bhavān dharmakāmaśca | āścaryamamānuṣaparākramaṁ te paśyāmi, yo nāma bhavān jambudvīpādamanuṣyāvacaritaṁ parvatasamudranadyottaraṇaṁ kṛtvā ihāgataḥ, yatrāmanuṣyāḥ pralayaṁ gacchanti, prāgeva manuṣyāḥ | devaṁ tadbhavantaṁ paśyāmi devānyatamaṁ vā manuṣyaveṣadhāriṇam | na te kiṁciddustaramasādhyaṁ vā | api tu ahaṁ mahāvyādhinā grasto mumūrṣuḥ | bhavāṁścāyātaḥ | api tu ko bhavato'rthe parahitārthe'bhyudyatasyātmapariptyāgamapi na kuryāt ? tena hi vatsa kṣipraṁ maṅgalapotaṁ samudānaya, saṁvaraṁ cāropaya, yadāvayoryātrāyanaṁ bhaviṣyatīti | evaṁ sārthavāheti supriyo mahāsārthavāho maghāya mahāsārthavāhāya pratiśrutya maṅgalapotaṁ samudānīya saṁvaraṁ cāropya yena magho mahāsārthavāhastenopasaṁkrāntaḥ | upasaṁkramya maghaṁ sārthavāhamidamavocat - deva samudānīto maṅgalapotaḥ, saṁvaraṁ cāropitam, yasyedānīṁ mahāsārthavāhaḥ kālaṁ manyate | atha magho mahāsārthavāho badaradvīpamahāpattanagamanakṛtabuddhiḥ svajanabandhuvargaputradāramitrāmātyajñātisālohitaiḥ sabhṛtyavargeṇa ca rohitakarājñā ca nivāryamāṇo'pi guṇavati phalake baddhvā āśu supriyasārthavāhasahāyo maṅgalapotamabhiruhya mahāsamudramavatīrṇaḥ| atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasya kathayati- ahaṁ bāḍhaglāno na śakyāmi sthito gantum | tadarhasi śayyāṁ kalpayituṁ yatrāhamapāśrito gamiṣyāmīti | api tu asmin mahāsamudre yāvadevaṁvidhāni nimittāni bhavanti udakasya varṇasaṁsthānāni ca mama nivedayitavyāni | yathā anekāni yojanaśatāni gatvā adrākṣīt supriyo mahāsārthavāha ekapāṇḍaraṁ pānīyam | dṛṣṭvā punarmaghāya sārthavāhāyārocayati -yatkhalu mahāsārthavāha jānīyāḥ, ekapāṇḍaraṁ pānīyaṁ paśyāmi | evamukte maghaḥ sārthavāhaḥ kathayati-naitanmahāsārthavāha ekapāṇḍaraṁ pānīyam | api tu paśyasi tvaṁ dakṣiṇakena mahatsudhāparvataṁ yadidaṁ tasyaitadanubhāvena pānīyaṁ rañjitam | yatraikaviṁśatidhātugotrāṇi, yaṁ paktvā suvarṇarūpyavaidūryānyabhinirvartante, yadeke jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante | idaṁ badaradvīpamahāpattanasya prathamanimittam | punarapi gacchan paśyati supriyo mahāsārthavāhaḥ śastravarṇaṁ pānīyam | dṛṣṭvā ca punarmaghāya sārthavāhāyārocayati -yat khalu mahāsārthavāha jānīyāḥ-śastravarṇaṁ pānīyaṁ dṛśyate | maghaḥ sārthavāhaḥ kathayati-naitacchastravarṇaṁ pānīyam | paśyasi tvaṁ dakṣiṇakeṇa mahacchastraparvatam | tasyaitadanubhāvena pānīyaṁ rañjitam | atrāpyanekāni dhātugotrāṇi, yaṁ paktvā suvarṇarūpyavaidūryasphaṭikānyabhinirvartante, yadeke jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante | idaṁ badaradvīpamahāpattanasya dvitīyaṁ nimittam | evaṁ lohaparvatāstāmraparvatā rūpyaparvatāḥ suvarṇaparvatāḥ sphaṭikaparvatā vaidūryaparvatāḥ | adrākṣīt supriyo mahāsārthavāho nīlapītalohitāvadātaṁ pānīyam, antarjale ca dīpārciṣaḥ paśyati dīpyamānāḥ | dṛṣṭvā ca punarmaghāya sārthavāhāyārocayati- yatkhalu mahāsārthavāha jānīyāḥ-nīlapītalohitāvadātaṁ pānīyaṁ dṛśyate, antarjale ca dīpārciṣo dīpyamānāḥ | evamukte magho mahāsārthavāhaḥ kathayati- naiotanmahāsārthavāha nīlapītalohitāvadātaṁ pānīyam, nāpyete dīpā iva dīpyante | paśyasi tvaṁ dakṣiṇakena catūratnamayaṁ parvatam | tasyaitadanubhāvena pānīyaṁ rañjitam | ye'pyete dīpā iva dīpyante, ete'ntargatā auṣadhyo dīpyante | atrāpyanekāni dhātugotrāṇi, yaṁ paktvā suvarṇarūpyavaidūryasphaṭikānyabhinirvartante, yatraike jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante | idaṁ badaradvīpamahāpattanasya daśamaṁ nimittam| api tu mahāsārthavāha iyantyevāhaṁ badaradvīpamahāpattanasya daśa nimittāni jāne gamanaṁ prati, ataḥ pareṇa na jāne | evamukte supriyo mahāsārthavāhaḥ kathayati-kadā badaradvīpamahāpattanasya gamanāyānto bhaviṣyati ? evamukte maghaḥ sārthavāhaḥ kathayati- mayāpi supriya badaradvīpamahāpattanaṁ kārtsyena na dṛṣṭam | api tu mayā śrutaṁ paurāṇānāṁ mahāsārthavāhānāmantikājjīrṇānāṁ vṛddhānāṁ mahallakānām -ito jalamapahāya paścimāṁ diśaṁ sthalena gamyate | tena caivamabhihitam, maraṇāntikāścāsya vedanāḥ prādurbhūtāḥ | tataḥ supriyāya mahāsārthavāhāya kathayati- maraṇāntikā me vedanāḥ prādurbhūtāḥ | etattvaṁ maṅgalapotaṁ tīramupanīya vetrapāśaṁ baddhvā maccharīre śarīrapūjāṁ kuruṣva | tataḥ supriyo mahāsārthavāhastaṁ maṅgalapotaṁ tīramupanīya vetrapāśaṁ baghnāti | atrāntare magho mahāsārthavāhaḥ kālagataḥ | atha supriyo mahāsārthavāho maghaṁ sārthavāhaṁ kālagataṁ viditvā sthale utthāpya śarīre śarīrapūjāṁ kṛtvā cintayati-maṅgalapotamāruhya yāsyāmīti | sa ca poto vāyunā vetrapāśaṁ chittvā apahṛtaḥ | tataḥ supriyo mahāsārthavāhaścatūratnamayasya parvatasya dakṣiṇena pārśvenāṭavyāṁ sthalena saṁprasthito mūlaphalāni bhakṣayamāṇaḥ | anekāni yojanāni gatvā adrākṣīt ślakṣṇaṁ parvatamanupūrvapravaṇamanupūrvaprāgbhāram | na śakyate'bhiroḍhum | tataḥ supriyo mahāsārthavāho madhunā pādau pralipyābhirūḍhaśca, avatīrṇaśca, anekāni yojanāni gatvā mūlaphalāhāro gataḥ | sa tatra paśyati mahāntaṁ parvatamuccaṁ ca pragṛhītaṁ ca | niḥsaraṇaṁ paryeṣamāṇo na labhate, na cāsya kaścinniḥsaraṇavyapadeṣṭā | tataścintāparaḥ śayitaḥ | tatra ca parvate nīlādo nāma yakṣaḥ prativasati | sa saṁlakṣayati - ayaṁ bodhisattvo lokahitārthamudyataḥ parikliśyate, yannvahamasya sāhāyyaṁ kalpayeyam | idamanucintya supriyaṁ mahāsārthavāhamidamavocat-ito mahāsārthavāha pūrveṇa yojanaṁ gatvā trīṇi parvataśṛṅgāṇyanupūrvanimnānyanupūrvapravaṇānyanupūrvaprāgbhārāṇi | tatra tvayā vetraśiṭāṁ (?) baddhvā atikramitavyam | atha supriyo mahāsārthavāhaḥ suptaprabuddho vetraśiṭā baddhvā tāni parvataśṛṅgāṇyatikrāntaḥ | bhūyaḥ saṁprasthito'drākṣīt supriyo mahāsārthavāhaḥ sphaṭikaparvataṁ ślakṣṇaṁ nirālambamagamyaṁ manuṣyamātrasya | na cāsyopāyaṁ paśyati taṁ parvatamabhirohaṇāyeti viditvā cintāparo'horātramavasthitaḥ | tasmiṁśca parvate candraprabho nāma yakṣaḥ prativasati | sa cintāparaṁ sārthavāhaṁ viditvā lokahitārthamabhyudyataṁ mahāyānasaṁprasthitaṁ prasannacittaṁ copetyāśvāsayati- na khalu mahāsārthavāhena viṣādaḥ karaṇīya iti | pūrveṇa krośamātraṁ gatvā mahaccandanavanam | tasmiṁśca candanavane mahatyaśmaśilā | tāṁ vīryabalenotpāṭya guhāṁ drakṣyasi | tasyāṁ guhāyāṁ prabhāsvarā nāmauṣadhī pañcaguṇopetā | tayā gṛhītayā nāsya kāye śastraṁ kramiṣyati, amanuṣyāścāvatāraṁ na lapsyante, balaṁ ca vīryaṁ ca saṁjanayati, ālokaṁ ca karoti | tenālokena drakṣyasi catūratnamayaṁ sopānam | tena sopānena sphaṭikaparvatamatikramitavyam | sphaṭikaparvatamatikrāntasya te prabhāsvarā auṣadhyantardhāsyati | tatra te na śocitavyaṁ na kranditavyaṁ na paridevitavyam | atha candraprabho yakṣaḥ supriyaṁ mahāsārthavāhaṁ samanuśāsya tatraivāntarhitaḥ | atha supriyo mahāsārthavāhaścandraprabheṇa mahāyakṣeṇa samāśvāsya ādeśitamārgo yathoktena vidhinā sphaṭikaparvatamatikrāntaḥ | atikrāntasya cāsya prabhāsvarā auṣadhyantarhitā | bhūyaḥ saṁprasthito'drākṣīt supriyo mahāsārthavāhaḥ sauvarṇaṁ mahānagaramārāmasaṁpannaṁ puṣkariṇīsaṁpannam | tataḥ supriyo mahāsārthavāho nagaradvāraṁ gataḥ | yāvadbaddhaṁ nagaraṁ paśyati | dṛṣṭvā ca punarudyānaṁ gatvā cintayati-yadyapyahaṁ nagaramadrākṣam, tadapi śūnyam | kadā badaradvīpasya mahāpattanasyāgamanāyādhvā bhaviṣyatīti viditvā śayitaḥ | atha sā pūrvadevatā supriyaṁ mahāsārthavāhaṁ durmanasaṁ viditvā rātryāḥ pratyūṣasamaya upasaṁkramya samāśvāsya utkarṣayati- sādhu sādhu mahāsārthavāha, nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi manuṣyāmanuṣyāgamyāni | saṁprāpto'si badaradvīpamahāpattanaṁ manuṣyāmanuṣyānavacaritaṁ maheśākhyapuruṣādhyuṣitam | kiṁ tarhi na sāṁpratamapramādaḥ karaṇīyaḥ | indriyāṇi ca gopayitavyāni cakṣurādīni, kāyagatā smṛtirbhāvayitavyā | śvobhūte nagaradvāraṁ trikoṭayitavyam | tataścatasraḥ kinnarakanyā nirgamiṣyanti abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasaṁpannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātāḥ sarvālaṁkāravibhūṣitā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ | tāstvāmatyarthamupalālayanti, evaṁ ca vakṣyanti-etu mahāsārthavāhaḥ | svāgataṁ mahāsārthavāha, asmākamasvāminīnāṁ svāmī bhava, apatikānāṁ patiralayanānāṁ layano'dvīpānāṁ dvīpo'trāṇānāṁ trāṇo'śaraṇānāṁ śaraṇamaparāyaṇānāṁ parāyaṇaḥ | imāni ca te'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni, prabhūtāni ca jāmbudvīpakāni ratnāni, tadyathā- maṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbhamusāragalvo lohitikā dakṣiṇāvartāḥ | etāni ca te ratnāni | tvaṁ cāsmābhiḥ sārdhaṁ krīḍasva ramasva paricārayasva | tatra te tāsu mātṛsaṁjñā upasthāpayitavyā, bhaginīsaṁjñā duhitṛsaṁjñā upasthāpayitavyā | daśākuśalāḥ karmapathā vigarhitavyāḥ, daśa kuśalāḥ karmapathāḥ saṁvarṇayitavyāḥ | subahvapi te pralobhyamānena rāgasaṁjñā notpādayitavyā | sacedutpādayiṣyasi tatraivānayena vyasanamāpatsyase | sūpasthitasmṛtestava saphalaḥ śramo bhaviṣyati | yadyapi te subhāṣitasyārghamaṇiṁ prayaccheyuḥ, tatastvayā nipuṇaṁ praṣṭavyāḥ-asya ratnasya bhaginyaḥ ko'nubhāva iti | evaṁ dvitīyaṁ kinnaranagaramanuprāptasyāṣṭau kinnarakanyā nirgamiṣyanti, tāsāṁ pūrvikānāmantikādabhirūpatarāśca | tatrāpi te eṣānupūrvīṁ karaṇīyā | yāvaccaturthakinnaranagaraprāptasya te dvātriṁśat kinnarakanyā nirgamiṣyanti tāsāṁ pūrvikānāmantikādabhirūpatarāśca darśanīyatarāśca prāsādikatarāścāpsarasaḥ-pratispardhinyaḥ | śatasahasraśobhitā bhaviṣyanti | tatrāpi te eṣaivānupūrvī karaṇīyā | ityuktvā sā devatā tatraivāntarhitā ||
atha supriyo mahāsārthavāhaḥ pramuditamanāḥ sukhapratibuddhaḥ kālyamevotthāya sauvarṇaṁ kinnaranagaramanuprātaḥ | dvāramūlamupasaṁkramya trikoṭayati | tataḥ supriyeṇa mahāsārthavāhena trikoṭite dvāre catasraḥ kinnarakanyā nirgatā abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasaṁpannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ | tā evamāhuḥ - etu mahāsārthavāhaḥ | svāgataṁ mahāsārthavāha | asmākamasvāminīnāṁ svāmī bhava, apatīnāṁ patiralayanānāṁ layano'dvīpānāṁ dvīpo'śaraṇānāṁ śaraṇo'trāṇānāṁ trāṇo'parāyaṇānāṁ parāyaṇaḥ | imāni ca te'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni ca | jāmbudvīpakāni ratnāni, tadyathāmaṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ etāni ca | tvaṁ cāsmābhiḥ sārdhaṁ krīḍasva ramasva paricārayasva | atha supriyaṁ mahāsārthavāhaṁ sūpasthitasmṛtiṁ tāḥ kinnarakanyāḥ sarvāṅgairanuparigṛhya sauvarṇaṁ kinnaranagaraṁ praveśya prāsādamabhiropya prajñapta evāsane niṣādayanti | niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati, daśa kuśalān karmapathān saṁvarṇayati, subahvapi pralobhyamāno na śakyate skhalayitum | tuṣṭāśca tāḥ kinnarakanyāḥ kathayanti-āścaryaṁ yatredānīṁ daharaśca bhavān dharmakāmaśca | na ca kāmeṣu sajjase vā badhyase vā | prabhūtaiśca ratnaiśca pravārayanti | dharmadeśanāvarjitāśca ekaṁ saubhāsinikaṁ ratnamanuprayacchanti | tataḥ supriyo mahāsārthavāhastasya ratnasya prabhāvānveṣī kathayati-asya ratnasya bhaginyaḥ ko'nubhāva iti | tāḥ kathayanti- yatkhula sārthavāha jānīyāḥ - tadeva poṣadhe pañcadaśyāṁ śiraḥsnāta upoṣadhoṣita idaṁ maṇiratnaṁ dhvajāgre āropya yojanasahasraṁ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṁkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā, sa cittamutpādayatu, vācaṁ ca niścārayatu | sahacittotpādād vāgniścāraṇena yathepsitāścopakaraṇaviśeṣā ākāśādavatariṣyanti | ayamasya ratnasyānubhāvaḥ | atha supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya mātṛbhaginīduhitṛvat pratisaṁmodya sauvarṇāt kinnaranagarāt pratiniṣkrāntaḥ | adrākṣīt supriyo mahāsārthavāho rūpyamayaṁ kinnaranagaramārāmasaṁpannaṁ vanasaṁpannaṁ puṣkariṇīsaṁpannam | tatrāpi supriyeṇa sārthavāhena trikoṭite dvāre'ṣṭau kinnarakanyā nirgatāḥ | tā apyevamāhuḥ-etu mahāsārthavāhaḥ| svāgataṁ mahāsārthavāhāya | asmākamasvāmikānāṁ svāmī bhava, pūrvavadyāvattābhirapi dharmadeśanāvarjitābhistadviśiṣṭataraṁ dvisāhasrayojanavarṣakaṁ maṇiratnamanupradattam | tatrāpi supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya mātṛbhaginīduhitṛvat pratisaṁmodya rūpyamayāt kinnaranagarāt pratiniṣkrānto yāvat tṛtīyaṁ vaiḍūryamayaṁ kinnaranagaramanuprāptaḥ | tatrāpi supriyeṇa sārthavāhena trikoṭite dvāre ṣoḍaśa kinnarakanyā nirgatāḥ, tāsāṁ pūrvikānāmantikādabhirūpatarāśca prāsādikatarāśca | tā api dharmadeśanāvarjitāstata eva viśiṣṭataraṁ saubhāsinikaṁ trisāhasrayojanikaṁ ratnamanuprayacchanti | tataḥ supriyo mahāsārthavāhastasya ratnasya prabhāvānveṣī kathayati- asya ratnasya bhaginyaḥ ko'nubhāva iti ? kinnarakanyāḥ kathayanti-pūrvavat | supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya mātṛbhaginīduhitṛvat pratisaṁmodya tṛtīyāt kinnaranagarāt pratiniṣkrāntaḥ | adrākṣīt supriyo mahāsārthavāhaścaturthaṁ catūratnamayaṁ kinnaranagaramārāmodyānaprāsādadevakulapuṣkariṇītaḍāgasuvibhaktarathyāvīthīcatvaraśṛṅgāṭakāntarāpaṇa-suracitagandhojjvalaṁ nānāgītavāditayuvatimadhurasvaravajravaidūryaśātakumbhamayaprākāratoraṇopaśobhitam | dvāraṁ trirākoṭayati | tataḥ supriyeṇa sārthavāhena trirākoṭite dvāre dvātriṁśat kinnarakanyā nirgatāḥ, tāsāṁ pūrvikāṇāmantikādabhirūpatarāśca darśanīyatarāścāpsarasaḥpratispardhinyaḥ śatasahasraśobhitāḥ | tā apyevamāhuḥ-etu mahāsārthavāhaḥ | svāgataṁ mahāsārthavāhāya | asmākamasvāmikānāṁ svāmī bhava, apatīnāṁ patiralayanānāṁ layano'dvīpānāṁ dvīpo'śaraṇānāṁ śaraṇo'trāṇānāṁ trāṇo'parāyaṇānāṁ parāyaṇaḥ | imāni ca te'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni | prabhūtāni ca jāmbudvīpakāni ratnāni, tadyathā-maṇayo muktā vaiḍūryaśaṅkhaśilāpravālarajataṁ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ | etāni ca te vayaṁ ca | asmābhiḥ sārdhaṁ krīḍasva ramasva paricārayasva | tatrāpi supriyo mahāsārthavāhaḥ sūpasthitasmṛtistāḥ kinnarakanyā vividhairdharmapadavyañjanaiḥ paritoṣayāmāsa | tuṣṭāśca tāḥ kinnarakanyāḥ supriyaṁ mahāsārthavāhaṁ sarvāṅgairanuparigṛhya catūratnamayaṁ kinnaranagaramanupraveśya prāsādamabhiropya prajñapta evāsane niṣādayanti | niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati, daśa kuśalān karmapathān saṁvarṇayati, subahvapi pralobhyamāno na śakyate skhalayitum | tuṣṭāśca tāḥ kinnarakanyāḥ kathayanti-āścaryaṁ yatredānīṁ daharaśca bhavān dharmakāmaśca | na ca kāmeṣu sajjase vā badhyase vā | prabhūtaiśca ratnaiḥ pravārayanti | tā api dharmadeśanāvarjitāḥ saubhāsinikaṁ jāmbudvīpapradhānamanarghyeyamūlyamanantaguṇaprabhāvaṁ badaradvīpamahāpattane sarvasvabhūtaṁ ratnamanuprayacchanti | evaṁ ca kathayanti- idamasmākaṁ mahāsārthavāha maṇiratnaṁ badareṇa bhrātrā kinnararājñā anupradattam, asmin badaradvīpamahāpattane cihnabhūtamālakṣyabhūītaṁ maṇḍanabhūtaṁ ca | tataḥ supriyo mahāsārthavāhaḥ kathayati-asya ratnasya ko'nubhāva iti ? tāḥ kathayanti- yatkhalu mahāsārthavāha jānīyāḥ- idaṁ maṇiratnaṁ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṁ karaṇīyam-śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ, yuṣmākaṁ yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṁkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā, sa cittamutpādayatu, vacanaṁ ca niścārayatu | sahacittotpādādvāgniścāraṇena ca yathepsitāścopakaraṇaviśeṣā asya ratnasyānubhāvādākāśādavatariṣyanti | ayaṁ tu prativiśeṣaḥ -yāni cāsya lokasya bhavanti mahābhayāni, tadyathā-rājato vā caurato vā agnito vā udako vā manuṣyato vā amanuṣyato vā siṁhato vā vyāghrato vā dvīpatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā, ītayopadravo vā, upasargo vā, anāvṛṣṭirvā durbhikṣabhayāni vā, asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti | ityuktvā tāḥ kinnarakanyāḥ supriyaṁ mahāsārthavāhaṁ saṁrādhayāmāsuḥ -sādhu sādhu mahāsārthavāha, nistīrṇāni mahāsamudraparvatanadīkāntārāṇi | pūritā te dṛḍhasupratijñā | saphalīkṛtā te śraddhā | te gopitānīndriyāṇi | sādhitā badaradvīpamahāpattanayātrā | adhigataṁ te sarvajanamanorathasaṁpādakaṁ jambudvīpapradhānaṁ ratnaviśeṣam | api tu yena tvaṁ pathenāgataḥ, amanuṣyāstāvat pralayaṁ gaccheyuḥ prāgeva manuṣyāḥ | anyadeva vayaṁ sanmārgaṁ vyapadekṣyāmaḥ kṣipraṁ vārāṇasīgamanāya | tacchṛṇu, manasi kuru, bhāṣiṣyāmaḥ-itaḥ paścime digbhāge sapta parvatānatikramya mahāparvata uccaḥ | tasmin parvate lohitākṣo nāma rākṣasaḥ prativasati raudraḥ paraprāṇaharaḥ | sa ca parvato'manuṣyāvacaritaḥ kṛṣṇamandhakāraṁ savisphuliṅgaṁ vāyuṁ mokṣyati | tatra te etadeva ratnaṁ dhvajāgre'varopayitvā gantavyam | ratnaprabhāvācca te ītayo vilayaṁ gamiṣyanti | mahāparvatamatikramya aparaparvataḥ | tasmin parvate'gnimukho nāgaḥ prativasati | sa tava gandhamāghrāya sapta rātriṁdivasānyaśaniṁ pātayiṣyati | tatra ratnaguhāṁ samanviṣya praveṣṭavyam | saptarātrasya cātyayādduṣṭanāgaḥ svapiṣyati | śayite duṣṭanāge parvatamadhiroḍhavyam | tatra drakṣyasi samaṁ bhūmipradeśamakṛṣṭoptaṁ ca taṇḍulaphalaśālimakaṇakamatuṣaṁ śuciṁ nisphuṭigandhikaṁ caturaṅgulaparyavanaddham | yastamaṣṭamyāṁ pañcadaśyāṁ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati-kaḥ pāragāmī, kaḥ pāragāmī, kaṁ pāraṁ nayāmi, svastikṣemāmyāṁ jambudvīpamanuprāpayāmi, sa tvayopasaṁkramya idaṁ syādvacanīyam -ahaṁ pāragāmī, māṁ pāraṁ naya, māṁ svastikṣemābhyāṁ vārāṇasīmanuprāpaya | atha sa supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya mātṛduhitṛvat pratisaṁmodya yathoddiṣṭena mārgeṇa yathoktena vidhinā anupūrveṇa taṁ bhūmipradeśamanuprāptaḥ | sa ca bālāho'śvarājaścarannevamāha-kaḥ pāragāmī, kaḥ pāragāmī, kaṁ pāraṁ nayāmi, svastikṣemābhyāṁ jambudvīpamanuprāpayāmi? tataḥ supriyo mahāsārthavāho yena bālāho'śvarājastenopasaṁkrāntaḥ | upasaṁkramya ekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bālāho'śvarājastenāñjaliṁ praṇamya bālāhamaśvarājamidavocat - ahaṁ pāragāmī, ahaṁ pāragāmī, naya mām | svastikṣemābhyāṁ vārāṇasīmanuprāpaya | evamukte bālāho'śvarājaḥ supriyaṁ mahāsārthavāhamidamavocat- na te mahāsārthavāha mama pṛṣṭhādhirūḍhena diśo nāvalokayitavyāḥ, nimīlitākṣeṇa te stheyam | ityuktvā bālāho'śvarājaḥ pṛṣṭhamupanāmayati | atha supriyo mahāsārthavāho bālāhasyāśvarājasya pṛṣṭhamadhiruhya yathānuśiṣṭo'lpaiśca kṣaṇalavamūhūrtairvārāṇasīmanuprāptaḥ | sva udyāne'vataritaḥ | avatīrya supriyo mahāsārthavāho bālāhāśvarājapṛṣṭhādbālāhāśvarājaṁ tripradakṣiṇīkṛtya pādābhivandanaṁ karoti | tato bālāho'śvarājaḥ supriyaṁ mahāsārthavāhaṁ saṁrādhayāmāsa-sādhu sādhu mahāsārthavāha | nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi | pūritā te dṛḍhapratijñā | saphalīkṛtaste'dhvā | gopitānīndriyāṇi | sādhitā te badaradvīpamahāpattanayātrā | adhigataste sarvajanamanorathasaṁpādako jambudvīpasya pradhāno ratnaviśeṣaḥ | evaṁ hi parahitārthamabhyudyatāḥ kurvanti sattvaviśeṣāḥ | ityuktvā bālāho'śvarājaḥ prakrāntaḥ | athāciraprakrānte bālāhe'śvarājani supriyo mahāsārthavāhaḥ svagṛhaṁ praviṣṭaḥ | aśrauṣurvārāṇasīnivāsinaḥ paurā brahmadattaśca kāśirājaḥ -supriyo mahāsārthavāhaḥ pūrṇena varṣaśatena saṁsiddhayātraḥ pūrṇamanorathaḥ svagṛhamanuprāpta iti | śrutvā ca punarbrahmadattaḥ kāśirāja ānanditaḥ | pauravargaḥ supriyaṁ sārthavāhaṁ saṁrādhayāmāsa | aśrauṣīt tat pūrvakaṁ caurasahasramanyaśca jano dhanārthī - supriyo mahāsārthavāhaḥ saṁsiddhayātraḥ paripūrṇamanoratha āgata iti | śrutvā ca punarupasaṁkramya supriyaṁ mahāsārthavāhamidamavocan-parikṣīṇadhanāḥ sma iti | evamukte mahāsārthavāhastān sarvān maitreṇa cakṣuṣā vyavalokya vijñāpayati- gacchatu bhavantaḥ svakasvakeṣu vijiteṣu | yo yenārthī upakaraṇaviśeṣeṇa bhavati, sa tasyārthe cittamutpādayatu, vācaṁ ca niścārayatu | śrutvā ca punaḥ prakrāntaḥ | atha supriyo mahāsārthavāhastadeva poṣadhe pañcadaśyāṁ śiraḥsnāna upoṣadhoṣito yattatprathamalabdhaṁ maṇiratnaṁ dhvajāgre āropya vācaṁ ca niścārayati, yojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyante, sahābhidhānacca yo yenārthī tasya tadvarṣaṁ bhavati | tataḥ paripūrṇamanorathāste sattvāḥ | taccaurasahasraṁ supriyeṇa mahāsārthavāhena daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ ||
atrāntarāt kālagate brahmadatte kāśirājani paurāmātyaiḥ supriyo mahāsārthavāho rājābhiṣekeṇābhiṣiktaḥ | sahābhiṣiktena supriyeṇa mahārājñā dvitīyaṁ maṇiratnaṁ dhvajāgre āropya pūrvavidhinā dviyojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyantāmiti sahābhidhānācca yo yenārthī tasya tadvarṣati | tṛtīyena maṇiratnena yathoktena vidhinā dhvajāgrocchritena yathepsitopakaraṇaviśeṣavarṣaṇāni saṁpannāni | evaṁ triyojanasahasrasāmantakenopakaraṇaiḥ strīmanuṣyāḥ saṁtarpitāḥ | tato'nupūrveṇa jambudvīpaiśvaryabhūtena supriyeṇa mahārājñā tadeva poṣadhe pañcadaśyāṁ śiraḥsnātenopoṣadhoṣitena kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṁ kṛtvā upakaraṇotpannābhilāṣiṇāṁ strīmanuṣyāṇāṁ jambudvīpanivāsināṁ yanmaṇiratnaṁ badaradvīpamahāpattanasarvasvabhūtaṁ yathepsitaṁ sarvopakaraṇavarṣiṇaṁ dhvajāgre āropayāmāsa | samanantaraṁ dhvajāgrāvaropite tasmin jambudvīpapradhānamaṇiratne kṛtsno jambudvīpanivāsī mahājanakāyo yathepsitairupakaraṇaviśeṣaiḥ saṁtarpitaḥ | upakaraṇasaṁtarpitaśca jambudvīpanivāsī janakāyaḥ supriyeṇa rājñā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ | tato jyeṣṭhaṁ kumāraṁ rājyaiśvaryādhipatye pratiṣṭhāpya rājarṣirbrahmacaryaṁ caritvā caturo brāhmān vihārān bhāvayitvā kāmeṣu kāmacchandaṁ prahāya tadbahulavihārī brahmalokasabhāgatāyāṁ copapanno mahābrahmā saṁvṛttaḥ ||
bhagavānāha- kiṁ manyadhve bhikṣavo yo'sau supriyo nāma mahāsārthavāhaḥ, ahameva tena kālena tena samayena bodhisattvacaryāyāṁ vartitavān | yattaccaurasahasram, etadeva bhikṣusahasram | yā sā pūrvadevatā, kāśyapaḥ samyaksaṁbuddho bodhisattvabhūtaḥ sa tena kālena tena samayena | yaścāsau magho mahāsārthavāhaḥ, eṣa eva śāriputro bhikṣuḥ sa tena kālena tena samayena | yaścāsau nīlādo nāma mahāyakṣaḥ, eṣa evānando bhikṣustena kālena tena samayena | yaścāsau candraprabho yakṣaḥ, eṣa evāniruddho bhikṣuḥ sa tena kālena tena samayena | yaścāsau lohitākṣo nāma mahāyakṣaḥ, sa eṣa eva devadattastena kālena tena samayena | yaścāsau agnimukho nāma nāgaḥ, eṣa eva māraḥ pāpīyān sa tena kālena tena samayena | yaścāsau bālāho'śvarājaḥ, maitreyo bodhisattvastena kālena tena samayena | tadā tāvanmayā bhikṣavo dṛḍhapratijñena pratijñāpūraṇārthaṁ saptavārāṁścaurasahasrāt sārthaḥ paritrātaḥ | aparituṣṭāṁśca caurān viditvā dṛḍhapratijñā kṛtā | kṛtvā cānekairduṣkaraśatasahasrairbadaradvīpamahāpattanasya yātrāṁ sādhayitvā caurasahasrapramukhaṁ kṛtsnaṁ jambudvīpaṁ dhanena saṁtarpayitvā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ | idānīmapi mayā anekairduṣkaraśatasahasrairanuttaraṁ jñānamadhigamya maitrāyatā karuṇayā saptakṛtvaścaurasahasrasakāśāt sārthaḥ paritrātaḥ | aparituṣṭaṁ ca caurasahasraṁ viditvā yāvadāptaṁ dhanena saṁtarpayitvā atyantaniṣṭhe'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitāḥ | anekāni ca devamanuṣyaśatasahasrāṇi yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanakoṭiśatasahasrāṇi śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitāni ||
idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||
iti śrīdivyāvadāne supriyāvadānamaṣṭamam ||
9 meṇḍhakagṛhapativibhūtiparicchedaḥ |
śrāvastyāṁ nidānam | tena khalu samayena bhadraṁkare nagare ṣaḍ janā mahāpuṇyāḥ prativasanti-meṇḍhako gṛhapatiḥ meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī | kathaṁ meṇḍhako gṛhapatirjñāto mahāpuṇyaḥ ? sa yadi riktakāni kośakoṣṭhāgārāṇi paśyati, sahadarśanādeva pūryante | evaṁ meṇḍhako gṛhapatirjñāto mahāpuṇyaḥ | kathaṁ meṇḍhakapatnī ? sā ekasyārthāya sthālikāṁ sādhayati, śatāni sahasrāṇi ca bhuñjate | evaṁ meṇḍhakapatnī | kathaṁ meṇḍhakaputraḥ ? tasya pañcaśatiko nakulako kaṭyāṁ baddhastiṣṭhati | sa yadi śataṁ sahasraṁ vā parityajati, tadā pūrṇa eva tiṣṭhati, na parikṣīyate | evaṁ meṇḍhakaputraḥ | kathaṁ meṇḍhakasnuṣā ? sā ekasyārthāya gandhaṁ saṁpādayati, śatasahasrasya paryāptirbhavati | evaṁ meṇḍhakasnuṣā | kathaṁ meṇḍhakadāsaḥ ? sa yadaikaṁ halasīraṁ kṛṣati, tadā sapta sīrāḥ kṛṣṭā bhavanti | evaṁ meṇḍhakadāsaḥ | kathaṁ meṇḍhakadāsī mahāpuṇyā ? sā yadaikaṁ vastu rakṣati, tatsaptaguṇaṁ syāt | yadā ekamātraṁ pratijāgarti, tadā sapta mātrāḥ saṁpadyante | evaṁ meṇḍhakadāsī mahāpuṇyā ||
dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturoghottīrṇānāṁ caturṛddhipādacaraṇatalasupratiṣṭhitānāṁ caturṣu saṁġrahavastuṣu dīrgharātrakṛtaparicayānāṁ pañcāṅgavipratihīṇānāṁ pañcagatisamatikrāntānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvasamāpattikuśalānāṁ daśabalabalināṁ daśadiksamāpūrṇayaśasāṁ daśaśatavaśavartiprativiśiṣṭānāṁ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṁdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate-ko hīyate, ko vardhate, kaḥ kṛcchraprāptaḥ, kaḥ saṁkaṭaprāptaḥ, kaḥ saṁbādhaprāptaḥ, kaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ, ko'pāyanimnaḥ, ko'pāyapravaṇaḥ,ko'pāyaprāgbhāraḥ, kamahamapāyamārgādvayutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam, kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām, kamāryadhanavirahitamāryadhanaiaśvaryādhipatye pratiṣṭhāpayāmi, kasyānavaropitāni kuśalamūlānyavaropayeyam, kasyāvaropitāni paripācayeyam, kasya pakkāni vimocayeyam, kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣurviśodhayeyam ||
apyevātikramedvelāṁ sāgaro makarālayaḥ |
na tu vaineyavatsānāṁ buddho velāmatikramet ||1||
sarvajñasaṁtānanivāsinī hi
kāruṇyadhenurmṛgayatyakhinnā |
vaineyavatsān bhavadurganaṣṭān
vatsān praṇaṣṭāniva vatsalā gauḥ ||2||
bhagavān saṁlakṣayati -ayaṁ meṇḍhako gṛhapatiḥ saparivāro bhadraṁkare nagare prativasati | tasya vaineyakālaṁ pakkamiva gaṇḍaṁ śastrābhinipātamavekṣate | yannvahaṁ bhadraṁkareṣu janapadeṣu cārikāṁ careyam | tatra bhagavānāyuṣmantamānandamāmantrayate - gaccha tvamānanda, bhikṣūṇāmārocaya-tathāgato bhikṣavo bhadraṁkareṣu janapadeṣu cārikāṁ cariṣyati | yo yuṣmākamutsahate tathāgatena sārdhaṁ bhadraṁkareṣu janapadeṣu cārikāṁ cartum, sa cīvarakāṇi pratigṛhṇātu iti | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati- tathāgata āyuṣmanto bhadraṁkareṣu janapadeṣu cārikāṁ cariṣyati | yo yuṣmākamutsahate tathāgatena sārdhaṁ bhadraṁkareṣu janapadeṣu cārikāṁ caritum, sa cīvarakāṇi pratigṛhṇātu iti| evamāyuṣmanniti te bhikṣava āyuṣmata ānandasya pratiśrutya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti ||
atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ, vṛṣabha iva gogaṇaparivṛtaḥ, siṁha iva daṁṣṭragaṇaparivāraḥ, haṁsarāja iva haṁsagaṇaparivṛtaḥ, suparṇa iva pakṣigaṇaparivṛtaḥ, vipra iva śiṣyagaṇaparivṛtaḥ, suvaidya ivāturagaṇaparivṛtaḥ, śūra iva yodhagaṇaparivṛtaḥ, deśika ivādhvagaṇaparivṛtaḥ, sārthavāha iva vaṇiggaṇaparivṛtaḥ, śreṣṭhīva paurajanaparivṛtaḥ, koṭṭarāja iva mantrigaṇaparivṛtaḥ, cakravartīva putrasahasraparivṛtaḥ, candra iva nakṣatragaṇaparivṛtaḥ, sūrya iva raśmisahasraparivṛtaḥ, dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ, virūḍhaka iva kumbhāṇḍagaṇaparivṛtaḥ virūpākṣa iva nāgagaṇaparivṛtaḥ, dhanada iva yakṣagaṇaparivṛtaḥ, vemacittirivāsuragaṇaparivṛtaḥ, śakra iva tridaśagaṇaparivṛtaḥ, brahmeva brahmakāyikaparivṛtaḥ, stimita iva jalanidhiḥ, sajala iva jalanidhiḥ, vimada iva gajapatiḥ, sudāntairindriyairasaṁkṣobhiteryāpathapracāro dvātriṁśatā mahāpuruṣalakṣaṇairaśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca | evamanekaguṇagaṇasamanvāgato buddho bhagavān janapadacārikayā bhadraṁkaraṁ nagaraṁ saṁprasthitaḥ | yadā bhagavatā śrāvastyāṁ mahāprātihāryaṁ vidarśitam, nirbhartsitā ānanditā devamanuṣyāḥ, toṣitāni sajjanahṛdayāni, tadā bhagnaprabhāvāstīrthyāḥ pratyantān saṁśritāḥ | tataḥ kecidbhadraṁkaraṁ nagaraṁ gatvā avasthitāḥ | taiḥ śrutaṁ śramaṇa gautama āgacchatīti | śrutvā ca punarvyathitāste parasparaṁ kathayanti-pūrvaṁ tāvadvayaṁ śramaṇena gautamena madhyadeśānnirvāsitāḥ | sa yadīhāgamiṣyati, niyatamito'pi nirvāsayiṣyati | tadupāyasaṁvidhānaṁ kartavyamiti | te kulopakaraṇaśālā upasaṁkramya kathayanti-dharmalābho dharmalābhaḥ | te kathayanti-kimidam ? avalokitā gamiṣyāmaḥ | kasyārthāya ? dṛṣṭvā asmābhiryuṣmākaṁ saṁpattiḥ, yāvadvipattiṁ na paśyāmaḥ | āryakāḥ, asmākaṁ vipattirbhaviṣyati | bhavantaḥ, śramaṇo gautamaḥ kṣurāśaniṁ pātayannanekā aputrikā apatikāśca kurvannāgacchati | āryāḥ, yadyevam, yasminneva kāle sthātavyaṁ tasminneva kāle'smākaṁ parityāgaḥ kriyate | tiṣṭhata, na gantavyam | te kathayanti - kiṁ vayaṁ na tiṣṭhāmaḥ ? na yūyamasmākaṁ śroṣyatha | āryāḥ kathayata, śroṣyāmaḥ | te kathayanti-bhadraṁkarasāmantakena sarvajanakāyamudvāsya bhadraṁkaraṁ nagaraṁ pravāsayata | śādvalāni kṛṣata | sthaṇḍilāni pātayata | puṣpaphalavṛkṣaṁ chedayata | pānīyāni viṣeṇa dūṣayata | te kathayanti-āryāḥ, tiṣṭhata, sarvamanutiṣṭhāma iti | te'vasthitāḥ | tatastairbhadraṁkaranagarasāmantakena sarvo janakāya udvāsya bhadraṁkaraṁ nagaraṁ pravāsitaḥ, śādvalāni kṛṣṭāni, sthaṇḍilāni pātitāni, puṣpaphalavṛkṣāśchinnāḥ, pānīyāni viṣadūṣitāni | tataḥ śakro devendraḥ saṁlakṣayati-na mama pratirūpaṁ yadahaṁ bhagavato'satkāramadhyupekṣeyam | yena nāma bhagavatā tribhiḥ kalpāsaṁkhyeyairanekaiḥ duṣkaraśatasahasraiḥ ṣaṭ pāramitāḥ paripūryānuttarajñānamadhigatam, sa nāma bhagavān sarvalokaprativiśiṣṭaḥ sarvavādavijayī śūnye janapade cārikāṁ cariṣyati | yannvahaṁ bhagavataḥ saśrāvakasaṁghasya sukhasparśārthāya autsukyamāpadyeyamiti | tena vātabalāhakānāṁ devaputrāṇāmājñā dattā-gacchata bhadraṁkaranagarasāmantakena, viṣapānīyāni śoṣayata iti | varṣabalāhakānāṁ devaputrāṇāmājñā dattā-aṣṭāṅgopetasya pānīyasyāpūryateti | cāturmahārājikā devā uktāḥ -yūyaṁ bhadraṁkarāṇāṁ janapadānāṁ vāsayateti | tato vātabalāhakairdevaputrairviṣadūṣitāni pānīyāni (śoṣitāni), varṣabalāhakaistānyeva kūpodapānavāpīsarastaḍāgānyaṣṭāṅgopetasya pānīyasya pūritāni | cāturmahārājikairdevairbhadraṁkaranagarasāmantakaṁ sarvamāvāsitam | janapadā ṛddhāḥ sphītāḥ saṁvṛttāḥ | tīrthyairnagarajanakāyasametairavacarakāḥ preṣitāḥ-gatvā paśyata kīdṛśā janapadā iti | te gatāḥ paśyantyatiśayena janapadān ṛddhān sphītān | tata āgatya kathayanti-bhavantaḥ, na kadācidasmābhirevaṁrūpā janapadā ṛddhāḥ sphītā dṛṣṭapūrvā iti | tīrthyāḥ kathayanti-bhavantaḥ, vo yastāvadacetanān bhāvānanvāvartayati, sa yuṣmānnānvāvartayiṣyatīti ? kuta etat ? sarvathā avalokitā bhavantaḥ, apaścimaṁ vo darśanam, gacchāma iti | te kathayanti-āryāḥ, tiṣṭhata, kiṁ yuṣmākaṁ śramaṇo gautamaḥ karoti ? so'pi pravrajitaḥ, yūyamapi pravrajitā bhikṣācarāḥ | kimasau yuṣmākaṁ bhikṣāṁ cariṣyatīti ? tīrthyāḥ kathayanti- samayena tiṣṭhāmo yadi yūyaṁ kriyākāraṁ kuruta - na kenacicchramaṇaṁ gautamaṁ darśanāyopasaṁkramitavyam | ya upasaṁkrāmati, sa ṣaṣṭikārṣāpaṇo daṇḍya iti | taiḥ pratijñātaṁ kriyākāraśca kṛtaḥ ||
tato ( bhagavān) janapadacārikāṁ caran bhadraṁkaraṁ nagaramanuprāptaḥ | bhadraṁkare nagare viharati dakṣiṇāyatane | tena khalu samayena kapilavastuno brāhmaṇadārikā bhadraṁkare nagare pariṇītā | tayā prākārasthayā bhagavānandhakāre dṛṣṭaḥ | sā saṁlakṣayati-ayaṁ bhagavān śākyakulanandanaḥ śākyakulādrājyamapahāya pravrajitaḥ | sa idānīmandhakāre tiṣṭhati | yadyatra sopānaṁ syāt, ahaṁ pradīpamādāyāvatareyamiti | tato bhagavatā tasyāścetasā cittamājñāya sopānaṁ nirmitam | tato hṛṣṭatuṣṭapramuditā pradīpamādāya sopānenāvatīrya yena bhagavāṁstenopasaṁkrāntā | upasaṁkramya bhagavataḥ purastāt pradīpaṁ sthāpayitvā pādau śirasā vanditvā niṣaṇṇā dharmaśravaṇāya | tato bhagavatā tasyā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī pūrvavadyāvaccharaṇagatāmabhiprasannāmiti | atha bhagavāṁstāṁ dārikāmidamavocat-ehi tvaṁ dārike yena meṇḍhako gṛhapatistenopasaṁkrama, upasaṁkramyaivaṁ madvacanādārogyāpaya, evaṁ ca vada- gṛhapate, tvāmuddiśyāhamihāgataḥ, tvaṁ ca dvāraṁ baddhvā sthitaḥ | yuktametadevamatitheḥ pratipattuṁ yathā tvaṁ pratipanna iti ? yadi kathayati- gaṇena kriyākāraḥ kṛta iti, vaktavyaḥ-tava putrasya pañcaśatiko nakulakaḥ kaṭyāṁ baddhastiṣṭhati | sa yadi śataṁ vā sahasraṁ vā vyayīkaroti, pūryata eva, na parikṣīyate | na śaknoṣi ṣaṣṭikārṣāpaṇaṁ dattvā āgantumiti? evaṁ bhadanteti sā dārikā bhagavataḥ pratiśrutya saṁprasthitā | yathāparijñātaiva kenacideva meṇḍhakasya gṛhapateḥ sakāśaṁ gatā | gatvā ca kathayati-gṛhapate bhagavāṁsta ārogyayati | sa kathayati-vande buddhaṁ bhagavantam | gṛhapate, bhagavānevamāha-tvāmevāhamuddiśyāgataḥ, tvaṁ ca dvāraṁ baddhvā avasthitaḥ | yuktametadevamatitheḥ pratipattuṁ yathā tvaṁ pratipanna iti ? sa kathayati-dārike, gaṇena kriyākāraḥ kṛtaḥ - na kenacicchramaṇaṁ gautamaṁ darśanāya upasaṁkramitavyam | ya upasaṁkrāmati, sa gaṇena ṣaṣṭikārṣāpaṇo daṇḍya iti | gṛhapate, bhagavān kathayati-tava putrasya pañcaśatiko nakulakaḥ kaṭyāṁ baddhastiṣṭhati | sa yadi śataṁ vā sahasraṁ vā vyayīkaroti, pūryata eva, na parikṣīyate | na śaknoṣi tvaṁ ṣaṣṭikārṣāpaṇaṁ datvā āgantumiti ? sa saṁlakṣayati- na kaścidetajjānīte | nūnaṁ sarvajñaḥ sa bhagavān | gacchāmīti| sa ṣaṣṭikārṣāpaṇān dvāre sthāpayitvā brāhmaṇadārikopadiṣṭena sopānenāvatīrya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā banditvā bhagavatāḥ purastānniṣaṇṇo dharmaśravaṇāya | tato bhagavatā meṇḍhakasya gṛhapaterāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā, yāṁ śrutvā meṇḍhakena gṛhapatinā yāvacchrotāpattiphalaṁ sākṣātkṛtam | sa dṛṣṭasatyaḥ kathayati-bhagavan, kimeṣo'pi bhadraṁkaranagaranivāsī janakāya evaṁvidhānāṁ dharmāṇāṁ lābhīti ? bhagavānāha - gṛhapate, tvāmāgamya bhūyasā sarva eva janakāyo lābhīti | tato meṇḍhako gṛhapatirbhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntaḥ | svagṛhaṁ gatvā nagaramadhye kārṣāpaṇānāṁ rāśiṁ vyavasthāpya gāthāṁ bhāṣate -
yo draṣṭumicchati jinaṁ jitarāgadoṣaṁ
nirbandhamapratisamaṁ karuṇāvadātam |
so'niścareṇa hṛdayena suniścitena
kṣipraṁ prayātu dhanamasya mayā pradeyam ||3|| iti ||
janakāyaḥ kathayati-gṛhapate, śreyaḥ śramaṇasya gautamasya darśanam? sa kathayati-śreyaḥ | te kathayanti - yadyevam, gaṇenaivaṁ kriyākāraḥ kṛto gaṇa eva uddhāṭayatu | ko'tra virodhaḥ ? te kriyākāramuddhāṭya nirgantumārabdhāḥ | tataḥ parasparaṁ saṁghaṭṭanena na śaknuvanti nirgantumiti vajrapāṇinā yakṣeṇa vineyajanānukampayā vajraḥ kṣiptaḥ | prākārasya khaṇḍaḥ patitaḥ | anekāni prāṇiśatasahasrāṇi nirgatāni, kānicit kutūhalajātāni, kānicit pūrvakaiḥ kuśalamūlaiḥ saṁcodyamānāni | te gatvā bhagavataḥ pādābhivandanaṁ kṛtvā purato niṣaṇṇāḥ | yāvadbhagavataḥ sāmantakena parṣat saṁnipatitā | atha bhagavāṁstāṁ parṣadamabhyavagāhya purastādbhikṣusaṁghasya prajñapta evāsane niṣadyānekasattvasaṁtānakuśalamūlasamāropikāṁ dharmadeśanāṁ kṛtavān, yāṁ śrutvā kaiścicchrotāpattiphalaṁ sākṣātkṛtam, kaiściccharaṇagamanaśikṣāpadāni gṛhītāni | bhagavato'ci(taści)raṁ dharmaṁ deśayato bhojanakālo'tikrāntaḥ | meṇḍhako gṛhapatiḥ kathayati- bhagavan bhaktakṛtyaṁ kriyatāmiti | bhagavānāha-gṛhapate, bhojanakālo'tikrānta iti | sa kathayati- bhagavan, kimakāle kalpate ? bhagavānāha- ghṛtaguḍaśarkarāpānakāni ceti | tato meṇḍhakena gṛhapatinā śilpina āhūya uktāḥ - bhagavato'kālakhādyakāni śīghraṁ sajjīkuruteti | tairakālakāni sajjīkṛtāni | tato meṇḍhakena gṛhapatinā buddhapramukho bhikṣusaṁgho'kālakhādyakairakālapānakaiśca saṁtarpitaḥ | tato bhagavān meṇḍhakaṁ gṛhapatiṁ saparivāraṁ satyeṣu pratiṣṭhāpitaṁ karvaṭanivāsinaṁ janakāyaṁ yathābhavyatayā vinīya prakrāntaḥ ||
idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||
iti śrīdivyāvadāne meṇḍhakagṛhapativibhūtiparicchedo navamaḥ ||
10 meṇḍhakāvadānam |
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchruḥ-kiṁ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayā meṇḍhakadāsena meṇḍhakadāsyā karma kṛtaṁ yena ṣaḍabhijñātā mahāpuṇyāḥ saṁvṛttāḥ, bhagavato'ntike satyāni dṛṣṭāni, bhagavāṁścaibhirārāgino na virāgita iti ? bhagavānāha-ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṁbhāvīni | ebhiḥ karmāṇi kṛtānyupacitāni | ko'nyaḥ pratyanubhaviṣyati ? na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca ||
na praṇaśyanti karmāṇi kalpakoṭiśatairapi |
sāmagrīṁ prāpya kālaṁ ca phalanti khalu dehinām ||1||
bhūtapūrvaṁ bhikṣavo'tīte'dhvani vārāṇasyāṁ nagaryāṁ brahmadatto nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca praśāntakalikalahaḍimbaḍamarataskarogāpagataṁ śālīkṣugomahiṣīsaṁpannamakhilamakaṇṭakam | ekaputramiva rājyaṁ pālayati | tena khalu samayena vārāṇasyāṁ naimittikairdvādaśavarṣikā anāvṛṣṭirvyākṛtā | trividhaṁ durbhikṣaṁ bhaviṣyati-cañcu śvetāsthi śalākāvṛtti ca | tatra cañcu ucyate-samudgake tasmin manuṣyā bījāni prakṣipya anāgate sattvāpekṣayā sthāpayanti | mṛtā nāma anena te bījakāyaṁ kariṣyantīti | idaṁ samudgakaṁ buddhvā cañcu ucyate | śvetāsthi nāma durbhikṣam-tasmin kāle manuṣyā asthīnyupasaṁhṛtya tāvat kkāthayanti, yāvat tānyasthīni śvetāni saṁvṛttānīti | tatastatkkāthaṁ pibanti | idaṁ śvetāsthi durbhikṣamityucyate | śalākāvṛttirnāma-tasmin kāle manuṣyāḥ khalu bilebhyo dhānyaguḍakāni śalākayā ākṛṣya bahūdakasthālyāṁ kkāthayitvā pibanti| iyaṁ śalākāsaṁbaddhatvācchalākāvṛttirityucyate | tato rājñā brahmadattena vārāṇasyāṁ ghaṇṭāvaghoṣaṇaṁ kāritam-śṛṇvantu bhavanto vārāṇasīnivāsinaḥ paurāḥ | naimittikairdvādaśavarṣikā anāvṛṣṭirvyākṛtā śalākāvṛtti durbhikṣaṁ cañcu śvetāsthi ca | yeṣāṁ vo dvādaśavārṣikaṁ bhaktamasti, taiḥ sthātavyam | teṣāṁ nāsti, te yatheṣṭaṁ gacchantu | vigatadurbhikṣabhayāḥ subhikṣe punarapyupāgamiṣyanti | tasmiṁśca samaye vārāṇasyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaparivāraḥ | tena koṣṭhāgārika āhūya uktaḥ-bhoḥ puruṣa, bhaviṣyati me saparivārāṇāṁ dvādaśa varṣāṇi bhaktamiti ? sa kathayati- ārya bhaviṣyatīti | sa tatraivāvasthitaḥ | samanantarānubaddhaṁ caitat durbhikṣam | tasya kośakoṣṭhāgārāḥ parikṣīṇāḥ | sarvaśca parijanaḥ kālagataḥ | ātmanā ṣaṣṭho vyavasthitaḥ | tatastena gṛhapatinā kośakoṣṭhāgārāṇi śodhayitvā dhānyaprastha upasaṁhṛtaḥ | so'sya patnyā sthālyāṁ prakṣipya sādhitaḥ| asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanabhaktā ekadakṣiṇīyā lokasya | yāvadanyatamaḥ pratyekabuddho janapadacārikāṁ caran vārāṇasīmanuprāptaḥ| sa pūrvāhṇe nivāsya pātracīvaramādāya vārāṇasīṁ piṇḍāya praviṣṭaḥ | sa ca gṛhapatirātmanā ṣaṣṭho'vasthito bhoktum | sa ca pratyekabuddho'nupūrveṇa piṇḍapātamaṭan tasya gṛhapaterniveśanamanuprāptaḥ | sa tena gṛhapatinā dṛṣṭaścittaprāsādikaḥ kāyaprāsādikaśca | dṛṣṭvā ca punaḥ saṁlakṣayati-etadapyahaṁ parityajya niyataṁ prāṇairviyokṣye | yannvahaṁ svapratyaṁśamasmai pravrajitāya dadyāmiti | tena bhāryā abhihitā-bhadre, yo mama pratyaṁśastamahamasmai pravrajitāyānuprayacchāmīti | sā saṁlakṣayati- mama svāmī na paribhūṅkte, kathamahaṁ paribhokṣya iti | sā kathayati-āryaputra, ahamapi pratyaṁśamasmai prayacchāmi | evaṁ putreṇa snuṣayā dāsena dāsyā ca vicārya svasvapratyaṁśāḥ parityaktāḥ | tatastaiḥ sarvaiḥ saṁbhūya pratyekabuddhaḥ piṇḍakena pratipāditaḥ | kāyikī teṣāṁ mahātmanāṁ dharmadeśanā, na vācikī | sa vitatapakṣa iva haṁsarāja upari vihāyasamudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ | āśu pṛthagjanāvarjanakarī ṛddhiḥ | te mūlanikṛttā iva drumāḥ pādayornipatya praṇidhānaṁ kartumārabdhāḥ |gṛhapatiḥ praṇidhānaṁ kartumārabdhaḥ-yanmayā evaṁvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ, anenāhaṁ kuśalamūlena yadi riktakāni kośakoṣṭhāgārāṇi sahadarśanānme pūrṇāni syuḥ-evaṁvidhānāṁ ca dharmāṇāṁ lābhī syām, prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ mā virāgayeyamiti | patnī praṇidhānaṁ kartumārabdhā-yanmayā evaṁvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ, anenāhaṁ kuśalamūlena yadyekasyārthāya sthālīṁ paceyam, sā śatenāpi paribhujyeta, sahasreṇāpi, na parikṣayaṁ gacchet, yāvanmayā prayogo'pratipraśrabdhaḥ, ityevaṁvidhānāṁ ca dharmāṇāṁ lābhinī syām, prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ mā virāgayeyamiti | putraḥ praṇidhānaṁ kartumārabdhaḥ -yanmayā evaṁvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ, anenāhaṁ kuśalamūlena pañcaśatiko nakulakaḥ kaṭyāmuparibaddhastiṣṭhet, yadi ca śataṁ vā sahasraṁ vā tato vyayaṁ kuryāt, pūrṇa eva tiṣṭhet, mā parikṣayaṁ gacchet-evaṁvidhānāṁ ca dharmāṇāṁ lābhī syām, prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ mā virāgayeyamiti | snuṣā praṇidhānaṁ kartumārabdhā-yanmayā evaṁvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ, anenāhaṁ kuśalamūlena yadyekasya gandhaṁ yojayeyam, śataṁ vā sahasraṁ vā gandhaṁ ghrāsyati, taṁ na ca parikṣayaṁ gaccheyuryāvanmayā apratipraśrabdham-evaṁvidhānāṁ dharmāṇāṁ lābhinī syām, prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ mā virāgayeyamiti | dāsaḥ praṇidhānaṁ kartumārabdhaḥ-yanmayā evaṁvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ, anenāhaṁ kuśalamūlena yadyekahalasīraṁ kṛṣeyam, sapta sīrāḥ kṛṣṭāḥ syuḥ-evaṁvidhānāṁ dharmāṇāṁ ca lābhī syām, prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ mā virāgayeyamiti | dāsī praṇidhānaṁ kartumārabdhā-evaṁvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ, anenāhaṁ kuśalamūlena yadyekāṁ mātrāmārabheyam, sapta mātrāḥ saṁpadyeran-evaṁvidhānāṁ dharmāṇāṁ ca lābhinī syām, prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ mā virāgayeyamiti | taiścaivaṁ praṇidhānaṁ kṛtam | sa ca mahātmā pratyekabuddhasteṣāmanukampayā ṛddhyā upari vihāyasā rājakulasyopariṣṭāt saṁprasthitaḥ ||
tena khalu samayena rājā brahmadatta upariprāsādatalagatastiṣṭhati | tasya ṛddhyā gacchato rājño brahmadattasyopari chāyā nipatitā | sa ūrdhvamukho nirīkṣitumārabdhaḥ | paśyati taṁ pratyekabuddham | tasyaitadabhavat-kasyāpyanena mahātmanā ṛddhimahālāṅgalairdāridryaramūlānyutpāṭitāni | balavatī āśā | tato'sau gṛhapatiḥ kośakoṣṭhāgārāṇi pratyavekṣitumārabdho yāvatpūrṇāni paśyati | sa patnīmāmantrayate-mama tāvat praṇidhānaṁ pūrṇam, yuṣmākamapīdānīṁ paśyāma iti | tato dāsyā dhānyānāmekāṁ mātrāmārabdhā parikarmayitum, sapta mātrāḥ saṁpannāḥ | patnyā ekasyārthāya sthālī sādhitā, sarvaistaiḥ paribhuktam, tathaivāvasthitā | prātiveśyairanekaiśca prāṇiśatasahasraiḥ paribhuktam, tathaivāvasthitā | tathaiva putrasya snuṣāyā dāsasya praṇidhiḥ siddhā | tato gṛhapatinā ghaṇṭāvaghoṣaṇaṁ kāritaṁ vārāṇasyām-yo bhavanto'nnenārthī, sa āgacchatu iti| vārāṇasyāmuccaśabdo mahāśabdo jātaḥ | rājñā śrutam | kathayati- kimeṣa bhavanta uccaśabdo mahāśabda iti ? amātyaiḥ samākhyātam-deva, amukena gṛhapatinā kośakoṣṭhāgārāṇi uddhāṭitānīti | rājā tamāhūya kathayati-yadā sarva eva lokaḥ kālagataḥ, tadā tvayā kośakoṣṭhāgārāṇyuddhāṭitānīti | deva, kasya kośakoṣṭhāgārāṇyuddhāṭitāni? api tu adyaiva me bījamuptamadyaiva phaladāyakamiti | rājā pṛcchati-yathā katham? sa etat prakaraṇaṁ vistareṇārocayati | rājā kathayati-gṛhapate, tvayā asau mahātmā piṇḍakena pratipāditaḥ ? deva mayaiva pratipāditaḥ | so'bhiprasanno gāthāṁ bhāṣate-
aho guṇamayaṁ kṣetraṁ sarvadoṣavivarjitam |
yatroptaṁ bījamadyaiva adyaiva phaladāyakam ||2|| iti ||
kiṁ manyadhve bhikṣavo yo'sau gṛhapatirgṛhapatipatnī gṛhapatiputro gṛhapatisnuṣā gṛhapatidāso gṛhapatidāsī, ayameva meṇḍhako gṛhapatiḥ meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī ca | yadebhiḥ pratyekabuddhe kārān kṛtvā praṇidhānaṁ kṛtam, tasya karmaṇo vipākena ṣaḍ mahāpuṇyā jātāḥ, mamāntike dṛṣṭasatyāni | ahaṁ caibhiḥ pratyekabuddhakoṭīśatasahasrebhyaḥ prativiśiṣṭaḥ śāstā ārāgito na virāgitaḥ | iti hi bhikṣava ekāntakṛṣṇānāṁ karmaṇāmekāntakṛṣṇo vipākaḥ, ekāntaśuklānāṁ karmaṇāmekāntaśuklaḥ, vyatimiśrāṇāṁ vyatimiśraḥ | tasmāttarhi evaṁ śikṣitavyam, yadekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ | ityevaṁ vo bhikṣavaḥ śikṣitavyam ||
idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||
iti śrīdivyāvadāne meṇḍhakāvadānaṁ daśamam ||
11 aśokavarṇāvadānam |
evaṁ mayā śrutam | ekasmin samaye bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairasurairyakṣairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṁgho vaiśālyāṁ viharati sma markaṭahradatīre kūṭāgāraśālāyām | tena khalu samayena vaiśālikā licchavaya idamevaṁrūpaṁ kriyākāramakārṣuḥ-pañcadaśyāṁ bhavantaḥ pakṣasya aṣṭamyāṁ caturdaśyāṁ ca prāṇino hantavyāḥ yatkāraṇameyurmanuṣyā māṁsamanveṣanta iti | tena khalu samayena anyatamo goghātako mahāntaṁ vṛṣabhamādāya nagarānniṣkramati praghātayitum | tamenaṁ mahājanakāyaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho māṁsārthī kathayati- śīghramenaṁ vṛṣaṁ ghātaya, vayaṁ māṁsenārthina iti | sa kathayati - evaṁ kariṣyāmi, kiṁ tu muhūrtamudīkṣadhvamiti | tato vṛṣa īdṛśamanāryaṁ vaco duruktaṁ śrutvā bhītastrastaḥ saṁvigna āhṛṣṭaromakūpa itaścāmutaśca saṁbhrānto nirīkṣate, cintayati ca-ko māṁ kṛcchrasaṁkaṭasaṁbādhaprāptamatrāṇamaśaraṇamiṣṭena jīvitenācchādayediti | sa caivaṁ vihvalavadanastrāṇānveṣī tiṣṭhati | bhagavāṁśca pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṁghapuraskṛto vaiśālīṁ piṇḍāya prāviśat | athāsau dadarśa buddhaṁ bhagavantaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṁkṛtaṁ sūryasahasrātirekaprabhaṁ mahāpuruṣalakṣaṇaiḥ samalaṁkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṁkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samantato bhadrakam | sahadarśanaiścāsya bhagavato'ntike cittamabhiprasannam | prasannacittaśca saṁlakṣayati-prāsādiko'yaṁ sattvaviśeṣaḥ | śakṣyatyeṣo mama prāṇaparitrāṇaṁ kartum | yannvahamenamupasaṁkrameyamiti | atha sa vṛṣo bhagavatyavekṣāvān pratibaddhacittaḥ eṣo me śaraṇamiti sahasraiva tāni dṛḍhāni varatrakāṇi bandhanāni chittvā pradhāvan yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramyobhābhyāṁ jānubhyāṁ bhagavataḥ pādayornipatya pādau jihvayā nileḍhumārabdhaḥ | sa cāsya raudrakarmā goghātakaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddha eva śastravyagrahastaḥ | tato bhagavāṁstaṁ raudrakarmāṇaṁ goghātakamidamavocat -kuruṣva tvaṁ bhoḥ puruṣa anena govṛṣabheṇa sārdhaṁ sātmyam | jīvitenācchādayeti | sa kathayati- nāhaṁ bhadanta prabhavāmyenaṁ jīvitenācchādayitum | tatkasya hetoḥ ? mayā eṣa bahunā mūlyena krītaḥ | putradāraṁ ca me bahu poṣitavyamiti | bhagavānāha-yadi mūlyaṁ dīyate, pratimuñcasīti ? | sa kathayati-pratimokṣyāmi bhagavanniti | atha bhagavāṁllaukikacittamutpādayati-aho bata śakro devendrastrīṇi kārṣāpaṇasahasrāṇyādāyāgacchediti | sahacittotpādādbhagavataḥ śakro devendraḥ kārṣāpaṇasahasratrayamādāya bhagavataḥ purastādasthāt | atha bhagavān śakraṁ devendramidamavocat-anuprayaccha kauśika asya goghātakasya triguṇaṁ mūlyam | adācchakro devendrastasya goghātakasya kārṣāpaṇatrayasarasraṁ vṛṣamūlyam | atha goghātakaḥ kārṣāpaṇasahasratrayaṁ vṛṣamūlyaṁ gṛhītvā hṛṣṭastuṣṭaḥ pramudito bhagavataḥ pādau śirasā vanditvā taṁ govṛṣaṁ bandhanānmuktvā prakrāntaḥ | śakro devendro bhagavataḥ pādau śirasā vanditvā tatraivāntarhitaḥ ||
atha govṛṣo gatapratyāgataprāṇo bhūyasyā mātrayā bhagavatyabhiprasanno bhagavantaṁ triḥ pradakṣiṇīkṛtya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho bhagavato mukhaṁ vyavalokayamāno'sthāt | atha bhagavān smitamakārṣīt | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṁ prāviṣkurvanti, tasmin samaye nīlapītalohitāvadātāḥ puṣpaparāgapadmarāgavajravaidūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṣṭādgacchanti | yā adhastādgacchanti, tāḥ saṁjīvaṁ kālasūtraṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti, ye śītanarakāsteṣūṣṇībhūtvā nipatanti | tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyante | teṣāmevaṁ bhavati- kiṁ nu vayaṁ bhavanta itaścyutāḥ, āhosvidanyatropapannā iti | teṣāṁ prasādasaṁjananārthaṁ bhagavān nirmitaṁ visarjayati | teṣāṁ nirmitaṁ dṛṣṭvā evaṁ bhavati - na hyeva vayaṁ bhavanta itaścyutāḥ, nāpyanyatropapannā iti| api tvayamapūrvadarśanaḥ sattvaḥ, asyānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti | te nirmite cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisaṁdhiṁ gṛhṇanti yatra satyānāṁ bhājanabhūtā bhavanti | yā upariṣṭādgacchanti, tāścāturmahārājakāyikān devāṁstrāyastriṁśān yāmāṁstuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhān śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśanānakaniṣṭhaparyantān devān gatvā anityaṁ duḥkhaṁ śūnyamanātmetyuddhoṣayanti | gāthādvayaṁ bhāṣante-
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane |
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ ||1||
yo hyasmin dharmavinaye apramattaścariṣyati |
prahāya jātisaṁsāraṁ duḥkhasyāntaṁ kariṣyati ||2|| iti |
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti | tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato'ntardhīyante | anāgataṁ vyākartukāmo bhavati, purastādantardhīyante | narakopapattiṁ vyākartukāmo bhavati, pādatale'ntardhīyante | tiryagupapattiṁ vyākartukāmo bhavati, pārṣṇyāmantardhīyante | pretopapattiṁ vyākartukāmo bhavati, pādāṅguṣṭhe'ntardhīyante | manuṣyopapattiṁ vyākartukāmo bhavati, jānunorantardhīyante | balacakravartirājyaṁ vyākartukāmo bhavati, vāme karatale'ntardhīyante | cakravartirājyaṁ vyākartukāmo bhavati, dakṣiṇe karatale'ntardhīyante | devopapattiṁ vyākartukāmo bhavati, nābhyāmantardhīyante | śrāvakabodhiṁ vyākartukāmo bhavati, āsye'ntardhīyante | pratyekāṁ bodhiṁ vyākartukāmo bhavati, ūrṇāyāmantardhīyante | anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati, uṣṇīṣe'ntardhīyante | atha tā arciṣo bhagavantaṁ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmantarhitāḥ ||
athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṁ papraccha-
nānāvidho raṅgasahasracitro
vaktrāntarānniṣkasitaḥ kalāpaḥ |
avabhāsitā yena diśaḥ samantā-
ddivākareṇodayatā yathaiva ||3||
gāthāṁ ca bhāṣate-
vigatodbhavā dainyamadaprahīṇā
buddhā jagatyuttamahetubhūtāḥ |
nākāraṇaṁ śaṅkhamṛṇālagauraṁ
smitamupadarśayanti jinā jitārayaḥ ||4||
tatkālaṁ svayamadhigamya dhīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānām |
dhīrābhirmunivṛṣa vāgbhiruttamābhi-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ ||5||
nākasmāllavaṇajalādrirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayanti nāthāḥ |
yasyārthe smitamupadarśayanti dhīrā-
staṁ śrotuṁ samabhilaṣanti te janaughāḥ ||6|| iti ||
bhagavānāha -evametadānanda, evametat | nāhetvapratyayamānanda tathāgatā arhantaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvanti | dṛṣṭaste ānanda ayaṁ govṛṣaḥ ? dṛṣṭo bhadanta | eṣa ānanda govṛṣastathāgatasyāntike prasannacittaḥ saptame divase kālaṁ kṛtvā cāturmahārājikeṣu deveṣūpapatsyate | vaiśravaṇasya mahārājasya putro bhaviṣyati | tataścyutvā trāyastriṁśeṣu deveṣūpapatsyate | śakrasya devendrasya putro bhaviṣyati | tataścyutvā yāmeṣu deveṣūpapatsyate | yāmasya devasya putro bhaviṣyati | tataścyutvā tuṣiteṣu deveṣūpapatsyate | sa tuṣitasya devasya putro bhaviṣyati | tataścyutvā nirmāṇaratiṣu deveṣūpapatsyate | sunirmitasya devaputrasya putro bhaviṣyati| tataścyutvā paranirmitavaśavartiṣu deveṣūpapatsyate| vaśavartino devaputrasya putro bhaviṣyati | tadanayā saṁtatyā navanavatikalpasahasrāṇi vinipātaṁ na gamiṣyati | tataḥ kāmāvacareṣu deveṣu divyaṁ sukhamanubhūya paścime bhave paścime nikete samucchraye paścime ātmabhāvapratilambhe manuṣyatvaṁ pratilabhya rājā bhaviṣyati aśokavarṇo nāma cakravartī caturarṇavāntavijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ| tasyemānyevaṁrūpāṇi sapta ratnāni bhaviṣyanti | tadyathā-cakraratnaṁ hastiratnamaśvaratnaṁ maṇiratnaṁ strīratnaṁ gṛhapatiratnaṁ pariṇāyakaratnameva saptamam | pūrṇaṁ cāsya bhaviṣyati sahasraṁ putrāṇāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇā parasainyapramardakānām | sa imāmeva samudraparyantāṁ mahāpṛthivīmakhilāmakaṇṭakāmanutpīḍāmadaṇḍenāśastreṇa dharmyeṇa samayenābhinirjitya adhyāvatsyati | so'pareṇa samayena dānāni datvā cakravartirājyamapahāya keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi ...samyageva śraddhayā agārādanagārikāṁ pravrajya pratyekāṁ bodhiṁ sākṣātkariṣyati, aśokavarṇo nāma pratyekabuddho bhaviṣyati | athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṁ papraccha-kiṁ bhadanta anena govṛṣeṇa karma kṛtaṁ yena tiryagyonāvupapannaḥ, kiṁ karma kṛtaṁ yena divyamānuṣasukhamanubhūya pratyekāṁ bodhimadhigamiṣyati ? bhagavānāha - anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṁbhāvīni | govṛṣeṇa karmāṇi kṛtānyupacitāni | ko'nyaḥ pratyanubhaviṣyati ? na hyānanda karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāśubhāni ca |
na praṇaśyanti karmāṇi api kalpaśatairapi |
sāmagrīṁ prāpya kālaṁ ca phalanti khalu dehinām ||7||
bhūtapūrvamānanda atīte'dhvani ekanavate kalpe vipaśyī nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān | sa bandhumatīṁ rājadhānīmupaniśritya viharati, anyatamasmin vanaṣaṇḍe | tasya nātidūre ṣaṣṭibhikṣavaḥ prativasantyāraṇyakāḥ piṇḍapātikāḥ | sarve ca vītarāgā vigatadveṣā vigatamohā yāvat pañcamātrāṇi dhūrtakaśatāni tena tenāhiṇḍyamānāni taṁ pradeśamanuprāptāni | teṣāmetadabhavat-ete hi pravrajitā mahātmānaḥ īdṛśeṣu sthāneṣvabhiramante | yadyeṣāṁ jīvitopacchedaṁ na kariṣyāmaḥ, na bhūya etasmin pradeśe svasthairvihartavyaṁ bhaviṣyati | yadyapyete mahātmānaḥ sarvasattvahitodayapravṛttā na pareṣāmārocayiṣyanti, tathāpyeṣāṁ pradhānapuruṣā upasaṁkramiṣyanti | te'smākaṁ rājñaḥ samarpayiṣyanti | tatrāsmābhiścārakāvaruddhairmartavyaṁ bhaviṣyati | kathamatra pratipattavyamiti ? ekastatraiva nirghṛṇahṛdayastyaktaparalokaḥ | sa kathayati-aghātayitvā etān kutaḥ kṣema iti ? taiste jīvitādvyaparopitāḥ | te caitatkarma kṛtvā pāpakamakuśalamekanavatikalpānapāyeṣūpapannāḥ | yadbhūyasā tu narakeṣu tiryagyonau upapannāśca santo nityaṁ śastreṇa praghātitāḥ | tatra yo'sau caurasteṣāṁ samādāpakaḥ, sa evāyaṁ govṛṣaḥ | tasya karmaṇo vipākena iyantaṁ kālaṁ na kadācit sugatau upapannaḥ | yatpunaridānīṁ mamāntike cittaṁ prasāditam , tasya karmaṇo vipākena divyaṁ mānuṣaṁ sukhamanubhūya pratyekāṁ bodhimadhigamiṣyati | evaṁ hi ānanda tathāgatānāṁ cittaprasādo'pyacintyavipākaḥ, kiṁ punaḥ praṇidhānam | tasmāttarhi ānanda evaṁ śikṣitavyaṁ yatstokastokaṁ muhūrtamuhūrtamantato'cchaṭāsaṁghātamātramapi tathāgatamākārataḥ samanusmariṣyāmītyevaṁ te ānanda śikṣitavyam |
athāyuṣmān ānando bhagavato bhāṣitamabhyānandyānumodya bhikṣūṇāṁ purastādgāthā bhāṣate-
aho nāthasya kāruṇyaṁ sarvajñasya hitaiṣiṇaḥ |
sukṛtenaiva vātsalyaṁ yasyedṛśamahādbhutam || 8 ||
āpanno hi paraṁ kṛcchraṁ govṛṣo yena mocitaḥ |
vyākṛtaśca bhave divye pratyekaśca jino hyasau || 9 || iti ||
idamavocadbhagavān | āttamanasaste bhikṣavo bhāṣitamabhyanandan |
iti śrīdivyāvadāne'śokavarṇāvadānamekādaśamam ||
12 prātihāryasūtram |
sa bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṁgho divyānāṁ mānuṣyāṇāṁ ca bhagavānanupalipto viharati padmapatramivāmbhasā |
tena khalu samayena rājagṛhe nagare ṣaṭ pūrṇādyāḥ śāstāro'sarvajñāḥ sarvajñamāninaḥ prativasanti sma | tadyathā-pūrṇaḥ kāśyapaḥ, maskarī gośālīputraḥ, saṁjayī vairaṭṭīputraḥ, ajitaḥ keśakambalaḥ, kakudaḥ kātyāyanaḥ, nirgrantho jñātiputraḥ | atha ṣaṇṇāṁ pūrṇādīnāṁ tīrthyānāṁ kutūhalaśālāyāṁ saṁniṣaṇṇānāṁ saṁnipatitānāmayamevaṁrūpo'bhūdantarākathāsamudāhāraḥ-yatkhalu bhavanto jānīran-yadā śramaṇo gautamo loke'nutpannaḥ, tadā vayaṁ satkṛtāścābhūvan gurukṛtāśca mānitāśca pūjitāśca rājñāṁ rājamātrāṇāṁ brāhmaṇānāṁ gṛhapatīnāṁ naigamānāṁ jānapadānāṁ śreṣṭhināṁ sārthavāhānām | lābhinaścābhūvaṁścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām | yadā tu śramaṇo gautamo loke utpannaḥ, tadā śramaṇo gautamaḥ satkṛto gurukṛto mānitaḥ pūjito rājñāṁ rājamātrāṇāṁ brāhmaṇānāṁ gṛhapatīnāṁ janapadānāṁ dhanināṁ śreṣṭhināṁ sārthavāhānām | lābhī ca śramaṇo gautamaḥ saśrāvakasaṁghaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām | asmākaṁ ca lābhasatkāraḥ sarveṇa sarvaṁ samucchinnaḥ | vayaṁ sma ṛddhimanto jñānavādinaḥ | śramaṇo'pi gautamo riddhimān jñānavādītyātmānaṁ pratijānīte | arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharme riddhiprātihāryaṁ vidarśayitum | yadyekaṁ śramaṇo gautamo'nuttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyati, vayaṁ dve | dve śramaṇo gautamaḥ, vayaṁ catvāri | catvāri śramaṇo gautamaḥ, vayamaṣṭau | aṣṭau śramaṇo gautamaḥ, vayaṁ ṣoḍaśa | ṣoḍaśa śramaṇo gautamaḥ, vayaṁ dvātriṁśaditi yāvacchramaṇo gautama uttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyati, vayaṁ taddviguṇaṁ tatrtriguṇaṁ vidarśayiṣyāmaḥ | upārdhaṁ mārgaṁ śramaṇo gautama āgacchatu, vayamapyupārdhaṁ mārgaṁ gamiṣyāmaḥ | tatrāsmākaṁ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharme riddhiprātihāryam | atha mārasya pāpīyasa etadabhavat-asakṛdasakṛnmayā śramaṇasya gautamasya prākrāntam, na ca kadācidavatāro labdhaḥ | yannvahaṁ tīrthyānāṁ prahareyam | iti viditvā pūraṇavadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kṛtvā maskariṇaṁ gośālīputramāmantrayate-yatkhalu maskarin jānīyāḥ-ahaṁ riddhimān jñānavādī, śramaṇo gautamo riddhimān jñānavādītyātmānaṁ parijānīte | arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharme riddhiprātihāryaṁ vidarśayitum | yadyekaṁ śramaṇo gautama uttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyati, ahaṁ dve | dve śramaṇo gautamaḥ, ahaṁ catvāri| catvāri śramaṇo gautamaḥ, ahamaṣṭau | aṣṭau śramaṇo gautamaḥ, ahaṁ ṣoḍaśa | ṣoḍaśa śramaṇo gautamaḥ, ahaṁ dvātriṁśaditi yāvacchramaṇo gautama uttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyati, vayaṁ taddviguṇamuttaraṁ manuṣyadharmaṁ riddhiprātihāryaṁ vidarśayiṣyāmaḥ | upārdhaṁ mārgaṁ śramaṇo gautama āgacchatu, ahamapyupārdhaṁ mārgaṁ gamiṣyāmi | tatrāsmākaṁ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharme riddhiprātihāryam | atha mārasya pāpīyasa etadabhavat-asakṛdasakṛnmayā śramaṇasya gautamasya parākrāntam, na ca kadācidavatāro labdhaḥ | yannvahaṁ tīrthyānāṁ prahareyam | iti viditvā maskarivadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavidyotanavarṣaṇaprātihāryāṇi kṛtvā saṁjayinaṁ vairaṭṭīputramāmantrayate-yatkhalu saṁjayin jānīyāḥ-ahaṁ riddhimān jñānavādī, śramaṇo gautamo riddhimān jñānavādītyātmānaṁ pratijānīte | arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharme riddhiprātihāryaṁ vidarśayitum | yadyekaṁ śramaṇo gautama uttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyati, ahaṁ dve | dve śramaṇo gautamaḥ, ahaṁ catvāri | catvāri śramaṇo gautamaḥ, ahamaṣṭau | aṣṭau śramaṇo gautamaḥ, ahaṁ ṣoḍaśa | ṣoḍaśa śramaṇo gautamaḥ, ahaṁ dvātriṁśaditi yāvacchramaṇo gautama uttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyati, ahaṁ taddviguṇamuttaraṁ manuṣyadharmaprātihāryaṁ vidarśayiṣyāmi | upārdhaṁ mārgaṁ śramaṇo gautama āgacchatu, ahamapyupārdhaṁ mārgaṁ gamiṣyāmi |tatra me bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharme riddhiprātihāryam | evamanyonyaṁ sarve viheṭhitāḥ | ekaika evamāha- riddherlābhī nāhamiti ||
pūraṇādyāḥ ṣaṭ śāstāraḥ sarvajñajñānino yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṁkrāman | upasaṁkramya rājānaṁ māgadhaṁ śreṇyaṁ bimbisāramidamavocan-yatkhalu deva jānīyāḥ-vayaṁ ṛddhimanto jñānavādinaḥ | śramaṇo'pi gautamo riddhimān jñānavādītyātmānaṁ pratijānīte | arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharme riddhiprātihāryaṁ vidarśayitum | yadyekaṁ śramaṇo gautama uttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyati, vayaṁ dve | dve śramaṇo gautamaḥ, vayaṁ catvāri | catvāri śramaṇo gautamaḥ, vayamaṣṭau | aṣṭau śramaṇo gautamaḥ, vayaṁ ṣoḍaśa | ṣoḍaśa śramaṇo gautamaḥ, vayaṁ dvātriṁśaditi yāvacchramaṇo gautama uttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyati, vayaṁ taddviguṇaṁ tatrtriguṇaṁ riddhiprātihāryaṁ vidarśayiṣyāmaḥ | upārdhaṁ mārgaṁ śramaṇo gautama āgacchatu, vayamapyupārdhaṁ mārgaṁ gamiṣyāmaḥ | tatrāsmākaṁ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharme riddhiprātihāryaṁ vidarśayitum | evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat-yūyamapi śavā bhūtvā bhagavatā sārdhaṁ riddhiṁ prārabhadhve ? atha pūraṇādyāḥ ṣaṭ śāstāro'sarvajñāḥ sarvajñānajñānino'rdhamārge rājānaṁ māgadhaṁ śreṇyaṁ bimbisāraṁ vijñāpayanti-vayaṁ smo deva riddhimanto jñānavādinaḥ |śramaṇo'pi gautamo riddhimān jñānavādītyātmānaṁ pratijānīte | arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharme riddhiprātihāryaṁ vidarśayitum | yāvat tatrāsmākaṁ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharme riddhiprātihāryaṁ vidarśayitum | evamukte rājā māgadhaḥ śreṇyo bimbisārastāṁstīrthikaparivrājakānidamavocat-yadyevaṁ trirapyetamarthaṁ vijñāpayiṣyatha, nirviṣayān vaḥ kariṣyāmi | atha tīrthyānāmetadabhavat-ayaṁ rājā māgadhaḥ śreṇyo bimbisāraḥ śramaṇasya gautamasya śrāvakaḥ | bimbisārastiṣṭhatu | rājā prasenajit kauśalo madhyasthaḥ | yadā śramaṇo gautamaḥ śrāvastīṁ gamiṣyati, tatra vayaṁ gatvā śramaṇaṁ gautamamuttare manuṣyadharme riddhiprātihārye āhvayiṣyāmaḥ | ityuktvā prakrāntāḥ ||
atha rājā māgadhaḥ śreṇyo bimbisāro'nyatamaṁ puruṣamāmantrayate - gaccha tvaṁ bhoḥ puruṣa kṣipram | bhadraṁ yānaṁ yojaya, yatrāhamadhiruhya bhagavantaṁ darśanāyopasaṁkramiṣyāmi paryupāsanāyai | evaṁ deveti sa puruṣo rājño māgadhasya śreṇyasya bimbisārasya pratiśrutya kṣipraṁ bhadraṁ yānaṁ yojayitvā yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṁkrāntaḥ | upasaṁkramya rājānaṁ māgadhaṁ śreṇyaṁ bimbisāramidamavocat-yuktaṁ devasya bhadraṁ yānaṁ yasyedānīṁ devaḥ kālaṁ manyata iti | atha rājā māgadhaḥ śreṇyo bimbisāro bhadraṁ yānamabhiruhya rājagṛhānniryāti bhagavato'ntikaṁ bhagavantaṁ darśanāyopasaṁkramituṁ paryupāsanāya | tasya yāvatī yānasya bhūmistāvadyānena gatvā yānādavatīrya padbhyāmevārāmaṁ prāvikṣat | antarā rājā māgadhaḥ śreṇyo bimbisāro bhagavantamadrākṣīt | tadantarā pañca kakudānyapanīya tadyathā- uṣṇīṣaṁ chatraṁ khaṅgamaṇiṁ bālavyajanaṁ citre copānahau, sa pañca kakudānyapanīya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇaṁ viditvā rājānaṁ māgadhaṁ śreṇyaṁ bimbisāraṁ bhagavān dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm | atha rājā māgadhaḥ śreṇyo bimbisāro bhagavantamabhyānandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntaḥ ||
atha bhagavata etadabhavat-kutra pūrvakaiḥ samyaksaṁbuddhairmahāprātihāryaṁ vidarśitaṁ hitāya prāṇinām? devatā bhagavata ārocayanti-śrutapūrvaṁ bhadanta pūrvakaiḥ samyaksaṁbuddhairmahāprātihāryaṁ vidarśitaṁ hitāya prāṇināmiti | bhagavato jñānadarśanaṁ pravartate- śrāvastyāṁ pūrvakaiḥ samyaksaṁbuddhairmahāprātihāryaṁ vidarśitaṁ hitāya prāṇināmiti | tatra bhagavānāyuṣmantamānandamāmantrayategaccha tvamānanda, bhikṣūṇāmārocaya | tathāgataḥ kośaleṣu janapadeṣu cārikāṁ cariṣyati | yo yuṣmākamutsahate tathāgatena sārdhaṁ kośaleṣu janapadeṣu cārikāṁ cartum, sa cīvarakāṇi dhāvatu sīvyatu rañjayatu| evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati-bhagavānāyuṣmantaḥ kośaleṣu janapadeṣu cārikāṁ cariṣyati | yo yuṣmākamutsahate tathāgatena sārdhaṁ kośaleṣu janapadeṣu cārikāṁ caritum, sa cīvarāṇi dhāvatu sīvyatu rañjayatu iti | te bhikṣava āyuṣmata ānandasya pratyaśrauṣuḥ | atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṁha iva daṁṣṭṛgaṇaparivṛto rājahaṁsa iva haṁsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimiva iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyairasaṁkṣobhiteryāpathapracāro'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṁghena ca puraskṛto yena śrāvastī tena cārikāṁ prakrāntaḥ | anekaiśca devatāśatasahasrairanugamyamāno'nupūrveṇa cārikāṁ caran śrāvastīmanuprāptaḥ śrāvastyāṁ viharati jetavane'nāthapiṇḍadasyārāme ||
aśrauṣustīrthyāḥ śramaṇo gautamaḥ śrāvastīṁ gata iti | śrutvā ca punaḥ śrāvastīṁ saṁprasthitāḥ | te śrāvastīṁ gatvā rājānaṁ prasenajitkauśalamidamavocan - yatkhalu deva jānīthāḥ-vayaṁ ṛddhimanto jñānavādinaḥ | śramaṇo gautamo ṛddhimān jñānavādītyātmānaṁ pratijānīte | arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharme ṛddhiprātihāryaṁ vidarśayitum | yadyekaṁ śramaṇo gautama uttare manuṣyadharme ṛddhiprātihāryaṁ vidarśayiṣyati, vayaṁ dve | dve śramaṇo gautamaḥ, vayaṁ catvāri | catvāri śramaṇo gautamaḥ, vayamaṣṭau | aṣṭau śramaṇo gautamaḥ, vayaṁ ṣoḍaśa | ṣoḍaśa śramaṇo gautamaḥ, vayaṁ dvātriṁśaditi yāvacchramaṇo gautama uttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyati, vayaṁ taddviguṇaṁ tatrtriguṇamuttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyāmaḥ | upārdhaṁ mārgaṁ śramaṇo gautama āgacchatu, vayamapyupārdhaṁ mārgaṁ gamiṣyāmaḥ | tatrāsmākaṁ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharme riddhiprātihāryam | evamukte rājā prasenajit kauśalastīrthyānidamavocat-āgamayantu tāvadbhavanto yāvadahaṁ bhagavantamavalokayāmi | atha rājā prasenajit kauśalo'nyatamaṁ puruṣamāmantrayate-gaccha tvaṁ bhoḥ puruṣa | kṣipraṁ bhadraṁ yānaṁ yojaya | ahamabhiruhya adyaiva bhagavantaṁ darśanāyopasaṁkramiṣyāmi paryupāsanāyai | evaṁ deveti sa puruṣo rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kṣipraṁ bhadraṁ yānaṁ yojayitvā yena rājā prasenajit kauśalastenopasaṁkrāntaḥ | upasaṁkramya rājānaṁ prasenajitaṁ kauśalamidamavocat - yuktaṁ devasya bhadraṁ yānaṁ yasyedānīṁ devaḥ kālaṁ manyate | atha rājā prasenajit kauśalo bhadraṁ yāna-mabhiruhya śrāvastyā niryāti bhagavato'ntikaṁ bhagavantaṁ darśanāya upasaṁkramituṁ paryupāsanāya | tasya yāvatī yānasya bhūmistāvadyānena gatvā yānādavatārya pādābhyāmeva ārāmaṁ praviśya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekānte niṣaṇṇo rājā prasenajit kauśalo bhagavantamidamavocat-ime bhadanta tīrthyā bhagavantamuttare manuṣyadharme riddhiprātihāryeṇāhvayante | vidarśayatu bhagavānuttare manuṣyadharme riddhiprātihāryaṁ hitāya prāṇinām | nirbhartsayatu bhagavāṁstīrthyān | nandayatu devamanuṣyān | toṣayatu sajjanahṛdayamanāṁsi | evamukte bhagavān rājānaṁ prasenajitaṁ kauśalamidamavocat -nāhaṁ mahārāja evaṁ śrāvakāṇāṁ dharmaṁ deśayāmi evaṁ yūyaṁ bhikṣava āgatāgatānāṁ brāhmaṇagṛhapatīnāmuttare manuṣyadharme riddhiprātihāryaṁ vidarśayateti | api tu ahamevaṁ śrāvakāṇāṁ dharmaṁ deśayāmi-praticchanna-kalyāṇā bhikṣavo viharata vivṛtapāpā iti | dvirapi trirapi rājā prasenajit kauśalo bhagavantamidamavocat-vidarśayatu bhagavānuttare manuṣyadharme riddhiprātihāryaṁ hitāya prāṇinām | nirbhartsayatu tīrthyān | nandayatu bhagavān devamanuṣyān | toṣayatu sajjanahṛdayamanāṁsi | dharmatā khalu buddhānāṁ bhagavatāṁ jīvatāṁ tiṣṭhatāṁ dhriyamāṇānāṁ yāpayatāṁ yaduta daśāvaśyakaraṇīyāni bhavanti | na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṁ vyākaroti, yāvanna dvitīyena sattvenāparivartyamanuttarāyāṁ samyaksaṁbodhau cittamutpāditaṁ bhavati, sarvabuddhavaineyā vinītā bhavanti, tribhāga āyuṣa utsṛṣṭo bhavati, sīmābandhaḥ kṛto bhavati, śrāvakayugamagratāyāṁ nirdiṣṭaṁ bhavati, sāṁkāśye nagare devatāvataraṇaṁ vidarśitaṁ bhavati, anavatapte mahāsarasi śrāvakaiḥ sārdhaṁ pūrvikā karmaplotirvyākṛtā bhavati, mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ, śrāvastyāṁ mahāprātihāryaṁ vidarśitaṁ bhavati | atha bhagavata etadabhavat-avaśyakaraṇīyametattathāgateneti viditvā rājānaṁ prasenajitaṁ kauśalamāmantrayate-gaccha tvaṁ mahārāja | itaḥ saptame divase tathāgato mahājanapratyakṣamuttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyati hitāya prāṇinām | atha rājā prasenajit kauśalo bhagavantamidamavocat-yadi bhagavānanujānīyāt, ahaṁ bhagavataḥ prātihāryamaṇḍapaṁ kārayeyam | atha bhagavata etadabhavat-katarasmin pradeśe pūrvakaiḥ samyaksaṁbuddhairmahāprātihāryaṁ vidarśitaṁ hitāya prāṇināmiti? devatā bhagavata ārocayanti-antarā bhadanta śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksaṁbuddhermahāprātihāryaṁ vidarśitaṁ hitāya prāṇinām | bhagavato'pi jñānadarśanaṁ pravartate-antarā ca śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksaṁbuddhairmahāprātihāryaṁ vidarśitaṁ hitāya prāṇinām | adhivāsayati bhagavān rājñaḥ prasenajitaḥ kauśalasya tūṣṇībhāvena | atha rājā prasenajit kauśalo bhagavatastūṣṇībhāvenādhivāsanāṁ viditvā bhagavantamidamavocat-katamasmin bhadanta pradeśe prātihāryamaṇḍapaṁ kārayāmi ? antarā ca mahārāja śrāvastīmantarā ca jetavanam | atha rājā prasenajit kauśalo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntaḥ ||
atha rājā prasenajit kauśalastīrthyānidamavocat-yatkhalu bhavanto jānīran -itaḥ saptame divase bhagavānuttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyati | atha tīrthyānāmetadabhavat-kiṁ punaḥ śramaṇo gautamaḥ saptabhirdivasairanadhigatamadhigamiṣyati, atha vā niṣpalāyiṣyati, atha vā pakṣaparyeṣaṇaṁ kartukāmaḥ ? teṣāmetadabhavat- na hyeva śramaṇo gautamo niṣpalāyiṣyati, nāpyanadhigatamadhigamiṣyati | nūnaṁ śramaṇo gautamaḥ pakṣaparyeṣaṇaṁ kartukāmaḥ | vayamapi tāvat pakṣaparyeṣaṇaṁ kariṣyāmaḥ | iti viditvā raktākṣo nāma parivrājaka indrajālābhijñaḥ sa āhūtaḥ | raktākṣasya parivrājakasyaitat prakaraṇaṁ vistareṇārocayanti, evaṁ cāhuḥ-yatkhalu raktākṣa jānīyāḥ-śramaṇo gautamo'smābhiriddhyā āhūtaḥ | sa kathayati- itaḥ saptame divasa uttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyāmīti | nūnaṁ śramaṇo gautamaḥ pakṣaparyeṣaṇaṁ kartukāmaḥ | tvamapi tāvat sabrahmacāriṇāṁ pakṣaparyeṣaṇaṁ kuruṣva | tena tatheti pratijñātam | atha raktākṣaḥ parivrājako yena nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakāstenopasaṁkrāntaḥ | upasaṁkramya nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakānāmetatprakaraṇaṁ vistareṇārocayati, evaṁ cāha-yatkhalu bhavanto jānīran - śramaṇo gautamo'smābhiriddhyā āhūtaḥ | sa kathayati-itaḥ saptame divasa uttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyāmīti | nūnaṁ śramaṇo gautamaḥ pakṣaparyeṣaṇaṁ kartukāmaḥ | bhavadbhirapi brahmacāriṇāṁ sāhāyyaṁ karaṇīyam | saptame divase yuṣmābhirbahiḥ śrāvastyā nirgantavyam | taistatheti pratijñātam | athānyatamasmin parvate pañcamātrāṇi ṛṣiśatāni prativasanti | atha raktākṣaḥ parivrājako yena te ṛṣayastenopasaṁkrāntaḥ | upasaṁkramya teṣāmetatprakaraṇaṁ vistareṇārocayati, evaṁ cāha-yatkhalu bhavanto jānīran -śramaṇo gautama ṛddhyā āhūtaḥ | sa kathayati-itaḥ saptame divase uttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyāmīti | nūnaṁ śramaṇo gautamaḥ pakṣaparyeṣaṇaṁ kartukāmaḥ | bhavadbhirapi sabrahmacāriṇāṁ sāhāyyaṁ karaṇīyam | saptame divase yuṣmābhiḥ śrāvastīmāgantavyam | taistatheti pratijñātam | tena khalu samayena subhadro nāma parivrājakaḥ pañcābhijñaḥ | tasya kuśinagaryāmāvasatho'nvatapte mahāsarasi divā vihāraḥ | atha raktākṣaḥ parivrājako yena subhadraḥ parivrājakastenopasaṁkrāntaḥ | upasaṁkramya etatprakaraṇaṁ vistareṇārocayati, evaṁ cāha-yatkhalu subhadra jānīyāḥ-śramaṇo gautamo'smābhiḥ ṛddhyā āhūtaḥ | sa kathayati-itaḥ saptame divase uttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyāmīti | nūnaṁ śramaṇo gautamaḥ pakṣaparyeṣaṇaṁ kartukāmaḥ | tvayā sabrahmacāriṇāṁ sāhāyyaṁ karaṇīyam | saptame divase tvayā śrāvastīmāgantavyam | subhadreṇābhihitam- na śobhanaṁ bhavadbhiḥ kṛtaṁ yadyuṣmābhiḥ śramaṇo gautamo riddhyā āhūtaḥ | tatkasya hetoḥ ? mama tāvat kuśinagaryāmāvāso'navatapte mahāsarasi divā vihāraḥ | śramaṇasya gautamasya śāriputro nāma śiṣyastasya cundo nāma śrāmaṇerakastasyāpi tatraivānavatapte mahāsarasi divā vihāraḥ | na tathānavataptakāyikā devatā api kārān kartavyān manyante yathā tasya | eko'yaṁ samayaḥ | ihāhaṁ kuśinagarīṁ piṇḍāya caritvā piṇḍapātamādāya anavataptaṁ mahāsarasaṁ gacchāmi| tasya mamānavataptakāyikā devatā anavataptānmahāsarasaḥ pānīyamuddhṛtya ekānte na prayacchati | cundaḥ śramaṇoddeśaḥ pāṁśukūlānyādāyānavataptaṁ mahāsaro gacchati | tasyānavataptakāyikā devatā pāṁśukūlāni dhāvayitvā tena pānīyenātmānaṁ siñcati | yasya tāvadvayaṁ śiṣyapratiśiṣyakayāpi na tulyāḥ, sa yuṣmābhiruttare manuṣyadharme riddhiprātihāryeṇāhūtaḥ | na śobhanaṁ bhavadbhiḥ kṛtaṁ yacchramaṇo gautamo riddhiprātihāryeṇāhūtaḥ | evamahaṁ jāne yathā maharddhikaḥ śramaṇo gautamo mahānubhāva iti | raktākṣeṇābhihitam-tvaṁ tāvacchramaṇasya gautamasya pakṣaṁ vadasi | tvayā tāvanna gantavyam | subhadreṇābhihitam-naiva gamiṣyāmīti ||
atha rājñaḥ prasenajitaḥ kauśalasya kālo nāmnā bhrātā abhirūpo darśanīyaḥ prāsādikaḥ śrāddho bhadraḥ kalyāṇāśayaḥ | sa rājñaḥ prasenajitaḥ kauśalasya niveśanadvāreṇābhiniṣkrāmati | anyatamayā cāvaruddhikayā prāsādatalagatayā rājakumāraṁ dṛṣṭvā sragdāmaṁ kṣiptam | tat tasyopari nipatitam | mitrārimadhyamo lokaḥ | tai rājñe niveditam -yatkhalu deva jānīthāḥ-kālena devasyāntaḥpuraṁ prārthitam | rājā prasenajit kauśalaścaṇḍo rabhasaḥ karkaśaḥ | tenāparīkṣya pauruṣeyāṇāmājñā dattā-gacchantu bhavantaḥ | śīghraṁ kālasya hastapādān chindantu | evaṁ deveti pauruṣeyai rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kālasya vīthīmadhye hastapādāśchinnāḥ | sa ārtasvaraṁ krandate, duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayate | kālaṁ rājakumāraṁ dṛṣṭvā mahājanakāyo vikroṣṭumārabdhaḥ | pūraṇādayaśca nirgranthāstaṁ pradeśamanuprāptāḥ | kālasya jñātibhirabhihitam-etamāryāḥ kālaṁ rājakumāraṁ satyābhiyācanayā yathāpaurāṇaṁ kurudhvamiti | pūraṇenābhihitam-eṣa śramaṇasya gautamasya śrāvakaḥ | śramaṇadharmeṇa gautamo yathāpaurāṇaṁ kariṣyati| atha kālasya rājakumārasyaitadabhavat-kṛcchrasaṁkaṭasaṁbādhaprāptaṁ māṁ bhagavān na samanvāharatīti viditvā gāthāṁ bhāṣate-
imāmavasthāṁ mama lokanātho
na vetti saṁbādhagatasya kasmāt |
namo'stu tasmai vigatajvarāya
sarveṣu bhūteṣvanukampakāya ||1||
asaṁmoṣadharmāṇo buddhā bhagavantaḥ | tatra bhagavānāyuṣmantamānandamāmantrayate sma - gaccha tvamānanda saṁghāṭimādāya anyatamena bhikṣuṇā paścācchramaṇena yena kālo rājabhrātā tenopasaṁkrāma | upasaṁkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṁ vada-ye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṁjñino vā asaṁjñino vā naivasaṁjñino vā nāsaṁjñinaḥ, tathāgato'rhan samyaksaṁbuddhasteṣāṁ sattvānāmagra ākhyāyate | ye kecid dharmā asaṁskṛtā vā saṁskṛtā vā, virāgo dharmasteṣāmagra ākhyātaḥ | ye kecit saṁghā vā gaṇā vā pūgā vā parṣado va, tathāgataśrāvakasaṁghasteṣāmagra ākhyātaḥ | ye kecit saṁghā vā gaṇā vā pūgā vā parṣado vā , tathāgataśrāvakasaṁghasteṣāmagra ākhyātaḥ | anena satyena satyavākyena tava śarīraṁ yathāpaurāṇaṁ syāt | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya saṁghāṭīmādāyānyatamena bhikṣuṇā paścācchramaṇena yena rājabhrātā kālastenopasaṁkrāntaḥ | upasaṁkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evamāha-ye kecit sattvā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvannaivasaṁjñino nāsaṁjñinaḥ, tathāgato'rhan samyaksaṁbuddhasteṣāṁ sattvānāmagra ākhyātaḥ | ye keciddharmāḥ saṁskṛtā vā asaṁskṛtā vā, virāgo dharmasteṣāmagra ākhyātaḥ | ye kecit saṁghā vā gaṇā vā pūgā vā parṣado vā, tathāgataśrāvakasaṁghasteṣāmagra ākhyātaḥ | anena satyena satyavākyena tava śarīraṁ yathāpaurāṇaṁ bhavatu | sahābhidhānāt kālasya rājakumārasya śarīraṁ yathāpaurāṇaṁ saṁvṛttam, yathāpi tatra buddhasya buddhānubhāvena devatānāṁ ca devatānubhāvena | kālena kumāreṇa tenaiva saṁvegena anāgāmiphalaṁ sākṣātkṛtaṁ ṛddhiścāpi nirhṛtā | tena bhagavata ārāmo niryātitaḥ | sa bhagavata upasthānaṁ kartumārabdhaḥ | yatrāsya śarīraṁ gaṇḍagaṇḍaṁ kṛtaṁ tasya gaṇḍaka ārāmika iti saṁjñā saṁvṛttā | atha rājñā prasenajitā kauśalena sarvopakaraṇaiḥ sa pravāritaḥ | kālenābhihitam-na mama tvayā prayojanam | bhagavata evopasthānaṁ kariṣyāmīti ||
rājñā prasenajitā kauśalena antarā ca śrāvastīmantarā ca jetavanamatrāntarādbhagavataḥ prātihāryamaṇḍapaḥ kāritaḥ śatasahasrahastaḥ..... caturṇāṁ maṇḍapo vitataḥ | bhagavataḥ siṁhāsanaṁ prajñaptam | anyatīrthikaśrāvakairapi pūrṇādīnāṁ nirgranthānāṁ pratyekapratyekamaṇḍapaḥ kāritaḥ | rājñā prasenajitā kauśalena saptame divase yāvajjetavanaṁ yāvacca bhagavataḥ prātihāryamaṇḍapo'ntarāt sarvo'sau pradeśo'pagatapāṣāṇaśarkarakaṭhalyo vyavasthitaḥ | dhūpacūrṇāndhakāraḥ kṛtaḥ | chatradhvajapatākāgandhodakapariṣikto nānāpuṣpābhikīrṇo ramaṇīyaḥ | antarāntarā ca puṣpamaṇḍapāḥ sajjīkṛtāḥ ||
atha bhagavān saptame divase pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṁ piṇḍāya prāvikṣat | śrāvastīṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṁ pratiśrāmya bahirvihārasya pādau prakṣālya vihāraṁ praviṣṭaḥ pratisaṁlayanāya | atha rājā prasenajit kauśalo'nekaśataparivāro'nekasahasraparivāro'nekaśatasahasraparivāro yena bhagavataḥ prātihāryamaṇḍapastenopasaṁkrāntaḥ | upasaṁkramya prajñapta evāsane niṣaṇṇaḥ | tīrthyā api mahājanakāyaparivṛtā yena maṇḍapastenopasaṁkrāntāḥ | upasaṁkramya pratyekapratyekasminnāsane niṣaṇṇāḥ | niṣadya rājānaṁ prasanejitaṁ kauśalamidamavocan-yatkhalu deva jānīyāḥ-ete vayamāgatāḥ | kutra etarhi śramaṇo gautamaḥ ? tena bhavanto muhūrtamāgamayata | eṣa idānīṁ bhagavānadhigamiṣyati| atha rājā prasenajit kauśala uttaraṁ māṇavamāmantrayate-ehi tvamuttara, yena bhagavāṁstenopasaṁkrāma | upasaṁkramyāsmākaṁ vacanena bhagavataḥ pādau śirasā vanditvā alpābādhatāṁ ca pṛccha, alpātaṅkatāṁ ca laghūtthānatāṁ ca yātrāṁ ca balaṁ ca sukhaṁ ca anavadyatāṁ ca sparśavihāratāṁ ca | evaṁ ca vada-rājā bhadanta prasenajit kauśala evamāha-ime bhadanta tīrthyā āgatā yasyedānīṁ kālaṁ manyate | evaṁ devetyuttaro māṇavo rājñaḥ prasenajitaḥ kauśalasya pratiśrutya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavatā sārdhaṁ saṁmukhaṁ saṁmodanīṁ saṁrañjanīṁ vividhāṁ kathāṁ vyatisārya ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇa uttaro māṇavo bhagavantamidamavocat-rājā bhadanta prasenajit kauśalo bhagavataḥ pādau śirasā vandate, alpābādhatāṁ ca pṛcchati alpātaṅkatāṁ ca laghūtthānatāṁ ca yātrāṁ ca balaṁ ca sukhaṁ ca anavadyatāṁ ca sparśavihāratāṁ ca | sukhī bhavatu māṇava rājā prasenajit kauśalastvaṁ ca | rājā bhadanta prasenajit kauśala evamāha-ime bhadanta tīrthyā āgatā yasyedānīṁ bhagavān kālaṁ manyate | evamukte bhagavānuttaraṁ māṇavamidamavocat-māṇava eṣo'hamadyāgacchāmi | bhagavatā tathādhiṣṭhito yathottaro māṇavastata evoparivihāyasā prakrāntaḥ, yena rājā prasenajit kauśalastenopasaṁkrāntaḥ | adrākṣīdrājā prasenajit kauśala uttaraṁ māṇavakamupari vihāyasā āgacchantam | dṛṣṭvā ca punastīrthyānidamavocat-vidarśitaṁ bhagavatottare manuṣyadharme riddhiprātihāryam | yūyamapi vidarśayata | tīrthyāḥ kathayanti- mahājanakāyo'tra mahārāja saṁnipatitaḥ | kiṁ tvaṁ jñāsyasi kenaitad vidarśitamasmābhirvā śramaṇena gautamena ? atha bhagavāṁstadrūpaṁ samādhiṁ samāpanno yathā samāhite citte'rgaḍacchidreṇārciṣo nirgatya bhagavataḥ prātihāryamaṇḍape nipatitāḥ, sarvaśca prātihāryamaṇḍapaḥ prajvalitaḥ| adrākṣustīrthyā bhagavataḥ prātihāryamaṇḍapaṁ prajvalitam, dṛṣṭvā ca punaḥ prasenajitaṁ kauśalamidamavocan - eṣa idānīṁ mahārāja śramaṇasya gautamasya prātihāryamaṇḍapaḥ prajvalitaḥ | gaccha idānīṁ nirvāpaya | atha so'gniraspṛṣṭa eva vāriṇā sarvaprātihāryamaṇḍapamadagdhvā svayameva nirvṛto yathāpi tadbuddhasya buddhānubhāvena devatānāṁ ca devatānubhāvena | atha rājā prasenajit kauśalastīrthyānidamavocat-vidarśitaṁ bhagavatottare manuṣyadharme riddhiprātihāryam | yūyamapi vidarśayata | tīrthyāḥ kathayanti-mahājanakāyo'tra mahārāja saṁnipatitaḥ | kiṁ tvaṁ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena ? bhagavatā kanakamarīcikāvabhāsā utsṛṣṭāḥ, yena sarvaloka udāreṇāvabhāsena sphuṭo'bhūt | adrākṣīdrājā prasenajit kauśalaḥ sarvalokamudāreṇāvabhāsena sphuṭam | dṛṣṭvā ca punastīrthyānāmantrayate-vidarśitaṁ bhagavatottare manuṣyadharme riddhiprātihāryam | yūyamapi vidarśayata | tīrthyāḥ kathayanti - mahājanakāyo'tra mahārāja saṁnipatitaḥ | kiṁ tvaṁ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena ? bhagavatā kanakamarīcikāvabhāsā utsṛṣṭā yena sarvaloka udāreṇāvabhāsena sphuṭo'bhūt | adrākṣīdrājā prasenajit kauśalaḥ sarvalokamudāreṇāvabhāsena sphuṭam | dṛṣṭvā ca punastīrthyānāmantrayate-vidarśitaṁ bhagavatottare manuṣyadharme riddhiprātihāryam | yūyamapi vidarśayata | tīrthyāḥ kathayanti-mahājanakāyo'tra mahārāja saṁnipatitaḥ | kiṁ tvaṁ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena vā gautamena ? gaṇḍakenārāmikeṇottarakauravād dvīpāt karṇikāravṛkṣamādāya bhagavataḥ prātihāryamaṇḍapasyāgrataḥ sthāpitaḥ | ratnakenāpyārāmikena gandhamādanādaśokavṛkṣamānīya bhagavataḥ prātihāryamaṇḍapasya pṛṣṭhataḥ sthāpitaḥ | atha rājā prasenajit kauśalastīrthyānidamavocat-vidarśitaṁ bhagavatottare manuṣyadharme riddhiprātihāryam | yūyamapi vidarśayata | tīrthyāḥ kathayanti-mahājanakāyo'tra saṁnipatitaḥ | kiṁ tvaṁ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena vā gautamena ? bhagavatā sābhisaṁskāreṇa pṛthivyāṁ pādau nyastau | mahāpṛthivīcālaḥ saṁvṛttaḥ | ayaṁ trisāhasramahāsāhasro lokadhāturiyaṁ mahāpṛthivī ṣaḍvikāraṁ kampati prakampati saṁprakampati | calati saṁcalati saṁpracalati | vyathati saṁvyathati saṁpravyathati | pūrvāvanamati paścimonnamati | (pūrvonnamati paścimāvanamati |) dakṣiṇonnamati uttarāvanamati | uttaronnamati dakṣiṇāvanamati | madhye unnamati ante'vanamati | madhye'vanamati ante unnamati | imau sūryacandramasau bhāsatastapato virocataḥ | vicitrāṇi ca āścaryādbhutāni prādurbhūtāni | gaganatalasthā devatā bhagavata upariṣṭāddivyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagarucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi, divyāni māndārakāṇi puṣpāṇi kṣipanti, divyāni ca vāditrāṇi saṁpravādayanti, cailavikṣepaṁ cākārṣuḥ ||
atha teṣāṁ ṛṣīṇāmetadabhavat-kimarthaṁ mahāpṛthivīcālaḥ saṁvṛtta iti | teṣāmetadabhavat-nūnamasmākaṁ sabrahmacāribhiḥ śramaṇo gautamo riddhyā āhūto bhaviṣyatīti viditvā pañca ṛṣiśatāni śrāvastīṁ saṁprasthitāni | teṣāmāgacchatāṁ bhagavatā ekāyano mārgo'dhiṣṭhitaḥ | adrākṣuste ṛṣayo bhagavantaṁ dūrādeva dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtaṁ mūrtimantamiva dharmaṁ havyāvasiktamiva hutavahaṁ kāñcanabhājanasthamiva pradīpaṁ jaṅgamamiva suvarṇaparvataṁ nānāratnavicitramiva suvarṇarūpaṁ sphuṭapaṭumahāvimalaviśuddhabuddhiṁ buddhaṁ bhagavantam | dṛṣṭvā ca punarna tathā dvādaśavarṣe'bhyastaśamatho yogācārasya cittasya kalyatāṁ janayati, aputrasya vā putraḥ pratilambho daridrasya vā nidhidarśanaṁ rājyābhinandino vā rājyābhiṣeko yathā tatprathamatapūrvabuddhāropitakuśalamūlānāṁ tatprathamato buddhadarśanam | atha te ṛṣayo yena bhagavāṁstenopasaṁkrāntāḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte sthitāḥ | ekāntasthitāste ṛṣayo bhagavantamidamavocan-labhemahi vayaṁ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam | carema vayaṁ bhagavato'ntike pravrajya brahmacaryam | te bhagavatā brāhmeṇa svareṇāhūtāḥ-eta bhikṣavaścarata brahmacaryam | sahābhidhānānmuṇḍāḥ saṁvṛttāḥ saṁghāṭīprāvṛtāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasaṁpannasya bhikṣorīryāpathenāvasthitāḥ |
ehīti coktāśca tathāgatena
muṇḍāśca saṁghāṭiparītadehāḥ |
satya (dyaḥ) praśāntendriyā eva tasthu-
revaṁ sthitā buddhamanorathena ||2||
atha bhagavān divyamānuṣyeṇa pūjāsatkāreṇa satkṛto gurukṛto mānitaḥ pūjito'rhannarhatparivāro saptabhiśca nikāyaiḥ saṁpuraskṛto mahatā ca janaughena yena prātihāryamaṇḍapastenopasaṁkrāntaḥ | upasaṁkramya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | bhagavataḥ kāyādraśmayo nirgatya sarvaṁ prātihāryamaṇḍapaṁ suvarṇavarṇāvabhāsaṁ kṛtavatyaḥ | atha lūhasudatto gṛhapatirutthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocat-alpotsuko bhagavān bhavatu | ahaṁ tīrthyaiḥ sārdhamuttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyāmi | nirbhartsayiṣyāmi tīrthyān | saha dharmeṇa nandayiṣyāmi devamanuṣyān | toṣayiṣyāmi sajjanahṛdayamanāṁsi | na tvaṁ gṛhapate ebhiḥ ṛddhyā āhūtaḥ, api tvahaṁ tīrthyaiḥ riddhyā āhūtaḥ | ahamuttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyāmi | sthānametadvidyate yattīrthyā evaṁ vadeyuḥ- nāsti śramaṇasya gautamasyottare manuṣyadharme riddhiprātihāryam | śrāvakasyaiṣā gṛhiṇo'vadātavasanasya ṛddhiriti | niṣīda tvaṁ gṛhapate yathāsvake āsane | niṣaṇṇo lūhasudatto gṛhapatiryathāsvake āsane | yathā lūhasudatto gṛhapatirevaṁ kālo rājabhrātā, rambhaka ārāmikaḥ, ṛddhilamātā upāsikā śramaṇoddeśikā, cundaḥ śramaṇoddaśaḥ, utpalavarṇā bhikṣuṇī | athāyuṣmān mahāmaudgalyāyana utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocat-alpotsuko bhagavān bhavatu | ahaṁ tīrthyaiḥ sārdhamuttaṁre manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyāmi | tīrthyān nigṛhṇiṣyāmi | saha dharmeṇa nandayiṣyāmi devamanuṣyān | toṣayiṣyāmi sajjanahṛdayamanāṁsi | pratibalastvaṁ maudgalyāyana tīrthyān sahadharmeṇa nigṛhītum | api tu na tvaṁ tīrthyai riddhyā āhūtaḥ | ahameṣāmuttare manuṣyadharme riddhiprātihāryaṁ vidarśayiṣyāmi hitāya prāṇinām | nirbhartsayiṣyāmi tīrthyān | nandayiṣyāmi devamanuṣyān | toṣayiṣyāmi sajjanahṛdayamanāṁsi | niṣīda tvaṁ maudgalyāyana yathāsvake āsane | niṣaṇṇa āyuṣmān mahāmaudgalyāyano yathāsvake āsane | tatra bhagavān rājānaṁ prasenajitaṁ kauśalamāmantrayate-ko mahārāja tathāgatamadhyeṣate uttare manuṣyadharme riddhiprātihāryaṁ hitāya prāṇinām ? atha rājā prasenajit kauśala utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-ahaṁ bhadanta bhagavantamadhyeṣe uttare manuṣyadharme riddhiprātihāryaṁ vidarśayitum | bhagavānuttare manuṣyadharme riddhiprātihāryaṁ (vidarśayatu) hitāya prāṇinām | nirbhartsayatu tīrthyān | nandayatu devamanuṣyān | toṣayatu sajjanahṛdayamanāṁsi | atha bhagavāṁstadrūpaṁ samādhiṁ samāpanno yathā samāhite citte svasminnāsane'ntarhitaḥ pūrvasyāṁ diśi uparivihāyasamabhyudgamya caturvidhamīryāpathaṁ kalpayati tadyathā- caṁkramyate tiṣṭhati niṣīdati śayyāṁ kalpayati | tejodhātumapi saṁpadyate | tejodhātusamāpannasya buddhasya bhagavato vividhānyarcīṁṣi kāyānniścaranti tadyathā nīlapītāni lohitānyavadātāni mañjiṣṭhāni sphaṭikavarṇāni | anekānyapi prātihāryāṇi vidarśayati | adhaḥkāyaṁ prajvālayati, uparimāt kāyācchītalā vāridhārāḥ syandante | yathā pūrvasyāṁ diśi evaṁ dakṣiṇasyāṁ diśīti caturdiśaṁ caturvidhaṁ ṝddhiprātihāryaṁ vidarśya tān ṛddhyabhisaṁskārān pratiprasrabhya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhagavān rājānaṁ prasenajitaṁ kauśalamidamavocat-iyaṁ mahārāja tathāgatasya sarvaśrāvakasādhāraṇā ṛddhiḥ | tatra bhagavān dvirapi rājānaṁ prasenajitaṁ kauśalamāmantrayate-ko mahārāja tathāgatamadhyeṣate'sādhāraṇāyāṁ ṛddhyāmuttare manuṣyadharme riddhiprātihāryaṁ hitāya prāṇinām ? atha rājā prasenajit kauśala utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocat-ahaṁ bhadanta bhagavantamadhyeṣe'sādhāraṇāyāṁ ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṁ hitāya prāṇinām | nirbhartsayatu tīrthyān | nandayatu devamanuṣyān | toṣayatu sajjanahṛdayamanāṁsi ||
bhagavatā laukikaṁ cittamutpāditam | dharmatā khalu buddhānāṁ bhagavatāṁ yadi laukikaṁ cittamutpādayanti, antaśaḥ kuntapipīliko'pi prāṇī bhagavataḥ cetasi cittamājānanti | atha lokottaracittamutpādayanti, tatrāgatirbhavati pratyekabuddhānāmapi, kaḥ punarvādaḥ śrāvakāṇām ? atha śakrabrahmādīnāṁ devānāmetadabhavat-kimarthaṁ bhagavatā laukikaṁ cittamutpāditam ? teṣāmetadabhavat-śrāvastyāṁ mahāprātihāryaṁ vidarśayitukāmo hitāya prāṇinām | atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṣaḥ saṁkuñcitaṁ vā bāhuṁ prasārayet, prasāritaṁ vā saṁkuñcayet, evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke'ntarhitāni, bhagavataḥ puratastasthuḥ | atha brahmādayo devā bhagavantaṁ triḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā dakṣiṇaṁ pārśvaṁ niśritya niṣaṇṇāḥ | śakrādayo devā bhagavantaṁ triḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā vāmaṁ pārścaṁ niśritya niṣaṇṇāḥ | nandopanandābhyāṁ nāgarājābhyāṁ bhagavata upanāmitaṁ nirmitaṁ sahasrapatraṁ śakaṭacakramātraṁ sarvasauvarṇaṁ ratnadaṇḍaṁ padmam | bhagavāṁśca padmakarṇikāyāṁ niṣaṇṇaḥ paryaṅkamābhujya ṛjuṁ kāyaṁ praṇidhāya pratimukhaṁ smṛtimupasthāpya | padmasyopari padmaṁ nirmitam | tatrāpi bhagavān paryaṅkaniṣaṇṇaḥ | evamagrataḥ pṛṣṭhataḥ pārśvataḥ | evaṁ bhagavatā buddhapiṇḍī nirmitā yāvadakaniṣṭhabhavanamupādāya buddhā bhagavanto parṣannirmitam (?) | kecidbuddhanirmāṇāścaṁkramyante, kecit tiṣṭhanti, kecinniṣīdanti, kecicchāyāṁ kalpayanti, tejodhātumapi samāpadyante, jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kurvanti | anye praśnān pṛcchanti, anye visarjayanti | gāthādvayaṁ bhāṣante -
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane |
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ ||3||
yo hyasmin dharmavinaye apramattaścariṣyati |
prahāya jātisaṁsāraṁ duḥkhasyāntaṁ kariṣyati ||4||
bhagavatā tathā adhiṣṭhitaṁ yathā sarvaloko'nāvṛtamadrākṣīdbuddhāvataṁsakaṁ yāvadakaniṣṭhabhavanamupādāya antato bāladārakā api, yathāpi tadbuddhasya buddhānubhāvena devatānāṁ ca devatānubhāvena ||
tatra bhagavān bhikṣūnāmantrayate sma-tāvat pratigṛhṇīta bhikṣavo'nupūrve sthitāyā buddhapiṇḍyā nimittam | ekapade'ntardhāsyanti | yāvadekapade'ntarhitā | atha bhagavāṁstaṁ ṛddhyabhisaṁskāraṁ pratiprasrabhya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhagavāṁstasyāṁ velāyāṁ gāthāṁ bhāṣate-
tāvadavabhāsate kṛmiryāvannodayate divākaraḥ |
virocana udgate tu vairavyārto (?) bhavati na cāvabhāsate ||5||
tāvadavabhāsitamāsa tārkikairyāvannoditavāṁstathāgataḥ |
saṁbuddhāvabhāsite tu loke na tārkiko bhāsate na cāsya śrāvakaḥ ||6||
atha rājā prasenajit kauśalastīrthyānidamavocat-vidarśitaṁ bhagavatā uttare manuṣyadharme riddhiprātihāryam | yūyamapi vidarśayadhvam | evamukte tīrthyāstūṣṇīṁbhūtā yāvat prayāṇaparamāḥ sthitāḥ | dvirapi rājā prasenajit kauśalastīrthyānidamavocat-vidarśitaṁ bhagavatā uttare manuṣyadharme riddhiprātihāryam | yūyamapi vidarśayadhvam | evamukte tīrthyā anyonyaṁ vighaṭṭayanta evāhuḥ-tvamuttiṣṭha tvamuttiṣṭheti | na kaścidapyuttiṣṭhati ||
tena khalu punaḥ samayena pāñciko mahāsenāpatistasyāmeva parṣadi saṁnipatito'bhūt saṁnipatitaḥ | atha pāñcikasya yakṣasenāpateretadabhavat-ciramapi te ime mohapuruṣā bhagavantaṁ biheṭhayiṣyanti bhikṣusaṁghaṁ ceti viditvā tumulaṁ vātavarṣaṁ saṁjanayya mahāntamutsṛṣṭavān | tumulena vātavarṣeṇa tīrthyāṇāṁ maṇḍapā adarśanapathe kṣiptāḥ | tīrthyā hyaśanivarṣeṇa bādhyamānā diśo digbhyo vicalanti | anekāni prāṇiśatasahasrāṇyativarṣeṇa bādhyamānāni yena bhagavāṁstenopasaṁkrāntāḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāni | bhagavatā tathā adhiṣṭhitaṁ yathā tasyāṁ parṣadyekavāribindurna patitaḥ | ekāntaniṣaṇṇānyanekāni prāṇiśatasahasrāṇyudānamudānayanti-aho buddhaḥ, aho dharmaḥ, aho saṁghaḥ | aho dharmasya svākhyātatā | pāñcikena yakṣasenāpatinā tīrthyā abhihitāḥ-ete yūyaṁ mohapuruṣā bhagavantaṁ śaraṇaṁ gacchadhvaṁ dharmaṁ ca bhikṣusaṁghaṁ ca | te niṣpalāyamānāḥ kathayanti-ete vayaṁ parvataṁ śaraṇaṁ gacchāmaḥ, vṛkṣāṇāṁ kuḍyānāmārāmāṇāṁ ca śaraṇaṁ gacchāmaḥ ||
atha bhagavāṁstasyāṁ velāyāṁ gāthāṁ bhāṣate -
bahavaḥ śaraṇaṁ yānti parvatāṁśca vanāni ca |
ārāmāṁścaityavṛkṣāṁśca manuṣyā bhayatarjitāḥ ||6||
na hyetaccharaṇaṁ śreṣṭhaṁ naitaccharaṇamuttamam |
naitaccharaṇamāgamya sarvaduḥkhāt pramucyate || 7 ||
yastu buddhaṁ ca dharmaṁ ca saṁghaṁ ca śaraṇaṁ gataḥ |
āryasatyāni catvāri paśyati prajñayā yadā ||8||
duḥkhaṁ duḥkhasamutpannaṁ nirodhaṁ samatikramam |
āryaṁ cāṣṭāṅgikaṁ mārgaṁ kṣemaṁ nirvāṇagāminām ||9||
eta (dvai) śaraṇaṁ śreṣṭhametaccharaṇamuttamam |
etaccharaṇamāgamya sarvaduḥkhātpramucyate ||10 ||
atha pūraṇasyaitadabhavat-śramaṇo gautamo madīyān śrāvakānanvāvartayiṣyati | iti viditvā niṣpalāyan kathayati-ahaṁ yuṣmākaṁ śāsanasarvasvaṁ kathayiṣyāmi | yāvad dṛṣṭigatān grāhayitumārabdhaḥ | yaduta antavāṁllokaḥ, anantaḥ, antavāṁścānantavāṁśca, naivāntavānnānantavān, sa jīvastaccharīramanyo jīvo'nyaccharīramiti | te kalahajātā viharanti bhaṇḍanajātā vigṛhītā vivādamāpannāḥ | pūraṇo'pi bhīto niṣpalāyitumārabdhaḥ | sa niṣpalāyan paṇḍakena pratimārge dṛṣṭaḥ | paṇḍako dṛṣṭvā gāthāṁ bhāṣate -
kutastvamāgacchasi muktapāṇi
rathakārameṣa iva nikṛttaśṛṅgaḥ |
dharmaṁ hyabhijñāya jinapraśasta-
māhiṇḍase kolikagardabho yathā ||11||
pūraṇaḥ prāha-
gamanāya me samayaḥ pratyupasthitaḥ
kāyasya me balavīryaṁ (na?) kiṁcit |
spṛṣṭāśca bhāvāḥ sukhaduḥkhate me
anāvṛtaṁ jñānamihārhatām ||12||
dūrāpagato'smi- - -
paratimirāpanudaśca tṛṣaṁ patati|
ācakṣva me dūṣika etamarthaṁ
śītodakā kutra sā puṣkiriṇī ||13||
napuṁsakaḥ prāha-
eṣā khalu śītā puṣkiriṇī
nalinī ca virājati toyadhārā |
śramaṇādhama hīnāsatpuruṣa
tvamimāṁ nanu paśyasi puṣkariṇīm ||14||
pūraṇaḥ prāha-
na tvaṁ naro nāpi ca nārikā tvaṁ
śmaśrūṇi ca te nāsti na ca stanau tava |
bhinnasvaro'si na ca cakravākaḥ
evaṁ bhavān vātahato nirucyate ||15||
atha pūraṇo nirgrantho vālukāghaṭaṁ kaṇṭhe baddhvā śītikāyāṁ puṣkiriṇyāṁ patitaḥ | sa tatraiva kālagataḥ ||
atha te nirgranthāḥ pūraṇaṁ mṛgayamāṇāḥ pratimārge gaṇikāṁ dṛṣṭvā pṛcchanti-bhadre, kaṁcit tvamadrākṣīrgacchantamiha pūraṇaṁ dharmaśāṭapraticchannaṁ kaṭacchavratabhojanam ? gaṇikā prāha-
āpāyiko nairayiko muktahastāvacārakaḥ |
śvetābhyāṁ pāṇipādābhyāmeṣa dhvaṁsati pūraṇaḥ ||16 ||
bhadre maivaṁ vocastvaṁ naitattava subhāṣitam |
dharmaśāṭapraticchanno dharmaṁ saṁcarate (saṁśrayate ?) muniḥ ||17 ||
gaṇikā prāha-
kathaṁ sa buddhimān bhavati puruṣo vyañjanānvitaḥ |
lokasya paśyato yo'yaṁ grāme carati nagnakaḥ ||18 ||
yasyāyamīdṛśo dharmaḥ purastāllambate daśā |
tasya vai śravaṇau rājā kṣurapreṇāvakṛntatu ||19 ||
atha te nirgranthā yena śītikā puṣkiriṇī tenopasaṁkrāntāḥ | adrākṣuste nirgranthāḥ pūraṇaṁ kāśyapaṁ puṣkiriṇyāṁ mṛtam | kālagataṁ dṛṣṭvā ca punaḥ puṣkiriṇyā uddhṛtya ekānte chorayitvā prakrāntāḥ ||
bhagavatā buddhanirmāṇo nirmito dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samanvāgato muṇḍaḥ saṁghāṭīprāvṛtaḥ | dharmatā khalu buddhā bhagavanto nirmitena sārdhaṁ niścayaṁ kurvanti | yaṁ khalu śrāvako nirmitamabhinirmimīte, yadi śrāvako bhāṣate, nirmito'pi bhāṣate | śrāvake tūṣṇībhūte nirmito'pi tūṣṇībhavati |
ekasya bhāṣamāṇasya sarve bhāṣanti nirmitāḥ |
ekasya tūṣṇībhūtasya sarve tūṣṇībhavanti te ||20 ||
bhagavān nirmitaṁ praśnaṁ pṛcchati, bhagavān vyākaroti | eṣā hi dharmatā tathāgatānāmarhatāṁ samyaksaṁbuddhānām |
bhagavatā tasya mahājanakāyasya tathā abhiprasannasya āśayaṁ cānuśayaṁ ca dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhakī dharmadeśanā kṛtā, yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni kaiściduṣma (?) gatānyadhigatāni mūrdhānaḥ kṣāntayo laukikā agradharmāḥ | kaiścitsrotāpattiphalaṁ sākṣātkṛtaṁ sakṛdāgāmiphalamanāgāmiphalam | kaiścit pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | kaiścicchrāvakamahābodhau bījānyavaropitāni | kaiścit pratyekāyāṁ bodhau bījānyavaropitāni | yadbhūyasā sā parṣad buddhanimnā dharmapravaṇā saṁghaprāgbhārā vyavasthitā | atha bhagavāṁstāṁ parṣadaṁ buddhanimnāṁ dharmapravaṇāṁ saṁghaprāgbhārāṁ vyavasthāpyotthāyāsanāt prakrāntaḥ ||
dhanyāste puruṣā loke ye buddhaṁ śaraṇaṁ gatāḥ |
nirvṛtiṁ te gamiṣyanti buddhakārakṛtau janāḥ ||21||
ye'lpānapi jine kārān kariṣyanti vināyake |
vicitraṁ svargamāgamya te lapsyante'mṛtaṁ padam ||22|||
idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||
iti śrīdivyāvadāne prātihāryasūtraṁ dvādaśamam ||
13 svāgatāvadānam |
buddho bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme | tena khalu punaḥ samayena śiśumāragirau bodho nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatramānītam | sa tayā sārdhaṁ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṁvṛttā | sā upariprāsādatalagatā ayantritopacārā dhāryate, kālartukaiścopakaraṇairanuvighīyate, vaidyaprajñaptaiścāhāraiḥ nātitiktairnātyamlaiḥ nātilavaṇairnātimadhurairnātikaṭukairnātikaṣāyaistiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ | hārārdhahārabhūṣitagātrā apsareva nandanavanacāriṇī mañcānmañcaṁ pīṭhātpīṭhamanavatarantī adharimāṁ bhūmim | na cāsyāḥ kiṁcidamanojñaśabdaśravaṇaṁ yāvadeva garbhasya paripākāya | sā aṣṭānāṁ vā navānāṁ vā māsānāmatyayāt prasūtā | dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅkopetā | tasyāstrīṇi saptakānyekaviṁśatidivasān vistareṇa jātimahaṁ kṛtvā varṇasaṁsthānaviśeṣānurūpaṁ nāmadheyaṁ vyapasthāpitam | sā dhātryaṅkagatā unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiśca cottaptottaptairupakaraṇaviśeṣaiḥ | āśu vardhate hradasthamiva paṅkajam | yadā mahatī saṁvṛttā, tadā rūpiṇī yauvanānurūpayā ācāravihāraceṣṭayā devakanyeva tadgṛhamavabhāsamānā suhṛtsaṁbandhibāndhavānāmantarjanasya ca prītimutpādayati | tasyāstādṛśīṁ vibhūtiṁ śrutvā nānādeśanivāsirājaputrā amātyaputrā gṛhapatiputrā dhaninaḥ śreṣṭhiputrāḥ sārthavāhaputrāśca bhāryārthaṁ yācanakān preṣayanti | yathā yathā cāsau prārthyate, tathā tathā bodho gṛhapatiḥ sutarāṁ prītimutpādayati | saṁlakṣayati-mayā eṣā na kasyacidrūpeṇa deyā, na śilpena, nāpyādhipatyena, kiṁ tu yo mama kulaśīlena vā dhanena vā sadṛśo bhavati, tasya mayā dātavyeti | sa caivaṁ cintayati ||
anāthapiṇḍadena gṛhapatinā śrutaṁ yathā śiśumāragirau bodho gṛhapatistasya duhitā evaṁ rūpayauvanasamuditā, sā nānādeśanivāsināṁ rājāmātyagṛhapatidhanināṁ śreṣṭhisārthavāhaputrāṇāmarthāya prārthyat iti | śrutvā ca punarasyaitadabhavat-ahamapi tāvat tāṁ putrasyārthāya prārthayāmi | kadācid bodho gṛhapatirdadyāditi viditvā tasyā yācanakāḥ preṣitāḥ | bodhena gṛhapatinā anāthapiṇḍadasya gṛhapateḥ samudācāradhanasaṁpadaṁ ca vicārya dattā | anāthapiṇḍadena gṛhapatinā mahatā śrīsamudayena putrasya pariṇītā | yāvat punarapi bodhasya gṛhapateḥ patnyā sārdhaṁ krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā | yameva divasamāpannasattvā saṁvṛttā, tameva divasaṁ bodhasya gṛhapateranekānyanarthaśatāni prādurbhūtāni | tena naimittikā āhūya pṛṣṭāḥ-bhavantaḥ, paśyata kasya prabhāvānmamānarthaśatāni prādurbhūtāni | naimittikā vicāryaikamatenāhuḥ-gṛhapate, ya eṣa tava patnyāḥ kukṣimavakrāntaḥ, asyaiṣa prabhāvaḥ | tadasya parityāgaḥ kriyatām | iti śrutvā bodho gṛhapatiḥ paraṁ viṣādamāpannaḥ | kathayati-bhavantaḥ, svāgataṁ na parityakṣyāmīti | naimittāḥ svastītyuktvā prakrāntāḥ | atha bodho gṛhapatirviyogasaṁjanitadaurmanasyo'pi lokāpavādabhayādabhyupekṣyāvasthitaḥ | yathā yathāsau garbho vṛddhiṁ gacchati, tathā tathā bodhasya gṛhapateruttarottarātiśayenānarthaśatānyutpadyante | sa saṁlakṣayati-ka etāni śṛṇoti ? udyānaṁ gatvā tiṣṭhāmīti viditvā tena pauruṣeyā uktāḥ-yadi me kaścinmahānanartha utpadyate, sa śrāvayitavyo nānya ityuktvā udyānaṁ gatvā avasthito yāvadasyāsau patnī prasūtā | dārako jātaḥ | anyatamaḥ puruṣastvaritaṁ tvaritaṁ bodhasya gṛhapateḥ sakāśaṁ gataḥ | tenāsau dūrata eva dṛṣṭaḥ | sa saṁlakṣayati-yathāyaṁ tvaritatvaritamāgacchati, nūnaṁ mahānanarthaḥ prādurbhūtaḥ | iti viditvā sasaṁbhramaḥ pṛcchati-bhoḥ puruṣa, kiṁ tvaritatvaritamāgacchasīti ? sa kathayati-gṛhapate, diṣṭayā vardhase, putraste jāta iti | sa kathayati-bhoḥ puruṣa, yadyapi me putro'narthaśatānyutpādya jātaḥ, tathāpi svāgatamasyeti | tadanantarameva dvitīyapuruṣastathaiva tvaritatvaritamaśruparyākulekṣaṇo bodhasya gṛhapateḥ sakāśaṁ gataḥ | so'pi tenānarthatayā sasaṁbhrameṇa pṛṣṭaḥ-bhoḥ puruṣa, kiṁ tvaritatvaritamāgacchasīti ? sa bāṣpoparudhyamānagadgadakaṇṭhaḥ karuṇādīnavilambitākṣaraṁ kathayati-gṛhapate, gṛhe'gnirutthitaḥ | sarvaṁ svāpateyaṁ dagdhamiti | sa muhurmuhuranarthaśravaṇadṛḍhīkṛtacittasaṁtatiḥ kathayati-bhoḥ puruṣa, prāptavyametat | alaṁ viṣādena, tūṣṇīṁ tiṣṭheti | atha tasya jñātayo lokadharmānuvṛttyā avajñāpūrvakena nāmadheyaṁ vyavasthāpayitumārabdhāḥ-kiṁ bhavatu dārakasya nāmeti | tatraike kathayanti-yatkulasadṛśaṁ tatkriyatāmiti | apare kathayanti-yena bodhasya gṛhapateḥ kukṣigatenaivānekadhanasamuditaṁ gṛhaṁ nidhanamupanītam, tasya kīdṛśaṁ kulasadṛśaṁ nāma vyavasthāpyate ? api tu ayaṁ pitrā jātamātraḥ svāgatavādena samudācaritaḥ, tasmādasya svāgata iti nāma bhavatu iti | tasya svāgata iti nāmadheyaṁ vyavasthāpitam | yathā yathā svāgato vṛddhimupayāti, tathā tathā bodhasya gṛhapaterdhanadhānyahiraṇyasuvarṇadāsīdāsakarmakarapauruṣeyāstanutvaṁ parikṣayaṁ paryādānaṁ gacchanti | yāvadapareṇa samayena bodho gṛhapatiḥ kālagataḥ | sāpyasya patnī kālagatā | tadgṛhaṁ pratisaṁskṛtaṁ punaragninā dagdham | yadapyāvārigataṁ kṣetragataṁ ca śasyādidhanajātaṁ tadapyagninā dagdham | ye'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudraṁ yāvattīrṇāḥ, tataḥ keṣāṁcidyānapātraṁ vipannam, keṣāṁcit paṇyamapaṇyījātam, kecit tatraivānayena vyasanamāpannāḥ, keṣāṁcit kāntāramadhyagatānāṁ caurairdravyamapahṛtam, keṣāṁcinnagarasamīpamanuprāptānāṁ śaulkikaśaulkikairdravyaṁ vicārayadbhiḥ sāro gṛhītaḥ, keṣāṁcit pattanamanuprāptānāṁ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam | kecidbodhasya gṛhapateḥ prāṇaviyogaṁ śrutvā tatraiva avasthitāḥ | jñātīnāmapi kecit kālagatāḥ, kecinniṣpalāyitāḥ, kecit tatraivāvasthitāḥ svāgatasya vācamapi na prayacchanti | dāsīdāsakarmakarapauruṣeyā api kecit kālagatāḥ, kecinniṣpalāyitāḥ, kecidanyāśrayeṇa tatraivāvasthitāḥ santaḥ svāgatasya nāmāpi na gṛhṇanti | kiṁ tu bodhasyaikā purāṇavṛddhā dāsī kṛtajñatayā svāgatasyopasthānaṁ kurvantī tiṣṭhati | tayā sa lipyakṣarācāryasyākṣarāṇi śikṣayitumupanyastaḥ | sā saṁlakṣayati-bodhasya gṛhapatergṛhamanekadhanasamuditaṁ vistīrṇasvajanabandhuvargaṁ prabhūtadāsīdāsakarmakarapauruṣeyaṁ parikṣayaṁ paryādānaṁ gatam | svāgato'haṁ cāvasthitāḥ | tajjijñāsyāmi tāvat kasyāpuṇyenāyamupaplavaḥ, kiṁ svāgatasya āhosvinmameti | tayā svāgatasya nāmnā sthālyāṁ taṇḍulān prakṣipya bhaktārthaṁ yojitā vinaṣṭāḥ | tata ātmano nāmnā tathaiva yojitāḥ, śobhanaṁ bhaktaṁ saṁpannam | sā saṁlakṣayati-asau mandabhāgyaḥ | etamāgamya bodhasya gṛhapatergṛhamanekadhanasamuditaṁ vistīrṇasvajanabandhuvargaṁ prabhūtadāsīdāsakarmakarapauruṣeyaṁ parikṣayaṁ paryādānaṁ gatam | ahaṁ punarna yāsyāmīti | kutaḥ sthāsyāmīti? atra prāptakālaṁ sarvathā yāvat prāṇaviyogo na bhavati tāvanniṣpalāyeyam | iti viditvā yattatra kiṁcit sāramasti, tamādāya niṣpalāyitā | tasmin śūnye gṛhe śvānaḥ praviśya kalahaṁ kartumārabdhāḥ | yāvadanyatamo dhūrtapuruṣastena pradeśenātikrāmati | sa śvānakalahaṁ śrutvā saṁlakṣayati-bodhasya gṛhapatergṛhe śvānaḥ kaliṁ kurvanti | kiṁ tadanyaṁ bhavet? paśyāmi tāvaditi | sa tatra praviṣṭo yāvat paśyati śūnyam | so'pi tasmādyat kiṁciccheṣāvaśeṣamasti, tamādāya prakrāntaḥ ||
tataḥ svāgato bhojanavelāṁ jñātvā lekhaśālāyāḥ svagṛhamāgato bhoktumiti yāvat paśyati śūnyam | sa bhoktukāmāvarjitasaṁtatiḥ (?) kṣudhāsaṁjanitadaurmanasyaḥ śabdāpayitumārabdhaḥ-amba ambeti | na kaścidvacanaṁ dadāti | sa tadgṛhamitaścāmutaśca vyavalokya nairāśyamāpanno niṣkrāntaḥ | tasya gṛhasya nātidūre'nyagṛham | tasmin svāgatasya jñātayastiṣṭhanti | sa teṣāṁ sakāśaṁ gato yāvattatra kaliḥ prādurbhūtaḥ | te kalahaṁ kṛtvā vyupaśāntāḥ parasparaṁ kathayanti-bhavantaḥ, pūrvamasmākamanyonyaṁ dṛṣṭvā sneho bhavati, idānīṁ tu dveṣaḥ | paśyadhvaṁ kaścidanya āgataḥ syāditi | te samanveṣitumārabdhā yāvat paśyanti svāgatam | tatraike kathayanti-bhavantaḥ, svāgataḥ praviṣṭa iti | apare kathayanti-nāyaṁ svāgataḥ, kiṁ tu durāgataḥ, imamāgamyāsmākaṁ kaliḥ prādurbhūta iti | sa tairgrīvāyāṁ gṛhītvā niṣkāsito'nyatra gataḥ | tasmādapi niṣkāsito yāvat kroḍamallānāṁ madhye praviṣṭaḥ | te yatra yatra bhaikṣārthikāḥ praviśanti, tatra nirbhartsyante niṣkāsyante ca | te nairāśyamāpannā riktahastakā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ | te'nyonyaṁ pṛcchanti- bhavantaḥ, vayaṁ pūrve yatra yatra gacchāmastataḥ pūrvahastāḥ pūrṇamallakā āgacchāmaḥ | idānīṁ ko yogo yena vayaṁ riktahastakā riktamallakā nairāśyamāpannā ihāgatā iti ? tatraike kathayanti-nūnaṁ ko'pi mandabhāgyo'smākaṁ madhye praviṣṭo yena vayaṁ riktahastā riktamallakā ihāgatā iti | apare kathayanti-gatametat | dvidhā bhūtvā praviśāma iti | te parasmin divase dvidhā bhūtvā praviṣṭāḥ | tatra yeṣāṁ madhye svāgataste tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallāśca yathānilayamāgatāḥ | te tvanye pūrṇahastā pūrṇamallakā āgatāḥ | ye te riktahastakā riktapātrā āgatāste bhūyo dvidhā bhūtvā praviṣṭāḥ | tatra teṣāmapi yeṣāṁ madhye svāgataste tathaiva riktahastā riktamallakāścāgatāḥ | te bhūyo dvidhā bhūtā evaṁ yāvat svāgatakroḍamallakau praviṣṭau riktahastau riktamallakau āgatau | te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ | tataste kroḍamallakāḥ sarve saṁbhūya saṁkalpaṁ kartumārabdhāḥ -bhavantaḥ, ayaṁ mandabhāgyo'smākaṁ madhye praviṣṭo yena vayaṁ riktahastā riktamallakāścāgatāḥ | niṣkāsayāma enamiti | sa taiḥ prabhūtān prahārān dattvā śirasi ca mallakaṁ bhaṅktvā niṣkāsitaḥ ||
atrāntare yāvacchrāvasteyo vaṇijo bodhasya gṛhapatervayasyaḥ paṇyamādāya śiśumāragirimanuprāptaḥ | tena svāgato mallakena hastagatena pīṭhīṁ gato mukhabimbakena pratyabhijñāta uktaśca-putra tvaṁ bodhagṛhapateḥ putra iti ? sa kathayati-tāta, ahaṁ tasya putro durāgata iti | sa muhūrtaṁ tūṣṇīṁ sthitvā aśruparyākulekṣaṇaḥ kathayati-putra, tau tava mātāpitarau kālagatau ? te jñātayaḥ? sa āha- teṣāmapi kecit kālagatāḥ kecidihaiva tiṣṭhanto vācamapi na prayacchanti | te dāsīdāsakarmakarapauruṣeyāḥ ? teṣāmapi kecit kālagatāḥ, kecinniṣpalāyitāḥ, kecidihaivānyānāśrityāvasthitā vācamapi na prayacchanti | yadavaśiṣṭaṁ dhanaṁ tadapi kiṁcidagninā dagdham | ye vaṇikpauruṣeyāḥ paṇyaṁ gṛhītvā dhanārthino deśāntaraṁ mahāsamudraṁ cāvatīrṇāḥ, tatrāpi keṣāṁcit paṇyamapaṇyībhūtam, kecit tatraivānayena vyasanamāpannāḥ, keṣāṁcit kāntāramadhyagatānāṁ taskarairdravyamapahṛtam, keṣāṁcinnagarasamīpamanuprāptānāṁ śaulkikaśaulkikairdravyaṁ vicārayadbhiḥ sāro gṛhītaḥ, keṣāṁcit pattanamanuprāptānāṁ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam | kecit tasya prāṇaviyogaṁ śrutvā tatraivāvasthitāḥ | sa dīrghamuṣṇaṁ ca niśvasya kathayati- putra śrāvastīṁ kiṁ na gacchasi ? tāta, kiṁ tatragatasya bhaviṣyati ? putra, tatrānāthapiṇḍado gṛhapatiḥ, tasya putreṇa tava bhaginī pariṇītā | sā tava yogodvahanaṁ kariṣyatīti | sa kathayati-tāta, yadyevaṁ gacchāmīti | tena tasya dvau kārṣāpaṇau dattau, uktaśca-putra, ābhyāṁ tāvadātmānaṁ saṁghāraya, yāvadahaṁ paṇyaṁ visarjayāmi | mayā sārdhaṁ gamiṣyasi | tena tau kārṣāpaṇau khustavastrānte baddhvā sthāpitau, karmavipākena vismṛtau | tathaivāsau kutaścit kiṁcidārāgayati kiṁcinnārāgayati | kṣudhayā pīḍyamāno'vasthitaḥ | yāvadasau vaṇik paṇyaṁ visarjayitvā pratipaṇyamādāya svāgataṁ vismṛtya saṁprasthitaḥ | svāgato'pi tena sārdhaṁ saṁprasthitaḥ | yāvat te sārthakāḥ kaliṁ kartumārabdhāḥ, balīvardā yoddhumārabdhāḥ | sārthikāḥ kathayanti-bhavantaḥ, pratyavekṣata sārtham | mā asau durāgato'trāgataḥ syāditi | taiḥ pratyavekṣamāṇairasau dṛṣṭaḥ | te taṁ khaṭucapeṭādibhistāḍayitvā ardhacandrākāreṇa grīvāyāṁ gṛhītvā niṣkāsitumārabdhāḥ | sa niṣkāsitaḥ | niṣkramyamāṇo vikroṣṭumārabdhaḥ | sārthavāhastaṁ kolāhalaśabdaṁ śrutvā nirīkṣitumārabdhaḥ, yāvat paśyati taṁ niṣkāsyamānam | sa kathayati-bhavantaḥ, mā enaṁ niṣkāsayata, mamaiṣa vayasyaputro bhavatīti | te kathayanti-sārthavāha, yamāgamya bodhasya gṛhapateranekadhanasamuditaṁ sasuhṛtsaṁbandhibāndhavaṁ gṛhaṁ vinaṣṭam, kathaṁ tena sārdhaṁ gacchāmaḥ ? sarvathā tvaṁ sārthasya svāmī | yadyeṣa gacchati, vayaṁ na gacchāma iti | sārthavāhastaṁ kathayati-putra, mahājanavirodho'tra bhavati | sārthakāḥ kṣubhitāḥ | tvaṁ paścādvāsoddhātikayā gaccha, ahaṁ tavārthe āhāraṁ sthāpayāmīti | sa mātāpitṛviyogapratispardhinā pūrvakarmāparādhaprabhāveṇa duḥkhadaurmanasyena saṁtāpitamanāḥ sāśrukaṇṭhastūṣṇīmavasthitaḥ | sārthaḥ saṁprasthitaḥ | so'pi vāsoddhātikayā gantumārabdhaḥ | sa sārthavāhastasyāhāraṁ patrapuṭake baddhvā kiṁcidbhūmau pāṁśunā praticchādya sthāpayati, kiṁcidvṛkṣaśākhāpatrairavacchādya | tatra yaṁ bhūmau sthāpayati, sa śṛgālairanyaiścatuṣpādairbhakṣyate | yaṁ vṛkṣaśākhāsu, sa pakṣibhiḥ śākhāmṛgaiśca bhakṣyate | tataḥ kiṁcidārāgayati kiṁcinnārāgayati | asthānamanavakāśo yaccaramabhavikaḥ sattvo'saṁprāpte viśeṣādhigame so'ntarā kālaṁ kuryāt | sa kṛcchreṇa śrāvastīmanuprāptaḥ | bahiḥ śrāvastyāmudapānopakaṇṭhake viśrāntaḥ | yāvat tasya bhaginyāḥ santikā preṣyadārikā udakārthinī kumbhamādāya gatā | sa tayā mukhabimbakena pratyabhijñātaḥ | sā ciraṁ nirīkṣya hīnadīnavadanā kathayati-dāraka, tvaṁ bodhasya gṛhapateḥ śuśumāragirīyakasya putra iti ? sa kathayati- evaṁ māṁ bhaginījanaḥ saṁjānīta iti | sā aśruparyākulekṣaṇā bāṣpoparudhyamānakaṇṭhā urasi prahāraṁ dattvā karuṇādīnavilambitākṣaraṁ praṣṭumārabdhā | tau tava mātāpitarau kālagatau ? kālagatau | te jñātayaḥ ? sa kathayati-teṣāmapi kecit kālagatāḥ, kecinniṣpalāyitāḥ, kecit tatraiva tiṣṭhanto vācamapi na prayacchanti | te dāsīdāsakarmakarapauruṣeyāḥ ? teṣāmapi kecit kālagatāḥ, kecinniṣpalāyitāḥ, kecit tatraivānyānāśrityāvasthitā vācamapi na prayacchanti | yadapi dhanajātaṁ tadapi kiṁcidagninā dagdham, kiṁcidanyapauruṣeyā gṛhītvā dhanārthino deśāntaraṁ mahāsamudraṁ cāvatīrṇāḥ | tatrāpi keṣāṁcidyānapātraṁ vipannam, keṣāṁcit paṇyamapaṇyībhūtam, kecit tatraivānayena vyasanamāpannāḥ, keṣāṁcit kāntāramadhyagatānāṁ taskarairdravyamapahṛtam, keṣāṁcinnagarasamīpamanuprāptānāṁ śaulkikaśaulkikairdravyaṁ vicārayadbhiḥ sāro gṛhītaḥ, keṣāṁcit pattanamanuprāptānāṁ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam, kecittasya prāṇaviyogaṁ śrutvā tatraivāvasthitāḥ | sā dīrghamuṣṇaṁ ca niśvasya kathayati-ihaiva tiṣṭha yāvatte bhaginyāḥ kathayāmīti | tayā gatvā tasyāḥ pracchannaṁ kathitam | kīdṛśena paṇyeneti ? sā kathayati-kuto'sya paṇyam ? daṇḍamasya haste mallakaśceti | tayā tasyārthaṁ mahārhāṇi vastrāṇi dattāni | kārṣāpaṇāṁśca dattvā uktā ca-sa vaktavyo yadi te bhāgineyo vā bhāgineyikā vā upasaṁkrāmati, tasyaiva kārṣāpaṇān dadyāḥ | mā jñātīnāṁ pratarkyo bhaviṣyatīti | sā vastrāṇyādāya kārṣāpaṇāṁśca tasya sakāśaṁ gatā kathayati-imāni te vastrāṇi kārṣāpaṇāśca bhaginyā preṣitāni, kathayati ca - yadi te bhāgineyo vā bhāgineyikā vā upasaṁkrāmati, tasyaitatkārṣāpaṇān dadyāḥ | mā jñātīnāṁ pratarkyo bhaviṣyasi | sa kathayati-śobhanameva bhavati | ityuktvā tūṣṇīmavasthitaḥ | dārikā prakrāntā | sa saṁlakṣayati-anāthapiṇḍado gṛhapatirvistīrṇasvajanaparivāraḥ | asmākamapi pitā vistīrṇaparivāraḥ | teṣāmekaikaśo vārtāṁ pratyavekṣate | bhaginyā ciramālāpo bhaviṣyati | sa ca mārgapariśramakhinnena kṣudhārtena na śakyate kartum | purobhakṣikāṁ tāvat karomi | tṛptaḥ sukhālāpaṁ kariṣyāmīti | sa pānāgāraṁ gataḥ | tena tatra pravṛddhavegamadasaṁjanakaṁ madyaṁ pītam | sa matta udyānaṁ gatvā śayitaḥ | ācaritaṁ śrāvastyāmudyānamoṣakāḥ puruṣāḥ pratidinamanvāhiṇḍyante | te yadi suptaṁ puruṣaṁ paśyanti, pādena ghaṭṭayanti | sa yadi prativibudhyate, tamevaṁ vadanti-bhoḥ puruṣa, na tvayā śrutaṁ yathā śrāvastyāmudyānamoṣakāḥ puruṣāḥ pratidinamanvāhiṇḍyante ? te yadi suptaṁ puruṣaṁ paśyanti, vadanti-uttiṣṭha gaccheti | yadi na prativibudhyate, muṣitvā gacchanti | taiḥ pādena ghaṭṭito na prativibudhyate | muṣitvā prakrāntāḥ | sa vigatamadyamadaḥ pratibuddho yāvat paśyati tānyevānantakāni (?) prāvṛtyāvasthitaḥ | tato'sya bhaginī saṁlakṣayati-aticirayatyasau | nūnamatra kāraṇena bhavitavyamiti | tasyāsau dārikā punaḥ preṣitā-dārike gaccha, cirayatyasau, paśya kimarthaṁ nāgacchatīti | sā gatā yāvat paśyati muṣitakaṁ tenaiva veṣeṇāvasthitam | sā tvaritatvaritaṁ gatā tasyāḥ kathayati-ārye, muṣitastenaiva veṣeṇa tiṣṭhatīti | sā saṁlakṣayati-yamāgamya bodhasya gṛhapateranekadhanasamuditaṁ sasuhṛtsaṁbandhibāndhavaṁ gṛhaṁ vinaṣṭam, yadi tamiha praveśayāmi, sthānametadvidyate yanmayāpi śvaśuragṛhamanayena vyasanamāpatsyate | nāsāviha praveśayitavyaḥ | iti viditvā tayāpyupekṣitaḥ ||
tasyāpi pūrvakarmāparādhādvismṛtam | sa kroḍamallakānāṁ madhye praviṣṭaḥ | te yatra yatra bhaikṣārthinaḥ praviśanti, tatra tatra nirbhatsyante ca niṣkāsyante ca | nairāśyamāpannā riktahastā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ | te'nyonyaṁ pṛcchanti-bhavantaḥ, vayaṁ pūrvaṁ yatra yatra gacchāmastataḥ pūrṇahastāḥ pūrṇamallakā gacchāmaḥ | idānīṁ ko yogo yena vayaṁ riktahastā riktamallakā nairāśyamāpannā ihāgatā iti ? tatraike kathayanti-nūnaṁ ko'pi mandabhāgyo'smākaṁ madhye praviṣṭo yena vayaṁ riktahastā riktamallakā ihāgatā iti | apare kathayanti-dvidhā bhūtvā praviśāma iti | te'parasmin divase dvidhā bhūtvā praviṣṭāḥ | tara yeṣāṁ madhye svāgataḥ, te tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallakāścāgatāḥ | te tvanye pūrṇahastāḥ pūrṇamallakā āgatā | ye riktahastā riktamallakā āgatāḥ, te bhūyo dvidhā bhūtvā praviṣṭāḥ | teṣāmapi yeṣāṁ madhye svāgataḥ, te tathaiva riktahastā riktamallakāścāgatāḥ | te bhūyo dvidhā bhūtā evaṁ yāvat svāgato'nyaśca kroḍamallakaḥ praviṣṭaḥ | tau riktahastau riktamallakau āgatau, te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ | te kroḍamallakāḥ sarve saṁbhūya saṁjalpaṁ kartumārabdhāḥ-bhavantaḥ, ayaṁ mandabhāgyasattvo'smākaṁ madhye praviṣṭo yena vayaṁ riktahastā riktamallakāścāgatāḥ | niṣkāsayāma enamiti | sa taiḥ prabhūtān prahārān dattvā śirasi ca mallakaṁ bhaṅktvā niṣkāsitaḥ ||
atrāntare'nāthapiṇḍadena gṛhapatinā buddhapramukho bhikṣusaṁgho'ntargṛhe bhaktenopanimantritaḥ | tena dauvārikāṇāmājñā dattā - na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṁghena bhuktam | paścāt tān bhojayiṣyāmīti | kroḍamallakā ye tasya gṛhaṁ pratiśaraṇabhūtāste sarve saṁnipatitāḥ praveṣṭumārabdhāḥ | dauvārikeṇa virodhitāḥ | kathayanti-bhoḥ puruṣa, asmākameva nāmnā ayaṁ gṛhapatiḥ prajñāyate anāthapiṇḍado gṛhapatiriti | tat kimidamiti kṛtvā asmān vidhārayasīti ? sa kathayati-gṛhapatinā ājñā dattā-na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṁghena bhuktam | paścāt tān bhojayiṣyāmīti | te kathayanti-bhavantaḥ, na kadācidvayaṁ vidhāryamāṇāḥ | taṁ paśyata mā atrāryā durāgata āgato bhavediti | te samanveṣṭitumārabdhā yāvat paśyantyekasmin pradeśe nilīyāvasthitam | tatastaiḥ kolāhalaśabdaḥ kṛtaḥ-ayaṁ bhavantaḥ sa durāgato nilīnastiṣṭhatīti | sa taiḥ prabhūtān prahārān datvā niṣkāsitastīvreṇa ca paryavasthānena śirasi mallakena prahāro dattaḥ | tasya śiro bhagnam | sa nivartya vipralapitumārabdhaḥ | tatastairhastapādeṣu gṛhītvā saṁkārakūṭe kṣiptaḥ-durāgata atra tiṣṭheti | sa rudhireṇa pragharatā tasmin saṁkārakūṭe'vasthitaḥ | yāvadbhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṁghapuraskṛto yenānāthapiṇḍadasya gṛhapaterniveśanaṁ tenopasaṁkrāntaḥ | adrākṣīdbhagavān svāgataṁ paruṣarūkṣāṅgulidīrghakeśaṁ rajasāvacūrṇitagātraṁ kṛśamalpasthāmaṁ malinajīrṇavāsonivasitaṁ śirasā bhagnena rudhireṇa pragharatā anyaiśca vraṇaiścākīrṇaiḥ, makṣikābhirupadrutaiḥ saṁkārakūṭe nipatitam | dṛṣṭvā ca punarbhikṣūnāmantrayate sma-tṛpyata bhikṣavaḥ sarvabhavopapattibhyaḥ | tṛpyata sarvabhavopapattyupakaraṇebhyaḥ, yatra nāma caramabhavikasya sattvasyeyamavasthā | tatra bhagavān taṁ svāgatamāmantrayate -ākāṅkṣase vatsa pātraśeṣam ? ākāṅkṣāmi bhagavan | tatra bhagavānāyuṣmantamānandamāmantrayate-svāgatasya te ānanda pātraśeṣaḥ sthāpayitavyamiti | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratyaśrauṣīt ||
atha bhagavān yenānāthapiṇḍadasya gṛhapaterbhaktābhisārastenopasaṁkrāntaḥ | upasaṁkramya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṁ buddhapramukhaṁ bhikṣusaṁghaṁ viditvā śucinā praṇītena khādanīyabhojanīyena svahastena saṁtarpya saṁpravārya bhagavantaṁ bhuktavantaṁ viditvā dhautahastamapanītapātraṁ nīcataramāsanaṁ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya | āyuṣmata ānandasya tatpātraśeṣaṁ svāgatāya vismṛtam | asaṁmoṣadharmāṇo buddhā bhagavantaḥ | bhagavatā utthāpitam | āyuṣmānānando bhagavataḥ pātraṁ gṛhītumārabdho yāvat paśyati tatra pātraśeṣaṁ na saṁsthāpitam | dṛṣṭvā ca smṛtirutpannā | sa dharmatattvo vacasā (?) atha roditumārabdhaḥ | bhagavānāha-kasmāt tvamānanda rodiṣīti | sa kathayati- na mayā bhadanta bhagavataḥ kadācidājñā pratyūḍhapūrveti | kiṁ kṛtam? svāgatasya pātraśeṣaṁ na sthāpitamiti | bhagavānāha-na tvayā ānanda mamājñā pratismṛtā, api tu svāgatasyaiva tāni karmāṇi labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyabhāvīni yena tava vismṛtam | alaṁ viṣādena | gaccha, taṁ śabdāpayeti | sa gatvā śabdāpayitumārabdhaḥ| anekaiḥ prativacanaṁ dattam | svāgatasya tadapi vismṛtaṁ yadbhagavatā pratijñātam-tava pātraśeṣaṁ sthāpayiṣyāmīti | sa saṁlakṣayati-ko'pyayaṁ puṇyakarmā bhagavatā trailokyaguruṇā samanvāhṛtaḥ śabdata iti | āyuṣmatā ānandena gatvā bhagavata ārocitam | bhagavan svāgata ityuktvā anekaiḥ prativacanaṁ dattam | na jāne kaṁ śabdāpayāmīti | bhagavānāha-gaccha ānanda, gatvā kathaya-yo bodhasya gṛhapateḥ śuśumāragirīyasya putraḥ svāgataḥ, sa āgacchatu iti | āyuṣmatā ānandena gatvoccaiḥ śabdairuktaḥ - yo bodhasya gṛhapateḥ śuśumāragirīyakasya putraḥ svāgataḥ, sa āgacchatu iti | tena piturnāmaśravaṇādātmano nāma smṛtam | sa śanairdaṇḍaviṣṭambhanayogādutthāya gāthāṁ bhāṣate-
bhraṣṭaḥ svāgataśabdo'yaṁ kutaḥ punarihāgataḥ |
nūnamaśreyaso nāśaḥ śreyasaśca samudbhavaḥ ||1||
teṣāṁ sarvajña nātho'si ye hi tvāṁ śaraṇaṁ gatāḥ |
teṣāṁ svāgatamāryāṇāṁ ye ca te śāsane ratāḥ ||2||
ahaṁ tu bhāgyarahitaḥ sarvabandhuvivarjitaḥ |
śocyaḥ kaṣṭāṁ daśāṁ prāptaḥ śokaśalyasamarpitaḥ ||3|| iti ||
athāyuṣmānānandastamādāya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavantamidamavocat-ayaṁ bhadanta svāgata iti | sa bhagavatā kṣudhāsaṁjanitadaurmanasyaḥ samāśvāsitaḥ, uktaśca-putra, imaṁ pātraśeṣaṁ paribhuṅkṣveti | sa taṁ dṛṣṭvā saṁlakṣayati-yadyapyahaṁ bhagavatā trailokyaguruṇā daivāt samanvāhṛtaḥ, tadapi stokaḥ pātraśeṣaḥ sthāpitaḥ | kimatra bhokṣya iti | bhagavāṁstasya cetasā cittamājñāya kathayati-vatsa, yadi tvaṁ sumerumātraiḥ piṇḍaiḥ samudrasadṛśena kukṣiṇā paribhokṣyase, tathāpyavyayaṁ tanna parikṣayaṁ gamiṣyati, yāvattṛptaḥ paribhuṅkṣva yathāsukhamiti | tena tāvad bhuktaṁ yāvat tṛpta iti | tatsaṁtarpitendriyo bhagavato mukhaṁ vyavalokayitumārabdhaḥ | bhagavānāha-vatsa svāgata, tṛpto'si ? tṛpto'smi bhagavan | vatsa, yadyevamapaścimaṁ kavalaṁ gṛhāṇa, antardhāsyatyeṣa pātra iti | tenāpaścimakavalo gṛhītaḥ, so'ntarhitaḥ | bhagavān dakṣiṇādeśanāṁ kṛtvā prakrāntaḥ | caramabhavikaḥ sa sattvo bhagavantaṁ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ | yāvadbhagavān vihāraṁ gatvā purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | so'pi bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | bhagavān saṁlakṣayati- puṣpāṇāmenaṁ preṣayāmi, karmāpanayo'sya kartavya | iti viditvā svāgatamāmantrayate-vatsa svāgata, santi te kārṣāpaṇāḥ ? na santi bhagavan | vatsa svāgata, vastrāntaṁ nirīkṣasva | vastrāntaṁ nirīkṣitumārabdho yāvat paśyati dvau kārṣāpaṇau | sa kathayati-bhagavan, dvau kārṣāpaṇau | vatsa gaccha, gaṇḍakasyārāmikasya sakāśānnīlotpalāni gṛhītvā āgaccheti | svāgatastasya sakāśaṁ gataḥ | sa taṁ dūrādeva dṛṣṭvā paryavasthitaḥ | sa saṁlakṣayati-āgato'yaṁ durāgataḥ | niyataṁ mamānartho bhavati | iti viditvā saparuṣaṁ kathayati-durāgata, kimarthaṁ tvamihāgacchasīti | sa gāthāṁ bhāṣate-
nīlotpalairasti kāryaṁ me tathānyairnāpi paṅkajaiḥ |
munīndrasya tu dūto'haṁ sarvajñasya yaśasvinaḥ ||4||
ityuktvā pratinivartitumārabdhaḥ | so'pi gāthāṁ bhāṣate-
ehyehi yadi dūto'si tasya śāntātmano muneḥ |
pūjyaḥ sa naradevānāṁ pūjyaḥ pūjyatamairapi ||5||
ityuktvā sa kathayati-buddhadūtastvam ? buddhadūtaḥ | kimarthamāgataḥ ? puṣpārtham | yadi buddhadūtastvam, gṛhāṇa yathepsitam | nīlotpalānāṁ bhāramādāya bhagavataḥ sakāśamāgataḥ | bhagavānāha-vatsa, bhikṣūṇāṁ cāraya | sa bhikṣūṇāṁ cārayitumārabdhaḥ | bhikṣavo na pratigṛhṇanti | bhagavānāha-gṛhṇīdhvaṁ bhikṣavaḥ sarvasaugandham | cakṣurbhyāṁ karmāpanayo'sya kartavya iti | bhikṣubhirgṛhītāni | gṛhītvā puṣpitāni | tenāpūrvaṁ nīlakṛtsnamutpāditaṁ pūrvam | sa vṛddhānte sthitvā tāni puṣpāṇi dṛṣṭvā sutarāṁ nirīkṣitumārabdhaḥ | tasya tannīlakṛtsnamāmukhībhūtam | tatastaṁ bhagavānāha-vatsa, kiṁ na pravrajasīti ? sa kathayati-pravrajāmi bhagavanniti | bhagavatā pravrājita upasaṁpādito manasikāraśca dattaḥ | tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | arhan saṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ | sendropendrāṇāṁ pūjyo mānyo'bhivādyaśca saṁvṛttaḥ | so'rhattvaṁ prāpto vimuktisukhapratisaṁvedī tasyāṁ velāyāṁ gāthāṁ bhāṣate -
upāyapāśairvīreṇa baddhvāhaṁ tattvadarśinā |
kāruṇyāduddhṛto duḥkhājjīrṇaḥ paṅkādiva dvipaḥ ||6||
svāgato'hamabhūvaṁ prāktataḥ paścāddurāgataḥ |
āgato'smi purā nātha śrutvā vākyaṁ tavottamam ||7||
sāṁprataṁ svāgato vyaktaṁ (saṁvṛtto na durāgataḥ) |
sāṁprataṁ kāñcanaṁ dehaṁ dhārayāmi nirāśravam ||8||
ratnāni pratilebhe hi svargaṁ mokṣaṁ ca kāṅkṣatām |
śreṣṭhā kalyāṇamitrāṇāṁ sadā sevā hitaiṣiṇām ||9|| iti ||
yadā āyuṣmān svāgataḥ svākhyāte dharmavinaye pravrajitaḥ, tadā sāmantakena śabdo visṛtaḥ-śramaṇena gautamenāsau durāgataḥ kroḍamallakaḥ pravrajitaḥ | tīrthyaiḥ śrutam | te'vadhyāyanti kṣipanti vivādayanti-śramaṇo bhavanto gautama evamāha-sāmantaprāsādikaṁ me śāsanamiti | atra kiṁ sāmantaprāsādikamityasya yatredānīṁ durāgataprabhṛtayo'pi kroḍamallakāḥ pravrajantīti ? atrāntare nāsti kiṁcidbuddhānāṁ bhagavatāmajñātamadṛṣṭamaviditamavijñātam | bhagavān saṁlakṣayati-sumeruprakhye mahāśrāvake mahājanakāyaḥ prasādaṁ pravedayate | tadguṇodbhāvanamasya kartavyam, kutra kartavyam ? yatraiva patitaḥ | iti jñātvā ānandamāmantrayate sma-gaccha ānanda bhikṣūṇāmārocaya-tathāgato bhikṣavo bhargeṣu janapadeṣu cārikāṁ cariṣyati | yo yuṣmākamutsahate tathāgatena sārdhaṁ bhargeṣu cārikāṁ cartum, sa cīvarakāṇi gṛhṇātu iti | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati-bhagavānāyuṣmanto bhargeṣu janapadeṣu cārikāṁ cariṣyati | yo yuṣmākamutsahate bhagavatā sārdhaṁ bhargeṣu janapadeṣu cārikāṁ caritum, sa cīvarakāṇi gṛhṇātu iti | atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṁha iva daṁṣṭṛgaṇaparivṛto haṁsarāja iva haṁsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyairasaṁkṣobhiteryāpathapracāro dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛto'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṁkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhiḥ vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhirmahāśrāvakaiḥ parivṛto'nyena ca mahatā bhikṣusaṁghena yena śuśumāragiristenopasaṁkrāntaḥ | anupūrveṇa cārikāṁ caran śuśumāragirimanuprāptaḥ | śuśumāragirau viharati bhīṣaṇikāvane mṛgadāve | aśrauṣuḥ śuśumāragirīyakā brāhmaṇagṛhapatayaḥ-bhagavān bhargeṣu janapadeṣu cārikāṁ caran śuśumāragirimanuprāptaḥ śuśumāragirau viharati bhīṣaṇikāvane mṛgadāva iti | śrutvā ca punaḥ saṁghāt saṁghaṁ pūgātpūgaṁ saṁgamya samāgamya śuśumāragirerniṣkramya yena bhagavāṁṁstenopasaṁkrāntāḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ | śuśumāragirīyakān brāhmaṇagṛhapatīn dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm | atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocan-adhivāsayatvasmākaṁ bhagavān śvo'ntargṛhe bhaktena sārdhaṁ bhikṣusaṁghena | adhivāsayati bhagavān śuśumāragirīyakānāṁ brāhmaṇagṛhapatīnāṁ tūṣṇībhāvena | atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavatastūṣṇībhāvenādhivāsanāṁ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntāḥ | atha śuśumāragirīyakā brāhmaṇagṛhapatayastāmeva rātriṁ śuci praṇītaṁ khādanīyabhojanīyaṁ samudānīya kālyamevotthāya āsanakāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayanti-samayo bhadanta, sajjaṁ bhaktaṁ yasyedānīṁ bhagavān kālaṁ manyata iti | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṁghapuraskṛto yena śuśumāragirīyakānāṁ brāhmaṇagṛhapatīnāṁ bhaktābhisārastenopasaṁkrāntaḥ | upasaṁkramya prajñapta evāsane niṣaṇṇaḥ | śuśumāragirīyakā brāhmaṇagṛhapatayaḥ sukhopaniṣaṇṇaṁ buddhapramukhaṁ bhikṣusaṁghaṁ viditvā śucinā praṇītena khādanīyabhojanīyena svahastena saṁtarpayanti saṁpravārayanti | anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṁ saṁtarpya saṁpravārya bhagavantaṁ bhuktavantaṁ viditvā dhautahastamapanītapātraṁ nīcataramāsanaṁ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya | atha bhagavān śuśumāragirīyakān brāhmaṇagṛhapatīn dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm ||
atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocan - bhagavatā bhadanta nānādeśeṣu nānādhiṣṭhāneṣu te te duṣṭanāgā duṣṭayakṣāśca vinītāḥ | ayaṁ bhadanta aśvatīrthiko nāgo'smākamavairāṇāṁ vairī asapatnānāṁ sapatno'drugdhānāṁ drugdhaḥ | nityamasmākaṁ jātāni jātāni śasyāni vināśayati, strīpuruṣadārakadārikāgomahiṣānajaiḍakāṁśca | aho bata bhagavāṁstaṁ vinayedanukampāmupādāyeti | adhivāsayati bhagavān śuśumāragirīyakānāṁ brāhmaṇagṛhapatīnām | tūṣṇībhāvenādhivāsayati | atha bhagavān śuśumāragirīyakānāṁ brāhmaṇagṛhapatīnāṁ tūṣṇībhāvenādhivāsya utthāyāsanāt prakrāntaḥ | atha bhagavān vihāraṁ gatvā purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhagavānāyuṣmantamānandamāmantrayate-gaccha ānanda, bhikṣūṇāmevamārocaya, śalākāṁ cāraya-yo yuṣmākamutsahate aśvatīrthikaṁ nāgaṁ vinetum, sa śalākāṁ gṛhṇātu iti | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣusaṁghasyārocayitvā buddhapramukhe bhikṣusaṁghe śalākāṁ cārayitumārabdhaḥ | bhagavatā śalākā na gṛhītā | sthavirā bhikṣavaḥ samanvāhartuṁ saṁvṛttāḥ-kimarthaṁ bhagavatā śalākā na gṛhītā iti ? paśyantyāyuṣmataḥ svāgatasya guṇodbhāvanāṁ kartukāmaḥ | tairapi na gṛhītā | āyuṣmān svāgataḥ samanvāhartuṁ pravṛttaḥ-kiṁ kāraṇaṁ bhagavatā śalākā na gṛhītā sthavirasthaviraiśca bhikṣubhiriti ? paśyati mama guṇodbhāvanāṁ kartukāmaḥ | tacchāsturmanorathaṁ pūrayāmi, gṛhṇāmi śalākāmiti| tenārdhāsanaṁ muktvā gajabhujasadṛśaṁ bāhumabhiprasārya śalākā gṛhītā | jānakāḥ pṛcchakā buddhā bhagavantaḥ | pṛcchati buddho bhagavānāyuṣmantamānandam-katareṇānanda bhikṣuṇā śalākā gṛhīteti ? sa kathayati-svāgatena bhadanteti | bhagavānāha-gaccha ānanda, svāgataṁ bhikṣumevaṁ vada-duṣṭanāgo'sau, kāyendriyaṁ te rakṣitavyamiti | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yenāyuṣmān svāgatastenopasaṁkrāntaḥ | upasaṁkramyāyuṣmantaṁ svāgatamidamavocat-āyuṣman svāgata, bhagavānevamāha-duṣṭanāgo'sau, kāyendriyaṁ te rakṣitavyamiti | sa kathayati-āyuṣmannānanda akopyā śāsturājñā | api tu yādṛśo'śvatīrthiko nāgaḥ, īdṛśānāṁ nāgānāmikṣuveṇunaḍavadyadi pūrṇo jambudvīpaḥ syāt, tathāpi me te romāpi neñjayituṁ samarthāḥ syuḥ, prāgevāśvatīrthiko nāgaḥ kāyendriyasyoparodhaṁ kariṣyatīti | āyuṣmānānanda ārogyamityuktvā prakrāntaḥ ||
athāyuṣmān svāgatastasyā eva rātreratyayātpūrvāhṇe nivāsya pātracīvaramādāya śuśumāragiriṁ piṇḍāya prāvikṣat | śuśumāragiriṁ piṇḍāya caritvā yenāśvatīrthikasya nāgasya bhavanaṁ tenopasaṁkrāntaḥ | adrākṣīdaśvatīrthiko nāga āyuṣmantaṁ svāgataṁ dūrādeva | dṛṣṭvā ca punaḥ saṁlakṣayati-kimanena śramaṇakena mama mṛtipravṛttiḥ śrutā yena me bhavanamāgacchatīti ? punaḥ saṁlakṣayati-āganturayam, āgacchatu tāvaditi | athāyuṣmān svāgatastasya hradaṁ gatvā pātracīvaramekāntamupasaṁkṣipya pādau prakṣālya hastau nirmādya pānīyaṁ parisrāvya jīrṇaparṇakāni samudānīya niṣadya bhaktakṛtyaṁ kartumārabdhaḥ | aśvatīrthikena nāgenāsāvatithiriti kṛtvādhyupekṣitaḥ | āyuṣmān svāgataḥ saṁlakṣayati-nāsaṁkṣobhitā duṣṭanāgā damathamāgacchanti | saṁkṣobhayāmyenamiti | tena pātraṁ prakṣālya tatpātrodakaṁ tasmin hrade prakṣiptam | sa saṁkṣubdhaḥ | sa saṁlakṣayati-ayaṁ mayā śramaṇa āgacchannadhyupekṣitaḥ, bhuñjāno'pyupekṣitaḥ, anena mama bhavane ucchiṣṭodakaṁ choritam | nāmāvaśeṣamenaṁ karomīti tīvreṇa paryavasthānena paryavasthitaḥ | uparivihāyasamabhyudgamya āyuṣmataḥ svāgatasyopari cakrakaṇapaparaśubhindipālādīni praharaṇāni kṣeptumārabdhaḥ | āyuṣmān svāgato maitrīsamāpannaḥ | tānyasya divyānyutpalapadmakumudapuṇḍarīkamandāarakāṇi puṣpāṇi bhūtvā kāye nipatanti | aśvatīrthiko nāgo'ṅgāravarṣamutsraṣṭumārabdhaḥ | tadapi divyāni puṣpāṇi māndārakāṇi bhūtvā kāye nipatitumārabdham | aśvatīrthiko nāgaḥ pāṁsu varṣitumārabdhaḥ | tadapi divyānyagurucūrṇāni candanacūrṇāni tamālapatracūrṇāni bhūtvā nipatitumārabdham | aśvatīrthiko nāgaḥ krodhaparyavasthānānubhāvāddhūmayitumārabdhaḥ | āyuṣmānapi svāgata ṛddhyanubhāvāddhūmayitumārabdhaḥ | aśvatīrthiko nāgaḥ krodhaparyavasthānānubhāvāt prajvalitaḥ | āyuṣmānapi svāgatastejodhātuṁ samāpannaḥ | iti tatrāśvatīrthikasya nāgasya krodhasyānubhāvenāyuṣmataḥ svāgatasya ṛddhyanubhāvena mahānavabhāsaḥ prādurbhūto yaṁ dṛṣṭvā śuśumāragirīyakā brāhmaṇagṛhapatayaḥ saṁbhrāntāḥ, itaścāmutaśca nirīkṣitumārabdhāḥ | kathayanti- eṣa bhavanto bhagavānaścatīrthikaṁ nāgaṁ vinayati, āgacchata paśyāma iti | anekāni prāṇaśatasahasrāṇi nirgatāni | bhikṣavo'pi tamudārāvabhāsaṁ tatrasthā eva nirīkṣitumārabdhāḥ | tatra bhagavān bhikṣūnāmantrayate sma-eṣo'gro me bhikṣavo bhikṣūṇāṁ mama śrāvakāṇāmabhīkṣṇaṁ tejodhātuṁ samāpadyamānānāṁ yaduta svāgato bhikṣuriti | yadāśvatīrthiko nāgo vigatamadadarpaḥ kṣīṇapraharaṇaśca saṁvṛttaḥ, tadā niṣpalāyitumārabdhaḥ | āyuṣmatā svāgatena samantato'gnirnirmitaḥ | aśvatīrthako nāgo yāṁ yāṁ diśaṁ gacchati, tāṁ tāṁ diśamādīptāṁ pradīptāṁ saṁprajvalitāmekajvālībhūtāṁ paśyati | sa itaścāmutaśca nairmāṇikenāgninā paryākulīkṛto'trāṇaḥ sarvamaśāntaṁ paśyati nānyatrāyuṣmata eva svāgatasya samīpaṁ śāntaṁ śītibhūtam | sa yenāyuṣmān svāgatastenopasaṁkrāntaḥ | upasaṁkramya āyuṣmantaṁ svāgatamidamavocat-ahaṁ bhadanta svāgata | kiṁ māṁ viheṭhayasīti ? sa kathayati-jarādharmā nāhaṁ tvāṁ viheṭhayāmi, api tu tvameva māṁ viheṭhayasi | yadi mayā evaṁvidhā guṇagaṇā nādhigatā abhaviṣyan, adyāhaṁ tvayā nāmāvaśeṣaḥ kṛto'bhaviṣyamiti | sa kathayati- bhadanta svāgata, ājñāpayatu, kiṁ mayā karaṇīyam ? bhadramukha, bhagavato'ntikaṁ gatvā śaraṇagamanaśikṣāpadāni gṛhāṇeti | sa kathayati-bhadanta svāgata, śobhanam, evaṁ karomīti | athāyuṣmān svāgato'śvatīrthanāgamādāya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇa āyuṣmān svāgato bhagavantamidamavocat-ayaṁ so'śvatīrthiko nāga iti | tatra bhagavānaśvatīrthikaṁ nāgamāmantrayate-tvaṁ tāvadbhadramukha, pūrvakeṇa duścaritena pratyavarāyāṁ tiryagyonau upapannaḥ | sa tvametarhi hataprahataniviṣṭaḥ paraprāṇaharaḥ paraprāṇoparodhena jīvikāṁ kalpayasi | itaścyutasya te kā gatirbhaviṣyati, kā upapattiḥ, ko'bhisaṁparāyaḥ ? iti | sa kathayati-bhagavan, ājñāpaya, kiṁ mayā karaṇīyamiti | bhagavānāha-mamāntikāccharaṇaśikṣāpadāni gṛhāṇa, śuśumāragirīyakānāṁ ca brāhmaṇagṛhapatīnāmabhayamanuprayaccheti | sa kathayati-eṣo'haṁ bhagavantaṁ śaraṇaṁ gacchāmi, śikṣāpadāni ca gṛhṇāmi, adyāgreṇa ca śuśumāragirīyakānāṁ ca brāhmaṇagṛhapatīnāmabhayamanuprayacchāmīti | atha śuśumāragirīyakā brāhmaṇagṛhapatayaḥ prabhūtamabhisāraṁ gṛhītvā yena bhagavāṁstenopasaṁkrāntāḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ | ekāntaniṣaṇṇāḥ śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocan-bhagavatā bhadanta aśvatīrthiko nāgo vinītaḥ ? bhagavānāha-na mayā brāhmaṇagṛhapatayo'śvatīrthako nāgo vinītaḥ, api tu svāgatena bhikṣuṇā | katamena bhadanta ? ihanivāsinaiva bodhasya gṛhapateḥ putreṇa | saṁpattikāmo loko vipattipratikūlaḥ | tatraike kathayanti- asmākamasau bhrātuḥ putro bhavati | apare kathayanti-asmākaṁ bhāgineya iti | apare kathayanti-asmākaṁ vayasyaputra iti | atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocan-adhivāsayatvasmākaṁ bhagavān bhadantasvāgatamāgamya bhaktaṁ saptāhena sārdhaṁ bhikṣusaṁgheneti | adhivāsayati bhagavān śuśumāragirīyakānāṁ brāhmaṇagṛhapatīnāṁ tūṣṇībhāvena | atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavatastūṣṇībhāvenādhivāsanāṁ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntāḥ ||
śuśumāragirau anyatamo brāhmaṇa ahituṇḍiko bodhasya gṛhapatervayasyaḥ | so'śvatīrthikasya nāgasya bhayānniṣpalāyya śrāvastīṁ gataḥ | sa rājñā prasenajitā kauśalena hastimadhyasyopari viśvāsikaḥ sthāpitaḥ | sa kenacideva karaṇīyena śuśumāragirimanuprāptaḥ | tena śrutaṁ yathā svāgatena bhikṣuṇā bodhasya gṛhapateḥ putreṇāśvatīrthiko nāgo vinīta iti | śrutvā ca punaryenāyuṣmān svāgatastenopasaṁkrāntaḥ | upasaṁkramyāyuṣmataḥ svāgatasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ | sa brāhmaṇa āyuṣmantaṁ svāgatamidamavocat-adhivāsayatu me āryasvāgata śvo'ntargṛhe bhakteneti | āyuṣmān svāgataḥ kathayati-brāhmaṇa, māmāgamya śuśumāragirīyakairbrāhmaṇagṛhapatibhirbuddhapramukho bhikṣusaṁgho bhaktena saptāhenopanimantritaḥ| nāhamadhivāsayāmi | brāhmaṇaḥ kathayati-ārya, yadi sāṁprataṁ nādhivāsayasi, yadā śrāvastīgato bhavasi, tadā mama gṛhe tatprathamataḥ piṇḍapātaḥ paribhoktavya iti | kathayati- evamastu iti | brāhmaṇaḥ pādābhivandanaṁ kṛtvā prakrāntaḥ | atha bhagavān yathābhiramyaṁ śuśumāragirau vihṛtya yena śrāvastī tena cārikāṁ prakrāntaḥ | anupūrveṇa cārikāṁ caran śrāvastīmanuprāptaḥ | śrāvastyāṁ viharati jetavane'nāthapiṇḍadasyārāme | aśrauṣīdanāthapiṇḍado gṛhapatirbhagavān bhargeṣu janapadacārikāṁ caran śrāvastīmanuprāptaḥ, ihaiva viharatyasmākamevārāma iti | śrutvā ca punaḥ śrāvastyā niṣkramya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇamanāthapiṇḍadaṁ gṛhapatiṁ bhagavān dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm | anāthapiṇḍado gṛhapatirutthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocat-adhivāsayatu me bhagavān śvo'ntargṛhe bhaktena sārdhaṁ bhikṣusaṁdheneti | adhivāsayati bhagavānanāthapiṇḍadasya gṛhapatestūṣṇībhāvena | athānāthapiṇḍado gṛhapatirbhagavatastūṣṇībhāvenādhivāsanāṁ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntaḥ | aśrauṣīt sa brāhmaṇo bhagavān bhargeṣu janapadacārikāṁ carannihānuprāpta ihaiva viharati jetavane'nāthapiṇḍadasyārāma iti | śrutvā ca punaryenāyuṣmān svāgatastenopasaṁkrāntaḥ | upasaṁkramyāyuṣmantaṁ svāgatamidamavocat-adhivāsayatu me āryaḥ śvo'ntargṛhe bhakteneti | adhivāsayatyāyuṣmān svāgatastasya brāhmaṇasya tūṣṇībhāvena | atha sa brāhmaṇa āyuṣmantaḥ svāgatasya tūṣṇībhāvenādhivāsanāṁ viditvā utthāyāsanāt prakrāntaḥ | athānāthapiṇḍado gṛhapatistāmeva rātriṁ śuci praṇītaṁ khādanīyabhojanīyaṁ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati-samayo bhadanta, sajjaṁ bhaktaṁ yasyedānīṁ bhagavān kālaṁ manyata iti | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṁghapuraskṛto yenānāthapiṇḍadasya niveśanaṁ tenopasaṁkrāntaḥ | tenāpi brāhmaṇenāyuṣmataḥ svāgatasya praṇīta āhāraḥ sajjīkṛtaḥ | āyuṣmānapi svāgataḥ pūrvāhṇe nivāsya pātracīvaramādāya yena tasya brāhmaṇasya niveśanaṁ tenopasaṁkrāntaḥ | upasaṁkramya prajñapta evāsane niṣaṇṇaḥ | ekāntaniṣaṇṇa āyuṣmān svāgatastena brāhmaṇena praṇītenāhāreṇa saṁtarpitaḥ | sa brāhmaṇaḥ saṁlakṣayati-āryeṇa svāgatena praṇīta āhāraḥ paribhuktaḥ, no jarayiṣyati, pānakamasmai prayacchāmi | iti viditvā āyuṣmantaṁ svāgatamidamavocat-ārya, praṇītaste āhāraḥ paribhuktaḥ | pānakaṁ piba | pānaṁ jarayiṣyatīti | sa kathayati-śobhanam | evaṁ karomīti | tena pānakaṁ sajjīkṛtya hastimadādaṅguliḥ prakṣiptā | asamanvāhṛtyārhatāṁ jñānadarśanaṁ na pravartate | āyuṣmatā svāgatena tatpānakaṁ pītam | tato dakṣiṇādeśanāṁ kṛtvā prakrāntaḥ śrāvastīvīthīṁ kiliñjacchannām | sa tāmatikrānta ātapena spṛṣṭo madyakṣiptaḥ pṛthivyāṁ nipatitaḥ | asaṁmoṣadharmāṇo buddhā bhagavantaḥ | bhagavatā suparṇikā kuṭirnirmitā-maitaṁ kaścid dṛṣṭvā śāsane'prasādaṁ pravedayiṣyatīti | anāthapiṇḍadaḥ sukhopaniṣaṇṇaṁ buddhapramukhaṁ bhikṣusaṁghaṁ viditvā śucinā praṇītena khādanīyabhojanīyena svahastena saṁtarpayati saṁpravārayati | anekaparyāyena svahastaṁ saṁtarpya saṁpravārya bhagavantaṁ bhuktavantaṁ viditvā dhautahastamapanītapātraṁ nīcataramāsanaṁ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya | atha bhagavānanāthapiṇḍadaṁ gṛhapatiṁ dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣyotthāyāsanāt prakrāntaḥ | anupūrveṇa tatpradeśanuprāptaḥ | atha bhagavāṁstān ṛddhyabhisaṁskārān pratiprasrabhya bhikṣūnāmantrayate sma -ayaṁ sa bhikṣavaḥ svāgato bhikṣuryenāśvatīrthiko nāgastāvaccaṇḍo vinītaḥ | kimidānīmeṣa śakto durbhuktasyāpi viṣamapanetum ? no bhadanta iti | bhikṣavaḥ, ime cānye cādīnavā madyapāne | tasmānna bhikṣuṇā madyaṁ pātavyaṁ dātavyaṁ vā | atha bhagavānāyuṣmantaṁ svāgataṁ madyavaśāt suptamutthāpyedamavocat-svāgata, kimidam? asamanvāhāro bhagavan, asamanvāhāraḥ sugata | tato bhagavānāyuṣmantaṁ svāgatamādāya vihāraṁ gatvā purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhikṣūnāmantrayate sma-māṁ bho bhikṣavaḥ śāstāramuddiśya bhavadbhirmadyamapeyamadeyamantataḥ kuśāgreṇāpi ||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ-kiṁ bhadanta āyuṣmatā svāgatena karma kṛtaṁ yenāḍhye kule mahādhane mahābhoge jātaḥ ? kiṁ karma kṛtaṁ yena kroḍamallako jātaḥ, durāgata iti ca saṁjñā saṁvṛttā ? kiṁ karma kṛtaṁ yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam, tejodhātuṁ samāpadyamānānāṁ cāgratāyāṁ nirdiṣṭaḥ ? bhagavānāha-svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni | svāgatena karmāṇi kṛtānyupacitāni | ko'nyaḥ pratyanubhaviṣyati ? na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tu upātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca |
na praṇaśyanti karmāṇi kalpakoṭiśatairapi |
sāmagrīṁ prāpya kālaṁ ca phalanti khalu dehinām ||10||
bhūtapūrvaṁ bhikṣavo'nyatamasmin karvaṭake gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī | so'pareṇa samayena suhṛtsaṁbandhibāndhavaparivṛto'ntarjanaparivṛtaścodyānabhūmiṁ nirgataḥ | asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya | yāvadanyatamaḥ pratyekabuddho janapadacārikāṁ caraṁstaṁ karvaṭakamanuprāptaḥ | so'dhvapariśramāddhātuvaiṣamyāśca glānaḥ piṇḍārthī tadudyānaṁ praviṣṭaḥ | sa gṛhapatistaṁ dṛṣṭvā paryavasthitaḥ | tena pauruṣeyāṇāmājñā dattā-bhavantaḥ, niṣkāsayatainaṁ pravrajitamiti | teṣāṁ na kaścidutsahate niṣkāsayitum | tena gṛhapatinā bhūyasā paryavasthitena sa mahātmā svayameva grīvāyāṁ gṛhītvā niṣkāsitaḥ, uktaśca -kroḍamallakānāṁ madhye prativaseti | sa durbalaprāṇo bhūmau nipatitaḥ | sa saṁlakṣayati- hato'yaṁ tapasvī gṛhapatirupahataśca | abhyuddhāro'sya kartavyaḥ | iti viditvā uparivihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ | āśu pṛthagjanasya riddhirāvarjanakarī| sa mūlanikṛtta iva drumaḥ pādayornipatya kathayati-avatarāvatara mahādakṣiṇīya, mama duścaritapaṅkanimagnasya hastoddhāramanuprayaccheti | sa tasyānugrahārthamavatīrṇaḥ | tena tasya pūjāsatkāraṁ kṛtvā praṇidhānaṁ kṛtam-yanmayā evaṁvidhe sadbhūtadakṣiṇīye'pakāraḥ kṛtaḥ, mā asya karmaṇo bhāgī syām | yattūpakāraḥ kṛtaḥ, anenāhaṁ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyam, evaṁvidhānāṁ ca dharmāṇāṁ lābhī syām, prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ mā virāgayeyamiti ||
bhagavānāha-kiṁ manyadhve bhikṣavo yo'sau gṛhapatireva, asau svāgato bhikṣustena kālena tena samayena | yadanena pratyekabuddhe kārāḥ kṛtāḥ, tenāḍhye mahādhane mahābhoge kule jātaḥ | yadapakāraḥ kṛtaḥ, tena pañcajanmaśatāni kroḍamallako jātaḥ | yāvadetarhyapi caramabhaviko'pi tatkroḍamallaka eva jātaḥ | yatpraṇidhānaṁ kṛtam, tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | ahamanena pratyekabuddhakoṭiśatasahasrebhyaḥ prativiśiṣṭataraḥ śāstā ārāgito na virāgitaḥ | bhūyo'pi kāśyape bhagavati samyaksaṁbuddhe pravrajito babhūva | yasya bhikṣorantike pravrajitaḥ, sa bhagavatā kāśyapena samyaksaṁbuddhenābhīkṣṇaṁ tejodhātuṁ samāpadyamānānāmagro nirdiṣṭaḥ | tatrānena yāvadāyurbrahmacaryaṁ caritam, na ca kaścidguṇagaṇo'dhigataḥ| sa maraṇasamaye praṇidhānaṁ kartumārabdhaḥ-yanmayā bhagavati kāśyape samyaksaṁbuddhe'nuttare dakṣiṇīye yādavāyurbrahmacaryaṁ caritam, na ca kaścidguṇagaṇo'dhigataḥ, anenāhaṁ kuśalamūlena yo'sau bhagavatā kāśyapena samyaksaṁbuddhenottaro māṇavo vyākṛtaḥ- bhaviṣyasi tvaṁ māṇava varṣaśatāyuṣi prajāyāṁ śākyamunirnāma tathāgato'rhan samyaksaṁbuddha iti, tasyāhaṁ śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkuryām | yathā mama upādhyāyo bhagavatā kāśyapena samyaksaṁbuddhenābhīkṣṇaṁ tejodhātuṁ samāpadyamānānāmagro nirdiṣṭaḥ, evaṁ māmapi sa bhagavān śākyamuniḥ śākyādhirājo'bhīkṣṇaṁ tejodhātuṁ samāpadyamānānāmagraṁ nirdiśediti | tatpraṇidhānavaśādetarhi tathāgatenābhīkṣṇaṁ tejodhātuṁ samāpadyamānānāmagro nirdiṣṭaḥ | iti hi bhikṣava ekāntakṛṣṇānāṁ karmaṇāmekāntakṛṣṇo vipākaḥ, ekāntaśuklānāmekāntaśuklaḥ, vyatimiśrāṇāṁ vyatimiśraḥ | tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābhogaṁḥ karaṇīyaḥ | ityevaṁ bho bhikṣavaḥ śikṣitavyam ||
ityavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||
iti śrīdivyāvadāne svāgatāvadānaṁ nāma trayodaśamam ||
14 sūkarikāvadānam |
dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti-akliṣṭāni vāsāṁsi kliśyanti, amlānāni mālyāni mlāyanti, daurgandhaṁ kāyena niṣkrāmati, ubhābhyāṁ kakṣābhyāṁ khedaḥ prādurbhavati, cyavanadharmā devaputraḥ sva āsane dhṛtiṁ na labhate | athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate, saṁparivartyaivaṁ cāha-hā mandākinī, hā puṣkiriṇī, hā vāpī, hā caitraratha, hā pāruṣyaka, hā nandanavana, hā miśrakāvana, hā pāriyātraka, hā pāṇḍukambalaśilā, hā devasabhā, hā sudarśana, iti karuṇakaruṇaṁ paridevate sma | adrākṣīcchakro devānāmindrastaṁ devaputramatyarthaṁ pṛthivyāmāvartantaṁ parivartantam | dṛṣṭvā punaryena sa devaputrastenopasaṁkrāntaḥ | upasaṁkramya taṁ devaputramidamavocat-kasmāt tvaṁ mārṣa atyarthaṁ pṛthivyāmāvartase, saṁparivartase, karuṇakarūṇaṁ paridevase-hā mandākinī, hā puṣkiriṇī, hā vāpī, hā caitraratha, hā pāruṣyaka, hā nandanavana, hā miśrakāvana, hā pāriyātraka, hā pāṇḍukambalaśilā, hā devasabhā, hā sudarśana iti karuṇakaruṇaṁ paridevase ? evamukte devaputraḥ śakraṁ devānāmindramidamavocat-eṣo'haṁ kauśika divyaṁ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi | tatra mayā bahūni varṣāṇyuccāraprasrāvaḥ paribhoktavya iti | atha śakro devānāmindraḥ kāruṇyatayā taṁ devaputramidamavocat- ehi tvaṁ mārṣa, buddhaṁ śaraṇaṁ gaccha dvipadānāmagryam, dharmaṁ śaraṇaṁ gaccha virāgāṇāmagryam, saṁghaṁ śaraṇaṁ gaccha gaṇānāmagryamiti | atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṁ devānāmindramidamavocat-eṣo'haṁ kauśika buddhaṁ śaraṇaṁ gacchāmi dvipadānāmagryam, dharmaṁ śaraṇaṁ gacchāmi virāgāṇāmagryam, saṁghaṁ śaraṇaṁ gacchāmi gaṇānāmagryam | atha sa devaputrastriśaraṇaparigṛhīto bhūtvā cyutaḥ kālagatastuṣite devanikāye upapannaḥ ||
dharmatā khalu adhastāddevānāṁ jñānadarśanaṁ pravartate nordhvam | atha śakro devānāmindrastaṁ devaputramavalokayati-kimasau devaputraḥ sūkarikāyāḥ kukṣau upapanno na veti | yāvat paśyatinopapannastiryakpreteṣu | narakeṣūpapanna iti paśyati | nopapannaḥ | manuṣyāṇāṁ sabhāgatāyāmupapanna iti paśyati | nopapannaḥ | cāturmahārājakāyikān devāṁstrāyastriṁśāṁścāvalokayitumārabdhaḥ | tatrāpi nādrākṣīt | atha śakro devānāmindraḥ kutūhalajāto yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat-ihāhaṁ bhadanta adrākṣamanyatamaṁ devaputraṁ cyavanadharmāṇaṁ pṛthivyāmāvartamānaṁ karuṇakaruṇaṁ ca paridevamānam-hā mandākini, hā puṣkiriṇi, hā vāpi, hā caitraratha, hā pāruṣyaka, hā nandanavana, hā miśrakāvana, hā pāriyātraka, hā pāṇḍukambalāśilā, hā devasabhā, hā sudarśana iti | tamenamevaṁ vadāmi-kasmāt tvaṁ mārṣa atyarthaṁ śocasi paridevase krandasi urasi tāḍayasi saṁmohamāpadyasa iti ? sa evamāha-eṣo'haṁ kauśika divyaṁ sukhamapahāya itaḥ saptame divase rājagṛhe nagaere sūkarikāyāḥ kukṣau upapatsyāmi | tatra mayā bahūni varṣāṇi uccāraprasrāvaḥ paribhoktavyaṁ bhaviṣyati | tamenamevaṁ vadāmi-ehi tvaṁ mārṣa buddhaṁ śaraṇaṁ gaccha dvipadānāmagryam, dharmaṁ śaraṇaṁ gaccha virāgāṇāmagryam, saṁghaṁ śaraṇaṁ gaccha gaṇānāmagryamiti | sa evamāha-eṣo'haṁ kauśika buddhaṁ śaraṇaṁ gacchāmi dvipadānāmagryam, dharmaṁ śaraṇaṁ gacchāmi virāgāṇāmagryam, saṁghaṁ śaraṇaṁ gacchāmi gaṇānāmagryam | ityuktvā sa devaputraḥ kālagataḥ | kutrāsau bhadanta devaputra upapannaḥ ? bhagavānāha-tuṣitā nāma kauśika devāḥ sarvakāmasamṛddhayaḥ | tatrāsau modate devo gatveha śaraṇatrayam | atha śakro devānāmindra āttamanāstasyāṁ velāyāmimāṁ gāthāṁ bhāṣate -
ye buddhaṁ śaraṇaṁ yānti na te gacchanti durgatim |
prahāya mānuṣān kāyān divyān kāyānupāsate ||1||
ye dharmaṁ śaraṇaṁ yānti na te gacchanti durgatim |
prahāya mānuṣān kāyān divyān kāyānupāsate ||2||
ye saṁghaṁ śaraṇaṁ yānti na te gacchanti durgatim |
prahāya mānuṣān kāyān divyān kāyānupāsate ||3||
atha bhagavān śakrasya devānāmindrasya bhāṣitamanusaṁvarṇayannevamāha-evametat kauśika, evametat |
ye buddhaṁ śaraṇaṁ yānti na te gacchanti durgatim |
prahāya mānuṣān kāyān divyān kāyānupāsate ||4||
ye dharmaṁ śaraṇaṁ yānti na te gacchanti durgatim |
prahāya mānuṣān kāyān divyān kāyānupāsate ||5||
ye saṁghaṁ śaraṇaṁ yānti na te gacchanti durgatim |
prahāya mānuṣān kāyān divyān kāyānupāsate ||6||
atha śakro devānāmindro bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavantaṁ triḥ pradakṣiṇīkṛtya prāñjalikṛtasaṁpuṭo bhagavantaṁ namasyamānastatraivāntarhitaḥ ||
idamavocadbhagavān | āttamanasaste bhikṣavo'bhyanandan ||
iti śrīdivyāvadāne sūkarikāvadānaṁ caturdaśamam ||
15 cakravartivyākṛtāvadānam |
buddho bhagavān śrāvastyāṁ viharati jetavane'nāthapiṇḍadasyārāme | dharmatā khalu buddhānāṁ bhagavatāṁ jīvatāṁ dhriyamāṇānāṁ yāpayatāṁ keśanakhastūpā bhavanti | yadā buddhā bhagavantaḥ pratisaṁlīnā bhavanti, tadā bhikṣavaḥ keśanakhastūpe pūjāṁ kṛtvā kecit piṇḍāya praviśanti, keciddhyānavimokṣasamādhisamāpattisukhānyanubhavanti | tena khalu samayena buddho bhagavān pratisaṁlīno'bhūt | athānyatamo bhikṣuḥ sāyāhnasamaye keśanakhastūpe sarvāṅgaiḥ praṇipatya tathāgatamākārataḥ samanusmaraṁścittamabhiprasādayati-ityapi sa bhagavāṁstathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavāniti | atha bhagavān sāyāhne pratisaṁlayanādvyutthāya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | adrākṣīdbhagavāṁstaṁ bhikṣuṁ keśanakhastūpe sarvaśarīreṇa praṇipatya cittamabhiprasādayantam | dṛṣṭvā ca punarbhikṣūnāmantrayate sma-paśyata yūyaṁ bhikṣava etaṁ bhikṣuṁ keśanakhastūpe sarvaśarīreṇa praṇipatya cittamabhiprasādayantam ? evaṁ bhadanta | anena bhikṣuṇā yāvatī bhūmirākrāntā adho'śītiyojanasahasrāṇi yāvat kāñcanacakramityatrāntarā yāvantyo vālukāstāvantyanena bhikṣuṇā cakravartirājyasahasrāṇi paribhoktavyāni| atha teṣāṁ bhikṣūṇāmetadabhavat-puruṣamātrāyāṁ yāvadgartāyāṁ na śakyate vālukā gaṇayitum, kutaḥ punaraśītiyojanasahasrāṇi yāvat kāñcanacakramiti | kaḥ śakyate iyatkālaṁ saṁsāre saṁsaritumiti | atha te bhikṣavo na bhūyaḥ keśanakhastūpe kārāṁ kartumārabdhāḥ | atha bhagavāṁsteṣāṁ bhikṣūṇāṁ cetasā cittamājñāya bhikṣūnāmantrayate sma-anavarāgro bhikṣavaḥ saṁsāro'vidyānīvaraṇānāṁ sattvānāṁ tṛṣṇāsaṁyojanānāṁ tṛṣṇārgalabaddhānāṁ dīrghamadhvānaṁ saṁdhāvatāṁ saṁsaratām | pūrvā koṭirna prajñāyate duḥkhasya | āyuṣmānupālī buddhaṁ bhagavantaṁ papraccha-yaduktaṁ bhagavatā asya bhikṣoriyatpuṇyaskandha iti, kutra bhadanta iyatpuṇyaskandhastanutvaṁ parikṣayaṁ paryādānaṁ gamiṣyati ? nāhamupālin ito bahiḥ samanupaśyāmyeva kṣatiṁ copahatiṁ ca yathā sabrahmacārī sabrahmacāriṇo'ntike | tatropālin imāni mahānti kuśalamūlāni tanutvaṁ parikṣayaṁ paryādānaṁ gacchanti | tasmāttarhi te upālin evaṁ śikṣitavyam, yaddagdhasthūṇāyā api cittaṁ na pradūṣayiṣyāmaḥ, prāgeva savijñānake kāye ||
idamavocadbhagavān | āttamanasaste bhikṣavo'bhyanandan ||
iti śrīdivyāvadāne anyatamabhikṣuścakravartivyākṛtaḥ pañcadaśamam ||
16 śukapotakāvadānam |
śrāvastyāṁ nidānam | tena khalu samayena anāthapiṇḍadena gṛhapatinā dvau śukaśāvakau pratilabdhau | tena niveśanaṁ nītvā ālāpitau poṣitau saṁvardhitau mānuṣālāpaṁ ca śikṣāpitau | tayoścāyuṣmānānando'bhīkṣṇamāgatya caturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ karoti-yaduta idaṁ duḥkham, ayaṁ duḥkhasamudayaḥ, ayaṁ duḥkhanirodhaḥ, iyaṁ duḥkhanirodhagāminī pratipaditi | sthavirasthavirā api bhikṣavo'nāthapiṇḍadasya gṛhapaterniveśanamupasaṁkrāmanti śāriputramaudgalyāyanakāśyapānandaraivataprabhṛtayaḥ | teṣāṁ kālānukālamupasaṁkrāmatāṁ tābhyāṁ śukaśāvakābhyāṁ nāmāni parijñātāni | yāvadapareṇa samayenāyuṣmān śāriputro'nāthapiṇḍadasya gṛhapaterniveśanamanuprāptaḥ | adrāṣṭāṁ tau śukaśāvakau āyuṣmantaṁ śāriputram | dṛṣṭvā antarjanamāmantrayataḥ-eṣa bhadantaḥ sthaviraḥ śāriputra āgacchati, āsanamasya prajñāpayateti | evamāyuṣmantaṁ mahāmaudgalyāyanaṁ kāśyapaṁ raivatamāyuṣmantamānandaṁ dṛṣṭvā kathayataḥ-eṣo'smākamācāryānanda āgacchati, āsanamasya prajñāpayateti | yāvadapareṇa samayena bhagavānanāthapiṇḍadasya gṛhapaterniveśanamanuprāptaḥ | adrāṣṭāṁ tau śukaśāvakau bhagavantaṁ dūrādevāgacchantaṁ prāsādikaṁ prasādanīyaṁ śāntendriyaṁ śāntamānasaṁ parameṇa cittamatyupaśamena samanvāgataṁ suvarṇayūpamiva śriyā jvalantam | dṛṣṭvā ca punastvaritatvaritamantarjanamāmantrayataḥ-eṣa bhadanto bhagavānāgacchati, āsanamasya prajñāpayateti hṛṣṭamadhurasvareṇa nikūjataḥ | atha bhagavāṁstayoranugrahārthaṁ praviśya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhagavatā śukaśāvakau caturāryasatyasaṁprativedhikayā dharmadeśanayā śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitau | atha bhagavān śukaśāvakau antarjanaṁ ca dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣyotthāyāsanāt prakrāntaḥ | tau cāntarjanasya viharataḥ pramādavihāriṇau biḍālena prāṇinā gṛhītau | vihvalavadanau chidyamāneṣu marmasu mucyamāneṣu saṁdhiṣu namo buddhāya, namo dharmāya, namaḥ saṁghāyetyuktvā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau ||
atha bhagavānanyatamasmin pradeśe smitamakārṣīt | adrākṣīdāyuṣmānānando bhagavantaṁ smitaṁ prāviṣkurvantam | dṛṣṭvā ca punarbhagavantamidamavocat-nāhetupratyayaṁ bhadanta tathāgatā arhantaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvanti | ko bhadanta hetuḥ kaḥ pratyayaḥ smitasya prāviṣkaraṇe ? evametadānanda, evametat | nāhetupratyayaṁ tathāgatā arhantaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvanti | dṛṣṭau tvayā ānanda tau śukaśāvakau ? dṛṣṭau bhadanta | tau ānanda śukaśāvakau mama samanantaraprakrāntasya biḍālena prāṇinā jīvitād vyaparopitau | tau buddhadharmasaṁghāvalambanayā smṛtyā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau ||
atha saṁbahulā bhikṣavaḥ pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṁ piṇḍāya prāvikṣan | aśrauṣuḥ saṁbahulā bhikṣavaḥ śrāvastīṁ piṇḍāya pracaranto'nāthapiṇḍadasya gṛhapaterniveśane śukaśāvakau-namo buddhāya, namo dharmāya, namaḥ saṁghāyeti kurvāṇau biḍālena prāṇinā vyaparopitau iti | śrutvā ca punaḥ śrāvastīṁ piṇḍāya caritvā kṛtabhaktakṛtyāḥ paścādbhaktapiṇḍapātapratikrāntāḥ pātracīvaraṁ pratisāmayya pādau prakṣālya yena bhagavāṁstenopasaṁkrāntāḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ | ekāntaniṣaṇṇāḥ saṁbahulā bhikṣavo bhagavantamidamavocan-iha vayaṁ bhadanta saṁbahulā bhikṣavaḥ pūrvavad yāvadanāthapiṇḍadasya gṛhapaterniveśane dvau śukaśāvakau-namo buddhāya, namo dharmāya, namaḥ saṁghāyeti kurvāṇau biḍālena prāṇinā jīvitādvyaparopitau iti | tayorbhadanta kā gatiḥ, kopapattiḥ, ko'bhisaṁparāyaḥ ? bhagavānāha-tau bhikṣavaḥ śukaśāvakau tasya śaraṇagamanasya vipākena ṣaṭtriṁśatkṛtvaścāturmahārājakāyikeṣu deveṣūpapatsyete, ṣaṭtriṁśatkṛtvastrāyastriṁśeṣu, yāmeṣu, tuṣiteṣu, nirmāṇaratiṣu, paranirmitavaśavartiṣu deveṣūpapatsyete | tatastāvat ṣaṭsu kāmāvacareṣu deveṣu sattvā vyapasaṁsṛtya paścime bhave paścime nikete paścima ātmabhāvapratilambhe manuṣyapratilābhaṁ labdhvā pratyekāṁ bodhimabhisaṁbhotsyete, dharmaśca sudharmaśca pratyekabuddhau bhaviṣyataḥ | evaṁ hi bhikṣavo mahāphalaṁ dharmaśravaṇaṁ mahānuśaṁsakam, kaḥ punarvādo dharmadeśanā dharmābhisamayo vā | tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yanno dharmaśravaṇābhiratā bhaviṣyāmaḥ | ityevaṁ vo bhikṣavaḥ śikṣitavyam ||
idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||
iti śrīdivyāvadāne śukapotakāvadānaṁ ṣoḍaśam||
17 māndhātāvadānam |
evaṁ mayā śruṁtam | ekasmin samaye bhagavān vaiśālyāṁ viharati markaṭahradatīre kūṭāgāraśālāyām | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya vaiśālīṁ piṇḍāya prāvikṣat | vaiśālīṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṁ pratisamayya yena cāpālacaityaṁ tenopasaṁkrāntaḥ | upasaṁkramyānyatamaṁ vṛkṣamūlaṁ niśritya niṣaṇṇo divāvihārāya | tatra bhagavānāyuṣmantamānandamāmantrayate-ramaṇīyā ānanda vaiśālī vṛjibhūmiścāpālacaityaṁ saptāmrakaṁ(bahupatrakaṁ) gautamanyagrodhaḥ śālavanaṁ dhurānikṣepanaṁ mallānāṁ makuṭabandhanaṁ caityam | citro jambudvīpaḥ, madhuraṁ jīvitaṁ manuṣyāṇām | yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ, ākāṅkṣan sa kalpaṁ vā tiṣṭhet kalpāvaśeṣaṁ vā | tathāgatasya ānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ | ākāṅkṣamāṇastathāgataḥ kalpaṁ vā tiṣṭhet kalpāvaśeṣaṁ vā | evamukte āyuṣmānānandastūṣṇīm | dvirapi trirapi bhagavānāyuṣmantamānandamāmantrayate-ramaṇīyā ānanda vaiśālī vṛjibhūmiścāpālaṁ caityaṁ saptāmrakaṁ bahupatrakaṁ gautamanyagrodhaḥ śālavanaṁ dhurānikṣepanaṁ mallānāṁ makuṭabandhanaṁ caityam | citro jambudvīpaḥ, madhuraṁ jīvitaṁ manuṣyāṇām | yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ, ākāṅkṣan sa kalpaṁ vā tiṣṭhet kalpāvaśeṣaṁ vā | tathāgatasya ānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ | ākāṅkṣamāṇastathāgataḥ kalpaṁ vā tiṣṭhet kalpāvaśeṣaṁ vā | dvirapi trirapi āyuṣmānānandastūṣṇīm | atha bhagavata etadabhavat-sphuṭo'bhavadānando bhikṣurmāreṇa pāpīyasā yatredānīṁ yāvat trirapi audārike avabhāsanimitte prāviṣkriyamāṇe na śaknoti tannimittamājñātuṁ yathāpi tataḥ sphuṭo māreṇa pāpīyasā | tatra bhagavānāyuṣmantamānandamāmantrayate-gaccha tvamānanda, anyataravṛkṣamūlaṁ niśritya vihara, mā ubhāvapi ākīrṇavihāriṇau bhaviṣyāvaḥ | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya anyatamavṛkṣamūlaṁ niśritya niṣaṇṇo divāvihārāya | sa māraḥ pāpīyān yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavantamidamavocat-parinirvātu bhagavān | parinirvāṇakālasamayaḥ sugatasya | kasmāt tvaṁ pāpīyan evaṁ vadasi-parinirvātu bhagavān, parinirvāṇakālasamayaḥ sugatasya ? eko'yaṁ bhadanta samayaḥ -bhagavānurubilvāyāṁ viharati nadyā nairañjanāyāstīre bodhimūle'cirābhisaṁbuddhaḥ | so'haṁ yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavantamevaṁ vadāmi-parinirvātu bhagavān, parinirvāṇakālasamayaḥ sugatasya | bhagavānevamāha-na tāvat pāpīyan parinirvāsyāmi, yāvanna me śrāvakāḥ paṇḍikā bhaviṣyanti vyaktā vinītā viśāradāḥ, alamutpannotpannānāṁ parapravādināṁ sahadharmeṇa nigrahītāraḥ, alaṁ svasya vādasya paryavadāpayitāro bhikṣavo bhikṣuṇya upāsakā upāsikāḥ | vaistārikaṁ ca te brahmacaryaṁ cariṣyanti bāhujanyaṁ pṛthubhūtaṁ yāvaddevamanuṣyebhyaḥ samyaksaṁprakāśitam | etarhi bhadanta bhagavataḥ śrāvakāḥ paṇḍitā vyaktā vinītā viśāradā alamutpannotpannānāṁ parapravādināṁ sahadharmeṇa nigrahītāraḥ, svasya vādasya paryavadāpayitāro bhikṣavo bhikṣuṇya upāsakā upāsikāḥ | vaistārikaṁ ca te brahmacaryaṁ bāhujanyaṁ pṛthubhūtaṁ yāvaddevamanuṣyebhyaḥ samyaksaṁprakāśitam | tasmādahamevaṁ vadāmi-parinirvātu bhagavān, parinirvāṇakālasamayaḥ sugatasya | alpotsukastvaṁ pāpīyan bhava | nacirasyedānīṁ tathāgatasya trayāṇāṁ vārṣikāṇāṁ māsānāmatyayānnirupadhiśeṣe nirvāṇadhātau parinirvāṇaṁ bhaviṣyati | atha mārasya pāpīyasa etadabhavat-parinirvāsyate bata śramaṇo gautamaḥ | iti viditvā hṛṣṭastuṣṭaḥ pramudita udagraḥ prītisaumanasyajātastatraivāntarhitaḥ ||
atha bhagavata etadabhavat-kastathāgatasya saṁmukhaṁ vaineyaḥ ? supriyo gandharvarājā subhadraśca parivrājakaḥ | tayosrayāṇāṁ vārṣikāṇāṁ māsānāmatyayādindriyaparipāko bhaviṣyati sukhādhiṣṭhānaṁ vā | śakyaṁ śrāvakavaineyastathāgatena vinayituṁ na tu tathāgatavaineyaḥ śrāvakeṇa ||
atha bhagavata etadabhavat-yannvahaṁ tadrūpaṁ samādhiṁ samāpadyeyaṁ yathā samāhite citte jīvitasaṁskārānadhiṣṭhāya āyuḥsaṁskārānutsṛjeyam | atha bhagavāṁstadrūpaṁ samādhiṁ samāpanno yathā samāhite citte jīvitasaṁskārānadhiṣṭhāya āyuḥsaṁskārānutstraṣṭumārabdhaḥ | samanantarādhiṣṭhiteṣu jīvitasaṁskāreṣu mahāpṛthivīcālo'bhūdulkāpātā diśodāhāḥ | antarikṣe devadundubhayo'bhinadanti | samanantarotsṛṣṭeṣvāyuḥsaṁskāreṣu kāmāvacareṣu deveṣu ṣaṇnimittāni prādurbhūtāni-puṣpavṛkṣāḥ śīrṇāḥ, ratnavṛkṣāḥ śīrṇāḥ, ābharaṇavṛkṣāḥ śīrṇāḥ, bhavanasahasrāṇi prakampitāni, sumeruśṛṅgāni viśīrṇāni, daivatāni vāditrabhāṇḍāni parāhatāni | atha bhagavāṁstasmāt samādhervyutthāya tasyāṁ velāyāṁ gāthāṁ bhāṣate-
tulyamatulyaṁ ca saṁbhavaṁ bhavasaṁskāramapotsṛjanmuniḥ |
adhyātmarataḥ samāhito hyabhinatkośamivāṇḍasaṁbhavaḥ ||1||
samanantarotsṛṣṭeṣvāyuḥsaṁskāreṣu ṣaṭ kāmāvacarā devāḥ kriyākāraṁ kṛtvā bhagavato'ntikaṁ prakrāntā darśanāya vandanāya | bhagavatā tādṛśī dharmadeśanā kṛtā yadanekairdevatāśatasahasraiḥ satyāni dṛṣṭāni, dṛṣṭasatyāḥ svabhavanamanuprāptāḥ | samanantarotsṛṣṭeṣvāyuḥsaṁskāreṣvanekāni parvatakandaragiriguhābhyo'nekāni ṛṣiśatasahasrāṇyāgatāni | te bhagavatā 'eta bhikṣavaścarata brahmacaryaṁ' pravrajitāḥ | tairyojayadbhirghaṭadbhiḥ sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | samanantarotsṛṣṭeṣvāyuḥ-saṁskāreṣvanekā nāgayakṣagandharvakinnaramahoragā bhagavataḥ sakāśamupasaṁkrāntā bhagavato darśanāya | bhagavatā teṣāmevaṁvidhā dharmadeśanā kṛtā yadanekairnāgayakṣagandharvakinnarairmahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni yāvat svabhavanamanuprāptāḥ ||
athāyuṣmānānandaḥ sāyāhne'bhisaṁlayanādvyutthāya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte'sthād | ekāntasthita āyuṣmānānando bhagavantamidamavocat-ko bhadanta hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya ? aṣṭau ime ānanda aṣṭau pratyayā mahataḥ pṛthivīcālasya | katame'ṣṭau ? iyamānanda mahāpṛthivī apsu pratiṣṭhitā, āpo vāyau pratiṣṭhitāḥ, vāyurākāśe pratiṣṭhitaḥ | bhavatyānanda samayo yadākāśe viṣamā vāyavo vānti, āpaḥ kṣobhayanti, āpaḥ kṣubdhāḥ pṛthivīṁ cālayanti | ayamānanda prathamo hetuḥ prathamaḥ pratyayo mahataḥ pṛthivīcālasya | punaraparamānanda bhikṣurmaharddhiko bhavati mahānubhāvaḥ | sa parittāṁ pṛthivīsaṁjñāmadhitiṣṭhati apramāṇāṁ cāpsaṁjñām | sa ākāṅkṣamāṇaḥ pṛthivīṁ cālayati | devatā maharddhikā bhavati mahānubhāvā | sāpi parittāṁ pṛthivīsaṁjñāmadhitiṣṭhati apramāṇāṁ cāpsaṁjñām | sāpyākāṅkṣamāṇā pṛthivīṁ cālayati | ayaṁ dvitīyo heturddhitīyaḥ pratyayo mahataḥ pṛthivīcālasya | punaraparamānanda |yasmin samaye bodhisattvastuṣitāddevanikāyāccyuttvā mātuḥ kukṣimavakrāmati, atha tasmin samaye mahāpṛthivīcālo bhavati, sarvaścāyaṁ loka udāreṇāvabhāsena sphuṭo bhavati | yā lokasya lokāntarikā andhāstamaso'ndhakāratamisrā yatrāmū sūryācandramasau evaṁmaharddhikau evaṁmahānubhāvau ābhayā ābhāṁ na pratyanubhavataḥ, tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti | tatra ye sattvā upapannāḥ, te tayā anyonyaṁ sattvaṁ dṛṣṭvā saṁjānante- anye'pīha bhavantaḥ sattvā upapannāḥ, anye'pīha bhavantaḥ sattvā upapannā iti | ayamānanda tṛtīyo hetustṛtīyaḥ pratyayo mahataḥ pṛthivīcālasya | punaraparamānanda yasmin samaye bodhisattvo mātuḥ kukṣerniṣkrāmati, atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṁ loka udāreṇāvabhāsena sphuṭo bhavati | yā api tā lokasya lokāntarikā andhāstamaso'ndhakāratamisrā yatremau sūryācandramasau evaṁmahānubhāvau ābhayā ābhāṁ na pratyanubhavataḥ, tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti | tatra ye sattvā upapannāḥ, te tayā ābhayā anyonyaṁ sattvaṁ dṛṣṭvā saṁjānanti-anye'pīha bhavantaḥ sattvā upapannāḥ, anye'pīha bhavantaḥ sattvā upapannā iti | ayamānanda caturtho hetuścaturthaḥ pratyayo mahataḥ pṛthivīcālasya | punaraparamānanda yasmin samaye bodhisattvo'nuttaraṁ jñānamadhigacchati, atha tasmin samaye mahāpṛthivīcālo bhavati, sarvaścāyaṁ loka udāreṇāvabhāsena sphuṭo bhavati | yā api tā lokasya lokāntarikā andhāstamaso'ndhakāratamisrā yatremau sūryācandramasau evaṁmaharddhikau evaṁmahānubhāvau ābhayā ābhāṁ na pratyanubhavataḥ, tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti | tatra ye sattvā upapannāḥ, te tayābhayā anyonyaṁ sattvaṁ dṛṣṭvā saṁjānanti-anye'pīha bhavantaḥ sattvā upapannāḥ, anye'pīha bhavantaḥ sattvā upapannā iti | ayamānanda pañcamo hetuḥ pañcamaḥ pratyayo mahataḥ pṛthivīcālasya | punaraparamānanda yasmin samaye tathāgatastriparivartadvādaśākāraṁ dharmacakraṁ parivartayati, atyarthaṁ tasmin samaye mahāpṛthivīcālo bhavati, sarvaścāyaṁ loka udāreṇāvabhāsena sphuṭo bhavati | yā api tā lokasya lokāntarikā andhāstamaso'ndhakāratamisrā yatremau sūryācandramasau evaṁmaharddhikau evaṁmahānubhāvau ābhayā ābhāṁ na pratyanubhavataḥ, tā api tasmin samaye udāreṇābabhāsena sphuṭā bhavanti | tatra ye sattvā upapannāḥ, te tayābhayā anyonyaṁ sattvaṁ dṛṣṭvā saṁjānanti-anye'pīha bhavantaḥ sattvā upapannāḥ, anye'pīha bhavantaḥ sattvā upapannā iti | ayamānanda ṣaṣṭho hetuḥ ṣaṣṭhaḥ pratyayo mahataḥ pṛthivīcālasya | punaraparamānanda yasmin samaye tathāgato jīvitasaṁskārānadhiṣṭhāya āyuḥsaṁskārānutsṛjati, atyarthaṁ tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ, antarikṣe devadundubhayo'bhinadanti, sarvaścāyaṁ loka udāreṇāvabhāsena sphuṭo bhavati | yā api tā lokasya lokāntarikā andhāstamaso'ndhakāratamisrā yatremau sūryācandramasau evaṁmaharddhikau evaṁmahānubhāvau ābhayā ābhāṁ na pratyanubhavataḥ, tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti | tatra ye sattvā upapannāḥ, te tayābhayā anyonyaṁ sattvaṁ dṛṣṭvā saṁjānanti-anye'pīha bhavantaḥ sattvā upapannāḥ, anye'pīha bhavantaḥ sattvā upapannā iti | ayamānanda saptamo hetuḥ saptamaḥ pratyayo mahataḥ pṛthivīcālasya | punaraparamānanda nacirasyedānīṁ tathāgatasya nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṁ bhaviṣyati | atha tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ, antarikṣe devadundubhayo'bhinadanti, sarvaścāyaṁ loka udāreṇāvabhāsena sphuṭo bhavati | yā api tā lokasya lokāntarikā andhāstamaso'ndhakāratamisrā yatremau sūryacandramasau evaṁmaharddhikau evaṁmahānubhāvau ābhayā ābhāṁ na pratyanubhavataḥ, tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti | tatra ye sattvā, upapannāḥ, te tayā ābhayā anyonyaṁ sattvaṁ dṛṣṭvā saṁjānanti-anye'pīha bhavantaḥ sattvā upapannāḥ, anye'pīha bhavantaḥ sattvā upapannā iti | ayamānanda aṣṭamo heturaṣṭamaḥ pratyayo mahataḥ pṛthivīcālasya ||
athāyuṣmānānando bhagavantamidamavocat-yathā khalvahaṁ bhadanta bhagavatā bhāṣitasyārthamājānāmi, ihaiva bhagavatā jīvitasaṁskārānadhiṣṭhāya āyuḥsaṁskārā utsṛṣṭā bhaviṣyanti | bhagavānāha-evametadānanda, evametat | etarhi ānanda tathāgatena jīvitasaṁskārānadhiṣṭhāya āyuḥsaṁskārā utsṛṣṭāḥ | saṁmukhaṁ me bhadanta bhagavato'ntikācchrutaṁ saṁmukhamudgṛhītam-yasya kasyaciccatvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ, ākāṅkṣamāṇastathāgataḥ kalpaṁ vā tiṣṭhet, kalpāvaśeṣaṁ vā | bhagavatā bhadanta catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ | ākāṅkṣamāṇastathāgataḥ kalpaṁ vā tiṣṭhet kalpāvaśeṣaṁ vā | tiṣṭhatu bhagavān kalpam, tiṣṭhatu sugataḥ kalpāvaśeṣaṁ vā | tavaivānanda aparādhastavaiva duṣkṛtaṁ yastvaṁ tathāgatasya yāvat trirapyaudāre avabhāsanimitte prāviṣkṛte na śaknoṣi tannimittaṁ pratiśrāvayitum, api tataḥ sphuṭo māreṇa pāpīyasā | kimanyasya ānanda bhāṣeta tathāgatastāṁ vācaṁ yā syād dvidhā ? no bhadanta | sādhu sādhu ānanda, asthānametadānanda anavakāśo yat tathāgatastāṁ vācaṁ bhāṣeta yā syāddvidhā | gaccha tvamānanda, yāvanto bhikṣavaścāpālaṁ caityamupaniśritya viharanti, tān sarvānupasthānaśālāyāṁ saṁnipātaya | evaṁ bhadanta | āyuṣmānānando bhagavataḥ pratiśrutya yāvanto bhikṣavaścāpālaṁ caityamupaniśritya viharanti, tān sarvānupasthānaśālāyāṁ saṁnipātya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte'sthāt | ekāntasthita āyuṣmānānando bhagavantamidamavocat-yāvanto bhadanta bhikṣavaścāpālaṁ caityamupaniśritya viharanti, sarve te upasthānaśālāyāṁ niṣaṇṇāḥ saṁnipatitāḥ, yasyedānīṁ bhagavān kālaṁ manyate | atha bhagavān yenopasthānaśālā tenopasaṁkrāntaḥ | upasaṁkramya purastādbhikṣusaṁghasya prajñapta evāsane nyaṣīdat | niṣadya bhagavān bhikṣūnāmantrayate sma-anityā bhikṣavaḥ sarvasaṁskārā adhruvā anāśvāsikā vipariṇāmadharmāṇo yāvadalameva bhikṣavaḥ sarvasaṁskārān saṁskaritumalam | viramantu tasmāt tarhi bhikṣavaḥ | etarhi vā me'tyayādye te dharmā dṛṣṭadharmahitāya saṁvartante dṛṣṭadharmasukhāya, saṁparāyahitāya saṁparāyasukhāya, te bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā vācayitavyā grāhayitavyā yathaiva tatra brahmacaryaṁ cirasthitikaṁ syādbahujanyaṁ pṛthubhūtaṁ yāvaddevamanuṣyebhyaḥ samyaksaṁprakāśitam | etarhi bhikṣavo dharmā dṛṣṭadharmahitāya saṁvartante dṛṣṭadharmasukhāya, saṁparāyahitāya saṁparāyasukhāya, ye bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṁ cirasthitikaṁ syādbahujanyaṁ pṛthubhūtaṁ yāvaddevamanuṣyebhyaḥ samyaksaṁprakāśitam | yaduta catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ | ime te bhikṣavo dharmā dṛṣṭadharmahitāya saṁvartante dṛṣṭadharmasukhāya, saṁparāyahitāya saṁparāyasukhāya, bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṁ cirasthitikaṁ syādbahujanyaṁ pṛthubhūtaṁ yāvaddevamanuṣyebhyaḥ samyaksaṁprakāśitam | āgamaya ānanda yena kuśigrāmakam | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratyaśrauṣīt | bhagavān vaiśālīvanamabhisaran dakṣiṇena sarvakāyena nāgāvalokitena vyavalokayati | athāyuṣmānānando bhagavantamidamavocat-nāhetvapratyayaṁ bhadanta tathāgatā arhantaḥ samyaksaṁbuddhā dakṣiṇena nāgāvalokitamavalokayanti | ko bhadanta hetuḥ, kaḥ pratyayo nāgāvalokitasya ? evametadānanda, evametat | nāhetvapratyayaṁ tathāgatā arhantaḥ samyaksaṁbuddhā dakṣiṇena sarvakāyena nāgāvalokitena vyavalokayanti | idamānanda tathāgatasyāpaścimaṁ vaiśālīdarśanam | na bhūya ānanda tathāgato vaiśālīmāgamiṣyati | parinirvāṇāya gamiṣyati mallānāmupavartanaṁ yamakaśālavanam | athānyataro bhikṣustasyāṁ velāyāṁ gāthāṁ bhāṣate -
idamapaścimakaṁ nātha vaiśālyāstava darśanam |
na bhūyaḥ sugato buddho vaiśālīmāgamiṣyati ||2||
nirvāṇāya gamiṣyati mallānāmupavartanaṁ yamakaśālavanam | yadā ha bhagavatā vāg bhāṣitā idamapaścimakaṁ vaiśālyā darśanam, tadā anekābhirvaiśālīvananivāsinībhirdevatairaśrupātaḥ kṛtaḥ | sthavirānandaḥ kathayati-na bhagavannameghenaiva varṣāsu pravṛṣṭaḥ ? bhagavānāha-vaiśālivananivāsinībhirdaivatairmama viyogādaśrupātaḥ kṛtaḥ | tā api devatā (?) vaiśālyāṁ śabdo niścāritaḥ-bhagavān parinirvāṇāya gacchati, na bhūyo bhagavān vaiśālīmāgamiṣyati | devatānāṁ śabdaṁ śrutvā anekāni vaiśālikāni prāṇiśatasahasrāṇi bhagavatsakāśamupasaṁkrāntāni | bhagavatā teṣāmāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā evaṁvidhā dharmadeśanā kṛtā, yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni gṛhītāni | kaiścicchrotāpattiphalaṁ kaiścit sakṛdāgāmiphalaṁ kaiścidanāgāmiphalaṁ prāptam | kaiścit pravrajitvā arhattvaṁ prāptam | kaiścicchrāvakabodhau cittamutpāditam | kaiścit pratyekāyāṁ bodhau cittamutpāditam | kaiścidanuttarāyāṁ samyaksaṁbodhau cittamutpāditam | kaiściccharaṇagamanaśikṣāpadāni gṛhītāni | yadbhūyasā sā parṣadbuddhanimnā dharmapravaṇā saṁghaprāgbhārā vyavasthitā | sthavirānandaḥ kṛtāñjalipuṭo bhagavantamidamavocat-paśya bhadanta yāvat tvam | bhagavatā parinirvāṇāya prasthitenānekāni devatāśatasahasrāṇi satyeṣu pratiṣṭhāpitāni | anekābhyaḥ parvatakandaragiriguhābhyo'nekāni ṛṣiśatasahasrāṇyāgatāni | bhagavatā ete bhikṣavaḥ pravrajitāḥ | tairyujyadbhirghaṭadbhirvyāyacchamānaiḥ sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | anekairdevanāgayakṣagandharvakinnaramahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni | anekāni vaiśālakāni prāṇiśatasahasrāṇi srotaāpattiphale pratiṣṭhāpitāni | kecit sakṛdāgāmiphale, kecidanāgāmiphale, kecit pravrājitāḥ | pravrajitvā arhattvaṁ prāptam | keciccharaṇagamanaśikṣāpadeṣu pratiṣṭhāpitāḥ | atra ānanda kimāścaryaṁ mayā etarhi sarvajñena sarvākārajñenānuttarajñānajñeyavaśiprāptena astatṛṣṇena nirupādānena sarvāhaṁkāramamakārāsmimānābhiniveśānuśayaprahīṇena evaṁvidhaṁ vaineyakāryaṁ kṛtam | yanmayā atīte'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṁvidhā parikarmakathā kṛtā, yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya, ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṁ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyāmupapannāḥ | tacchruṇu-
bhūtapūrvamānanda upoṣadho nāma rājā babhūva | upoṣadhasya rājño mūrdhni piṭṭako jāto mṛduḥ sumṛduḥ, tadyathā tūlapicurvā karpāsapicurvā | na kaṁcidābādhaṁ janayati | pakkaḥ sphuṭitaḥ | kumāro jāto'bhirūpo darśanīyaḥ prāsādiko dvātriṁśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ | upoṣadhasya rājñaḥ ṣaṣṭistrīsahasrāṇi | sarvāsāṁ stanāḥ prasṛtāḥ | ekaikā kathayati-māṁ dhaya māṁ dhaya | mūrdhato jāto mūrdhāta iti saṁjñā saṁvṛttā | māṁ dhaya māṁ dhaya māndhāta iti saṁjñā saṁvṛttā | anye kathayanti- kecinmādhāta iti saṁjānīte | māndhātasya kumārasya kumārakrīḍāyāṁ krīḍataḥ ṣaṭ cakrāścyutāḥ | yauvarājye pratiṣṭhitasya ṣaṭ cakrāścyutāḥ | māndhātā janapadān gataḥ | janapadān gatasya pitā glānībhūtaḥ | sa mūlapatragaṇḍapuṣpabhaiṣajyairupasthīyamāno hīyata eva | tatastairamātyaiḥ saṁdeśo visarjitaḥ - pitā te glānībhūtaḥ | āgacchatu | devarājyaṁ pratīccha | tasyānāgacchataḥ pitā kālagataḥ | tairamātyaiḥ punaḥ saṁdeśo visarjitaḥ-pitā te kāladharmaṇā saṁyuktaḥ | āgaccha, devarājyaṁ pratīcchasva | tato'sau saṁlakṣayati-yadi mama pitā kālagataḥ, kiṁ bhūyo'haṁ gacchāmīti ? tato bhūyaḥ saṁdeśo'bhyāgataḥ | āgaccha, devarājyaṁ pratīccha | sa kathayati-yadi mama dharmeṇa rājyaṁ prāpsyate, ihaiva rājyābhiṣeka āgacchatu | tataste amātyāḥ kathayanti- ratnaśilayā deva prayojanaṁ bhavati | tasya ca divaukaso nāma yakṣaḥ purojavaḥ | tena ratnaśilā ānītā | yadā ratnaśilā ānītā, tataste amātyā bhūyaḥ kathayanti-deva śrīparyaṅkenātra prayojanaṁ bhavati | tatastenaiva divaukasena śrīparyaṅka ānītaḥ | tataste amātyā bhūyaḥ kathayanti- devādhiṣṭhānamadhye'bhiṣekaḥ kriyate | sa kathayati-yadi mama dharmeṇa rājyaṁ prāpsyate, ihaivādhiṣṭhānamāgacchatu | tato'dhiṣṭhānaṁ svayameva tatpradeśaṁ gatam | svayamāgataṁ svayamāgataṁ sāketasāketamiti saṁjñā saṁvṛttā | paścāt te'mātyā bhaṭabalāgranaigamajanapadāścābhiṣekaṁ gṛhītvā āgatāḥ | te kathayanti- abhiṣekaṁ deva pratīcchasva | sa kathayati-mama manuṣyāḥ paṭṭaṁ bandhiṣyanti ? yadi dharmeṇa rājyaṁ prāpsyate, amanuṣyāḥ paṭṭaṁ vandhantu | tato'manuṣyaiḥ paṭṭo baddhaḥ | tasya sapta ratnāni prādurbhūtāni, tadyathā-cakraratnaṁ hastiratnamaśvaratnaṁ maṇiratnaṁ pariṇāyakaratnaṁ strīratnaṁ gṛhapatiratnameva saptamam | pūrṇaṁ cāsya sahasraṁ putrāṇāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānām | vaiśālīsāmantakena ramaṇīyaṁ vanakhaṇḍam | tatra pañca ṛṣiśatāni pañcābhijñāni dhyāyanti | tatra vanakhaṇḍe prabhūtāḥ pakṣiṇo mṛgāśca prativasanti | śabdakaṇṭakāni ca dhyānāni | te ca pakṣiṇo'vatīryamāṇā avatīryamāṇāḥ śabdaṁ kurvanti | durmukho nāma ṛṣiḥ | sa kupitaḥ | tenoktam-bakānāṁ pakṣāṇi śīryantām | yadā teṣāṁ ṛṣikopena pakṣāṇi śīrṇāni, tataste pādoddhārakeṇa prasthitāḥ | sa ca rājā janapadānanusaṁsārya paśyati pādoddhārakeṇa gacchataḥ | yataste'mātyāḥ pṛṣṭāḥ -kasmāt pādoddhārakeṇa gacchanti ? paścāt te'mātyāḥ kathayanti -deva, śabdakaṇṭakāni dhyānānīti eteṣāṁ ṛṣikopena pakṣāṇi śīrṇāni | tato rājñā abhihitam-evaṁvidhā api ṛṣayo bhavanti, yeṣāṁ sattvānāmantike nāstyanukampā ? tato rājñā amātyāḥ saṁdiṣṭāḥ-gacchantu bhavantaḥ, ṛṣīṇāmevaṁ vadantu - tatra gacchata yatrāhaṁ na vasayā (sā ?) mīti | yatastairamātyaiḥ ṛṣayo'bhihitāḥ | rājā samādiśati - na mama rājye vastavyam | gacchantu bhavanto yatrāhaṁ na vasayā ( sā ?) mīti | tataste saṁlakṣayanti -eṣo'yaṁ caturdvīpeśvaraḥ | gacchāmo vayaṁ sumeruparikhaṇḍam | te tatra gatvā avasthitāḥ ||
rājño mūrdhātasyāmātyāścintakāstulakā upaparīkṣakāḥ | cintayitvā tulayitvopaparīkṣya pṛthak pṛthaguktāḥ śilpasthānakarmasthānāni māpayitum | cintakā ime tulakā upaparīkṣakā iti mantrajā mantrajā iti saṁjñā | tairārabdhāni karṣaṇakarmāṇi kartum | yataḥ sa rājā paśyati janapadānanusaṁsāryākṛṣyān karmāntān kurvataḥ | yato rājñā abhihitam-kimete manuṣyāḥ kurvanti ? tatastairamātyai rājā abhihitaḥ - ete deva manuṣyāḥ śasyādīni kṛṣanti, tato oṣadhayo bhaviṣyanti | yataśca sa rājā kathayati- mama rājye manuṣyāḥ kṛṣiṣyanti ? tatastenoktam-saptāviṁśatibījajātīnāṁ devo varṣatu | sahacittotpādādeva rājño mūrdhātasya saptāviṁśatibījajātirdevo vṛṣṭaḥ | rājñā mūrdhātena janapadāḥ pṛṣṭāḥ-kasyaitāni puṇyāni ? tairabhihitam -devasya cāsmākaṁ ca | yataste manuṣyāḥ karpāsavātānārabdhā māpayitum, bhūyo'pi ca rājñā mūrdhātena janapadānanusaṁsārya tena pṛṣṭāḥ | tato rājñā abhihitam- kimete manuṣyāḥ kurvanti ? tairamātyairabhihitam -deva, manuṣyāḥ karpāsavātān māpayanti | paścāt rājñā abhihitam-kasyārthe ? tairamātyairabhihitam - deva, vastrāṇāmarthe | tato rājñā tenoktam- mama rājye manuṣyāḥ karpāsavātān māpayiṣyantīti karpāsameva devo varṣatu | sahacittotpādādeva rājño mūrdhātasya karpāsāneva devo vṛṣṭaḥ | sa ca rājā janapadān pṛcchati | kasyaitāni puṇyāni ? te kathayanti-devasya cāsmākaṁ ca | paścāt tena janena tatkarpāsaṁ kartitumārabdham | sa rājā kathayati- kimete manuṣyāḥ kurvanti ? tairamātyairabhihitam-deva sūtreṇa prayojanam | tato rājñā abhihitam-mama rājye manuṣyāḥ kartiṣyanti ? sūtrameva devo varṣatu | sahacittotpādādeva rājño māndhātasya sūtrameva devo vṛṣṭaḥ | sa ca rājā kathayati-kasyaitāni puṇyāni? yataste kathayanti-devasya cāsmākaṁ ca | yatastairanupūrveṇa vastrāṇyārabdhāni vāpayitum | sa rājā kathayati- kimete manuṣyāḥ kurvanti ? tairamātyairabhihitam-deva, vastrāṇi vāpayanti, vastraiḥ prayojanam | yato rājā saṁlakṣayati-mama rājye manuṣyā vastrāṇi vāpayiṣyante ? vastrāṇyeva devo varṣatu | sahacittotpādādeva rājño māndhātasya vastrāṇyeva devo vṛṣṭaḥ | sa rājā kathayati- kasyaitāni puṇyāni ? te kathayanti- devasya cāsmākaṁ ca | yataḥ sa rājā saṁlakṣayati- manuṣyā mama puṇyānāṁ prabhāvaṁ na jānanti | atha rājño māndhātasyaitadabhavat | asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca | santi me sapta ratnāni, tadyathā cakraratnaṁ hastiratnamaścaratnaṁ maṇiratnaṁ gṛhapatiratnaṁ strīratnaṁ pariṇāyakaratnameva saptamam | pūrṇaṁ ca me sahasraṁ putrāṇāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānām | aho bata me'ntaḥpure saptāhaṁ hiraṇyavarṣaṁ patet, ekakārṣāpaṇo'pi bahirna nipatet | sahacittotpādādeva rājño māndhātasyāntaḥpure saptāhaṁ hiraṇyavarṣaṁ vṛṣṭam | ekakārṣāpaṇo'pi bahirna nipatito yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtapuṇyasya kṛtakuśalasya svakaṁ puṇyaphalaṁ pratyanubhavataḥ | yataḥ sa rājā kathayati-kasyaitāni puṇyāni ? te kathayanti-devasya cāsmākaṁ ca | yato rājā mūrdhātaḥ kathayati- kṣuṇṇā bhavanto yadi yuṣmābhiḥ pūrvamevābhihitamabhaviṣyaddevasya puṇyānīti, mayā sakalaṁ jambudvīpaṁ ratnairabhivṛṣṭamabhaviṣyat | api tu yo yuṣmākaṁ ratnairarthī, sa yāvadīpsitāni ratnāni gṛhṇātu ||
tasya tatra mūrdhātasya rājño mahārājyaṁ kārayataḥ ṣaṭ cakrāścyutāḥ | rājño mūrdhātasya divaukaso yakṣaḥ purojavaḥ | sa rājñā mūrdhātenoktaḥ - asti kiṁcidanyadvīpe nājñāpitaṁ yadvayamājñāpayema ? yataḥ paścāddivaukasenābhihitaḥ - asti deva pūrvavideho nāma dvīpaḥ, ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaḥ | svayaṁ nu devo gatvā tamapyājñāpayet | atha rājño mūrdhātasyaitadabhavat -asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca | asti me sapta ratnāni tadyathā cakraratnaṁ hastiratnamaśvaratnaṁ maṇiratnaṁ strīratnaṁ gṛhapatiratnaṁ pariṇāyakaratnameva saptamam | pūrṇaṁ ca me sahasraṁ putrāṇāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānām | vṛṣṭaṁ me saptāhamantaḥpure hiraṇyavarṣam | śrūyate atha khalu pūrvavideho nāma dvīpaḥ | yannvahaṁ tamapi gatvā samanuśāseyam | sahacittotpādādeva rājā māndhāta uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojavaḥ | agamadrājā māndhātaḥ pūrvavidehadvīpam | pratyaṣṭhādrājā māndhātā pūrvavidehadvīpe | samanuviṣṭavān rājā mūrdhātaḥ pūrvavidehaṁ dvīpam | tasya tatra samanuśāsataḥ ṣaṭ cakrāścyutāḥ | bhūyaḥ sa rājā divaukasaṁ yakṣamāmantrayati-asti divaukasa kiṁcidanyadvīpe nājñāpitam ? divaukasa āha-asti deva aparagodānīyaṁ nāma dvīpaṁ ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca | yannu devastamapi gatvā samanuśāset | atha rājño mūrdhātasyaitadabhavat- asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca | santi ca me sapta ratnāni | pūrṇaṁ ca me sahasraṁ putrāṇāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarupiṇāṁ parasainyapramardakānām | vṛṣṭaṁ me saptāhamantaḥ-pure hiraṇyavarṣaṁ yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtakuśalasya svapuṇyaphalaṁ pratyanubhavataḥ | śrūyate aparagodānīyaṁ nāma dvīpaṁ ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca | yannvahaṁ tamapi gatvā samanuśāseyam | sahacittotpādādeva rājā māndhātā uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojavaḥ | agamadrājā māndhātā aparagodānīyaṁ dvīpam | anuśāsti rājā māndhātā aparagodānīyam | tasya samanuśāsataḥ ṣaṭ cakrāścyutāḥ | yataḥ sa rājā māndhātā divaukasaṁ yakṣaṁ pṛcchati-asti kaścidanyadvīpo divaukasa nājñāpitaḥ ? āgato'smi pūrvān | asti deva uttarakururnāma dvīpaḥ | kiṁ cāpi te manuṣyā amamā aparigrahāḥ | yannu devo gatvā svakaṁ bhaṭabalāgraṁ samanuśāset | atha rājño māndhātasyaitadabhavat-asti me jambudvīpaṁ ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca | santi me sapta ratnāni | pūrṇaṁ ca me sahasraṁ putrāṇāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānām | vṛṣṭameva saptāhamantaḥpure hiraṇyavarṣam | śrūyate uttarakururnāma dvīpaḥ | kiṁcāpi te manuṣyā amamā aparigrahāḥ | yannvahaṁ tatrāpi gatvā svaṁ bhaṭabalāgraṁ samanuśāseyam | sahacittotpādādeva rājā māndhātā sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojava uparivihāyasenābhyudgataḥ | adrākṣīdrājā māndhātaḥ sumerupārśvenānuyāyan citropacitrān vṛkṣānāpīḍakajātān | dṛṣṭvā ca punardivaukasaṁ yakṣamāmantrayate sma-kimetaddivaukasa citropacitrān vṛkṣānāpīḍakajātān | ete deva uttarakauravāṇāṁ manuṣyāṇāṁ kalpadūṣyavṛkṣāḥ, yata uttarakauravā manuṣyāḥ kalpadūṣyāṇi prāvṛṇvanti | devo'pyatraiva gatvā kalpadūṣyāni prāvarītu | śrutvā ca punā rājā māndhātā amātyānāmantrayate-paśyatha yūyaṁ grāmaṇyaścitropacitrān vṛkṣānāpīḍakajātān ? evaṁ deva | ete grāmaṇya uttarakauravāṇāṁ mānuṣyāṇāṁ kalpadūṣyavṛkṣā yata uttarakauravā manuṣyāḥ kalpadūṣyāṇi prāvaranti | yūyamapyatra gatvā kalpadūṣyayugāni prāvaradhvam | adrākṣīdrājā māndhātā sumerupārśvenānuyāyan śvetaśvetaṁ pṛthivīpradeśam | dṛṣṭvā ca punardivaukasaṁ yakṣamāmantrayate- kimetaddivaukasa śvetaśvetaṁ pṛthivīpradeśam ? etaddeva uttarakauravakāṇāṁ manuṣyāṇāmakṛṣṭoptaṁ taṇḍulaphalaśāliṁ yata uttarakauravakā manuṣyā akṛṣṭoptaṁ taṇḍulaphalaśāliṁ paribhuñjanti | devo'pyatra gatvā akṛṣṭoptaṁ taṇḍulaphalaśāliṁ paribhuñjatu | agamadrājā māndhātā uttarakurudvīpam | pratyaṣṭhādrājā māndhātā uttarakurau dvīpe | samanuśāsti rājā māndhātā uttarakurau dvīpe svakaṁ bhaṭabalāgram | tasya tatra svakaṁ bhaṭabalāgraṁ samanuśāsataḥ ṣaṭ cakrāścyutāḥ | atha rājā māndhātā divaukasaṁ yakṣamāmantrayate-asti kiṁcidanyadvīpamanājñāpitamiti ? nāsti deva | śrūyante devāstrāyastriṁśā dīrghāyuṣo varṇavantaḥ sukhabahulā ucceṣu vimāneṣu cirasthitikāḥ | yannu devo devāṁstrāyastriṁśān darśanāyopasaṁkramet | atha rājño mūrdhātasyaitadabhavat-asti me jambudvīpam, ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca | asti me sapta ratnāni | pūrṇaṁ ca me sahasraṁ putrāṇāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānām | vṛṣṭaṁ me saptāhamantaḥpure hiraṇyavarṣam | samanuśiṣṭo me pūrvavideho dvīpaḥ | samanuśiṣṭo me aparagodānīyo dvīpaḥ | samanuśiṣṭaṁ me uttarakurudvīpe svakaṁ bhaṭabalāgram | śrūyante devāstrāyastriṁśā dīrghāyuṣo varṇavantaḥ sukhabahulā ucceṣu vimāneṣu cirasthitikāḥ | yannvahaṁ devāṁstrāyastriṁśān darśanāyopasaṁkrameyam | sahacittotpādādeva rājā māndhātā uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ saptaratnapurojavaḥ putrasahasraparivṛtaḥ |sumeruḥ parvatarājā saptakāñcanaparvataparivṛtaḥ | atha rājā nimiṁdhare parvate pratyaṣṭhāt kāñcanamaye | tasya tatra svakaṁ bhaṭabalāgraṁ samanuśāsataḥ ṣaṭ cakrāścyutāḥ | nimiṁdharāt parvatāt vinatake parvate pratyaṣṭhāt kāñcanamaye | tasya tatra svakaṁ bhaṭabalāgraṁ samanuśāsataḥ ṣaṭ cakrāścyutāḥ | vinatakāt parvatādaśvakarṇagirau parvate pratyaṣṭhāt kāñcanamaye | tasya tatra svakaṁ bhaṭabalāgraṁ samanuśāsataḥ ṣaṭ cakrāścyutāḥ | aśvakarṇagirerapi parvatāt sudarśane parvate pratyaṣṭhāt kāñcanamaye | tasya tatra svakaṁ bhaṭabalāgraṁ samanuśāsataḥ ṣaṭ cakrāścyutāḥ | sudarśanāt parvatāt khadirake parvate pratyaṣṭhāt kāñcanamaye | tasya tatra svakaṁ bhaṭabalāgraṁ samanuśāsataḥ ṣaṭ cakrāścyutāḥ | khadirakāt parvatādīṣādhāre parvate pratyaṣṭhāt kāñcanamaye | tasya tatra svakaṁ bhaṭabalāgraṁ samanuśāsataḥ ṣaṭ cakrāścyutāḥ | īṣādhārāt parvatādyugaṁdhare parvate pratyaṣṭhāt kāñcanamaye | tasya tatra svakaṁ bhaṭabalāgraṁ samanuśāsataḥ ṣaṭ cakrāścyutāḥ | yugaṁdharāt parvatāduparivihāyasamabhyudgataḥ | tatra sumerupariṣaṇḍāyāṁ pañca ṛṣiśatāni dhyāpayanti | taiḥ sa rājā dṛṣṭa āgacchan | te kathayanti-ayamasau bhavantaḥ kalirājā āgacchati | tatra durmukho nāma ṛṣiḥ | tena gṛhyodakasyāñjaliḥ kṣiptaḥ | viṣkambhitaṁ bhaṭabalāgram | tasya cāgrataḥ pariṇāyakaratnamanuyāti | tena ṛṣayo'bhihitāḥ-
gacchatha brāhmaṇyako'yaṁ naitat sarvatra sidhyati |
mūrdhātā nṛpatirhyeṣo naite vaiśālikā bakāḥ ||3||
atha rājā tasmin śāsane'bhyāgataḥ kathayati-kenaitadviṣkambhitaṁ bhaṭabalāgram ? tenoktam-ṛṣibhirdeva taṁ bhaṭabalāgraṁ viṣkambhitam | paścād rājñā abhihitam-kimeṣāṁ ṛṣīṇāṁ sarvaṁ priyamiti ? pariṇāyakaratnenoktam - jaṭā ṛṣīṇāṁ sarveṣṭāḥ | tato rājñā abhihitam-ṛṣīṇāṁ jaṭāḥ śīryantām, mama ca bhaṭabalāgraṁ vihāyasā gacchatu | teṣāṁ ṛṣīṇāṁ jaṭāḥ śīrṇāḥ, rājñaśca mūrdhātasya bhaṭabalāgraṁ vihāyasena prasthitam | sumeruḥ parvatarājā aśītiyojanasahasrāṇyadhastāt kāñcanamayyāṁ bhūmau pratiṣṭhito'śītiyojanasahasrāṇyudakādabhyudgata ūrdhvamadhaśca ṣaṣṭiyojanaśatasahasraṁ pārśvaṁ pārśvamaśītiyojanasahasrāṇi tadbhavati samantaparikṣepeṇa viṁśatyadhikāni trīṇi yojanaśatasahasrāṇi | abhirūpo darśanīyaḥ prāsādikaścatūratnamayaḥ | tasya mūrdhni devānāṁ trāyastriṁśānāṁ sudarśanaṁ nāma nagaram | devānāṁ trāyastriṁśānāṁ pañca rakṣāḥ sthāpitāḥ-udakaniśritā nāgāḥ, karoṭapāṇayo devāḥ, mālādhārā devāḥ, sadāmattā devāḥ, catvāraśca mahārājānaḥ | tasya rājño mūrdhātasyodakaniśritairnāgairbalakāyo viṣkambhitaḥ | rājā ca mūrdhātastatsthānamāgataḥ | tenoktam-kenaitadbhaṭabalāgraṁ viṣkambhitam ? te kathayanti-deva, udakaniśritairnāgaiḥ | rājā kathayati-tiryañco mama yudhyanti ? tena hyudakaniśritā eva me nāgāḥ purojavā bhavantu | tataste nāgā rājño mūrdhātasyāgrato'nuyāyino jātāḥ | teṣāṁ nāgānāmanusaṁyāyatāṁ karoṭapāṇayo devāḥ saṁprāptāḥ | yato nāgaistaiḥ karoṭapāṇibhirdevaiḥ sārdhaṁ miśrībhāvaṁ gatvā punastadbalāgraṁ stambhitam | rājñā mūrdhātenoktam-kenaitadbhaṭabalāgraṁ stambhitam ? te kathayanti-deva, ete karoṭapāṇayo devāḥ | etairbhaṭabalāgraṁ stambhitam | rājā mūrdhātaḥ kathayati-ete'pyeva me karoṭapāṇayo devāḥ purojavā bhavantu | yataste'grataḥ pradhāvitāḥ | paścāt teṣāṁ nāgaiḥ sārdhaṁ dhāvatāṁ mālādhārā devāḥ saṁprāptāḥ | mālādhārairdevaiste pṛṣṭāḥ-kiṁ bhavanto dhāvataḥ ? te kathayanti-eṣa manuṣyarājā āgacchati | yatastaiḥ saṁbhūya nāgairdevaiśca punastadbalāgraṁ stambhitam | rājā ca māndhātastatsthānamanuprāptaḥ | tenoktam-kimetadbhavantaḥ ? te kathayanti-deva, mālādhārairdevaiḥ | rājā kathayati-mālādhārā devāḥ purojavā me bhavantu | yato mālādhārā devāstairnāgairdevaiśca sārdhaṁ mūrdhātasyāgrataḥ pradhāvitāḥ | teṣāṁ dhāvatāṁ sadāmattakā devāḥ saṁprāptāḥ | sadāmattairdevaiḥ pṛṣṭāḥ-kiṁ bhavanto dhāvataḥ ? tairnāgaiḥ karoṭapāṇyādibhiśca devairabhihitāḥ-eṣa manuṣyarājā āgacchati| yato bhūyaḥ sadāmattairdevaiḥ karoṭapāṇyādibhiśca devairnāgaiḥ sārdhaṁ miśrībhāvaṁ kṛtvā bhaṭabalāgraṁ viṣkambhitam | rājā ca mūrdhātastatsthānamanuprāptaḥ | tenoktam-kimetadbhaṭabalāgraṁ viṣkambhitam ? te kathayanti-ete deva sadāmattā devāḥ | rājñā abhihitam-sadāmattā eva me devāḥ purojavā bhavantu | yataḥ sadāmattā devāstaiḥ sārdhaṁ devairnāgaiśvāgrataḥ pradhāvitāḥ | teṣāṁ dhāvatāṁ cāturmahārājikā devāḥ saṁprāptāḥ | tairūktam- kimetadbhavanto dhāvataḥ ? yato nāgādibhirdevairagrato'nuyāyibhirabhihitāḥ-eṣa manuṣyarājā āgacchati | catvāro mahārājānaḥ saṁlakṣayanti | puṇyamaheśākhyo'yaṁ sattvaḥ | nāsya śakyaṁ viroddhumiti | tatastaiścaturbhirmahārājaistrāyastriṁśānāmārocitam-eṣa bhavanto manuṣyarājā mūrdhāt āgacchati | trāyastriṁśā devāḥ saṁlakṣayanti-puṇyavipākamaheśākhyo'yaṁ sattvaḥ | nāsya viroddhavyam | argheṇāsya pratyudgacchāmaḥ | tataste trāyastriṁśā devā argheṇa pratyudgatāḥ | adrākṣīdrājā mūrdhātaḥ sumerumūrdhanyabhiruhannīlanīlāṁ vanarājiṁ megharājimivonnatām | dṛṣṭvā ca punardivaukasaṁ yakṣamāmantrayate-kimetaddivaukasa nīlanīlā vanarājirmegharājirivonnatā ? eṣā deva devānāṁ pārijātako nāma kovidāro yatra devāstrāyastriṁśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti | devo'pyatra gatvā divyaiḥ pañjabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍatu ramatāṁ paricārayatu | śrutvā ca punā rājā mūrdhāto'mātyānāmantrayate - paśyatha yūyaṁ grāmaṇyo nīlanīlāṁ vanarājiṁ megharājimivonnatām ? evaṁ deva | eṣa devānāṁ trāyastriṁśānāṁ pārijātakaḥ kovidāro yatra devāstrāyastriṁśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti | yūyamapi grāmaṇyo'tra gatvā divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍata ramata paricārayata | adrākṣīdrājā mūrdhātaḥ sumerumūrdhanyabhiruhan śvetaśvetamabhrakūṭamivonnatam | dṛṣṭvā ca punardivaukasaṁ yakṣamāmantrayate-kimetaddivaukasa śvetaśvetamabhrakūṭamivonnatam? eṣā deva devānāṁ trāyastriṁśānāṁ sudharmā nāma devasabhā, yatra devāstrāyastriṁśāścatvāraśca mahārājānaḥ saṁniṣaṇṇāḥ saṁnipatitā devānāṁ manuṣyāṇāṁ cārthaṁ ca dharmaṁ ca cintayanti tulayanti upaparīkṣyanti | devo'pyatra gamiṣyatu | śrutvā ca punaramātyānāmantrayate-paśyatha yūyaṁ grāmaṇyaḥ śvetaśvetamabhrakūṭamivonnatam ? evaṁ deva | eṣā trāyastriṁśānāṁ sudharmā nāma devasabhā yatra devāstrāyastriṁśāścatvāraśca mahārājānaḥ saṁniṣaṇṇāḥ saṁnipatitā devānāṁ manuṣyāṇāṁ cārthaṁ ca dharmaṁ ca cintayanti tulayanti upaparīkṣyanti | yūyamapi grāmaṇyo'tra gamiṣyatha | devānāṁ trāyastriṁśānāṁ sudarśanaṁ nāma nagaramardhatṛtīyāni yojanasahasrāṇyāyāmena ardhatṛtīyāni yojanasahasrāṇi vistareṇa samantataḥ parikṣepeṇa daśayojanasahasrāṇi saptabhiḥ kāñcanamayaiḥ prākāraiḥ parikṣiptam | te prākārā ardhatṛtīyāni yojanānyucchrayeṇa | teṣu prākāreṣu caturvidhāḥ ṣo(kho) ḍakā māpitāḥ suvarṇamayā rūpyamayā vaiḍūryamayāḥ sphaṭikamayāḥ | ūrdhvī ekā nibaddhā saṁkramaṇakā | sudarśananagare'bhyantare bhūmibhāgo'bhirūpo darśanīyaḥ prāsādikaścitraḥ sucitra ekaikacitradhātuśatena vicitro mṛduḥ sumṛduḥ tadyathā tulapicurvā | karpāsapicurvā | prakṣipte pāde avanamatyutkṣipte pāde unnamati divyairmandāravaiḥ puṣpairjānumātreṇa oghena saṁstīrṇaḥ | vāyusaṁyogāśca paurāṇānyavakīryante, navāni puṣpāṇi samākīryante | sudarśane nagare ekonadvārasahasram | dvāre dvāre pañcaśatāni nīlavāsasāṁ yakṣāṇāṁ sthāpitāni saṁnaddhāni santi citrakalāpāni yāvadeva devānāṁ trāyastriṁśānāmārakṣaṇārthamatyarthaṁ śobhanārtham | sudarśanasya nagarasya vīthyaḥ ardhatṛtīyāni yojanasahasrāṇyāyāmena vistareṇa dvādaśa yojanānyabhirūpā darśanīyāḥ prāsādikāḥ kanakavālukāstīrṇāścandanavāripariṣiktā hemajālāvanaddhāḥ | sāmantakena vividhāḥ puṣkiriṇyo māpitāḥ | tā puṣkiriṇyaścaturvidhairiṣṭakaiścitāḥ suvarṇamayai rūpyamayaiḥ sphaṭikamayairvaiḍūryamayaiḥ | vedikāyāḥ sphaṭikamayā sūcī ālambanamadhiṣṭhānam | sphaṭikamayyā vaiḍūryamayī sūcī ālambanamadhiṣṭhānam | tāḥ puṣkiriṇyaḥ pūrṇāḥ śītalena vāriṇā kṣaudrakalpenāmbunā utpalapadmakumudapuṇḍarīkasaṁchannā vividhairjalajaiḥ śakunakairvalgusvarairmanojñasvaraiḥ kāmarūpibhirnikūjitāḥ | sāmantake vividhāḥ puṣpavṛkṣāḥ phalavṛkṣāḥ sujātāḥ susaṁsthitā āpīḍakajātāḥ, tadyathā dakṣeṇa mālākāreṇa vā mālākārāntevāsinā vā mālā vā agrasthitāvataṁsakāni vā suracitāni | vividhaiḥ sthalajaiḥ śakunakairvalgusvarairmanojñasvaraiḥ kāmarūpibhirabhinikūjitāḥ | sudarśane nagare caturvidhāḥ kalpadūṣyavṛkṣā nīlāḥ pītā lohitā avadātāḥ | kalpadūṣyavṛkṣaiścaturvidhāni tuṇḍicelāni | taistuṇḍicelaiścaturvidhāni kalpadūṣyāni nīlāni pītāni lohitānyavadātāni | yādṛśamākāṅkṣati devo vā devakanyā vā, sahacittotpādāddhaste prādurbhavanti | caturvidhā ābharaṇavṛkṣā hastopagāḥ pādopagāḥ guhyāḥ prakāśitāḥ | yādṛśamākāṅkṣati devo vā devakanyā vā, sahacittotpādād haste prādurbhavanti | caturvidhā vādyabhāṇḍavṛkṣā veṇuvallarisughoṣakāḥ | yādṛśamākāṅkṣati devo vā devakanyā vā, sahacittotpādād haste prādurbhavanti | caturvidhāpi ca sudhā, nīlā pītā lohitā avadātā | yādṛśamākāṅkṣati devo vā devakanyā vā, sahacittotpādāt haste prādurbhavanti | madhu mādhavaḥ kādambarī pāripānam | gṛhāḥ kūṭāgārā harmyāḥ prāsādā svāsanakā avalokanakā saṁkramaṇakāḥ | nārīgaṇavirājitamapsaraḥsahasrasaṁghaniṣevitaṁ tūryanādābhināditamupetamannapānam | yatra trāyastriṁśāḥ krīḍanti ramante paricārayanti, svakaṁ puṇyaphalaṁ pratyanubhavanti | devānāṁ trāyastriṁśānāṁ sudharmā devasabhā trīṇi yojanaśatānyāyāmena trīṇi yojanaśatāni vistareṇa samantaparikṣepeṇa navayojanaśatāni abhirūpā darśanīyā prāsādikā sphaṭikamayī, ardhapañcamāni yojanāni tasmānnagarīto'bhyudgatā | tatra devānāṁ trāyastriṁśānāmāsanāni prajñaptāni, yatra pṛthak dvātriṁśatīnāmupendrāṇāmāsanāni, trayastriṁśatimaṁ śakrasya devānāmindrasya | teṣāmeva devānāṁ sarvānte mūrdhātasya rājña āsanaṁ prajñaptam | paścāddevāstrāyastriṁśā mūrdhātasya rājño'rghaṁ gṛhya pratyudgatāḥ | tatra ye puṇyamaheśākhyāḥ sattvā anupūrveṇa praviṣṭāḥ, avaśiṣṭā bahiḥ sthitāḥ | yataḥ sa rājā mūrdhātaḥ saṁlakṣayati-yānyetānyāsanāni prajñaptakāni, etebhyo yadantimamāsanam, etanmama bhaviṣyati | atha rājño mūrdhātasyaitadabhavat-aho bata me śakro devānāmindro'rdhāsanenopanimantrayet | sahacittotpādādeva śakro devānāmindro rājño māndhāturardhāsanamadāt | praviṣṭo rājā mūrdhātaḥ śakrasya devānāmindrasyārdhāsane | na khalu rājño mūrdhātasya śakrasya devānāmindrasyaikāsane niṣaṇṇayoḥ kaścidviśeṣo vā, abhiprāyo vā nānākaraṇaṁ vā, yaduta ārohapariṇāhau varṇapuṣkalatā svaraguptyā svaragupteḥ, nānyatra śakrasya devānāmindrasyānimiṣatena | rājño mūrdhātasya deveṣu trāyastriṁśeṣu tiṣṭhataḥ ṣaṭtriṁśāścakrāścyutāḥ | tatra ca teṣāṁ devānāṁ devāsurasaṁgrāmaṁ bhavati | tatra yadyasurāḥ parājayante, paścādasurapuryāṁ dvārāṇi badhnanti | devānāmapi pañca rakṣāḥ parājayante | te'pi devapuryāṁ dvārāṇi badhnanti | teṣāmevaṁ devāsurāṇāṁ parasparataḥ saṁbhrama utpannaḥ | yato rājñā mūrdhātena trāyastriṁśānāmuktam-kimetadbhavanto'tīva saṁbhramajātā devāḥ ? trāyastriṁśairuktam-etairasurairasmākaṁ pañca rakṣā bhagnāḥ, yato'smābhirdvārāṇi baddhāni | yato mūrdhātena rājñā uktam-ātmapuruṣāḥ,ānayantu bhavanto dhanuḥ | yatastasya dhanurānītam | tena paścāddhanurgṛhya guṇaśabdaḥ kṛtaḥ | tasya ca dhanuṣo guṇaśabdaḥ kṛtaḥ | asuraiḥ śrutaḥ | taṁ śrutvā asurā kathayanti-kasyaiṣa guṇaśabdaḥ ? taiḥ śrutam-rājño mūrdhātasyaiṣa guṇaśabdaḥ | te taṁ śabdaṁ śrutvā vismayamāpannāḥ | paścādrājā mūrdhāto nirgatastasmāddevanagarāt teṣāṁ devānāmasurairbhagnakānāṁ svaṁ ca kāyaṁ saṁnahya | dharmatā ca punareṣāṁ devāsurāṇāṁ yudhyatāṁ rathā vaihāyasena tiṣṭhanti | teṣāmanyonyaṁ na kasyacidadhiko vā hīno vā | rājño mūrdhātasya sarveṣāmapyasurāṇāṁ vaihāyasamabhyudgabhyoparisthitaḥ | paścāt te'surāḥ kathayanti - ka eṣo'smākamuparivihāyasamabhyudgataḥ ? yatastaiḥ śrutam- manuṣyarājā eṣa mūrdhāto nāma | paśvāt te saṁlakṣayanti- puṇyavipākamaheśākhyo'yaṁ sattvo yasyāsmākamuparivaihāyasaṁ ratho gacchati | jitā bhagnāḥ parājitāḥ parāpṛṣṭhīkṛtā āsurīṁ purīṁ praviṣṭāḥ | paścādrājā mūrdhātaḥ kathayati- kasya jayaḥ ? yato'mātyāḥ kathayanti devasya jayaḥ | sa rājā saṁlakṣayati-ahameva devānāṁ trāyastriṁśānāṁ sakāśādabhyadhikaḥ | tasya rājño mūrdhātasyaitadabhavat-etadasti me jambudvīpaḥ, asti me sapta ratnāni, asti me sahasraṁ putrāṇām, vṛṣṭaṁ me'ntaḥpure saptāhaṁ hiraṇyavarṣam, samanuśiṣṭaṁ me pūrvavideham, samanuśiṣṭaṁ me'paragodānīyaṁ dvīpam, samanuśiṣṭaṁ me uttarakuruṣu svakaṁ bhaṭabalāgram, adhiṣṭhitaṁ me'sti devāṁstrāyastriṁśān, praviṣṭo'smi sudharmāṁ devasabhām, dattaṁ me śakreṇa devendreṇārdhāsanam | aho batāhaṁ śakraṁ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṁ ca manuṣyāṇāṁ ca rājyaiśvaryādhipatyaṁ kārayeyam | sahacittotpādādrājā mūrdhātastasmāt ṛddhitaḥ paribhraṣṭo jambudvīpeṣu pratyaṣṭhāt | kharamābādhaṁ spṛṣṭavān | pragāḍhāṁ vedanāṁ maraṇāntikīm | atha rājño mūrdhātasyāmātyagaṇamahāmātyā rājyakartāro mantrasahajīvino yena rājā mūrdhātastenopasaṁkrāntāḥ | upasaṁkramya rājānaṁ mūrdhātamidamavocan-bhaviṣyanti khalu devasyātyayāt paścimā janapadāḥ ? paripṛṣṭavantaḥ-rājñā mūrdhātena maraṇasamaye kiṁ vyākṛtam ? saced vo grāmaṇyo mamātyayāt kaścidupasaṁkramyaivaṁ pṛcchet - kiṁ bhavanto rājñā mūrdhātena maraṇasamaye vyākṛtam, teṣāmidaṁ syādvacanīyam-rājā bhavanto mūrdhātaḥ saptabhī ratnaiḥ samanvāgato'bhūt | catasṛbhiśca mānuṣikābhī ṛddhibhiścaturṣu dvīpeṣu rājyaiśvaryādhipatyaṁ kārayitvā devāṁstrāyastriṁśānadhirūḍhaḥ | atṛpta eva pañcānāṁ kāmaguṇānāṁ kālagataḥ ||
na kārṣāpaṇavarṣeṇa tṛptiḥ kāmeṣu vidyate |
alpāsvādān bahuduḥkhān kāmān vijñāya paṇḍitaḥ ||4||
api divyeṣu kāmeṣu ratiṁ naivādhigacchati |
tṛṣṇākṣaye rato bhavati samyaksaṁbuddhaśrāvakaḥ ||5||
parvato'pi suvarṇasya samo himavatā bhavet |
nālamekasya tadvittamiti vidvān samācaret ||6||
yaḥ prekṣati duḥkhamitonidānaṁ
kāmeṣu jātu sa kathaṁ ramate |
loke hi śalyamupādhiṁ viditvā
tasyaiva dhīro vinayāya śikṣet ||7||
yadā ca punastena janakāyena śrutaṁ rājā mūrdhāto glāno maraṇāvasthita iti, tataste'mātyā janapadāścānekāni prāṇiśatasahasrāṇi rājānaṁ mūrdhātamupasaṁkramya darśanāya | yatastena rājñā tasya janasya tāvadevaṁvidhā dharmadeśanā kṛtā-kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitaḥ, tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṁ saṁśritāḥ, ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṁ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyāmupapannāḥ | yāvacca ānanda mūrdhātaḥ kumārakrīḍāyāṁ krīḍitavān, yāvacca yauvarājyaṁ yāvacca mahārājyaṁ yāvacca jambudvīpe yāvacca pūrvavidehe dvīpe yāvaccāparagodānīye dvīpe yāvaccottarakuruṣu yāvacca saptasu kāñcanamayeṣu parvateṣu yāvacca devāṁstrāyastriṁśānadhirūḍhaḥ, atrāntare caturdaśottaraṁ śakraśataṁ cyutam | śakrasya bhikṣavo devānāmindrasyāyuṣaḥ pramāṇaṁ yanmanuṣyāṇāṁ varṣamekaṁ devānāṁ trāyastriṁśānāmekarātriṁdivasam | tena rātriṁdivasena triṁśadrātrakena māsena dvādaśamāsena saṁvatsareṇa divyaṁ varṣasahasraṁ devānāṁ trāyastriṁśānāmāyuṣaḥ pramāṇam | tadbhavati mānuṣikayā gaṇanayā tisro varṣalakṣāḥ ṣaṣṭiśca varṣasahasrāṇi ||
yasminnānanda samaye rājā mūrdhāto devāṁstrāyastriṁśānadhirūḍhaḥ, evaṁvidhaṁ cittamutpāditam-aho bata me śakro devānāmindro'rdhāsanenopanimantrayet, kāśyapo bhikṣustena kālena tena samayena śakro devānāmindro babhūva | yasmin khalvānanda samaye rājño mūrdhātasyaivaṁvidhaṁ cittamutpannam-yannvahaṁ śakraṁ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṁ ca manuṣyāṇāṁ ca rājyaiśvaryādhipatyaṁ kārayeyam, kāśyapaḥ samyaksaṁbuddhastena kālena tena samayena śakro devānāmindro babhūva | maheśākhye sattve cittaṁ pradūṣitam, tasmādṛddheḥ paribhraṣṭo jambudvīpe pratyaṣṭhāt, kharamābādhaṁ spṛṣṭavān, pragāḍhāṁ vedanāṁ maraṇāntikīm | yo'sau rājā mūrdhātaḥ, ahamevānanda tena kālena tena samayena | tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṁvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṁ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ | idānīṁ sarvajñenānuttarajñānajñeyavaśiprāptena nirvāṇāya saṁprasthitena tāvadevaṁvidhā dharmadeśanā kṛtā, yadanekāni devatāśatasahasrāṇi satyeṣu pratiṣṭhāpitāni | anekāni ṛṣiśatasahasrāṇi etabhikṣava iti pravrajitāni | tairyujyadbhirghaṭadbhirvyāyacchadbhiḥ sarvakleśaprahāṇādarhattvaṁ prāptam | anekadevanāgayakṣagandharvāsuragaruḍakinnaramahoragāḥ śaraṇagamanaśikṣāpadeṣu vyavasthāpitāḥ | anekāni vaiśālikāni prāṇiśatasahasrāṇi yeṣāṁ kecitsrotāpattiphale vyavasthāpitāḥ, kecit sakṛdāgāmiphale, kecidanāgāmiphale, kaiścit pravrajitvā'rhattvaṁ prāptam, kaiścit śrāvakabodhau, kaiścit pratyekabodhau, kaiścidanuttarāyāṁ samyaksaṁbodhau cittamutpāditāni, kaiściccharaṇagamanaśikṣāpadāni gṛhītāni ||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ pṛcchanti-kāni bhadanta karmāṇi kṛtāni rājñā mūrdhātena yeṣāṁ karmaṇāṁ vipākena sahacittotpādādeva saptāhamantaḥpure hiraṇyavarṣaṁ vṛṣṭam ? bhagavānāha-
bhūtapūrvaṁ bhikṣavo'tīte'dhvani sarvābhibhūrnāma tathāgato'rhan loke utpanno vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān | tena khalu samayena anyataraḥ śreṣṭhidārako'cirapratiṣṭhitaḥ | tatra viṣaye dharmatā-yā aciroḍhā dārikā bhartari pravahaṇakena pratipradīyate, sā catūratnamayaiḥ puṣpairavakīrya baddhakā svāmine pradīyate | sā ca bhartāramādāya svagṛhaṁ gacchati | sa ca śreṣṭhidārakaścatūratnamayāni puṣpāṇi pratigṛhya yānamadhiruhya śvaśuragṛhamanuprasthitaḥ | tasya gacchato'bhimukhaṁ sarvābhibhūḥ samyaksaṁbuddho janapadeṣu caryāṁ carannanupūrveṇābhyāgataḥ | taṁ dṛṣṭvā dvātriṁśallakṣaṇālaṁkṛtamasecanakadarśanamatīva prasāda utpannaḥ | yato'sau prasādīkṛtacetā yānādavatīrya taṁ bhagavantaṁ taiścatūratnamayaiḥ puṣpairavakirati | tāni sarvābhibhuvā samyaksaṁbuddhenādhiṣṭhitāni tathā yathā śakaṭacakramātrāṇyabhinirvṛttāni | tāni vitānaṁ baddhvā gacchato'nugacchanti, tiṣṭhatastiṣṭhanti | sa prasādajāto gāthāṁ bhāṣate -
anena dānena mahadgatena
buddho bhaveyaṁ sugataḥ svayaṁbhūḥ |
tīrṇaśca tārayeyaṁ mahājanaughān
atāritā ye pūrvakairjinendraiḥ ||8||
sarvābhibhūrme bhagavān maharṣi-
ravakīrṇaḥ puṣpaiḥ sumanoramaiśca |
praṇidhiśca me tatra kṛtā udārā
ākāṅkṣatā vā idamagrabodhim ||9||
tasyaiva karmaṇo vipākato me
prāptā hi me bodhiḥ śivā anuttarā |
vṛṣṭaṁ ca saptāhahiraṇyavarṣaṁ
mūrdhātasya rājño mahābalasya ||10 ||
tasyaiva karmaṇo vipākato me nagaramapi sauvarṇakāñcanaṁ babhūva mahāsudarśanasya ramaṇīyā kuśāvatī nāma purī babhūva ||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ pṛcchanti-kīdṛśaṁ bhadanta rājñā mūrdhātena karma kṛtaṁ yasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṁ kāritam, devāṁstrāyastriṁśānadhirūḍhaḥ ? bhagavānāha -
bhūtapūrvaṁ bhikṣavo'tīte'dhvani vipaśyī nāma tathāgato'rhan samyaksaṁbuddhaḥ loke utpannaḥ | atha sa vipaśyī samyaksaṁbuddho janapadeṣu caryāṁ caramāṇo'nupūrveṇa bandhumatīṁ rājadhānīmanuprāptaḥ | atha vipaśyī samyaksaṁbuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bandhumatīṁ piṇḍāya prāviśat | tatrānyataraścautkariko nāma vaṇik | bhagavantaṁ vipaśyinamasecanakadarśanarūpaṁ dṛṣṭvā adhikaḥ prasāda utpannaḥ | prasādajātena tasya mudgānāṁ muṣṭiṁ gṛhītvā pātre prakṣiptā | tato mudgāścatvāraḥ pātre patitāḥ, ekaḥ kaṇṭakamāhatya bhūmau patitaḥ | avaśiṣṭaṁ naivaṁ saṁprāptaṁ pātram, asaṁprāptā eva bhūmau patitāḥ | tato vaṇik prasādajātaḥ praṇidhiṁ karoti-
anena dānena mahadgatena
buddho bhaveyaṁ sugataḥ svayaṁbhūḥ |
tīrṇaśca tārayeyaṁ mahājanaughān
na tāritā ye pūrvakairjinendraiḥ ||11||
bhagavānāha-yo'sau otkariko vaṇik, ahameva tena kālena tena samayena | yanmayā vipaśyinaḥ samyaksaṁbuddhasya prasādajātena mudgānāṁ muṣṭiḥ pātre prakṣiptā, tasmāccatvāro mudgāḥ pātre patitā avaśiṣṭā bhūmau patitāḥ, tasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṁ kāritam | yaścāsau mudgaḥ pātrakaṇṭakamāhatya bhūmau patitaḥ, tasya karmaṇo vipākena trāyastriṁśān devānadhirūḍhaḥ | sacedbhikṣavaḥ sa mudgaḥ pātre patito'bhaviṣyanna bhūmau, sthānametadvidyate yaddeveṣu ca manuṣyeṣu ca rājyaiśvaryādhipatyaṁ kāritamabhaviṣyat | yo'sau otkariko vaṇik tena kālena tena samayena, sa eṣa rājā mūrdhātaḥ | yo mūrdhāto rājā, ahameva sa tena kālena tena samaye | yasmādevaṁ buddhe bhagavati mahākāruṇike kārāḥ kṛtā atyarthaṁ mahāphalā bhavanti mahānuśaṁsā mahādyutayo mahāvaistārikā iti, tasmādbhavabodhiḥ | kiṁ karaṇīyam? buddhe dharme saṁghe kārāḥ karaṇīyāḥ samyakpraṇidhānāni ca karaṇīyānīti ||
idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||
iti śrīdivyāvadāne māndhātāvadānaṁ saptadaśamam ||
18 dharmarucyavadānam |
evaṁ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme | tena khalu samayena pañcamātrāṇi vaṇikśatāni bhāṇḍaṁ samudānīya anupūrveṇa grāmanigamapallīpattanarājadhānīṣu cañcūryamāṇāni mahāsamudrataṭamanuprāptāni | tairnipuṇataḥ sāmudraṁ yānapātraṁ pratipāditam | yato vaṇijastaṁ mahāsamudraṁ dṛṣṭvā saṁbhinnamanaso na prasahante samavataritum | paścāttairvaṇigbhiḥ karṇadhāra uktaḥ-uddhoṣaya naḥ puruṣa mahāsamudrasya bhūtaṁ varṇam | yataḥ karṇadhāra uddhoṣayituṁ pravṛttaḥ-śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ, santyasmin mahāsamudre evaṁvidhāni ratnāni, tadyathā-maṇayo muktā vaiḍūryaśaṅkhaśilā pravālo rajataṁ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ | ya icchati evaṁrūpai ratnairātmānaṁ samyaksukhena prīṇayituṁ mātāpitarau putradāraṁ dāsīdāsakarmakarapauruṣeyaṁ mitrāmātyajñātisālohitam, kālena ca kālaṁ dakṣiṇīyebhyaḥ śramaṇabrāhmaṇebhyo dakṣiṇāṁ pratiṣṭhāpayitumūrdhvagāminīṁ saubhāgyakarīṁ sukhavipākāmāyatyāṁ svargasaṁvartanīm, so'smin mahāsamudre avataratu dhanahetoḥ | evamukte ca punaḥ sarva eva sattvāḥ saṁpattikāmā vipattipratikūlāstaṁ śrutvā tasmin mahāsamudre vyavasitāḥ samavataritum | yatastadvahanamatiprabhūtairmanuṣyairatibhāreṇa ca ākrāntatvāt tatraivāvasīdati | tataḥ karṇadhāreṇoktam-asahyaṁ vahanam | yato vaṇijaḥ kathayanti-kasyedānīṁ vakṣyāmaḥ vahanāt pratyavatarasveti | tairvaṇigbhiḥ karṇadhārasyoktam-mahāsamudrasya bhūtaṁ varṇamuddhoṣayata | tataḥ sa uddhoṣayituṁ pravṛttaḥ-śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ, santyasmin mahāsamudre imāni evaṁrūpāṇi mahānti mahābhayāni, tadyathā timibhayaṁ timiṁgilabhayamūrmibhayaṁ kūrmabhayaṁ sthale utsīdanabhayaṁ jale saṁsīdanabhayamantarjalagatānāṁ parvatānāmāghaṭṭanabhayaṁ kālikāvātabhayam | caurā api āgacchanti nīlavāsaso dhanahāriṇaḥ | yena cātmano jīvitaparityāgo vyavasthito mātāpitarau putradāraṁ dāsīdāsakarmakarapauruṣeyaṁ mitrāmātyajñātisālohitaṁ citraṁ ca jambudvīpaṁ parityaktum, sa mahāsamudramavataratu | alpāḥ śūrā bahavaḥ kātarāḥ | taṁ śrutvā tathoddhuṣya tu tasmādyānapātrādavatīrṇā bahavaḥ, kecidavaśiṣṭāḥ | tatastairvaṇigbhirvahanasyaikaṁ varatraṁ chinnam | paścād dvau trayo yāvadanupūrveṇa sarve varatrāśchinnāḥ | tāsu chinnāsu tadvahanaṁ mahākarṇadhārasaṁpreritaṁ gagane mahāvātasaṁprerito megha iva balavadvāyusaṁpreritaṁ kṣiprameva saṁprasthitam | yāvadratnadvīpamanuprāptaḥ | sa taṁ pradeśamanuprāptānāṁ karṇadhāraḥ kathayati-santyasmin ratnadvīpe kācamaṇayo ratnasadṛśāḥ, te bhavadbhirupaparīkṣyopaparīkṣya gṛhītavyāḥ | mā vaḥ paścājjambudvīpagatānāṁ tāpyaṁ bhaviṣyati | tatraiva ca kroñcakumārikā nāma striyo bhavanti | tāḥ puruṣaṁ labdhvā tathopalāṁstāḍayanti, yathā atraivānayena vyasanamāpadyate | atraiva ca madanīyāni phalāni bhavanti | tāni yo bhakṣayati, sa sapta rātriṁdivasān suptastiṣṭhati | asminneva ca ratnadvīpe saptāhāt pareṇa amanuṣyā na sahante, tāvadvidhān viparītān vāyūnutpādayanti yairvahanamapahriyate yathāpi tadakṛtakāryāṇām | tāni bhavadbhirlabdhāni na bhakṣayitavyāni | tacchrutvā vaṇijo'vahitamanaso'pramādenāvasthitāḥ | prāpya ca taṁ ratnadvīpaṁ prayatnamāsthāya ratnānveṣaṇaṁ kṛtvā anupūrveṇopaparīkṣya ratnānāṁ tadvahanaṁ pūritaṁ tadyathā yavānāṁ vā yavasasyānāṁ vā mudgānāṁ vā māṣāṇāṁ vā | vahanaṁ pūrayitvā te'nukūlaṁ jambudvīpābhimukhena vāyunā saṁprasthitāḥ | mahāsamudre ca tribhiḥ skandhaiḥ prāṇinaḥ saṁmiśritāḥ | prathame yojanaśatikā ātmabhāvāḥ, dvistriyojanaśatikā ātmabhāvāḥ | dvitīye skandhe'ṣṭayojanaśatikā ātmabhāvā navadaśayāvaccaturdaśayojanaśatikā ātmabhāvāḥ | tṛtīye skandhe pañcadaśayojanaśatikā ātmabhāvāḥ, ṣoḍaśayojanaśatikā yāvadekaviṁśatikā ātmabhāvāḥ | tatra ca mahāsamudre tā matsyajātayaḥ parasparānyonyabhakṣaṇaparāḥ | ye prathamāyāṁ bhūmau avasthitāḥ, te dvitīyabhūmisthairbhakṣyante | ye dvitīyabhūmisthāḥ, te tṛtīyabhūmisthairbhakṣyante | tatra timiṁgilo nāma matsyastṛtīyādudakaskandhādabhyudgamya uparimandakaskandhamādāya carati | sa yasyāṁ velāyāṁ mukhamāvṛṇoti, tasyāṁ velāyāṁ mahāsamudrāt pānīyaṁ mahatā vegenākṣiptaṁ mukhadvāraṁ yato dhāvati | tenaivodakaskandhenākṣiptā matsyakacchapavallabhakaśuśumāramakarādyā matsyajātayo mukhadvāreṇodare patanti | tasyaivaṁ carata ātmabhāvācchira evaṁ lakṣyate dūrata eva, tadyathā-parvato nabhaḥpramāṇaḥ | akṣīṇi cāsya dūrata eva saṁlakṣyante nabhasīvādityau | yatastairvaṇigbhirdūrata evopadhāritam | tanmahārṇavarūpamupadhārya cintayituṁ pravṛttāḥ-kimetadbhavanta ādityadvayasyodayanam ? teṣāmevaṁ cintayatāṁ tadvahanaṁ tasya mukhadvāraṁ yato vegenopahartumārabdham | teṣāṁ vahanaṁ vegenāpahriyamāṇaṁ dṛṣṭvā ādityadvayotpādanaṁ ca saṁlakṣya saṁvega utpannaḥ - kiṁ bhavanto yat tacchrūyate saptādityāḥ kalpasaṁvartanyāṁ samudāgamiṣyantīti, tadevedānīṁ proditāḥ syuḥ | yataḥ karṇadhāreṇa teṣāṁ vimarśajātānāmuktam-yat tadbhavantaḥ śrūyate timitimiṁgila iti, timitimiṁgilabhayamidam | tat paśyantu bhavantaḥ | pānīyādabhyudgataparvatavadālokyate etattasya śiraḥ | paśyatha caiṣā parā lohitikā rājiryadetau tasyoṣṭhau | paśyatha etāmaparā avadātā mālā caiṣā tasya dantamālā | paśyatha etau dūrata eva sūryavadavalokyete etau akṣitārakau | punarasau karṇadhāro vaṇijāṁ kathayati- śṛṇvantu bhavantaḥ, nāsmākamidānīṁ jīvitopāyaḥ kaścidyena vayamasmādbhayāt mucyema | sarveṣāmevāsmākaṁ maraṇaṁ pratyupasthitam | tadidānīṁ bhavadbhiḥ kiṁ karaṇīyam ? yasya vo yasmin deve bhaktiḥ sa tamāyācatu | yadi tenāpi tāvadāyācanena kāciddevatā asmākamasmānmahābhayādvimokṣaṇaṁ kuryāt | na cānyo'sti kaścidupāyo jīvitasya | yatastairvaṇigbhirmaraṇabhayabhītaiḥ śivavaruṇakuberamahendropendrādayo devā jīvitaparitrāṇārthamāyācitumārabdhāḥ | naiva ca teṣāmāyācatāṁ tasmānmaraṇabhayāt jīvitaparitrāṇaviśeṣaḥ kaścit | tathaiva tadvahanaṁ salilavegāt kṣiptaṁ timiṁgilamukhadvāraṁ yato'pahriyate | tatra copāsako'bhirūḍhaḥ | tenoktam-bhavantaḥ, nāsmākamasmānmaraṇabhayānmokṣaḥ kaścit | sarvairevāsmābhirmartavyam | kiṁ tu sarva evaikaraveṇa namo buddhāyeti vadāmaḥ | sati maraṇe buddhāvalambanayā smṛtyā kālaṁ kariṣyāmaḥ | sugatigamanaṁ bhaviṣyati | yatastairvaṇigbhirekaraveṇa namo buddhāyeti praṇāmaḥ kṛtaḥ sarvaireva | bhagavatā ca jetavanasthena sa vādaḥ śruto divyena śrotreṇa viśuddhena atikrāntamānuṣeṇa | śrutvā ca punarbhagavatā sa nādastathā adhiṣṭhito yathā tena timiṁgilena śrutam | tasya taṁ namo buddhāyeti rāvaṁ śrutvā manaso'marṣa utpanno viklavībhūtaśca-buddho bata loka utpannaḥ | na mama pratirūpaṁ syāt yadahaṁ buddhasya bhagavato nāmoddhoṣaṁ śrutvā āhāramāhareyam | sa cintayituṁ pravṛttaḥ-yadyahamidānīṁ sahasaiva mukhadvāraṁ pidhāsyāmi, salilavegapratyāhatasya vahanasya vināśo bhaviṣyati, eteṣāṁ cānekānāṁ jīvitavināśaḥ | yannvahaṁ mṛdunopakrameṇa svairaṁ svairaṁ mukhadvāraṁ saṁpidadhyām | tatastena timiṁgilenātmīyaṁ mukhadvāraṁ mṛdunopakrameṇa svairaṁ svairaṁ pihitam | paścāt tadvahanaṁ tasmānmahāgrāhamukhādvinirmuktamanuguṇaṁ vāyumāsādya tīramanuprāptam | atha te vaṇijastīramāsādya tadbhāṇḍaṁ śakaṭoṣṭragogardabhādibhiḥ pūrayitvā anupūrveṇa grāmanigamapallīpattanādiṣu cañcūryamāṇāḥ śrāvastīmanuprāptāḥ | te tatra gatvā saṁlakṣayanti-dharmataiṣā yasya nāmnā vahanaṁ saṁsiddhayānapātramāgacchati, tasyaiva tāni ratnāni gamyāni bhavanti | yannu vayametāni ratnāni buddhasya bhagavato dadyāmaḥ | te tāni ratnāni saṁgṛhya bhagavataḥ sakāśamupagatāḥ | anupūrveṇa bhagavataḥ pādau śirasā vanditvā bhagavataḥ kathayanti-bhagavan, asmākaṁ samudre yānapātreṇāvatīrṇānāṁ timiṁgilagrāheṇa tasmin yānapātre'pahriyamāṇe jīvitavināśe pratyupasthite bhagavataḥ smaraṇaparāyaṇānāṁ nāmagrahaṇaṁ tasmāt mahāgrāhamukhādvinirmuktam, tato vayaṁ bhagavan saṁsiddhayānapātrāḥ kṣemasvastinā ihāgatāḥ | dharmatā caiṣā yasya nāmnā vahanaṁ saṁsiddhayānapātrā āgacchanti, tasya tadgamyaṁ bhavati | tadvayaṁ bhagavato nāmagrahaṇena maraṇabhayāduttīrṇāḥ | tadasmākametāni ratnāni bhagavān gṛhṇātu | bhagavānāha-yena mayendrāya (?) balabodhyaṅgaratnānyadhigatāni, kiṁ tathāgatasya bhūyaḥ prākṛtaratnaiḥ karaṇīyam ? yadi cecchata asmacchāsane vatsāḥ pravrajitum, āgacchatha | yataste saṁlakṣayanti vaṇijaḥ-yadasmākaṁ kiṁcit jīvitam, tatsarvaṁ buddhasya bhagavatastejasā | yadvayametāni ratnāni tyaktvā bhagavato'ntike pravrajema iti | paścāt te tāni ratnāni mātāpitṛbhyaḥ putradāradāsīdāsakarmakaramitrāmātyajñātisālohitebhyo yathānyāyataḥ saṁvibhajya pravrajitāḥ | pravrajya tairyujyadbhirghaṭadbhirvyāyacchadbhiryāvadarhattvaṁ sākṣātkṛtam ||
yato bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ pṛcchanti-kīdṛśāni karmāṇi bhagavan, ebhirvaṇigbhiḥ kṛtānyupacitāni, yeṣāṁ karmaṇāṁ vipākena bhagavānārāgito na virāgitaḥ ? bhagavānāha-
bhūtapūrvaṁ bhikṣavaḥ kāśyapaḥ samyaksaṁbuddho loka utpanno'bhūt | tasya ca śāsane eta eva ca pravrajitā abhūvan | tatra pravrajya ca na kaścit tadrūpo guṇagaṇo'dhigato nānyatra sabrahmacāriṇāmuddiṣṭamadhītaṁ svādhyāyitaṁ ca | maraṇakālasamaye praṇidhānaṁ kṛtavantaḥ - yadasmābhiḥ kāśyapaṁ samyaksaṁbuddhamāsādyoddiṣṭamadhītaṁ svādhyāyitaṁ ca, na kaścit guṇagaṇo'dhigato'sti, asya karmaṇo vipākena vayaṁ yo'sau anāgate'dhvani kāśyapena samyaksaṁbuddhena śākyamuninarmā samyaksaṁbuddho vyākṛtaḥ, taṁ vayamārāgayemo na virāgayemaḥ ||
bhagavānāha-kiṁ manyadhve bhikṣavo yāni tāni pañcabhikṣuśatānyatīte'dhvanyāsan kāśyapasya samyaksaṁbuddhasya śāsane pravrajitāni, etāvantyetāni pañcabhikṣuśatāni | tadā caiṣāmindriyāṇi paripācitāni, etarhi arhattvaṁ sākṣātkṛtam | yaścāsau mahāsamudre timistimiṁgilo nāma matsyo buddhaśabdaṁ śrutvā anāhāratāyāṁ vyavasthitaḥ, sa svabhāvenaiva tīkṣṇāgnitayā kṣudduḥkhasyāsahatvāccyutaḥ kālagataḥ | tena śrāvastyāṁ ṣaṭkarmanirate brāhmaṇakule pratisaṁdhirgṛhītaḥ | tasya taccharīraṁ kalevaraṁ mahāsamudre utplutam | nāgaiśca tasya svabhavanasamīpasthasya gandhamasahadbhiranyato vikṣiptam | yatra ca vikṣiptaṁ tatrāpi samīpe nāgasyaiva bhavanam | tenāpi gandhamasahatā anyataḥ kṣiptam | evaṁ kṣiptena pāraṁparyeṇa tat kalevaraṁ mahāsamudrataṭaṁ samudānītam | yato'nantaraṁ samudravelayotsārya sthale prakṣiptam | taccānekaiḥ kākagṛdhraśvaśṛgālaśvāpadādyaiḥ pakṣibhistatsamucchritaiśca kṛmibhirbhakṣyamāṇamasthikaraṅkajīrṇamāṁsaṁ śvetaṁ śvetaṁ vyavasthitam |
asyāṁ ca śrāvastyāṁ tasya brāhmaṇasya yadā patnī antarvartinī saṁvṛttā, tadeva tasyā garbhotpādādatīva kṣudduḥkhena pīḍyamānayā gṛhasvāmyabhihitaḥ - āryaputra, kṣudduḥkhenātīva bādhye | tasyā evaṁ vadantyā gṛhasvāminoktam-bhadre, yadasmadgṛhe'nnapānaṁ tatsarvamabhyavaharasva | tayā abhyavahartumārabdham| sā ca tadannapānaṁ sarvamabhyavahṛtya naiva tṛptimupayāti | punarapi gṛhasvāminaṁ vijñāpayati-āryaputra, naiva tṛptimupagacchāmi | yatastena tiraḥprātiveśyasuhṛtsvajanādibhyo'ntikadannapānamanviṣya tasyā anupradattam | sā tamapyavahṛtya naiva tṛptiṁ gacchati | bhūyo gṛhasvāminaḥ kathayati-āryaputra, naiva tṛptimupagacchāmi | yato'sau brāhmaṇaḥ saṁvignamanāḥ khedamāpannaḥ | kimetadbhavantaḥ syāt-asyāḥ sattvamudare utpannaṁ yasyotpādānnaiva tṛptimupayāti ? yataḥ sa brāhmaṇo naimittakānāṁ darśayitvā saṁśayanirṇayanārthaṁ vaidyādīn bhūtatantravidaśca-paśyantu bhavantaḥ, iyaṁ brāhmaṇī kiṁ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṁ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt | taiḥ śrutvā tathāvidha upakramaḥ kṛtaḥ | tasyā brāhmaṇyāste indriyāṇāmanyathātvamupalakṣayanti | yadā asyā indriyāṇāmanyathātvaṁ nopalakṣayanti, tadā tairvaidyanaimittakabhūtatantravidbhiścikitsakaiḥ sā brāhmaṇī paryanuyuktā-kasmāt kālādārabhya tavaivaṁvidhā dīptāgnitā samutpannā ? tayā abhihitam-garbhalambhasamakālameva sa evaṁvidha upakramaḥ kṛtaḥ | yato naimittakavaidyacikitsakairabhihitam-nāsyāḥ kaścidanyastadrupo rogo nāpi bhūtagrahāveśo bādhākara utpannaḥ | asyaivaiṣā garbhasyānubhāvenaivaṁvidhā dīptāgnitā | yato'sau brāhmaṇa upalabdhavṛttāntaḥ svasthībhūtaḥ | sāpi brāhmaṇī naiva kadācidannapānasya tṛptā | anupūrveṇa samakālameva putro jātaḥ | tasya dārakasya jātamātrasya sā brāhmaṇī vinītakṣudduḥkhā saṁvṛttā | sa dārako jātamātra eva atyarthaṁ bubhukṣayopapīḍyate | tasya bubhukṣayā pīḍyamānasya mātā stanaṁ dātuṁ pravṛttā | sa ca dārakaḥ stanaṁ pītvāpi sarvaṁ naiva tṛptimupayāti | paścāt tena brāhmaṇena tayā ca brāhmaṇyā tiraskṛtaprātiveśyasvajanayuvatyaścābhyarthya stanaṁ tasya dārakasya dāpayituṁ pravṛttāḥ | sa ca dārakaḥ sarvāsāmapi stanaṁ pītvā naiva tṛptimabhyupagacchate | paścāt tena brāhmaṇena tasyārthe chagalikā kṛtā | sa dārakastasyā api cchagalikāyāḥ kṣīraṁ pītvā janikāyāśca stanaṁ naiva tṛpyate | tatra gṛhe kālena kālaṁ bhikṣavo bhikṣuṇyaśca piṇḍapātaṁ praviśya parikathāṁ kurvanti | sa dārakastāṁ parikathāṁ śrutvā tasyāṁ velāyāṁ na roditi, avahitaśrotrastūṣṇībhūtvā tāṁ dharmaśravaṇakathāṁ śṛṇoti | pratyavasṛteṣu bhikṣubhikṣuṇīṣu ca punaḥ pipāsāduḥkhaṁ pratisaṁvedayamāno rodituṁ pravṛttaḥ | taiḥ saṁlakṣitam-dharme vatsāya ruciriti | tasya dharmarucīti nāma pratiṣṭhāpitam | sa ca dārako'nupūrveṇa māsārdhamāsādīnāmatyayādbhuñjāno naiva kadācidannapānasya tṛpyati | yadā ca viśiṣṭe vayasi sthitaḥ, tadā tasya mātāpitṛbhyāṁ bhaikṣabhājanaṁ dattam | gaccha vatsa, idaṁ te bhaikṣabhājanam | gṛhītvā śrāvastyāṁ bhikṣāṁ paryaṭitvā āhārakṛtyaṁ kuru | yataḥ sa dārako bhaikṣabhājanaṁ gṛhītvā śrāvastyāṁ bhaikṣaṁ paryaṭati | paryaṭanneva ca bhuktvā bhuktvā atṛpyamāna eva gṛhamāgacchati | yato'sau saṁlakṣayati- kiṁ mayā karma kṛtaṁ yasya karmaṇo vipākena na kadācit vitṛpyamāna āhāramārāgayāmi ? sa viṣaṇṇacetāścintayituṁ pravṛttaḥ-kiṁ tāvadagnipraveśaṁ karomi, uta jalapraveśamatha taṭaprapātaṁ karomi ? sa evaṁ cintayā sthitaḥ | upāsakenopalakṣitaḥ | tasya tenoktam-kiṁ cintāpara evaṁ tiṣṭhasi ? gaccha tvam | mahāntaṁ buddhaśāsanaṁ maharddhikaṁ mahānubhāvam | tatra pravraja | tatra ca tvaṁ pravrajitaḥ kuśalānāṁ dharmāṇāṁ saṁcayaṁ kariṣyasi | akuśalāśca te dharmā ye'sminnapi janmani saṁcitā bhaviṣyanti, te tanvībhaviṣyanti | yadi tāvadguṇagaṇānadhigamiṣyasi, paryantīkṛtaste saṁsāro bhaviṣyati | atha sa mahātmā upāsakena codito jetavanaṁ gataḥ | jetavanaṁ gatvā tatra bhikṣūn pāṭhasvādhyāyamanasikārodyuktān dṛṣṭvā atīva prasādajātaḥ | bhikṣumupasaṁkramyaivaṁ vadati-ārya, pravrajitumicchāmi | yato bhikṣubhiruktaḥ-mātāpitṛbhyāmanujñāto'si ? sa kathayati- nāhaṁ mātāpitṛbhyāmanujñātaḥ | tairuktaḥ-gaccha vatsa, mātāpitṛbhyāmanujñāṁ mārgasva | yataḥ sa mātāpitṛbhyāṁ sakāśādanujñāṁ mārgituṁ pravṛttaḥ | sa mātāpitṛbhyāmabhihitaḥ-gaccha vatsa, yathābhipretaṁ kuru | sa labdhānujño bhikṣusakāśaṁ gataḥ | paścādbhikṣuṇā pravrājitaḥ | tatra ca bhikṣūṇāṁ kadācit piṇḍapāto bhavati, kadācit nimantraṇaṁ bhavati | sa ca yasmin divase piṇḍapāto bhavati, tatropādhyāyenocyate-vatsa, kiṁ tṛpto'si uta na ? sa upādhyāyasya kathayati-nāsti tṛptiḥ | yata upādhyāyenāsya saṁlakṣitaḥ-taruṇavayasā pravrajito dīptāgnitayā na tṛptimupayāti | sa ātmīyādapi piṇḍapātāt tasya saṁvibhāgaṁ prārabdhaḥ kartum | punaśca pṛcchati-vatsa, kimidānīṁ tṛpto'si ? atha sa tamupādhyāyaṁ vadati-na tṛpto'smi | yata upādhyāyastaṁ śrutvā sapremān bhikṣūnanyāṁśca sārdhavihāriṇaḥ prārabdho vaktum | yataḥ samānopādhyāyaiḥ samānācāryairanyaiśca sapremakairbhikṣubhirupasaṁhāra ārabdhaḥ kartum | teṣāmantikāllabhamāno naiva tṛptimupayāti | yadā ca nimantraṇaṁ bhavati, tadāpi te tathaiva tasyopasaṁhāraṁ kurvanti | dānapatirapi viditvā yadyadadhikaṁ tattadasmai datvā āgacchati | atha pānakaṁ bhavati tadapi tathaiva yadadhikaṁ bhavati tattasyānupradīyate | tasya ca yataḥ pravrajitasya na kadācidannapānena kukṣiḥ pūrṇaḥ | tena khalu samayena anyatamena gṛhapatinā buddhapramukho bhikṣusaṁgha upanimantritaḥ | bhagavān bhikṣusaṁghena sārdhamantargṛhaṁ praviṣṭaḥ pūrvāhṇe nivāsya pātracīvaramādāya | dharmarucirvihāre upadhivāriko vyavasthāpitaḥ ||
tatra ca śrāvastyāmanyatamo gṛhapatiḥ prativasati | tena caivamupalabdhaṁ yo'saṁviditameva buddhapramukhaṁ bhikṣusaṁghaṁ bhojayati sa sahasaiva bhogairabhyudgacchati | yatastena pañcamātrāṇāṁ bhikṣuśatānāmāhāraḥ samudānītaḥ | sa tasyāhārasya śakaṭaṁ pūrayitvā praṇītapraṇītasya śucinaḥ sārdhaṁ sarvarūpairmitrasvajanasahāyo buddhapramukhaṁ bhikṣusaṁghaṁ bhojayiṣyāmīti vihāraṁ nirgataḥ | sa paśyati tasmin jetavane bhikṣava eva na santi| tena tatrānvāhiṇḍatā upadhivāriko dharmarucirdṛṣṭaḥ | tasya tena gṛhapatinoktam-ārya, kka gatā bhikṣavaḥ ? sa kathayati-antargṛhe upanimantritāḥ praviṣṭāḥ | sa gṛhapatistacchutvā durmanā vyavasthitaḥ-kaṣṭam, evamasmākaṁ viphalaḥ pariśramo jātaḥ | saṁcintya ca tasya dharmaruceḥ kathayati- ārya, bhakṣa tvamapi tāvat | sa kathayati- yadi te mahātman parityaktaṁ bhavati | tatastena gṛhapatinā saṁlakṣayitvā yenāhāreṇaikasya bhikṣoḥ paryāptaṁ bhavati, tāvadannapānaṁ śakaṭaṁ gṛhītvā taṁ dharmaruciṁ pariveṣayituṁ pravṛttaḥ | tena dharmarucinā bhoktumārabdhaṁ tanniravaśiṣṭam | naiva tṛptaḥ | gṛhapatiḥ saṁlakṣayati-nāyaṁ tṛptaḥ | tena ucyate-ārya, punarbhokṣyase ? sa kathayati-mahātman, yadi te parityaktam | tatastena gṛhapatinā bhūyastasmāt śakaṭādyena bhikṣudvayasyāhāreṇa paryāptaṁ syāt, tāvadannapānaṁ śakaṭaṁ gṛhītvā bhojayituṁ pravṛttaḥ | yato dharmarucistadapi bhuktvā naiva tṛptaḥ | gṛhapatinā bhūyaḥ saṁlakṣitam-nāyaṁ tṛptaḥ | tenoktam-ārya, punarbhokṣyase ? sa kathayati-mahātman, yadi te parityaktam | yatastasmācchakaṭādannapānaṁ gṛhītvā trayāṇāṁ bhikṣūṇāṁ paryāptaṁ syāditi punarbhojayituṁ pravṛttaḥ | sa dharmarucistadapi bhuktvā naiva tṛptaḥ | pṛṣṭaḥ- ārya, punarbhokṣyase ? sa kathayati-yadi te parityaktam | yataḥ sa gṛhapatistasmādannapānaṁ gṛhītvā yena caturṇāṁ bhikṣūṇāṁ paryāptaṁ syāditi punarbhojayituṁ pravṛttaḥ | sa dharmarucistadapi bhuktvā naiva tṛptaḥ | pṛṣṭaḥ- ārya, punarbhokṣyase ? bhūyaḥ sa kathayati-yadi te parityaktam | yataḥ punastasmācchakaṭādyena pañcabhikṣūṇāmannapānaistṛptiḥ syāt, tāvadgṛhītvā punarbhojayituṁ pravṛttaḥ | tadapi cābhyavahṛtam | naiva tṛptaḥ | vistareṇa yāvaddaśānāṁ bhikṣūṇāmannapānena paryāptaṁ syāt, tāvad bhuktvā naiva tṛpyate | yatastena saṁlakṣitam-nāyaṁ manuṣyo manuṣyavikāraḥ | yataḥ śrūyate pañcabhirnīlavāsaso yakṣaśatairjetavanamaśūnyamiti teṣāṁ bhaviṣyatyeva anyatamaḥ | iti saṁcintya garbharūpāṇi gṛhe'nupraveśayituṁ pravṛttaḥ- gacchatha yūyaṁ śīghraṁ gṛhameva, ahamevaiko yadi jīvāmi mriye veti | sa gṛhajanaṁ visarjya maraṇabhayabhītastasmāt śakaṭādannapānaṁ gṛhītvā pariveṣayitumārabdhaḥ | sa ca svairaṁ bhuñjati | gṛhapatinā uktam- ārya, tvaritatvaritaṁ pratīcchasva | yatastena dharmarucinā kṣipraṁ pratigṛhītvā bhoktumārabdham | sa gṛhapatistvaritatvaritaṁ pariveṣayitvā niravaśeṣatastadannapānaṁ śakaṭaṁ dattvā dakṣiṇādeśanāmapi bhayagṛhīto'śrutvā tvaritatvaritaṁ vandāmyāryeti pṛṣṭhamanavalokayamāno nagaraṁ prasthitaḥ | tasmānnagarāt piṇḍapātanirhārako bhikṣuḥ tasyaiva piṇḍapātaṁ gṛhītvā gataḥ | tena tadapi bhuktam | tasya dharmarucerna kadācidyato jātasya kukṣiḥ pūrṇaḥ | taddivasaṁ cāsya tenāhāreṇa tṛptirjātā | tasya ca gṛhapaternagaraṁ praviśato'bhimukhaṁ bhagavān bhikṣusaṁghaparivṛttaḥ saṁprāptaḥ | sa gṛhapatirbhagavataḥ kathayati- bhagavan, ahaṁ buddhapramukhaṁ bhikṣusaṁghamuddiśya pañcānāṁ bhikṣuśatānāṁ tṛptitaḥ śakaṭamannapānasya pūrayitvā jetavanaṁ gato buddhapramukhaṁ bhikṣusaṁghaṁ bhojayiṣyāmīti | na ca me tatra bhikṣavo labdhāḥ | eko me bhikṣurdṛṣṭaḥ | tena samākhyātaṁ buddhapramukhaṁ bhikṣusaṁghamantargṛhaṁ upanimantraṇaṁ praviṣṭam | tasya mamaivaṁ cittamutpannam-eṣo'pi tāvadeko bhuṅktāmiti | yatastasya mamānupūrveṇa sarvaṁ tadannapānaṁ śakaṭaṁ dattam | tena sarvaṁ nipuṇato'bhyavahṛtam | kiṁ bhagavan manuṣyo'tha vā amanuṣyaḥ ? bhagavatābhihitam-gṛhapate, bhikṣuḥ sa dharmarucirnāmnā | prāmodyamutpādaya, adya sa tvadīyenānnapānnena tṛpto'rhattvaṁ sākṣātkariṣyati ||
atha bhagavān jetavanamabhyāgataḥ | bhagavān saṁlakṣayati-ko'sau dānapatirbhaviṣyati yo'sya dharmaruceretāvatā āhāreṇa pratidivasaṁ yogodvahanaṁ kariṣyati ? yato'sya bhagavatā abhihitam-dṛṣṭastvayā dharmaruce mahāsamudraḥ | sa kathayati-no bhagavan | yato bhagavānāha-gṛhāṇa madīyaṁ cīvarakarṇikam, paścāt te'haṁ mahāsamudraṁ darśayāmi | yato dharmarucinā bhagavataścīvarakarṇiko'valambitaḥ, paścādbhagavān vitatapakṣa iva haṁsarājaḥ sahacittotpādāt ṛddhyā dharmaruciṁ gṛhītvā samudrataṭamanuprāptaḥ | yasmiṁścāsya sthāne timitimiṁgilabhūtasyāsthiśakalā tiṣṭhati, tatra nītvā sthāpitaḥ | uktaṁ cāsya- gaccha vatsa, manasikāraṁ cintaya | yato'sau dharmarucistāṁ samīkṣitumārabdhaḥ | kimetat kāṣṭhaṁ syādathāsthiśakalā, atha phalakinī syāt | sa tasmād vyaktimalabhamānaḥ paryantamanveṣituṁ pravṛttaḥ | vyaktiṁ copalabdham | sa itaścāmutaśca tasyā anupārśvena tāṁ paryeṣamāṇaḥ śramamupagataḥ | na cāsya paryantamāsādayati | tasyaitadabhavat-nāhamasya vyaktiṁ jñāsyāmi kimetaditi, na ca paryantamāsādayiṣye | gacchāmi, asminnarthe bhagavantameva pṛcchāmi |yato'sau bhagavato'ntikaṁ gatvā bhagavantaṁ pṛcchati-kiṁ tadbhagavan ? nāhaṁ tasya vyaktimupalabhāmi | yato'sya bhagavānāha-vatsa, asthiśakalaiṣā | sa kathayati-bhagavan, evaṁvidho'sau sattvo yasyedṛśī asthiśakalā ? bhagavatoktam-tṛpyasva dharmaruce bhavebhyaḥ, tṛpyasva bhavopakaraṇebhyaḥ | tavaiṣā asthiśakalā | dharmarucistaṁ śrutvā bhagavadvaco vyākulitacetāḥ kathayati-mamaiṣedṛśī asthiśakalā? tasyoktam-eṣā dharmaruce tavāsthiśakalā | tathāvidhamupaśrutya atīva saṁvignaḥ | yato'sya bhagavatā avavādo dattaḥ-dharmaruce, idaṁ cedaṁ manasikuru | ityuktvā bhagavān vitatapakṣa iva rājahaṁsa ṛddhyā jetavanamanuprātaḥ | atha dharmarucinā cintayatā manasikāramanutiṣṭhatā uṣmagatānyutpāditāni mūrdhānaḥ kṣāntayo laukikā agradharmā darśanamārgo bhāvanāmārgaḥ | srotaāpattiphalaṁ prāptam | sakṛdāgāmiphalamanāgāmiphalamarhattvaṁ prāptam | arhan saṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto'nunayapratighaprahīṇo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukho vāsīcandanakalpaḥ | sendropendrāṇāṁ devānāṁ pūjyo mānyo'bhivādyaśca saṁvṛttaḥ | samanvāhartumātmanaḥ pūrvajātiṁ pravṛttaḥ-kuto hyahaṁ cyutaḥ, kutropapanna iti | yataḥ paśyati anekāni jātiśatāni narakatiryakpretacyutaścopapannaśca | tasyaitadabhavat-yadahaṁ bhagavatā na samanvāhṛto'bhaviṣyam, anāgatāsvapi jātiṣu upasṛto'bhaviṣyam| yataḥ saṁlakṣayati-anāgatāpyātmano jātisaṁtatirnirantaramanuparataprabandhena narakapretopapattiḥ | sa evaṁ saṁlakṣya duṣkarakārako bata me bhagavān | yadi ca bhagavatā mamaivaikasyārthe'nuttarā samyaksaṁbodhiradhigatā syāt, tanmahaddhi upakṛtaṁ syāt, prāgevānekeṣāṁ sattvasahasrāṇāmapāyagatigamanamapanayati | tato'sau dharmarucirṛddhyā jetavanamanuprāpto bhagavantaṁ darśanāya | tena khalu samayena bhagavānanekaśatāyā bhikṣuparṣadaḥ purastānniṣaṇṇo'bhūt | dharmaṁ deśayati | athāsau dharmaruciryena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte nyaṣīdat | ekāntaniṣaṇṇo bhagavatā abhihitaḥ-cirasya dharmaruce ? dharmarucirāha-cirasya bhagavan | bhagavānāha-sucirasya dharmaruce ? dharmarucirāha-sucirasya bhagavan | bhagavānāha-suciracirasya dharmaruce ? dharmarucirāha-suciracirasya bhagavan ||
yato bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ pṛcchanti-bhagavan dharmarucirihaiva śrāvastyāṁ jāto'sminneva jetavane pravrajito na kutaścidāgato na kutracidgataḥ | ihaiva tiṣṭhan bhagavatā dharmarucirevamucyate-cirasya dharmaruce, sucirasya dharmaruce, suciracirasya dharmaruce | kiṁ saṁdhāya bhagavān kathayati ? evamukte bhagavān bhikṣūnāmantrayate sma-na bhikṣavaḥ pratyutpannaṁ saṁdhāya kathayāmi | atītaṁ saṁghāya kathayāmi | atītaṁ saṁghāya mayaivamuktam | icchatha bhikṣavo'sya dharmaruceḥ pūrvikāṁ karmaplotimārabhya dharmikathāṁ śrotum ? etasya bhagavan kālaḥ, etasya sugata samayo yadbhagavān dharmarucimārabhya bhikṣūṇāṁ dharmikathāṁ kuryāt | bhagavataḥ śrutvā bhikṣavo dhārayiṣyanti ||
bhūtapūrvaṁ bhikṣavo'tīte'dhvani prathame'saṁkhyeye kṣemaṁkaro nāma tathāgato loka utpanno vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ ca buddho bhagavān | sa ca kṣemāvatīṁ rājadhānīmupaniśritya viharati | tasyāṁ ca kṣemāvatyāṁ kṣemo nāma rājā rājyaṁ kārayati | tasyāṁ ca kṣemāvatyāṁ rājadhānyāmanyatamo vaṇikśreṣṭhī prativasati | tenāsau kṣemaṁkaraḥ samyaksaṁbuddhaḥ ṣaṣṭiṁ traimāsān sārdhaṁ bhikṣusaṁghena sarvopakaraṇairupasthitaḥ | yato'sau śreṣṭhī saṁlakṣayati-gacchāmi mahāsamudram | bhāṇḍaṁ samudānīya tasmācca ratnānyānīya saṁghe pañcavārṣikaṁ kariṣyāmīti | evaṁ saṁcintya bhāṇḍaṁ samudānīya grāmanigamapallīpattanarājadhānīṣvanupūrveṇa cañcūryamāṇaḥ samudramanuprāptaḥ | ghaṇṭāvaghoṣaṇaṁ kṛtvā sāmudreṇa yānapātreṇa mahāsamudramavatīrṇaḥ | asya tasmin mahāsamudre'vatīrṇasya kṣemaṁkaraḥ samyaksaṁbuddhaḥ sakalaṁ buddhakāryaṁ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ | tasya parinirvṛtasya vaśino bhikṣavaḥ parinirvṛtāḥ | saptāhaparinirvṛtasya śāsanamantarhitam | sa ca śreṣṭhī saṁsiddhayānapātreṇa devatāmānuṣyaparigṛhītena tasmānmahāsamudrāt tīrṇaḥ | uttīrya ca taṁ bhāṇḍaṁ śakaṭairuṣṭrairgobhirgardabhaiśca cotkṣipya anupūrveṇa saṁprasthitaḥ | sa ca panthānaṁ gacchan prātipathikān pṛcchati-kiṁ bhavanto jānīdhvaṁ kṣemāvatyāṁ rājadhānyāṁ pravṛttiḥ ? tairuktam-jānīmaḥ | sa kathayati-asti kaścit kṣemāvatyāṁ rājadhānyāṁ kṣemaṁkaro nāma samyaksaṁbuddhaḥ ? te kathayanti-parinirvṛtaḥ sa bhagavān kṣemaṁkaraḥ samyaksaṁbuddhaḥ | sa ca tacchrutvā paraṁ khedamupagataḥ | saṁmūrchitaśca bhūmau patitaḥ | tasmācca jalābhiṣekeṇa pratyāgataprāṇo jīvita utthāya bhūyaḥ pṛcchati-kiṁ bhavanto jānīdhvaṁ śrāvakā api tāvattasya bhagavatastiṣṭhanti ? tairuktaḥ-te'pi vaśino bhikṣavaḥ parinirvṛtāḥ | saptāhaparinirvṛtasya ca buddhasya bhagavataḥ kṣemaṁkarasya samyaksaṁbuddhasya kṣemeṇa rājñā caityamalpeśākhyaṁ pratiṣṭhāpitam | tena ca gatvā śreṣṭhinā janapadāḥ pṛṣṭāḥ | asti bhavantastasya bhagavato buddhasya kiṁcit stūpaṁ pratiṣṭhāpitam | tairuktam-asti, kṣemeṇa rājñā alpeśākhyaṁ caityaṁ pratiṣṭhāpitam | tasya etadabhavat-etaṁ mayā suvarṇaṁ kṣemaṁkaraṁ samyaksaṁbuddhaṁ uddiśyānītam | sa ca parinirvṛtaḥ | yannvahametenaiva suvarṇena tasyaiva bhagavataścaityaṁ maheśākhyataraṁ kārayeyam | evaṁ vicintya kṣemaṁ rājānaṁ vijñāpayati-mahārāja, idaṁ mayā suvarṇaṁ kṣemaṁkaraṁ samyaksaṁbuddhamuddiśyānītam | sa ca bhagavān parinirvṛtaḥ | idānīṁ mahārāja yadi tvamanujānīyāt, ahametenaiva suvarṇenaitat tasya bhagavataścaityaṁ maheśākhyataraṁ kārayeyam | sa rājñā abhihitaḥ-yathābhipretaṁ kuru | tato brāhmaṇā nagaraṁ prati nivāsinaḥ saṁbhūya sarve tasya mahāśreṣṭhinaḥ sakāśaṁ gatvā kathayanti-bho mahāśreṣṭhin, yadā kṣemaṁkaro buddho loke'nutpanna āsīt, tadā vayaṁ lokasya dakṣiṇīyā āsan | yadā tūtpannaḥ, tadā dakṣiṇīyo jātaḥ | idānīṁ tu tasya parinirvṛtasya vayameva dakṣiṇīyāḥ | etat suvarṇamasmākaṁ gamyam | sa teṣāṁ kathayati-nāhaṁ yuṣmākametat suvarṇaṁ dāsyāmi | te kathayanti-yadyasmākaṁ na dāsyasi, na vayaṁ tava kāmakāraṁ dāsyāmaḥ | te brāhmaṇā bahavaḥ, śreṣṭhī cālpaparivāraḥ | teṣāṁ tathā vyutpadyatāṁ na lebhe taccaityaṁ yathepsitaṁ tena suvarṇena kārayitum | atha sa śreṣṭhī rājñaḥ sakāśaṁ gatvā kathayati-mahārāja, taccaityaṁ na labhe brāhmaṇānāṁ sakāśādyathābhipretaṁ kārayitum | yato'sya rājñā svapuruṣo dattaḥ sahasrayodhī | evaṁ ca rājñā svapuruṣa ājñaptaḥ-yadyasya mahāśreṣṭhinaḥ stūpamabhisaṁskurvataḥ kaścidapanayaṁ karoti, sa tvayā mahatā daṇḍena śāsayitavyaḥ | evaṁ deveti sahasrayodhī puruṣo rājñaḥ pratiśrutya nirgataḥ | nirgamya ca tān brāhmaṇānevaṁ vadati-śṛṇvantu bhavantaḥ, ahaṁ rājñāsya mahāśreṣṭhinaḥ svapuruṣo dattaḥ-yadyasya stūpamabhisaṁskurvataḥ kaścidvighātaṁ kuryāt, sa tvayā mahatā daṇḍena śāsayitavya iti | yadi yūyamatra kiṁcid vighnaṁ kariṣyatha, ahaṁ vo mahatā daṇḍenānuśāsayiṣyāmi | te brāhmaṇāḥ sahasrayodhinaḥ puruṣasyaivaṁ śrutvā bhītāḥ | yatastena mahāśreṣṭhinā saṁcintya yathaitat suvarṇaṁ tatraiva garbhasaṁsthaṁ syāt tathā kartavyamiti tasya stūpasya sarvaireva caturbhiḥ pārśvaiḥ pratikaṇṭhukayā catvāri sopānāni ārabdhāni kārayitum| yāvadanupūrveṇa prathamā meḍhī tato'nupūrveṇa dvitīyā tatastṛtīyā meḍhī yāvadanupūrveṇāṇḍam | tathāvidhaṁ ca stūpasyāṇḍaṁ kṛtaṁ yatra sā yūpayaṣṭirabhyantare pratipāditā | paścāt tasyātinavāṇḍasyopari harmikā kṛtā | anupūrveṇa yaṣṭyāropaṇaṁ kṛtam | varṣasthāle mahāmaṇiratnāni tānyāropitāni | tatra ca kriyamāṇe sahasrayodhinaḥ puruṣasyaivamutpannam-nātra kaścididānīṁ prahariṣyati | viśvastamanāḥ kenacitkāryeṇa janapadeṣu gataḥ | tena ca mahāśreṣṭhinā tasya stūpasya caturbhiḥ pārśvaiścatvāro dvārakoṣṭhakā māpitāḥ, caturbhiḥ pārśvaiścatvāri mahācaityāni kāritāni, tadyathā jātirabhisaṁbodhirdharmacakrapravartanaṁ parinirvāṇam | tacca stūpāṅgaṇaṁ ratnaśilābhiścitam | catvāraścopāṅgāścaturdiśaṁ māpitāḥ | puṣkiriṇyaścaturdiśamanupārśvena māpitāḥ | tatra ca vividhāni jalajāni mālyāni ropitāni tadyathā utpalaṁ padmaṁ kumudaṁ puṇḍarīkaṁ sugandhikaṁ mṛdugandhikam | vividhāni ca puṣkiriṇītīreṣu sthalajāni mālyāni ropitāni, tadyathā atimuktakaṁ campakapāṭalāvārṣikāmallikāsumanāyūthikā dhātuṣkārī | sarvartukālikāḥ puṣpaphalāḥ stūpapūjārtham | sthāvarā vṛttiḥ prajñaptāḥ | stūpadāsā dattāḥ | śaṅkhapaṭahavādyāni tūryāṇi dattāṇi | ye tasmiṁścaitye gandhairdhūpairmālyaiśca cūrṇaiḥ kārāḥ kurvanti | tasmāccādhiṣṭhānādviṣayāccāgamya janapadā gandhairmālyairdhūpaiścūrṇaistasmiṁścaitye kārāṁ kurvanti | yadi ca dakṣiṇo vāyurvāti, dakṣiṇena vāyunā sarvapuṣpajātīnāṁ gandhena taccaityamaṅgaṇaṁ cāsya sphuṭaṁ bhavatyanubhāvitam | evaṁ paścimena vāyunā, anupūrveṇāpi ca vāyunā | vāyatā vāyatā taccaityāṅgaṇaṁ ca tena vividhena gandhamālyena sphuṭaṁ bhavatyanubhāvitam | tasmiṁśca stūpe sarvajātakṛtaniṣṭhite sahasrayodhī abhyāgataḥ | sa taṁ stūpaṁ dṛṣṭvā sarvajātakṛtaniṣṭhitaṁ kathayati-asmiṁścaitye kārāṁ kṛtvā kimavāpyate ? yato'sau śreṣṭhī buddhodāharaṇaṁ pravṛttaḥ kartum-evaṁ tribhirasaṁkhyeyairvīryeṇa vyāyamatā anuttarā bodhiravāpyate | sa taṁ śrutvā viṣādamāpanno hīnotsāhatayā kathayati-nāhaṁ śakṣyāmi anuttarāṁ samyaksaṁbodhiṁ samudānayitum | tato'sau śreṣṭhī pratyekabuddhodāharaṇaṁ pravṛttaḥ kartum-evaṁ sahasrayodhī tasyāpi varṇodāharaṇaṁ śrutvā viṣaṇṇacetāḥ kathayati- etāmapyahaṁ pratyekabodhiṁ na śaktaḥ samudānayitum | tataḥ sa mahāśreṣṭhī śrāvakavarṇodāharaṇaṁ kṛtvā kathayati-asminnapi tāvat praṇidhatsva cittam | yataḥ sahasrayodhyāha-tvayā punarmahāśreṣṭhin katamasyāṁ bodhau praṇidhānaṁ kṛtam ? tena mahāśreṣṭhinoktam-anuttarasvāṁ bodhau cittamutpāditam | sahasrayodhyāha-yadi tvayā anuttarasyāṁ bodhau cittamutpāditam, ahaṁ tavaiva śrāvakaḥ syām | tvayāhaṁ samanvāhartavyaḥ | yato'sya śreṣṭhī āhabahukilbiṣakārī bata bhavān | kiṁ tu loke yadā tvaṁ buddhotpādaśabdaṁ śrutvā smṛtiṁ pratilabhethāḥ | sa ca śreṣṭhī taṁ caityaṁ kṛtvā nirīkṣya pādayornipatya praṇidhānaṁ karoti-
anena dānena mahadgatena
buddho bhaveyaṁ sugataḥ svayaṁbhūḥ |
tīrṇo'haṁ tārayeyaṁ janaughā-
natāritā ye paurvakairjinendraiḥ ||1||
bhagavānāha-yo'sau atīte'dhvani śreṣṭhī abhūt, ahameva sa tasmin samaye bodhisattvacaryāṁ vartāmi | yo'sau sahasrayodhī, eṣa eva dharmarucistena kālena tena samayena | idaṁ mama prathame'saṁkhyeye etasya dharmarucerdarśanam | tatsaṁdhāya kathayāmi-cirasya dharmaruce | yato dharmarucirājñāyāha-cirasya bhagavan ||
dvitīye dīpaṁkaro nāma samyaksaṁbuddho loka utpanno vidyācaraṇasamyaksaṁbuddhaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān | atha dīpaṁkaraḥ samyaksaṁbuddho janapadeṣu cārikāṁ caran dvīpāvatīṁ rājadhānīmanuprāptaḥ | dvīpāvatyāṁ rājadhānyāṁ dvīpo nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca | tatra dīpena rājñā dīpaṁkaraḥ samyaksaṁbuddhaḥ sābhisaṁskāreṇa nagarapraveśenopanimantritaḥ | tasya ca dīpasya rājño vāsavo nāma sāmantarājo'bhūt | tena tasya dūto'nupreṣitaḥ-āgaccha, iha mayā dīpaṁkaraḥ samyaksaṁbuddhaḥ sābhisaṁskāreṇa nagarapraveśenopanimantritaḥ | tasya pūjāṁ kariṣyāma iti | tadā ca vāsavena rājñā dvādaśavarṣāṇi yajñamiṣṭvā yajñāvasāne rājñā pañca mahāpradānāni vyavasthāpitāni, tadyathā-sauvarṇakaṁ daṇḍakamaṇḍalu, sauvarṇā sapātrī, catūratnamayī śayyā, pañca kārṣāpaṇaśatāni, kanyā ca sarvālaṁkāravibhūṣitā | tena khalu samayena anyeṣu janapadeṣu dvau māṇavakau prativasataḥ | tābhyāṁ copādhyāyasakāśādvedādhyayanaṁ kṛtam | dharmatā ācāryasyācāryadhanamupādhyāyasyopādhyāyadhanaṁ pradeyamiti jñātvā cintayataḥ | tābhyāṁ ca śrutaṁ vāsavena rājñā pañca mahāpradānāni yajñāvasāne samudānītāni, yo brāhmaṇaḥsvādhyāyasaṁpanno bhaviṣyati sa lapsyatīti | tayoretadabhavat-gacchāvastatra, taṁ pradānaṁ pratigṛhṇīvaḥ | ko'smākaṁ tatra bahuśrutatamo vā svādhyāyatamo bhaviṣyatīti saṁcintya yena vāsavasya rājño mahānagaraṁ tena saṁprasthitau | tasya ca rājño devatayā ārocitam | yau etau dvau māṇavakau āgacchataḥ sumatiśca matiśca, anayordvayoḥ sumateretatpradānaṁ dada | yadevaṁ mahārāja tvayā dvādaśa varṣāṇi yajña iṣṭaḥ, asmāt puṇyaphalānmahattamapadasya sumatermāṇavakasya mahāpradānaṁ dāsyasi | sa rājā saṁlakṣayati-nūnametau mahātmānau yeṣāmarthāya devatā apyārocayanti | yato'sau rājā paśyati māṇavakau dūrata evāgacchantau prāsādikau abhirūpau | tau ca gatvā tatra yajñe brāhmaṇapaṅktiṣu prajñapteṣu āsaneṣu agrāsanamabhiruhyāvasthitau | yato rājā vāsavastau dṛṣṭvā evaṁ cintayati- yo'sau sumatirnāma mama devatairārocitaḥ, sa eṣa bhaviṣyati | sa rājā tamagrāsanamupagamya sumatiṁ māṇavaṁ pṛcchati-bhavān sumatiḥ ? tenoktam-aham | yato rājā vāsavaḥ sumatiṁ māṇavamagrāsane bhojayitvā pañca pradānāni prayacchati | sumatirmāṇavaścatvāri mahāpradānāni gṛhṇāti daṇḍakamaṇḍaluprabhṛtīni, ekaṁ kanyāpradānaṁ na pratigṛhṇāti | sa kathayati-ahaṁ brahmacārī | yataḥ sā kanyā sumatiṁ māṇavaṁ prāsādikamabhirūpaṁ dṛṣṭvā lubdhā snehotpannā, taṁ sumatiṁ māṇavamevamāha-pratigṛhṇa māṁ brāhmaṇa | sa kathayati-na śakyaṁ mayā pratigṛhītum | yataḥ sā kanyā rājñā pradānabuddhyā parityaktā na punargṛhītā, sumatināpi māṇavenāpratigṛhyamāṇā rājño dīpasya dīpāvatīṁ nagarīṁ gatā | sā tatra gatvā tadātmīyamalaṁkāraṁ śarīrādavatārya mālākārāyānuprayacchati-asyālaṁkārasya mūlyaṁ me pratidivasaṁ devasyārthe nīlotpalāni dadasva | sā tenopakrameṇa tadalaṁkārikaṁ suvarṇaṁ datvā devaśuśrūṣikā saṁvṛttā | sa ca māṇavakaḥ sumatistāni catvāri mahāpradānāni gṛhya upādhyāyasakāśaṁ gataḥ | gatvā copādhyāyāya tāni catvāri mahāpradānānyanuprayacchati | tebhyaścopādhyāyastrīṇi pratigṛhṇāti, kārṣāpaṇānāṁ tu pañca śatāni tasyaiva sumaterdadāti | sa ca sumatistasyāmeva rātrau daśa svapnānadrākṣīt-mahāsamudraṁ pibāmi, vaihāyasena gacchāmi, imau candrādityau evaṁmaharddhikau evaṁmahānubhāvau pāṇinā āmārṣṭi parimārṣṭi, rājño rathe yojayāmi ṛṣīn, śvetān hastinaḥ, haṁsān, siṁhān, mahāśailaṁ parvatāniti | sa tān dṛṣṭvā pratibuddhaḥ | pratibuddhasyaitadabhavat-ka eṣāṁ svapnānāṁ mama vyākaraṇaṁ kariṣyati ? tatra pañcābhijña ṛṣirnātidūre prativasati | atha sumatirmāṇavaḥ saṁśayanirṇayanārthaṁ ṛṣeḥ sakāśaṁ gataḥ | sumatistasya ṛṣeḥ pratisaṁmodanaṁ kṛtvā svapnānākhyāyāha-kuruṣva me eṣāṁ svapnānāṁ nirṇayam | sa ṛṣirāha-nāhameṣāṁ svapnānāṁ vyākaraṇaṁ kariṣyāmi | gaccha dīpāvatīṁ rājadhānīm | tatra dīpena rājñā dīpaṁkaro nāma samyaksaṁbuddhaḥ sābhisaṁskāreṇa nagarapraveśenopanimantritaḥ | sa eṣāṁ svapnānāṁ vyākaraṇaṁ kariṣyati | atha vāsavo rājā tasya dīpasya rājñaḥ pratiśrutya aśītyamātyasahasraparivṛto dīpāvatīṁ rājadhānīmanuprāptaḥ | tena ca dīpena rājñā saptamāddivasāddīpaṁkarasya samyaksaṁbuddhasya sābhisaṁskāreṇa nagarapraveśaṁ kariṣyāmīti sarvaviṣayādhiṣṭhānācca sarvapuṣpāṇāṁ saṁgrahaṁ kartumārabdhaḥ | tatra ca yasmin divase rājñā dīpena tasya dīpaṁkarasya samyaksaṁbuddhasya sābhisaṁskāreṇa nagarapraveśa ārabdhaḥ kartum, tasminneva divase sumatirapi tatraivāgataḥ | tatra rājñā sarvapuṣpāṇāṁ saṁgrahaḥ kāritaḥ | sā ca devopasthāyikā dārikā mālākārasakāśaṁ gatā-prayaccha me nīlotpalāni, devārcanaṁ kariṣyāmīti | mālākāra āha-adya rājñā sarvapuṣpāṇi gṛhītāni dīpaṁkaranagarapraveśasyārthe | sā kathayati-gacchata, punarapi tatra puṣkiriṇyāṁ yadi matpuṇyairnīlotpalapadmamanuddhṛtamāsādyeta | tatra puṣkiriṇyāṁ sumateḥ puṇyānubhāvāt sapta nīlapadmāni prādurbhūtāni | yataḥ sa mālākāro gataḥ, sa tāni paśyati | dṛṣṭvā ca dārikayā mālākārasyoktam-uddharaitāni padmāni | mālākāraḥ kathayati-nāhamuddhariṣyāmi | rājakulānmamopālambho bhaviṣyati | yataḥ sā kathayati-na | tvayā sarvapuṣpāṇyuddhṛtya rājñaḥ pūrvaṁ dattānyeva | mālākāra āha-dattāni | yataḥ sā dārikā kathayati-madīyaiḥ puṇyairetāni prādurbhūtāni, prayacchoddhṛtāni mama | mālākāraḥ kathayati-kathametāni praveśakāni bhaviṣyantyasaṁviditaṁ rājakulasya ? dārikā āha-uddharatu bhavān | ahamudakakumbhe prakṣiptaṁ praveśayiṣyāmi | tena mālākāreṇaivaṁ śrutvā tasyā dārikāyāstānyuddhṛtya anupradattāni | sā tāni gṛhītvā udakakumbhe prakṣipya tatkumbhamudakasya pūrayitvā adhiṣṭhānaṁ gatā prasthitā | sa ca sumatistatsthānamanusaṁprāptaḥ | tasyaitadabhavat-kathamahaṁ buddhaṁ bhagavantaṁ dṛṣṭvā na pūjayāmi ? sa mālākāragṛhāṇyanvāhiṇḍati sarvapuṣpānveṣaṇaparaḥ, na ca kiṁcidekapuṣpamāsādayati | paścādbāhyenādhiṣṭhānānnirgamya ārāmeṇārāmaṁ puṣpāṇi paryeṣamāṇaḥ paryaṭati, na caikapuṣpamāsādayati | atha paryaṭamānastadudyānaṁ saṁprāptaḥ |sā ca dārikā tasmādudyānāt tasya sumatermāṇavasyābhimukhamāgatā | yataḥ puṇyānubhāvena tāni nīlapadmāni tasmādudakakumbhādabhyudgatāni | yatastāni sumatirdṛṣṭvā tasyā dārikāyāḥ kathayati- prayaccha mamaitāni padmāni | matsakāśādeṣāṁ niṣkrayaṁ pañcakārṣāpaṇaśataṁ gṛhāṇa | sā dārikā tasya sumateḥ kathayati- tadā necchasi māṁ pratigṛhītum| idānīṁ māṁ padmāni yācase | nāhaṁ dāsyāmi | evamuktvā taṁ sumatiṁ māṇavamuvāca- kimebhiḥ kariṣyasi ? sumatirāha-buddhaṁ bhagavantamarcayiṣyāmi | paścāddārikā kathayati-kiṁ mama kārṣāpaṇaiḥ kṛtyam ? evamahaṁ buddhāya dāsye, yadi tvameṣāṁ padmānāṁ pradānaphalena mamāpi jātyāṁ jātyāṁ patnīmicchasi, asya dānasya pradānakāle yadyevaṁ praṇidhānaṁ karoṣi-jātyāṁ jātyāṁ mama bhāryā syāditi | sumatirāha-vayaṁ dānābhiratāḥ svagarbharūpaparityāgaṁ svamāṁsaparityāgaṁ ca kurmaḥ | tataḥ sā dārikā sumateḥ kathayati-tvamevaṁ praṇidhānaṁ kuru, paścādyenābhyarthīyase, tasya māmanuprayacchethāḥ | evamukte tayā dārikayā tasya sumateḥ pañca padmānyanupradattāni, ātmanā dve gṛhīte | gāthāṁ ca bhāṣate -
praṇidhāṁ yatra kuryāstvaṁ buddhamāsādya nāyakam |
tatra te'haṁ bhavet patnī nityaṁ sahadharmacāriṇī ||2||
tena rājñā tatra sarvamapagatapāṣāṇaśarkarakapālaṁ kāritamucchritadhvajapatākātoraṇamāmuktapaṭṭadāmaṁ gandhodakacūrṇapariṣiktam | nagaradvārādārabhya yāvacca vihāro yāvacca nagarametadantaramapagatapāṣāṇaśarkarakapālaṁ kāritamucchritadhvajapatākatoraṇamāmuktapaṭṭadāma gandhodakacūrṇapariṣiktam | sa ca rājā śataśalākaṁ chatraṁ gṛhītvā dīpaṁkarasya samyaksaṁbuddhasya pratyudgataḥ | evamevāmātyāḥ | evameva vāsavo rājā amātyaiḥ saha pratyudgataḥ | dīpo rājā bhagavato buddhasya pādayornipatya vijñāpayati-bhagavan, adhiṣṭhānaṁ praviśa | yataḥ sa bhagavān bhikṣusaṁghapuraskṛto'dhiṣṭhānapraveśābhimukhaḥ saṁprasthitaḥ | sa ca rājā dīpaḥ śataśalākaṁ chatraṁ dīpaṁkarasya samyaksaṁbuddhasya dhārayati | tathaivāmātyāḥ, vāsavo rājā amātyasahāyaḥ | bhagavatā ṛddhyā tathā adhiṣṭhitaṁ yathā ekaikaḥ saṁlakṣayati-ahaṁ bhagavataśchatraṁ dhārayāmīti | atha bhagavāṁstathāvidhayā śobhayā janamadhyamanuprāptaḥ | tatra bhagavatā sābhisaṁskāra indrakīle pādo vyavasthāpitaḥ | yadaiva bhagavatā indrakīle pādo vyavasthāpitaḥ, tadaiva samanantarakālaṁ pṛthivī ṣaḍvikāraṁ prakampitā-calitā pracalitā saṁpracalitā, vedhitā pravedhitā saṁpravedhitā | dharmatā ca buddhānāṁ bhagavatāṁ yadendrakīle sābhisaṁskāreṇa pādau vyavasthāpayanti, citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanti-unmattāḥ svacittaṁ pratilabhante, andhāścakṣūṁṣi pratilabhante, badhirāḥ śrotraśravaṇasamarthā bhavanti, mūkāḥ pravyāharaṇasamarthā bhavanti, paṅgavo gamanasamarthā bhavanti, mūḍhā garbhiṇīnāṁ strīṇāṁ garbhā anulomībhavanti, haḍinigaḍabaddhānāṁ ca sattvānāṁ bandhanāni śithilībhavanti, janmajanmavairānubaddhāstadanantaraṁ maitracittatāṁ pratilabhante, vatsā dāmāni cchittvā mātṛbhiḥ saṁgacchanti, hastinaḥ krośanti, aśva hreṣante, ṛṣabhā garjanti, śukasārikākokilajīvaṁjīvakā madhuraṁ nikūjanti, aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti, peḍākṛtā alaṁkārā madhuraśabdānniścaranti, unnatāḥ pṛthivīpradeśā avanamanti, avanatāśconnamanti, apagatapāṣāṇaśarkarakapālāstiṣṭhanti, antarikṣāddevatā divyānyutpalāni kṣipanti, padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni māndāravāṇi puṣpāṇi kṣipanti, pūrvo digbhāga unnamati paścimo'vanamati, paścima unnamati pūrvo'vanamati, dakṣiṇa unnamatyuttaro'vanamati, uttara unnamati dakṣiṇo'vanamati, madhya unnamatyanto'vanamati, anta unnamati madhyo'vanamati | tatra ca dīpāvatyāṁ rājadhānyāmanekāni prāṇiśatasahasrāṇi puṣpairdhūpairgandhaiśca kārāṁ kurvanti | te'pi ca sumatiśca dārikā ca yena dīpaṁkaraḥ samyaksaṁbuddhastenānugacchanti padmāni gṛhya | te ca tatra mahājanakāyena pūjārthaṁ saṁparivṛtasya bhagavata upaśleṣaṁ na labhante | bhagavān saṁlakṣayati-bahutaraṁ sumatirmāṇavo'smānmahājanakāyāt puṇyaprasavaṁ kariṣyati iti | matvā mahatīṁ tumulāṁ vātavṛṣṭimabhinirmiṇoti |yatastena janakāyenāvakāśo dattaḥ | labdhāvakāśaśca sumatirmāṇavo bhagavantamasecanakadarśanaṁ dṛṣṭvā atīva prasādajātaḥ | prasādajātena ca tāni pañca padmāni bhagavataḥ kṣiptāni | tāni ca bhagavatā dīpaṁkareṇa samyaksaṁbuddhena tathā adhiṣṭhitāni, yathā śakaṭīcakramātrāṇi vitānaṁ baddhvā vyavasthitāni | gacchato'nugacchanti, tiṣṭhato'nutiṣṭhanti | tathā dṛṣṭvā tayā dārikayā prasādajātayā dvau padmau bhagavataḥ kṣiptau | tau cāpi bhagavatā tathā adhiṣṭhitau yathā śakaṭīacakramātrau karṇasamīpe vitānaṁ baddhvā vyavasthitau | tatra ca pradeśe tumulena vātavarṣeṇa kardamo jātaḥ | paścāt sumatirmāṇavo buddhaṁ bhagavantaṁ sakardamaṁ pṛthivīpradeśamupagataḥ | tasmin sakardame pṛthivīpradeśe jātaṁ saṁtīrya bhagavataḥ purato gāthāṁ bhāṣate -
yadi buddho bhaviṣyāmi bodhāya budhabodhana |
ākramiṣyasi me pabhdyāṁ jaṭāṁ janmajarāntakām ||3||
tatastena dīpaṁkareṇa samyaksaṁbuddhena tasya sumatermāṇavasya jaṭāsu pādau vyavasthāpitau | tasya ca sumateḥ pṛṣṭhato'nubaddha eva matirmāṇavastiṣṭhati | tena kupitenābhihitaṁ bhagavato dīpaṁkarasya-paśya tāvadbhoḥ, anena dīpaṁkareṇa samyaksaṁbuddhenāsya sumatermāṇavasya tiraścāṁ yathā padbhyāṁ jaṭā avaṣṭabdhāḥ | paścāt dīpaṁkareṇa samyaksaṁbuddhena sumatirmāṇavo vyākṛtaḥ -
bhaviṣyasi tvaṁ nṛbhavādvimukto
mukto vibhurlokahitāya śāstā |
śākyātmajaḥ śākyamunīti nāmnā
trilokasāro jagataḥ pradīpaḥ ||4||
yadā ca sa sumatirmāṇavo dīpaṁkareṇa samyaksaṁbuddhena vyākṛtaḥ, tatsamakālameva vaihāyasaṁ saptatālānabhyudgataḥ | tāścāsya jaṭāḥ śīrṇāḥ, anyāḥ praviśiṣṭatarā jaṭāḥ prādurbhūtāḥ | sa vaihāyasastho mahatā janakāyena dṛṣṭaḥ | dṛṣṭvā ca praṇidhānaṁ kṛtam-yadā anenānuttarajñānamadhigataṁ bhavet, tadāsya vayaṁ śrāvakā bhavema | sāpi ca dārikā praṇidhānaṁ karoti -
praṇidhiṁ yatra kuryāstvaṁ buddhamāsādya nāyakam |
tatra te'haṁ bhavetpatnī nityaṁ sahadharmacāriṇī ||5||
yadā bhavasi saṁbuddho loke jyeṣṭhavināyakaḥ |
śrāvikā te bhaviṣyāmi tasmin kāla upasthite ||6||
khagasthaṁ māṇavaṁ dṛṣṭvā sahasrāṇi śatāni ca |
śrāvakatvaṁ prārthayante sarve tatra hyanāgate ||7||
yadā bhavasi saṁbuddho loke jyeṣṭhavināyakaḥ |
śrāvakāste bhaviṣyāmastasmin kāle hyupasthite ||8||
yadā ca sumatirmāṇavo dīpaṁkareṇa samyaksaṁbuddhena vyākṛtaḥ, tadāsya dīpena rājñā jaṭā gṛhītāḥ | vāsavo rājā kathayati-mamaitā jaṭā anuprayaccha | tatastasya dīpena rājñā anupradattāḥ | tena gṛhītvā gaṇitāḥ aśītirvālasahasrāṇi | tasya rājño'mātyāḥ kathayanti-deva, asmākamekaikaṁ vālamanuprayaccha | vayameṣāṁ caityāni kariṣyāmaḥ | tena rājñā teṣāṁ bhṛtyānāmekaiko vālo dattaḥ | tairamātyaiḥ svake vijite gatvā caityāni pratiṣṭhāpitāni | yadā sumatirmāṇavo'nuttarāyāṁ samyaksaṁbodhau vyākṛtaḥ, tadā dīpena rājñā vāsavena ca rājñā tairanekaiśca naigamajānapadaiḥ sarvopakaraṇaiḥ pravārito'nāgataguṇāvekṣatayā | tataḥ sa matirmāṇava ucyate-ahamanuttarasyāṁ samyaksaṁbodhau vyākṛtaḥ-tvayā kutra cittamutpāditam ? sa kathayati-kṣato'haṁ sumate māṇava | sa kathayati-kathaṁ kṛtvā kṣato'si ? tataḥ sa kathayati-yadā tava dīpaṁkareṇa samyaksaṁbuddhena padbhyāṁ jaṭā avaṣṭabdhāḥ, tadā kupitena vāg niścāritā-dīpaṁkareṇa samyaksaṁbuddhena śrotriyasya jaṭā tiraścāṁ yathā padbhyāmavaṣṭabdhāḥ | yatastasya sumatiḥ kathayati-āgacchasva, buddhasya bhagavato'ntike pravrajāvaḥ | tatastau sumatirmatiśca dīpaṁkarasya samyaksaṁbuddhasya pravacane pravrajitau | sumatinā ca pravrajya trīṇi piṭakānyadhītāni, dharmeṇa parṣat saṁgṛhītā | sa ca sumatirmāṇavaścyutaḥ kālagatastuṣite devanikāye upapannaḥ | matirmāṇavaścyutaḥ kālagato narakeṣūpapannaḥ ||
bhagavānāha-yo'sau vāsavo rājābhūt tena kālena tena samayena, sa rājā bimbisāraḥ | yāni tānyaśītiramātyasahasrāṇi tena kālena tena samayena, tānyetarhyaśītirdevatāsahasrāṇi | yo'sau dīpāvatīyako janaṁkāyaḥ, yāsau dārikā, eṣaiva sā yaśodharā | yo'sau sumatiḥ, ahameva tasmin samaye bodhisattvacaryāyāṁ vartāmi | yo'sau matiḥ, eṣa eva sa dharmaruciḥ | etaddvitīye'saṁkhyeye asya ca dharmarucermama ca darśanaṁ yadahaṁ saṁdhāya kathayāmi -cirasya dharmaruce, sucirasya dharmaruce ||
tasmādapyarvāk tṛtīye'saṁkhyeye krakucchando nāma samyaksaṁbuddho loka utpanno vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān | tasyāṁ ca rājadhānyāmanyataro mahāśreṣṭhī prativasati | tena ca sadṛśāt kulāt kalatramānītam | sa ca kalatrasahāyaḥ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ | sa ca gṛhapatiḥ śrāddhaḥ | tasya cārhan bhikṣuḥ kulāvavādako'sti | sa ca gṛhapatistāṁ patnīmevamāha-jāto'smākaṁ ṛṇadharo dhanaharaḥ | gacchāmyahamidānīṁ bhadre vaṇigdharmāṇāṁ deśāntaraṁ bhāṇḍamādāya | sa ca vaṇiglokenāvṛto dūrataraṁ gato bhāṇḍamādāya | yato'sya na bhūyaściramapyāgacchati | sa ca dārakaḥ kālāntareṇa mahān saṁvṛtto'bhirūpo darśanīyaḥ prāsādikaḥ | tato'sau mātaraṁ pṛcchati-amba, kimasmākaṁ kulārthāgataṁ karma ? sā kathayati-vatsa, pitā tava āpaṇaṁ vāhayannāsīt | tataḥ sa dāraka āpaṇamārabdho vāhayitum | sā ca mātā asya kleśairbādhyamānā cintayituṁ pravṛttā-ka upāyaḥ syāt yadahaṁ kleśān vinodayeyam, na ca me kaścijjānīyāt ? tayā saṁcintyaivamadhyavasitam-evameva putrakāmahetostathā paricarāmi, yathā anenaiva me sārdhaṁ rogavinodakaṁ bhavati, naiva svajanasya śaṅkā bhaviṣyati | tatastayā vṛddhayuvatī āhūya bhojayitvā dviḥ triḥ paścānnavena paṭenācchāditā | tasyāḥ sā vṛddhā kathayati-kena kāryeṇaiva mamānuprasādādinā upakrameṇānupravṛttiṁ karoṣi ? sā tasyā vṛddhāyā viśvastā bhūtvā evamāha-amba, śṛṇu vijñāpyam | kleśairatīva bādhye, priyatāṁ mamotpādya manuṣyānveṣaṇaṁ kuru, yo'bhyantara eva syānna ca śaṅkanīyo janasya | vṛddhā kathayati-neha gṛhe tathāvidho manuṣyaḥ saṁvidyate, nāpi praṇayavān kaścit praviśati, yo janasyāśaṅkanīyo bhavet | katamaḥ sa manuṣyo bhaviṣyati yasyāhaṁ vakṣyāmi ? tataḥ sā vaṇikpatnī tasyā vṛddhāyāḥ kathayati-yadyanyo manuṣya evaṁvidhopakramayukto nāsti, eṣa eva me putro bhavati, naiṣa lokasya śaṅkanīyo bhaviṣyati | tasyāstayā vṛddhayā abhihitam-kathaṁ nu putreṇa sārdhaṁ ratikrīḍāṁ gamiṣyasi ? yuktaṁ syādanyena manuṣyeṇa sārdhaṁ ratikrīḍāmanubhavitum | tataḥ sā vaṇikpatnī kathayati-yadyanyo'bhyantaro manuṣyo na saṁvidyate, bhavatu eṣa eva me putraḥ | tayā vṛddhayā abhihitam-yathepsitaṁ kuru | tataḥ sā vṛddhayuvatī tasya vaṇijaḥ putrasyaivāgamya pṛcchati-vatsa, taruṇo'si rūpavāṁśca | kiṁ pratiṣṭhito'syārthena ? tena tasyā abhihitam-kimetat ? tataḥ sā vṛddhā kathayati-bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṁ śobhethāḥ krīḍan raman paricārayan | kimeva kāmabhogaparihīnastiṣṭhasi ? vaṇigdārakastaṁ śrutvā lajjāvyapatrāpyasaṁlīnacetāstasyā vṛddhāyāstadvacanaṁ nādhivāsayati | tataḥ sā vṛddhā evaṁ dvirapi trirapi tasya dārakasya kathayati-taruṇayuvatistavārthe kleśairbādhyate | sa vaṇigdārako dvirapi trirapyucyamānastasyā vṛddhāyāḥ kathayati-amba, kiṁ tasyāstaruṇayuvatyāḥ saṁnimitte kiṁcidabhihitam ? tataḥ sā vṛddhā kathayati-uktaṁ tasyā mayā tannimittam | tayā mama nimitte na pratijñātam | sā ca dārikā hrīvyapatrāpyagṛhītā na kiṁcidvakṣyati | na ca śarīramāvṛtaṁ kariṣyati | na tvayā tasyā vā anveṣaṇe yatnaḥ karaṇīyaḥ | tatastena vaṇigdārakeṇa tasyā vṛddhāyā abhihitam-kutrāsmākaṁ saṁgataṁ bhaviṣyati ? tayā abhihitam-madīye gṛhe | tenoktam-kutrāvakāśe tava gṛham ? tato'sya tayā vṛddhayā gṛhaṁ vyapadiṣṭam | sā ca vṛddhā tasyā vaṇikpatnyāḥ sakāśaṁ gatvā kathayati- icchāpitaḥ sa vo'yaṁ dārakaḥ | sā kathayati-kutrāvakāśe saṁgataṁ bhaviṣyati ? madīye gṛhe | sa ca dārakaḥ kāryāṇi kṛtvā gṛhaṁ gataḥ | anupūrveṇa bhuktvā tasyā mātuḥ kathayati-gacchāmyaham | vayasyagṛhe svapsye | tato'sya mātrāpyanujñātam-gaccha | sa dārako labdhānujñastasyā vṛddhāyā gṛhaṁ gataḥ | tasya dārakasya tasmin gṛhe gatasya ratikrīḍākālamāgamayamānasya tiṣṭhato niśikālamapratyabhijñātam | rūpe kāle sā mātā asya vaṇigdārakasya tasminneva gṛhe ratikrīḍāmanubhavanārthaṁ tatraiva gatā | gatvā ca tasmin gṛhe vikālamavyaktiṁ vibhāvyamāne rūpākṛtau nirgūḍhenopacārakrameṇa ratikrīḍāṁ putreṇa sārdhamanubhavituṁ pravṛttā pāpakenāsaddharmeṇa | sā ca parikṣīṇāyāṁ rātrau anubhūtaratikrīḍā satamondhakāre kālāyāmeva rajanyāmavibhāvyamānarūpākṛtau svagṛhaṁ gacchati | sa cāpi vaṇigdārako ratikrīḍāmanubhūya prabhātāyāṁ rajanyāṁ bhāṇḍāvāriṁ gatvā kuṭumbakāryāṇi karoti | evaṁ dvirapi trirapi | tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṁśca cirakālamevaṁ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṁ pravṛttā-kiyatkālamanyadgṛhamahamevamavibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi ? yannvahamasyaitat ratikrīḍākramaṁ tathāvidhaṁ krameṇa saṁvedayeyam, yathā ihaiva gṛhe ratikrīḍā bhavet | iti saṁcintya tatraiva vṛddhāgṛhe gatvā ratikrīḍāṁ putreṇa sārdhamanubhūya rajanyāḥ kṣaye satamondhakārakāle tasya dārakasyoparimaṁ prāvaraṇaṁ nivasyātmanīyāṁ ca śirottarapaṭṭikāṁ tyaktvā svagṛhaṁ gatā | sa ca dārakaḥ prabhātakāle tāṁ paṭṭikāṁ śirasi mañcasyāvatiṣṭhantīṁ saṁpaśyati | ātmīyāmevopariprāvaraṇapotrīmalabhamānastatraiva tāṁ paṭṭikāṁ saṁlakṣya tyaktvā bhāṇḍāvārīṁ gatvā yugalamanyaṁ prāvṛtya svagṛhaṁ gataḥ | tatra ca gataḥ saṁpaśyati tamevātmīyaṁ prāvaraṇaṁ tasyā mātuḥ śirasi prāvṛtam | dṛṣṭvā ca tāṁ mātaraṁ pṛcchati-amba, kuto'yaṁ taba śirasi prāvaraṇo'bhyāgataḥ ? yatastayā abhihitam-adyāpyahaṁ tavāmbā ? evaṁ cirakālaṁ tava mayā sārdhaṁ kāmān paribhuñjato'dyāpyahaṁ tava saivāmbā ? yataḥ sa vaṇigdārakastathāvidhaṁ mātṛvacanamupaśrutya saṁmūḍho vihvalacetā bhūmau nipatitaḥ | tatastayā sa mātrā ghaṭajalapariṣekeṇāvasiktaḥ | sa jalapariṣekāvasikto dārakaścireṇa kālena pratyāgataprāṇastayā mātrā samāśvāsyate -kimevaṁ khedamupāgatastvam ? asmadīyaṁ vacanamupaśrutya dhīramanā bhavasva | na te viṣādaḥ karaṇīyaḥ | sa dārakastasyāḥ kathayati-kathamahaṁ khedaṁ na kariṣyāmi saṁmohaṁ vā, yena mayā evaṁvidhaṁ pāpakaṁ karma kṛtam ? tataḥ sa tayābhihitaḥ -na te manaḥśūkamasminnarthe utpādayitavyam | panthāsamo mātṛgrāmaḥ | yenaivaṁ hi yathā pitā gacchati, putro'pi tenaiva gacchati | na cāsau panthā putrasyānugacchato doṣakārako bhavati, evameva mātṛgrāmaḥ | tīrthasamo'pi ca mātṛgrāmaḥ | yatraiva hi tīrthe pitā snāti, putro'pi tasmin snāti, na ca tīrthaṁ putrasya snāyato doṣakārakaṁ bhavati | evameva mātṛgrāmaḥ | api ca pratyanteṣu janapadeṣu dharmataivaiṣā yasyāmeva pitā asaddharmeṇābhigacchati, tāmeva putro'pyadhigacchati | evamasau vaṇigdārako mātrā bahuvidhairanunayavacanairvinītaśokastayā mātrā tasmin pātake'saddharme punaḥ punaratīva saṁjātarāgaḥ pravṛttaḥ | tena ca śreṣṭhinā gṛhe lekhyo'nupreṣitaḥ | bhadre, dhīrorjitamahotsāhā bhavasva | ahamapi lekhānupadamevāgamiṣye | sā vaṇikpatnī tathāvidhaṁ lekhārthaṁ śrutvā vaimanasyajātā cintayituṁ pravṛttā-mahāntaṁ kālaṁ mama tasyāgamanamudīkṣamāṇāyāḥ | tadā nāgataḥ | idānīṁ mayā evaṁvidhenopakrameṇa putraṁ ca paricaritvā sa cāgamiṣyati | ka upāyaḥ syāt yadahaṁ tamihāsaṁprāptameva jīvitāt vyaparopayeyam ? iti saṁcintya taṁ putramāhūya kathayati- pitrā te lekhyo'nupreṣitaḥ āgamiṣyatīti | jānase'smābhiridānīṁ kiṁ karaṇīyamiti ? gacchasva, pitaramasaṁprāptameva ghātaya | sa kathayati-kathamahaṁ pitaraṁ ghātayiṣye ? yadā asau na prasahate pitṛvadhaṁ kartum, tadā tayā mātrā bhūyo'nuvṛttivacanairabhihitaḥ-tasyānuvṛttivacanairucyamānasya kāmeṣu saṁraktasyādhyavasāyo jātaḥ pitṛvadhaṁ prati | kāmān khalu pratisevato na hi kiṁcit pāpakaṁ karmākaraṇīyamiti vadāmi | tatastenoktam-kenopāyena ghātayāmi ? tayā abhihitam-ahamevopāyaṁ saṁvidhāsye | ityuktvā viṣamādāya samitāyāṁ miśrayitvā maṇḍilakān paktvā anye'pi ca nirviṣāḥ paktāḥ | yatastaṁ dārakamāhūya kathayati-gacchasva | amī saviṣā maṇḍilakā nirviṣāśca | gṛhya pitṛsakāśaṁ gatvā ca tasya viśvastasyaikatra bhuñjata etān saviṣān maṇḍilakān prayacchasva, ātmanā ca nirviṣān bhakṣaya | tataḥ sa dārakastena lekhavāhikamanuṣyeṇa sārdhaṁ tān maṇḍilakān gṛhya gataḥ pitṛsakāśam | āgamya pitā asya atīva taṁ putraṁ dṛṣṭvā abhirūpaprāsādikaṁ maheśākhyaṁ prāmodyaṁ prāptaḥ | sahyāsahyaṁ pṛṣṭvā teṣāṁ vaṇijāmākhyāti-ayaṁ bhavanto'smākaṁ putraḥ | yadā tena dārakeṇa saṁlakṣitaṁ sarvatra ahamanena pitrā pratisaṁvedita iti , tatastaṁ pitaramāha-tāta, ambayā maṇḍilakāḥ praheṇakamanupreṣitam | tattātaḥ paribhuñjatu | paścāttena pitrā sārdhamekaphalāyāṁ bhuñjatā tasya pituḥ saviṣā maṇḍilakā dattāḥ, ātmanā nirviṣāḥ prabhakṣitāḥ | yato'sya pitā tān saviṣān maṇḍilakān bhakṣayitvā mṛtaḥ | tasya ca pituḥ kāladharmaṇā yuktasya ca dārako na kenacit pāpakaṁ karma kurvāṇo'bhiśaṅkito vā pratisaṁvedito vā | paścāttairiṣṭasnigdhasuhṛdbhiurvaṇigbhiḥ śocayitvā yattattu kiṁcittasya vaṇijo bhāṇḍamāsīddhiraṇyasuvarṇaṁ vā, tattasya dārakasya dattam | sa dārakastaṁ bhāṇḍaṁ hiraṇyasuvarṇaṁ paitṛkaṁ gṛhya svagṛhamanuprāptaḥ | tasya ca gatasya svagṛhaṁ sā mātā pracchannāsaddharmeṇa taṁ putraṁ paricaramāṇā ratiṁ nādhigacchati, anabhiratarūpā ca taṁ putraṁ vadati-kiyatkālaṁ vayamevaṁ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmaḥ ? yannu vayamasmāddeśādanyadeśāntaraṁ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṁ prativasema | tatastau gṛhaṁ tyaktvā mitrasvajanasaṁbandhivargānapahāya purāṇadāsīdāsakarmakarāṁstyaktvā yāvadarthajātaṁ hiraṇyasuvarṇaṁ ca gṛhya anyaviṣayāntaraṁ gatau | tatra gatvā janapadeṣu vikhyāpayamānau jāyāpatikamiti ratikrīḍāmanubhavamānau vyavasthitau | yāvadarhan bhikṣuḥ kenacit kālāntareṇa janapadacārikāṁ caran tamadhiṣṭhānamanuprāptaḥ | tena tatra piṇḍapātamanvāhiṇḍatā vīthyāṁ niṣadya ayaṁ vaṇigdharmaṇā saṁvyavahāramāṇaḥ sa dārako dṛṣṭaḥ | dṛṣṭvā cārogyayitvā cābhibhāṣyoktaḥ -mātuste kuśalam ? sa ca dārakastamarhantaṁ tathā abhivadamānamupaśrutya saṁbhinnacetāḥ svena duścaritena karmaṇā śaṅkitamanāścintayituṁ pravṛttaḥ | sa vicintya mātṛsakāśaṁ gatvā saṁvedayati-yatirabhyāgataḥ, yo'sau asmadgṛhamupasaṁkrāmati, eṣa sa ihādhiṣṭhāne pratisaṁvedayiṣyati eṣā asya dārakasya māteti | vayaṁ ceha jāyāpatikamiti khyātau | kathameṣa śakyaṁ ghātayitum ? tatastayoḥ saṁcintya taṁ gṛhamenamupanimantrayitvā bhuñjānaṁ ghātayāmaḥ | tatastayorevaṁ saṁcintya so'rhan bhikṣurantargṛhamupanimantrayitvā bhojayitumārabdhaḥ | sa dārako gūḍhaśastro bhūtvā arhantaṁ bhojayituṁ mātrā saha nirjanaṁ gṛhaṁ kṛtvā sa cārhadbhikṣurbhuktvā tasmādgṛhādviśrabdhacārakrameṇa pratinirgataḥ | tatastena dārakeṇainamantargṛhaviśrabdhacārakramamavekṣya nirgacchantaṁ parāpṛṣṭhībhūtvā śarīre'sya śastraṁ nipātya jīvitād vyaparopayati | kāmāśca lavaṇodakasadṛśāḥ | yathā yathā sevyanti, tathā tathā tṛṣṇā vṛddhimupayāti | tasya dārakasya sā mātā taṁ putramasaddharmeṇānuvartamānā tasminnevādhiṣṭhāne śreṣṭhiputreṇa sārdhaṁ pracchannakāmā asaddharmeṣu saktacittā jātā | tasya dārakasya tathāvidha upakramaḥ pratisaṁviditaḥ | tatastena tasya māturuktam -amba nivartasvedṛśāddoṣāt | sā ca tasmin śreṣṭhiputre saṁraktacittā dvirapi trirapyucyamānā na nivartate | tatastena niṣkoṣamasiṁ kṛtvā sā mātā jīvitādvyaparopitā | yadā tasya trīṇyānantaryāṇi paripūrṇāni, tadā devatābhirjanapadeṣvārocitam-pāpa eṣa pitṛghātako'rhaddhātako mātṛghātakaśca | trīṇyanenānantaryāṇi narakakarmasaṁvartanīyāni karmāṇi kṛtānyupacitāni | tatastenādhiṣṭhānajanena tacchrutvā tadadhiṣṭhānānnirvāsitaḥ | sa yadā nirvāsitastasmādadhiṣṭhānāt tadā cintayituṁ pravṛttaḥ -asti cāsya buddhaśāsane kaścidevānunayaḥ ? evaṁ manasi kṛtam-gacchāmi, idānīṁ pravrajāmīti | sa ca vihāraṁ gatvā bhikṣusakāśamupasaṁkramya evaṁ kathayati-ārya, pravrajeyam | tatastena bhikṣuṇā uttam-mā tāvat pitṛghātako'si ? tena bhikṣurabhihitaḥ-asti mayā ghātitaḥ pitā | tataḥ punaḥ pṛṣṭaḥ-mā tāvanmātṛghātako'si ? tenoktam-ārya, ghātitā mayā mātā | sa bhūyaḥ pṛṣṭaḥ-mā tāvadarhadvadhaste kṛtaḥ ? tataḥ sa kathayati-arhannapi ghātitaḥ | tatastena bhikṣuṇā abhihitaḥ -ekaikena eṣāṁ karmāṇāmācaraṇānna pravrajyārho bhavasi, prāgeva samastānām | gaccha vatsa, nāhaṁ pravrājayiṣye | tataḥ sa puruṣo'nyasya bhikṣoḥ sakāśamupasaṁkramya kathayati-ārya pravrajeyam | tatastenāpi bhikṣuṇā anupūrveṇa pṛṣṭvā pratyākhyātaḥ | tataḥ paścādanyasya bhikṣoḥ sakāśaṁ gataḥ | tamapi tathaiva pravrajyāmāyācate | tenāpi tathā anupūrvakrameṇa pṛṣṭvā pratyākhyātaḥ | sa yadā dvirapi trirapi pravrajyāmāyācamāno'pi bhikṣubhirna pravrājitaḥ, tadā amarṣajātaścintayituṁ pravṛttaḥ-yā api sarvasādhāraṇā pravrajyā, tāmahamapyāyācanna labhāmi | tatastena tasmin vihāre śayitānāṁ bhikṣūṇāmagnirdattaḥ | tasmin vihāre'gniṁ datvā anyatra vihāraṁ gataḥ | tatrāpi gatvā bhikṣūṇāmupasaṁkramya pravrajyāmāyācate | tairapi tathaivānupūrveṇa pṛṣṭvā pratyākhyātaḥ | tatrāpi tena tathaiva pratihatacetasā agnirdattaḥ | tatrāpi vihāre bahavo bhikṣavaḥ śaikṣāśaikṣāśca dagdhāḥ | evaṁ tasyānekān vihārān dahataḥ sarvatra śabdo visṛtaḥ-evaṁvidhaścaivaṁvidhaśca pāpakarmakārī puruṣo bhikṣubhyaḥ pravrajyāmalabhan vihārān bhikṣūṁśca dahatīti | sa ca puruṣo'nyavihāraṁ prasthitaḥ | tatra ca vihāre bodhisattvajātīyo bhikṣuḥ prativasati tṛpitaḥ | tena śrutaṁ sa evaṁ duṣkarakarmakārī puruṣa ihāgacchatīti | yataḥ sa bhikṣustasya puruṣasyāsaṁprāptasyaiva tasmin vihāre pratyudgataḥ | sa taṁ puruṣaṁ sametya kathayati-bhadramukha, kimetat ? yato'sya puruṣeṇoktam-ārya, pravrajyāṁ na labhāmi | tatastena bhikṣuṇā uktam-āgaccha vatsa, ahaṁ te pravrājayāmīti | paścāt tena bhikṣuṇā tasya puruṣasya śiro muṇḍāpayitvā kāṣāyāṇi vasrāṇi dattāni | paścāt sa puruṣaḥ kathayati-ārya, śikṣāpadāni me'nuprayaccha | tatastena bhikṣuṇā uktaḥ-kiṁ te śikṣāpadaiḥ prayojanam ? evaṁ sarvakālaṁ vadasva-namo buddhāya, namo dharmāya, namaḥ saṁghāyeti | paścāt sa bhikṣustasya puruṣasya dharmadeśanāmārabdhaḥ kartum-tvamevaṁvidhaścaivaṁvidhaśca pāpakarmakārī sattvo yadi kadācidbuddhaśabdaṁ śṛṇoṣi, smṛtiṁ pratilabhethāḥ | athāsau tripiṭo bhikṣuścyutaḥ kālagato deveṣūpapannaḥ | sa cāpi puruṣaścyutaḥ kālagato narakeṣūpapannaḥ ||
yato bhagavānāha- kiṁ manyadhve bhikṣavaḥ ? yo'sau atīte'dhvani bhikṣuḥ tripiṭa āsa, ahameva sa tena kālena tena samayena | yo'sau pāpakarmakārī sattvo mātāpitrarhaddhātakaḥ, eṣa eva dharmaruciḥ | idaṁ mama tṛtīye'saṁkhyeye'sya dharmarucerdarśanam | tadahaṁ saṁdhāya kathayāmi- cirasya dharmaruce, sucirasya dharmaruce, suciracirasya dharmaruce | yāvacca mayā bhikṣavastribhirasaṁkhyeyaiḥ ṣaḍbhiḥ pāramitābhiranyaiśca duṣkaraśatasahasrairanuttarā samyaksaṁbodhiḥ samudānītā, tāvadanena dharmarucinā yadbhūyasā narakatiryakṣu kṣapitam ||
idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||
dharmarucyavadānamaṣṭādaśam ||
19 jyotiṣkāvadānam |
buddho bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe | rājagṛhe nagare subhadro nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogaḥ | so'tyarthaṁ nirgrantheṣvabhiprasannaḥ | tena sadṛśāt kulāt kalatramānītam | sa tayā sārdhaṁ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṁvṛttā | bhagavān pūrvāhṇe nivāsya pātracīvaramādāya rājagṛhaṁ piṇḍāya prāvikṣat | rājagṛhaṁ piṇḍāya caran yena subhadrasya gṛhapaterniveśanaṁ tenopasaṁkrāntaḥ | adrākṣīt subhadro gṛhapatirbhagavantaṁ dūrādeva | dṛṣṭvā ca punaḥ patnīmādāya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavantamidamavocat-bhagavan, iyaṁ me patnī āpannasattvā saṁvṛttā | kiṁ janayiṣyatīti | bhagavānāha-gṛhapate, putraṁ janayiṣyati, kulamuddyotayiṣyati, divyamānuṣīṁ śriyaṁ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkariṣyati | tena bhagavataḥ śucinaḥ praṇītasya khādanīyabhojanīyasya pātrapūro dattaḥ | bhagavānārogya ityuktvā piṇḍapātamādāya prakrāntaḥ | tasya nātidūre bhūrikastiṣṭhati | sa saṁlakṣayati-yadapyasmākamekaṁ bhikṣākulam, tadapi śramaṇo gautamo'nvāvartayati | gacchāmi, paśyāmi kiṁ śramaṇena gautamena vyākṛtamiti | sa tatra gatvā kathayati-gṛhapate, śramaṇo gautama āgata āsīt ? āgataḥ | kiṁ tena vyākṛtam ? ārya, mayā tasya patnī darśitā-kiṁ janayiṣyati ? sa kathayati-putraṁ janayiṣyati, kulamuddyotayiṣyati, divyamānuṣīṁ śriyaṁ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkariṣyatīti | sa bhūriko gaṇitre kṛtāvī śvetavarṇāṁ gṛhītvā gaṇayitumārabdhaḥ-paśyati yathā bhagavatā vyākṛtaṁ tatsarvaṁ tathaiva | sa saṁlakṣayati-yadi anusaṁvarṇayiṣyāmyaham, gṛhapatirbhūyasyā mātrayā śramaṇasya gautamasyābhipraśaṁsyati | tadatra kiṁcid saṁvarṇayitavyaṁ kiṁcit vivarṇayitavyamiti viditvā hastau saṁparivartayati, mukhaṁ ca vibhaṇḍayati | subhadro gṛhapatiḥ kathayati-ārya, kiṁ hastau saṁparivartayasi mukhaṁ ca vibhaṇḍayasīti ? sa kathayati-gṛhapate, atra kiṁcit satyaṁ kiṁcinmṛṣā | ārya, kiṁ satyaṁ kiṁ vā mṛṣā ? gṛhapate, yadanenoktaṁ putraṁ janayiṣyatīti, idaṁ satyaṁ kathayati | kulamuddyotayiṣyatītīdamapi satyam | agrajyotiriti saṁjñā | mandabhāgyaḥ sa sattvo jātamātra evāgninā kulaṁ dhakṣyati | yat kathayati-divyamānuṣīṁ śriyaṁ pratyanubhaviṣyatīti, idaṁ mṛṣā | gṛhapate, asti kaścit tvayā dṛṣṭo manuṣyabhūto divyamānuṣīṁ śriyaṁ pratyanubhavan ? yatkathayati-mama śāsane pravrajiṣyatīti, idaṁ satyam | yadā asya na bhaktaṁ na vastram, tadā niścayena śramaṇasya gautamasyāntike pravrajiṣyati | sarvakleśaprahāṇādarhattvaṁ sākṣātkariṣyatīti, idaṁ mṛṣā | śramaṇasyaiva tāvadgautamasya sarvakleśaprahāṇādarhattvaṁ nāsti, prāgevāsya bhaviṣyatīti | subhadro viṣādamāpannaḥ kathayati-ārya, atra mayā kathaṁ pratipattavyamiti ? bhūrikaḥ kathayati-gṛhapate, vayaṁ pravrajitāḥ śamānuśikṣāḥ | tvameva jānīṣe | ityuktvā prakrāntaḥ | subhadraḥ saṁlakṣayati -sarvathā parityājyo'sau iti viditvā sa bhaiṣajyaṁ dātumārabdhaḥ | caramabhaviko'sau sattvaḥ | tadasya bhaiṣajyārthāya syāditi | sa tasyā vāmakukṣiṁ marditumārabdhaḥ | sa garbho dakṣiṇaṁ kukṣiṁ gataḥ | subhadro dakṣiṇakukṣiṁ marditumārabdhaḥ | sa vāmaṁ kukṣiṁ gataḥ | asthānametadanavakāśo yaccaramabhavikaḥ sattvo'ntarāducchidya kālaṁ kariṣyati aprāpte āśravakṣaye | sā gṛhapatipatnī kukṣiṇā mṛdyamānena vikroṣṭumārabdhā | prātiveśyaiḥ śrutam | te tvaritatvaritaṁ gatāḥ pṛcchanti-bhavantaḥ, kimiyaṁ gṛhapatipatnī virauti ? subhadraḥ kathayati-kukṣimatyeṣā | nūnamasyāḥ prasavakāla iti | te prakrāntāḥ | subhadraḥ saṁlakṣayati-na śakyamasyā atropasaṁkramaṁ kartum | araṇyaṁ nayāmīti | sā tenāraṇyaṁ nītvā tathopakrāntā yathā kālagatā | sa tāṁ pracchannaṁ gṛhamānīya suhṛtsaṁbandhibāndhavānāṁ prātiveśakānāṁ ca kathayati-bhavantaḥ, patnī me kālagateti | te vikroṣṭamārabdhāḥ | sā tairvikrośadbhirnīlapītalohitāvadātairvastraiḥ śibikāmalaṁkṛtya śītavanaṁ śmaśānamabhinirhṛtā | nirgranthaiḥ śrutam-te hṛṣṭatuṣṭapramuditāśchatrapatākā ucchrayitvā rājagṛhasya nagarasya rathyāvīthīcatvaraśṛṅgāṭake upāhiṇḍamānā ārocayanti-śṛṇvantu bhavantaḥ | śramaṇena gautamena subhadrasya gṛhapateḥ patnī vyākṛtā-putraṁ janayiṣyati, kulamuddyotayiṣyati, divyamānuṣīṁ śriyaṁ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkariṣyati | sā ca kālagatā śītavanaśmaśānamabhinirhṛtā | yasya tāvadvṛkṣamūlameva nāsti, kutastasya śākhāpatraphalaṁ bhaviṣyatīti ? atrāntare nāsti kiṁcidbuddhānāṁ bhagavatāmajñātamadṛṣṭamaviditamavijñātam | dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturoghottīrṇānāṁ [ catu ]rṛddhipādacaraṇatalasupratiṣṭhitānāṁ caturṣu saṁgrahavastuṣu dīrgharātrakṛtaparicayānāṁ caturvaiśāradyaviśāradānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāntānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāmasaṁhatavihāriṇāṁ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvavihārasamāpattikuśalānāṁ daśabalavalināṁ daśadiksamāpūrṇayaśasāṁ daśaśatavaśavartiprativiśiṣṭānāṁ trī rātreḥ trirdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate-ko hīyate, ko vardhate, kaḥ kṛcchraprāptaḥ, kaḥ saṁkaṭaprāptaḥ, kaḥ saṁbādhaprāptaḥ, kaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ, ko'pāyanimnaḥ, ko'pāyapravaṇaḥ, ko'pāyaprāgbhāraḥ, kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam, kasyānavaropitāni kuśalamūlānyavaropayeyam, kasyāvaropitāni paripācayeyam, kasya paripakkāni vimocayeyam | āha ca-
apyevātikramedvelāṁ sāgaro makarālayaḥ |
na tu vaineyavatsānāṁ buddho velāmatikramet ||1|| iti ||
atha bhagavānanyatarasmin pradeśe smitamakārṣīt | dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṁ prāviṣkurvanti, tasmin samaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṣṭādgacchanti | yā adhastādgacchanti, tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhavamutpalaṁ padma mahāpadmaṁ narakaṁ gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti | tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabdhāḥ | teṣāmevaṁ bhavati-kiṁ nu vayaṁ bhavanta itaścyutāḥ, āhosvidanyatropapannā iti | teṣāṁ prasādasaṁjananārthaṁ bhagavān nirmitaṁ visarjayati | teṣāṁ nirmitaṁ dṛṣṭvā evaṁ bhavati-na hyeva vayaṁ bhavanta itaścyutāḥ, nāpyanyatropapannāḥ | api tvayamapūrvadarśanaḥ sattvaḥ, asyānubhāvādasmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti | te nirmite cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisaṁdhiṁ gṛhṇanti yatra satyānāṁ bhājanabhūtā bhavanti | yā upariṣṭādgacchanti, tāścāturmahārājakāyikān devaṁstrāyastriṁśān yāmāṁstuṣitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhān śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānatapān sudṛśān sudarśanānakaniṣṭhān devān gatvā anityaṁ duḥkhaṁ śūnyamanātmetyuddhoṣayanti | gāthādvayaṁ ca bhāṣante-
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane |
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ ||2||
yo hyasmin dharmavinaye apramattaścariṣyati |
prahāya jātisaṁsāraṁ duḥkhasyāntaṁ kariṣyati ||3||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti | bhagavata āsye'ntarhitāḥ | athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṁ papraccha-
nānāvidho raṅgasahasracitro
vaktrāntarānniṣkasitaḥ kalāpaḥ |
avabhāsitā yena diśaḥ samantā-
ddivākareṇodayatā yathaiva ||4||
gāthāśca bhāṣate-
vigatodbhavā dainyamadaprahīṇā
buddhā jagatyuttamahetubhūtāḥ |
nākāraṇaṁ śaṅkhamṛṇālagauraṁ
smitamupadarśayanti jinā jitārayaḥ ||5||
tatkālaṁ svayamadhigamya dhīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānām |
dhīrābhirmunivṛṣa vāgbhiruttamābhi-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ ||6||
nākasmāllavaṇajalādrirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayanti dhīrāḥ |
yasyārthe smitamupadarśayanti nāthā-
staṁ śrotuṁ samabhilaṣanti te janaughāḥ ||7|| iti ||
bhagavānāha-evametadānanda, evametat | nāhetupratyayamānanda tathāgatā arhantaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvanti | gaccha ānanda, bhikṣūṇāmārocaya-tathāgato bhikṣavaḥ śmaśānacārikāṁ gantukāmaḥ | yo yuṣmākamutsahate tathāgatena sārdhaṁ śmaśānacārikāṁ gantum, sa cīvarakāṇi gṛhṇātu | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati- tathāgata āyuṣmantaḥ śmaśānacārikāṁ gantukāmaḥ | yo yuṣmākamutsahate tathāgatena sārdhaṁ śmaśānacārikāṁ gantum, sa cīvarakāṇi gṛhṇātu | evamāyuṣmanniti te bhikṣavaḥ sarve saṁśrutya bhagavatsakāśamupagatāḥ | atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṁha iva daṁṣṭagaṇaparivṛto haṁsarāja iva haṁsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyairasaṁkṣobhiteryāpathapracāro dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛto'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṁkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto'nyena ca mahatā bhikṣusaṁghena anekaiśca prāṇiśatasahasraiḥ śītavanaṁ mahāśmaśānaṁ saṁprasthitaḥ | aṣṭādaśānuśaṁsā buddhacārikāyāmityanekāni devatāśatasahasrāṇi bhagavataḥ pṛṣṭhataḥ pṛṣṭhato'nubaddhāni | śītavanānuguṇāśca vāyavo vāyitumārabdhāḥ ||
rājagṛhāt dvau bāladārakau brāhmaṇadārakaḥ kṣatriyadārakaśca bahirnirgatya krīḍataḥ | tayoḥ kṣatriyadārako'vagāḍhaśrāddho brāhmaṇadārako na tathā | sa brāhmaṇadārakaḥ kṣatriyadārakasya kathayati-vayasya, bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā-putraṁ janayiṣyati, kulamuddyotayiṣyati, divyamānuṣīṁ śriyaṁ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkariṣyatīti | sā ca mṛtā kālagatā śītavanaṁ śmaśānaṁ nirhṛtā-mā haiva bhagavatā bhāṣitaṁ vitathaṁ syāditi | sa kṣatriyadārako gāthāṁ bhāṣate-
sacandratāraṁ prapatedihāmbaraṁ
mahī saśailā savanā nabho vrajet |
mahodadhīnāmudakaṁ kṣayaṁ vraje-
nmaharṣayaḥ syurna mṛṣābhidhāyinaḥ ||8|| iti |
sa ca brāhmaṇadārakaḥ kathayati-vayasya, yadyevam, gacchāmaḥ śītavanaṁ mahāśmaśānaṁ paśyāmaḥ ? vayasya, gacchāmaḥ | tau saṁprasthitau | bhagavāṁśca rājagṛhānnirgataḥ | adrākṣīt sa kṣatriyadārako bhagavantaṁ dūrādeva | dṛṣṭvā ca punargāthāṁ bhāṣate -
anuddhato vigatakutūhalo muni -
ryathā vrajatyeṣa janaughasaṁvṛtaḥ |
niḥsaṁśayaṁ paragaṇavādimardano
nadasyate mṛgapatinādamuttamam || 9 ||
yathā hyamī śītavanonmukhotsukāḥ
pravānti vātā himapaṅkaśītalāḥ |
prayānti nūnaṁ bahavo divaukaso
nirīkṣituṁ śākyamunervikurvitam ||10 || iti |
rājñā bimbisāreṇa śrutam-bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā -putraṁ janayiṣyati, kulamuddyotayiṣyati, divyamānuṣīṁ śriyaṁ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkariṣyati | sā ca mṛtā kālagatā śītavanaṁ śmaśānamabhinirhṛtā | bhagavāṁśca saśrāvakasaṁghaḥ śītavanaṁ saṁprasthita iti | śrutvā ca punarasyaitadabhavat-na bhagavān nirarthakaṁ śītavanaṁ gacchati | nūnaṁ bhagavān subhadrasya gṛhapateḥ patnīmāgamya mahadvineyakāryaṁ kartukāmo bhaviṣyati | paśyāmīti | so'pyantaḥpurakumārāmātyapaurajānapadaparivṛto rājagṛhānnirgantumārabdhaḥ | adrākṣīt sa kṣatriyakumārako rājānaṁ māgadhaśreṇyaṁ bimbisāraṁ dūrādeva | dṛṣṭvā ca punargāthāṁ bhāṣate-
yathā hi śreṇyo magadhādhipo hyayaṁ
viniryayau rājagṛhāt sabāndhavaḥ |
pravartate me hṛdi niścitā mati-
rmahājanasyābhyudayo bhaviṣyati || 11 || iti |
janakāyena bhagavantaṁ dṛṣṭvā vivaramanupradattam | bhagavān smitonmukho mahājanamadhyaṁ praviṣṭaḥ | nirgranthā bhagavantaṁ smitonmukhaṁ dṛṣṭvā saṁlakṣayanti-yathā śramaṇo gautamaḥ smitonmukho mahājanamadhyaṁ praviṣṭaḥ, nūnamayaṁ bodhisattvo na kālagataḥ | taiḥ subhadro gṛhapatiruktaḥ-gṛhapate, nanvayaṁ sattvo mandabhāgyo na kālagata iti | sa kathayati-ārya yadyevam, kathamatra pratipattavyamiti ? te kathayanti-gṛhapate, vayaṁ śamāttaśikṣāḥ, tvameva jñāsyasīti | sa tāṁ patnīṁ citāyāmāropya dhmāpayitumārabdhaḥ | tasyāḥ sarvaḥ kāyo dagdhaḥ sthāpayitvā kukṣisāmantakam | tathāsau kukṣiḥ sphuṭitaḥ, padmaṁ prādurbhūtam | tasya coparipadmakarṇikāyāṁ kumāro niṣaṇṇo'bhirūpo darśanīyaḥ prāsādikaḥ | taṁ dṛṣṭvā anekāni prāṇiśatasahasrāṇi paraṁ vismayamupagatāni | nirgranthā nipātamadamānā naca(naṣṭa?) prabhāvāḥ saṁvṛttāḥ | tatra bhagavān subhadraṁ gṛhapatimāmantrayate-gṛhapate, gṛhāṇa kumāram | sa nirgranthānāṁ mukhamavalokitumārabdhaḥ | te kathayanti-gṛhapate, yadi prajvalitāmetāṁ citāṁ pravekṣyasi, sarveṇa sarvaṁ na bhaviṣyasīti | sa na pratigṛhṇāti | tatra bhagavān jīvakaṁ kumārabhūtamāmantrayate-gṛhāṇa jīvaka kumārakamiti | sa saṁlakṣayati-asthānamanavakāśo bhagavān māmasthāne niyokṣyati | gṛhṇāmīti | tena nirviśaṅkena citāṁ vigāhya gṛhītaḥ |
vigāhatastasya jinājñayā citāṁ
pratigṛhṇataścāgnigataṁ kumārakam |
jinaprabhāvānmahato hutāśanaḥ
kṣaṇena jāto himapaṅkaśītalaḥ ||12||
tato jīvakaṁ kumārabhūtamidamavocat-jīvaka, māsi kṣata upahato veti ? sa kathayati-rājakule'haṁ bhadanta jāto rājakule vṛddhaḥ | nābhijānāmi gośīrṣacandanasyāpīdṛśaṁ śaityaṁ yadbhagavatā adhiṣṭhitāyāścitāyāḥ | tatra bhagavān subhadraṁ gṛhapatimāmantrayate-gṛhāṇedānīṁ gṛhapate kumāramiti | sa mithyādarśanavihataḥ | tathāpi na saṁpratipadyate | nirgranthānāmeva mukhaṁ vyavalokayati | te kathayanti-gṛhapate, ayaṁ sattvo'tīva mandabhāgyo yo hi nāma sarvabhakṣeṇāpyagninā na dagdhaḥ | kiṁ bahunā ? yadyevaṁ gṛhaṁ praveśayasi, nīyatām | te gṛhamutsādayad bhaviṣyasi, tvaṁ ca prāṇairviyujyasa iti | nāsti ātmasamaṁ premeti | tenāsau na pratigṛhītaḥ | tatra bhagavān rājānaṁ bimbisāramāmantrayate-gṛhāṇa mahārāja kumāramiti | tena sasaṁbhrameṇa hastau prasārya gṛhītaḥ | tataḥ samantato nirīkṣya kathayati-bhagavan, kiṁ bhavatu asya dārakasya nāmeti | bhagavānāha-mahārāja, yasmādayaṁ dārako jyotirmadhyāllabdhaḥ, tasmādbhavatu dārakasya jyotiṣka iti nāmeti | tasya jyotiṣka iti nāmadheyaṁ vyavasthāpitam | tato bhagavatā tasya janakāyasyāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī dharmadeśanā kṛtā, yāṁ śrutvā bahubhiḥ sattvaśatairmahān viśeṣo'dhigataḥ | kaiścicchrotāpattiphalaṁ sākṣātkṛtam, kaiścit sakṛdāgāmiphalam, kaiścidanāgāmiphalam, kaiścit sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam, kaiściduṣmagatāni kuśalamūlānyutpāditāni, kaiścinmūrdhānaḥ, kaiścit mṛdumadhyāḥ kṣāntayaḥ, kaiścicchrāvakabodhau cittānyutpāditāni, kaiścit pratyekabodhau, kaiścidanuttarāyāṁ samyaksaṁbodhau, kaiściccharaṇagamanāni, kaiścicchikṣāpadāni | yadbhūyasā sā parṣadbuddhanimnā dharmapravaṇā saṁghaprāgbhārā vyavasthitā | jyotiṣko dārako rājñā bimbisāreṇa aṣṭābhyo dhātrībhyo'nupradatto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām | so'ṣṭābhirdhātrībhirunnīyate vardhate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ | āśu vardhate hradasthamiva paṅkajam ||
tasya mātulaḥ paṇyamādāya deśāntaraṁ gataḥ | tena śrutaṁ yathā mama bhaginī sattvavatī saṁvṛttā | sā bhagavatā vyākṛtā-putraṁ janayiṣyati, kulamuddyotayiṣyati, divyamānuṣīṁ śriyaṁ pratyanubhaviṣyati,mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkariṣyatīti | sa paṇyaṁ visarjayitvā pratipaṇyamādāya rājagṛhamāgataḥ | tena śrutaṁ yathā sā asmākaṁ bhaginī kālagateti | śrutvā ca punaḥ saṁlakṣayati-bhagavatā asau vyākṛtā putraṁ janayiṣyati, kulamuddyotayiṣyati, divyāṁ mānuṣīṁ śriyaṁ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkariṣyatīti | mā haiva tadbhagavato bhāṣitaṁ vitathaṁ syāt | tena tiraḥprātiveśyāḥ pṛṣṭāḥ-śrutaṁ mayā asmākaṁ bhaginī sattvavatī saṁvṛttā | sā bhagavatā vyākṛtā putraṁ janayiṣyati, kulamuddyotayiṣyati, divyamānuṣīṁ śriyaṁ pratyanubhaviṣyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkariṣyatīti | śrutvā vayaṁ parituṣṭāḥ | sā ca śrūyate mṛtā kālagateti | mā haiva bhagavato bhāṣitaṁ vitathaṁ syāditi | te gāthāṁ bhāṣante-
sacandratāraṁ prapatedihāmbaraṁ
mahī saśailā savanā nabho vrajet |
mahodadhīnāmudakaṁ kṣayaṁ vraje-
nmaharṣayaḥ syurna mṛṣābhidhāyinaḥ ||13||
na bhagavato bhāṣitaṁ vitatham | kathaṁ bhagavato bhāṣitaṁ vitathaṁ bhaviṣyati ? kiṁ tu tena svāmināpi asau tathā tathā upakrāntā, yathā kālagatā | sa dārako maharddhiko mahānubhāvaḥ | agninā na dagdhaḥ | adyāpi rājakule saṁvardhata iti | sa subhadrasya gṛhapateḥ sakāśaṁ gatvā kathayati-na yuktaṁ gṛhapate tvayā kṛtam | kiṁ kṛtam ? asmākaṁ sattvavatī bhaginī tvayā nirgranthavigrāhitena tathā tathā upakrāntā, yathā kālagatā | sa dārako maharddhiko mahānubhāvaḥ | agnināpi na dagdhaḥ | adyāpi rājakule saṁvardhate | tadgatametat | yadi tāvatkumāramānayasi, ityevaṁ kuśalam | no cedvayaṁ tvāṁ jñātimadhyādutkṣipāmaḥ | salokānāṁ (sālohitānāṁ ?) saṁkāraṁ pātayāmaḥ, rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṁ niścārayāmaḥ-asmākaṁ bhaginī subhadreṇa gṛhapatinā praghātitā | strīghātako'yam | na kenacidābhāṣitavyamiti | rājakule ca te'narthaṁ kārayāma iti | sa śrutvā vyathitaḥ | yathaiṣa paribhāṣate, nūnamevaṁ karomīti viditvā rājñaḥ pādayornipatya kathayati-deva, mama jñātaya evaṁ paribhāṣante-yadi tāvat kumāramānayasītyevaṁ kuśalam, no cedānayasi, vayaṁ tvāṁ jñātimadhyādutkṣipāmaḥ, saṁkāraṁ pātayāmaḥ, rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṁ niścārayāmaḥ-asmākaṁ bhaginī subhadreṇa gṛhapatinā praghātitā | strīghātako'yam | na kenacidābhāṣitavyamiti | rājakule ca te'narthaṁ kārayāma iti | tadarhasi jyotiṣkaṁ kumāraṁ dātumiti | rājā kathayati-gṛhapate, na mayā tvatsakāśāt jyotiṣkaḥ kumāro gṛhītaḥ, kiṁ tu bhagavatā mama nyastaḥ | yadi tvaṁ kumāreṇārthī, bhagavatsakāśaṁ gaccheti | sa bhagavatsakāśaṁ gataḥ | pādayornipatya kathayati-bhagavan, mama jñātaya evaṁ paribhāṣante-yadi tāvat kumāramānayasītyevaṁ kuśalam | no cedānayasi, vayaṁ tvāṁ jñātimadhyādutkṣipāmaḥ, saṁkāraṁ pātayāmaḥ, rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṁ niścārayāmaḥ | asmākaṁ bhaginī subhadreṇa gṛhapatinā praghātitā | strīghātako'yam | na kenacidābhāṣitavya iti | rājakule cānarthaṁ kārayāma iti | tadarhasi jyotiṣkaṁ kumāraṁ dāpayitumiti | bhagavān saṁlakṣayati-yadi subhadro jyotiṣkaṁ kumāraṁ na labhate, sthānametadvidyate yaduṣṇaṁ rudhiraṁ chardayitvā kālaṁ kariṣyati | iti viditvā āyuṣmantamānandamāmantrayate-gaccha ānanda, rājānaṁ bimbisāraṁ madvacanenārogyaya, evaṁ ca vada-anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṁ kumāram | yadi subhadro gṛhapatirjyotiṣkaṁ kumāraṁ na labhate, sthānametadvidyate yaduṣṇaṁ śoṇitaṁ chardayitvā kālaṁ kariṣyatīti | evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yena rājā bimbisārastenopasaṁkrāntaḥ | upasaṁkramya rājānaṁ bimbisārametadavocat-bhagavāṁste mahārāja ārogyayati, kathayati ca-anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṁ kumāram | yadi subhadro gṛhapatirjyotiṣkaṁ kumāraṁ na labhate, sthānametadvidyate yat subhadro gṛhapatiruṣṇaṁ śoṇitaṁ chardayitvā kālaṁ kariṣyati | rājā kathayati-vande bhadantānanda buddhaṁ bhagavantam | yathā bhagavānājñāpayati tathā kariṣye | ārogyamityuktā āyuṣmānānandaḥ prakrāntaḥ | rājā bimbisāraḥ kathayati-gṛhapate, mayā ayaṁ kumāraḥ saṁvardhitaḥ | priyaśca me manāpaśca | samayato'haṁ muñcāmi, yadi māṁ divase divase triṣkālaṁ darśanāyopasaṁkrāmatīti | sa kathayati-deva upasaṁkramiṣyati | ko'nya upasaṁkramitavya iti ? sa rājñā sarvālaṁkāravibhūṣitaṁ kṛtvā hastiskandha āropya visarjitaḥ ||
ācaritametallokasya-na tāvat putrasya nāma prajñāyate yāvat pitā jīvati | yāvadapareṇa samayena subhadro gṛhapatiḥ kālagataḥ | jyotiṣkaḥ kumāraḥ svagṛhe pratiṣṭhitaḥ | sa buddhe'bhiprasanno dharme saṁghe'bhiprasannaḥ | buddhaṁ śaraṇaṁ gato dharmaṁ saṁghaṁ śaraṇaṁ gataḥ | tena yasmin pradeśe tena subhadreṇa patnī āghātitā, tasmin pradeśe vihāraṁ kārayitvā sarvopakaraṇasaṁpūrṇaścāturdiśāryabhikṣusaṁghāya niryātitaḥ | tathā sthavirairapi sūtrānta upanibaddham-bhagavān rājagṛhe viharati mṛditakukṣike dāva iti ||
subhadrasya gṛhapateḥ pauruṣeyā ye paṇyamādāya deśāntaraṁ gatāḥ, taiḥ śrutam-subhadro gṛhapatiḥ kālagataḥ | jyotiṣkaḥ kumāraḥ svagṛhe pratiṣṭhitaḥ | sa buddhe'bhiprasanno dharme saṁghe'bhiprasanno buddhaṁ śaraṇaṁ gato dharmaṁ saṁghaṁ śaraṇaṁ gata iti | teṣāṁ ca gośīrṣacandanamayaṁ pātraṁ saṁpannam | taistadratnānāṁ pūrayitvā jyotiṣkasya gṛhapateḥ prābhṛtamanupreṣitam | tena taddīrghe stambhe āropya sthāpitam | ghaṇṭāvaghoṣaṇaṁ kāritam-nedaṁ kenacit viṣṭayā vā śītayā vā karkaṭakena vā gṛhītavyam | ya etacchramaṇo vā brāhmaṇo vā maharddhiko vā mahānubhāvaḥ ṛddhyā gṛhṇāti, tasyedaṁ yathāsukhamiti | tīrthyāḥ kalyamevotthāya tīrthyasparśanaṁ gacchanti | taistad dṛṣṭam | dṛṣṭvā ca punarjyotiṣkasya gṛhapateḥ kathayanti-gṛhapate, kimetaditi ? tena teṣāṁ vistareṇārocitam | te kathayanti-gṛhapate, tvaṁ śramaṇaśākyaputreṣvabhiprasannaḥ | te evaṁ grahīṣyantītyuktvā prakrāntāḥ | yāvat sthavirasthavirā bhikṣavo rājagṛhaṁ piṇḍāya praviṣṭāḥ | tairdṛṣṭvā tairapi jyotiṣko gṛhapatiḥ pṛṣṭaḥ-kimetaditi ? tena tathaiva vistareṇa samākhyātam | te kathayanti- gṛhapate, kiṁ pātramātrasyārthāyātmānaṁ saṁprakāśayāmaḥ ? uktaṁ bhagavatā-pracchannakalyāṇairbo bhikṣavo vihartavyaṁ dhūtapāpairityuktvā prakrāntāḥ | yāvadāyuṣmān daśabalaḥ kāśyapastamanuprāptaḥ | sa pṛcchati-gṛhapate, kimetaditi ? tena yathāvṛttamārocitam | āyuṣmān daśabalakāśyapaḥ saṁlakṣayati-yena mayā anādikālopacitaṁ kleśagaṇaṁ vāntaṁ tyaktaṁ charditaṁ pratinisṛṣṭam, taṁ māṁ gṛhapatistīrthikasādhāraṇayā ṛddhyā āhvayati | tadasya manorathaṁ pūrayāmīti | tena gajabhujasadṛśaṁ bāhumabhiprasārya tatpātraṁ gṛhītam | sa tadgṛhītvā vihāraṁ gato bhikṣubhirucyate -sthavira, kutastava gośīrṣacandanamayaṁ pātramiti ? tena yathāvṛttamārocitam | bhikṣavaḥ kathayanti-sthavira, kalpate tava pātramātrasyārthāya ṛddhiṁ vidarśayitumiti ? kathayati-āyuṣmantaḥ, kalpatu vā mā vā | kṛtamidānīm | kiṁ kriyatāmiti ? etat prakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha- na bhikṣuṇā āgārikasya purastāt ṛddhirvidarśayitavyā | darśayati, sātisāro bhavati | api tu catvāri pātrāṇi suvarṇamayaṁ rūpyamayaṁ vaiḍūryamayaṁ sphaṭikamayam | aparāṇyapi catvāri pātrāṇi rītimayaṁ tāmramayaṁ kaṁsamayamabhramayaṁ ca | tatra yāni pūrvakāṇi catvāri pātrāṇi, etānyanupasthāpitāni nopasthāpayitavyāni, upasthāpitāni visarjayitavyāni | yāni paścimāni catvāri pātrāṇi, etānyanupasthāpitāni nopasthāpayitavyāni, upasthāpitāni tu bhaiṣajyaśarāvaparibhogena paribhoktavyāni | api tvadhīṣṭāni te dve pātre āyasaṁ mṛṇmayam | yāvadapareṇa samayena jyotiṣkasya gṛhapaterdivyamānuṣī śrīḥ prādurbhūtā | antarā ca rājagṛhamantarā ca campāmatrāntare śulkaśālā | tasyāṁ śulkaśālikaḥ kālagataḥ | sa vyālayakṣeṣūpapannaḥ | tena putrāṇāṁ svapnadarśanaṁ dattam-putrāḥ, yūyametasmin sthāne yakṣasthānaṁ kārayata | tatra ca ghaṇṭāṁ baddhvā lambayata-yaḥ kaścit paṇyamaśulkayitvā gamiṣyati, sā ghaṇṭā tāvadviraviṣyati yāvadasau nivartya śulkaṁ dāpayitavyamiti (yiṣyatīti?) | taistaṁ svapnaṁ saṁbandhibāndhavānāṁ nivedya divasatithimuhūrtena tasmin pradeśe yakṣasthānaṁ kāritam | tatra ca ghaṇṭā baddhvā lambitā ||
campāyāmanyatamo brāhmaṇaḥ | tena sadṛśāt kulāt kalatramānītam | sā brāhmaṇī saṁlakṣayati-ayaṁ brāhmaṇo yaistairupāyairdhanopārjanaṁ karoti | ahaṁ bhakṣayāmi | na mama pratirūpaṁ yadahamakarmikā tiṣṭheyamiti | tayā vīthīṁ gatvā karpāsaḥ krītaḥ | taṁ parikarmayitvā ślakṣṇaṁ sūtraṁ kartitam | śobhanena kuvindena kārṣāpaṇasahasramūlyā yamalī vāyitā | tayā brāhmaṇa uktaḥ-brāhmaṇa, asyā yamalyāḥ kārṣāpaṇasahasraṁ mūlyam | gṛhītvā vīthīṁ gaccha | yadi kaścit yācati, kārṣāpaṇasahasreṇa dātavyā, no cedapattanaṁ ghoṣayitvā anyatra gantavyamiti | sa tāṁ gṛhītvā vīthīṁ gataḥ | na kaścit kārṣāpaṇasahasreṇa gṛhṇāti | so'pattanaṁ ghoṣayitvā tāṁ yamalīṁ chatradaṇḍe prakṣipya sārthena sārdhaṁ rājagṛhaṁ saṁprasthito yāvadanupūrveṇa śulkaśālāmanuprāptaḥ | śulkaśālikena sārthaḥ śulkitaḥ | sa śulkaṁ dattvā saṁprasthitaḥ | ghaṇṭā raṭitumārabdhā | śaulkikāḥ kathayanti-bhavantaḥ, yatheyaṁ ghaṇṭā raṇati, nūnaṁ sārtho na nipuṇaṁ śulkitaḥ | bhūyaḥ śulkayāma iti | tairasau sārthaḥ punaḥ pratinivartya śulkitaḥ | nāsti kiṁcidaśulkitam | ghaṇṭā raṭatyeva | tairasau sārtho bhūyaḥ pratinivartya pratyavekṣitaḥ | nāstyeva kiṁcit | sārthikā avadhyātumārabdhāḥ-kiṁ yūyamasmān mūṣitukāmā yena bhūyo bhūyaḥ pratinivartayadhvamiti ? tairasau sārtho dvidhā kṛtvā muktaḥ | yeṣāṁ madhye sa brāhmaṇo nāsti, te'tikrāntāḥ | anyeṣāṁ gacchatāṁ sā ghaṇṭā tathaiva raṭitumārabdhā | taiste punaḥ pratyavekṣitāḥ | evaṁ tāvat dvidhākṛtāḥ, yāvat sa caiko brāhmaṇo'vasthita iti | sa tairgṛhītaḥ | sa kathayati-pratyavekṣata yadi mama kiṁcidastīti | taiḥ sarvataḥ pratyavekṣya muktaḥ | sā ghaṇṭā raṭatyeva | tairasau brāhmaṇaḥ pratinivartyoktaḥ-bho brāhmaṇa kathaya, naiva śulkaṁ dāpayāmaḥ | kiṁ tu devasyaiva sānnidhyaṁ jñātaṁ bhavatīti | kathayati-satyaṁ na dāpayatha ? na dāpayāmaḥ | tena cchatradaṇḍādapanīya sā yamalī darśitā | te paraṁ vismayamāpannāḥ-bhavantaḥ, īdṛśamapi devasya sānnidhyamiti | taistata ekaṁ vastramuddhāṭya devaḥ prāvṛtaḥ | brāhmaṇaḥ kathayati-yūyaṁ kathayatha śulkaṁ na dāpayāma iti | idānīṁ sarvasvamapaharatha iti | te kathayanti-brāhmaṇa, nāsmābhirgṛhītam | api devasyaitat sānnidhyamiti kṛtvā asmābhiḥ prāvṛtaḥ | gṛhītvā gaccheti | sa taṁ punargṛhītvā punaśchatranāḍikāyāṁ prakṣipya prakrāntaḥ | anupūrveṇa rājagṛhamanuprāptaḥ | sa vīthyāṁ prasāryāvasthitaḥ | tatrāpi tāṁ na kaścit kārṣāpaṇasahasreṇa yācate | sa rājagṛhamapyapattanaṁ ghoṣayitumārabdhaḥ | jyotiṣkaśca kumāro rājakulānniṣkramya hastiskandhābhirūḍho vīthīmadhyena svagṛhaṁ gacchati | tena śrutam | sa kathayati- bhavantaḥ, kimarthaṁ brāhmaṇo'pattanaṁ ghoṣayati ? śabdayatainam | pṛcchāma iti | sa taiḥ śabditaḥ | jyotiṣkeṇoktaḥ-bho brāhmaṇa, kimarthaṁ tvaṁ apattanaṁ ghoṣayasi ? gṛhapate, asyā yamalyāḥ kārṣāpaṇasahasraṁ mūlyam | na ca kaścidyācata iti | sa kathayati-ānaya, paśyāmaḥ | tenopadarśitā | jyotiṣkaḥ kathayati-astyetadeva | kiṁ tu atraikaṁ vastraṁ paribhuktakam | ekamaparibhuktakam | yadaparibhuktam, asya pañcakārṣāpaṇaśatāni mūlyam | yattu paribhuktakam, asyārdhatṛtīyāni | brāhmaṇaḥ kathayati-kimetadevaṁ bhaviṣyati? jyotiṣkaḥ kathayati- brāhmaṇa, tava pratyakṣīkaromi | paśyeti | tenāsau aparibhukta uparivihāyasā kṣiptaḥ | vitānaṁ kṛtvā avasthitaḥ | paribhuktaḥ kṣiptaḥ | kṣiptamātraka eva patitaḥ | brāhmaṇo dṛṣṭvā paraṁ vismayamāpannaḥ | kathayati-gṛhapate, maharddhikastvaṁ mahānubhāva iti | jyotiṣkaḥ kathayati-brāhmaṇa, punaḥ paśyainaṁ yo'sau aparibhuktaka iti, sa kaṇṭakavāṭasyopariṣṭāt kṣipto'sajjamāno gataḥ | so'nyaḥ kṣiptaḥ kaṇṭake lagnaḥ | sa brāhmaṇo bhūyasyā mātrayā abhiprasannaḥ kathayati-gṛhapate, maharddhikastvaṁ mahānubhāvaḥ | yat tavābhipretaṁ tatprayaccheti | sa kathayati-brāhmaṇa, atithistvam | tavaiva pūjā kṛtā bhavati | sahasrameva prayacchāmīti | tena tasya kārṣāpaṇasahasraṁ dattam | brāhmaṇastamādāya prakrāntaḥ | jyotiṣkeṇa tato yaḥ paribhuktakaḥ sa dārakāya dattaḥ, aparibhuktakastu snānaśāṭakaḥ kṛtaḥ | yāvadapareṇa samayena rājā bimbisāra upariprāsādatalagato'mātyagaṇaparivṛtastiṣṭhati | jyotiṣkasya sa snānaśāṭaka upari gṛhasyābhyavakāśe śoṣito vāyunā hriyamāṇo rājño bimbisārasyopari patitaḥ | rājā kathayati- bhavantaḥ, rājārhamidaṁ vastram | kuta etaditi ? | te kathayanti- deva, śrūyate rājño māndhātuḥ saptāhaṁ hiraṇyavarṣaṁ patitam | devasyāpi vastravarṣaḥ patitumārabdham | nacirāddhiraṇyavarṣaḥ patiṣyatīti | rājā kathayati-bhavantaḥ, jyotiṣko gṛhapatirbhagavatā vyākṛto divyamānuṣīṁ śriyaṁ pratyanubhaviṣyatīti | idaṁ ca divyaṁ vastramākāśāt patitam | sthāpayata | tasyaivāgatasya dāsyāmīti | te caivamālāpaṁ kurvanti, jyotiṣkaścāgataḥ | rājā kathayati-kumāra, tvaṁ bhagavatā vyākṛto divyamānuṣīṁ śriyaṁ pratyanuibhaviṣyatīti | mama cedaṁ divyaṁ vastramākāśāt patitam | gṛhāṇeti | tena hastaḥ prasāritaḥ | deva ānaya, paśyāmīti | sa nirīkṣitumārabdho yāvat paśyatyātmīyaṁ snānaśāṭakam | sa vismṛtya kathayati-deva, madīyo'yaṁ snānaśāṭako vāyunopakṣipta ihāgata iti | kumāra, tava divyamānuṣyakī śrīḥ prādurbhūtā ? deva, prādurbhūtā | kumāra, yadyevam, kimarthaṁ māṁ na nimantrayasi ? deva, nimantrito bhava | gaccha, bhaktaṁ sajjīkuru | deva, yasya divyamānuṣī śrīḥ prādurbhūtā, kiṁ tena sajjīkartavyam ? nanu sajjīkṛtameva, gaccheti | sa jyotiṣkasya gṛhaṁ gataḥ | rājā bāhyaṁ parijanaṁ dṛṣṭvā indriyāṇyutkṣipati | deva, kimarthamindriyāṇyutkṣipasi | sa kathayati-kumāra, vadhūjano'yamiti kṛtvā | deva nāyaṁ vadhūjanaḥ, bāhyo'yaṁ parijanaḥ | sa paraṁ vismayamāpannaḥ | punarmadhyaṁ janaṁ dṛṣṭvā indriyāṇyutkṣiptumārabdhaḥ | tathaiva pṛcchati | rājā api tathaiva kathayati | jyotiṣkaḥ kathayati-deva, ayamapi na vadhūjanaḥ, kiṁ tu madhyo'yaṁ janaḥ | sa bhūyasyā mātrayā paraṁ vismayamāpannaḥ | tasya madhyamāyāṁ dvāraśālāyāṁ maṇibhūmiruparacitā | tasyāṁ matsyā udakapūrṇāyāmiva yantrayogenopari bhramanto dṛśyante | rājā praveṣṭukāmo vāpīti kṛtvopānahau moktumārabdhaḥ | jyotiṣkaḥ kathayati-deva kasyārthe upānahau apanayasīti ? sa kathayati-kumāra, pānīyamuttarttavyamiti | jyotiṣkaḥ kathayati- deva nedaṁ pānīyam, maṇibhūmireṣā | sa kathayati-kumāra, ime matsyā upari bhramantaḥ paśyanti | deva yantrayogenaite paribhramanti | sa na śraddhatte | tenāṅgulimudrā kṣiptā | sā raṇaraṇāśabdena bhūmau patitā | tato vismayamāpannaḥ praviśya siṁhāsane niṣaṇṇaḥ | vadhūjanaḥ pādābhivandana upasaṁkrāntaḥ | tāsāmaśrupāto jātaḥ | rājā kathayati-kumāra, kasmādayaṁ vadhūjano roditi ? deva nāyaṁ roditi, kiṁ tu devasya kāṣṭhadhūmena vastrāṇi dhūpitāni, tena āsāmaśrupāto jāta iti | rājā tatra divyamānuṣyā śriyā upacaryamāṇaḥ pramatto na niṣkrāmati | rājakṛtyāni rājakaraṇīyāni parihātumārabdhāni | amātyairajātaśatruḥ kumāro'bhibhūtaḥ-kumāra, devo jyotiṣkasya gṛhaṁ praviśya pramattaḥ | gaccha, nivedayeti | tena gatvā uktaḥ-deva, kimatra praviśyāvasthitaḥ ? amātyāḥ kathayanti-rājakṛtyāni rājakaraṇīyāni parihīyanta iti | sa kathayati-kumāra, na śaknoṣi tvamekaṁ divasaṁ rājyaṁ kārayitum ? kiṁ devo jānīte-mamaiko divasaḥ praviṣṭasya? adya devasya saptamo divaso vartate | rājā jyotiṣkasya mukhaṁ nirīkṣya kathayati-kumāra satyam ? deva satyam | saptama eva divaso vartate | kumāra, kathaṁ rātrirjñāyate divaso vā ? deva, puṣpāṇāṁ saṁkocavikāsānmaṇīnāṁ jvalanājvalanayogācchakunīnāṁ ca kūjanākūjanāt | santi tāni puṣpāṇi yāni rātrau vikasanti, divā mlāyanti ? santi yāni divā vikasanti rātrau mlāyanti ? santi te maṇayo ye rātrau jvalanti, na divā ? santi te divā jvalanti, na rātrau ? santi te śakunayo ye rātrau kūjanti, na divā ? santi ye divā kūjanti, na rātrau ? rājā vismayamāpannaḥ kathayati-kumāra, avitathavādī bhagavān | yathā tvaṁ bhagavatā vyākṛtastathaiva nānyathetyuktvā jyotiṣkagṛhāt niṣkrāntaḥ | ajātaśatrukumāreṇa jyotiṣkasantako maṇirapahṛtya dārakasya haste dattaḥ | tena yata eva gṛhītastatraiva gatvāvasthitaḥ | ajātaśatruḥ kathayati-dāraka, ānaya taṁ maṇiṁ paśyāmīti | sa muṣṭiṁ vighāṭya kathayati-kumāra, na jāne kutra gata iti | sa taṁ tāḍayitumārabdhaḥ | jyotiṣkaḥ kathayati-kumāra, kimarthamenaṁ tāḍayasi ? gṛhapate, ahaṁ cauraḥ, eṣa mahācauraḥ | mayā tvadīyo maṇirapahṛtaḥ, so'pyanenāpahṛta iti | sa kathayati-kumāra, na tvayā apahṛto nāpyanena, api tu yata eva tvayā gṛhītastatraiva gatvā avasthitaḥ | api tu kumāra, svakaṁ te gṛham | yāvadbhirmaṇibhiranyena vā prayojanaṁ tāvadgṛhāṇa yathāsukhamiti | sa pratibhinnakaḥ saṁlakṣayate-yadā pituratyayādrājā bhaviṣyāmi, tadā grahīṣyāmīti | yadā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ, svayameva ca paṭṭaṁ baddhvā pratiṣṭhitaḥ, tadā tena jyotiṣko'bhihitaḥ-gṛhapate, tvaṁ mama bhrātā bhavasi | gṛhaṁ bhājayāma iti | sa saṁlakṣayati-yena pitā dhārmiko dharmarājaḥ praghātitaḥ, sa māṁ marṣayatīti kuta etat ? nūnamayaṁ madgṛhamāgacchatu, kāmaṁ prayacchāmīti viditvā kathayati-deva, vibhaktameva, kimatra vibhaktavyam ? madīyaṁ gṛhamāgaccha, ahaṁ tvadīyaṁ gṛhamāgacchāmīti | ajātaśatruḥ kathayati-śobhanam | evaṁ kurui | sa tasya gṛhaṁ gataḥ | jyotiṣko'pyajātaśatrorgṛhaṁ gataḥ | sā śrīstasmādgṛhādantarhitā, yatra jyotiṣkastatraiva gatā | evaṁ yāvat saptavārānantarhitā prādurbhūtā ca | ajātaśatruḥ saṁlakṣayate-evamapi mayā na śakitaṁ jyotiṣkasya maṇīnapahartum | anyadupāyaṁ karomi | tena dhūrtapuruṣāḥ prayuktāḥ-gacchata, jyotiṣkasya gṛhānmaṇīnapaharateti | te hi śīṭākarkaṭakaprayogenābhiroḍhumārabdhāḥ | te'ntaḥpurikayā upariprāsādatalagatayā dṛṣṭāḥ | tayā dhūrtadhūrtakā iti nādo muktaḥ | jyotiṣkeṇa śrutam | tenāśayato vāgniścāritā-tiṣṭhantu dhūrtakā iti | teṣāṁ yo yatrābhirūḍhaḥ sa tatraivāsthito yāvat prabhātā rajanī saṁvṛttā | mahājanakāyena dṛṣṭvāḥ | te kathayanti- bhavantaḥ, anena kalirājena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ | idānīṁ gṛhāṇyapi moṣayati | tatkiṁ na me moṣiṣyata iti ? purakṣobho jātaḥ | ajātaśatruṇā jyotiṣkasya dūto'nupreṣitaḥ - muñcata mamāyaṁ khalīkāra iti | jyotiṣkeṇāśayato vāg niścāritā-gacchantu dhūrtakā iti | te gatāḥ | jyotiṣkaḥ saṁlakṣayate-yena nāma pitā jīvitād vyaparopitaḥ, sa māṁ na praghātayiṣyatīti kuta etat ? sarvathā ahaṁ bhagavatā vyākṛtaḥ-mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkariṣyatīti | gacchāmi, pravrajāmīti | tena sarvaṁ dhanajātaṁ dīnānāthakṛpaṇebhyo dattam | adhanāḥ sadhanā vyavasthāpitāḥ | atha jyotiṣko gṛhapatiḥ suhṛtsaṁbandhibāndhavānavalokya yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇo jyotiṣko gṛhapatirbhagavantamidamavocat-labheyāhaṁ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam | careyamahaṁ bhagavato'ntike brahmacaryamiti | sa bhagavatā ehibhikṣukayā ābhāṣitaḥ-ehi bhikṣo, cara brahmacaryamiti | bhagavato vācāvasānameva muṇḍaḥ saṁvṛttaḥ | saṁghāṭīprāvṛtaḥ pātrakaravyagrahastaḥ saptāhāvaropitakeśaśmaśrurvarṣaśatopasaṁpannasya bhikṣorīryāpathenāvasthitaḥ |
ehīti coktaḥ sa tathāgatena
muṇḍaśca saṁghāṭiparītadehaḥ |
sadyaḥ praśāntendriya eva tasthā-
vupasthito buddhamanorathena ||14||
tasya bhagavatā avavādo dattaḥ | tenodyacchamānena vyāyacchamānena idameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | arhan saṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅbhukhaḥ | sendropendrāṇāṁ devānāṁ pūjyo mānyo'bhivādyaśca saṁvṛttaḥ ||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ-kiṁ bhadanta āyuṣmatā jyotiṣkeṇa karma kṛtaṁ yena citāmāropitaḥ, divyamānuṣī śrīḥ prādurbhūtā, bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtamiti ? bhagavānāha-jyotiṣkeṇaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṁhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni | jyotiṣkeṇa karmāṇi kṛtānyupacitāni | ko'nyaḥ pratyanubhaviṣyati ? na bhikṣavaḥ karmāṇi kṛtānyupacitāni pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca |
na praṇaśyanti karmāṇi kalpakoṭiśatairapi |
sāmagrīṁ prāpya kālaṁ ca phalanti khalu dehinām ||15||
bhūtapūrvaṁ bhikṣava ekanavatikalpe vipaśyī nāma śāstā loka udapādi tathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān | dvāṣaṣṭibhikṣusahasraparivāro janapadacārikāṁ caran bandhumatīṁ rājadhānīmanuprāpto bandhumatyāṁ viharati sma bandhumatīyake dāve | tena khalu samayena bandhumatyāṁ rājadhānyāṁ bandhumān nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca praśāntakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannam | dhārmiko dharmarājā dharmeṇa rājyaṁ kārayati | tasyānaṅgaṇo nāma gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | sa saṁlakṣayate-bahuśo mayā vipaśyī samyaksaṁbuddho'ntargṛhe upanimantrya bhojitaḥ | na tu kadācit traimāsīṁ sarvopakaraṇaiḥ pravāritaḥ | yannvahaṁ vipaśyinaṁ samyaksaṁbuddhaṁ traimāsīṁ sarvopakaraṇaiḥ pravārayeyam | iti viditvā yena vipaśyī samyaksaṁbuddhastenopasaṁkrāntaḥ | upasaṁkramya vipaśyinaḥ samyaksaṁbuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇamanaṅgaṇaṁ gṛhapatiṁ vipaśyī samyaksaṁbuddho dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm | athānaṅgaṇo gṛhapatirūtthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena vipaśyī samyaksaṁbuddhastenāñjaliṁ praṇamya vipaśyinaṁ samyaksaṁbuddhamidavocat-adhivāsayatu me bhagavān traimāsīṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṁ bhikṣusaṁgheneti | adhivāsayati vipaśyī samyaksaṁbuddho'naṅgaṇasya gṛhapatestūṣṇīṁbhāvena | athānaṅgaṇo gṛhapatirbhagavatastūṣṇībhāvenādhivāsanāṁ viditvā vipaśyinaḥ samyaksaṁbuddhasya pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ | aśrauṣīdbandhumān rājā-vipaśyī samyaksaṁbuddho dvāṣaṣṭibhikṣusahasraparivāro janapadacārikāṁ caran bandhumatīmanuprāpto bandhumatyāṁ viharati bandhumatīye dāve iti | śrutvā ca punarasyaitadabhavat-bahuśo mayā bhagavānantargṛhe upanimantrya bhojitaḥ | na tu kadācit traimāsīṁ sarvopakaraṇaiḥ pravāritaḥ | yannvahaṁ vipaśyinaṁ samyaksaṁbuddhaṁ sarvopakaraṇaiḥ pravārayeyam | iti viditvā yena vipaśyī samyaksaṁbuddhastenopasaṁkrāntaḥ | upasaṁkramya vipaśyinaḥ samyaksaṁbuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇaṁ bandhumantaṁ rājānaṁ bhagavān dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm | atha bandhumān rājā utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena vipaśyī samyaksaṁbuddhastenāñjaliṁ praṇamya vipaśyinaṁ samyaksaṁbuddhamidamavocat-adhivāsayatu me bhagavāṁstraimāsīṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṁ bhikṣusaṁghena | upanimantrito'smi mahārāja tvatprathamato'naṅgaṇena gṛhapatinā | adhivāsayatu bhagavān, ahaṁ tathā kariṣye yathā anaṅgaṇo gṛhapatirājñāsyati | sacet te mahārāja anaṅgaṇo gṛhapatiranujānīte, evaṁ te'hamadhivāsayāmi | atha bandhumān rājā vipaśyinaḥ samyaksaṁbuddhasya pādau śirasā vanditvā utthāyāsanāt prakrānto yena svaṁ nirveśanaṁ tenopasaṁkrāntaḥ | bandhumān rājā anaṅgaṇaṁ gṛhapatiṁ dūtena prakrośyedamavocat-yatkhalu gṛhapate jānīyāt-ahaṁ tvatprathamato vipaśyinaṁ samyaksaṁbuddhaṁ bhojayāmi, tataḥ paścāt tavāpi na duṣkaraṁ bhaviṣyati vipaśyinaṁ samyaksaṁbuddhaṁ bhojayitumiti | sa kathayati-deva, mayā vipaśyī samyaksaṁbuddhastvatprathamata upanimantritaḥ | ahameva bhojayāmi | rājā kathayati-gṛhapate, yadyapyevam, tathāpi tvaṁ mama viṣayanivāsī | nārhāmyahaṁ tvatprathamato bhojayitum ? deva, yadyapyahaṁ tava viṣayanivāsī, tathāpi yena pūrvanimantritaḥ sa eva bhojayati | nātra devasya nirbandho yuktaḥ | na te gṛhapate kāmakāraṁ dadāmi | api tu yo bhaktottarikayā jeṣyati, so'vaśiṣṭaṁ kālaṁ bhojayiṣyati | tathā bhavatu ityanaṅgaṇo gṛhapatiḥ pratyaśrauṣīt | tathā anaṅgaṇo gṛhapatistāmeva rātriṁ śuciṁ praṇītaṁ khādanīyaṁ bhojanīyaṁ samudānīya kālyamevotthāyodakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati-samayo bhadanta, sajjaṁ bhaktaṁ yasyedānīṁ bhagavān kālaṁ manyate | atha vipaśyī samyaksaṁbuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto yenānaṅgaṇasya gṛhapaterbhaktābhisārastenopasaṁkrāntaḥ | upasaṁkramya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | athānaṅgaṇo gṛhapatiḥ sukhopaniṣaṇṇaṁ buddhapramukhaṁ bhikṣusaṁghaṁ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṁ saṁtarpayati saṁpravārayati | anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṁ saṁtarpya saṁpravārya bhagavantaṁ bhuktavantaṁ viditvā dhautahastamapanītapātraṁ nīcataramāsanaṁ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya | atha vipaśyī samyaksaṁbuddho'naṅgaṇaṁ gṛhapatiṁ dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṁdarśya samuttejya saṁpraharṣya prakrāntaḥ | evaṁ bandhumatā rājñā bhojitaḥ | eṣa eva grantho vistareṇa kartavyaḥ | na kkacidbhaktottarikayā parājayati | tato bandhumān rājā kare kapolaṁ dattvā cintāparo vyavasthitaḥ | amātyāḥ kathayanti-deva, kasmāt tvaṁ kare kapolaṁ dattvā cintāparastiṣṭhasīti ? sa kathayati-bhavantaḥ, kathamahaṁ na cintāparastiṣṭhāmi yo'haṁ mama viṣayanivāsinaṁ kuṭumbinaṁ na śaknomi bhaktottarikayā parājayitum ? te kathayanti, deva, tasya gṛhapateḥ kāṣṭhaṁ nāsti kāṣṭhavikrayo vidhāryatāmiti | rājñā ghaṇṭāvaghoṣaṇaṁ kāritam | bhavantaḥ, na kenacit madviṣayanivāsinā kāṣṭhaṁ vikretavyam | yo vikrīṇīte, tena madviṣaye na vastavyamiti | anaṅgaṇo gṛhapatirgandhakāṣṭhairbhaktaṁ sādhayitumārabdhaḥ | sugandhatailena ca vastrāṇi tīmayitvā khādyakānyullāḍayitum | surabhiṇā gandhena sarvā bandhumatī nagarī sphuṭā saṁvṛttā | bandhumān rājā pṛcchati-bhavantaḥ, kuta eṣa manojñagandha iti ? tairvistareṇa samākhyātam | sa kathayati-ahamapyevaṁ karomi | kiṁ mama vibhavo nāstīti ? amātyāḥ kathayanti-deva, kasyārthe evaṁ kriyate ? ayaṁ gṛhapatiraputro nacirāt kālaṁ kariṣyati | devasyaiva sarvaṁ santasvāpateyaṁ bhaviṣyati | kāṣṭhavikrayo'nujñāsyatāmiti | tena kāṣṭhavikrayo'nujñātaḥ | anaṅgaṇena gṛhapatinā śrutam-rājñā kāṣṭhavikrayo'nujñāta iti | tena cittaṁ pradūṣya kharā vāg niścāritā-tāvanme bhaktakāṣṭhamasti, yenāhaṁ enaṁ sahāmātyaṁ citāmāropya dhmāpayāmīti | rājā kare kapolaṁ dattvā cintāparo vyavasthitaḥ | amātyāḥ kathayanti-deva, kimarthaṁ kare kapolaṁ dattvā cintāparastiṣṭhasīti ? tena vistareṇa samākhyātam | te kathayanti-deva, alaṁ viṣādena | vayaṁ tathā kariṣyāmo yathā devaścānaṅgaṇaṁ gṛhapatiṁ parājayatīti | tairaparasmin divase bandhumatī rājadhānī apagatapāṣāṇaśarkarakaṭhalyā vyavasthāpitā candanavāripariṣiktā surabhidhūpaghaṭikopanibaddhā āmuktapaṭṭadāmakalāpā ucchritadhvajapatākā nānāpuṣpāvakīrṇā nandanavanodyānasadṛśā | tatpratispardhaśobhāvibhūṣito maṇḍavāṭaḥ kāritaḥ | tasmin nānāratnavibhūṣitāsanavasanasaṁpannaśobhāsanaprajñaptiḥ kāritā | mṛduviśadasurabhigandhasaṁpanno vividhabhaktavyañjanasahito divyasudhāmanojñasaṁkāśastrailokyaguroranurūpa āhāra upasamanvāhṛtaḥ | tato bandhumato rājño niveditam-deva, īdṛśī nagaraśobhā īdṛśaścāhāraḥ | prāmodyamutpādayeti | bandhumān rājā dṛṣṭvā paraṁ vismayamāpannaḥ | tato vismayāvarjitacittasaṁtatirvipaśyinaḥ samyaksaṁbuddhasya dūtena kālamārocayati-samayo bhadanta, sajjaṁ bhaktaṁ yasyedānīṁ bhagavān kālaṁ manyata iti | atha vipaśyī samyaksaṁbuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṁghapuraskṛto yena bandhumato rājño bhaktābhisārastenopasaṁkrāntaḥ | upasaṁkramya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | bandhumato rājño maṅgalyābhiṣeko hastināgo vipaśyinaḥ samyaksaṁbuddhasya śataśalākaṁ chatramupari mūrghno dhārayati, avaśiṣṭā hastināgā bhikṣūṇām | bandhumato rājño'gramahiṣī vipaśyinaṁ samyaksaṁbuddhaṁ sauvarṇena maṇivālavyajanena vījayati, avaśiṣṭā antaḥpurikā avaśiṣṭānāṁ bhikṣūṇām | anaṅgaṇena gṛhapatinā avacarakaḥ puruṣaḥ preṣitaḥ-gaccha bhoḥ puruṣa, paśya kīdṛśenāhāreṇa bandhumān rājā buddhapramukhaṁ bhikṣusaṁghaṁ bhojayatīti | sa gatastāṁ vibhūtiṁ dṛṣṭvā vismayāvarjitamanāstatraivāvasthitaḥ | evaṁ dvitīyaḥ, tṛtīyaḥ preṣitaḥ | so'pi tatraiva gatvā avasthitaḥ | tato'naṅgaṇo gṛhapatiḥ svayameva gataḥ | so'pi tāṁ vibhūtiṁ dṛṣṭvā paraṁ viṣādamāpannaḥ saṁlakṣayati-śakyamanyat saṁpādayitum | kiṁ tu hastināmantaḥpurasya ca kuto mama vibhavaḥ ? iti viditvā niveśanaṁ gato dauvārikaṁ puruṣamāmantrayate-bhoḥ puruṣa, yadi kaścidyācanaka āgacchati, sa yat prārthayate taddātavyam, no tu praveśaḥ | ityuktvā śokāgāraṁ praviśya avasthitaḥ | śakrasya devendrasyādhastāt jñānadarśanaṁ pravartate | sa saṁlakṣayati-ye kecilloke dakṣiṇīyāḥ, vipaśyī samyaksaṁbuddhasteṣāmagraḥ, dānapatīnāmapyanaṅgaṇo gṛhapatiḥ | sāhāyyamasya kalpayitavyam | iti viditvā kauśiko brāhmaṇaveṣamabhinirmāya yenānaṅgaṇasya gṛhapaterniveśanaṁ tenopasaṁkrāntaḥ | upasaṁkramya dauvārikaṁ puruṣamāmantrayate-gaccha bhoḥ puruṣa, anaṅgaṇasya gṛhapateḥ kathaya-kauśikagotro brāhmaṇo dvāre tiṣṭhati bhavantaṁ draṣṭukāma iti | sa kathayati-brāhmaṇa, gṛhapatinā ahaṁ sthāpitaḥ-yaḥ kaścid yācanaka āgacchati, sa yat prārthayate, taddātavyaṁ na tu praveśa iti | yena te prayojanaṁ tadgṛhītvā gaccha | kiṁ te gṛhapatinā dṛṣṭeneti ? sa kathayati-bhoḥ puruṣa, na mama kenacit prayojanam | ahaṁ gṛhapatimeva draṣṭukāmaḥ | gaccheti | tenānaṅgaṇasya gṛhapatergatvā niveditam-ārya, kauśikasagotro brāhmaṇo dvāre tiṣṭhati āryaṁ draṣṭukāma iti | sa kathayati-gaccha bhoḥ puruṣa, yena tasya prayojanaṁ tat prayaccha-kiṁ tenātra praviṣṭeneti ? sa kathayati-ārya, ukto mayā evaṁ kathayati-nāhaṁ kiṁcit prārthayāmi, api tu gṛhapatimeva draṣṭukāma iti | sa kathayati-bhoḥ puruṣa yadyevam, praveśaya | sa tena praveśitaḥ | brāhmaṇaḥ kathayati-kasmāt tvaṁ gṛhapate kare kapolaṁ dattvā cintāparastiṣṭhasīti ? sa gṛhapatirgāthāṁ bhāṣate -
na tasya kathayecchokaṁ yaḥ śokānna pramocayet |
tasmai tu kathayecchokaṁ yaḥ śokātsaṁpramocayet ||16|| iti ||
śakraḥ kathayati-gṛhapate, kastava śokaḥ ? kathaya, ahaṁ te śokātpramocayāmīti | tena vistareṇa samākhyātam | atha śakro devendraḥ kauśikabrāhmaṇarūpamantardhāpya svarūpeṇa sthitvā kathayati-gṛhapate, viśvakarmā te devaputraḥ sāhāyyaṁ kalpayiṣyatītyuktvā prakrāntaḥ | atha śakro devendro devāṁstrāyastriṁśān gatvā viśvakarmāṇaṁ devaputramāmantrayate-gaccha, viśvakarman, anaṅgaṇasya gṛhapateḥ sāhāyyaṁ kalpaya | paraṁ bhadraṁ tava kauśiketi viśvakarmaṇā devaputreṇa śakrasya devendrasya pratiśrutya āgataḥ | prativiśiṣṭatarā nagaraśobhā nirmitā, divyo maṇḍalavāṭo divyāsanaprajñaptirdivya āhāraḥ samanvāhṛtaḥ | airāvaṇo nāgarājo vipaśyinaḥ samyaksaṁbuddhasya śataśalākaṁ chatramupari mūrghno dhārayati, avaśiṣṭā nāgā avaśiṣṭānāṁ bhikṣūṇām | śacī devakanyā vipaśyinaṁ samyaksaṁbuddhaṁ sauvarṇena maṇivālavyajanena vījayati, avaśiṣṭā apsaraso bhikṣūn | bandhumatā rājñā avacarakaḥ puruṣaḥ preṣitaḥ-gaccha bhoḥ puruṣa, kīdṛśenāhāreṇānaṅgaṇo gṛhapatiḥ buddhapramukhaṁ bhikṣusaṁghaṁ tarpayatīti ? sa puruṣastatra gatastāṁ vibhūtiṁ dṛṣṭvā tatraiva avasthitaḥ | tenāmātyaḥ preṣitaḥ | so'pi tatraivāvasthitaḥ | kumāraḥ preṣitaḥ | so'pi tatraivāvasthitaḥ | tato bandhumān rājā svayameva taddvāraṁ gatvā avasthitaḥ | vipaśyī samyaksaṁbuddhaḥ kathayati-gṛhapate, bandhumān rājā dṛṣṭasatyaḥ | tasyāntike tvayā kharavākkarma niścāritam | sa eva dvāre tiṣṭhati | gaccha kṣamayeti | tenāsau nirgatya kṣamita uktaśca-mahārāja, praviśa svahastena pariveṣaṇaṁ kuru | sa praviṣṭaḥ | paśyati divyāṁ vibhūtim | dṛṣṭvā ca paraṁ vismayamāpannaḥ kathayati-gṛhapate, tvamevaiko'rhasi dine dine buddhapramukhaṁ bhikṣusaṁghaṁ bhojayituṁ na vayamiti | athānaṅgaṇo gṛhapatirvipaśyinaṁ samyaksaṁbuddhamanayā vibhūtyā traimāsyaṁ praṇītenāhāreṇa saṁtarpya pādayornipatya praṇidhānaṁ kartumārabdhaḥ-yanmayā evaṁvidhe sadbhūtadakṣiṇīye kārā kṛtā, anenāhaṁ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyam, divyamānuṣīṁ śriyaṁ pratyanubhaveyam, evaṁvidhānāṁ dharmāṇāṁ lābhī syām, evaṁvidhameva śāstāramārāgayeyaṁ mā virāgayeyamiti ||
kiṁ manyadhve bhikṣavo yo'sau anaṅgaṇo nāma gṛhapatiḥ, eṣa evāsau jyotiṣkaḥ kulaputrastena kālena tena samayena | yadanena bandhumato rājño dṛṣṭasatyasyāntike kharā vāgniścāritā, tasya karmaṇo vipākena pañcaśatāni samātṛkaścitāyāmāropya dhmāpitaḥ | yāvadetarhi api citāmāropya dhmāpitaḥ | yadvipaśyini tathāgate kārāṁ kṛtvā praṇidhānaṁ kṛtam, tasya karmaṇo vipākena āḍhye mahādhane mahābhoge kule jātaḥ | divyamānuṣī śrīḥ prādurbhūtā | mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | ahamanena vipaśyinā samyaksaṁbuddhena sārdhaṁ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ | iti hi bhikṣava ekāntakṛṣṇānāṁ karmaṇāmekāntakṛṣṇo vipākaḥ, ekāntaśuklānāmekāntaśuklaḥ, vyatimiśrāṇāṁ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ | ityevaṁ vo bhikṣavaḥ śikṣitavyam ||
idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||
iti divyāvadāne jyotiṣkāvadānamūnaviṁśatimam |
20 kanakavarṇāvadānam |
evaṁ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṁghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ | satkṛto bhagavān gurukṛto mānitaḥ pūjito bhikṣubhirbhikṣuṇībhirupāsakairupāsikābhī rājabhī rājamātrairnānātīrthikaśramaṇabrāhmaṇacarakaparivrājakairdevairnāgairyakṣairasurairgarūḍairgandharvaiḥ kinnarairmahoragaiḥ | lābhī bhagavān prabhūtānāṁ praṇītānāṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ divyānāṁ mānuṣāṇāṁ ca | taiśca bhagavānanupaliptaḥ padmamiva vāriṇā | bhagavataścāyamevaṁrūpo digvidikṣu udārakalyāṇakīrtiśabdaśloko'bhyudgataḥ-ityapi sa bhagavāṁstathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān | sa imaṁ sadevakaṁ lokaṁ samārakaṁ sabrahmakaṁ saśramaṇabrāhmaṇīṁ prajāṁ sadevamānuṣīṁ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasaṁpadya pravedayate | sa dharmaṁ deśayati ādau kalyāṇaṁ madhye kalyāṇaṁ paryavasāne kalyāṇam | svarthaṁ suvyañjanaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ saṁprakāśayati | tatra bhagavān bhikṣūnāmantrayate sma-sacedbhikṣavaḥ sattvā jānīyurdānasya phalaṁ dānasaṁvibhāgasya ca phalavipākaṁ yathāhaṁ jānāmi dānasya phalaṁ dānasaṁvibhāgasya ca phalavipākam, apīdānīṁ yo'sau apaścimaḥ kavalaścarama ālopaḥ, tato'pyadatvā asaṁvibhajya na paribhuñjīran, sacellabheran dakṣiṇīyaṁ pratigrāhakam | na caiṣāmutpannaṁ mātsaryaṁ cittaṁ paryādāya tiṣṭhet | yasmāt tarhi bhikṣavaḥ sattvā na jānante dānasya phalaṁ dānasaṁvibhāgasya ca phalavipākaṁ yathāhaṁ jānāmi dānasya phalaṁ dānasaṁvibhāgasya ca phalavipākam, tasmāddhetoradattvā asaṁvibhajya paribhujyante āgṛhītena cetasā | utpannaṁ caiṣā mātsaryaṁ cittaṁ paryādāya tiṣṭhati | tatkasya hetoḥ ?
bhūtapūrvaṁ bhikṣavo'tīte'dhvani rājābhūt kanakavarṇo nāma abhirūpo darśanīyaḥ prāsādikaḥ paramayā suvarṇapuṣkalatayā samanvāgataḥ | rājā bhikṣavaḥ kanakavarṇa āḍhyo mahādhano mahābhogaḥ | prabhūtasattvasvāpateyaḥ prabhūtavittopakaraṇaḥ prabhūtadhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālarajatajātarūpaḥ prabhūtahastyaśvagaveḍakaḥ paripūrṇakośakoṣṭhāgāraḥ | rājñaḥ kanakavarṇasya khalu bhikṣavaḥ kanakāvatī nāma rājadhānī babhūva pūrveṇa paścimena ca dvādaśa yojayānyāyāmena, dakṣiṇenottareṇa ca sapta yojanāni ca vistāreṇa | ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ākīrṇabahujanamanuṣyā ca ramaṇīyā ca | rājñaḥ kanakavarṇasyāśītirnagarasahasrāṇyabhūvan | aṣṭādaśa kulakoṭī ṛddhāni sphītāni kṣemāṇi subhikṣāṇyākīrṇabahujanamanuṣyāṇi | saptapañcāśadgrāmakoṭya ṛddhāḥ sphītāḥ kṣemāḥ subhikṣā ramaṇīyā mahājanākīrṇamanuṣyāḥ | ṣaṣṭiḥ karvaṭasahasrāṇyabhūvan ṛddhāni sphītāni kṣemāṇi subhikṣāṇyākīrṇabahujanamanuṣyāṇi | rājñaḥ kanakavarṇasyāṣṭādaśāmātyasahasrāṇyabhūvan | viṁśatistrīsahasrāṇyantaḥpuramabhūt | rājā bhikṣavaḥ kanakavarṇo dhārmiko babhūva | dharmeṇa rājyaṁ kārayati |
athāpareṇa samayena rājñaḥ kanakavarṇasya ekākino rahogatasya pratisaṁlīnasya evaṁ cetasi cetaḥparivitarkamudapādi -yannvahaṁ sarvavaṇijo'śulkānagulmān muñceyam | sarvajāmbudvīpakān manuṣyānakārānagulmān muñceyamiti | atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyānāmantrayate-adyāgreṇa vo grāmaṇyaḥ sarvavaṇijo'śulkān muñcāmi, sarvajāmbudvīpakān manuṣyānakārānaśulkān muñcāmi | tasyānenopāyena bahūni varṣāṇi rājyaṁ kārayato'pareṇa samayena nakṣatraṁ viṣamībhūtam, dvādaśa varṣāṇi devo na varṣati | atha brāhmaṇā lakṣaṇajñā naimittikā bhūmyantarikṣamantrakuśalā nakṣatraśukragrahacariteṣu tat saṁlakṣayitvā yena rājā kanakavarṇaḥ, tenopasaṁkrāntāḥ | upasaṁkramya rājānaṁ kanakavarṇamidamavocan -yatkhalu devo jānīyāt-nakṣatraṁ viṣamībhūtam, dvādaśa varṣāṇi devo na varṣiṣyati | atha rājā kanakavarṇa idamevaṁrūpaṁ nirghoṣaṁ śrutvā aśrūṇi pravartayati-aho bata me jāmbudvīpakā manuṣyāḥ, aho bata me jambudvīpaḥ ṛddhaḥ sphītaḥ kṣemaḥ subhikṣo ramaṇīyo bahujanākīrṇamanuṣyo nacirādeva śūnyo bhaviṣyati rahitamanuṣyaḥ | atha rājñaḥ kanakavarṇasya muhūrtaṁ śocitvā etadabhavat-ya ime āḍhyā mahādhanā mahābhogāḥ, te śakṣyanti yāpayitum | ya ime daridrā alpadhanā alpānnapānabhogāḥ, te kathaṁ yāpayiṣyanti ? tasyaitadabhavat-yannvahaṁ jambudvīpādannādyaṁ saṁhareyam, sarvajāmbudvīpān sattvān gaṇayeyam | atha gaṇayitvā māpayeyam, māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṁ koṣṭhāgāraṁ kārayeyam | ekaṁ koṣṭhāgāraṁ kārayitvā sarvajāmbudvīpakānāṁ manuṣyāṇāṁ samaṁ bhaktaṁ pratyarpayeyamiti | atha kanakavarṇo rājā gaṇakamahāmātrāmātyadauvārikapāriṣadyānāmantrayate-gacchata yūyaṁ grāmaṇyaḥ, sarvajambudvīpādannādyaṁ saṁhṛtya gaṇayata, gaṇayitvā māpayata, māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṁ koṣṭhāgāraṁ sthāpayata | paraṁ deveti gaṇakamahāmātrāmātyadauvārikapāriṣadyā rājñaḥ kanakavarṇasya pratiśrutya sarvajambudvīpādannādyaṁ gaṇayanti, gaṇayitvā māpayanti, māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekasmin koṣṭhāgāre sthāpayanti | ekasmin koṣṭhāgāre sthāpayitvā yena rājā kanakavarṇaḥ, tenopasaṁkrāntāḥ | upasaṁkramya rājānaṁ kanakavarṇamidamavocan-yat khalu deva jānīyāḥ-sarvagrāmanagaranigamakarvaṭarājadhānīṣvannādyaṁ saṁhṛtam, saṁhṛtya gaṇitam, gaṇayitvā māpitam, māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṁ yasyedānīṁ devaḥ kālaṁ manyate | atha rājā kanakavarṇaḥ saṁkhyāgaṇakalipikapauruṣeyānāmantrayitvā etadavocat-gacchata yūyaṁ grāmaṇyaḥ, sarvajāmbudvīpakān manuṣyān gaṇayata, gaṇayitvā grāmaṇyaḥ sarvajāmbudvīpakānāṁ manuṣyāṇāṁ samaṁ bhaktaṁ prayacchata | paraṁ deveti saṁkhyāgaṇakalipikapauruṣeyā rājñaḥ kanakavarṇasya pratiśrutya sarvajāmbudvīpakān manuṣyān gaṇayanti, saṁgaṇya rājānaṁ kanakavarṇamādau kṛtvā sarvajāmbudvīpakānāṁ manuṣyāṇāṁ samaṁ bhaktaṁ prajñapayanti | te yāpayantyekādaśavarṣāṇi, dvādaśavarṣaṁ na yāpayanti | nirgato dvādaśasya varṣasyaiko māso yāvadbahavaḥ strīpuruṣadārakadārikā jighatsitāḥ pipāsitāḥ kālaṁ kurvanti | tena khalu punaḥ samayena sarvajambudvīpādannādyaṁ parikṣīṇamanyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā ||
tena khalu samayena anyatamaścatvāriṁśatkalpasaṁprasthito bodhisattva imāṁ sahālokadhātumanuprāpto babhūva | adrākṣīd bodhisattvo'nyatarasmin vanaṣaṇḍe putraṁ mātrā sārdhaṁ vipratipadyamānam | dṛṣṭvā ca punarasyaitadabhavat-kliśyanti bateme sattvāḥ, saṁkliśyanti bateme sattvāḥ, yatra hi nāma asyāmeva nava māsān kukṣau uṣitvā, asyā eva stanau pītvā, atraiva kālaṁ kariṣyati iti | alaṁ me īdṛśaiḥ sattvairadhārmikairadharmarāgaraktairmithyādṛṣṭakairviṣamalobhābhibhūtairamātṛrajñaiśrāmaṇyaraibrāhmaṇyairakule jyeṣṭhāpacāyakaiḥ | ka utsahata īdṛśānāṁ sattvānāmarthāya bodhisattvacaryāṁ caritum ? yannvahaṁ svake kārye pratipadyeyam | atha bodhisattvo yenānyataradvṛkṣamūlaṁ tenopasaṁkrāntaḥ | upasaṁkramya tasmin vṛkṣamūle niṣaṇṇaḥ | paryaṅkamābhujya ṛjukāyaṁ praṇidhāya pratimukhaṁ smṛtimupasthāpya pañcasūpādānaskandheṣūdayavyayānudarśī viharati yadutedaṁ rūpam, ayaṁ rūpasamudayaḥ, ayaṁ rūpasyāstaṁgamaḥ, iyaṁ vedanā, iyaṁ saṁjñā, ime saṁskārāḥ, idaṁ vijñānam, ayaṁ vijñānasamudayaḥ, ayaṁ vijñānasyāstaṁgama iti | sa evaṁ pañcasūpādānaskandheṣūdayavyayānudarśī viharannacirādeva yatkiṁcit samudayadharmakaṁ tat sarvaṁ nirodhadharmakamiti viditvā tatraiva pratyekāṁ bodhimadhigatavān | atha bhagavān pratyekabuddho yathāprāptānavalokya tasyāṁ velāyāṁ gāthāṁ bhāṣate-
saṁsevamānasya bhavanti snehāḥ
snehānvayaṁ saṁbhavatīha duḥkham |
ādīnavaṁ snehagataṁ viditvā
ekaścaret khaṅgaviṣāṇakalpaḥ ||1|| iti ||
atha tasya bhagavataḥ pratyekabuddhasyaitadabhavat-bahūnāṁ me sattvānāmarthāya duṣkarāṇi cīrṇāni, na ca kasyacit sattvasya hitaṁ kṛtam | kamadyāhamanukampeyam, kasyāhamadya piṇḍapātamāhṛtya paribhuñcīya ? atha bhagavān pratyekabuddho divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sarvāvantamimaṁ jambudvīpaṁ samantādanuvilokayannadrākṣīt sa bhagavān pratyekabuddhaḥ sarvajambudvīpādannādyaṁ parikṣīṇam, anyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā | tasyaitadabhavat-yannvahaṁ rājānaṁ kanakavarṇamanukampeyam | yannvahaṁ rājñaḥ kanakavarṇasya niveśanāt piṇḍapātamapahṛtya paribhuñjīya | atha bhagavān pratyekabuddhastata eva ṛddhyā vihāyasamabhyudgamya dṛśyatā kāyena śakuniriva ṛddhyā yena kanakāvatī rājadhānī tenopasaṁkrāntaḥ | tena khalu samayena rājā kanakavarṇa upariprāsādatalagato'bhut pañcamātrairamātyasahasraiḥ parivṛtaḥ | adrākṣīdanyatamo mahāmātrastaṁ bhagavantaṁ pratyekabuddhaṁ dūrata evāgacchantam | dṛṣṭvā ca punarmahāmātrānāmantrayate-paśyata paśyata grāmaṇyaḥ | dūrata eva lohitapakṣaḥ śakunta ihāgacchati | dvitīyo mahāmātra evamāha-naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ, rākṣasa eva ojohāra ihāgacchati | eṣo'smākaṁ bhakṣayiṣyati | atha rājā kanakavarṇa ubhābhyāṁ pāṇibhyāṁ mukhaṁ saṁparimārjya mahāmātrānāmantrayate-naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ, na ca rākṣasa ojohāraḥ | ṛṣireṣo'smākamanukampayehāgacchati | atha sa bhagavān pratyekabuddho rājñaḥ kanakavarṇasya prāsāde pratyaṣṭhāt ||
atha rājā kanakavarṇastaṁ bhagavantaṁ pratyekabuddhamutthāyāsanāt pratyudgamya pādau śirasā vanditvā prajñapta evāsane niṣīdayati | atha rājā kanakavarṇastaṁ bhagavantaṁ pratyekabuddhamidamavocat-kimartham ṛṣe ihābhyāgamanam ? bhojanārthaṁ mahārāja | evamukte rājā kanakavarṇaḥ prārodīt | aśrūṇi pravartayannevamāha-aho me dāridyram, aho dāridyram, yatra hi nāma jambudvīpaiścaryādhipatyaṁ kārayitvā ekasyāpi ṛṣerasamarthaḥ piṇḍapātaṁ pratipādayitum | atha yā kanakāvatyāṁ rājadhānyāmadhyuṣitā devatā, sā rājñaḥ kanakavarṇasya purastādgāthāṁ bhāṣate -
kiṁ duḥkhaṁ dāridyraṁ kiṁ duḥkhataraṁ tadeva dāridyram |
maraṇasamaṁ dāridyram ||2||
atha rājā kanakavarṇaḥ koṣṭhāgārikaṁ puruṣamāmantrayate-asti bhoḥ puruṣa, mama niveśane kiṁcidbhaktam, yadahamasya ṛṣeḥ pradāsyāmi ? sa evamāha-yat khalu deva jānīyāḥ-sarvajambudvīpādannādyaṁ parikṣīṇam, anyatra devasyaikā mānikā bhaktasyāvaśiṣṭā | atha rājñaḥ kanakavarṇasyaitadabhavat-sacet paribhuñje, jīviṣye | atha na paribhokṣye, mariṣye | tasyaitadabhavat-yadi paribhokṣye, yadi vā na paribhokṣye, avaśyaṁ mayā kālaḥ kartavyaḥ | alaṁ me jīvitena | kathaṁ nāmehedṛśa ṛṣiḥ śīlavān kalyāṇadharmā mama niveśane'dya yathādhautena pātreṇa nirgamiṣyati ? atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān saṁnipātyaiovamavocat-anumodata yūyaṁ grāmaṇyaḥ, ayaṁ rājñaḥ kanakavarṇasyāpaścima odanātisargaḥ | anena kuśalamūlena sarvajāmbudvīpakānāṁ manuṣyāṇāṁ dāridyrasamucchedaḥ syāt | atha rājā kanakavarṇastasya maharṣestat pātraṁ gṛhītvā ekāṁ mānikāṁ bhaktasya pātre prakṣipya ubhābhyāṁ pāṇibhyāṁ pātraṁ gṛhītvā jānubhyāṁ nipatya tasya bhagavataḥ pratyekabuddhasya dakṣiṇe pāṇau pātraṁ pratiṣṭhāpayati | dharmatā punarbhagavatāṁ pratyekabuddhānāṁ kāyikī dharmadeśanā na vācikī | atha bhagavān pratyekabuddho rājñaḥ kanakavarṇasyāntikāt piṇḍapātramādāya tata eva ṛddhyā uparivihāyasā prakrāntaḥ | atha rājā kanakavarṇaḥ prāñjalirbhūtvā tāvadanimiṣaṁ prekṣamāṇo'sthāt, yāvaccakṣuṣpathādatikrānta iti | atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyānāmantrayate-gacchata grāmaṇyaḥ svakasvakāni niveśanāni | mā ihaiva prāsāde jighatsāpipāsābhyāṁ sarva eva kālaṁ kariṣyatha | ta evamāhuḥ-yadā devasya śrīsaubhāgyasaṁpadāsīt, tadā vayaṁ devena sārdhaṁ krīḍatā ramatā kathaṁ punarvayamidānīṁ devaṁ paścime kāle paścime samaye parityakṣyāma iti | atha rājā kanakavarṇaḥ prārodīt | aśrūṇi pravartayati | aśrūṇi saṁparimārjya gaṇakamahāmātrāmātyadauvārikapāriṣadyānidamavocat-gacchata grāmaṇyo yathāsvakasvakāni niveśanāni | mā ihaiva prāsāde jighatsāpipāsābhyāṁ sarva eva kālaṁ kariṣyatha | evamuktā gaṇakamahāmātrāmātyadauvārikapāriṣadyāḥ prarudanto'śrūṇi pravartayanto'śrūṇi saṁparimārjya yena rājā kanakavarṇastenopasaṁkrāntāḥ | upasaṁkramya rājñaḥ kanakavarṇasya pādau śirasā vanditvā añjaliṁ kṛtvā rājñaḥ kanakavarṇasyaitadūcuḥ-kṣantavyaṁ te yadasmābhiḥ kiṁcidaparāddham | adyāsmākaṁ devasyāpaścimaṁ darśanam ||
tadyathā tena bhagavatā pratyekabuddhena sa piṇḍapātraḥ paribhuktaḥ, atha tasminneva kṣaṇe samantāccatasṛṣu dikṣu catvāryabhrapaṭalāni vyutthitāni, śītalāśca vāyavo vātumārabdhāḥ, ye jambūdvīpādaśuciṁ vyapanayanti, meghāśca pravarṣayantaḥ pāṁśūn śamayanti | atha tasminneva divase dvitīye'rdhabhāge vividhasya khādanīyabhojanīyasya varṣaṁ pravarṣati | idamevaṁrūpaṁ bhojanamodanasaktavaḥ kulmāṣamatsyamāṁsam, idamevaṁrūpaṁ khādanīyaṁ mūlakhādanīyaṁ skandhakhādanīyaṁ patrakhādanīyaṁ puṣpakhādanīyaṁ phalakhādanīyaṁ tilakhādanīyaṁ khaṇḍaśarkaraguḍakhādanīyaṁ piṣṭakhādanīyam | atha rājā kanakavarṇo hṛṣṭatuṣṭaḥ udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto gaṇakamahāmātrāmātyadauvārikapārṣadyānāmantrayate-paśyatha yūyaṁ grāmaṇyaḥ, adyaiva tasyaikapiṇḍapātadānasyāṅkuraḥ prādurbhūtaḥ | phalamanyadbhaviṣyati ||
atha dvitīye divase saptāhaṁ dhānyavarṣaṁ pravarṣanti, tadyathā-tilataṇḍulā mudgamāṣā yavā godhūmamasūrāḥ śālayaḥ | saptāhaṁ sarpivarṣaṁ pravarṣanti, saptāhaṁ karpāsavarṣaṁ pravarṣanti, saptāhaṁ nānāvidhadūṣyavarṣaṁ pravarṣanti, saptāhaṁ saptaratnānāṁ varṣaṁ pravarṣanti, suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamukteraśmagarbhasya musāragalvasya | sarvamasya rājñaḥ kanakavarṇasyānubhāvena jāmbudvīpakānāṁ manuṣyāṇāṁ dāridyrasamucchedo babhūva ||
syāt khalu bhikṣavo yuṣmākaṁ kāṅkṣā vimatirvā anyaḥ sa tena kālena tena samayena rājā kanakavarṇo babhūva | na khalvevaṁ draṣṭavyam | ahaṁ sa tena kālena tena samayena rājā kanakavarṇo babhūva | tadanena bhikṣavaḥ paryāyeṇa veditavyam | sacedbhikṣavaḥ sattvā jānīyurdānasya phalaṁ dānasaṁvibhāgasya ca phalavipākam-apīdānīṁ yo'sau apaścimakaḥ kavalaścarama ālopaḥ, tato'pyadattvā asaṁvibhajya na paribhuñjīran, sacellabheran dakṣiṇīyaṁ pratigrāhakam | na caiṣāmutpannaṁ mātsaryaṁ cittaṁ paryādāya tiṣṭhati | yasmāt tarhi bhikṣavaḥ sattvā na jānate dānasya phalaṁ dānasaṁvibhāgasya ca phalavipākam-yathā ahaṁ jāne dānasya phalaṁ dānasaṁvibhāgasya ca phalavipākam, tasmātte'dattvā asaṁvibhajya paribhuñjate āgṛhītena cetasā, utpannaṁ caiṣāṁ mātsaryaṁ cittaṁ paryādāya tiṣṭhati |
na naśyate pūrvakṛtaṁ śubhāśubhaṁ
na naśyate sevanaṁ paṇḍitānām |
na naśyate āryajaneṣu bhāṣitaṁ
kṛtaṁ kṛtajñeṣu na jātu naśyati || 3||
sukṛtaṁ śobhanaṁ karma duṣkṛtaṁ vāpyaśobhanam |
asti caitasya vipāko avaśyaṁ dāsyate phalam ||4||
idamavocadbhagavān | āttamanasaste bhikṣavo bhikṣuṇyupāsakopāsikādevanāgayakṣagandharvāsuragaruḍakinnaramahoragādayaḥ sarvāvatī ca parṣadbhagavato bhāṣitamabhyanandan ||
iti śrīdivyāvadāne kanakavarṇāvadānaṁ viṁśatimam ||
21 sahasodgatāvadānam |
buddho bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe | ācaritamāyuṣmato mahāmaudgalyāyanasya kālena kālaṁ narakacārikāṁ carituṁ tiryakracārikāṁ carituṁ pretacārikāṁ devacārikāṁ manuṣyacārikāṁ caritum | sa yāni tāni nārakāṇāṁ sattvānāmutpāṭānupāṭanacchedanabhedanādīni duḥkhāni, tiraścāmanyonyabhakṣaṇādīni, pretānāṁ kṣuttṛṣādīni, devānāṁ cyavanapatanavikiraṇavidhvaṁsanādīni, manuṣyāṇāṁ paryeṣṭivyasanādīni duḥkhāni, tāni dṛṣṭvā jambudvīpamāgatya catasṛṇāṁ parṣadāmārocayati | yasya kasyacit sārdhaṁvihārī antevāsī vā anabhirato brahmacaryaṁ carati, sa tamādāya yenāyuṣmān mahāmaudgalyāyanastenopasaṁkrāmati, āyuṣmān mahāmaudgalyāyana enaṁ samyagavavadiṣyati, anuśāsiṣyatīti | tamāyuṣmān mahāmaudgalyāyanaḥ samyagavavadati samyaganuśāsti | evamaparamaparaṁ te āyuṣmatā mahāmaudgalyāyanena samyagavavāditāḥ samyaganuśiṣṭā abhiratā brahmacaryaṁ caranti, uttare ca viśeṣamadhigacchanti | tena khalu samayenāyuṣmān mahāmaudgalyāyanaścatasṛbhiḥ parṣadbhirākīrṇo viharati bhikṣubhirbhikṣuṇībhirupāsakai-rupāsikābhiśca | jānakāḥ pṛcchakā buddhā bhagavantaḥ | pṛcchati buddho bhagavānāyuṣmantamānandam | sa kathayati-ācaritaṁ bhadanta āyuṣmato mahāmaudgalyāyanasya kālena kālaṁ narakacārikāṁ carituṁ tiryakcārikāṁ pretacārikāṁ devacārikāṁ manuṣyacārikāṁ caritum | sa yāni tāni nārakāṇāṁ sattvānāmutpāṭānupāṭanacchedanabhedanādīni duḥkhāni, tiryaścāmanyonyabhakṣaṇādīni, pretānāṁ kṣuttṛṣādīni, devānāṁ cyavanapatanavikiraṇavidhvaṁsanādīni, manuṣyāṇāṁ paryeṣṭivyasanādīni duḥkhāni, tāni dṛṣṭvā jambudvīpamāgatya catasṛṇāṁ parṣadāmārocayati | yasya kasyacit sārdhaṁvihārī antevāsī vā anabhirato brahmacaryaṁ carati, sa tamādāya yenāyuṣmān mahāmaudgalyāyanastenopasaṁkrāmati, āyuṣmān mahāmaudgalyāyana eva samyagavavadiṣyati samyaganuśāsiṣyatīti, tamāyuṣmān mahāmaudgalyāyanaḥ samyagavavadati samyaganuśāsti | evamaparamaparaṁ te āyuṣmatā mahāmaudgalyāyanena samyagavavāditāḥ samyaganuśiṣṭā abhiratā brahmacaryaṁ caranti, uttare ca viśeṣamadhigacchanti | ayaṁ bhadanta heturayaṁ pratyayo yenāyuṣmān mahāmaudgalyāyanaścatasṛbhiḥ parṣadbhirākīrṇo viharati bhikṣubhikṣuṇyupāsakopāsikābhiḥ | na sarvatra ānanda maudgalyāyano bhikṣurbhaviṣyati maudgalyāyanasadṛśo vā | tasmād dvārakoṣṭhake pañcagaṇḍakaṁ cakraṁ kārayitavyam | uktaṁ bhagavatā dvārakoṣṭhake pañcagaṇḍakaṁ cakraṁ kārayitavyamiti | bhikṣavo na jānate kīdṛśaṁ kārayitavyamiti | bhagavānāha-pañca gatayaḥ kartavyā narakāstiryañcaḥ pretā devā manuṣyāśca | tatrādhastāt narakāḥ kartavyāḥ, tiryañcaḥ pretāśca, upariṣṭāt devā manuṣyāśca | catvāro dvīpāḥ kartavyāḥ pūrvavideho'paragodānīya uttarakururjambudvīpaśca | madhye rāgadveṣamohāḥ kartavyāḥ, rāgaḥ pārāvatākāreṇa, dveṣo bhujaṅgākāreṇa, mohaḥ sūkarākāreṇa | buddhapratimāścaitannirvāṇamaṇḍalamupadarśayantyaḥ kartavyāḥ | anupapādukāḥ sattvā ghaṭīyantraprayogeṇa cyavamānā upapadyamānāśca kartavyāḥ | sāmantakena dvādaśāṅgaḥ pratītyasamutpādo'nulomapratilomaḥ kartavyaḥ | sarvamanityatayā grastaṁ kartavyam, gāthādvayaṁ ca lekhayitavyam -
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane |
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ ||1||
yo hyasmin dharmavinaye apramattaścariṣyati |
prahāya jātisaṁsāraṁ duḥkhasyāntaṁ kariṣyati ||2|| iti |
uktaṁ bhagavatā dvārakoṣṭhake pañcagaṇḍakaṁ cakraṁ kārayitavyamiti bhikṣubhiḥ kāritam | brāhmaṇagṛhapataya āgatya pṛcchanti-ārya, kimidaṁ likhitamiti ? te kathayanti-bhadramukhāḥ, vayamapi na jānīma iti | bhagavānāha-dvārakoṣṭhake bhikṣuruddeṣṭavyo ya āgatāgatānāṁ brāhmaṇagṛha patīnāṁ darśayati | uktaṁ bhagavatā bhikṣuruddeṣṭavya iti | te aviśeṣeṇoddiśanti bālānapi mūḍhānapi avyaktānapi akuśalānapi | te ātmanā na jānate, kutaḥ punarāgatānāṁ brāhmaṇagṛhapatīnāṁ darśayiṣyanti ? bhagavānāha- pratibalo bhikṣuruddeṣṭavya iti ||
rājagṛhe'nyatamo gṛhapatiḥ prativasati | tena sadṛśāt kulāt kalatramānītam | sa tayā sārdhaṁ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ | tasya trīṇi saptakānyekaviṁśatidivasān vistareṇa jātasya jātimahaṁ kṛtvā kulasadṛśaṁ nāmadheyaṁ vyavasthāpitam | sa patnīmāmantrayate-bhadre, jāto'smākaṁ ṛṇaharo dhanaharaḥ | tadgacchāmi, paṇyamādāya mahāsamudramavatarāmīti | sā kathayati-āryaputra, evaṁ kuruṣveti | sa suhṛtsaṁbandhipaṇyamādāya mahāsamudramavatarāmīti | sā kathayati-āryaputra, evaṁ kuruṣveti | sa suhṛtsaṁbandhibāndhavānāmantrayitvā antarjanaṁ ca samāśvāsya mahāsamudragamanīyaṁ paṇyamādāya divasatithimuhūrtena mahāsamudramavatīrṇaḥ | tatraiva ca nidhanamupayātaḥ | tasya patnyā sa dārako jñātibalena hastabalena pālitaḥ poṣitaḥ saṁvardhito lipyāmupanyasto lipyakṣareṣu ca kṛtāvī saṁvṛttaḥ | sa vayaskareṇa sārdhaṁ veṇuvanaṁ gato vihāraṁ praviṣṭaḥ paśyati dvārakoṣṭhake pañcagaṇḍakaṁ cakramabhilikhitam | sa pṛcchati-ārya, kimidamabhilikhitamiti ? bhikṣuḥ kathayati-bhadramukha, etāḥ pañca gatayo narakāstiryañcaḥ pretā devā manuṣyāśca | ārya, kimebhiḥ karma kṛtaṁ yenaivaṁvidhāni duḥkhāni pratyanubhavantīti ? sa kathayati-ete prāṇātipātikā adattādāyikāḥ kāmamithyācārikā mṛṣāvādikāḥ paiśunikāḥ pāruṣikāḥ saṁbhinnapralāpikā abhidhyālavo vyāpannacittā mithyādṛṣṭikāḥ | tadebhirete daśākuśalāḥ karmapathā atyarthamāsevitā bhāvitā bahulīkṛtāḥ, yena evaṁvidhāni duḥkhānyutpāṭānupāṭacchedanabhedanādīni pratyanubhavanti | ārya, gatametat | ebhiranyaiḥ kiṁ karma kṛtaṁ yena evaṁvidhāni duḥkhāni pratyanubhavanti ? bhadramukha, ebhirapi daśākuśalāḥ karmapathā āsevitā bhāvitā bahulīkṛtāḥ, yena evaṁvidhāni duḥkhānyanyonyabhakṣaṇādīni pratyanubhavanti | ārya, etadapi gatam | ebhiranyaiḥ kiṁ karma kṛtaṁ yena evaṁvidhāni duḥkhāni pratyanubhavanti ? bhadramukha, ete'pi matsariṇa āsan kuṭukuñcakā āgṛhītapariṣkārāḥ | tattena mātsaryeṇāsecitena bhāvitena bahulīkṛtena evaṁvidhāni duḥkhāni kṣuttṛṣādīni duḥkhāni pratyanubhavanti | ārya, etadapi gatam | ebhiranyaiḥ kiṁ karma kṛtaṁ yena evaṁvidhāni sukhāni pratyanubhavanti ? bhadramukha, ete prāṇātipātāt prativiratā adattādānāt kāmamithyācārānmṛṣāvādāt paiśunyāt pāruṣyāt saṁbhinnapralāpādanabhidhyālavo'vyāpannacittāḥ samyadgṛṣṭayaḥ | tadebhirete daśa kuśalāḥ karmapathā atyarthamāsevitā bhāvitā bahulīkṛtāḥ, yena evaṁvidhāni divyastrīlalitavimānodyānasukhāni pratyanubhavanti | ārya, etadapi gatam | ebhiranyaiḥ kiṁ karma kṛtaṁ yena evaṁvidhāni sukhāni pratyanubhavanti ? bhadramukha, ebhirapi daśa kuśalāḥ karmapathāstanutarā mṛdutarāścāsevitā bhāvitā bahulīkṛtāḥ, yena evaṁvidhāni hastyaśvarathānnapānaśayanāsanastrīlalitodyānasukhāni pratyanubhavanti | ārya, āsāṁ pañcānāṁ gatīnāṁ yā etāstisro gatayo narakāstiryañcaḥ pretāśca, etā mahyaṁ na rocante | ye tu ete devā manuṣyāśca ete rocete | tatkathamete daśa kuśalāḥ karmapathāḥ samādāya vartayitavyāḥ ? bhadramukha, svākhyāte dharmavinaye pravrajya saced dṛṣṭa eva dharme ājñāmārāgayiṣyasi, eṣa eva te'nto duḥkhasya | atha sāvaśeṣasaṁyojanaḥ kālaṁ kariṣyasi, deveṣūpapatsyate | uktaṁ hi bhagavatā-pañcānuśaṁsān samanupaśyatā paṇḍitenālameva pravrajyādhimuktena bhavitum | katamāni pañca ? āveṇikā ime svārthā anuprāpto bhaviṣyāmīti saṁpaśyatā paṇḍitenālameva pravrajyādhimuktena bhavitum | yeṣāmahaṁ dāsaḥ preṣyo nirdeśyo bhujiṣyo nayena kāmaṁgamaḥ, teṣāṁ pūjyaśca bhaviṣyāmi praśaṁsyaśceti saṁpaśyatā paṇḍitena alameva pravrajyādhimuktena bhavitum | anuttaraṁ yogakṣemaṁ nirvāṇamanuprāpsyāmīti saṁpaśyatā paṇḍitena alameva pravrajyādhimuktena bhavitum | anuttaraṁ vā yogakṣemaṁ nirvāṇamanuprāpnuvato'nāpattikasya sato deveṣūpapattirbhaviṣyatīti saṁpaśyatā paṇḍitena alameva pravrajyādhimuktena bhavitum | anekaparyāyeṇa pravrajyā varṇitā buddhaiśca buddhaśrāvakaiśca | ārya, śobhanam | kiṁ tatra pravrajyāyāṁ kriyate ? bhadramukha, yāvajjīvaṁ brahmacaryaṁ caryate | ārya, na śakyametat | anyo'sti upāyaḥ ? bhadramukha, asti, upāsako bhava | ārya, kiṁ tatra kriyate ? bhadramukha, yāvajjīvaṁ prāṇātipātāt prativiratiḥ saṁrakṣyā, adattādānāt kāmamithyācārāt surāmaireyamadyapramādasthānāt prativiratiḥ saṁrakṣyā | ārya, etadapi na śakyate | anyamupāyaṁ kathayeti | bhadramukha, buddhapramukhaṁ bhikṣusaṁghaṁ bhojaya | ārya, kiyadbhiḥ kārṣāpaṇairbuddhapramukho bhikṣusaṁgho bhojyate ? bhadramukha, pañcabhiḥ kārṣāpaṇaśataiḥ | ārya, śakyametat | sa tasya pādābhivandanaṁ kṛtvā prakrāntaḥ | yena svaṁ niveśanaṁ tenopasaṁkrāntaḥ | upasaṁkramya mātaramidamavocat-amba, adyāhaṁ veṇuvanaṁ gataḥ | tatra mayā dvārakoṣṭhake pañcagaṇḍakaṁ cakramabhilikhitaṁ dṛṣṭam | tatra pañca gatayo narakāstiryañcaḥ pretā devā manuṣyāśca | tatra nārakā utpāṭānupāṭanacchedanabhedanādīni duḥkhāni pratyanubhavanti | tiryañcaścānyonyabhakṣaṇādīni | pretāḥ kṣuttṛṣādīni | devā divyastrīlalitodyānavimānasukhāni pratyanubhavanti | manuṣyā hastyaśvarathānnapānaśayanāsanastrīlalitodyānāni pratyanubhavanti | āsāṁ mama tisro gatayo nābhipretāḥ, dve abhiprete | tatkimicchasi tvaṁ māṁ deveṣūpapadyamānam ? putra, sarvasattvānicchāmi deveṣūpapadyamānān prāgeva tvām | amba, yadyevam, prayaccha pañca kārṣāpaṇaśatāni | buddhapramukhaṁ bhikṣusaṁghaṁ bhojayāmi | putra, mayā tvaṁ jñātibalena hastabalena cāpyāyitaḥ poṣitaḥ saṁvardhitaḥ | kuto me pañcānāṁ kāṣārpaṇaśatānāṁ vibhavaḥ ? amba, yadi nāsti, bhṛtikayā karma karomi | putra, tvaṁ sukumāraḥ | na śakyasi bhṛtikayā karma kartum | amba gacchāmi, śakṣyāmi | putra, yadi śakto'si, gaccha | sa tayā anujñāto bhṛtakavīthīṁ gatvā avasthitaḥ | brāhmaṇagṛhapatayo'nyān bhṛtakapuruṣān gṛhṇanti, taṁ na kaścit pṛcchati | sa tatra divasamatināmya vikāle gṛhaṁ gataḥ | sa mātrā pṛṣṭaḥ-putra, kṛtaṁ te bhṛtikayā karma ? amba, kiṁ karomi ? na māṁ kaścit pṛcchati | putra, na evaṁvidhā bhṛtakapuruṣā bhavanti | putra, sphaṭitaparuṣā rūkṣakeśā malinavastranivasanāḥ | yadyavaśyaṁ tvayā bhṛtikayā karma kartavyam, īdṛśaṁ veṣamāsthāya bhṛtakavīthīṁ gatvā tiṣṭha | amba, śobhanam | evaṁ karomi | so'parasmin divase tādṛśaṁ veṣamāsthāya bhṛtakavīthīṁ gatvā avasthitaḥ | yāvadanyatarasya gṛhapatergṛhamuttiṣṭhate | sa bhṛtakānāmarthe vīthīṁ gataḥ | tena taṁ pratyākhyāya anye bhṛtakapuruṣā gṛhītāḥ | sa kathayati-gṛhapate, ahamapi bhṛtikayā karma karomīti | gṛhapatiḥ kathayati-putra, tvaṁ sukumāraḥ, na śakṣyasi bhṛtikayā karma kartum | tāta, kiṁ tvaṁ pūrvaṁ bhṛtiṁ dadāsi, āhosvit paścāt ? putra paścāt | tāta, adya tāvat karma karomi | yadi toṣayiṣyāmi, dāsyasi bhṛtimiti | sa saṁlakṣayati - śobhanameṣa kathayati | adya tāvat jijñāsyāmi yadi śakṣyati karma kartum, dāsyāmi | na śakṣyati, na dāsyāmīti viditvā kathayati-putra āgaccha, gacchāma iti | sa tena gṛhaṁ nītaḥ | te'nyabhṛtakāḥ śāṭhyena karma kurvanti | sa tvaritatvaritaṁ karma karoti | tāṁśca bhṛtakān samanuśāsti | vayaṁ tāvat pūrvakeṇa duścaritena daridragṛheṣūpapannāḥ | tadyadi śāṭhyena karma kariṣyāmaḥ, itaścyutānāṁ kā gatirbhaviṣyati ? te kathayanti-bhāgineya, tvaṁ navadāntaḥ | sthānametadvidyate yadasmākaṁ pṛṣṭhato gamiṣyasi | āgaccha paśyāmaḥ | sa lokākhyāyikāyāṁ kuśalaḥ | tena teṣāṁ tādṛśī lokākhyānakathā prastutā, yāṁ śrutvā te bhṛtakapuruṣā ākṣiptāḥ | tasyātisvareṇa gacchato'nupadaṁ gacchanti, mā lokākhyāyikāṁ na śroṣyāma iti | tasmin divase tairbhṛtakapuruṣaistaddviguṇaṁ karma kṛtam | gṛhapatiḥ karmāntān pratyavekṣamāṇastaṁ pradeśamāgato yāvaddviguṇaṁ karma kṛtam | so'dhiṣṭhāyakapuruṣaṁ pṛcchati- bhoḥ puruṣa, kiṁ tvayā apare bhṛtakā gṛhītāḥ ? ārya, na gṛhītāḥ | atha kasmādadya dviguṇaṁ karma kṛtam ? tena yathāvṛttamārocitam | śrutvā gṛhapatistasya dārakasya dviguṇāṁ bhṛtiṁ dātumārabdhaḥ | sa kathayati-tāta, kiṁ dvidaivasikāṁ bhṛtiṁ dadāsīti ? sa kathayati-putra, na dvidaivasikāṁ dadāmi, api tu prasanno'haṁ prasannādhikāraṁ karomīti | sa kathayati-tāta, yadi tvaṁ mamābhiprasannaḥ, yāvat tava gṛhe karma kartavyaṁ tāvat tavaiva haste tiṣṭhatu | putra evaṁ bhavatu | yadā tasya gṛhapatestadgṛhaṁ parisamāptam, tadā asau dārako bhṛtiṁ gaṇayitumārabdho yāvat pañca kārṣāpaṇaśatāni na paripūryante | sa roditumārabdhaḥ | sa gṛhapatiḥ kathayati-putra, kiṁ rodiṣi ? māsi mayā kiṁcit vyaṁsitaḥ | tāta, mahātmā tvam, kiṁ māṁ vyaṁsayiṣyasi ? api tu ahameva mandabhāgyaḥ | mayā pañcānāṁ kārṣāpaṇaśatānāmarthāya bhṛtikayā karma prārabdhaṁ buddhapramukhaṁ bhikṣusaṁghaṁ bhojayiṣyāmi, tato deveṣūpapatsyāmīti | tāni na paripūrṇāni | punarapi mayā anyatra bhṛtikayā karma kartavyamiti | sa gṛhapatirbhūyasā mātrayā atiprasannaḥ | sa kathayati-putra, yadyevam, ahaṁ pūrayāmi | tāta, mā deveṣūpapatsye | putra, abhiśraddadhāsi tvaṁ bhagavataḥ? tāta abhiśraddadhe | putra gaccha, bhagavantaṁ pṛccha | yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | sa gṛhapatiputro bhagavantamidamavocat-bhagavan, mayā pañcānāṁ kārṣāpaṇaśatānāmarthāya bhagavantaṁ saśrāvakasaṁghaṁ bhojayiṣyāmītyamukasya gṛhapaterbhṛtikayā karma kṛtam | tāni mama na paripūrṇāni | sa gṛhapatiḥ paripūrayati | bhagavan kim ? āha-vatsa gṛhāṇa, śrāddhaḥ sa gṛhapatiḥ | bhagavan, mā deveṣu nopapatsye ? vatsa upapatsyase, gṛhāṇa | sa parituṣṭo bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrānto yena sa gṛhapatistenopasaṁkrāntaḥ | upasaṁkramya gṛhapaterantikāt pañca kārṣāpaṇaśatāni gṛhītvā mātuḥ sakāśaṁ gataḥ | kathayati-amba, etāni pañca kārṣāpaṇaśatāni | bhaktaṁ sajjīkuru | buddhapramukhaṁ bhikṣusaṁghaṁ bhojayiṣyāmīti | sā kathayati-putra, na mama bhāṇḍopaskaro na śayanāsanam | sa eva gṛhapatirvistīrṇabhāṇḍopaskaraḥ śrāddhaśca | tameva gatvā prārthaya | śaknotyasau saṁpādayitumiti | sa tasya sakāśaṁ gataḥ śiraḥpraṇāmaṁ kṛtvā kathayati-tvayaiva etāni pañca kārṣāpaṇaśatāni dattāni | asmākaṁ gṛhe na bhāṇḍopaskaro nāpi śayanāsanam | tadarhasi mamānukampayā bhaktaṁ sajjīkartum | ahamāgatya svahastena buddhapramukhaṁ bhikṣusaṁghaṁ bhojayiṣyāmīti | gṛhapatiḥ saṁlakṣayati-mamedaṁ gṛhamacirotthitaṁ buddhapramukhena bhikṣusaṁghena paribhuktaṁ bhaviṣyati, pratijāgarbhi | iti viditvā kathayati-putra, śobhanam | sthāpayitvā kārṣāpaṇān gaccha, śvo buddhapramukhaṁ bhikṣusaṁghamupanimantraya | ahamāhāraṁ sajjīkaromīti | sa saṁjātasaumanasyaḥ śiraḥpraṇāmaṁ kṛtvā prakrānto yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya vṛddhānte sthitvā kathayati-so'haṁ buddhapramukhaṁ bhikṣusaṁghamupanimantrayāmīti | adhivāsayati bhagavāṁstasya gṛhapatiputrasya tūṣṇībhāvena | atha sa gṛhapatiputro bhagavatastūṣṇībhāvenādhivāsanāṁ viditvā bhagavato'ntikāt prakrāntaḥ ||
tenāpi gṛhapatinā tāmeva rātriṁ śuciṁ praṇītaṁ khādanīyaṁ bhojanīyaṁ samudānīya kālyamevotthāya gṛhaṁ saṁmārjitam | sukumārī gomayakārṣī dattā, āsanaprajñaptiḥ kāritā, udakamaṇayaḥ pratiṣṭhāpitāḥ | tenāpi gṛhapatiputreṇa gatvā bhagavata ārocitam-samayo bhadanta, sajjaṁ bhaktaṁ yasyedānīṁ bhagavān kālaṁ manyate iti | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṁghapuraskṛto yena tasya gṛhapaterniveśanaṁ tenopasaṁkrāntaḥ | ṣaḍvargīyāḥ pṛcchanti-kenāyaṁ buddhapramukho bhikṣusaṁgha upanimantrita iti ? apare kathayanti-amukena gṛhapati-putreṇeti | te parasparaṁ saṁjalpaṁ kurvanti-nandopananda, bhṛtakapuruṣaḥ saḥ | kimasau dāsyati ? gacchāma kulopakagṛheṣu gatvā purobhaktakāṁ kurma iti | te kulopakagṛhāṇyupasaṁkrāntāḥ | tairūktāḥ-ārya, purobhaktakāṁ kuruteti | te kathayanti-evaṁ kurma iti | taiḥ purobhaktakā kṛtā | bhagavāṁstasya gṛhapaterniveśane purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | ṣaḍvargīyā api purobhaktakāṁ kṛtvā saṁghamadhye niṣaṇṇāḥ | atha sa gṛhapatiputraḥ sukhopaniṣaṇṇaṁ buddhapramukhaṁ bhikṣusaṁghaṁ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṁ saṁtarpayati saṁpravārayati | satatapariveṣaṇaṁ kurvāṇaḥ paśyati ṣaḍvargīyān na satkṛtya paribhuñjānān | dṛṣṭvā ca punarbhagavantaṁ viditvā dhautahastamapanītapātraṁ bhagavataḥ purastāt sthitvā kathayati-bhagavan, kaiścidatrāryakairna satkṛtya paribhuktamāhāram | deveṣu nopapatsye iti ? bhagavānāha-vatsa, śayanāsanaparibhogena tāvat tvaṁ deveṣūpapadyethāḥ prāgevānnapānaparibhogeneti | atha bhagavāṁstaṁ gṛhapatiputraṁ ca dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣyotthāyāsanāt prakrāntaḥ ||
atrāntare pañcamātrāṇi vaṇikśatāni mahāsamudrāt saṁsiddhayānapātrāṇi rājagṛhamanuprāptāni | rājagṛhe ca parva pratyupasthitamiti na kiṁcit krayeṇāpi labhyate | tatraiko vaṇigbhikṣugocarikaḥ | sa kathayati-bhavantaḥ, āgamayata kasyādya gṛhe buddhapramukhena bhikṣusaṁghena bhaktam, tatrāvaśyaṁ kiṁcidutsadanadharmakaṁ bhavatīti | te śravaṇaparaṁparayā cānveṣamāṇāstasya gṛhapateḥ sakāśamupasaṁkrāntāḥ | kathayanti-gṛhapate, tavādya buddhapramukhena bhikṣusaṁghena bhukte iha parva pratyupasthitamiti na kiṁcit krayeṇāpi labhyate | yadi kiṁcidutsadanadharmakamasti, mūlyena dīyatāmiti | na mamaitadbhaktam, api tu tasyaitadgṛhapatiputrasya bhaktam | enaṁ yācadhvamiti | te tasya sakāśamupasaṁkramya kathayanti-gṛhapatiputra, dīyatāmasmākaṁ bhuktaśeṣaṁ yadasti | mūlyaṁ prayacchāma iti | sa kathayati- nāhaṁ mūlyenānuprayacchāmi | api tu evameva prayacchāmīti | te tenānnapānena saṁtarpitā gṛhapatergatvā kathayanti-tasya te gṛhapate lābhāḥ sulabdhā yasya te niveśane buddhapramukho bhikṣusaṁgho'nnapānena saṁtarpitaḥ, imāni ca pañca vaṇikśatānīti | sa kathayati-anena gṛhapatiputreṇa lābhāḥ sulabdhāḥ | anena buddhapramukho bhikṣusaṁgho'nnapānena saṁtarpito na mayeti | te pṛcchanti-katarasyāyaṁ gṛhapateḥ putraḥ ? amukasya sārthavāhasya | sārthavāhaḥ kathayati-bhavantaḥ, mamaiṣa vayasyaputro bhavati | tasya pitā mahāsamudramavatīrṇo'nayena vyasanamāpannaḥ | śakyaṁ bahubhirekaḥ samuddhartum, na tveva ekena bahavaḥ | tadayaṁ paṭakaḥ prajñapto yena vo yat parityaktam, so'smin paṭake'nuprayacchatviti | te pūrvamevābhiprasannāḥ sārthavāhena ca protsāhitā iti tairyathāsaṁbhāvyena maṇimuktādīni ratnāni dattāni | mahān rāśiḥ saṁpannaḥ | sārthavāhaḥ kathayati-putra, gṛhāṇeti | sa kathayati-tāta, na mayā mūlyena dattamiti | sārthavāhaḥ kathayati-putra, na vayaṁ tava mūlyaṁ prayacchāmaḥ | yadi ca mūlyaṁ gaṇyate, ekena ratnenedṛśānāṁ bhaktānāmanekāni śatāni saṁvidyante | kiṁ tu vayaṁ tavābhiprasannāḥ prasannādhikāraṁ kurmaḥ, gṛhāṇeti | sa kathayati-tāta, mayā buddhapramukho bhikṣusaṁgho bhojito deveṣūpapatsye iti | tasmādavaśiṣṭaṁ yuṣmabhyaṁ dattam | yadi grahīṣyāmi, sthānametadvidyate yaddeveṣu nopapatsye ? sārthavāhaḥ kathayati- putra, abhiśraddadhāsi tvaṁ bhagavataḥ ? tāta, abhiśraddadhe | gaccha, bhagavantaṁ pṛccha | sa yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | sa gṛhapatiputro bhagavantamidamavocat-bhagavan, mayā buddhapramukhaṁ bhikṣusaṁghaṁ bhojayitvā yadannapānamavaśiṣṭaṁ tadvaṇijāṁ dattam | te mama prasannāḥ prasannādhikāraṁ kurvanti | kiṁ kalpate tanmama grahītumāhosvinna kalpata iti ? bhagavānāha-yadi prasannāḥ prasannādhikāraṁ kurvanti, gṛhāṇa | bhagavan, mā deveṣu nopapatsye ? bhagavānāha- vatsa, puṣpametat, phalamanyadbhaviṣyati | tena bhagavadvacanābhisaṁpratyayāt parituṣṭena gatvā ratnāni gṛhītāni ||
atrāntare rājagṛhe'putraḥ śreṣṭhī kālagataḥ | tato rājagṛhanivāsinaḥ paurāḥ saṁnipatya saṁjalpaṁ kurvanti -bhavantaḥ, śreṣṭhī kālagataḥ | kaṁ śreṣṭhinamabhiṣiñcāma iti ? tatraike kathayanti-yaḥ puṇyamaheśākhya iti | apare kathayanti-kathamasmābhirjñātavyamiti ? te kathayanti-nānāvarṇāni bījāni pakkakumbhe prakṣipāmaḥ, ya ekavarṇānyuddhariṣyati, taṁ śreṣṭhinamabhiṣiñcāma iti | tairnānāvarṇāni bījāni pakkakumbhe prakṣiptāni | ārocitaṁ ca-bhavantaḥ, ya ekavarṇāni bījāni etasmāt kumbhāduddharet, sa śreṣṭhyabhiṣicyate | yasya vaḥ śreṣṭhitvamabhipretaṁ ca, uddharatu iti | ta uddhartumārabdhāḥ | sarvairnānāvarṇānyuddhṛtāni | tena tu gṛhapatiputreṇaikavarṇānyuddhṛtāni | paurajānapadāḥ kathayanti-bhavantaḥ, ayaṁ puṇyamaheśākhyaḥ | sarva enaṁ śreṣṭhinamabhiṣiñcāmaḥ | tatraike kathayanti-bhavantaḥ, ayaṁ bhṛtakapuruṣaḥ | kathamenaṁ śreṣṭhinamabhiṣiñcāma iti ? apare kathayanti-punarapi tāvat jijñāsāmaḥ | tena yāvat trirapyekavarṇānyuddhṛtāni | te kathayanti-bhavantaḥ, manuṣyakā apyasya sākṣepamanuprayacchanti | āgacchata, enamevābhiṣiñcāma iti | sa taiḥ śreṣṭhī abhiṣiktaḥ | sa gṛhapatiḥ saṁlakṣayati-yadapyanena mama bhṛtikayā karma kṛtam, tathāpyayaṁ puṇyamaheśākhyaḥ sattvaḥ | saṁgraho'sya kartavya iti | tena tasya sarvālaṁkāravibhūṣitā duhitā bhāryārthaṁ dattā | tacca gṛham, prabhūtaṁ svāpateyam | sahasaivaṁ bhogairabhyudgata iti tasya sahasodgato gṛhapatiḥ sahasodgato gṛhapatiriti saṁjñā saṁvṛttā ||
sa saṁlakṣayati-yā kācidasmākaṁ śrīsaubhāgyasaṁpat, sarvāsau buddhaṁ bhagavantamāgamya | yannvahaṁ punarapi buddhapramukhaṁ bhikṣusaṁghamantargṛhe upanimantrya bhojayeyam | iti viditvā yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇaṁ sahasodgataṁ gṛhapatiṁ bhagavān dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati | anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm | atha sahasodgato gṛhapatirutthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocat-adhivāsayatu bhagavān śvo'ntargṛhe bhaktena sārdhaṁ bhikṣusaṁgheneti | adhivāsayati bhagavān sahasodgatasya gṛhapatestūṣṇībhāvena | atha sahasodgato gṛhapatirbhagavatastūṣṇībhāvenādhivāsanāṁ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntaḥ | atha sahasodgato gṛhapatistāmeva rātriṁ śuciṁ praṇītaṁ khādanīyaṁ bhojanīyaṁ samudānīya kālyamevotthāya āsanāni prajñapyodakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati-samayo bhadanta, sajjaṁ bhaktaṁ yasyedānīṁ bhagavān kālaṁ manyata iti | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto yena sahasodgatasya gṛhapaterniveśanaṁ tenopasaṁkrāntaḥ | upasaṁkramya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ | atha sahasodgato gṛhapatiḥ sukhopaniṣaṇṇaṁ buddhapramukhaṁ bhikṣusaṁghaṁ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṁ saṁtarpayati saṁpravārayati | anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṁ saṁtarpya saṁpravārya bhagavantaṁ bhuktavantaṁ viditvā dhautahastamapanītapātraṁ nīcataramāsanaṁ gṛhītvā bhagavataḥ purastāt niṣaṇṇo dharmaśravaṇāya | tasya bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā, yāṁ śrutvā sahasodgatena gṛhapatinā viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalaṁ sākṣātkṛtam | sa dṛṣṭasatyastrirudānamudānayati-idamasmākaṁ bhadanta na mātrā kṛtaṁ na pitrā neṣṭena na svajanabandhuvargeṇa na rājñā na devatābhirna pūrvapretairna śramaṇabrāhmaṇairyadbhagavatā asmākaṁ kṛtam | ucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, pihitānyapāyadvārāṇi, vivṛtāni svargamokṣadvārāṇi, pratiṣṭhāpitāḥ smo devamanuṣyeṣu | abhikrānto'haṁ bhadanta abhikrāntaḥ | eṣo'haṁ buddhaṁ bhagavantaṁ śaraṇaṁ gacchāmi dharmaṁ ca bhikṣusaṁghaṁ ca | upāsakaṁ ca māṁ dhāraya adyāgreṇa yāvajjīvaṁ prāṇopetamabhiprasannamiti | atha bhagavān sahasodgataṁ gṛhapatiṁ dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣyotthāyāsanāt prakrāntaḥ ||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ-kiṁ bhadanta sahasodgatena gṛhapatinā karma kṛtaṁ yena bhṛtikayā karma kṛtam, yena sahasā bhogairabhivṛddhaḥ, satyadarśanaṁ ca kṛtamiti ? bhagavānāha-sahasodgatenaiva bhikṣavo gṛhapatinā karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni | sahasodgatena gṛhapatinā karmāṇi kṛtānyupacitāni | ko'nyaḥ pratyanubhaviṣyati ? na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tu upātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca |
na praṇaśyanti karmāṇi kalpakoṭiśatairapi |
sāmagrīṁ prāpya kālaṁ ca phalanti khalu dehinām ||3||
bhūtapūrvaṁ bhikṣavo'nyatarasmin karvaṭake gṛhapatiḥ prativasati āuḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatramānītam | sa tayā sārdhaṁ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā | sā aṣṭānāṁ vā navānāṁ vā māsānāmatyayāt prasūtā | dārako jātaḥ | tasya trīṇi saptakānyekaviṁśatidivasāni vistareṇa jātasya jātimahaṁ kṛtvā kulasadṛśaṁ nāmadheyaṁ vyavasthāpitam | sa unnīto vardhito mahān saṁvṛttaḥ | yāvadapareṇa samayena sa gṛhapatiḥ saṁprāpte vasantakālasamaye saṁpuṣpiteṣu pādapeṣu haṁsakrauñcamayūraśukaśārikākokilajīvaṁjīvakonnāditaṁ vanakhaṇḍamantarjanasahāya udyānabhūmiṁ nirgataḥ | asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya | yāvadanyatamaḥ pratyekabuddho janapadacārikāṁ caraṁstaṁ karvaṭakamanuprāptaḥ | prāntaśayanāsanasevinaste na | so'praviśyaiva karvaṭakaṁ yena tadudyānaṁ tenopasaṁkrāntaḥ | adrākṣīt sa gṛhapatistaṁ pratyekabuddhaṁ kāyaprāsādikaṁ ca śānteneryāpathenodyānaṁ praviśantam | dṛṣṭvā ca punaḥ prītiprāmodyajātastvaritatvaritaṁ pratyudgataḥ | pratyekabuddhaḥ saṁlakṣayati-ākīrṇamida-mudyānam | anyatra gacche | iti viditvā pratinivartitumārabdhaḥ | sa gṛhapatiḥ pādayornipatya kathayati-ārya, kiṁ nivartase tvam ? piṇḍakenārthī | ahamapi puṇyena | asminnevodyāne vihara, piṇḍakenāvighātaṁ karomīti | parānugrahapravṛttāste mahātmānaḥ | sa tasyānukampācittamupasthāpya tasminnevodyāne vihartumārabdhaḥ | so'pi tasya piṇḍakena yogodvahanaṁ kartuṁ pravṛttaḥ | yāvadapareṇa samayena tasya gṛhapateranyatarakarvaṭake kiṁcit karaṇīyamutpannam | sa patnīmāmantrayate- bhadre, mamāmuṣmin karvaṭake kiṁcit karaṇīyamutpannam | tatrāhaṁ gacchāmi | tvayā tasya mahātmanaḥ pravrajitasyānnapānenāvighātaḥ kartavyaḥ | ityuktvā prakrāntaḥ | aparasmin divase sā gṛhapatnī kālyamevotthāya tadarthamannapānaṁ sādhayitumārabdhā | sā putreṇocyate-amba, kasyārthe'nnapānaṁ sādhyata iti ? sā kathayati-putra, yo'sau udyāne śāntātmā pravrajitastiṣṭhati, tasyārthe sādhyata iti | sa ruṣitaḥ kathayati-amba, kimarthaṁ bhṛtikayā karma kṛtvā na bhuṅkta iti ? sā kathayati-putra, mā evaṁ vocaḥ | aniṣṭo'sya karmaṇo vipāka iti | sa nivāryamāṇo'pi nāvatiṣṭhate | yāvadasau gṛhapatirāgataḥ | patnīmāmantrayate-bhadre, kṛtaste tasya piṇḍakenāvighātaḥ ? āryaputra kṛtaḥ | kiṁ tu anena dārakeṇa tasyāntike kharā vāgniścāritā | sa kathayati-bhadre, kiṁ kathayati ? tayā vistareṇa samākhyātam | sa saṁlakṣayati-kṣamo'yaṁ tapasvī | gacchāmi, taṁ mahātmānaṁ kṣamāpayāmi-mā atyantameva kṣato bhaviṣyati | iti viditvā taṁ dārakamādāya yena pratyekabuddhastenopasaṁkrāntaḥ | adrākṣīt sa pratyekabuddhastaṁ gṛhapatimātmanā dvitīyamāgacchantam | sa saṁlakṣayati-na kadācidayaṁ gṛhapatirātmanā dvitīyamāgacchati | tat kimatra kāraṇamiti ? asamanvāhṛtya śrāvakapratyekabuddhānāṁ jñānadarśanaṁ na pravartate | sa samanvāhartuṁ pravṛttaḥ | tena samanvāhṛtya vijñātam | kāyikī teṣāṁ mahātmanāṁ dharmadeśanā na vācikī | sa tasyānukampārthaṁ vitatapakṣa hava haṁsarāja uparivihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ | āśu pṛthagjanasya ṛddhirāvarjanakarī | sa mūlanikṛtta iva drumaḥ saputraḥ pādayornipatitaḥ | tataḥ sa dāraka āhṛṣṭaromakūpaḥ kathayati-avatara avatara sadbhūtadakṣiṇīya, mama kāmapaṅkanimagnasya hastoddhāramanuprayaccheti | sa tasyānukampārthamavatīrṇaḥ | sa gṛhapatiputrastīvreṇāśayena pādayornipatya praṇidhānaṁ kartumārabdhaḥ-yanmayā evaṁvidhe sadbhūtadakṣiṇīye kharā vāgniścāritā, mā tasya karmaṇo bhāgī syām | yattu idānīṁ cittamabhiprasāditam, anenāhaṁ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam, evaṁvidhānāṁ ca dharmāṇāṁ lābhī syām, prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ mā virāgayeyamiti ||
kiṁ manyadhve bhikṣavaḥ ? yo'sau gṛhapatiputraḥ, eṣa evāsau sahasodgato gṛhapatiḥ | yadanena pratyekabuddhasyāntike kharā vāgniścāritā, tena pañca janmaśatāni bhṛtakapuruṣo jātaḥ | yāvadetarhyapi bhṛtikayā karma kṛtam | yat punastasyaivāntike cittamabhiprasādya praṇidhānaṁ kṛtam, tena sahasaiva bhogairabhivṛddhaḥ | mamāntike satyadarśanaṁ kṛtam | ahaṁ cānena pratyekabuddhakoṭiśatasahasrebhyaḥ prativiśiṣṭataraḥ śāstā ārāgito na virāgitaḥ | iti hi bhikṣava ekāntakṛṣṇānāṁ karmaṇāmekāntakṛṣṇo vipākaḥ, ekāntaśuklānāmekāntaśuklaḥ, vyatimiśrāṇāṁ vyatimiśraḥ | tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ | ityevaṁ vo bhikṣavaḥ śikṣitavyam || (iyaṁ tāvadutpattirna tāvat buddho bhagavān śrāvakāṇāṁ vinaye śikṣāpadam | ?)
idamavocadbhagavān | āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan ||
sahasodgata(sya prakaraṇā) vadānamekaviṁśatimam ||
22 candraprabhabodhisattvacaryāvadānam |
evaṁ mayā śrutam | ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṁghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ | tatra bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ -paśya bhadanta, yāvadāyuṣmantau śāriputramaudgalyāyanau tatprathamataraṁ nirupadhiśeṣe nirvāṇadhātau parinirvṛtau, na tveva pitṛmaraṇamāgamitavantau | atredānīṁ bhikṣavaḥ kimāścaryaṁ yadetarhi śāriputramaudgalyāyanau bhikṣū vigatarāgau vigatadveṣau vigatamohau parimuktau jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ nistṛṣṇau nirupādānau prahīṇasarvāhaṁkāramamakārāsmimānābhiniveśānuśayau tiṣṭhati buddhapramukhe bhikṣusaṁghe tatprathamataraṁ nirupadhiśeṣe nirvāṇadhātau parinirvṛtau, na tveva pitṛmaraṇamāgamitavantau | yattvatīte'dhvani śāriputramaudgalyāyanau sarāgau sadveṣau samohāvaparimuktau jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsairmamāntike cittamabhiprasādya kālaṁ kṛtvā kāmadhātumatikramya brahmaloka upapannau, na tveva pitṛmaraṇamāgamitavantau, tacchrūyatām ||
bhūtapūrvaṁ bhikṣavo'tīte'dhvanyuttarāpathe bhadraśilā nāma nagarī rājadhānī abhūt, ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ākīrṇabahujanamanuṣyā ca | dvādaśayojanānyāyāmena dvādaśayojanāni vistareṇa caturasrā caturdvārā suvibhaktā uccaistoraṇagavākṣavātāyanavedikāpratimaṇḍitā nānāratnasaṁpūrṇā susamṛddhasarvadravyavaṇigjananiketā pārthivāmātyagṛhapatiśreṣṭhirāṣṭrikanīti (?) maulidharāṇāmāvāso vīṇāveṇupaṇavasughoṣakavallarīmṛdaṅgabherīpaṭahaśaṅkhanirnāditā | tasyāṁ ca rājadhānyāmagurugandhāścandanagandhāścūrṇagandhāḥ sarvakālikāśca kusumagandhā nānāvātasamīritā atiramaṇīyā vīthīcatvaraśṛṅgāṭakeṣu vāyavo vāyanti sma | hastyaśvarathapattibalakāyasaṁpannā yugyayānopaśobhitā vistīrṇātiramaṇīyavīthīmahāpathā ucchritavicitradhvajapatākā toraṇagavākṣārdhacandrāvanaddhā amarālaya iva śobhate | utpalapadmakumudapuṇḍarīkāni surabhijalajakusumaparimaṇḍitāni svādusvacchaśītalajalaparipūrṇapuṣkiriṇītaḍāgodapānaprasravaṇopaśobhitā śālatālatamālasūtra (?) karṇikārāśokatilakapuṁnāganāgakeśaracampakabakulātimuktakapāṭalāpuṣpasaṁchannā kalaviṅkaśukaśārikākokilabarhigaṇajīvaṁjīvakonnāditavanaṣaṇḍodyānaparimaṇḍitā | bhadraśilāyāṁ ca rājadhānyāmanyataraṁ maṇigarbhaṁ nāma rājodyānaṁ nānāpuṣpaphalavṛkṣaviṭapopaśobhitaṁ sodapānaṁ haṁsakrauñcamayūraśukaśārikākokilajīvaṁjīvakaśakunimanojñaravanirnāditamatiramaṇīyam | evaṁ suramaṇīyā bhadraśilā rājadhānī babhūva | bhadraśilāyāṁ rājadhānyāṁ rājābhūccandraprabho nāma abhirūpo darśanīyaḥ prāsādiko divyacakṣuścaturbhāgacakravartī dhārmiko dharmarājā jambudvīpe rājyaiśvaryādhipatyaṁ kāritavān svayaṁprabhuḥ | na khalu rājñaścandraprabhasya gacchato'ndhakāraṁ bhavati, na ca maṇirvā pradīpo vā ulkā vā purastāt nīyate, api tu svakāt kāyāt rājñaścandraprabhasya prabhā niścaranti tadyathā candramaṇḍalādraśmayaḥ | anena kāraṇena rājñaścandraprabhasya candraprabha iti saṁjñā babhūva ||
tena khalu samayenāsmin jambudvīpe'ṣṭaṣaṣṭinagarasahasrāṇi babhūvurbhadraśilārājadhānīpramukhāni ṛddhāni sphītāni kṣemāṇi subhikṣāṇyākīrṇabahujanamanuṣyāṇi | apīdānīṁ jambudvīpakā akarā abhūvan aśulkā atarapaṇyāḥ | kṛṣisaṁpannāḥ saumyā janapadā babhūvuḥ | kukkuṭasaṁpātamātrāśca grāmanigamarāṣṭrarājadhānyo babhūvuḥ | tena khalu samayena catuścatvāriṁśadvarṣasahasrāṇi jambudvīpe manuṣyāṇāmāyuṣaḥ pramāṇamabhūt | rājā candraprabho bodhisattvo'bhūt sarvaṁdadaḥ sarvaparityāgī niḥsaṅgaparityāgī ca | mahati tyāge vartate | tena bhadraśilāyāṁ rājadhānyāṁ nirgatya bahirdhā nagarasya caturṣu nagaradvāreṣu catvāro mahāyajñavāṭā māpitāśchatradhvajayūpapatākātyucchritāḥ | tataḥ suvarṇabherīḥ saṁtāḍya dānāni dīyante, puṇyāni kriyante, tadyathā-annamannārthibhyaḥ, pānaṁ pānārthibhyaḥ, khādyabhojyamālyavilepanavastraśayanāsanāpāśrayāvāsapradīpacchatrāṇi rathā ābharaṇānyalaṁkārāḥ, suvarṇapātryo rūpyacūrṇaparipūrṇāḥ, rūpyapātryaḥ suvarṇaparipūrṇāḥ, suvarṇaśṛṅgāśca gāvaḥ kāmadohinyaḥ | kumārāḥ kumārikāśca sarvālaṁkāravibhūṣitāḥ kṛtvā pradānāni dīyante | vastrāṇi nānāraṅgāni nānādeśasamucchritāni nānāvicitrāṇi, tadyathā-paṭṭāṁśukacīnakauśeyadhautapaṭṭavastrāṇyūrṇādukūlamayaśobhanavastrāṇyaparāntakaphalakaharyaṇikambala-ratnasuvarṇaprāvarakākāśikāṁśukṣomakādyāḥ | rājñā candraprabheṇa tāvantaṁ dānamanudattam, yena sarve jambudvīpakā manuṣyā āḍhyā mahādhanā mahābhogāḥ saṁvṛttāḥ | rājñā candraprabheṇa tāvanti hastyaśvarathacchatrāṇi pradānamanupradattāni, yathā asmin jambudvīpe ekamanuṣyo'pi padbhyāṁ na gacchati | sarve jambudvīpakā manuṣyā hastipṛṣṭhaiśca caturaśvayuktaiśca rathairuparisuvarṇamayai rūpyamayaiścātapatrairūdyānenodyānaṁ grāmeṇa grāmamanuvicaranti sma | tato rājñaścandraprabhasyaitadabhavat-kiṁ punarme itvareṇa dānena pradattena ? yannvahaṁ yādṛśānyeva mama vastrālaṁkārāṇyābharaṇāni, tādṛśānyeva dānamanuprayaccheyam, yat sarve jambudvīpakā manuṣyā rājakrīḍayā krīḍeyuḥ | atha rājā candraprabho jambudvīpakebhyo manuṣyebhyo maulipaṭṭavastrālaṁkārābharaṇāṇyanuprayacchati, tadyathā-harṣakaṭakakeyūrāhārārdhahārādīn pradānamanuprayacchati sma | rājñā candraprabheṇa tāvanti rājārhāṇi vastrāṇyalaṁkārāṇi maulayaḥ paṭṭāścānupradattāḥ, yena sarve jambudvīpakā manuṣyā maulidharāḥ paṭṭadharāśca saṁvṛttāḥ | yā rājñaścandraprabhasyākṛtistādṛśā eva sarve jambudvīpakā manuṣyāḥ saṁvṛttāḥ | tato rājñā candraprabheṇāṣṭaṣaṣṭiṣu nagarasahasreṣu ghaṇṭāvaghoṣaṇaṁ kāritam-sarve bhavanto jambudvīpakā manuṣyā rājakrīḍayā krīḍantu, yāvadahaṁ jīvāmīti | atha jambudvīpakā manuṣyā rājñaścandraprabhasya ghaṇṭāvaghoṣaṇāṁ śrutvā sarva eva rājakrīḍayā krīḍitumārabdhāḥ | vīṇāveṇupaṇavasughoṣakavallarībherīpaṭahamṛdaṅgatālaśaṅkhasahasraistūryaśabdaśataiśca vādyamānaiḥ keyūrahāramaṇimuktābharaṇakuṇḍaladharāḥ sarvālaṁkāravibhūṣitapramadāgaṇaparivṛtā rājaśriyamanubhavanti sma | tena khalu samayena jambudvīpakānāṁ manuṣyāṇāṁ rājalīlayā krīḍatāṁ yaśca vīṇāveṇupaṇavasughoṣakavallarībherīmṛdaṅgapaṭahaśabdo yaścāṣṭaṣaṣṭiṣu nagarasahasreṣu tālavaṁśanirghoṣo yaścandraprabhasya caturṣu mahāyajñavāṭeṣu suvarṇabherīṇāṁ tāḍyamānānāṁ varṇamanojñaśabdo niścarati, tena sarvo jambudvīpo manojñaśabdanādito'bhūt tadyathā devānāṁ trāyastriṁśānāmabhyantaraṁ devapuraṁ nṛttagītavāditaśabdena nirnāditam | evameva tasmin kāle tasmin samaye sarvo jambudvīpavāsināṁ janakāyastena gītavāditaśabdena ekāntasukhasamarpito'tyarthaṁ ramate | tena khalu samayena bhadraśilāyāṁ rājadhānyāṁ dvāsaptatirayutakoṭīśatāni manuṣyāṇāṁ prativasanti sma | teṣāṁ rājā candraprabha iṣṭo babhūva priyo manāpaśca | apīdānīṁ varṇākṛtiliṅgasthairyamasya nirīkṣamāṇā na tṛptimupayānti sma | yasmiṁśca samaye rājā candraprabho mahāyajñavāṭaṁ gacchati, tasmin samaye prāṇikoṭīniyutaśatasahasrāṇyavalokayanti, evaṁ cāhuḥ-devagarbho batāyaṁ rājā candraprabha iha jambudvīpe rājyaṁ kārayati | na khalu manuṣyā īdṛgvarṇasaṁsthānā yādṛśā devasya candraprabhasyeti | rājā candraprabho yena yenāvalokayati, tena tena strīsahasrāṇyavalokayanti-dhanyāstāḥ striyo yāsāmeṣa bharteti | tacca śuddhairmanobhirnānyathābhāvāt | evaṁ darśanīyo rājā candraprabho babhūva | candraprabhasya rājño'rdhatrayodaśāmātyasahasrāṇi | teṣāṁ dvau agrāmātyau mahācandro mahīdharaśca | vyaktau paṇḍitau medhāvinau guṇaiśca sarvāmātyamaṇḍalaprativiśiṣṭau sarvādhikṛtau rājaparikarṣakau rājaparipālakau | alpotsuko rājā sarvakarmānteṣu | mahācandraścāgrāmātyo'bhīkṣṇaṁ jambudvīpakān manuṣyān daśasu kuśaleṣu karmapatheṣu niyojayati-imān bhavanto jambudvīpakā manuṣyā daśa kuśalān karmapathān samādāya vartatheti | yādṛśī ca rājñaścakravartino'vavādānuśāsanī, tādṛśī mahācandrasyāmātyasyāvavādānuśāsanī babhūva | mahācandrasyāgrāmātyasya rājā candraprabha iṣṭaścābhūt priyaśca manāpaśca | apīdānīṁ varṇākṛtiliṅgasaṁsthānamasya nirīkṣamāṇo na tṛptimupayāti ||
yāvadapareṇa samayena mahācandreṇāgrāmātyena svapno dṛṣṭaḥ-rājñaścandraprabhasya dhūmavarṇaiḥ piśācairmaulirapanītaḥ | pratibibuddhasya cābhūdbhayam, abhūcchaṅkitatvam, abhūdromaharṣaḥ-mā haiva devasya candraprabhasya śiroyācanaka āgacchet | devaśca sarvaṁdadaḥ | sarvaparityāge nāstyasya kiṁcidaparityaktaṁ dīnānāthakṛpaṇavanīpakayācanakebhya iti | tasya buddhirutpannā-na mayā rājñaścandraprabhasya svapno nivedayitavyaḥ | api tu ratnamayāni śirāṁsi kārayitvā koṣakoṣṭhāgāraṁ praveśya sthāpayitavyāni | yadi nāma kaściddevasya śiroyācanaka āgacchet, tamenamebhī ratnamayaiḥ śirobhiḥ pralobhayiṣyāmi | iti viditvā ratnamayāni śirāṁsi kārayitvā koṣakoṣṭhāgāreṣu prakṣipya sthāpitavān | apareṇa samayena mahīdhareṇāgrāmātyena svapno dṛṣṭaḥ-sarvaratnamayaḥ potaścandraprabhasya kulasthaḥ śataśo viśīrṇaḥ | dṛṣṭvā ca punarbhītastrastaḥ saṁvignaḥ-mā haiva rājñaścandraprabhasya rājyacyutirbhaviṣyati jīvitasya cāntarāya iti | tena brāhmaṇā ye naimittikā vipaścikāścāhūya uktāḥ- bhavantaḥ, mayedṛśaḥ svapno dṛṣṭaḥ, nirdoṣaṁ kuruteti | tatastairbrāhmaṇairnaimittikairvipaścikaiśca samākhyātam-yādṛśo'yaṁ tvayā svapno dṛṣṭaḥ, nacirādeva rājñaścandraprabhasya śiroyācanaka āgamiṣyati | sa cāsyāmeva bhadraśilāyāṁ rājadhānyāmavatariṣyatīti | tato mahīdharo'grāmātyaḥ svapnanirdeśaṁ śrutvā kare kapolaṁ dattvā cintāparo vyavasthitaḥ-atikṣipraṁ rājñaścandraprabhasya maitrātmakasya kāruṇikasya sattvavatsalasyānityatābalaṁ pratyupasthitamiti | athāpareṇa samayenārdhatrayodaśabhiramātyasahasraiḥ svapno dṛṣṭaḥ-rājñaścandraprabhasya caturṣu yajñavāṭeṣu karoṭapāṇibhiryakṣaiśca chatradhvajapatākāḥ pātitāḥ, suvarṇabheryaśca bhinnāḥ | dṛṣṭvā ca punarbhītāstrastāḥ saṁvignāḥ-mā haiva rājñaścandraprabhasya mahāpṛthivīpālasya maitrātmakasya kāruṇikasya sattvavatsalasyānityatābalamāgacchet, mā haiva asmākaṁ devena sārdhaṁ nānābhāvo bhaviṣyati vinābhāvo viprayogaḥ, mā haiva atrāṇo'paritrāṇo jambudvīpo bhaviṣyatīti | rājñā candraprabheṇa śrutam | tena śrutvā aṣṭaṣaṣṭinagarasahasreṣu ghaṇṭāvaghoṣaṇaṁ kāritam-rājalīlayā bhavantaḥ sarve jambudvīpakā mānuṣyāḥ krīḍantu yāvadahaṁ jīvāmi | kiṁ yuṣmākaṁ māyopamaiḥ svapnopamaiścintitaiḥ ? rājñaścandraprabhasya ghaṇṭāvaghoṣaṇaṁ śrutvā sarva eva jambudvīpakā manuṣyā rājalīlayā krīḍitumārabdhāḥ, vīṇāveṇupaṇavasughoṣakavallarībherīmṛdaṅgatālaśaṅkhasahasraistūryaśabdaśataiśca vādyamānaiḥ keyūrahāramaṇimuktābharaṇakuṇḍaladharāḥ sarvālaṁkāravibhūṣitapramadāgaṇaparivṛtā rājaśriyamanubhavanti sma | tena khalu samayena jambudvīpakānāṁ manuṣyāṇāṁ rājakrīḍayā krīḍatāṁ yaśca rājñaścandraprabhasya caturṣu mahāyajñavāṭeṣu suvarṇabherīṇāṁ tāḍyamānānāṁ valgurmanojñaḥ śabdo niścarati, tena sarvo jambudvīpo manojñaśabdanirnādito'bhūt | tadyathā devānāṁ trāyastriṁśānāmanyataraṁ devapuraṁ nṛttagītavāditam, evameva tasmin kāle tasmin samaye sarvo jambudvīpanivāsī janakāyastena gītaśabdenaikāntasukhasamarpito'tyarthaṁ ramate ||
tena khalu samayena gandhamādane parvate raudrākṣo nāma brāhmaṇaḥ prativasati sma indrajālavidhijñaḥ | aśrauṣīdraudrākṣo brāhmaṇo bhadraśilāyāṁ rājadhānyāṁ candraprabho nāma rājā sarvaṁdado'smītyātmānaṁ pratijānīte | yannvahaṁ gatvā śiro yāceyamiti | tasyaitadabhavat-yadi tāvat sarvaṁdado bhaviṣyati, mama śiro dāsyati | api tu duṣkarametadasthānamanavakāśo yadevamiṣṭaṁ kāntaṁ priyaṁ manāpamuttamāṅgaṁ parityakṣyati yaduta śīrṣam, nedaṁ sthānaṁ vidyate | iti viditvā gandhamādanāt parvatādavatīrṇaḥ | atha gandhamādananivāsinī devatā vikroṣṭumārabdhā- hā kaṣṭaṁ rājñaścandraprabhasya maitrātmakasya mahākāruṇikasya sattvavatsalasyānityatābalaṁ pratyupasthitamiti | tena khalu samayena sarvajambudvīpa ākulākulaḥ, dhūmāndhakāraḥ, ulkāpātāḥ, diśodāhāḥ, antarīkṣe devadundubhayo'bhinadanti | bhadraśilāyāṁ ca rājadhānyāṁ nātidūre pañcābhijño ṛṣiḥ prativasati viśvāmitro nāmnā pañcaśataparivāro maitrātmakaḥ kāruṇikaḥ sattvavatsalaḥ | atha sa ṛṣiḥ sarvajambudvīpamākulaṁ dṛṣṭvā māṇavakānāmantrayate-yatkhalu māṇavakā jānīta sarvajambudvīpa etarhyākulākulo dhūmāndhakāraḥ | sūryācandramasau evaṁmahānubhāvau na bhāsato na tapato na virocataḥ | nūnaṁ kasyacinmahāpuruṣasya nirodho bhaviṣyati | tathā hi -
rodanti kinnaragaṇā vanadevatāśca
dhikkāramutsṛjanti devagaṇā pi na sthuḥ |
candro na bhāti na vibhāti sahasraraśmi-
rnaiva vādyavāditaravo'pi niśāmyate'tra ||1||
ete hi pādapagaṇāḥ phalapuṣpanaddhā
bhūmau patanti pavanairapi cālitāni |
saṁśrūyate dhvanirayaṁ ca yathātibhīmo
vyakto bhaviṣyati pure vyasanaṁ mahāntam ||2||
ete bhadraśilānivāsaniratāḥ sarve saduḥkhā janā
atyantapratiśokaśalyavihatāḥ praspandakaṇṭhānanāḥ |
etāścandranibhānanā yuvatayo rodanti veśmottame
sarve ca prarudanti tīvrakaruṇāḥ santaḥ śmaśāne yathā ||3||
kiṁ kāraṇaṁ puranivāsijanāḥ samagrāḥ
saṁpiṇḍitaṁ manasi duḥkhamidaṁ vahanti |
utkrośatāmaniśamardhakṛtāgrahastai-
raiśvaryamapratisamaṁ niruṇaddhi vācam ||4||
ete payodā vinadantyatoyā
jalāśrayāḥ śokamamī vrajanti |
bhuvorivāmbhasi ca bālasamīraṇāstā
vātāḥ pravānti ca kharā rajasā vimiśrāḥ ||5||
aśivāni nimittāni pravarāṇi hi sāṁpratam |
kṣemāṁ diśamato'smākamito gantuṁ kṣamo bhavet ||6||
api tu khalu māṇavakā rājñaścandraprabhasya caturṣu mahāyajñavāṭeṣu suvarṇabherīṇāṁ tāḍyamānānāṁ na bhūyo manojñaḥ svaro niścarati | nūnaṁ bata bhadraśilāyāṁ mahānupadravo bhaviṣyatīti ||
atha raudrākṣo brāhmaṇo bhadraśilāyāṁ rājadhānyāmanuprāptaḥ | tato nagaranivāsinī devatā raudrākṣaṁ brāhmaṇaṁ dūrādeva dṛṣṭvā yena rājā candraprabhastenopasaṁkrāntā | upasaṁkramya rājānaṁ candraprabhamidamavocat-yatkhalu deva jānīyāḥ-adya devasya yācanaka āgamiṣyati hiṁsako viheṭhako'vatāraprekṣī avatāragaveṣī | sa devasya śiro yāciṣyatīti | taddevena sattvānāmarthāyātmānaṁ paripālayitavyamiti | atha rājā candraprabhaḥ śiroyācanakamupaśrutya pramuditamanā vismayotphulladṛṣṭirdevatāmuvāca-gaccha devate, yadyāgamiṣyati, ahamasya dīrghakālābhilaṣitaṁ manorathaṁ paripūrayiṣyāmīti | atha sā devatā rājñaścandraprabhasya idamevaṁrūpaṁ vyavasāyaṁ viditvā duḥkhinī durmanaskā vipratisāriṇī tatraivāntarhitā | atha rājñaścandraprabhasyaitadabhavat-kimatrāścaryaṁ yadahamannamannārthibhyo'nuprayacchāmi, pānaṁ pānārthibhyo vastrahiraṇyasuvarṇamaṇimuktādīn tadarthibhyaḥ | yannvahaṁ yācanakebhyaḥ svaśarīramapi parityajeyamiti | tato raudrākṣo brāhmaṇo dakṣiṇena nagaradvāreṇa praviśan devatayā nivāritaḥ- gaccha pāpabrāhmaṇa, mā praviśa | kathamidānīṁ tvaṁ mohapuruṣa rājñaścandraprabhasya maitrātmakasya kāruṇikasya sattvavatsalasyānekaguṇasaṁpannasya jambudvīpaparipālakasyādūṣiṇo'napakāriṇaḥ śiraśchetsyasi ? raudracitta pāpabrāhmaṇa, mā praviśeti | yāvadetat prakaraṇaṁ rājñā candraprabheṇa śrutam-yācanako me nagaradvāre devatayā vidhāryate iti | śrutvā ca punarmahācandramagrāmātyamāmantrayate-yatkhalu mahācandra jānīyāḥ-yācanako me nagaradvāri devatayā vidhāryate | gaccha, śīghraṁ matsakāśamānayeti | evaṁ deveti mahācandro'grāmātyo rājñaścandraprabhasya pratiśrutya nagaradvāraṁ gatvā tāṁ devatāmuvāca-yatkhalu devate jānīyāḥ-praviśatveṣa brāhmaṇaḥ, rājā candraprabha enamāhvāpayata iti | tato nagaranivāsinī devatā mahācandramagrāmātyamidamavocat-yatkhalu mahācandra jānīyāḥ-eṣa brāhmaṇo raudracitto niṣkāruṇiko rājñaścandraprabhasya vināśārthaṁ bhadraśilāmanuprāptaḥ | kimanena durātmanā praveśitena ? eṣa rājānamupasaṁkramya śiro yāciṣyatīti | atha mahācandro'grāmātyo devatāmāha-asti mayā devate upāyaścintito yenāyaṁ brāhmaṇo na prabhaviṣyati devasya śiro grahītumiti | atha mahācandro'grāmātyo raudrākṣaṁ brāhmaṇamādāya nagaraṁ praviśya ratnadharānājñāpayati-ānīyantāṁ bhavanto ratnamayāni śirāṁsi | asmai brāhmaṇāya dāsyāmīti | bhāṇḍāgārikai ratnamayānāṁ śīrṣāṇāṁ rājadvāre rāśiḥ kṛtaḥ | mahācandreṇāgrāmātyena raudrākṣasya ratnamayāni śīrṣāṇyupadarśitāni-pratigṛhṇa tvaṁ mahābrāhmaṇa prabhūtāni ratnamayāni śīrṣāṇi | yāvadāptaṁ ca te hiraṇyasuvarṇamanuprayacchāmi, yena te putrapautrāṇāṁ jīvikā bhaviṣyati | kiṁ te devasya śīrṣeṇa majjāśiṅghāṇakavasādipūrṇeneti ? evamukte raudrākṣo brāhmaṇo mahācandramagrāmātyamidamavocat-na ratnamayairme śirobhiḥ prayojanam | nāpi hiraṇyasuvarṇena | api tvahamasya mahāpṛthivīpālasya sarvaṁdadasya sakāśamāgataḥ śiraso'rthāya | evamukte mahācandramahīdharau agrāmātyau kare kapolaṁ dattvā cintāparau vyavasthitau-kimidānīṁ prāptakālamiti | athaitadvṛttāntamupaśrutya rājā candraprabho mahācandramahīdharau agrāmātyau dūreṇa prakrośyaitadavocat-ānīyatāmeṣa matsamīpam | ahamasyaivaṁ manorathaṁ pūrayiṣyāmīti | evamukte mahācandramahīdharau agrāmātyau sāśrudurdinavadanau karuṇakaruṇaṁ paridevamānau abhirudya devasya maitrātmakasya kāruṇikasya sattvavatsalasyānekaguṇasamuditasya jñānakuśalasya divyacakṣuṣo'nityatābalaṁ pratyupasthitam, adyāsmākaṁ devena sārdhaṁ nānābhāvo bhaviṣyati vinābhāvo viprayogo visaṁyogaḥ | iti viditvā rājñaḥ pādayornipatya ekānte niṣaṇṇau | atha rājā candraprabhaḥ paramatyāgaprativiśiṣṭaṁ tyāgaṁ parityaktukāmo dūrata eva taṁ brāhmaṇamāmantrayate-ehi tvaṁ brāhmaṇa, yacchatāṁ yat prārthayase tadgṛhāṇeti | atha raudrākṣo brāhmaṇo yena rājā candraprabhastenopasaṁkrāntaḥ | upasaṁkramya rājānaṁ candraprabhaṁ jayenāyuṣā ca vardhayitvā rājānaṁ candraprabhamidamavocat-
dharme sthito'si vimale śubhavuddhisattva
sarvajñatāmabhilaṣan hṛdayena sādho |
mahyaṁ śiraḥ sṛja mahākaruṇāgracetā
mahyaṁ dadasva mama toṣakaro bhavādya ||7||
atha rājā candraprabho brāhmaṇasyāntikādidamevaṁrūpaṁ vākpravyāhāraṁ śrutvā pramuditamanāḥ prītivisphāritākṣo raudrākṣaṁ brāhmaṇamuvāca-hantedaṁ brāhmaṇa śiro'vighnataḥ sādhu pragṛhyatāmuttamāṅgamiti | āha ca-
priyo yathā yadyapi caikaputraka-
stathāpi me kharpamidaṁ gṛhāṇa |
tvaccintitānāṁ phalamastu śīghraṁ
śiraḥpradānāddhi labheya bodhim ||8||
ityuktvā svayameva svaśiraso maulimapanītavān | yadā ca rājñā candraprabheṇa śiraso maulirapanītaḥ, tatsamanantarameva sarveṣāṁ jambudvīpakānāṁ manuṣyāṇāṁ maulayaḥ śirasaḥ patitāḥ | bhadraśilāyāṁ ca rājadhānyāṁ caturdiśamulkāpātā diśodāhāśca prādurbhūtāḥ | nagaradevatābhiśca śabdo niścāritaḥ-asya rājñaścandraprabhasya pāpabrāhmaṇo śiraśchetsyatīti | tacchrutvā mahācandramahīdharau agrāmātyau rājñaścandraprabhasyedamevaṁrūpaṁ śarīraparityāgaṁ viditvā sāśrudurdidavadanau rājñaścandraprabhasya pādau pariṣvajyāhatuḥ-dhanyāste puruṣā deva ya evamatyadbhutarūpadarśanaṁ vā drakṣyantīti | tau abhimukhamudvīkṣyamāṇau rājani candraprabhe cittamabhiprasādya raudrākṣe ca brāhmaṇe maitryacittamutpādya nāvāṁ śakṣyāmo nirupamaguṇādhārasya devasyānityatāṁ draṣṭumiti tasminneva muhūrte kālagatau | kāmadhātumatikramya brahmalokamupapannau | rājñaścandraprabhasyedamevaṁrūpaṁ vyavasāyaṁ buddhvā tāṁ ca nagaranivāsinīnāṁ devatānāmārtadhvanimupaśrutya bhaumā yakṣā antarikṣacarāśca yakṣāḥ kranditumārabdhāḥ-hā kaṣṭamidānīṁ rājñaścandraprabhasya śarīranikṣepo bhaviṣyatīti ||
atrāntare ca rājakuladvāre'nekāni prāṇiśatasahasrāṇi saṁnipatitānyabhūvan | tato raudrākṣo brāhmaṇastaṁ mahājanakāyamavekṣya candraprabhaṁ rājānamuvāca-yatkhalu deva jānīyāḥ-nāhaṁ śakṣyāmi mahājanakāyasya purastāddevasya śiro grahītum | yadi ca te śiraḥ parityaktam, ekāntaṁ gacchāva iti | evamukte rājā candraprabho raudrākṣaṁ brāhmaṇamavocat-evaṁ mahābrāhmaṇa kriyatām | ṛddhyantāṁ tava saṁkalpāḥ, paripūryantāṁ manorathā iti | atha rājā candraprabho rājā āsanādutthāya tīkṣṇamasimādāya yena maṇiratnagarbhamudyānaṁ tenopasaṁkrāntaḥ | atha rājñaścandraprabhasya idamevaṁrūpaṁ vyavasāyaṁ dṛṣṭvā bhadraśilāyāṁ rājadhānyāmanekāni prāṇiśatasahasrāṇi vikrośamānāni pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhāni | so'drākṣīdrājā candraprabho mahājanasaṁnipātaṁ vikrośantam | dṛṣṭvā ca punaḥ samāśvāsayannāha-apramādaḥ karaṇīyaḥ kuśaleṣu dharmeṣviti | saṁkṣepeṇa dharmadeśanāṁ kṛtvā raudrākṣaṁ brāhmaṇamādāya maṇiratnagarbhamudyānaṁ praviṣṭaḥ | samanantarapraviṣṭasya rājñaścandraprabhasya maṇiratnagarbha udyāne bhadraśilāyāṁ chatrāṇi dhvajapatākāśca yena maṇiratnagarbhamudyānaṁ tenāvanāmitāḥ | tato rājā candraprabho maṇiratnagarbhasyodyānasya dvāraṁ pidhāya taṁ raudrākṣaṁ brāhmaṇamāmantrayate-pratigṛhyatāṁ brāhmaṇa mamottamāṅgamiti | evamukte raudrākṣo brāhmaṇo rājānaṁ candraprabhamuvāca-nāhaṁ śakṣyāmi devasya śiraśchettumiti | maṇiratnagarbhasya codyānasya madhye kurabakaḥ | tatra sarvakālikaścampakavṛkṣo jātaḥ | tato rājā candraprabhastīkṣṇamasiṁ gṛhītvā yena sarvakālikaścampakavṛkṣastenopasaṁkrāntaḥ | atha yā devatāstasminnudyāne'dhyavasitāḥ, tā rājñaścandraprabhasyedamevaṁrūpaṁ svaśarīraparityāgaṁ viditvā vikroṣṭumārabdhāḥ | evaṁ cāhuḥ-kathamidānīṁ tvaṁ pāpabrāhmaṇa rājñaścandraprabhasyādūṣiṇo'napakāriṇo mahājanavatsalasyānekaguṇasaṁpannasya śiraśchetsyasīti ? tato rājā candraprabha udyānadevatā nivārayati-mā devatā mama śiroyācanakasyāntarāyaṁ kuruta | tatkasya hetoḥ ? bhūtapūrvaṁ devatā mamottamāṅgaṁ yācanakasya devatayā antarāyaḥ kṛtaḥ | tayā devatayā bahu apuṇyaṁ prasūtam | tatkasya hetoḥ ? yadi tayā devatayā antarāyo na kṛto'bhaviṣyat, mayā laghu ladhvevānuttarajñānamadhigatamabhaviṣyat | ataśca tvāmahamevaṁ bravīmi-mā me tvamuttamāṅgayācanakasyāntarāyaṁ kuruṣveti | asminneva te maṇiratnagarbha udyāne mayā sahasraśaḥ śiraḥparityāgaḥ kṛtaḥ, na ca me kenacidantarāyaḥ kṛtaḥ | tasmāt tvaṁ devate mamottamāṅgayācanakasyāntarāyaṁ mā kuru | eṣa eva devate sa pṛṣṭhībhūto maitreyo yo vyāghryā ātmānaṁ parityajya catvāriṁśatkalpasaṁprasthito maitreyo bodhisattva ekena śiraḥparityāgenāvapṛṣṭhīkṛtaḥ | atha sā devatā rājñaścandraprabhasya maharddhitāmavetya tasmin rājani paraṁ prasādaṁ pravedayantī tūṣṇīmavasthitā | atha rājā candraprabhaḥ samyakpraṇidhānaṁ kartumārabdhaḥ-śṛṇvantu bhavantaḥ, ye daśadikṣu sthitā devatāsuragaruḍagandharvakinnarā adhyuṣitāḥ, ihāhamudyāne tyāgaṁ kariṣyāmi, asmin tyāgaṁ svaśiraḥparityāgaṁ yena cāhaṁ satyena svaśiraḥ parityajāmi, na rājyārthāya na svargārthāya na bhogārthāya na śakratvāya na brahmatvāya na cakravartivijayāya nānyatra kathamahamanuttarāṁ samyaksaṁbodhiomabhisaṁbuddhya adāntān sattvān damayeyam, aśāntān śamayeyam, atīrṇāṁstārayeyam, amuktān mocayeyam, anāśvastānāśvāsayeyam, aparinirvṛtān parinirvāpayeyam | anena satyena satyavacanena saphalaḥ pariśramaḥ syāt, parinirvṛtasya ca sarṣapaphalapramāṇadhātavo bhaveyuḥ, asya ca maṇiratnagarbhasyodyānasya madhye mahān stūpaḥ syāt sarvastūpapratibiśiṣṭaḥ | ye ca sattvāḥ śāntakāyā mahācaityaṁ banditukāmā gaccheyuḥ, te taṁ sarvastūpaprativiśiṣṭaṁ dhātuparaṁ dṛṣṭvā viśrāntā bhaveyuḥ | parinirvṛtasyāpi mama caityeṣu janakāyā āgatya kārāṁ kṛtvā svargamokṣaparāyaṇā bhaveyuriti | evaṁ samyak praṇidhānaṁ kṛtvā tasmiṁścampakavṛkṣe śikhāṁ baddhvā raudrākṣaṁ brāhmaṇamuvāca-āgaccha mahābrāhmaṇa, pratigṛhyatām | mā me vighnaṁ kuruṣveti | tato rājā candraprabha ātmanaḥ kāyasya sthāma ca balaṁ ca saṁjanya tasmiṁśca brāhmaṇe karuṇāsahagataṁ maitracittamutpādya śiraśchittvā raudrākṣāya brāhmaṇāya niryātitavān | kālaṁ ca kṛtvā atikramya brahmalokaṁ praṇītatvācchubhakṛtsne devanikāye upapannaḥ | samanantaraparityakte rājñā candraprabheṇa śirasi ayaṁ trisāhasramahāsāhasro lokadhātuḥ triḥ kampitaḥ saṁkampitaḥ saṁprakampitaḥ, calitaḥ saṁcalitaḥ saṁpracalitaḥ, vyadhitaḥ pravyadhitaḥ saṁpravyadhitaḥ | gaganatalasthāśca devatā divyānyutpalāni kṣeptumārabdhāḥ, padmāni kumudāni puṇḍarīkānyagarucūrṇāni tagaracūrṇāni candanacūrṇāni tamālapatrāṇi divyāni māndāravāṇi puṣpāṇi, divyāni ca vādyāni pravādayitumārabdhāḥ, cailavikṣepāṁśca cākārṣuḥ | tato raudrākṣo brāhmaṇaḥ śirograhāyodyānānnirgataḥ | athāsminnantare'nekaiḥ prāṇiśatasahasrairnādo muktaḥ-hā kaṣṭam | praghātito devaḥ sarvajanamanorathaparipūraka iti | tata ekatyāḥ pṛthivyāmāvartante parivartante, eke bāhubhiḥ prakrośanti, kāścit prakīrṇakeśyo rudanti | anekāni ca prāṇiśatasahasrāṇi saṁnipatitāni | tata ekatyāstasminneva pradeśe sthitvā dhyānānyutpādya tatraiva kālaṁ kṛtvā śubhakṛtsne devanikāye upapannā rājñaścandraprabhasya sabhāgatāyām | apare dhyānānyutpādya tatraiva kālaṁ kṛtvā bhāsvare devanikāye upapannāḥ | apare prathamadhyānamutpādya kālaṁ kṛtvā brahmalokasabhāgatāyāmupapannāḥ | aparaiḥ saṁnipātya rājñaścandraprabhasya śarīraṁ sarvagandhakāṣṭhaiścitāṁ citvā, dhmāpitāni ca asthīni sauvarṇakumbhe prakṣipya, caturmahāpathe śarīrastūpaḥ pratiṣṭhāpitaḥ | chatradhvajapatākāścāropitāḥ | gandhairmālyairdhūpairdīpaiḥ puṣpaiḥ pūjāṁ kṛtvā candraprabhe rājani svacittamabhiprasādya kālagatāḥ ṣaṭsu devanikāyeṣu kāmāvacareṣu deveṣūpapannāḥ | yaiśca tatra kārāḥ kṛtāḥ, sarve te svargamokṣaparāyaṇāḥ saṁvṛttā iti ||
syātkhalu yuṣmākaṁ bhikṣavaḥ kāṅkṣā vā vimatirvā anyā sā tena kālena tena samayenottarāpathe bhadraśilā nāma rājadhānyabhūditi | na khalu evaṁ draṣṭavyam | tatkasya hetoḥ? eṣaiva sā takṣaśilā tena kālena tena samayena bhadraśilā nāma rājadhānī babhūva | syātkhalu yuṣmākaṁ bhikṣavaḥ kāṅkṣā vā vimatirvā anyaḥ sa tena kālena tena samayena candraprabho nāma rājābhūditi | na khalu evaṁ draṣṭavyam | tatkasya hetoḥ ? ahameva tena kālena tena samayena rājā candraprabho babhūva | syātkhalu yuṣmākaṁ bhikṣavaḥ kāṅkṣā vā vimatirvā-anyaḥ sa tena kālena tena samayena raudrākṣo nāma brāhmaṇo'bhūditi | na khalvevaṁ draṣṭavyam | tatkasya hetoḥ ? eṣa eva sa tena kālena tena samayena devadatto babhūva | syātkhalu yuṣmākaṁ bhikṣavaḥ kāṅkṣā vā vimatirvā -anyau tau tena kālena tena samayena mahācandramahīdharau agrāmātyau babhūvaturiti | na khalvevaṁ draṣṭavyam | tatkasya hetoḥ ? etāveva mahācandramahīdharau agrāmātyau śāriputramaudgalyāyanau babhūvatuḥ | tadāpyetau tatprathamataḥ kālagatau, na tveva pitṛmaraṇamārāgitavantau iti ||
idamavocadbhagavān | āttamanasaste bhikṣavo'nye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan ||
candraprabhabodhisattvacaryāvadānaṁ nāma dvāviṁśatimam ||
23 saṁgharakṣitāvadānam |
kiṁ mahallenādhigatam ? ekottarikā | ayaṁ tāvat khustikayā ekottarikayā dharmaṁ deśayati-amī bhikṣavo dharmakathikā yuktamuktapratibhānāḥ | kasmānnaitānadhyeṣayasi ? sa tairabhihitaḥ-mahalla, kiṁ tvayā adhigatam ? sa kathayati-ekottarikā | te kathayanti-tvaṁ tāvanmahalla khustikayā ekottarikayā dharmaṁ deśayasi | amī bhikṣavastṛpitā dharmakathikā yuktamuktapratibhānāḥ | kasmānnaitānadhyeṣayasi ? sa kathayati-āryāḥ, yūyaṁ kasyārthe na deśayata ? kimahaṁ nivārayāmīti ? te kathayanti-nandopananda, prativadatyeṣo'smākaṁ mahallaḥ | kuruta asyotkṣepaṇīyaṁ karma | sa saṁlakṣayati-yadi me utkṣepaṇīyaṁ karma kariṣyanti, nāgabhavane'pyahamavakāśaṁ na lapsye | sa teṣāṁ śayitakānāṁ taṁ vihāramantarhāpayitvā mahāsamudraṁ praviṣṭaḥ | te vālukāsthale śayitakāstiṣṭhanti | nandopananda, uttiṣṭha siṁhāsanaṁ prajñāpaya, dharmaṁ deśayāmaḥ | te kathayanti-ko'pyasau devo vā nāgo vā yakṣo vā bhagavatyabhiprasannaḥ buddhe dharme saṁghe kārān kurvan, so'smābhirviheṭhitaḥ | etat prakaraṇaṁ bhikṣavo bhagavata ārocayanti | bhagavānāha-yo'sau bhikṣavo nirmito yadi ṣaḍvargikairbhikṣubhirna viheṭhito'bhaviṣyat, yāvacchāsanakoṭimuddhāṭako buddhe dharme saṁghe kārānakariṣyat | bhagavān saṁlakṣayati-yaḥ kaścidādīnavo bhikṣavaḥ, anadhīṣṭo dharmaṁ deśayati, tasmānna bhikṣuṇā'ndhīṣṭena dharmo deśayitavyaḥ | bhikṣuranadhīṣṭo dharmaṁ deśayati, sārisāro bhavati | anāpattayastanmukhikayā nirgatā bhavanti ||
śravastyāṁ buddharakṣito nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogaḥ | tena sadṛśāt kulāt kalatramānītam | sa tayā sārdhaṁ krīḍate ramate paricārayati | tasya krīḍato ramataḥ paricārayataḥ patnī āpannasattvā saṁvṛttā | āyuṣmān śāriputro vaineyāpekṣayā tatkulamupasaṁkrāntaḥ | tena sa gṛhapatiḥ sapatnīkaḥ śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitaḥ| apareṇa samayena sā tasya patnī āpannasattvā saṁvṛttā | āyuṣmān śāriputrasya ca vaineyakālaṁ jñātvā ekākyeva tat kulamupasaṁkrāntaḥ | sa gṛhapatiḥ kathayati-nāstyāryaśāriputrasya kaścit paścācchramaṇaḥ ? sa kathayati-gṛhapate, kimasmākaṁ kāśadhānādvā kuśadhānādvā paścācchramaṇā bhavanti ? api tu ye bhavadvidhānāṁ sakāśāllabhyante, asmākaṁ te paścācchramaṇā bhavanti | buddharakṣito gṛhapatiḥ-ārya, mama patnī āpannasattvā saṁvṛttā | yadi putraṁ janayiṣyati, tamahamāryasya paścācchramaṇaṁ dāsyāmi | sa kathayati-gṛhapate, aupayikam ||
sā aṣṭānāṁ vā navānāṁ vā māsānāṁ (atyayāt) prasūtā | dārako jāto'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṁgatabhrūstuṅganāsaḥ | tasya jñātayaḥ saṁgamya samāgamya trīṇi saptakānyekaviṁśatidivasāni vistareṇa jātasya jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpayanti-kiṁ bhavatu dārakasya nāma ? ayaṁ dārako buddharakṣitasya gṛhapateḥ putraḥ | bhavatu dārakasya saṁgharakṣito nāma | yasminneva divase saṁgharakṣito jātaḥ, tasminneva divase pañcānāṁ vaṇikśatānāṁ pañca putraśatāni jātāni | teṣāmapi kulasadṛśāni nāmadheyāni vyavasthāpitāni | saṁgharakṣito dāraka unnīyate bardhyate kṣireṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ | āśu vardhate hradasthamiva paṅkajam | yadā mahān saṁvṛttaḥ, tadā āyuṣmān śāriputrastasya vaineyakālaṁ jñātvā ekākyeva tatkulamupasaṁkramya nimittamupadarśayitumārabdhaḥ | buddharakṣitena gṛhapatinā saṁgharakṣito'bhihitaḥ-putra, ajāta eva tvaṁ mayā āryaśāriputrasya paścācchramaṇo datta iti | caramabhavikaḥ sa āyuṣmatā śāriputreṇa pravrājita upasaṁpādita āgamacatuṣṭayaṁ ca grāhitaḥ ||
athāpareṇa samayena tāni pañca vaṇikśatāni mahāsamudragamanīyaṁ paṇyaṁ samudānīya mahāsamudramavatartukāmāni kathayanti-kiṁcidvayaṁ bhavanta āryakamavatārayāma yo'smākaṁ mahāsamudramadhyagatānāṁ dharmaṁ deśayiṣyati| te kathayanti-bhavantaḥ, ayamasmākamāryasaṁgharakṣito vayasyakaḥ sahajanmikaḥ sahapāṁśukrīḍanakaḥ, etamevāvatārayāmaḥ | te tasya sakāśamupasaṁkrāntāḥ | ārya saṁgharakṣitaḥ, tvamasmākaṁ vayasyakaḥ sahajanmikaḥ sahapāṁśukrīḍanakaḥ | vayaṁ ca mahāsamudraṁ saṁprasthitāḥ | tvamapyasmābhiḥ sārdhamavatara, samudramadhyagatānāṁ dharmaṁ deśayiṣyasi | sa kathayati-nāhaṁ svādhīnaḥ | upādhyāyamavalokayata | te yenāyuṣmān śāriputrastenopasaṁkrāntāḥ | upasaṁkramya kathayanti - ārya śāriputra, ayamasmākamāryasaṁgharakṣito vayasyakaḥ sahajanmikaḥ sahapāṁśukrīḍanakaḥ | vayaṁ mahāsamudraṁ saṁprasthitāḥ | eṣo'pyasmābhiḥ sārdhamavataratu, asmākaṁ mahāsamudramadhyagatānāṁ dharmaṁ deśayiṣyati | sa kathayati-bhagavantamavalokayata | te bhagavataḥ sakāśamupasaṁkrāntāḥ | bhagavan, vayaṁ mahāsamudraṁ saṁprasthitāḥ | ayamasmākamāryasaṁgharakṣito vayasyakaḥ sahajanmikaḥ sahapāṁśukrīḍanakaḥ | eṣo'pyasmābhiḥ sārdhaṁ mahāsamudramavataratu | asmākaṁ mahāsamudramadhyagatānāṁ dharmaṁ deśayiṣyati | bhagavān saṁlakṣayati-astyeṣāṁ kānicit kuśalamūlāni ? asti | kasyāntike pratibaddhāni ? saṁgharakṣitasya bhikṣoḥ | tatra bhagavān saṁgharakṣitamāmantrayate-gacchasaṁgharakṣita, bhayabhairavasahiṣṇunā bhavitavyam | adhivāsayatyāyuṣmān saṁgharakṣito bhagavatastūṣṇībhāvena ||
atha tāni pañca vaṇikśatāni kṛtakautukamaṅgalasvastyayanāni śakaṭairbhārairmūḍhaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ prabhūtaṁ paṇyamāropya mahāsamudraṁ asṁprasthitāni | anupūrveṇa grāmanagaranigamapallīpattaneṣu cañcūryamāṇāni samudrataṭamanuprāptāni | te nipuṇataḥ samudrayānapātraṁ pratipadya mahāsamudramavatīrṇāṁ dhanahārakāḥ | teṣāṁ mahāsamudramadhyagatānāṁ nāgairvahanaṁ vidhāritam | te devatāyācanaṁ kartumārabdhāḥ-yo'smin mahāsamudre devo vā nāgo vā yakṣo vā prativasati, sa ācakṣatu kiṁ mṛgayatīti | mahāsamudrācchabdo niścarati-āryasaṁgharakṣitamasmākamanuprayacchatheti| te kathayanti-āryasaṁgharakṣito'smākaṁ vayasyakaḥ sahajanmikaḥ sahapāṁśukrīḍanako bhadantaśāriputreṇānupradattako bhagavatānuparītakaḥ | śreyo'smākamanenaiva sārdhaṁ kālakriyā, na tveva vayaṁ saṁgharakṣitaṁ parityakṣyāmaḥ | te mantrayanta āyuṣmatā saṁgharakṣitena śrutāḥ | sa kathayati-bhavantaḥ, kiṁ kathayante ? kathayanti-ārya saṁgharakṣita mahāsamudrācchabdo niścaritaḥ-āryasaṁgharakṣitamasmākamanuprayacchatheti | sa kathayati-kasmānnānuprayacchadhvam ? te kathayanti-ārya, tvamasmākaṁ vayasyakaḥ sahajanmikaḥ sahapāṁśukrīḍanakaḥ | bhadantaśāriputreṇānupradattako bhagavatānupradattakaḥ | śreyo'smākaṁ tvayaiva sārdhaṁ kālakriyā | na tveva vayamārya saṁgharakṣita tvāṁ parityakṣyāmaḥ | āyuṣmān saṁgharakṣitaḥ saṁlakṣayati-yaduktaṁ bhagavatā bhayabhairavasahiṣṇunā te bhavitavyamitīdaṁ tat | sa pātracīvaraṁ gṛhītvā ātmānaṁ mahāsamudre prakṣeptumārabdhaḥ | sa tairdṛṣṭaḥ | te kathayanti-āryasaṁgharakṣita kiṁ karoṣi, āryasaṁgharakṣitaṁ kiṁ karoṣīti | sa teṣa kvikrośatāṁ mahāsamudre prapatitaḥ | muktaṁ tadvahanam | sa nāgairgṛhītvā nāgabhavanaṁ praveśitaḥ ||
ārya saṁgharakṣitaḥ, iyaṁ vipaśyinaḥ samyaksaṁbuddhasya gandhakuṭī | iyaṁ śikhino viśvabhuvaḥ krakucchandasya kanakamuneḥ kāśyapasyeyaṁ bhagavato gandhakuṭī | ārya saṁgharakṣita, bhagavataḥ sūtraṁ mātṛkā ca devamanuṣyeṣu pratiṣṭhitam | vayaṁ nāgā vinipatitaśarīrāḥ | aho bata āryaḥ saṁghāṁ rakṣita ihāpyāgamacatuṣṭayaṁ pratiṣṭhāpayet | sa kathayati-evaṁ bhavatu | tena trayo nāgakumārā utsāhitāḥ | eko'bhihitaḥ-tvaṁ tāvat saṁyuktakamadhīṣva | dvitīyo'bhihitaḥ-tvamapi madhyamam | tṛtīyo'bhihitaḥ-tvamapi dīrghāgamamadhīṣva | sa kathayati-ahamapi tāmevaikottarikāṁ vimṛṣṭarūpāṁ prajvālayāmi | te'dhvetumārabdhāḥ | tatraikaścakṣuṣī nimīlayitvoddeśaṁ gṛhṇāti, dvitīyaḥ pṛṣṭhato'mukha uddeśaṁ gṛṇhāti, tṛtīyo dūrataḥ sthitvoddeśaṁ gṛhṇāti | sa eva teṣāmekaḥ sagauravaḥ sapratīśa iti karaṇīyaiśca sarvatra pūrvaṁgamaḥ | ārya uttiṣṭha, dantakāṣṭhaṁ visarjaya, bhagavato maṇḍalakamāmārjaya, caityābhivandanaṁ kuru, bhuṅkṣva, śayyāṁ kalpayeti | sarvaistairāgamānyadhītāni | sa kathayati- ārya, adhītānyebhirāgamāni | kiṁ dhārayiṣyanti āhosvinna dhārayiṣyanti ? sa kathayati-smṛtimattakā hyete dhārayiṣyanti, api tu doṣo'styeṣām | sa kathayati- ārya, ko doṣaḥ ? sarve hyeto'gauravā apratīśāḥ | ekastāvaccakṣuṣī nimīlayitvoddeśaṁ gṛhṇāti, dvitīya pṛṣṭhatomukha uddeśaṁ gṛhṇāti, tṛtīyo dūrataḥ sthitvoddeśaṁ gṛhṇāti | tvamevaikaḥ sagauravaḥ sapratīśa iti karaṇīyaiśca sarvatra pūrvaṁgamaḥ | sa kathayati- ārya, na hyete'gauravā apratīśāḥ | yastāvadayaṁ cakṣuṣī nimīlayitvoddeśaṁ gṛhṇāti, ayaṁ dṛṣṭiviṣaḥ | yo'pyayaṁ pṛṣṭhatomukha uddeśaṁ gṛhṇāti, eṣo'pi śvāsaviṣaḥ | yo'pyeṣa dūrataḥ sthitvoddeśaṁ gṛhṇāti, eṣo'pi sparśaviṣaḥ | ahameko daṁṣṭrāviṣaḥ| sa bhīta utpāṇḍūtpāṇḍūkaḥ kṛśāluko durbalako mlānako'prāptakāyaḥ saṁvṛttaḥ | sa kathayati-ārya, kasmāt tvamutpāṇḍūtpāṇḍukaḥ kṛśāluko durbalako mlānako'prāptakāyaḥ saṁvṛttaḥ ? sa kathayati-bhadramukha, amitramadhye'haṁ vāsaṁ kalpayāmi | sacet yuṣmākamanyatamo'nyatamaṁ prakupyeta, māṁ nāmāvaśeṣaṁ kuryāt | sa kathayati-āryasya vayaṁ ca praharāmaḥ | api tu icchasi tvaṁ jambudvīpaṁ gantum? bhadramukha, icchāmi | tacca vahanamāgatam | sa tairutkṣiptaḥ ||
vaṇigbhirdṛṣṭaḥ | te kathayanti-svāgatamāryasaṁgharakṣitāya | sa kathayati-anumodantāṁ bhavantaḥ | mayā nāgeṣvāgamacatuṣṭayaṁ pratiṣṭhāpitam | te kathayanti-ārya saṁgharakṣita, anumodayāmaḥ | te taṁ vahane prakṣipya saṁprasthitāḥ | te'nupūrveṇaṁ samudratīraṁ gatvā sarve te vaṇijaḥ śayitāḥ | āyuṣmān saṁgharakṣito mahāsamudraṁ draṣṭumārabdhaḥ | uktaṁ bhagavatā-pañcāsecanakā darśanena |
hastināgaśca rājā ca sāgaraśca śiloccayaḥ |
asecanakā darśanena buddhaśca bhagavatāṁ varaḥ ||1|| iti |
ciraṁ mahāsamudraṁ paśyan jāgaritaḥ | so'paścime yāme gāḍhanidrāvaṣṭabdhaḥ śayitaḥ | te'pi vaṇijaḥ sarātramevotthāya sthorāṁllardayitvā saṁprasthitāḥ | te kathayanti prabhātāyāṁ rajanyām-kutrāyaṁ saṁgharakṣitaḥ ? tatraika evamāhuḥ-purastādgacchati | apara evamāhuḥ-pṛṣṭhata āgacchati | apara evamāhuḥ-madhye gacchatīti | te kathayanti-āryasaṁgharakṣito'smābhiśchoritaḥ | na śobhanamasmābhiḥ kṛtam | pratinivartayāmaḥ | āryasaṁgharakṣito bhavanto maharddhiko mahānubhāvo yaḥ samudramadhye na kālagataḥ | sa idānīṁ kālaṁ kariṣyati ? sthānametadvidyate yadasau agrata eva yāsyati | āgacchata, gamiṣyāmaḥ | te saṁprasthitāḥ ||
āyuṣmānapi saṁgharakṣitaḥ sūryasyābhyudgamanasamaye sūryāṁśubhistāḍitaḥ pratibuddho yāvanna kiṁcitpaśyati | prakrāntā vaṇijaḥ | so'pi panthalikāṁ gṛhītvā saṁprasthitaḥ | yāvadanyatamasyāṁ sālāṭavyāṁ vihāraṁ paśyatyudgataṁ mañcapīṭhavedikājālavātāyanagavākṣaparimaṇḍitam, bhikṣūṁśca saṁprāvṛtān saṁpracchannān śānteneryāpathenāvasthitān | sa teṣāṁ sakāśamupasaṁkrāntaḥ | sa tairuktaḥ-svāgataṁ bhadantasaṁgharakṣirāya | sa tairviśrāmitaḥ | viśrāmayitvā | vihāraṁ praveśito yāvat paśyati śobhanāṁ śayanāsanaprajñaptiṁ kṛtvā praṇītaṁ cāhāramupahṛtam | sa tairuktaḥ-bhadanta saṁgharakṣita, mā tṛṣito'si, mā bubhukṣito'si ? kathayati-āryāḥ, tṛṣito'smi, bubhukṣito'smi | bhadanta saṁgharakṣita bhuṅkṣva | sa kathayati-saṁghamadhye bhokṣyāmi | te kathayanti-bhadanta saṁgharakṣita, bhuṅkṣva, ādīnavo'tra bhaviṣyati | tena bhuktam | sa bhuktvā ekānte'pakramyāvasthitaḥ | yāvat teṣāṁ gaṇḍirākoṭitā | te svakasvakāni pātrāṇyādāya yathāgatya niṣaṇṇāḥ | sa ca teṣāṁ vihāro'ntarhitaḥ | ayomudgarāḥ prādurbhūtāḥ | taistāvadayomudgaraiḥ parasparamārtasvaraṁ krandadbhiḥ śirāṁsi bhagnāni, yāvat kālādakālībhūtam | tataḥ paścāt punarapi teṣām vihāraḥ prādurbhūtaḥ, te ca bhikṣavaḥ śānteneryāpathenāvasthitāḥ | āyuṣmān saṁgharakṣitasteṣāṁ sakāśamupasaṁkrāntaḥ | ke yūyamāyuṣmantaḥ, kena vā karmaṇā ihopapannāḥ ? bhadanta saṁgharakṣita, duṣkuhakā jambudvīpakā manuṣyāḥ | nābhiśraddadhāsyasi | sa kathayati-ahaṁ pratyakṣadarśī, kasmānnābhiśraddadhāsye ? te kathayanti-bhadanta saṁgharakṣita, vayaṁ kāśyapasya samyaksaṁbuddhasya śrāvakā āsan | tairasmākaṁ bhaktāgre raṇamutpāditam | te vayaṁ bhaktāgre raṇamutpādayitvā iha pratyekanarakeṣūpapannāḥ | sthānametadvidyate yadasmābhiritaścyutairnarakeṣūpapattavyaṁ bhaviṣyati | sādhu saṁgharakṣita, jambudvīpaṁ gatvā sabrahmacāriṇāmārocaya-mā āyuṣmantaḥ saṁghamadhye raṇamutpādayiṣyatha | mā asyaivaṁrūpasya dūḥkhadaurmanasyasya bhagino bhaviṣyatha tadyathā śramaṇāḥ kāśyapīyāḥ ||
sa saṁprasthitaḥ | yāvat paśyati dvitīyaṁ vihāramudgataṁ mañcapīṭhavedikājālavātāyanaparikṣiptaṁ gavākṣaparimaṇḍitaṁ bhikṣūṁśca suprāvṛtān supraticchannān śāntān śānteryāpathe vyavasthitān | teṣāmupasaṁkrāntaḥ | sa tairuktaḥ-svāgataṁ bhadantasaṁgharakṣitāya | sa tairviśrāmitaḥ | viśrāmayitvā vihāraṁ praveśito yāvat paśyati | śobhanāṁ śayanāsanaprajñaptiṁ kṛtvā praṇītaṁ cāhāraṁ samanvāhṛtya sa tairuktaḥ-bhadanta saṁgharakṣita bhuṅkṣva | tena dṛṣṭādīnavena bhuktam | bhuktvā ekānte'pakramyāsthitaḥ | teṣāṁ gaṇḍyākoṭitā | te svakasvakāni pātrāṇyādāya yathāgatya niṣaṇṇāḥ | sa ca vihāro'ntarhitaḥ, tadannapānamayorasaṁ prādurbhūtam | tairāryasvaraṁ krandadbhistāvadayorasena parasparamātmā sikto yāvat kālādakālībhūtam | tataḥ paścāt punarapi sa teṣāṁ vihāraḥ prādurbhūtaḥ | te ca bhikṣavaḥ punarapi śāntāḥ śānteryāpathenāvasthitāḥ | sa teṣāṁ sakāśamupasaṁkrāntaḥ-ke yūyamāyuṣmantaḥ, kena vā karmaṇā ihopapannāḥ ? duṣkuhakā bhadanta saṁgharakṣita jambudvīpakā manuṣyāḥ, nābhiśraddadhāsyanti | sa kathayati-ahaṁ pratyakṣadarśī, kasmānnābhiśraddadhāsye ? te kathayanti-bhadanta saṁgharakṣita, vayaṁ kāśyapasya samyaksaṁbuddhasya śrāvakā āsan | saṁghasya ca snehalābhe saṁpanne āgantukā bhikṣava āgatāḥ | tairasmābhiranāryaparigṛhītairevaṁ cittamutpāditam-na tāvadbhojayiṣyāmo yāvadete āgantukā bhikṣavo na prakrāntā bhaviṣyantīti | tairasmābhistattathaiva kṛtam | saptāhikaṁ cākāladurdinaṁ prādurbhūtam | tena tadannapānaṁ kledaṁ gatam| vayaṁ śraddhādeyaṁ vinipātayitvā iha pratyekanarakeṣūpapannāḥ| sthānametadvidyate yadasmābhiriha cyutairnakeṣūpapattavyaṁ bhaviṣyati | sādhu bhadanta saṁgharakṣita, jambudvīpaṁ gatvā sabrahmacāriṇāmārocaya-mā āyuṣmantaḥ śraddhādeyaṁ vinipātayiṣyatha, mā asya evaṁrūpasya duḥkhadaurmanasyasya bhāgino bhaviṣyatha, tadyathā brāhmaṇāḥ kāśyapīyāḥ ||
sa saṁprasthito yāvat paśyati tṛtīyaṁ vihāramudgataṁ mañcapīṭhavedikājālavātāyanagavākṣaparimaṇḍitaṁ pūrvavadyāvadāyuṣmān saṁgharakṣito bhuktvā ekānte'pakramyāvasthitaḥ | gaṇḍyākoṭitā | sa tena vihāra ādīptaḥ pradīptaḥ saṁprajvalita ekajvālībhūto dhmāyitumārabdhaḥ | te'pi tasminnārtasvaraṁ krandatastāvaddagdhā yāvat kālādakālībhūtam | tataḥ paścāt punarapi teṣāṁ vihāraḥ prādurbhūtaḥ, te ca bhikṣavaḥ śāntaśānteneryāpathenāvasthitāḥ | sa teṣāṁ sakāśamupasaṁkrāntaḥ-ke yūyamāyuṣmantaḥ, kena vā karmaṇā ihopapannāḥ ? duṣkuhakā bhadanta saṁgharakṣita jambudvīpakā manuṣyāḥ, nābhiśraddadhāsyasi | sa kathayati- ahaṁ pratyakṣadarśī, kasmānnābhiśraddadhāsye ? te kathayanti- bhadanta saṁgharakṣita vayaṁ kāśyapasya samyaksaṁbuddhasya śrāvakā āsan | duḥśīlāste vayaṁ śīlavadbhirbhikṣubhirniṣkāsitāḥ | tairasmābhirekaḥ śūnyavihāra āvāsitaḥ | yāvat tatraikaḥ śīlavān bhikṣurāgataḥ | asmākaṁ buddhirutpannā-tiṣṭhatu ayaṁ bhikṣuḥ | ayamapyeko'smākaṁ dakṣiṇāṁ śodhayiṣyati | sa tatraivaṁ sthito yāvat tasyānisaṅgena (?) punarapi bahavaḥ śīlavanto bhikṣava āgatāḥ | te vayaṁ tatrāpi nirvāsitāḥ | tairasmābhiramarṣajātaiḥ śuṣkāni kāṣṭhāni śuṣkāni tṛṇāni śuṣkāni gomayāni upasaṁhṛtya tasmin vihāre'gnirdagdhaḥ | tatra prabhūtāḥ śaikṣāśaikṣāḥ pudgalā dagdhāḥ | te vayaṁ śaikṣāśaikṣān pudgalān dagdhvā iha pratyekanarakeṣūpapannāḥ | sthānametadvidyate yadasmābhiriha cyutairnarakeṣūpapattavyaṁ bhaviṣyati | sādhu bhadanta saṁgharakṣita, jambudvīpaṁ gatvā sabrahmacāriṇāmārocaya-mā āyuṣmantaḥ sabrahmacāriṇāmantike praduṣṭacittamutpādayiṣyatha, mā asyaivaṁrūpasya duḥkhadaurmanasyasya bhāgino bhaviṣyatha tadyathā śramaṇāḥ kāśyapīyāḥ ||
āyuṣmān saṁgharakṣitaḥ saṁprasthito yāvat sattvānadrākṣīt stambhākārān kuḍyākārān vṛkṣākārān patrākārān puṣpākārān phalākārān rajjvākārān saṁmārjanyākārānudūkhalākārān khaṭvākārān sthālikākārān ||
āyuṣmān saṁgharakṣito janapadān gataḥ | anyatamasminnāśramapade pañcamātrāṇi ṛṣiśatāni prativasanti | tairāyuṣmān saṁgharakṣito dūrata eva dṛṣṭaḥ | te kathayanti-bhavantaḥ, kriyākāraṁ tāvat kurmaḥ-bahubollakāḥ śramaṇāḥ śākyaputrīyā bhavanti | nāsya kenacidvacanaṁ dātavyam | te kriyākāraṁ kṛtvā avasthitvāḥ | āyuṣmāṁśca saṁgharakṣitasteṣāṁ sakāśamupasaṁkrāntaḥ | upasaṁkramya pratiśrayaṁ yācitumārabdhaḥ | na kaścidvācamanuprayacchati | tatraika ṛṣiḥ sa śukladharmaḥ | kathayati-kiṁ yuṣmākaṁ pratiśrayaṁ na dīyate ? api tu yuṣmākaṁ doṣo'sti | bahubollakā yūyam | samayenāhaṁ bhavataḥ pratiśrayaṁ dāsye, sacet kiṁcinna mantrayasi | āyuṣmān saṁgharakṣitaḥ kathayati-ṛṣeḥ evaṁ bhavatu | tatraika ṛṣirjanapadacārikāṁ gataḥ | tasya kutiḥ śūnyāvatiṣṭhati | sa kathayati-asyāṁ kuṭīkāyāṁ śyyāṁ kalpaya | āyuṣmatā saṁgharakṣitena sā kuṭikā siktā saṁmṛṣṭā saṁmārjitā sukumārīṁ gomayakāsiṁ cānupradattā | tairdṛṣṭaḥ | te kathayanti- bhadanta, śucyapi mārjantyete śramaṇāḥ śākyaputrīyāḥ | āyūṣmān saṁgharakṣito bahiḥ kuṭikāyāḥ pādau prakṣālya kuṭikāṁ praviśya niṣaṇṇaḥ paryaṅkamābhujya ṛjukāyaṁ praṇidhāya pratimukhaṁ smṛtimupasthāpya | yā tasminnāśramapade devatā prativasati, sā rātryāḥ prathame yāme yenāyuṣmān saṁgharakṣitastenopasaṁkrāntā | upasaṁkramya kathayati-ārya saṁgharakṣita, dharmaṁ deśaya | āyuṣmān saṁgharakṣitaḥ kathayati-sukhitā tvam | na paśyasi mayā kriyākāreṇa pratiśrayaṁ labdham ? kiṁ niṣkāsāpayitumicchasi ? sā saṁlakṣayati- śrāntakāyo'yam, svapitu | madhyame yāme upasaṁkramiṣyāmi | sā madhyame yāma upasaṁkrāntā | upasaṁkramya kathayati-ārya saṁgharakṣita, dharmaṁ deśaya | āyuṣmān saṁgharakṣitaḥ kathayati-sukhitā tvam | na paśyasi mayā kriyākāreṇa pratiśrayaṁ labdham ? kiṁ niṣkāsāpayitumicchasi ? sā saṁlakṣayati -śrāntakāyo'yam, svapitu | paścime yāme upasaṁkramiṣyāmi | sā paścime yāme upasaṁkrāntā | upasaṁkramya kathayati- ārya saṁgharakṣita, dharmaṁ deśaya | āyūṣmān saṁgharakṣitaḥ kathayati - sukhitā tvam | na paśyasi mayā kriyākāreṇa pratiśrayaṁ labdham ? kiṁ niṣkāsāpayitumicchasi ? sā kathayati-ārya saṁgharakṣita, prabhātamidānīm | sacenniṣkāsayiṣyanti, gamiṣyasi | api tu nanūktaṁ bhagavatā bhayabhairajasahiṣṇūnā te bhavitavyamiti | āyuṣmān saṁgharakṣitaḥ saṁlakṣayati- śobhanaṁ bhagavatā bhayabhairavasahiṣṇūnā te bhavitavyamiti | āyuṣmān saṁgharakṣitaḥ saṁlakṣayati-śobhanaṁ kathayati-sacet sa niṣkāsayiṣyati, gamiṣyāmi| sa saṁlakṣayati-brāhmaṇā hyete | brāhmaṇapratisaṁyuktaṁ bhāṣayāmītyāyusmān saṁgharakṣito brāhmaṇavargaṁ svādhyāyitumārabdhaḥ -
na nagnacaryā na jaṭā na paṅko
nānāśanaṁ sthaṇḍilaśāyikā vā |
na rajomalaṁ notkuṭukaprahāṇaṁ
viśodhayenmohamaviśīrṇakāṅkṣam || 2||
alaṁkṛtaścāpi careta dharmaṁ
dāntendriyaḥ śāntaḥ saṁyato brahmacārī |
sarveṣu bhūteṣu nidhāya daṇḍaṁ
sa brāhmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ ||3||
taiḥ śrutam | te saṁlakṣayanti-brāhmaṇapratisaṁyuktam | ityeka upasaṁkrānto dvitīyastṛtīyo yāvat sarve upasaṁkrāntāḥ | tathā tayā devatayā adhiṣṭhitam, yathā parasparaṁ na paśyanti | tataḥ paścādāyuṣmatā saṁgharakṣitena nagaropamaṁ sūtramupanikṣiptam | gāthāṁ ca bhāṣate -
yānīha bhūtāni samāgatāni
sthitāni bhūmyāmathavāntarikṣe |
kurvantu maitrīṁ satataṁ prajāsu
divā ca rātrau ca carantu dharmam ||4|| iti |
asmin khalu dharmaparyāye bhāṣyamāṇe sarvaistaiḥ sahasatyābhisamayādanāgāmiphalamanuprāptam | ṛddhiścāpi nirhṛtā | sarvaistai subhāṣitaṁ bhadantasaṁgharakṣitāyetyekanādo muktaḥ | tayā devatayā ṛddhyabhisaṁskārāḥ pratiprasrabdhāḥ | parasparaṁ draṣṭumārabdhāḥ | te'nyonyaṁ kathayanti-tvamapyāgataḥ ? āgato'ham | śobhanam | te dṛṣṭasatyāḥ kathayanti-labhemo vayaṁ bhadanta saṁgharakṣita svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam | caremo vayaṁ bhagavato'ntike brahmacaryam | āyuṣmān saṁgharakṣitaḥ kathayati-kiṁ matsakāśe pravrajatha, āho'svidbhagavataḥ ? te kathayanti-bhagavataḥ | āyūṣmān saṁgharakṣitaḥ kathayati-yadyevam, āgacchatha, bhagavataḥ sakāśaṁ gacchāmaḥ | te kathayanti- bhadanta saṁgharakṣita, kimasmadīyayā ṛddhyā gacchāmaḥ, āhosvit tvadīyayā ? āyuṣmān saṁgharakṣitaḥ saṁlakṣayati-ebhirmadadīyenāvavādenaivaṁvidhā guṇagaṇā adhigatāḥ, ahaṁ laṅghanakopamaḥ saṁvṛttaḥ | sa kathayati-tiṣṭhantu tāvadbhavanto muhūrtam | āyuṣmān saṁgharakṣito'nyatamaṁ vṛkṣamūlaṁ niśritya niṣaṇṇaḥ paryaṅkamābhujya ṛjuṁ kāyaṁ praṇidhāyaṁ pratimukhaṁ smṛtimupasthāpya | uktaṁ bhagavatā -pañcānuśaṁsā bāhuśrutye | dhātukuśalo bhavati, pratītyasamutpādakuśalo bhavati, sthānāsthānakuśalo bhavati, aparapratibaddhā cāsya bhavati avavādānuśāsanīti | tenodyacchatā ghaṭatā vyāyacchatā sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | arhan saṁvṛttastraidhātukavītarāgaḥ pūrvavadyāvanmānyaḥ pūjyaścābhivādyaśca saṁvṛttaḥ | te āyuṣmatā saṁgharakṣitenābhihitāḥ - bhavantaḥ, gṛhṇīdhvaṁ madīyaṁ cīvarakarṇikam, yāsyāmaḥ | āyuṣmataḥ saṁgharakṣitasya cīvarakarṇike lagnāḥ | athāyuṣmān saṁgharakṣito vitatapakṣa iva haṁsarājastata eva ṛddhyā uparivihārasā prakrāntaḥ ||
yāvat tāni pañca vaṇikśatāni bhāṇḍaṁ pratisāmayanti | teṣāmupari chāyā nipatitā | sa tairdṛṣṭaḥ | te kathayanti- ārya saṁgharakṣita, āgatastvam ? āgato'ham | kutra gacchasi ? sa kathayati-imāni pañca kulaputraśatānyākāṅkṣanti svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam | te kathayanti -ārya saṁgharakṣita, vayamapi pravrajiṣyāmaḥ | avatarasva yāvadbhāṇḍaṁ pratisāmayāma iti | āyuṣmān saṁgharakṣito'vatīrṇaḥ | tairbhāṇḍaṁ pratisāmitam | athāyuṣmān saṁgharakṣitastat kulaputrasahasramādāya yena bhagavāṁstenopasaṁkrāntaḥ ||
tena khalu samayena bhagavānanekaśatāyā bhikṣuparṣadaḥ purastānniṣaṇṇo dharmaṁ deśayati | adrākṣīdbhagavānāyuṣmantaṁ saṁgharakṣitaṁ dūrādeva | dṛṣṭvā ca punarbhikṣūnāmantrayate sma-eṣa bhikṣavaḥ saṁgharakṣito bhikṣu saprābhṛta āgacchati | nāsti tathāgatasyaivaṁvidhaṁ prābhṛtaṁ yathā vaineyaprābhṛtam | āyuṣmān saṁgharakṣito yena bhagavāṁstenopasaṁkrāntaḥ | upasraṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇa āyuṣmān saṁgharakṣito bhagavantamidamavocat-idaṁ bhadanta kulaputrasahasramākāṅkṣati svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣu bhāvam | taṁ bhagavān pravrājayati upasaṁpādayatyanukampāmupādāya | te bhagavatā ehibhikṣukayā ābhāṣitāḥeta bhikṣavaścarata brahmacaryam | bhagavato vācāvasāne muṇḍāḥ saṁvṛttāḥ saṁghāṭīprāvṛtāḥ saptāhāvaropitakeśaśmaśravaḥ pātrakarakavyagrahastā varṣaśatopasaṁpannasya bhikṣorīryāpathenāvasthitāḥ ||
ehīti coktā hi tathāgatena
muṇḍāśca saṁghāṭiparītadehāḥ |
sadyaḥ praśantendriyā eva tasthu-
revaṁ sthitā buddhamanorathena ||5||
bhagavatā teṣāmavavādo dattaḥ | tairudyacchamānairghaṭamānairvyāyacchadbhiḥ sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam | arhantaḥ saṁvṛttāstraidhātukavītarāgāḥ pūrvavadyāvat mānyāśca pūjyāśca abhivādyāśca saṁvṛttāḥ ||
āyuṣmān saṁgharakṣito buddhaṁ bhagavantaṁ pṛcchati-ihāhaṁ bhadanta sattvānadrākṣaṁ kuḍyākārān stambhākārān vṛkṣākārān patrākārān puṣpākārān phalākārān rajjvākārān saṁmārjanyākārān khaṭvākārānudūkhakārān sthālikākārān | madhye'vacchinnaṁ tantunā dhāryamāṇaṁ gacchati | kasya karmaṇo vipākena ? bhagavānāha-yāṁstvaṁ saṁgharakṣitaṁ sattvānadrākṣīḥ kuḍyākārāṁste kāśyapasya samyaksaṁbuddhasya śrāvakā āsan | taiḥ sāṁghikaṁ kuḍyaṁ śleṣmaṇā siṁhāṇakena vināśitam | te tasya karmaṇo vipākena kuḍyākārāḥ saṁvṛttāḥ | yathā kuḍyākārāḥ, evaṁ stambhākārāḥ sattvāḥ | yān saṁgharakṣita sattvānadrākṣīrvṛkṣākārāṁste kāśyapasya samyaksaṁbuddhasya śrāvakā āsan | taiḥ sāṁghikāḥ puṣpavṛkṣāḥ phalavṛkṣāḥ paudgalikaparibhogena bhuktāḥ | te tasya karmaṇo vipākena vṛkṣākārāḥ saṁvṛttāḥ | yathā vṛkṣākārāḥ, evaṁ patrākārāḥ phalākārāḥ puṣpākārāḥ | yaṁ tvaṁ saṁgharakṣita sattvamadrākṣī rajjvākāram, sa kāśyapasya samyaksaṁbuddhasya śrāvaka āsīt | tena saṁghikā rajjuḥ paudgalikaparibhogena paribhuktā | sa tasya karmaṇo vipākena rajjvākāraḥ saṁvṛttaḥ | yathā rajjvākāraḥ, evaṁ saṁmārjanyākāraḥ | yaṁ tvaṁ saṁgharakṣita sattvamadrākṣīstapvākāraṁ (?) kāśyapasya samyaksaṁbuddhasya śrāvaka āsīt śrāmaṇerakaḥ | so'pareṇa samayena pānakavāramuddiṣṭastadvārakaṁ nirmādayati | āgantukāśca bhikṣava āgatāḥ | sa taiḥ pṛṣṭa-śrāmaṇeraka, kiṁ saṁghasya pānakaṁ bhaviṣyati ? sa kathayati-nāstīti | te nirāśībhūtāḥ prakrāntāḥ | saṁghasya ca pānakaṁ saṁpannam | sa tasya karmaṇo vipākena tapvākāraḥ saṁvṛttaḥ | yaṁ tvaṁ saṁgharakṣita sattvamadrākṣīrudūkhalākāram, sa kāśyapasya samyaksaṁbuddhasya śrāvaka āsīt | tasya pātrakarma pratyupasthitam | tatraikaḥ śrāmaṇerakopasya samyaksaṁbuddhasya śrāvaka āsīt | tasya pātrakarma pratyupasthitam | tatraikaḥ śrāmaṇerako'rhan | sa tenoktaḥ - śrāmaṇeraka, dadasva me khalastokaṁ kuṭṭayitvā | sa kathayati-sthavira, tiṣṭha tāvanmuhūrtam | vyagro'ham | paścāddāsyāmīti | so'marṣajātaḥ kathayati-śrāmaṇeraka, yadirocate, tvāmevāhamasmin udūkhale prakṣipya kuṭṭaye prāgeva khalastokam | yattadarhato'ntike kharaṁ vākkarma niścāritam, sa tasya karmaṇo vipākena udūkhalākāraḥ saṁvṛttaḥ | yāṁstvaṁ saṁgharakṣita sattvānadrākṣīḥ sthālyākārāṁste kāśyapasya samyaksaṁbuddhasya kalpikārakā āsan | te bhikṣūṇāṁ bhaiṣajyāni kkāthayamānāḥ sthālikāṁ bhañjate | teṣāṁ bhikṣūṇāṁ vighāto bhavati | te tasya karmaṇo vipākena sthālyākārāḥ saṁvṛttāḥ | yaṁ tvaṁ saṁgharakṣita sattvamadrākṣīrmadhye chinnastantunā dhāryamāṇo gacchasi, sa kāśyapasya samyaksaṁbuddhasya pravacane pravrajita āsīllābhagrāhikaḥ | tena yadvārṣikaṁ lābhaṁ tat haimantikaṁ pariṇāmitam, yaddhaimantikaṁ tadvārṣikam | tasya karmaṇo vipākena madhye chinnastantunā dhāryamāṇo gacchati ||
saṁgharakṣitāvadānaṁ trayoviṁśatimam ||
24 nāgakumārāvadānam|
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ pṛcchanti-kuto bhadanta tena nāgakumāreṇa tatprathamataḥ śraddhā pratilabdhā ? bhagavānāha-bhūtapūrvaṁ bhikṣavo'sminneva bhadrakalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma śāstā loka utpannastathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadanmyaśārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa evaṁ śrāvakāṇāṁ dharmaṁ deśayati-etāni bhikṣavo'raṇyāni śūnyāgārāṇi parvatakandaragiriguhāpalālapuñjābhyavakāśaśmaśānavanaprasthāni prāntāni śayanāsanāni dhyāyata| bhikṣavo mā pramādata| mā paścādvipratisāriṇo bhūta| idamasmākamanuśāsanam| tatra kecidbhikṣavaḥ sumerupariṣaṇḍāyāṁ gatvā dhyāyanti, kecinmandākinyāḥ puṣkariṇyāstīre, kecidanavatapte mahāsarasi, kecit saptasu kāñcanamayeṣu parvateṣu, kecit tāsu tāsu grāmanigamarājarāṣṭradhānīṣu gatvā dhyāyanti||
anyatamaśca cirajātako nāgakumāraḥ suparṇinā pakṣirājena sumerupariṣaṇḍāyāmupariṣṭādapahriyate| yāvat tena bhikṣavo dhyānādhyayanayogamanasikārayuktā viharanto dṛṣṭāḥ| dṛṣṭvā cāsya cittamabhiprasannam| prasādajātaḥ saṁlakṣayati-muktā hyete āryakā evaṁvidhād duḥkhāt| cyutaḥ kālagato vārāṇasyāṁ ṣaṭkarmanirate brāhmaṇakule jātaḥ| unnīto vardhito mahān saṁvṛttaḥ| so'pareṇa samayena kāśyapasya samyaksaṁbuddhasya śāsane pravrajitaḥ| tenodyatā ghaṭatā vyāyacchatā sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhan saṁvṛttaḥ pūrvavadyāvanmānyaśca pūnyaścābhivandyaśca saṁvṛttaḥ| sa saṁlakṣayati-kuto'haṁ cyutaḥ ? tiryakṣu| kutropapannaḥ ? manuṣyeṣu| kutra mama mātāpitarau ? yāvat paśyati nāgabhavane rudantau tiṣṭhataḥ| sa tatra gataḥ| gatvā pṛcchitumārabdhaḥ-amba tāta kasyārthe ruditaḥ ? tau kathayataḥ -ārya, sucirajātako'smākaṁ nāgakumāraḥ suparṇinā pakṣirājenāpahṛtaḥ| sa kathayati-ahamevāsau| ārya, tādṛśaḥ sa duṣṭanāgo yadvayaṁ sugatigamanamapi na saṁbhāvayāmaḥ, prāgevedṛśānāṁ dharmāṇāṁ lābhī bhaviṣyati| tena tau smāritau| pādayornipatya kathayataḥ- ārya, evaṁvidhāstvayā guṇagaṇā adhigatāḥ| ārya tvaṁ piṇḍakenārthī, vayaṁ puṇyenārthikāḥ| ihaiva tvamāgamya divase divase bhaktakṛtyaṁ kṛtvā gaccha| sa nāgabhavane divyāṁ sudhāṁ paribhuktvā āgacchati| tasya śrāmaṇerakaḥ sārdhavihārī| sa bhikṣubhiruktaḥ-śrāmaṇeraka, ayaṁ te upādhyāyaḥ kutra bhuktvā bhuktvā āgacchati ? sa kathayati-nāhaṁ jāne| te kathayanti-nāgabhavane divyāṁ sudhāṁ paribhujya paribhujyāgacchati| tva kasyārthe na gacchasi ? sa kathayati-ayaṁ maharddhiko mahānubhāvo yena gacchati| kathamahaṁ gacchāmi ? te kathayanti- yadā ayaṁ ṛddhyā gacchati, tadā tvamasya cīvarakarṇikaṁ gṛhāṇa| sa kathayati-mā pateyam| te kathayanti-bhadramukha, yadi sumeruḥ parvatarājā cīvarakarṇikamavalambate, nāsau patet, prāgeva tvaṁ patiṣyasīti| yo yasmin sthāne'ntardhāsyati, tena tatra nimittamudgṛhītam| sa tatpradeśaṁ pūrvameva gatvā avasthitaḥ| sa cāntardhāsyatīti tena cīvarakarṇikaṁ gṛhītam| tau upari vihāyasā prakrāntau yāvat tau nāgairdṛṣṭau| tayordve te āsanaprajñaptikṛtau| dvau maṇḍalakau āmārjitau| sa saṁlakṣayati -kasyārthe'yamapara āsanaḥ prajñaptaḥ ? sa pratinivartya paśyati yāvat śrāmaṇerakam| sa kathayati-bhadramukha, tvamapyāgataḥ ? upādhyāya, āgato'ham| śobhanam| nāgāḥ saṁlakṣayanti-ayamāryo maharddhiko mahānubhāvaḥ| śakyate divyāṁ sudhāṁ kārayitum| ayamanyo na śakyate| taistasya divyā sudhā dattā, tasyāpi prākṛta āhāraḥ| sa tasya pātragrāhakaḥ| tena tasya pātraṁ gṛhītaṁ yāvat tatraikā odanamijya (?) vatiṣṭhate| sā tenāsye pakṣiptā yāvaddivyamāsvādanam| sa saṁlakṣayati-īdṛśā api matsariṇo nāgāḥ| ekadhye niṣaṇṇayorasya divyā sudhā dattā, mamāpi prākṛta āhāraḥ| sapraṇidhānaṁ kartumārabdhaḥ- yanmayā bhagavati kāśyape samyaksaṁbuddhe'nuttare mahādakṣiṇīye brahmacaryaṁ cīrṇam, anenāhaṁ kuśalamūlenaitaṁ nāgamasmādbhavanāccyāvayitvā atraivopapadyeyamiti| tasya dṛṣṭa eva dharme ubhābhyāṁ pāṇibhyāṁ jalaṁ syanditumārabdham| nāgasyāmi śirortirbādhitumārabdhā| sa kathayati-ārya, anena śrāmaṇerakenāśobhana-cittamutpāditam| pratinivartāpayatu enam| sa kathayati-bhadramukha, apāyā hyete, nivartaya cittam| sa gāthāṁ bhāṣate-
pravaṇībhūtamīdaṁ cittaṁ na śaknomi nivārayitum|
ihasthasyaiva me bhadanta pāṇibhyāṁ syandate jalam||1||
sa taṁ nāgaṁ tasmādbhavanāccyāvayitvā tatraivopapannaḥ| tatra bhikṣavastena nāgakumāreṇa tatprathamataḥ śraddhā pratilabdhā||
iti śrīdivyāvadāne nāgakumārāvadānam||
25 saṁgharakṣitāvadānam (2)
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ pṛcchanti-kiṁ bhadanta āyuṣmatā saṁgharakṣitena karma kṛtam, yasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule jāto bhagavato'ntike pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam ? evaṁ taṁ ca vaineyakāryaṁ kṛtam ? bhagavānāha- saṁgharakṣitenaiva bhikṣavaḥ karmāṇi kṛtāni upacitāni pūrvavat| bhūtapūrvaṁ bhikṣavo'smin eva bhadrake kalpe viṁśativarsasahasrāyuṣi prajāyāṁ kāśyapo nāma śāstā pūrvavat| tasyāyaṁ śāsane pravrajita āsīdvaiyāvṛtyakaraḥ| asya tatra pañca sārdhavihāriśatāni| yadbhūyasā ekakarvaṭanivāsī janakāyaḥ, asyaivābhiprasannaḥ| anena tatra yāvadāyuḥparyantaṁ brahmacaryaṁ cīrṇam, na kaścidguṇagaṇo'dhigataḥ| apareṇa samayena glānībhūtaḥ| mūlagaṇḍapatrapuṣpaphalabhaiṣajyairupasthīyamāno hīyata eva| maraṇasamaye praṇidhānaṁ kartumārabdhaḥ-yanmayā kāśyape bhagavati samyaksaṁbuddhe'nuttare mahādakṣiṇīye yāvadāyurbrahmacaryaṁ cīrṇam, na kaścidguṇagaṇo'dhigataḥ, anenāhaṁ kuśalamūlena yo'sau bhagavatā kāśyapena samyaksaṁbuddhenottaro nāma māṇavo varṣaśatāyuṣi prajāyāmavaśyabhāgīyakasya bhāvyatāyāṁ buddho vyākṛtaḥ, tasya śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkuryām| tataḥ paścāt sārdhavihāriṇa upasaṁkrāntāḥ| te kathayanti-upādhyāya, asti kiṁcit tvayā guṇagaṇamadhigatam ? sa kathayati- nāsti| kiṁ praṇidhānaṁ kṛtam ? idaṁ cedaṁ ca| te kathayanti- vayamapyupādhyāyameva kalyāṇamitramāgamya tasyaiva bhagavato'ntike sarvakleśaprahāṇādarhattvaṁ sākṣātkuryuḥ| karvaṭanivāsinā janakāyena śrutaṁ glāna āryaka iti| te'pyupasaṁkrāntāḥ| asti kiṁcidāryeṇa guṇagaṇamadhigatam ? nāsti| kiṁ praṇidhānaṁ kṛtam ? idaṁ cedaṁ ca| te kathayanti-vayamapyāryameva kalyāṇamitramāgamya tasyaiva bhagavato'ntike sarvakleśaprahāṇādarhattvaṁ sākṣātkuryuḥ||
kiṁ manyadhve bhikṣavaḥ ? yo'sau vaiyāvṛtyakaraḥ, eṣa evāsau saṁgharakṣito bhikṣuḥ| yāni tāni pañca sārdhavihāriśatāni, etānyeva tāni pañcabhikṣuśatāni| yo'sau karvaṭanivāsī janakāyaḥ, etānyeva tāni pañca vaṇikśatāni| yadanena tatra dharmavaiyāvṛtyaṁ kṛtam, tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule upapannaḥ| yat tanmaraṇasamaye praṇidhānaṁ kṛtam, tasya karmaṇo vipākena mamāntike pravrajya sarvakleśaprahāṇādarhattva sākṣātkṛtamevaṁ ca vaineyakāryaṁ kṛtam||
iti hi bhikṣava ekāntakṛṣṇānāṁ karmaṇāmekāntakṛṣṇo vipākaḥ ṁ ṁ ṁ ṁ ṁ pūrvavat||
26 pāṁśupradānāvadānam|
yo'sau svamāṁsatanubhiryajanāni kṛtvā
tāvacciraṁ karuṇayā jagato hitāya|
tasya śramasya saphalīkaraṇāya santaḥ
saṁmārjitaṁ śṛṇuta sāṁpratabhāṣyamāṇam||1||
evaṁ mayā śrutam| ekasmin samaye bhagavāna śrāvastyāṁ viharatīti sūtraṁ vaktavyam| atra tāvadbhagavattathāgatavadanāmbhodharavivarapratyudgatavacanasaratsaliladhārāsaṁpātāpanītarāgadveṣa-mohamadamānamāyāśāṭhyapaṅkapaṭalānāṁ śabdanyāyāditarkaśāstrārthāvalokanotpannaprajñāpradīpaprotsāritakuśāstradarśanāndhakārāṇāṁ saṁsāratṛṣṇāchedipravarasaddharmapayaḥpānaśauṇḍānāṁ gurūṇāṁ saṁnidhau sarvāvavādakaṁ śreṣṭhaṁ śakrabrahmeśānayamavaruṇakuberavāsasomādityādibhirapyapratihataśāsanaṁ kandarpadarpāpamardanaśūraṁ mahātmānamatimaharddhikaṁ sthaviropaguptamārabhya kāṁcideva vibuddhajanamanaḥ-prasādakarīṁ dharmyāṁ kathāṁ samanusmariṣyāmaḥ| tatra tāvadgurubhiravahitaśrotrairbhavitavyam||
evamanuśrūyate - yadā bhagavān parinirvāṇakālasamaye palālanāgaṁ vinīyaṁ kumbhakārīṁ caṇḍālīṁ gopālīṁ ca, teṣāṁ mathurāmanuprāptaḥ, tatra bhagavānāyuṣmantamānandamāmantrayate sma-asyāmānanda mathurāyāṁ mama varṣaśataparinirvṛtasya gupto nāma gāndhiko bhaviṣyati| tasya putro bhaviṣyatyupagupto nāma alakṣaṇako buddho yo mama varṣaśataparinirvṛtasya buddhakāryaṁ bhavi(kari)ṣyati| tasyāvavādena bahavo bhikṣavaḥ sarvakleśaprahāṇādarhattvaṁ sākṣātkariṣyanti| te'ṣṭādaśahastāmāyāmena dvādaśahastāṁ vistāreṇa caturaṅgalamātrābhiḥ śaṇakābhiḥ pūjayiṣyanti| eṣo'gro me ānanda śrāvakāṇāṁ bhaviṣyatyavavādakānāṁ yaduta upagupto bhikṣuḥ| paśyasi tvamānanda dūrata eva nīlanīlāmbararājim ? evaṁ bhadanta| eṣa ānanda rurumuṇḍo nāma parvataḥ| atra varṣaśataparinirvṛtasya tathāgatasya śāṇakavāsī nāma bhikṣurbhaviṣyati| so'tra rurumuṇḍaparvate vihāraṁ pratiṣṭhāpayiṣyati, upaguptaṁ ca pravrājayiṣyati| mathurāyāmānanda naṭo bhaṭaśca dvau bhrātarau śreṣṭhinau bhaviṣyataḥ| tau rurumuṇḍaparvate vihāraṁ pratiṣṭhāpayiṣyataḥ| tasya naṭabhaṭiketi saṁjñā bhaviṣyati| etadagraṁ me ānanda bhaviṣyati śamathānukūlānāṁ śayyāsanānāṁ yadidaṁ naṭabhaṭikāraṇyāyatanam| athāyuṣmānānando bhagavantamidamavocat-āścaryaṁ bhadanta yadīdṛśamāyuṣmānupagupto bahujanahitaṁ kariṣyati| bhagavānāha-na ānanda etarhi, yathā atīte'pyadhvani tena vinipatitaśarīreṇāpyatraiva urumuṇḍaparvate trayaḥ pārśvāḥ| ekatra pradeśe pañca partyekabuddhaśatāni prativasanti| dvitīye pañcaṛṣiśatāni| tṛtīye pañcamarkaṭaśatāni| tatra yo'sau pañcānāṁ markaṭaśatānāṁ yūthapatiḥ, sa taṁ yūthamapahāya tatra pārśve pañca pratyekabuddhaśatāni prativasanti, tatra gataḥ| tasya tān pratyekabuddhān dṛṣṭvā prasādo jātaḥ| sa teṣāṁ pratyekabuddhānāṁ śīrṇaparṇāni mūlaphalāni copanāmayati| yadā ca te paryaṅkenopaviṣṭā bhavanti, sa vṛddhānte praṇāmaṁ kṛtvā yāvannavāntaṁ gatvā paryaṅkenopaviśati, yāvat te pratyekabuddhāḥ parinirvṛtāḥ| sa teṣāṁ śīrṇaparṇāni mūlaphalāni copanāmayati, te na pratigṛhṇanti| sa teṣāṁ cīvarakarṇikānyākarṣayati, pādau gṛhṇāti| yāvat sa markaṭaścintayati-niyatamete kālagatā bhaviṣyanti| tataḥ sa markaṭaḥ śocitvā paridevitvā ca dvitīyaṁ pārśvaṁ gato yatra pañca ṛṣiśatāni prativasanti| te ca ṛṣayaḥ kecit kaṇṭakāpāśrayāḥ kecidbhasmāpāśrayāḥ, kecidūrdhvahastāḥ, kecit pañcātapāvasthitāḥ| sa teṣāṁ teṣāmīryāpathān vikopayitumārabdhaḥ| ye kaṇṭakāpāśrayāsteṣāṁ kaṇṭakānuddharati| bhasmāpāśrayāṇāṁ bhasma vidhunoti| ūrdhvahastānāmadho hastaṁ pātayati| pañcātapāvasthitānāmagnimavakirati| yadā ca tairīryāpatho vikopito bhavati, tadā sa teṣāmagrataḥ paryaṅkaṁ baghnāti| yāvat tairṛṣibhirācāryāya niveditam| tenāpi coktam - paryaṅkena tāvannīṣīdatha, yāvat tāni pañca ṛṣiśatāni paryaṅkenopaviṣṭāṇi| te'nācāryakā anupadeśakāḥ saptatriṁśadbodhipakṣān dharmānāmukhīkṛtya pratyekāṁ bodhiṁ sākṣātkṛtavantaḥ| atha teṣāṁ pratyekabuddhānāmetadabhavat - yat kiṁcidasyābhiḥ śreyo'vāptam, tatsarvamimaṁ markaṭamāgamya| tairyāvat sa markaṭaḥ phalamūlaiḥ paripālitaḥ, kālagatasya ca taccharīraṁ gandhakāṣṭhairdhmāpitam||
tatkiṁ manyase ānanda ? yo'sau pañcānāṁ markaṭaśatānāṁ yūthapatiḥ, sa eṣa upaguptaḥ| tadāpi tena vinipatitaśarīreṇāpyatraivorumuṇḍe parvate bahujanahitaṁ kṛtam| anāgate'pyadhvani varṣaśataparinirvṛtasya mama atraivorumuṇḍe parvate bahujanahitaṁ kariṣyati| tacca yathaivaṁ tathopadarśayiṣyāmaḥ-yadā sthavireṇa śāṇakavāsinā urumuṇḍe parvate vihāraḥ pratiṣṭhāpitaḥ, samanvāharatikimasau gāndhika utpannaḥ, athādyāpi notpadyate iti ? paśyatyutpannam| sa yāvat samanvāharati-yo'sau tasya putra upagupto nāmnā alakṣaṇako buddho nirdiṣṭaḥ, yo mama varṣaśataparinirvṛtasya buddhakāryaṁ kariṣyatīti, kimasau utpanno'dyāpi notpadyate? tena yāvadupāyena gupto gandhiko bhagavacchāsane'bhiprasāditaḥ| sa yadā abhiprasannastadā sthaviraḥ saṁbahulairbhikṣubhiḥ sārdhamekadivasaṁ tasya gṛhaṁ praviṣṭaḥ| aparasminnahanyātmadvitīyaḥ| anyasminnahanyekākī| yāvadgupto gandhikaḥ sthaviraṁ śāṇakavāsinamekākinaṁ dṛṣṭvā kathayati-na khalu āryasya kaścit paścācchramaṇaḥ ? sthavira uvāca-jarādharmāṇāṁ kuto'smākaṁ paścācchramaṇo bhavati ? yadi kecit śraddhāpurogena pravrajanti, te'smākaṁ paścācchramaṇā bhavanti| gupto gāndhika uvāca-ārya, ahaṁ tāvadgṛhavāse parigṛddho viṣayābhirataśca| na mayā śakyaṁ pravrajitum| api tu yo'smākaṁ putro bhavati, taṁ vayamāryasya paścācchramaṇaṁ dāsyāmaḥ| sthavira uvāca-vatsa, evamastu| api tu dṛḍhapratijñāṁ smarethāstvamiti| yāvadguptasya gāndhikasya putro jātaḥ| tasyāśvagupta iti nāmadheyaṁ kṛtam| sa yadā mahān saṁvṛttastadā sthaviraḥ śāṇakavāsī guptaṁ gāndhikamadhigamyovācavatsa, tvayā pratijñātam-yo'smākaṁ putro bhaviṣyati, taṁ vayamāryasya paścācchramaṇaṁ dāsyāmaḥ| anujānīhi, pravrājayiṣyāmīti| gāndhika uvāca-ārya, ayamasmākamekaputraḥ| marṣaya naḥ| yo'smākaṁ dvitīyaḥ putro bhaviṣyati, taṁ vayamāryasya paścācchramaṇaṁ dāsyāmaḥ| yāvat sthaviraḥ śāṇakavāsī samanvāharati-kimayaṁ sa upaguptaḥ ? paśyati neti| tena sthavireṇābhihitaḥ-evamastu iti| tasya yāvaddvitīyaḥ putro jātaḥ| tasya dhanagupta iti nāma kṛtam| so'pi yadā mahān saṁvṛttaḥ, tadā sthaviraḥ śāṇakavāsī guptaṁ gāndhikamuvāca-vatsa, tvayā pratijñātam-yo'smākaṁ putro bhaviṣyati, taṁ vayamāryasya paścācchramaṇaṁ dāsyāmaḥ| ayaṁ ca te putro jātaḥ| anujānīhi, pravrājayiṣyāmīti| gāndhika uvāca-ārya marṣaya, eko'smākaṁ bahirdhā dravyaṁ saṁśayiṣyati, dvitīyo'ntargṛhe paripālanaṁ katiṣyatīti| api tu yo'smākaṁ tṛtīyaḥ putro bhaviṣyati, sa āryasya dattaḥ| yāvat sthaviraḥ śāṇakavāsī samanvāharati-kimayaṁ saṁ upaguptaḥ ? paśyati neti| tataḥ sthavira uvāca-evamastu iti| yāvadguptasya gāndhikasya tṛtīyaḥ putro jāto'bhirūpo darśanīyaḥ prāsādiko'tikrānto mānuṣavarṇamasaṁprāptaśca divyavarṇam| tasya vistareṇa jātau jātimahaṁ kṛtvā upagupta iti nāma kṛtam| so'pi yadā mahān saṁvṛttaḥ, yāvat sthaviraśāṇakavāsī guptaṁ gāndhikamabhigamyovāca-vatsa, tvayā pratījñātam-yo'smākaṁ tṛtīyaḥ putro bhaviṣyati, vayamāryasya dāsyāmaḥ paścācchramaṇārthe| ayaṁ te tṛtīyaḥ putra utpannaḥ| anujānīhi, pravrājayiṣyāmīti| gupto gāndhika uvāca-ārya, samayataḥ| yadā lābho'nucchedo bhaviṣyatīti, tadā anujñāsyāmi| yadā tena samayaḥ kṛtaḥ, tadā māreṇa sarvāvatī mathurā gandhāviṣṭā| te sarve upaguptasakāśāgdanghān krīṇanti| sa prabhūtāni dāsyati| yāvat sthaviraśāṇakavāsī upaguptasakāśaṁ gataḥ| upaguptaśca gandhāpaṇe sthitaḥ| sa dharmeṇa vyavahāraṁ karoti, gandhān vikrīṇīte| sa sthavireṇa śāṇakavāsinā abhihitaḥ-vatsa, kīdṛśāste cittacetasikāḥ pravartante kliṣṭā vā akliṣṭā veti ? upagupta uvāca-ārya, naiva jānāmi kīdṛśāḥ kliṣṭāścittacetasikāḥ, kīdṛśā akliṣṭā iti| sthaviraḥ śāṇakavāsī uvāca-vatsa, yadi kevalaṁ cittaṁ parijñātuṁ na śakyasi, pratipakṣaṁ mocayitum| tena tasya kṛṣṇīkapaṭṭikā dattā pāṇḍurikā ca| yadi kliṣṭaṁ cittamutpadyate, kṛṣṇikāṁ paṭṭikāṁ sthāpaya| athākliṣṭaṁ cittamutpadyate, pāṇḍurāṁ paṭṭikāṁ sthāpaya| śubhāṁ manasi kuru, buddhānusmṛtiṁ ca bhāvayasveti tenāsya vyapadiṣṭam| tasya yāvadārabdhā akliṣṭāścittacetasikāḥ pravartitum, sa dvau bhāgau kṛṣṇikānāṁ sthāpayati, ekaṁ pāṇḍurikāṇām| yāvadardhaṁ kṛṣṇikānāṁ sthāpayati ardhaṁ pāṇḍurikāṇām| yāvat dvau bhāgau pāṇḍurikāṇāṁ sthāpayati, ekaṁ kṛṣṇikānām| yāvadanupūrveṇa sarvāṇyeva śuklāni cittānyutpadyante, sa pāṇḍurikāṇāmeva paṭṭikāṁ sthāpayati| dharmeṇa vyavahāraṁ karoti||
mathurāyāṁ vāsavadattā nāma gaṇikā| tasyā dāsī upaguptasakāśaṁ gatvā gandhān krīṇāti| so vāsavadattayā cocyate-dārike, muṣyate sa gāndhikastvayā| bahūn gandhānānayasīti| dārikovāca-āryaduhite, upagupto gāndhikadārako rūpasaṁpannaścāturyamādhuryasaṁpannaśca dharmeṇa vyavahāraṁ karoti| śrutvā ca vāsavadattāyā upaguptasakāśe sānurāgaṁ cittamutpannam| tayā yāvaddāsī upaguptasakāśaṁ preṣitā-tvatsakāśamāgamiṣyāti| icchāmi tvayā sārdhaṁ ratimanubhavitum| yāvaddāsyā upaguptasya niveditam| upagupta uvāca-akālaste bhagini maddarśanāyeti| vāsavadattā pañcābhiḥ purāṇaśataiḥ paricārayate| tasyā buddhirutpannā-niyataṁ pañca purāṇaśatāni notsahate dātum| tayā yāvaddāsī upaguptasakāśaṁ preṣitā - na mamāryaputrasakāśāt kārṣāpaṇenāpi prayojanam| kevalamāryaputreṇa saha ratimanubhaveyam| dāsyā tathā niveditam| upagupta uvāca-akālaste bhagini maddarśanāyeti| yāvadanyataraḥ śreṣṭhiputro vāsavadattāyāḥ sakāśaṁ praviṣṭaḥ| anyataraśca sārthavāha uttarāpathāt pañcaśatamaśvapaṇyaṁ gṛhītvā mathurāmanuprāptaḥ| tenābhihitam-katarā veśyā sarvapradhānā ? tena śrutam-vāsavadatteti| sa pañca purāṇaśatāni gṛhītvā bahūṁśca prābhṛtān vāsavadattāyāḥ sakāśamabhigataḥ| tato vāsavadattayā lobhākṛṣṭena taṁ śreṣṭhiputraṁ praghātayitvā'vaskare prakṣipya sārthavāhena saha ratimanubhūtā| yāvat sa śreṣṭhiputro bandhuibhiravaskarāduddhṛtya (taḥ)| rājño niveditam| tato rājñā abhihitam-gacchantu bhavantaḥ, vāsavadattāṁ hastapādau karṇanāsaṁ ca chittvā śmaśāne chorayantu| yāvat tairvāsavadattā hastapādau karṇanāsaṁ ca chitvā śmaśāne choritā| āvadupaguptena śrutam-vāsavadatā hastapādau karṇanāsaṁ ca chittvā śmaśāne choritā| tasya buddhirutpannā-pūrvaṁ tayā mama viṣayanimittaṁ darśanamākāṅkṣitam| idānīṁ tu tasyā hastapādau karṇanāsaṁ ca vikartitau, idānīṁ tu tasyā darśanakāla iti| āha ca -
yadā praśastāmbarasaṁvṛtāṅgī
abhūdvicitrābharaṇaurvibhūṣitā|
mokṣārthināṁ janmaparāṅmukhānāṁ
śreyastadāsyāstu na darśanaṁ syāt||2||
idānīṁ tu tasyāḥ kālo'yaṁ draṣṭuṁ gatamānarāgaharṣāyāḥ|
niśitāsivikṣatāyāḥ svabhāvaniyatasya rūpasya||3||
yāvadekena dārakenopasthāyakena chatramādāya praśānteneryāpathena śmaśānamanuprāptaḥ| tasyāśca preṣikā pūrvaguṇānurāgāt samīpe'vasthitā kākādīn nivārayati| tayā ca vāsavadattāyā niveditam - āryaduhitaḥ, yasya tvayā ahaṁ sakāśaṁ punaḥ punaranupreṣitā, ayaṁ sa upagupto'bhyāgataḥ| niyatameṣa kāmarāgārta āgato bhaviṣyat| śrutvā ca vāsavadattā kathayati-
pranaṣṭaśobhāṁ duḥkhārtāṁ bhūmau rudhirapiñcarām|
māṁ dṛṣṭvā kathametasya kāmarāgo bhaviṣyati||4||
tataḥ preṣikāmuvāca-yau hastapādau karṇanāsaṁ ca maccharīrādvikartitau, tau śleṣayeti| tayā yāvat śleṣayitvā paṭṭakena pracchāditā| upaguptaścāgatya vāsavadattāyā agrataḥ sthitaḥ| tato vāsavadattā upaguptamagrataḥ sthitaṁ dṛṣṭvā kathayati- āryaputra, yadā maccharīraṁ svasthabhūtaṁ viṣayaratyanukūlam, tadā mayā āryaputrasya punaḥ punardūtī visarjitā| āryaputreṇābhihitam- akālaste bhagini mama darśanāyeti| idānīṁ mama hastapādau karṇanāsau ca vikartitau, svarudhirakardama evāvasthitā| idānīṁ kimāgato'si ? āha ca -
idaṁ yadā paṅkajagarbhakomalaṁ
mahārhavastrābharaṇairvibhūṣitam|
babhūva gātraṁ mama darśanakṣamaṁ
tadā na dṛṣṭo'si mayālpabhājñayā||5||
etarhi kiṁ draṣṭumihāgato'si
yadā śarīraṁ mama darśanākṣamam|
nivṛttalīlāratiharṣavismayaṁ
bhayāvahaṁ śoṇitapaṅkalepanam||6||
upagupta uvāca-
nāhaṁ bhagini kāmārtaḥ saṁnidhāvāgatastava|
kāmānāmaśubhānāṁ tu svabhāvaṁ draṣṭumāgataḥ||7||
pracchāditā vastravibhūṣaṇādyai-
rbāhyairvicitrairmadanānukūlaiḥ|
nirīkṣyamāṇā api yatnavadbhi-
rnāpyatra dṛṣṭāsi bhavedyathāvat||8||
idaṁ tu rūpaṁ tava dṛśyametat
sthitaṁ svabhāve racanādviyuktam|
te'paṇḍitāste ca vigarhaṇīyā
ye prākṛte'smin kuṇape ramante||9||
rvacāvanaddhe rudhirāvasakte
carmāvṛte māṁsaghanāvalipte|
śirāsahasraiśca vṛte samantāt
ko nāma rajyeta itaḥ śarīre||10||
api ca bhagini|
bahirbhadrāṇi rūpāṇi dṛṣṭvā bālo'bhirajyate|
abhyantaraviduṣṭāni jñātvā dhīro virajyate||11||
avakṛṣṭāvakṛṣṭasya kuṇapasya hyamedhyatā|
medhyāḥ kāmopasaṁhārāḥ kāminaḥ śubhasaṁjñinaḥ||12||
iha hi -
daurgandhyaṁ prativāryate bahuvidhairgandhairamedhyākarai-
rvaikṛtyaṁ bahirādhriyeta vividhairvastrādibhirbhūṣaṇaiḥ|
svedakledamalādayo'pyaśucayastānnirharatyambhasā
yenāmedhyakaraṅkametadaśubhaṁ kāmātmabhiḥ sevyate||13||
saṁbuddhasya tu ye vacaḥ suvacasaḥ śṛṇvanti kurvantyapi
te kāmān śramaśokaduḥkhajananān sadbhiḥ sadā garhitān|
tyaktvā kāmanimittamuktamanasaḥ śānte vane nirgatāḥ
pāraṁ yānti bhavārṇavasya mahataḥ saṁśritya mārgaplavam||14||
śrutvā vāsavadattā saṁsārādudvignā| buddhaguṇānusmaraṇāccāvarjitahṛdayovāca-
evametattathā sarvaṁ yathā vadasi paṇḍita|
me tvāṁ sādhuṁ samāsādya buddhasya vacanaṁ śrutam|| 15||
yāvadupaguptena vāsavadattāyā anupūrvikāṁ kathāṁ kṛtvā satyāni saṁprakāśitāni| upaguptaśca vāsavadattāyāḥ śarīrasvabhāvamavagamya kāmadhātuvairāgyaṁ gataḥ| tenātmīyayā dharmadeśanayā sahasatyābhisamayādanāgāmiphalaṁ vāsavadattayā ca srotāpattiphalaṁ prāptam| tato vāsavadattā dṛṣṭasatyā upaguptaṁ saṁrāgayantyuvāca-
tavānubhāvātpihitaḥ sughoro
hyapāyamārgo bahudoṣayuktaḥ|
apāvṛtā svargagatiḥ supuṇyā
nirvāṇamārgaśca mayopalabdhaḥ|| 16||
api ca| eṣāhaṁ taṁ bhagavantaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ śaraṇaṁ gacchāmi dharmaṁ ca bhikṣusaṁghaṁ cetyāha-
eṣā vrajāmi śaraṇaṁ vibuddhanavakamalavimaladhavalanetram|
tamamarabudhajanamahitaṁ jinaṁ virāgaṁ ca saṁghaṁ ca||17|| iti||
yāvadupagupto bāsavadattāṁ dharmyayā kathayā saṁdarśya prakrāntaḥ| aciraprakrānte copagupte vāsavadattā kālagatā deveṣūpapannā| devataiśca mathurāyāmārocitam-vāsavadattayā upaguptasakāśāddharmadeśanāṁ śrutvā āryasatyāni dṛṣṭāni, deveṣūpapanneti| śrutvā ca mathurāvāstavyena janakāyena vāsavadattāyāḥ śarīre pūjā kṛtā||
yāvat sthaviraḥ śāṇakavāsī guptaṁ gāndhikamabhigamyovāca-anujānīhi upaguptaṁ pravrājayiṣyāmīti| gupto gāndhika uvāca-ārya, eṣa samayaḥ| yadā na lābho na cchedo bhaviṣyati, tadā anujñāsyāmīti| yāvat sthaviraśāṇakavāsinā ṛddhyā tathā adhiṣṭhitaṁ yathā na lābho na cchedaḥ| tato gupto gāndhiko gaṇayati, tulayati, māpayati, paśyati-na lābho na cchedaḥ| tataḥ sthaviraḥ śāṇakavāsī guptaṁ gāndhikamuvāca- ayaṁ hi bhagavatā buddhena nirdiṣṭaḥ mama varṣaśataparinirvṛtasya buddhakāryaṁ kariṣyatīti| anujānīhi, pravrājayiṣyāmīti| yāvadguptena gāndhikenābhyanujñātaḥ| tataḥ sthavireṇa śāṇakavāsinā upagupto naṭabhaṭīkāraṇyāyatanaṁ nītaḥ, upasaṁpāditaśca| jñapticarturthaṁ ca karma vyavasitam| upaguptena ca sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| tataḥ sthavireṇa śāṇakavāsinābhihitam-vatsa upagupta, tvaṁ bhagavatā nirdiṣṭo varṣaśataparinirvṛtasya mamopagupto nāma bhikṣurbhiviṣyatyalakṣaṇako buddhaḥ, yo mama varṣaśataparinirvṛtasya buddhakāryaṁ kariṣyatīti| eṣo'gro me ānanda śrāvakāṇāmavavādakānāṁ yaduta upagupto bhikṣuḥ| idānīṁ vatsa śāsanahitaṁ kuruṣveti| upagupta uvāca-evamastu iti| tataḥ sa dharmaśravaṇe'dhīṣṭaḥ| mathurāyāṁ ca śabdo visṛtaḥ- upagupto nāmālakṣaṇako buddho'dya dharmaṁ deśayiṣyatīti| śrutvā cānekāni prāṇiśatasahasrāṇi nirgatāni| yāvat sthaviropaguptaḥ samāpadyāvalokayati-kathaṁ tathāgatasya pariṣanniṣaṇṇā ? paśyati cārdhacandrākāreṇa parṣadabasthitā| yāvadavalokayati-kathaṁ tathāgatena dharmadeśanā kṛtā ? paśyati pūrvakālakaraṇīyāṁ kathāṁ kṛtvā satyasaṁprakāśanā kṛtā| so'pi pūrvakālakaraṇīyāṁ kathāṁ kṛtvā satyasaṁprakāśanāṁ kartumārabdhaḥ| māreṇa ca tasyāṁ parṣadi muktāhāravarṣamutsṛṣṭam, vaineyānāṁ manāṁsi vyākulīkṛtāni, ekenāpi satyadarśanaṁ na kṛtam| yāvat sthaviropagupto vyavalokayati-kenāyaṁ vyākṣeyaḥ kṛtaḥ ? paśyati māreṇa| yāvaddvitīye divase bahutarako janakāyo nirgataḥ| upagupto dharmaṁ deśayati, muktāhāraṁ ca varṣopavarṣitamiti| yāvat dvitīye'pi divase sthaviropaguptena pūrvakālakaraṇīyāṁ kathāṁ kṛtvā satyasaṁprakāśanāyāmārabdhāyāṁ māreṇa cāsyāṁ parṣadi suvarṇavarṣamutsṛṣṭam, vaineyānāṁ manāṁsi saṁkṣobhitāni, ekenāpi satyadarśanaṁ na kṛtam| yāvat sthaviropagupto vyavalokayati-kenāyaṁ vyākṣepaḥ kṛtaḥ ? paśyati māreṇa pāpīyaseti| yāvat tṛtīye divase bahuratako janakāyo nirgataḥ| upagupto dharmaṁ deśayati, muktāvarṣaṁ suvarṇavarṣaṁ ca patatīti| yāvat tṛtīye'pi divase sthaviropaguptaḥ pūrvakālakaraṇīyāṁ kathāṁ kṛtvā satyā nyārabdhaḥ saṁprakāśayitum| māreṇa ca nātidūre nāṭakamārabdham| divyāni ca vādyāni saṁpravāditāni, divyāśvāpsaraso nāṭayituṁ pravṛttāḥ| yāvadvītarāgo janakāyo divyāni rūpāṇi dṛṣṭvā divyāṁśca śabdān śrutvā māreṇākṛṣṭaḥ| ato māreṇopaguptasya parṣadākṛṣṭā| prītimanasā māreṇa sthaviropaguptasya śirasi mālā baddhā| yāvat sthaviropaguptaḥ samanvāharitumārabdhaḥ-ko'yam ? paśyati māraḥ| tasya buddhirutpannā-ayaṁ māro bhagavacchāsane mahāntaṁ vyākṣepaṁ karoti| kimarthamayaṁ bhagavatā na vinītaḥ ? paśyati mamāyaṁ vineyaḥ| tasya ca vinayāt sattvānugrahādahaṁ bhagavatā alakṣaṇako buddho nirdiṣṭaḥ| yāvat sthaviropaguptaḥ samanvāharatikimasya vinayakāla upasthita āhosvinneti ? paśyati-vinayakāla upasthitaḥ | tataḥ sthaviropaguptena trayaḥ kuṇapā gṛhītāḥ -ahikuṇapaṁ kurkurakuṇapaṁ manuṣyakuṇapaṁ ca| ṛddhyā ca puṣpamālāmabhinirmāya mārasakāśamabhigataḥ| dṛṣṭvā ca mārasya prītirutpannā-upagupto'pi mayā ākṛṣṭa iti| tato māreṇa svaśarīramupanāmitam| sthaviropaguptaḥ svayameva badhnāti| tataḥ sthaviropaguptenāhikuṇapaṁ mārasya śirasi baddham, kurkurakuṇapaṁ grīvāyām, karṇāvasaktaṁ manuṣyakuṇapaṁ ca| tataḥ samālabhyovāca-
bhikṣujanapratikūlā mālā baddhā yathaiva me bhavatā|
kāmijanapratikūlaṁ tava kuṇapamidaṁ mayā baddham||18||
yatte balaṁ bhavati tatpratidarśayasva
buddhātmajena hi sahādya samāgato'si|
udvṛttamapyanilabhinnataraṁgavakraṁ
vyāvartane malayakukṣiṣu sāgarāmbhaḥ||19||
atha mārastaṁ kuṇapamapanetumārabdhaḥ| paramapi ca svayamanupraviśya pipīlika ivādrirājamapanayituṁ na śaśāka| asamartho vaihāyasamutpatyovāca-
yadi moktuṁ na śakyāmi kaṇṭhāt śvakuṇapaṁ svayam|
anye devāpi mokṣyante matto'bhyadhikatejasaḥ||20||
sthavira uvāca-
brahmāṇaṁ śaraṇaṁ śatakratuṁ vā
dīptaṁ vā praviśa hutāśamarṇavaṁ vā|
na kledaṁ na ca pariśoṣaṇaṁ na bhedaṁ
kaṇṭhasthaṁ kuṇapamidaṁ tu yāsyatīha||21||
samahendrarudropendradraviṇeśvarayamavaruṇakuberavāsavādīnāṁ devānāmabhigamya akṛtārtha eva brahmāṇamabhigataḥ| tena coktaḥ- marṣaya vatsa,
śiṣyeṇa daśabalasya svayamṛddhyā kṛtāntamaryādā|
kastāṁ bhettuṁ śakto velāṁ varūṇālayasyeva||22||
api padmanālasūtrairbaddhvā himavantamuddharet kaścit|
na tu tava kaṇṭhāsaktaṁ śvakuṇapamidamuddhareyamaham||23||
kāmaṁ mamāpi mahadasti balaṁ tathāpi
nāhaṁ tathāgatasutasya balena tulyaḥ|
tejasvināṁ na khalu na jvalane'sti kiṁ tu
nāsau dyutirhutavahe ravimaṇḍale yā||24||
māro'bravīt-kimidānīmājñāpasayi ? kaṁ śaraṇaṁ vrajāmīti ? brahmābravīt-
śrīghraṁ tamevae śaraṇaṁ vrajaṁ yaṁ sametya
bhraṣṭastvaṁ ṛddhivibhavādyaśasaḥ sukhācca|
bhraṣṭo hi yaḥ kṣititale bhavatīha jantu-
ruttiṣṭhati kṣitimaāvavalambya bhūyaḥ|| 25||
atha mārastathāgataśiṣyasāmarthyamupalabhya cintayāmāsa-
brahmaṇā pūjyate yasya śiṣyāṇāmapi śāsanam|
tasya buddhasya sāmarthyaṁ pramātuṁ ko nu śaknuyāt||26||
kartukāmo'bhaviṣyatkāṁ śiṣṭiṁ sa mama suvrataḥ|
yāṁ nākariṣyatkṣāntyā tu tenāhamanurakṣitaḥ||27||
kiṁ bahunā ?
adyāvaimi munermahākaruṇatāṁ tasyātimaitryātmanaḥ
sarvopadravavipramuktamanasaścāmīkarādridyuteḥ|
mohāndhena hi tatra tatra sa mayā taistairnayaiḥ khedita-
stenāhaṁ ca tathāpi nāma balinā naivāpriyaṁ śrāvitaḥ||28||
atha kāmadhātvadhipatirmāraḥ nāstyanyā gatiranyatropaguptakādeveti jñātvā sarvamutsṛjya sthaviropaguptasamīpamupetya pādayornipatyovāca-bhadanta, kimaviditametadbhādantasya yathā bodhimūlamupādāya mayā bhagavato vipriyaśatāni kṛtāni ? kutaḥ ?
śālāyāṁ brāhmaṇagrāme māmāsādya sa gautamaḥ|
bhaktacchedamapi prāpya nākārṣīnmama vipriyam||29||
gaurbhūtvā sarpavat sthitvā kṛtvā śākaṭikākṛtim|
sa mayāyāsito nātho na cāhaṁ tena hiṁsitaḥ||30||
tvayā punarahaṁ vīra tyaktvā (tu) sahajāṁ dayām|
sadevāsuramadhyeṣu lokeṣvadya viḍambitaḥ||31||
sthaviro'bravīt-pāpīyan, kathamaparīkṣyaiva tathāgatamāhātmyeṣu śrāvakamupasaṁharasi-
kiṁ sarṣapeṇa samatāṁ nayasīhaṁ meruṁ
khadyotakena raviṁ maṇḍalinā samudram|
anyā hi sā daśabalasya kṛpā prajāsu
na śrāvakasya hi mahākaruṇāsti saumya||32||
api ca-
yadarthena bhagavatā sāparādho'pi marṣitaḥ|
idaṁ tat kāraṇaṁ sākṣādasmābhirupalakṣitam||33||
māra uvāca-
brūhi brūhi śrīmatastasya bhāvaṁ
saṅgaṁ chettuṁ kṣāntiguptavratasya|
yo'sau mohānnityamāyāsito me
tenāhaṁ ca prekṣito maitryeṇaiva||34||
sthavira uvāca-śṛṇu saumya, tvaṁ hi bhagavatyasakṛdasakṛdavaskhalitaḥ| na ca buddhāvaropitānāmakuśalānāṁ dharmāṇāmanyat prakṣālanamanyatra tathāgataprasādādeva|
tadetatkāraṇaṁ tena paśyatā dīrghadarśinā|
tvaṁ nāpriyamiha proktaḥ priyāṇyeva tu lambhitaḥ||35||
nyāyenānena bhaktistava hṛdi janitā tenāgramatinā
svalpāpi hyatra bhaktirbhavati matimatāṁ nirvāṇaphaladā|
saṁkṣepādyatkṛtaṁ te vṛjinamiha mune mohāndhamanasā
sarvaṁ prakṣālitaṁ tattava hṛdayagataiḥ śraddhāmbuvisaraiḥ||36||
atha māraḥ kadambapuṣpavadāhṛṣṭaromakūpaḥ sarvāṅgena praṇipatyovāca-
sthāne mayā bahuvidhaṁ parikhedito'sau
prāk siddhitaśca bhuvi siddhamanorathena|
sarvaṁ ca marṣitamṛṣipravareṇa tena
putrāparādha iva sānunayena pitrā||37||
sa buddhaprasādāpyāyitamanāḥ suciraṁ buddhaguṇānanusmṛtya sthavirasya pādayornipatyovāca-
anugraho me'dya paraḥ kṛtastvayā
niveśitaṁ yanmayi buddhagauravam|
idaṁ tu kaṇṭhavyavalambi maitryā
maharṣikopābharaṇaṁ visarjaya||38||
sthavira uvāca-samayato vimokṣyāmīti| māra uvāca- kaḥ samaya iti ? sthavira uvāca- adyaprabhṛti bhikṣavo naviheṭhayitavyā iti| māro'bravīt- na viheṭhayiṣye| kamaparamājñāpayasīti ? sthavira uvāca-evaṁ tāvacchāsanakāryaṁ prati mamājñā| svakāryaṁ prati vijñāpayiṣyāmi bhavantam| tato māraḥ sasaṁbhrama uvāca-prasīda sthavira, kimājñāpayasi ? sthaviro'bravīt-svayamavagacchasi-yadahaṁ varṣaśataparinirvṛte bhagavati pravrajitaḥ, taddharmakāyo mayā tasya dṛṣṭaḥ| trailokyanāthasya kāñcanādrinibhastasya na dṛṣṭo rūpakāyo me|
tadanu tvamanugrahamapratima-
miha vidarśaya buddhivigraham|
priyamadhikamato hi nāsti me
daśabalarūpakutūhalo hyaham||39||
māra uvaca-tena hi mamāpi samayaḥ śrūyatām|
sahasā tamihodvīkṣya buddhamepathyadhāriṇam|
na praṇāmastvayā kāryaḥ sarvajñaguṇagauravāt||40||
buddhānusmṛtipeśalena manasā pūjāṁ yadi tvaṁ mayi
svalpāmapyupadarśayiṣyasi vibho dagdho bhaviṣyāmyaham|
kā śaktirmama vītarāgavihitāṁ soḍhuṁ praṇāmakriyāṁ
hastanyāsamivodvahanti na gajasyairaṇḍavṛkṣāṅkurāḥ||41||
sthaviro'pyāha-evamastu| na bhavantaṁ praṇamiṣyāmīti| māro'bravīt-tena hi muhūrtamāgamaya, yāvadahaṁ vanagahanamanupraviśya-
śūraṁ vañcayituṁ purā vyavasitenottaptahemaprabhaṁ
bauddhaṁ rūpamacintyabuddhivibhavādāsīnmayā yatkṛtam|
kṛtvā rūpamahaṁ tadeva nayanapralhādikaṁ dehinā-
meṣo'pyarkamayūkhajālamamalaṁ bhāmaṇḍalenākṣipan||42||
atha sthaviraḥ evamastu ityuktvā taṁ kuṇapamapanīya tathāgatarūpadarśanotsuko'vasthitaḥ| māraśca vanagahanamanupraviśya buddharūpaṁ kṛtvā naṭa iva suruciranepathyastasmādvanagahanādārabdho niṣkramitum| vakṣyate hi -
tāthāgataṁ vapurathottamalakṣaṇāḍhya-
mādarśayannayanaśāntikaraṁ narāṇām|
pratyagraraṅgamiva citrapaṭaṁ mahārha-
muddhāṭayan vanamasau tadalaṁcakāra||43||
atha vyāmaprabhāmaṇḍalamaṇḍitamasecanakadarśanaṁ bhagavato rūpamabhinirmāya dakṣiṇe parśve sthaviraśāradvatīputraṁ vāmapārśve sthaviramahāmaudgalyāyana pṛṣṭhataścāyuṣmantamānandaṁ buddhapātravyagrahastaṁ sthaviramahākaśyapāniruddhasubhūtiprabhṛtīnāṁ ca mahāśrāvakāṇāṁ rūpāṇyabhinirmāya ardhatrayodaśabhirbhikṣuśatairardhacandreṇānuparivṛtaṁ buddhaveṣamādarśayitvā māraḥ sthaviropaguptasyāntikamājagāma| sthaviropaguptasya ca bhagavato rūpamidamīdṛśamiti prāmodyamutpannam| sa pramuditamanāstvaritamāsanādutthāya nirīkṣamāṇa uvāca -
dhigastu tāṁ niṣkaruṇāmanityatāṁ
bhinatti rūpāṇi yadidṛśānyapi|
śarīramīdṛkkila tanmahāmune-
ranityatāṁ prāpya vināśamāgatam||44||
sa buddhāvalambanayā smṛtyā tathāpyāsaktamanāḥ saṁvṛtto yathā buddhaṁ bhagavantamahaṁ paśyāmīti vyaktamupāgataḥ| sa padmamukulapratimamañjaliṁ kṛtvovāca-aho rūpaśobhā bhagavataḥ| kiṁ bahunā ?
vakreṇābhibhavatyayaṁ hi kamalaṁ nīlotpalaṁ cakṣuṣā
kāntyā puṣpavanaṁ ghanaṁ priyatayā candraṁ samāptadyutim|
gāmbhīryeṇa mahodadhiṁ sthiratayā meruṁ raviṁ tejasā
gatyā siṁhamavekṣitena vṛṣabhaṁ varṇena cāmīkaram||45||
sa bhūyasyā mātrayā harṣeṇāpūryamāṇahṛdayo vyāpinā svareṇovāca-
aho bhāvaviśuddhānāṁ karmaṇo madhuraṁ phalam|
karmaṇedaṁ kṛtaṁ rūpaṁ naiśvaryeṇa yadṛcchayā||46||
yattatkalpasahasrakoṭiniyutairvākkāyacittodbhavaṁ
dānakṣāntisamādhibuddhiniyamaistenārhatā śodhitam|
tenedaṁ jananetrakāntamamalaṁ rūpaṁ samutthāpitaṁ
yaṁ dṛṣṭvā ripurapyabhipramuditaḥ syātkiṁ punarmadvidhaḥ||47||
saṁbuddhālambanaiḥ saṁjñāṁ vismṛtya buddhasaṁjñāmadhiṣṭhāya mūlanikṛtta iva drumaḥ sarvaśarīreṇa mārasya pādayornipatitaḥ| atha māraḥ sasaṁbhramo'bravīt-evaṁ taṁ bhadanta nārhasi samayaṁ vyatikramitum| sthavira uvāca-kaḥ samaya iti ? māra uvāca-nanu pratijñātaṁ bhadante-nāhaṁ bhavantaṁ praṇamiṣyāmīti| tataḥ sthaviropaguptaḥ pṛthivītalādutthāya sagadgadakaṇṭho'bravīt-pāpīyan,
na khalu na viditaṁ me yasya vādipradhāno
jalavihata ivādnirnirvṛtiṁ saṁprayātaḥ|
api tu nayanakāntāmākṛtiṁ tasya dṛṣṭvā
tamṛṣimabhinato'haṁ tvāṁ tu nābhyarcayāmi||48||
māra uvāca-kathamihāhaṁ nārcito bhavāmi, yadevaṁ māṁ praṇamasīti| sthaviro'bravīt- śrūyatām , yathā tvaṁ naiva mayā abhyarcito bhavasi, na ca mayā samayātikramaḥ kṛta iti|
mṛṇmayeṣu pratikṛtiṣvamarāṇāṁ yathā janaḥ|
mṛtasaṁjñāmanādṛtya namatyamarasaṁjñayā||49||
tathāhaṁ tvāmihodvīkṣya lokanāthavapurdharam|
mārasaṁjñāmanādṛtya nataḥ sugatasaṁjñayā||50||
atha māro buddhaveṣamantardhāpayitvā sthaviropaguptamabhyarcya prakrāntaḥ| yāvaccaturthe divase māraḥ svayameva mathurāyāṁ ghaṇṭāvaghoṣitumārabdhaḥ -yo yuṣmākaṁ svargāpavargasukhaṁ prārthayate, sa sthaviropaguptasakāśāddharmaṁ śṛṇotu, yaiśca yuṣmābhistathāgato na dṛṣtaste sthaviropaguptaṁ paśyantu iti| āha ca -
utsṛjya dāridryamanarthamūlaṁ
yaḥ sphītaśobhāṁ śriyamicchatīha|
svargāpavargāya ca yasya vāñchā
sa śraddhayā dharmamataḥ śṛṇotu||51||
dṛṣṭo na yairvā dvipadapradhānaḥ
śāstā mahākāruṇikaḥ svayaṁbhūḥ|
te śāstṛkalpaṁ sthaviropaguptaṁ
paśyantu bhāsvatrtribhavapradīpam||52||
yāvanmathurāyāṁ śabdo visṛtaḥ- sthaviropaguptena māro vinīta iti| śrutvā ca yadbhūyasā mathurāvāstavyo janakāyaḥ sthaviropaguptasakāśaṁ nirgataḥ| tataḥ sthaviropagupto'nekeṣu brāhmaṇaśatasahasreṣu saṁnipatiteṣu siṁha iva nirbhīḥ siṁhāsanamabhirūḍhaḥ| vakṣyati ca-
māṁ prati na te śakyaṁ siṁhāsanamaviduṣā samabhiroḍhum|
yaḥ sa siṁhāsanastho mṛga iva sa hi yāti saṁkocam||53||
siṁha iva yastu nirbhīrninadati pravarāridarpaṇāśārtham|
siṁhāsanamabhiroḍhuṁ sa kathikasiṁho bhavati yojñaḥ||54||
yāvat sthaviropaguptena pūrvakālakaraṇīyāṁ kathāṁ kṛtvā satyāni saṁprakāśitāni| śrutvā cānekaiḥ prāṇiśatasahasrairmokṣabhāgīyāni kuśalamūlānyākṣīptāni| kaiścidanāgāmiphalaṁ prāptam, kaiścit sakṛdāgāmiphalam, kaiścit srotaāpattiphalam, yāvadaṣṭādaśasahasrāṇi pravrajitāni| sarvaiśca yujyamānairyāvadarhattvaṁ prāptam||
tatra corumuṇḍaparvate guhā aṣṭādaśahastā dairghyeṇa dvādaśahastā vistāreṇa| yadā te kṛtakaraṇīyāḥ saṁvṛttāstadā sthaviropaguptenābhihitam-yo madīyenāvavādena sarvakleśaprahāṇādarhattvaṁ sākṣātkariṣyati, tena caturaṅgulamātrā śalākā guhāyāṁ prakṣeptavyā| yāvadekasmin divase daśabhirarhatsahasraiḥ śalākāḥ prakṣiptāḥ| tasya yāvadāsamudrāyāṁ (pṛthivyāṁ) śabdo visṛtaḥ mathurāyāmupaguptanāmā avavādakānāmagro nirdiṣṭo bhagavatā| tadyathā hi vinītakāmadhātvīśvare dvitīyaśāstṛkalpe mahātmani sthaviropagupte suramanujamahoragāsuragaruḍayakṣagandharvavidyādharārcitapādayugme pūrvabuddhakṣetrāvaropitakuśalabījasaṁtatīnāmanekeṣāṁ sattvaśatasahasrāṇāṁ saddharmasalilavarṣadhārānipātena mokṣāṅkurānabhivardhayannurumuṇḍe śaile||
kāryānurodhāt praṇatasakalasāmantacūḍāmaṇimayūkhodbhāsitapādapīṭhasyāśokasya rājñaḥ pūrvaṁ pāṁśupradānaṁ samanusmariṣyāmaḥ| ityevamanuśrūyate -
bhagavān rājagṛhe viharati veṇuvane kalindakanivāpe| atha bhagavān pūrvāhṇenivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṁghapuraskṛto rājagṛhaṁ piṇḍāya prāvikṣat| vakṣyati ca-
kanakācalasaṁnibhāgradeho
dviradendrapratimaḥ salīlagāmī|
parīpūrṇaśaśāṅkasaumyavaktro
bhagavān bhikṣugaṇairvṛto jagāma||55|
yāvadbhagavatā sābhisaṁskāraṁ nagaradvāre pādaṁ pratiṣṭhāpitam| dharmatā khalu yasmin samaye buddhā bhagavantaḥ sābhisaṁskāraṁ nagaradvāramindrakīle pādau vyavasthāpayanti, tadā citrāṇyadbhutāni prādurbhavanti| andhāścakṣūṁṣi pratilabhante| badhirāḥ śrotragrahaṇasamarthā bhavanti| paṅgavo gamanasamarthā bhavanti| haḍinigaḍacārakāvabaddhānāṁ sattvānāṁ bandhanāni śithilībhavanti| janmajanmavairānubaddhāḥ sattvāstadanantaraṁ maitracitratāṁ labhante| vatsā dāmāni cchittvā mātṛbhiḥ sārdhaḥ samāgacchanti| hastinaḥ krośanti, aśvā heṣante, ṛṣabhā garjanti, śukaśārikakokilajīvaṁjīvakabarhiṇo madhurān (śabdān) nikūjanti| peḍāgatā alaṁkārā madhuraśabdaṁ niścārayanti| apahāratāni ca vāditrabhāṇḍāni madhuraṁ śabdaṁ niścārayanti| unnatonnatāḥ pṛthivīpradeśā avanamanti| avanatāśconnamanti, apagatapāṣāṇaśarkarakapālāścāvatiṣṭhante| iyaṁ ca tasmin samaye pṛthivī ṣaḍvikāraṁ prakampate| tadyathā-pūrvo digbhāga unnamati paśimo'vanamati, anto'vanamati madhya unnamati, calitaḥ pracalito vedhitaḥ pravedhitaḥ| itīme cānye cādbhutadharmāḥ prādurbhavanti bhagavato nagarapraveśe| vakṣyati ca-
lavaṇajalanivāsinī tato vā
nagaranigamamaṇḍitā saśailā|
municaraṇanipīḍitā ca bhūmī
pavanabalābhihateva yānapātram||56||
atha buddhapraveśakālaniyataiḥ prātihāryairāvarjitāḥ strīmanuṣyāstannagaramanilabalacalitabhinnavīcītaraṅgakṣibhitamiva mahāsamudraṁ vimuktoccanādaṁ babhūva| na hi buddhapraveśatulyaṁ nāma jagatyadbhutamupalabhyate| purapraveśasamaye hi bhagavataścitrāṇyadbhutāni dṛśyante| vakṣyati ca-
nimnā connamate natāvanamate buddhānubhāvānmahī
sthāṇuḥ sarkarakaṇṭakavyapagato nirdoṣatāṁ yāti ca|
andhā mūkajaḍendriyāśca puruṣā vyaktendriyāstatkṣaṇaṁ
saṁvādyantyanighaṭṭitāśca nagare nandanti tūryasvanāḥ|| 57||
sarvaṁ ca tannagaraṁ sūryasahasrātirekayā kanakamarīcivarṇayā buddhaprabhayā sphuṭaṁ babhūva| āha ca -
sūryaprabhāmavabhartsya hi tasya bhābhi-
rvyāptaṁ jagatsakalameva sakānanastham|
saṁprāpya ca pravaradharmakathābhirāmo
lokaṁ surāsuranaraṁ hi samuktabhāvam||58||
yāvadbhagavān rājamārgaṁ pratipannaḥ| tatra dvau bāladārakau| eko'grakulikaputro dvitīyaḥ kulikaputraśca pāṁśvāgāraiḥ krīḍataḥ| ekasya jayo nāma, dvitīyasya vijayaḥ| tābhyāṁ bhagavān dṛṣṭo dvātriṁśanmahāpuruṣalakṣaṇālaṁkṛtaśarīraḥ asecanakadarśanaśca| yāvajjayena dārakena saṁktuṁ dāsyāmīti pāṁśvañjalirbhagavataḥ pātre prakṣiptaḥ, vijayena ca kṛtāñjalinābhyanumoditam| vakṣyati ca-
dṛṣṭvā mahākāruṇikaṁ svayaṁbhuvaṁ
vyāmaprabhoddyotitasarvagātram|
dhīreṇa vaktreṇa kṛtaprasādaḥ
pāṁśuṁ dadau jātijarāntakāya||59||
sa bhagavate pratipādayitvā praṇidhānaṁ kartumārabdhaḥ-anenāhaṁ kuśalamūlena ekacchatrāyāṁ pṛthivyāṁ rājā syām, atraiva ca buddhe bhagavati kārāṁ kuryāmiti|
tato munistasya niśāmya bhāvaṁ
bālasya samyakpraṇidhiṁ ca buddhvā|
iṣṭaṁ phalaṁ kṣetravaśena dṛṣṭvā
jagrāha pāṁśuṁ karuṇāyamānaḥ||60||
tena yāvadrājyavipākyaṁ kuśalamākṣiptam| tato bhagavatā smitaṁ vidarśitam| dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṁ vidarśayanti, tasmin samaye nīlapītalohitāvadātamañjiṣṭhasphaṭikarajatavarṇā arciṣo mukhānniścaranti| kecidūrdhvato gacchanti, kecidadhastādgacchanti| ye'dho gacchanti, te saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīciparyanteṣu gatvā ye śītanarakāsteṣūṣṇībhūtvā nipatanti, ye uṣṇanarakāsteṣu śītībhūtvā nipatanti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyante| teṣāmevaṁ bhavati-kiṁ nu bhavanto vayamitaścyutāḥ, āhosvidanyatropapannā iti, yenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhāḥ| teṣāṁ bhagavān prasādasaṁjananārthaḥ nirmitaṁ visarjayati| teṣāmevaṁ bhavati- na vayamitaścyutāḥ, nāpyanyatropapannāḥ| api tvayamapūrvadarśanaḥ (sattvaḥ)| asyānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittāni prasādayitvā narakavedanīyāni karmāṇi kṣapayitvā devamanuṣyeṣu pratisaṁghi gṛhṇanti yatra satyānāṁ bhājanabhūtā bhavanti| ye ūrddhvato gacchanti , te cāturmahārājikān devāṁstrāyāstriṁśān yāmāṁstuṣitānnirmāṇaratīn paranirmitavaśavartinaḥ brahmakāyikān brahmapurohitān mahābrahmān parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhān śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśanānakaniṣṭhaparyanteṣu deveṣu gatvā anityaṁ duḥkhaṁ śūnyamanātmeduddhoṣayanti| gāthādvayaṁ ca bhāṣante -
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|
dhunītaḥ mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||61||
yo hyasmin dharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyāntaṁ kariṣyati||62
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavantamevānugacchanti| yadi bhagavānatītaṁ karma vyākartukāmo bhavati, pṛṣṭhato'ntardhīyante| anāgataṁ vyākartukāmo bhavati, purato'ntardhīyante| narakopapattiṁ vyākartukāmo bhavati, pādatale'ntardhīyante| tiryagupapattiṁ vyākartukāmo bhavati, pārṣṇyāmantardhīyante| pretopapattiṁ vyākartukāmo bhavati, pādāṅguṣṭhe'ntardhīyante| manuṣyopapattiṁ vyākartukāmo bhavati, jānuno'ntardhīyante| bālacakravartirājyaṁ vyākartukāmo bhavati, vāme karatale'ntardhīyante| cakravartirājyaṁ vyākartukāmo bhavati, dakṣiṇe karatale'ntardhīyante| devopapattiṁ vyākartukāmo bhavati, nābhyāmantardhīyante| śrāvakabodhiṁ vyākartukāmo bhavati, āsye'ntardhīyante| pratyekāṁ bodhiṁ vyākartukāmo bhavati, ūrṇāyāmantardhīyante| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati, uṣṇīṣe'ntardhīyante| atha tā arciṣo bhagavantaṁ triḥ pradakṣiṇīkṛtya bhagavato vāme karatale'ntarhitāḥ| athāyuṣmānānandaḥ kṛtāṅgalipuṭo gāthāṁ bhāṣate -
vigatodbhavā dainyamadaprahīṇā
buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ
smitaṁ vidarśayanti jinā jitārayaḥ||63||
tatkālaṁ svayamadhigamya vīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānām|
dhīrābhirbhunivṛṣa vāgbhiruttamābhi-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||64||
meghastanitanirghoṣa govṛṣendranibhekṣaṇa|
phalaṁ pāṁśupradānasya vyākuruṣva narottama||65||
bhagavānāha-evametadānanda evametadānanda| nāhetvapratyayaṁ tathagatā arhantaḥ samyaksaṁbuddhāḥ smitamupadarśayanti| api tu sahetu sapratyayaṁ tathāgatā arhantaḥ samyaksaṁbuddhāḥ smitamupadarśayanti| paśyasi tvamānanda dārakaṁ yena tathāgatasya pātre pāṁśvañjaliḥ prakṣiptaḥ ? evaṁ bhadanta| ayamānanda dārako'nena kuśalamūlena varṣaśataparinirvṛtasya tathāgatasya pāṭaliputre nagare aśoko nāmnā rājā bhaviṣyati caturbhāgacakravartī dhārmiko dharmarājā, yo me śarīradhātūn vaistārikān kariṣyati| caturaśītiṁ dharmarājikāsahasraṁ pratiṣṭhāpayiṣyati| bahujanahitāya pratipatsyata iti| āha ca-
astaṁgate mayi bhaviṣyati ekarājā
yo'sau hyaśoka iti nāma viśālakīrtiḥ|
maddhātugarbhaparimaṇḍitajambukhaṇḍa-
metatkariṣyati narāmarapūjitānām||66||
ayamasya deyadharmo yattathāgatasya pāṁścañjaliḥ pātre prakṣiptaḥ| yāvadbhagavatā teṣāṁ sarva āyuṣmate ānandāya dattāḥ| gomayena miśrayitvā yatra caṁkrame tathāgataścaṁkramyate, tatra yogamakārṣī prayacchati| yāvadāyuṣmatā ānandena teṣāṁ sagomayena miśrayitvā yatra caṁkramati bhagavān, tatra gomayakārṣī dattā||
tena khalu punaḥ samayena rājagṛhye nagare bimbisāro rājā rājyaṁ kārayati| rājño bimbisārasya ajātaśatruḥ putraḥ| ajātaśatrorudāyī| udāyibhadrasya muṇḍaḥ| muṇḍasya kākavarṇī| kākavarṇinaḥ sahalī| sahalinastulakucī| tulakucermahāmaṇḍalaḥ| mahāmaṇḍalasya prasenajit| prasenajito nandaḥ| nandasya bindusāraḥ| pāṭaliputre nagare bindusāro nāma rājā rājyaṁ kārayati| bindusārasya rājñaḥ putro jātaḥ| tasya susīma iti nāmadheyaṁ kṛtam| tena ca samayena campāyāṁ nagaryāmanyatamo brāhmaṇaḥ| tasya duhitā jātā abhirūpā darśanīyā prāsādikā janapadakalyāṇī| sā naimittikairvyākṛtā-asyā dārikāyā rājā bhartā bhaviṣyati| dve putraratne janayiṣyati, ekaścaturbhāgacakravartī bhaviṣyati| dvitīyaḥ pravrajitā siddhavrato bhaviṣyati| śrutvā ca brāhmaṇasya romaharṣo jātaḥ| saṁpattikāmo lokaḥ| sa tāṁ duhitaraṁ grahāya pāṭaliputraṁ gataḥ| tena sā sarvālaṁkārairvibhūṣayitvā rājño bindurāsasya bhāryārthamanupradattā-iyaṁ hi devakanyā dhanyā praśastā ceti| yāvad rājñā bindusāreṇāntaḥpuraṁ praveśitā| antaḥpurikāṇāṁ buddhirutpannā-iyamabhirūpā prāsādikā janapadakalyāṇī| yadi rājā anayā sārdhaṁ paricārayiṣyati, asmākaṁ bhūyaścakṣuḥsaṁpreṣaṇamapi na kariṣyati| tābhiḥ sā nāpitākarma śikṣāpitā| sā rājñaḥ keśaśmaśruṁ prasādhayati yāvat suśikṣitā saṁvṛtā| yadā ārabhate rājñaḥ keśaśmaśruṁ prasādhayitum, tadā rājā śete| yāvat rājñā prītena vareṇa pravāritā -kiṁ tvaṁ varamicchasīti ? tayā abhihitam-devena me saha samāgamaḥ syāt| rājā āha-tvaṁ nāpinī, ahaṁ rājā kṣatriyo mūrdhābhiṣiktaḥ| kathaṁ mayā sārdhaṁ samāgamo bhaviṣyati ? sā kathayati-deva nāhaṁ nāpinī, api tu brāhmaṇasyāhaṁ duhitā| tena devasya patnyarthaṁ dattā| rājā kathayati-kena tvaṁ nāpitakarma śikṣāpitā ? sā kathayati-antaḥpurikābhiḥ| rājā āha- na bhūyastvayā nāpitakarma kartavyam| yāvadrājñā agramahiṣī sthāpitā| tayā sārdhaṁ krīḍati ramate paricārayati| sā āpannasattvā saṁvṛttā| yāvadaṣṭānāṁ navānāṁ vā masānāmatyayāt prasūtā| tasyāḥ putro jātaḥ| tasya vistareṇa jātimahaṁ kṛtvā kiṁ kumārasya bhavatu nāma ? sā kathayati-asya dārakasya jātasya aśokāsmi saṁvṛttā| tasya aśoka iti nāma kṛtam| yāvaddvitīyaḥ putro jātaḥ| vigate śoke jātaḥ| tasya vigataśoka iti nāma kṛtam| aśoko duḥsparśagātraḥ| rājño bindusārasyānabhipretaḥ| atha rājā bindusāraḥ kumāraṁ parīkṣitukāmaḥ piṅgalavatsājīvaṁ parivrājakamāmantrayate-upādhyāya, kumārāṁstāvatparīkṣāmaḥ -kaḥ śakyate mamātyayādrājyaṁ kārayitum ? piṅgalavatsājīvaḥ parivrājakaḥ kathayati-tena hi deva kumārānādāya suvarṇamaṇḍapamudyānaṁ nirgaccha, parīkṣāmaḥ| yāvadrājā kumārānādāya suvarṇamaṇḍapamudyānaṁ nirgataḥ| yāvadaśokaḥ kumāro mātrā cicyate-vatsa, rājā kumārān parīkṣitukāmaḥ suvarṇamaṇḍapamudyānaṁ gataḥ, tvamapi tatra gaccheti| aśokaḥ kathayati-rājño'hamanabhipreto darśanenāpi, kimahaṁ tatra gamiṣyāmi ? sā kathayati-tathāpigaccheti| aśoka uvaca-āhāraṁ preṣaya| yāvadaśokaḥ| pāṭaliputrānnirgacchati, rādhaguptena cāgrāmātyaputreṇokaḥ-aśoka, kka gamiṣyasīti ? aśokaḥ kathayati-rājā adya suvarṇamaṇḍape udyāne kumārān parīkṣayati| tatra rājño mahallako hastināgastiṣṭhati| yāvadaśokastasmin mahallake'bhiruhya suvarṇamaṇḍapamudyānaṁ gatvā kumārāṇāṁ madhye'tra pṛthivyāṁ prastīrya niṣasāda| yāvat kumārāṇāmāhāra upanāmitaḥ| aśokasyāpi śālyodanaṁ dadhisamiśraṁ mṛdbhājane preṣitam| tato rājñā bindusāreṇa piṅgalavatsājīvaḥ parivrājako'bhihitaḥ- upādyāya, parīkṣa kumārān-kaḥ śakyate mamātyayādrājyaṁ kartumiti ? paśyati piṅgalavatsājīvaḥ parivrājakaḥ, cintayati ca-aśoko rājā bhaviṣyati| ayaṁ ca rājño nābhipretaḥ| yadi kathayiṣyāmi| aśoko rājā bhaviṣyatīti, nāsti me jīvitam| sa kathayati-deva abhedena vyākariṣyāmi| rājā āha-abhedena vyākuruṣva| āha-yasya yānaṁ śobhanaṁ sa rājā bhaviṣyati| teṣāmekaikasya buddhirutpannā - mama yānaṁ śobhanam| ahaṁ rājā bhaviṣyāmi| aśokaścintayati-ahaṁ hastiskandhenāgataḥ| mama yānaṁ śobhanam , ahaṁ rājā bhaviṣyāmīti| rājā āha-bhūyastāvadupādhyāya parīkṣasva| piṅgalavatsājīvaḥ parivrājakaḥ kathayati-deva, yasyāsanamagram, sa rājā bhaviṣyati| teṣāmekaikasya buddhirutpannā-mamāsanamagram| ahsokaścintayati-mama pṛthivyāsanam, ahaṁ rājā bhaviṣyāmi| evaṁ bhājanaṁ bhojanaṁ pānam| vistareṇa kumārān parīkṣya praviṣṭaḥ| yāvadaśoko mātrocyate-ko vyākṛto rājā bhaviṣyatīti ? aśokaḥ kathayati-abhedena vyākṛtam-yasya yānamagramāsanaṁ pānaṁ bhājanaṁ bhojanaṁ ceti, sa rājā bhaviṣyatīti| yathā paśyami-ahaṁ rājā bhaviṣyāmi| mama hastiskandhaṁ yānaṁ pṛthivī āsanaṁ mṛṇmayaṁ bhājanaṁ śālyodanaṁ dadhivyañjanaṁ pānīyaṁ pānamiti||
tataḥ piṅgalavatsājīvaḥ paribrājakaḥ aśoko rājā bhaviṣyatīti tasya mātaramārabdhaḥ sevitum| yāvat tayocyate-upādhyāya, kataraḥ kumāro rājño bindusārasyātyayādrājā bhaviṣyatīti ? āha-aśokaḥ| tayocyate-kadācit tvāṁ rājā nirbandhena pṛcchet| gaccha tvam| pratyantaṁ samāśraya| yadā śṛṇoṣi aśoko rājā saṁvṛttaḥ, tadā āgantavyam| yāvat sa pratyanteṣu janapadeṣu saṁśritaḥ||
atha rājño bindusārasya takṣaśilā nāma nagaraṁ viruddham| tatra rājñā bindusāreṇa aśoko visarjitaḥ-gaccha kumāra, takṣiśilānagaraṁ saṁnāhaya| raturaṅgaṁ balakāyaṁ dattam, yānaṁ praharaṇaṁ ca pratiṣiddham| yāvadaśokaḥ kumāraḥ pāṭaliputrānnirgacchan bhaṛtyairvijñaptaḥ-kumāra, naivāsmākaṁ saunyapraharaṇam-kena vayaṁ kaṁ yudhyāmaḥ ? tataḥ aśokenābhihitam-yadi nāma rājyavipākyaṁ kuśalamasti, sainyaṁ praharaṇaṁ ca prādurbhavatu| evamukte kumāreṇa pṛthivyāmavakāśo dattaḥ| devatābhiḥ sainyapraharaṇāni copanītāni| yāvat kumāracchaturaṅgena bālakālena takṣaśilāṁ gataḥ| śrutvā takṣaśilānivāsinaḥ paurā ardhatṛtīyāni yojanāni mārge śobhāṁ kṛtvā pūrṇaghaṭamādāya pratyudgatāḥ| pratyudgamya ca kathayanti-na vayaṁ kumārasya viruddhāḥ, nāpi rājño bindusārasya, api tu duṣṭāmātyā asmākaṁ paribhavaṁ kurvanti| mahatā ca satkāreṇa takṣaśilāṁ praveśitaḥ| evaṁ vistareṇāśikaḥ khaśarājyaṁ praveśitaḥ| tasya dvau mahānagnau saṁśritau| tena tau vṛttyā saṁvibhaktau tasyāgrataḥ parvatān saṁchindantau saṁprasthitau| devatāmiścoktam-aśokaścaturbhāgacakravartī bhaviṣyati, na kenacidvirodhitavyamiti| vistareṇa yāvadāsamudrā pṛthivī ājñāpitā||
yāvat susīmaḥ kumāra udyānāt pāṭaliputraṁ praviśati| rājño bindusārasyāgrāmātyaḥ khallāṭakaḥ pāṭaliputrānnirgacchati| tasya susīmena kumāreṇa krīḍābhiprāyatayā khaṭakā pātitā| yāvadamātyaścintayati-idānīṁ khaṭakāṁ nipātayati| yadā rājā bhaviṣyati, tadā śastraṁ pātayiṣyati| tathā kariṣyāmi yathā rājaiva na bhaviṣyati| tena pañcāmātyaśatāni bhinnāni| aśokaścaturbhāgacakravartī nirdiṣṭa eva, rājye pratiṣṭhāpayiṣyāmaḥ| takṣaśilāśca virodhitāḥ| yāvadrājñā susīmaḥ kumārastakṣaśilāmanupreṣitaḥ| na ca śakyate saṁnāmayitum| bindusāraśca rājā glānībhūtaḥ| tenābhihitam-susīmaṁ kumāramānayatha, rājye pratiṣṭhāpayiṣyāmīti| aśokaṁ takṣaśilāṁ praveśayatha| yāvadamātyairaśoka kumāro haridrayā pralipto lākṣāṁ ca lohapātre kkāthayitvā kkathitena rasena lohapātrāṇi mrakṣayitvā chorayanti- aśokaḥ kumāro glānībhūta iti| yadā bindusāraḥ svalpāvaśeṣaprāṇaḥ saṁvṛttaḥ, tadā amātyairaśokaḥ kumāraḥ sarvālaṁkārairbhūṣayitvā rājño bindusārasyopanītaḥ - imaṁ tāvadrājye pratiṣṭhāpaya| yadā susīma āgato bhaviṣyati, tadā taṁ rājye pratiṣṭhāpayiṣyāmaḥ| tato rājā ruṣitaḥ| aśokena cābhihitam- yadi mama dharmeṇa rājyaṁ bhavati, devatā mama paṭṭaṁ bandhantu| yāvaddevatābhiḥ paṭṭo baddhaḥ| taṁ dṛṣṭvā bindusārasya rājña uṣṇaṁ śoṇitaṁ mukhādāgataṁ yāvatkālagataḥ| yadā aśoko rājye pratiṣṭhitaḥ, tasyordhva yojanaṁ yakṣāḥ śṛṇvanti, adho yojanaṁ nāgāḥ| tena rādhagupto'grāmātyaḥ sthāpitaḥ| susīmenāpi śrutam-bindusāro rājā kālagataḥ, aśoko rājye pratiṣṭhitaḥ| iti śrutvā ca ruṣito'bhyāgataḥ| tvaritaṁ ca tasmāddeśādāgataḥ| aśokenāpi pāṭaliputre nagare ekasmin dvāre eko nagnaḥ sthāpitaḥ, dvitīye, tṛtīye rādhaguptaḥ, pūrvadvāre svayameva rājā aśoko'vasthitaḥ| rādhaguptena ca pūrvasmin dvāre yantramayo hastī sthāpitaḥ| aśokasya ca pratimāṁ parikhāṁ khanayitvā khadirāṅgāraiśca pūrayitvā tṛṇenācchādya pāṁśunākīrṇā| susīmaścābhihitaḥ-yadi śakyase'śokaṁ ghātayitu rājeti (?)| sa yāvatpūrvadvāraṁ gataḥ - aśokena saha yotsyāmīti| aṅgārapūrṇāyāṁ parikhāyāṁ patitaḥ| tatraiva cānayena vyasanamāpannaḥ| yadā ca susīmaḥ praghātitaḥ, tasyāpi mahānagno bhadrāyudho nāmnā anekasahasraparivāraḥ, sa bhagavacchāsane pravrajito'rhan saṁvṛttaḥ||
yadā aśoko rājye pratiṣṭhitaḥ sa tairamātyairavajñayā dṛśyate| tenāmātyānāmabhihitam-bhavantaḥ, puṣpavṛkṣān phalavṛkṣāṁśca chittvā kaṇṭakavṛkṣān paripālayatha| amātyā āhuḥ-devena kutra dṛṣṭam ? api tu kaṇṭakavṛkṣān chittvā puṣpavṛkṣān phalavṛkṣāṁśca paripālayitavyam| tairyāvat trirapi rājña ājñā pratikūlitā, tato rājñā ruṣitena asiṁ niṣkośaṁ kṛtvā pañcānāmamātyaśatānāṁ śirāṁsi chinnāni| yāvadrājā aśoko'pareṇa samayenāntaḥpuraparivṛto vasantakālasamaye puṣpikāphaliteṣu pādapeṣu pūrvanagarasyodyānaṁ gataḥ| tatra ca paribhramatā aśokavṛkṣaḥ supuṣpito dṛṣṭaḥ| tato rājño mamāyaṁ sahanāmā ityanunayo jātaḥ| sa ca rājā aśoko duḥsparśagātraḥ| tā yuvatayastaṁ necchanti spraṣṭum| yāvadrājā śayitaḥ, tasyāntaḥpureṇa roṣeṇa tasmādaśokavṛkṣāt puṣpāṇi śākhāśca chinnāḥ| yāvadrājñā pratibuddhena so'śokavṛkṣo dṛṣṭaḥ, pṛṣṭaśca- kena tacchinnam ? te kathayanti-deva, antaḥpurikābhiriti| śrutvā ca rājñā amarṣajātena pañca strīśatāni kiṭikai saṁveṣṭya dagdhāni| tasyemānyaśubhānyālokya caṇḍo rājā caṇḍāśoka iti vyavasthāpitaḥ| yāvadrādhaguptenāgrāmātyenābhihitaḥ-deva, na sadṛśaṁ svayamevedṛśamakāryaṁ kartum| api tu devasya vadhyaghātakāḥ puruṣāḥ sthāpayitavyāḥ , ye devasya vadhyakaraṇīyaṁ śodhayiṣyanti| yāvadrājñā rājapuruṣāḥ prayuktāḥ- vadhyaghātaṁ me mārgadhveti|
yāvat tatra nātidūre parvatapādamūle karvaṭakam| tatra tantravāyaḥ prativasati tasya putro jātaḥ| girika iti nāmadheyaṁ kṛtam| caṇḍo duṣṭātmā mātaraṁ pitaraṁ ca paribhāṣate, dārakadārikāśca tāḍayati, pipīlikān makṣikān mūṣikān matsyāṁśca jālena baḍiśena praghātayati| caṇḍo dārakastasya caṇḍagirika iti nāmadheyaṁ kṛtam| yāvadrājapuruṣairdṛṣṭaḥ pāpe karmaṇi pravṛttaḥ| sa tairabhihitaḥ-śakyase rājño'śokasya vadhyakaraṇīyaṁ kartum ? sa āha -kṛtsnasya jambudvīpasya vadhyakaraṇīyaṁ sādhayiṣyāmīti| yāvadrājño niveditam| rājñā abhihitam-ānīyatāmiti| sa ca rājapuruṣairabhihitaḥ-āgaccha, rājā tvāmāhvayatīti| tenābhihitam-āgamayata, yāvadahaṁ mātāpitarau avalokayāmīti| yāvanmātāpitarau uvāca-amba tāta, anujānīdhvam| yāsyāmyahaṁ rājño'śokasya vadhyakaraṇīyaṁ sādhuyitum| tābhyāṁ ca sa nivāritaḥ| tena tau jīvitādvyaparopitau| evaṁ yāvadrājapuruṣairabhihitaḥ -kimarthaṁ cireṇābhyāgato'si ? tena caitatprakaraṇaṁ vistareṇārocitam| sa tairyāvadrājño'śokasyopanāmitaḥ| tena rājño'bhihitam-mamārthāya gṛhaṁ kārayasveti| yāvadrājñā gṛhaṁ kārāpitaṁ paramaśobhanaṁ dvāramātraramaṇīyam| tasya ramaṇīyakaṁ bandhanamiti saṁjñā vyavasthāpitā| sa āha-deva, varaṁ me prayaccha, yastatra praviśettasya na bhūyo nirgama iti| yāvadrājñābhihitam-evamastu iti||
tataḥ sa caṇḍagirikaḥ kurkuṭārāmaṁ gataḥ| bhikṣuśca bālapaṇḍitaḥ sūtraṁ paṭhati| sattvā narakeṣūpapannāḥ| yāvannarakapālā gṛhītvā ayomayyāṁ bhūmau ādīptāyāṁ saṁprajvalitāyāmekajvālībhūtāyāmuttānakān pratiṣṭhāpya āyomayena viṣkambhakena mukhadvāraṁ viṣkambhya āyoguḍānādīptān pradīptān saṁprajvalitānekajvālībhūtānāsye prakṣipanti, ye teṣāṁ sattvānāmoṣṭhau api dahanti, jihvāmapi kaṇṭamapi kaṇṭhanālamapi hṛdayamapi hṛdayasāmantamapi antrāṇyantraguṇānapi dagdhvā adhaḥ pragharati| evaṁ duḥkhā hi bhikṣavo nārakāḥ sattvā narakeṣūpapannāḥ| yāvannarakapālā gṛhītvā ayomayyāṁ bhūmau ādīptāyāṁ saṁprajvalitāyāmekajvālībhūtāyāmuttānakān pratiṣṭhāpya āyomayena viṣkambhakena mukhadvāraṁ viṣkambhya kkathitaṁ tāmramāsye prakṣipanti,yatteṣāṁ sattvānāmoṣṭhāvapi dahati, jihvāmapi tālvapi kaṇṭhamapi kanṭhanālamapi antrāṇyantraguṇānapi dagdhvā adhaḥ pragharati| evaṁ duḥkhā hi bhikṣavo narakāḥ| santi sattvā narakeṣūpapannā yānnarakapālā gṛhītvā ayomayyāṁ bhūmau ādīptāyāṁ saṁprajvalitāyāmekajvālībhūtāyāmavāṅmukhān pratiṣṭhāpya āyomayena sūtreṇādīptena saṁprajvalitenaikajvālībhūtenāsphāṭya ayomayena kuṭhāreṇādīptena saṁpradīptena saṁprajvalitenaikajvālībhūtena takṣṇuvanti saṁtakṣṇuvanti saṁpratakṣṇuvanti aṣṭāṁśamapi ṣaḍaṁśamapi caturasramapi vṛttamapi maṇḍalamapi unnatamapi avanamapi śāntamapi viśāntamapi takṣṇuvanti| evaṁ duḥkhā hi bhikṣavo narakāḥ| santi sattvā narakeṣūpapannā yānnarakapālā gṛhītvā ayomayyāṁ bhūmau ādīptāyāṁ pradīptāyāṁ saṁprajvalitāyāmakejvālībhūtāyāmavāṅmukhān pratiṣṭhāpya āyomayena sūtreṇādīptena pradīptena saṁprajvalitenaikajvālībhūte nāsphāṭya āyomayyāṁ bhūmyāmādīptāyāṁ pradīptāyāṁ saṁprajvalitāyāmekajvalībhūtāyāṁ takṣṇuvanti saṁtakṣṇuvanti saṁparitakṣṇuvanti, aṣṭāṁśamapi ṣaḍaṁśamapi caturasramapi maṇḍalamapi unnatamapi avanatamapi śāntamapi viśāntamapi takṣṇuvanti| evaṁ duḥkhā hi bhikṣavo narakāḥ| santi sattvā narakeṣūpapannā yānnarakapālā gṛhītvā ayomayyāṁ bhūmāvadīptāyāṁ pradīptāyāṁ saṁprajvalitāyāmekajvālībhūtāyāmuttānakān pratiṣṭhāya pañcaviṣaṭabandhanāṁ kāraṇāṁ kārayanti, ubhayorhastayorāsau kīlau krāmanti, ubhayoḥ pādayorāyase kīle krāmanti, madhye hṛdayasyāyasaṁ kīlaṁ krāmanti| (evaṁ) suduḥkhā hi bhikṣavo narakāḥ| evaṁ pañca vedanā iti kurute sadṛśāśca kāraṇāḥ sattvānāmārabdhāḥ kārayitum||
yāvat śrāvastyāmanyatamaḥ sārthavāhaḥ patnyā saha mahāsamudramavatīrṇaḥ| tasya sā patnī mahāsamudre prasūtā| dārako jātaḥ| tasya samudra iti nāmadheyaṁ kṛtam| yāvadvistareṇa dvādaśabhirvarṣairmahāsamudrāduttīrṇaḥ| sa ca sārthavāhaḥ pañcabhirdhūrtaśatairmuṣitaḥ| sārthavāhaḥ sa praghātitaḥ| sa ca samudraḥ sārthavāhaputro bhagavacchāsane pravrajitaḥ| sa janapadacārikāṁ caran pāṭaliputramanuprāptaḥ| sa pūrvāhṇe nivāsya pātracīvaramādāya pāṭaliputraṁ piṇḍāya praviṣṭaḥ| so'nabhijñatayā ca ramaṇīyakaṁ bhavanaṁ praviṣṭaḥ| tacca dvāramātraramaṇīyamabhyantaraṁ narakabhavanasadṛśaṁ pratibhayam| dṛṣṭvā ca punarnirgantukāmaścaṇḍagirikenāvalokitaḥ| gṛhītvā coktaḥ-iha te nidhanamupagantavyamiti| vistareṇa kāryam| tato bhikṣuḥ śokārto bāṣpakaṇṭhaḥ saṁvṛttaḥ| tenocyate-kimidaṁ bāladāraka iva rudasīti ? sa bhikṣuḥ prāha-
na śarīravināśaṁ hi śocāmi sarvaśaḥ|
mokṣadharmāntarāyaṁ tu śocāmi bhṛśamātmanaḥ||67||
durlabhaṁ prāpyaṁ mānuṣyaṁ pravrajyāṁ ca sukhodayām|
śākyasiṁhaṁ ca śāstāraṁ punastyakṣyāmi durmatiḥ|| 68||
tenocyate-dattavaro'haṁ nṛpatinā| dhīro bhava| nāsti te mokṣa iti| tataḥ sakaruṇairvacanairstaṁ bhikṣuḥ kramaṁ yācati sma māsaṁ yāvat| saptarātramanujñātaḥ| sa khalu maraṇabhayodvignahṛdayaḥ saptarātreṇa me na bhavitavyamiti vyāyatamatiḥ saṁvṛttaḥ||
atha saptame divase'śokasya rājño'ntaḥpurikāṁ kumāreṇa saha saṁraktāṁ nirīkṣamāṇāṁ saṁlapantīṁ ca dṛṣṭvā sahadarśanādeva ruṣitena rājñā tau dvāvapi taṁ cārakamanupreṣitau| tatra musalairayodroṇyāmasthyavaśeṣau kṛtau| tato bhikṣustau dṛṣṭvā saṁvignaḥ prāha-
aho kāriṇikaḥ śāstā samyagāha mahāmuniḥ|
phenapiṇḍopamaṁ rūpamasāramanavasthitam||69||
kka tadvadanakāntitvaṁ gātraśobhā kka sā gatā|
dhigastvayaṁ saṁsāro ramante yatra bāliśāḥ| 70||
idamālambanaṁ prāptaṁ cārake vasatā mayā|
yamāśritya tariṣyāmi pāramadya bhavodadheḥ|| 71||
tena tāṁ rajanīṁ kṛtsnāṁ yujyatā buddhaśāsane|
sarvasaṁyojanaṁ chittvā prāptamarhattvamuttamam||72||
tatastasmin rajanīkṣaye sa bhikṣuścaṇḍagirikenocyate - bhikṣo, nirgatā rātriḥ| udita ādityaḥ| kāraṇākālastaveti| tato bhikṣurāha-dīrghāyuḥ, mamāpi nirgatā nirgatā rātriḥ, udita ādityaḥ| parānugrahakāla iti| yatheṣṭaṁ vartatāmiti| caṇḍāgirikaḥ prāha-nāvagacchāmi| vistīryatāṁ vacanametaditi| tato bhikṣurāha -
mamāpi hṛdayāddhorā nirgatā mohaśarvarī|
pañcāvaraṇasaṁchannā kleśataskarasevitā||73||
udito jñānasūryaśca manonabhasi me śubhaḥ|
prabhayā yasya paśyāmi trailokyamiha tattvataḥ||74|
parānugrahakālo me śāsturvṛttānuvartinaḥ|
idaṁ śarīraṁ dīrghāyuryatheṣṭaṁ kriyatāmiti|| 75||
tatastena nirghṛṇena dāruṇahṛdayena paralokanirapekṣeṇa roṣāviṣṭena bahūdakāyāṁ sthālyāṁ nararudhiravasāmūtrapurīṣasaṁkulāyāṁ mahālohyāṁ prakṣiptaḥ| prabhūtendhanaiścāgniḥ prajvālitaḥ| sa ca bahunāpīndhanakṣayena na saṁtapyate| tataḥ prajvālayituṁ (prārabdhaḥ)| yadā tadāpi na prajvalati, tato vicārya tāṁ lohīṁ, paśyati taṁ bhikṣuṁ padmasyopari paryaṅkenopaviṣṭam| dṛṣṭvā ca tato rājñe nivedayāmāsa| atha rājani samāgate prāṇisahasreṣu saṁnipatiteṣu sa bhikṣurvaineyakālamavekṣamāṇaḥ -
riddhiṁ samutpādya sa tanmuhūrtaṁ
lohyantarasthaḥ salilārdragātraḥ|
nirīkṣamāṇasya janasya madhye
nabhastalaṁ haṁsa ivotpapāta||76||
vicitrāṇi ca prātihāryāṇi darśayitumārabdha| vakṣyati hi -
ardhena gātreṇa vavarṣa toya -
mardhena jajvāla hutāśanaśca|
varṣan jvalaṁścaiva rarāja yaḥ khe
dīptauṣadhiprasravaṇeva śailaḥ|| 77||
tamudgataṁ vyomni niśāmya rājā
kṛtāñjalirvismayaphullavaktraḥ|
udvīkṣamāṇastamuvāca dhīraṁ
kautūhalātkiṁcidahaṁ vivakṣuḥ||78||
manuṣyatulyaṁ tava saumya rūpaṁ
ṛddhiprabhāvastu narānatītya|
na niścayaṁ tena vimo vrajāmi
ko nāma bhāvastava śuddhabhāva||79||
tatsāṁprataṁ brūhi mamedamarthaṁ
yathā prajānāmi tava prabhāvam|
jñātvā ca te dharmaguṇaprabhāvān|
yathābalaṁ śiṣyavadācareyam||80||
tato bhikṣuḥ pravacanaparigrāhako'yaṁ bhaviṣyati, bhagavaddhātuṁ ca vistarīṁ kariṣyati, mahājanahitārthaṁ ca pratipatsyata iti matvā svaguṇamudbhāvayaṁstamuvāca-
ahaṁ mahākāruṇikasya rājan
prahīṇasarvāśravabandhanasya|
buddhasya putro vadatāṁ varasya
dharmānvayaḥ sarvabhaveṣvasaktaḥ||81||
dāntena dāntaḥ puruṣarṣabheṇa
śāntiṁ gatenāpi śamaṁ praṇītaḥ|
muktena saṁsāramahābhayebhyo
nirmokṣito'haṁ bhavabandhanebhyaḥ|| 82||
api ca| mahārāja, tvaṁ bhagavatā vyākṛtaḥ-varṣaśataparinirvṛtasya mama pāṭaliputre nagare'śoko nāma rājā bhaviṣyati caturbhāgacakravartī dharmarājaḥ, yo me śarīradhātūn vaistārikān kariṣyati, caturaśītiṁ dharmarājikāsahasraṁ pratiṣṭhāpayiṣyati| idaṁ ca devena narakasadṛśaṁ sthānameva sthāpitaṁ yatra prāṇisahasrāṇi nipātyante| tadarhasi| deva sarvasattvebhyo'bhayapradānaṁ dātum, bhagavataśca manorathaṁ paripūrayitum| āha ca-
tasmānnarendra abhayaṁ prayaccha
sattveṣu kāruṇyapurojaveṣu|
nāthasya saṁpūrya manorathaṁ ca
vistārikān dharmadharān kuruṣva||83||
atha sa rājā buddhe samupajātaprasādaḥ kṛtakarasaṁpuṭastaṁ bhikṣuṁ kṣamayannuvāca-
daśabalasuta kṣantumarhasīmaṁ
kukṛtamidaṁ ca tavādya deśayāmi|
śaraṇamṛṣimupaimi taṁ ca buddhaṁ
gaṇavaramāryaniveditaṁ ca dharmam||84||
api ca -
karomi caiṣa vyavasāyamadya taṁ
tadgauravāttatpravaṇaprasādāt|
gāṁ maṇḍayiṣyāmi jinendracaityai -
rhaṁsāṁśaśaṅkhendubalākakalpaiḥ||85||
yāvat sa bhikṣustadeva ṛddhyā prakrāntaḥ| atha rājā ārabdho niṣkrāmitum| tataścaṇḍagirikaḥ kṛtāñjaliruvāca-deva, labdhavaro'ham| naikasya vinirgama iti| rājā āha-mā tāvanmamāpīcchasi ghātayitum| sa uvāca-evameva| rājā āha-ko'smākaṁ prathamataraṁ praviṣṭaḥ ? caṇḍagirika uvāca-aham| tato rājñā abhihitam| ko'treti ? yāvadvadhyaghātairgṛhītaḥ| gṛhītvā ca yantragṛhaṁ praveśitaḥ| praveśayitvā dagdhaḥ| tacca ramaṇīyakaṁ bandhanamapanītam sarvasattvebhyaścābhayapradānamanupradattam| tato rājā bhagavaccharīradhātuṁ vistarīṣyāmīti caturaṅgena balakāyena gatvā ajātaśatrupratiṣṭhāpitaṁ droṇastūpamutpāṭya śarīradhātuṁ gṛhītavān| yatroddhāraṇaṁ ca vistareṇa kṛtvā dhātupratyaśaṁ datvā stūpaṁ pratiṣṭhāpya evaṁ dvitīyaṁ stūpam vistareṇa bhaktimato yāvatsaptadroṇādgrahāya stūpāṁśca pratiṣṭhāpya rāmagrāmaṁ gataḥ| tato rājā nāgairnāgabhavanamavatāritaḥ, vijñāptaśca-vayamasyātraiva pūjāṁ kariṣyāma iti| yāvadrājñā abhyanujñātam| tato nāgarājā punarapi nāgabhavanāduttāritaḥ| vakṣyati hi -
rāmagrāme tvaṣṭamaṁ stūpamadya
nāgāstatkālaṁ bhaktimanto rarakṣuḥ|
dhātūnyetasmānnopalebhe sa rājā
śraddhābhū (?) rājā cintayati yastvetatkṛtvā jagāma||86||
yāvadrājā caturaśītikaraṇḍasahasraṁ kārayitvā sauvarṇarūpyasphaṭikavaiḍūryamayānāṁ teṣu dhātavaḥ prakṣiptāḥ| evaṁ vistareṇa caturaśītikumbhasahasraṁ paṭṭasahasraṁ ca yakṣāṇāṁ haste datvā visarjitam-āsamudrāyāṁ pṛthivyāṁ hīnotkṛṣṭamadhyameṣu nagareṣu yatra koṭiḥ paripūryate, tatra dharmarājikāṁ pratiṣṭhāpayitavyam||
tasmin samaye takṣaśilāyāṁ ṣaṭtriṁśatkoṭayaḥ| tairabhihitam-ṣaṭtriṁśatkaraṇḍakānanuprayaccheti| rājā cintayāti- na yadi vaistārikā dhātavo bhaviṣyanti| upāyajño rājā| tenābhihitam- pañcatriṁśatkoṭayaḥ śodhayitavyāḥ| vistareṇa yāvadrājñā abhihitam-yatrādhikatarā bhavanti, yatra ca nyūnatarāḥ, tatra na dātavyam||
yāvadrājā kurkuṭārāmaṁ gatvā sthavirayaśasamabhigamyovāca-ayaṁ me manorathaḥ-ekasmin divase ekasminmuhūrte caturaśītidharmarājikāsahasraṁ pratiṣṭhāpayeyamiti| sthavireṇābhihitam-evamastu| ahaṁ tasmin samaye pāṇināṁ sūryamaṇḍalaṁ praticchādayiṣyāmīti| yāvat tasmin divase sthavirayaśasā pāṇinā sūryamaṇḍalaṁ praticchāditam| ekasmin divase ekamuhūrte caturaśītidharmarājikāsahasraṁ pratiṣṭhāpitam| vakṣyati ca-
tābhyaḥ saptabhyaḥ pūrvikābhyaḥ kṛtibhyo
dhātuṁ tasya ṛṣeḥ sa hyupādāya mauryaḥ|
cakre stūpānāṁ śāradābhraprabhānāṁ
loke sāśīti śāsadahnā sahasram||87||
yāvacca rājñā aśokena caturaśītidharmarājikāsahasraṁ pratiṣṭhāpitam, dhārmiko dharmarājā saṁvṛttaḥ| tasya dharmāśoka iti saṁjñā jātā| vakṣyati ca -
āryamauryaśrīḥ sa prajānāṁ hitārthaṁ
kṛtsnaṁ stūpān kārayāmāsa lokam|
caṇḍāśokatvaṁ prāpya pūrvaṁ pṛthivyāṁ
dharmāśokatvaṁ karmaṇā tena lebhe||88||
pāṁśupradānāvadānaṁ ṣaḍviṁśatimam||
27 kuṇālāvadānam|
sa idānīmacirajātaprasādo buddhaśāsane yatra śākyaputrīyān dadarśa ākīrṇe rasahi vā, tatra śirasā pādayornipatya vandate sma| tasya ca yaśo nāmāmātyaḥ paramaśrāddho bhagavati| sa taṁ rājānamuvāca-deva, nārhasi sarvavarṇapravrajitānāṁ praṇipātaṁ kartum| santi hi śākyaśrāmaṇerakāścaturbhyo varṇebhyaḥ pravrajitā iti| tasya rājā na kiṁcidavocat| atha sa rājā kenacit kālāntareṇa sarvasacivānuvāca-vividhānāṁ prāṇināṁ śirobhiḥ kāryam| tattvamanukasya prāṇinaḥ śīrṣamānaya, tvamanukasyeti| yaśāmātyaḥ punarājñaptaḥ - tvaṁ mānuṣaṁ śīrṣamānayeti| samānīteṣu ca śiraḥsu abhihitāḥ-gacchata, imāni śirāṁsi mūlyena vikrīṇīṣvamiti| atha sarvaśirāṁsi vikrītāni| tadeva mānuṣyaṁ śiro na kaścijjagrāha| tato rājñābhihitaḥ-vināpi mūlyena kasmaicidetacchito dehīti| na cāsya kaścit pratigrāhako babhūva| tato yaśāmātyastasya śirasaḥ pratigrāhakamanāsādya savrīḍo rājānamupetyedamarthamuvāca-
gogardabhorabhramṛgadvijānāṁ
mūlyairgṛhītāni śirāṁsi puṁbhiḥ|
śirastvidaṁ mānuṣamapraśastaṁ
na gṛhyate mūlyamṛte'pi rājan||1||
atha sa rājā tamamātyamuvāca-kimidamitīdaṁ mānuṣaśiro na kaścidgṛhṇātīti ? amātya uvāca-jugupsitatvāditi| rājābravīt-kimetadeva śiro jugupsitamāhosvit sarvamānuṣaśirāṁsīti ? amātya uvāca- sarvamānuṣaśisāṁsīti| rājābravīt-kimidaṁ madīyamapi śiro jugupsitamiti ? sa ca bhāyānnecchati tasmādbhūtārthamabhidhātum| sa rājñābhihitaḥ-amātya, satyamucyatāmiti| sa uvāca-evamiti| tataḥ sa rājā tamamātyaṁ pratijñāyāṁ pratiṣṭhāpya pratyādiśannimamarthamuvāca-haṁ bhoḥ, rūpaiśvaryajanitamadavismita, yuktamidaṁ bhavataḥ, yasmāt tvaṁ bhikṣucaraṇapraṇāmaṁ māṁ vicchandayitumicchasi ?
vināpi mūlyairvijugupsitatvāt
pratigrahītā bhuvi yasya nāsti|
śirastadāsādya mameha puṇyaṁ
yadyarjitaṁ kiṁ viparītamatra||2||
jātiṁ bhavān paśyati śākyabhikṣu-
ṣvantargatāṁsteṣu guṇānna ceti|
ato bhavān jātimadāvalepā-
dātmānamanyāṁśca hinasti mohāt||3||
āvāhakāle'tha vivāhakāle
jāteḥ parīkṣā na tu dharmakāle|
dharmakriyāyā hi guṇā nimittā
guṇāśca jātiṁ na vicārayanti||4||
yadyuccakulīnagatā doṣā garhāṁ prayānti loke'smin|
kathamiva nīcajanagatā guṇā na satkāramarhanti||5||
cittavaśena hi puṁsāṁ kalevaraṁ nindyate'tha satkriyate|
śākyaśramaṇamanāṁsi ca śuddhānyarcyānyataḥ śākyāḥ||6||
yadi guṇaparivarjito dvijātiḥ
patita iti prathito'pi yātyavajñām|
na tu nidhanakulodgato'pi jantuḥ
śubhaguṇayukta iti praṇamya pūjyaḥ||7||
api ca|
kiṁ te kāruṇikasya śākyavṛṣabhasyaitadvaco na śrutaṁ
prājñaiḥ sāramasārakebhya iha yannṛbhyo grahītuṁ kṣamam|
tasyānanyathavādino yadi ca tāmājñā cikīrṣāmyahaṁ
vyāhantuṁ ca bhavān yadi prayatate naitat suhṛllakṣaṇam|| 8||
ikṣukṣodavadujjhito bhuvi yadā kāyo mama svapsyati
pratyutthānanamaskṛtāñjalipuṭakleśakriyāsvakṣamaḥ|
kāyenāhamanena kiṁ nu kuśalaṁ śakṣyāmi kartuṁ tadā
tasmānnāryamataḥ śmaśānanidhanāt sāraṁ grahītuṁ mayā||9||
bhavanādiva pradīptānnimajjamānādivāpsu ratnanidheḥ|
kāyādvidhānanidhanādye sāraṁ nādhigacchanti||10||
te sāramapaśyantaḥ sārāsāreṣvakovidā prājñāḥ|
te maraṇamakaravadanapraveśasamaye viṣīdanti||11||
dadhighṛtanavanītakṣīratakropayogā-
dvaramapahṛtasāro maṇḍakumbho'vabhagnaḥ|
na bhavati bahu śocyaṁ yadvadevaṁ śarīre
sucaritahṛtasāre naiti śoko'ntakāle||12||
sucaritavimukhānāṁ garvitānāṁ yadā tu
prasabhamiha hi mṛtyuḥ kāyakumbhaṁ bhinatti|
dahati hṛdayameṣāṁ śokavahnistadānīṁ
dadhighaṭa iva bhagne sarvaśo'prāptasāre||13||
kartuṁ vighnamato na me'rhati bhavān kāyapraṇāmaṁ prati
śreṣṭho'smītyaparīkṣako hi gaṇayan mohāndhakārāvṛtaḥ|
kāyaṁ yastu parīkṣate daśabalavyāhāradīpairbudho
nāsau pārthivabhṛtyayorviṣamatāṁ kāyasya saṁpasyati||14||
tvagmāṁsāsthiśirāyakṛtprabhṛtayo bhāvā hi tulyā nṛṇā-
māhāryaistu vibhūṣaṇairadhikatā kāyasya niṣpadyate|
etatsārabhimeṣyate tu yadimaṁ niśritya kāyādhamaṁ
pratyutthānanamaskṛtādikuśalaṁ prājñaiḥ samutthāpyate||15|| iti||
athāśoko rājā'hirodakasikatāpiṇḍairaṇḍakāṣṭhebhyo'pi asārataratvaṁ kāyasyāvetya praṇāmādibhyaḥ samutthasya phalasya bahukalpaśaḥ sthāpayitvā sumeruvanmahāpṛthivībhyaḥ samutthasya phalasya bahukalpaśaḥ sthāpayitvā sumeruvanmahāpṛthivībhyaḥ sārataratāmavekṣya bhagavataḥ stūpavandanāyāmātmānamalaṁkartukāmo'mātyagaṇaparivṛtaḥ kurkuṭārāmaṁ gatvā tatra vṛddhānte sthitvā kṛtāñjaliruvāca- asti -
kaścidanyo'pi nirdiṣṭo dvitīyaḥ sarvadarśinā|
yathāhaṁ tena nirdiṣṭaḥ pāṁsudānena dhīmatā||16||
tatra yaśo nāmnā saṁghasthavira uvāca-asti mahārāja| yadā bhagavataḥ parinirvāṇakālasamaye tadā apalālaṁ nāgaṁ damayitvā kumbhakālaṁ caṇḍālīgopālīṁ ca nāgaṁ ca mathurāmanuprāptaḥ, tatra bhagavānāyuṣmantamānandamāmantrayate-asyāmānanda mathurāyāṁ varṣaśataparinirvṛtasya tathāgatasya gupto nāmnā gāndhiko bhaviṣyati| tasya putro bhaviṣyatyupagupto nāmnā avavādakānāmagro'lakṣaṇako buddhaḥ, yo mama varṣaśataparinirvṛtasya buddhakāryaṁ kariṣyati| paśyasi tvamānanda dūrata eva nīlanīlāmbararājim ? evaṁ bhadanta| eṣa ānanda urumuṇḍo nāma parvataḥ| atra varṣaśataparinirvṛtasya tathāgatasya naṭabhaṭikā nāmāraṇyāyatanaṁ bhaviṣyati| etadagraṁ me ānanda bhaviṣyati śamathānukūlānāṁ śayyāsanānāṁ yaduta naṭabhaṭikā nāmāraṇyāyatanam| āha ca-
avavādakānāṁ pravara upagupto mahāyaśāḥ|
vyākṛto lokanāthena buddhakāryaṁ kariṣyati||17||
rājā āha-kiṁ punaḥ sa śuddhasattva utpannaḥ, athādyāpi notpadyata iti ? sthavira uvāca - utpannaḥ sa mahātmā| urumuṇḍo parvate jitakleśo'rhadgaṇaiḥ parivṛtastiṣṭhati lokānukampārtham| api ca deva-
sarvajñalīlo hi sa śuddhasattvo
dharmaṁ praṇītaṁ vadate gaṇāgre|
devāsurendroragamānuṣāṁśca
sahasraśo mokṣapuraṁ praṇetā||18||
tena khalu samayena āyuṣmānupagupto'ṣṭādaśabhirarhatsahasraiḥ parivṛto naṭabhaṭikāraṇyāyatane prativasati| śrutvā ca rājā amātyagaṇānāhūya kathayati-
saṁnāhyatāṁ hastirathāśvakāyaḥ
śīghraṁ prayāsyāmyurumuṇḍaśailam|
drakṣyāmi sarvāśravavipramuktaṁ
sākṣādarhantaṁ hyupaguptaṁ nāma||19||
tato'mātyairabhihitaḥ- deva dūtaḥ preṣayitavyo viṣayanivāsī, sa devasya svayamevāgamiṣyati| rājā āha- nāsau asmākamarhatyabhigantum, kiṁ tu vayamevārhāmastasyābhigantum| api ca -
manye vajramayaṁ tasya dehaṁ śailopamādhikam|
śāstṛtulyopaguptasya yo hyājñāmākṣipennaraḥ||20||
yāvadrājñā sthaviropaguptasya sakāśaṁ dūto na preṣitaḥ sthaviradarśanāyāgamiṣyāmīti| sthaviropaguptaścintayati-yadi rājā āgamiṣyati, mahājanakāyasya pīḍā bhaviṣyati gocarasya ca| tataḥ sthavireṇābhihitam-svayamevābhigamiṣyāmīti| tato rājñā sthaviropaguptasyārthe nauyānenāgamiṣyatīti yāvacca mathurāṁ yāvacca pāṭaliputramantarānnausaṁkramo'vasthāpitaḥ| atha sthaviropagupto rājño'śokasyānugrahārthamaṣṭādaśabhirarhatsahasraiḥ parivṛto nāvamabhiruhya pāṭaliputramanuprāptaḥ| tato rājapuruṣaiḥ rājño'śokasya niveditam-deva, diṣṭayā vardhasva|
anugrahārthaṁ tava sopagupta-
ścitteśvaraḥ śāsanakarṇadhāraḥ|
puraskṛtastīrṇabhavaughapāraiḥ
sārdhaṁ samabhyāgata eṣa padbhyām||21||
śrutvā ca rājñā prītamanasā śatasahasramūlyo muktāhāraḥ svaśarīrādapanīya priyākhyāyino dattaḥ| ghāṇṭikaṁ cāhūya kathayati-ghuṣyantāṁ pāṭaliputre ghaṇṭāḥ| sthaviropaguptasyāgamanaṁ nivedyatām| vaktavyam -
utsṛjya dāridryamanarthamūlaṁ
yaḥ sphītaśobhāṁ śriyamicchatīha|
svargāpavargāya ca hetubhūtaṁ
sa paśyatāṁ kāruṇikopaguptam||22||
yebhirna dṛṣṭo dvipadapradhānaḥ
śāstā mahākāruṇikaḥ svayaṁbhūḥ|
te śāstṛkalpaṁ sthaviropaguptaṁ
paśyantyudāraṁ tribhavapradīpam||23||
yāvadrājñā pāṭaliputre ghaṇṭāṁ ghoṣayitvā nagaraśobhāṁ ca kārayitvā ardhatṛtīyāni yojanāni gatvā sarvavādyena sarvapuṣpagandhamālyena sarvapauraiḥ sarvāmātyaiḥ saha sthaviropaguptaṁ pratyudgataḥ| dadarśa rājā sthaviropaguptaṁ dūrata evāṣṭādaśabhirarhatsahasrairardhacandreṇopaguptam| yadantaraṁ ca rājā sthaviropaguptamadrākṣīt, tadantaraṁ hastiskandhādavatīrya padbhyāṁ nadītīramabhigamya ekaṁ pādaṁ nadītīre sthāpya dvitīyaṁ nauphalake sthaviropaguptaṁ sarvāṅgenānuparigṛhya nau(saṁkramād) uttāritavān| uttārya ca mūlanikṛtta iva drumaḥ sarvaśarīreṇopaguptasya pādayorvipatito mukhatuṇḍakena ca pādau anuparimārjya utthāya dvau jānumaṇḍalau pṛthivītale nikṣipya kṛtāñjaliḥ sthavipaguptaṁ nirīkṣamāṇa uvāca-
yadā mayā śatrugaṇānnihatya
prāptā samudrābharaṇā saśailā|
ekātapatrā pṛthivī tadā me
prītīrna sā yā sthaviraṁ nirīkṣyaṁ|| 24||
tvaddarśanānme dviguṇaḥ prasādaḥ
saṁjāyate'smin varaśāsanāgre|
tvaddarśanāccaiva pare'pi śuddhyā
dṛṣṭo mayādyāpratimaḥ svayaṁbhūḥ|| 25||
api ca|
śāntiṁ gate kāruṇike jinendre
tvaṁ buddhakāryaṁ kuruṣe triloke|
naṣṭe jaganmohanimīlitākṣe
tvamarkavajjñānavabhāsakartā||26||
tvaṁ śāstṛkalpo jagadekacakṣu-
ravavādakānāṁ pravaraḥ śaraṇyam|
vibho mamājñāṁ vada śīghramadya
kartāsmi vākyaṁ tava śuddhasattvā||27||
atha sthaviropagupto dakṣiṇena pāṇinā rājānaṁ śirasi parimārjayannuvāca-
apramādena saṁpādya rājyaiśvaryaṁ pravartatām|
durlabhaṁ trīṇi ratnāni nityaṁ pūjaya pārthiva||28||
api ca mahārāja tena bhagavatā tathāgatenārhatā samyaksaṁbuddhena tava ca mama (ca) śāsanamupanyastaṁ sattvasārathivareṇa gaṇamadhye parīttaṁ paripālyaṁ yatnato'smābhiḥ| rājā āhasthavira, yathā ahaṁ nirdiṣṭo bhagavatā, tadevānuṣṭhīyate| kutaḥ ?
stūpairvicitrairgiriśṛṅgakalpai-
śchatradhvajaiścocchritaratnacitraiḥ|
saṁśobhitā me pṛthivī samantā-
dvaistārikā dhātudharāḥ kṛtāśca||29||
api ca|
ātmā putraṁ gṛhaṁ dārān pṛthivī kośameva ca|
na kiṁcidaparityaktaṁ dharmarājasya śāsane|| 30||
sthaviropagupta āha-sādhu sādhu mahārāja, etadevānuṣṭheyam| kutaḥ ?
ye sāramupajīvanti kayādbhogaiśca jīvikām|
gate kāle na śocanti iṣṭaṁ yānti surālayam|| 31||
yāvadrājā mahatā śrīsamudayena sthaviropaguptaṁ rājakule praveśayitvā sarvāṅgenānuparigṛhya prajñapta evāsane niṣādayāmāsa| sthaviropaguptasya śarīraṁ mṛdu sumṛdu, tadyathā tūlapicurvā karpāsapicurvā| atha rājā sthaviropaguptasya śarīrasaṁsparśamavagamya kṛtāñjaliruvāca-
mṛdūni te'ṅgāni udārasattvā
tūlopamāḥ kāśisamopamāśca|
ahaṁ tvadhanyaḥ kharakarkaśāṅgo
niḥsparśagātraḥ paruṣāśrayaśca||32||
sthavira uvāca-
dānaṁ manāpaṁ suśubhaṁ praṇītaṁ
dattaṁ mayā hyapratipudgalasya|
na pāṁśudānaṁ hi mayā pradattaṁ
yathā tvayādāyi tathāgatasya||33||
rājā āha-sthavira,
bālabhāvādahaṁ pūrvaṁ kṣetraṁ prāpya hyanuttaram|
pāṁśūn ropitavāṁstatra phalaṁ yasyedṛśaṁ mama||34||
atha sthaviro rājānaṁ saṁharṣayannuvāca-mahārāja,
paśya kṣetrasya māhātmyaṁ pāṁśuryatra viruhyate|
rājaśrīryena te prāptā ādhipatyamanuttaram||35||
śrutvā ca rājā vismayotphullanetro'mātyānāhūyovāca-
balacakravartirājyaṁ prāptaṁ me pāṁśudānamātreṇa|
kena bhagavān bhavanto nārcayitavyaḥ prayatnena||36||
atha rājā sthaviropaguptasya pādayornipatyovāca-sthavira, ayaṁ me manoratho ye bhagavatā buddhena pradeśā adhyuṣītāstānarceyam, cihnāni ca kuryāṁ paścimasyāṁ janatāyāmanugrahārtham| āha ca-ye buddhena bhagavatā pradeśā adhyuṣitāḥ, tānarcayannahaṁ gatvā cihnāni caiva kuryāṁ paścimā janatāmanukampārtham| sthavira uvāca-sādhu sādhu mahārāja, śobhanaste cittotpādaḥ| ahaṁ pradarśayiṣyāmyadhunā|
ye tenādhyuṣitā deśāstānnamasye kṛtāñjaliḥ|
gatvā cihnāni teṣveva kariṣyāmi na saṁśayaḥ|| 37||
atha rājā caturaṅgabalakāyaṁ saṁnāhya gandhamālyapuṣpamādāya sthaviropaguptasahāyaḥ saṁprasthitaḥ| atha sthaviropagupto rājānamaśokaṁ sarvaprathamena lumbinīvanaṁ praveśayitvā dakṣiṇaṁ hastamabhiprasāryovāca- asmin mahārāja pradeśe bhagavān jātaḥ| āha ca-
idaṁ hi prathamaṁ caityaṁ buddhasyottamacakṣuṣaḥ|
jātamātreha sa muniḥ prakrāntaḥ saptapadaṁ bhuvi||38||
caturdiśamavalokya vācaṁ bhāṣitavān purā|
iyaṁ me paścimā jātirgarbhāvāsaśca paścimaḥ||39||
atha rājā sarvaśarīreṇa tatra pādayornipatya utthāya kṛtāñjaliḥ prarudannuvāca-
dhanyāste kṛtapuṇyai (ṇyā) śca yairdṛṣṭaḥ sa mahāmuniḥ|
prajātaḥ saṁśrutā yaiśca vācastasya manoramāḥ|| 40||
atha sthaviro rājñaḥ prasādavṛddhyarthamuvāca-mahārāja, kiṁ drakṣyasi tām devatām ?
yayā dṛṣṭaḥ prajāyansa vane'smin vadatāṁ varaḥ|
kramamāṇaḥ padān sapta śrutā vāco yayā muneḥ|| 41||
rājā āha- paraṁ sthavira drakṣyāmi| atha sthaviropagupto yasya vṛkṣyasya śākhāmavalambya devī mahāmāyā prasūtā, tena dakṣiṇahastamabhiprasāryovāca-
naivāsikā yā ihāśokavṛkṣe
saṁbuddhadarśinī yā devakanyā|
sākṣādasau darśayatu svadehaṁ
rājño hyaśokasya (manaḥ)prasādavṛddhyai||42||
yāvat sā devatā svarūpeṇa sthaviropaguptasamīpe sthitvā kṛtāñjaliruvāca-sthavira, kimājñāpayasi? atha sthavirp rājānamaśokamuvāca-mahārāj, iyaṁ sā devatā, yayā dṛṣṭo bhagavān jāyamānaḥ| atha rājā kṛtāñjalistāṁ devatāmuvāca-
dṛṣṭastvayā lakṣaṇabhūṣitāṅgaḥ
prajāyamānaḥ kamalāyatākṣaḥ|
śrutāstvayā tasya nararṣabhasya
vāco manojñāḥ prathamā vane'smin||43||
devatā prāha-
mayā hi dṛṣṭaḥ kanakāvadātaḥ
prajāyamāno dvipadapradhānaḥ|
padāni sapta kramamāṇa eva
śrutā ca vācamapi tasya śāstuḥ||44||
rājā āha-kathaya devate, kīdṛśī bhagavato jāyamānasya śrīrbabhūveti| devatā prāhana śakyaṁ mayā vāgbhiḥ saṁprakāśayitum| api tu saṁkṣeyataḥ śṛṇu-
vinirmitābhā kanakāvadātā
sendre triloke nayanābhirāmā|
sasāgarāntā ca mahī saśailā
mahārṇavasthā iva nauścacāla||45||
yāvadrājñā jātyāṁ śatasahasraṁ dattam| caityaṁ ca pratiṣṭhāpya rājā prakrāntaḥ||
atha sthaviropagupto rājānaṁ kapilavastu nivedayitvā dakṣiṇahastamabhiprasāryovāca-asmin pradeśe mahārāja bodhisattvo rājñaḥ śuddhodanasyopanāmitaḥ| taṁ dvātriṁśatā mahāpuruṣalakṣaṇālaṁkṛtaśarīramasecanakadarśanaṁ ca dṛṣṭvā rājā sarvaśarīreṇa bodhisattvasya pādayornipatitaḥ| idaṁ mahārāja śākyavardhaṁ nāma devakulam| atra bodhisattvo jātamātra upanīto devamarcayiṣyatīti| sarvadevatāśca bodhisattvasya pādayornipatitāḥ| tato rājñā śuddhodanena bodhisattvo devatānāmapyayaṁ deva iti tena bodhisattvasya devātideva iti nāmadheyaṁ kṛtam| asmin pradeśe asitena ṛṣiṇā nirdiṣṭo buddho loke bhaviṣyatīti| asmin pradeśe mahārāja mahāprajāpatyā saṁvardhitaḥ| asmin pradeśe lipijñānaṁ śikṣāpitaḥ| asmin pradeśe hastigrīvāyāmaśvapṛṣṭhe rathe śaradhanurgrahe tomaragrahe'ṅkuśagrahe kulānurūpāsu vidyāsu pāragaḥ saṁvṛttaḥ| iyaṁ bodhisattvasya vyāyāmaśālā babhūva| asmin pradeśe mahārāja bodhisattvo devatāśatasahasraiḥ parivṛtaḥ ṣaṣṭibhiḥ strīsahasraiḥ sārdhaṁ ratimanubhūtavān| asmin pradeśe bodhisattvo jīrṇāturamṛtasaṁdarśanodvigno vanaṁ saṁśritaḥ| asmin pradeśe jambucchāyāyāṁ niṣadya viviktaṁ pāpakairakuśalairdharmaiḥ savitarka savicāraṁ vivekajaṁ prītisukhamanāśravasadṛśaṁ prathamadhyānaṁ samāpannaḥ| atha pariṇate madhyānhe atikrānte bhaktakālasamaye anyeṣāṁ vṛkṣāṇāṁ chāyā prācīnanimnā prācīnapravaṇā prācīnaprāgbhārā, jambucchāyā bodhisattvasya kāyaṁ na jahāti| dṛṣṭvā ca punā rājā śuddhodanaḥ sarvaśarīreṇa bodhisattvasya pādayornipatitaḥ| anena dvāreṇa bodhisattvo devatāśatasahasraiḥ parivṛto'rdharātreḥ kapilavastuno nirgataḥ| asmin pradeśe bodhisattvena chandakasyāścamābharaṇāni ca dattvā pratinivartitaḥ| āha ca -
chandābharaṇānyaśvaṁ ca asmin pratinivartitaḥ|
nirupasthāyiko vīraḥ praviṣṭaikastapovanam||46||
asmin pradeśe bodhisattvo lubdhakasakāśāt kāśikairvastraiḥ kāṣāyāṇi vastrāṇi grahāya pravrajitaḥ| asmin pradeśe bhārgaveṇāśrameṇopanimantritaḥ| asmin pradeśe bodhisattvo rājñā bimbisāreṇārdharājyenopanimantritaḥ| asmin pradeśe ārāḍodrakamabhigataḥ| āha ca-
udrakārāḍakā nāma ṛṣayo'smiṁstapovane|
adhigatācāryasattvena puruṣendreṇa tāpitā|| 47||
asmin pradeśe bodhisattvena ṣaḍvarṣāṇi duṣkaraṁ cīrṇām| āha ca-
ṣaḍvarṣāṇi hi kaṭukaṁ tapastaptvā mahāmuniḥ|
nāyaṁ mārgo hyabhijñāya iti jñātvā samutsṛjet||48||
asmin pradeśe bodhisattvena nandāyā nandabalāyāśca grāmikaduhitryoḥ sakāśāt ṣoḍaśaguṇitaṁ madhupāyasaṁ paribhuktam| āha ca-
asmin pradeśe nandāyā bhuktvā ca madhupāyasam|
bodhimūlaṁ mahāvīro jagāma vadatāṁ varaḥ|| 49||
asmin pradeśe bodhisattvaḥ kālikena nāgarājena bodhimūlamabhigacchan saṁstutaḥ| āha ca-
kālikabhujagendreṇa saṁstuto vadatāṁ varaḥ|
prayāto'nena mārgeṇa bodhimaṇḍe'mṛtārthinaḥ||50||
atha rājā sthavirasya pādayornipatya kṛtāñjaliruvāca -
api paśyema nāgendraṁ yena dṛṣṭastathāgataḥ|
vrajāno'nena mārgeṇa mattanāgendravikramaḥ||51||
atha kāliko nāgarājaḥ sthavirasamīpe sthitvā kṛtāñjaliruvāca-sthavira, kimājñāpayasīti| atha sthaviro rājānamuvāca-ayaṁ sa mahārāja kāliko nāgarājā yena bhagavānanena mārgeṇa bodhimūlaṁ nirgacchan saṁstutaḥ| atha rājā kṛtāñjaliḥ kālikaṁ nāgarājamuvāca-
dṛṣṭastvayā jvalitakāñcanatulyavarṇaḥ
śāstā mamāpratisamaḥ śaradenduvaktraḥ|
ākhyāhi me daśabalasya guṇaikadeśaṁ
tatkīdṛśī vada bhavan sugate tadānīm|| 52||
kālika uvāca-na śakyaṁ vāgbhiḥ saṁprakāśayitum| api tu saṁkṣepaṁ śṛṇu-
caraṇatalaparāhatā saśailā
avanistadā pracacāla ṣaḍvikāram|
ravikiraṇaprabhādhikā nṛloke
sugataśaśidyutisaṁnibhā manojñā||53||
yāvadrājā caityaṁ pratiṣṭhāpya prakrāntaḥ| atha sthaviropagupto rājānaṁ bodhismūlamupanāmayitvā dakṣiṇaṁ karamabhiprasāryovāca- asmin pradeśe mahārāja bodhisattvena mahāmaitrīsahāyena sakalaṁ mārabalaṁ jitvā anuttarā samyaksaṁbodhirabhisaṁbuddhā| āha ca-
iha munivṛṣabheṇa bodhimūle
namucibalaṁ vikṛtaṁ nirastamāśu|
idamamṛtamudāramagryabodhiṁ
hyadhigatamapratipudgalena tena|| 54||
yāvadrājñā bodhau śatasahasraṁ dattam| caityaṁ ca pratiṣṭhāpya rājā prakrāntaḥ| atha sthaviropagupto rājānamaśokamuvāca-asmin pradeśe bhagavān caturṇāṁ mahārājānāṁ sakāśāccatvāri śailamayāni pātrāṇi grahāyaikaṁ pātramadhimuktam| asmin pradeśe trapuṣabhallikayorvaṇijorapi piṇḍapātraḥ pratigṛhītaḥ| asmin pradeśe bhagavān vārāṇasīmabhigacchannupagenājīvikena saṁstutaḥ| yāvat sthaviro rājānaṁ ṛṣivadana (patana ?) mupanīya dakṣiṇaṁ hastamabhiprasāryovāca-asmin pradeśe mahārāja bhagavatā triparivartaṁ dvādaśākāraṁ dharmyaṁ dharmacakraṁ pravartitam| āha ca-
śubhaṁ dharmamayaṁ cakraṁ saṁsāravinivartaye|
asmin pradeśe nāthena pravartitamanuttaram||55||
asmin pradeśe jaṭilasahasraṁ pravrājitam| asmin pradeśe rājño bimbisārasya dharmaṁ deśitam| rājñā ca bimbisāreṇa satyāni dṛṣṭāni, aśītibhiśca devatāsahasrainarekaiśca māgadhakairbrāhmaṇagṛhapatisahasraiḥ| asmin pradeśe bhagavatā śakrasya devendrasya dharmo deśitaḥ, śakreṇa ca satyāni dṛṣṭānyaśītibhiśca devatāsahasraiḥ| asmin pradeśe mahāprātihāryaṁ vidarśitam| asmin pradeśe bhagavān deveṣu trāyastriṁśeṣu varṣā uṣitvā māturjanayitryā dharmaṁ deśayitvā devagaṇaparivṛto'vatīrṇaḥ| vistareṇa yāvat sthaviro rājānamaśokaṁ kuśinagarīmupanāmayitvā dakṣiṇaṁ karatalamabhiprasāryovāca-asmin pradeśe mahārāja bhagavān sakalaṁ buddhakāryaṁ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ| āha ca-
lokaṁ sadevamanujāsurayakṣanāga-
makṣayyadharmavinaye matimān vinīya|
vaineyasattvavirahānupaśāntabuddhiḥ
śāntiṁ gataḥ paramakāruṇiko maharṣiḥ||56||
śrutvā ca rājā mūrchitaḥ patitaḥ| yācajjalapariṣekaṁ kṛtvotthāpitaḥ| atha rājā kathaṁcit saṁjñāmupalabhya parinirvāṇe śatasahasraṁ dattvā caityaṁ pratiṣṭhāpya pādayornipatyovācasthavira, ayaṁ me manorathaḥ-ye ca bhagavatā śrāvakā agratāyāṁ nirdiṣṭāḥ, teṣāṁ śarīrapūjāṁ kariṣyāmīti| sthavira uvāca-sādhu sādhu mahārāja| śobhanaste cittotpādaḥ| sthaviro rājānamaśokaṁ jetavanaṁ praveśayitvā dakṣiṇaṁ karamabhiprasāryovāca- ayaṁ mahārāja sthaviraśāriputrasya stūpaḥ| kriyatāmasyārcanamiti| rājā āha-ke tasya guṇā babhūvuḥ ? sthavira uvāca-sa hi dvitīyaśāstā dharmasenādhipatirdharmacakrapravartanaḥ prajñāvatāmagro nirdiṣṭo bhagavatā|
sarvalokasya yā prajñā sthāpayitvā tathāgatam|
śāriputrasya prajñāyāḥ kalāṁ nārhati ṣoḍaśīm|| 57||
āha ca-
saddharmacakramatulaṁ yajjinena pravartitam|
anuvṛttaṁ hi tattena śāriputreṇa dhīmatā||58||
kastasya sādhu buddhānyaḥ puruṣaḥ śāradvatasyeha|
jñātvā guṇagaṇanidhiṁ vaktuṁ śaknoti niravaśeṣāt||59||
tato rājā prītamanāḥ sthaviraśāradvatīputrastūpe śatasahasraṁ dattvā kṛtāñjaliruvāca-
śāradvatīputramahaṁ bhaktyā vande vimuktabhavasaṅgam|
lokaprakāśakirtī jñānavatāmuttamaṁ vīram||60||
yāvat sthavirogaguptaḥ sthaviramahāmaugdalyāyanasya stūpamupadarśayannuvāca-idaṁ mahārāja sthaviramahāmaudgalyāyanasya stūpam| kriyatāmasyārcanamiti| rājā āha- ke tasya guṇā babhūvuriti? sthavira uvāca- sa hi ṛddhimatāmagro nirdiṣṭo bhagavatā, yena dakṣiṇena pādāṅguṣṭhena śakrasya devendrasya vaijayantaḥ prāsādaḥ prakampitaḥ, nandopanandau nāgarājānau vinītau| āha ca-
śakrasya yena bhavanaṁ pādāṅguṣṭhena kampitam|
pūjanīyaḥ prayatnena kolitaḥ sa dvijottamaḥ|| 61||
bhujageśvarau pratibhayau dāntau tau yenātidurdamau|
loke kastasya śuddhabuddheḥ pāraṁ gacchedguṇārṇavasya|| 62||
yāvadrājā mahāmaudgalyāyanasya stūpe śatasahasraṁ datvā kṛtāñjaliruvāca-
ṛddhimatāmagro yo janmajarāśokaduḥkhanirmuktaḥ|
maudgalyāyanamahaṁ vande mūrdhnā praṇipatya praṇipatya vikhyātam|| 63||
yāvat sthaviropaguptaḥ sthaviramahākāśyapasya stūpam ..... | kriyatāmasyārcanamiti| rājā āha - ke tasya guṇā babhūvuḥ ? sthavira uvāca- sa hi mahātmā alpecchānāṁ saṁtuṣṭānāṁ dhutaguṇavādināmagro nirdiṣṭo bhagavatā, ardhāsanenopanimantritaḥ, śvetacīvareṇāccāditaḥ, dīnāturagrāhakaḥ śāsanasaṁdhārakaśceti| āha ca-
puṇyakṣetramudāraṁ dīnāturagrāhako nirāyāsaḥ|
sarvajñacīvaradharaḥ śāsanasaṁdhārako matimān|| 64||
kastasya gurormanujo vaktuṁ śakto guṇānniravaśeṣān|
āsanavarasya sumatiryasya jino dattavānardham|| 65||
tato rājā aśokaḥ sthaviramahākāśyapasya stūpe śatasahasraṁ dattvā kṛtāñjaliruvāca-
parvataguhānilāyaṁ vairaparāṅmukhaṁ praśamayuktam|
saṁtoṣaguṇavivṛddhaṁ vande khalu kāśyapaṁ sthaviram|| 66||
yāvat sthaviropaguptaḥ sthaviravatkulasya stūpaṁ darśayannuvāca-idaṁ mahārāja sthavirabatkulasya stūpam| kriyatāmarcanamiti| rājā āha- ke tasya guṇā babhūvuriti ? sthavira uvāca-sa mahātmā alpābādhānāmagro nirdiṣṭo bhagavatā| api ca| na tena kasyaciddvipadikā gāthā śrāvitā| rājā āha-dīyatāmatra kākaṇiḥ| yāvadamātyairabhihitaḥ - deva, kimarthaṁ tulyeṣvavasthiteṣvatra kākaṇī dīyata iti ? rājā āha-śrūyatāmatrābhiprāyo mama -
ājñāpradīpena manigṛhasthaṁ
hataṁ tamo yadyapi tena kṛtsnam|
alpecchabhāvānna kṛtaṁ hi tena
yathā kṛtaṁ sattvahitaṁ tadanyaiḥ||67||
sā pratyāhatā tasyaiva rājñaḥ pādamūle nipatitā| yāvadamātyā vismitā ūcuḥ- aho tasya mahātmano'lpecchatā babhūva| anayāpyanarthī| yāvat sthaviropaguptaḥ sthavirānandasya stūpamupadarśayannuvāca- idam sthavirānandasya stūpam| kriyatāmasyārcanamiti| rājā āha- ke tasya guṇā babhūvuriti ? sthavira uvāca- sa hi bhagavata upasthāyako babhūva, bahuśrutānāmagryaḥ pravacanagrāhakaśceti| āha ca -
munipātrarakṣaṇapaṭuḥ smṛtidhṛtimatiniścitaḥ śrutasamudraḥ|
vispaṣṭamadhuravacanaḥ suranaramahitaḥ sadānandaḥ||68||
saṁbuddhacittakuśalaḥ sarvatra vicakṣaṇo guṇakaraṇḍaḥ|
jinasaṁstuto jitaraṇaḥ sunaranamahitaḥ sadānandaḥ|| 69||
yāvadrājñā tasya stūpe koṭirdattā| yāvadamātyairabhihitaḥ - kimarthamayaṁ deva sarveṣāṁ sakāśādadhikataraṁ pūjyate ? rājā āha-śrūyatāmabhiprāyaḥ -
yattaccharīraṁ vadatāṁ varasya
dharmātmano dharmamayaṁ viśuddham|
taddhāritaṁ tena viśokanāmnā
tasmādviśeṣeṇa sa pūjanīyaḥ|| 70||
dharmapradīpo jvalati prajāsu
kleśāndhakārāntakaro yadadya|
tattatprabhāvātsugatendrasūno-
stasmādviśeṣeṇa sa pūjanīyaḥ|| 71||
yadā samudraṁ salilaṁ samudre
kurvīta kaścinna hi goṣpadena|
nāthena taddharmamavekṣya bhāvaṁ
sūtrāntako'yaṁ sthavire'bhiṣiktaḥ||72||
atha rājā sthavirāṇāṁ stūpārcanaṁ kṛtvā sthaviropaguptasya pādayornipatya prītimanā uvāca-
mānuṣyaṁ saphalīkṛtaṁ kratuśatairiṣṭena saṁprāpyate
rājyaiśvaryaguṇaiścalaiśca bibhavaiḥ sāraṁ gṛhītaṁ param|
lokaṁ caityaśatairalaṁkṛtamidaṁ śvetābhrakūṭaprabhai-
rasyādyāpratimasya śāsanamidaṁ kiṁ naḥ kṛtaṁ duṣkaram|| 73|| iti|
yāvadrājā sthaviropaguptasya praṇāmaṁ kṛtvā prakrāntaḥ||
yāvadrājñā aśokena jātau bodhau dharmacakre parinirvāṇe ekaikaśatasahasraṁ dattam, tasya bodhau viśeṣataḥ prasādo jātaḥ-iha bhagavatānuttarā samyaksaṁbodhirabhisaṁbuddheti| sa yāni viśeṣayuktāni ratnāni, tāni bodhiṁ preṣayati| atha rājño'śokasya tiṣyarakṣitā nāma agramahiṣī| tasyā buddhirutpannā-ayaṁ rājā mayā sārdhaṁ ratimanubhavati, viśeṣayuktāṁśca (ktānica) ratnāni bodhau preṣayati| tayā mātaṅgī vyāharitā-śakyasi tvaṁ bodhiṁ mama sapatnīṁ praghātitum ? tayābhihiutam-śakṣyāmi, kiṁ tu kārṣāpaṇān dehīti| yāvanmātaṅgayā bodhivṛkṣo mantraiḥ parijaptaḥ, sūtraṁ ca baddham| yāvadbodhivṛkṣaḥ śuṣkitumārabdhaḥ| tato rājapuruṣai rājñe niveditam-deva, bodhivṛkṣaḥ śuṣyata iti| āha ca-
yatropaviṣṭena tathāgatena
kṛtsnaṁ jagadbuddhamidaṁ yathāvat|
sarvajñatā cādhigatā narendra
bodhidrumo'sau nidhanaṁ prayāti||74||
śrutvā ca rājā mūrcchito bhūmau patitaḥ| yāvajjalasekaṁ dattvotthāpitaḥ| atha rājā kathaṁcit saṁjñāmupalabhya prarudannuvāca-
dṛṣṭvānvahaṁ taṁ drumarājamūlaṁ
jānāmi dṛṣṭo'dya mayā svayaṁbhūḥ|
nāthadhrume caiva gate praṇāśaṁ
prāṇāḥ prayāsyanti mamāpi nāśam|| 75||
atha tiṣyarakṣitā rājānaṁ śokārtamavekṣyovāca-deva, yadi bodhirna bhaviṣyati, ahaṁ devasya ratimutpādayiṣyāmi| rājā āha- na sā strī, api tu bodhivṛkṣaḥ saḥ| tatra bhagavatā anuttarā samyaksaṁbodhiradhigatā| tiṣyarakṣitā mātaṅgīmuvāca- śakyasi tvaṁ bodhivṛkṣaṁ yathāpaurāṇamavasthāpitum ? mātaṅgī āha-yadi tāvat prāṇāntikāvaśiṣṭā bhaviṣyati, yathāpaurāṇamavasthāpayiṣyāmīti| vistareṇa yāvattayā sūtraṁ muktvā vṛkṣasāmantena khanitvā divase kṣīrakumbhasahasreṇa pāyayati| yāvadalpairahobhiryathāpaurāṇaḥ saṁvṛttaḥ| tato rājapuruṣai rājñe niveditam-deva, diṣṭyā vardhasva, yathāpaurāṇaḥ saṁvṛttaḥ| śrutvā ca prītamanā bodhivṛkṣaṁ nirīkṣamāṇa uvāca-
bimbisāraprabhṛtibhiḥ pārthivendrairdyutiṁdharaiḥ|
na kṛtaṁ tatkariṣyāmi satkāradvayamuttamam|| 76||
bodhiṁ ca snāpayiṣyāmi kumbhairgandhodakākulaiḥ|
āryasaṁghasya ca kariṣyāmi satkāraṁ pañcavārṣikam|| 77||
atha rājā sauvarṇarūpyavaiḍuryasphaṭikamayānāṁ kumbhānāṁ sahasraṁ gandhodakena pūrayitvā prabhūtaṁ cānnapānaṁ samudānīya gandhamālyapuṣpasaṁcayaṁ kṛtvā snātvā ahatāni vāsāṁsi navāni dīrghadaśāni prāvṛtya aṣṭāṅgasamanvāgatamupavāsamupoṣya dhūpakaṭachukamādāya śaraṇatalamabhirūhya caturdiśamāyācitumārabdhaḥ-ye bhagavato buddhasya śrāvakāste mamānugrahāyāgacchantu| api ca -
samayaggatā ye sugatasya śiṣyāḥ
śāntendriyā nirjitakāmadoṣāḥ|
saṁmānanārhā naradevapūjitā
āyāntu te'sminnanukampayā mama||78||
praśamadamaratā vimuktasaṅgāḥ
pravarasutāḥ sugatasya dharmarājñaḥ|
asurasuranarārcitāryavṛttā-
stviha madanugrahaṇātsamabhyupaintu||79||
vasanti kāśmīrapure suramye
ye cāpi dhīrāstamasāvane'smin|
mahāvane revatake raye'ryā
anugrahārthaṁ mama te'bhyupeyuḥ||80||
anavataptahrade nivasanti ye
girinadīṣu saparvatakandareṣu|
jinasutāḥ khalu dhyānaratāḥ sadā
samudayāntviha te'dya kṛpābalāḥ|| 81||
śairīṣake ye pravare vimāne
vasanti putrā vadatāṁ varasya|
anugrahārthaṁ mama te viśokā
hyāyāntu kāruṇyaniviṣṭabhāvāḥ|| 82||
gandhamādanaśaile ca ye vasanti mahaujasaḥ|
ihāyāntu kāruṇyamutpādyopanimantritāḥ|| 83||
evamukte ca rājñā trīṇi śatasahasrāṇi bhikṣūṇāṁ saṁnipatitāni| tatraikaṁ śatasahasrāṇāmarhatāṁ śaikṣāṇāṁ pṛthagjanakalyāṇakānāṁ ca| na kaścidvṛddhāsanamākramyate sma| rājā āha-kimarthaṁ vṛddhāsanaṁ tannākramyate ? tatra yaśo nāmnā vṛddhaḥ ṣaḍabhijñaḥ| sa uvāca- mahārāja, vṛddhasya tadāsanamiti| rājā āha-asti sthavira tvatsakāśādanyo vṛddhatara iti ? sthavira uvāca-asti mahārāja-
vadatāṁ vareṇa vaśinā nirdiṣṭaḥ siṁhanādināmagryaḥ|
piṇḍolabharadvājasyaitadagrāsanaṁ nṛpate|| 84||
atha rājā kadambapuṣpavadāhṛṣṭaromakūpaḥ kathayati- asti kaścidbuddhadarśī bhikṣurdhriyata iti ? sthavira uvāca- asti mahārāja piṇḍolabharadvājo nāmnā buddhadarśī tiṣṭhata iti| rājā kathayati- sthavira, śakyaḥ so'smābhirdraṣṭumiti ? sthavira uvāca-mahārāja, idānīṁ drakṣyasi| ayaṁ tasyāgamanakāla iti| atha rājā prītamanā uvāca -
lābhaḥ paraḥ syādatulo mameha
mahāsukhaścāyamanuttamaśca|
paśyāmyahaṁ yattamudārasattvaṁ
sākṣādbharadvājasagotranāmaṁ|| 85||
tato rājā kṛtakarapuṭo gaganatalāvasaktadṛṣṭiravasthitaḥ| atha sthavirapiṇḍolabharadvājo'nekairarhatsahasrairdhacandrākāreṇopagūḍho rājahaṁsa iva gaganatalādavatīrya vṛddhānte niṣasāda| sthavirapiṇḍolabharadvājaṁ dṛṣṭvā tānyanekāni bhikṣuśatasahasrāṇi pratyupasthitāni| adrākṣīdrājā piṇḍolabharadvājaṁ śvetapatlitaśirasaṁ pralambabhrūlalāṭaṁ nigūḍhākṣitārakaṁ pratyekabuddhāśrayam| dṛṣṭvā ca rājā mūlanikṛtta iva drumaḥ sarvaśarīreṇa sthavirapiṇḍolabharadvājasya pādayoḥ patitaḥ| mukhatuṇḍakena ca pādāvanuparimārjya utthāya tau jānumaṇḍalau pṛthivītale pratiṣṭhāpya kṛtāñjaliḥ sthavirapiṇḍolabharadvājaṁ nirīkṣamāṇaḥ prarudannuvāca-
yadā mayā śatrugaṇānnihatya
prāptā samudrābharaṇā saśailā|
ekātapatrā pṛthivī tadā me
prītirna yā me sthaviraṁ nirīkṣyaṁ|| 86||
tvaddarśanādbhavati| dṛṣṭo'dya tathāgataḥ| karuṇālābhāt tvaddarśanācca dviguṇaprasādo mamotpannaḥ| api ca sthavira dṛṣṭaste trailokyanātho gururme bhagavān buddha iti ? tataḥ sthavirapiṇḍolabharadvāja ubhābhyāṁ pāṇibhyāṁ bhruvamunnāmya rājānamaśokaṁ nirīkṣamāṇa uvāca-
dṛṣṭo mayā hyasakṛdapratimo maharṣiḥ
saṁtaptakāñcanasamopamatulyatejāḥ|
dvātriṁśallakṣaṇadharaḥ śaradinduvaktro
brāhmasvarādhikaraṇo hyaraṇāvihārī||87||
rājā āha-sthavira, kutra te bhagavān dṛṣṭaḥ, kathaṁ ceti ? sthavira uvāca-yadā mahārāja bhagavān vijitamāraparivāraḥ pañcabhirarhacchataiḥ sārdhaṁ prathamato rājagṛhe varṣāmupagataḥ, ahaṁ tatkālaṁ tatraivāsam| mayā sa dakṣiṇīyaḥ samyagdṛṣṭa iti| āha ca -
vītarāgaiḥ parivṛto vītarāgo mahāmuniḥ|
yādā rājagṛhe varṣā uṣitaḥ sa tathāgataḥ|| 88||
tatkālamāsaṁ tatrāhaṁ saṁbuddhasya tadantike|
yathā paśyasi māṁ sākṣādevaṁ dṛṣṭo mayā muniḥ||89||
yadāpi mahārāja bhagavatā śrāvastyāṁ tīrthyān vijayārthaṁ mahāprātihāryaṁ kṛtam, buddhāvataṁsakaṁ yāvadakaniṣṭhabhavanaṁ nirmitaṁ mahat, tatkālaṁ tatraivāhamāsam| mayā tadbuddhavikrīḍitaṁ dṛṣṭamiti| āha ca-
tīrthyā yadā bhagavatā kupathaprayātā
ṛddhiprabhāvavidhinā khalu nirgṛhītāḥ|
vikrīḍitaṁ daśabalasya tadā hyudāraṁ
dṛṣṭaṁ mayā tu nṛpa harṣakaraṁ prajānām|| 90||
yadāpi mahārāja bhagavatā deveṣu trāyastriṁśeṣu varṣā uṣitvā māturjanayitryā dharmaṁ deśayitvā devagaṇaparivṛtaḥ sāṁkāśye nagare'vatīrṇaḥ, ahaṁ tatkālaṁ tatraivāsam| mayā sā devamanuṣyasaṁpadā dṛṣṭā, utpalavarṇayā ca nirmitā cakravartisaṁpadā iti| āha ca-
yadāvatīrṇo vadatāṁ variṣṭho
varṣāmuṣitvā khalu devaloke|
tatrāpyahaṁ saṁnihito vabhūva
dṛṣṭo mayāsau muniragrasattvaḥ||91||
yadā mahārāja sumāgadhayā anāthapiṇḍadaduhitryā upanimantritaḥ pañcabhirarhacchataiḥ sārdha ṛddhyā puṇḍravardhanaṁ gataḥ, tadāhaṁ ṛddhyā parvataśailaṁ grahāya gaganatalamākramya puṇḍravardhanaṁ gataḥ| tannimittaṁ ca me bhagavatā ājñākṣiptā- na tāvat te parinirvātavyaṁ yāvaddharmo nāntarhita iti| āha ca-
yadā jagāmarddhibalena nāyakaḥ
sumāgadhayopanimantrito guruḥ|
tadā gṛhītvārdhabalena śailaṁ
jagāma tūrṇaṁ khalu puṇḍravardhanam||92||
ājñā tadā śākyakuloditena
dattā ca me kāruṇikena tena|
tāvanna te nirvṛtirabhyupeyā
antarhito yāvadayaṁ na dharmaḥ|| 93||
yadāpi mahārāja tvayā pūrvaṁ bālabhāvādbhagavato rājagṛhaṁ piṇḍāya praviṣṭāsya saktuṁ dāsyāmīti pāṁśvañjalirbhagavataḥ pātre prakṣipyaḥ rādhaguptena cānumoditam, tvaṁ ca bhagavatā nirdiṣṭaḥ-ayaṁ dārako varṣaśataparinirvṛtasya mama pāṭakiputre nagare aśoko nāma rājā bhaviṣyati caturbhāgacakravartī dhārmiko dharmarājā, yo me śarīradhātukaṁ vaistārikāṁ kariṣyati, caturaśītidharmarājikāsahasraṁ pratiṣṭhāpayiṣyati, ahaṁ tatkālaṁ tatraivāsīt| āha ca-
yadā pāṁśvañjalirdattastvayā buddhasya bhājane|
bālabhāvāt prasāditvā tatraivāhaṁ tadābhavam|| 94||
rājā āha- sthavira, kutredānīmuṣyata iti ? sthavira uvāca-
uttare sararājasya parvate gandhamādane|
vasāmi nṛpate tatra sārdhaṁ sabrahmacāribhiḥ||95||
rājā āha-kiyantaḥ sthavirasya parivārāḥ ? sthavira uvāca-
ṣaṣṭyarhantaḥ sahasrāṇi parivāro nṛṇāṁ vara|
vasāmi yairahaṁ sārdhaṁ nispṛhairjitakalmaṣaiḥ|| 96||
api ca mahārāja, kimanena saṁḍehena kṛtena ? pariviṣyatāṁ bhikṣusaṁghaḥ| bhuktavato bhikṣusaṁghasya pratisaṁmodanāṁ kariṣyāmi| rājā āha-evamastu, yathā sthavira ājñāpayati| kiṁ tu buddhasmṛtipratibodhito'haṁ bodhisnapanaṁ tāvat kariṣyāmi| samanantaraṁ ca manārena cāhārṇa bhikṣusaṁghamupaśtāsyāmīti| atha rājā sarvamitramuddhoṣakamāmantrayati - ahamāryasaṁghasya śatasahasraṁ dāsyāmi, kumbhasahasreṇa ca bodhiṁ snāpayiṣyāmi, mama nāmnā ghuṣyatāṁ pañcavārṣikamiti| tatkālaṁ ca kuṇālasya nayanadvayamavipannamāsīt| sa rājño dakṣiṇe pārśve sthitaḥ| teṇāṅgalidvayamutkṣiptam, na tu vāgbhāṣitā| dviguṇaṁ tvahaṁ prasādayiṣyāmītyākārayati| pāṇinā vardhitamātre ca kuṇālena sarvajanakāyena hāsyaṁ muktam| tato rājā hāsyaṁ muktvā kathayati-aho rādhagupta, kenaitadvardhitamiti? rādhaguptaḥ kathayati-deva, bahavaḥ puṇyārthinaḥ prāṇinaḥ| yaḥ puṇyārthī, tena vardhitamiti| rājā āha-śatasahasratrayaṁ dāsyāmītyāryasaṁghe kumbhasahasreṇa ca bodhiṁ snapayiṣyāmi, mama nāmnā ghuṣyatāṁ pañcavārṣikamiti| yāvat kuṇālena catasro'ṅgulya utkṣiptāḥ| tato rājā ruṣitaḥ| rādhaguptamuvāca-aho rādhagupta, ko'yamasmābhiḥ sārdhaṁ pratidvandvayatyalokajñaḥ ? ruṣitaṁ ca rājānamavekṣya rādhagupto rājñaḥ pādayornipatyovāca-deva, kasya śaktirnarendreṇa sārdhaṁ vispardhituṁ bhavet ? kuṇālo guṇavān, pitrā sārdhaṁ vikurvate| atha rājā dakṣiṇena parivṛtya kuṇālamavalokyovāca-sthaviro'ham| kośaṁ sthāpayitvārājyamantaḥpuramamātyagaṇamātmānaṁ ca kuṇālaṁ suvarṇarūpyasphaṭikavaiḍūryamayānāṁ pañcakumbhasahasrāṇi nānāgandhapūrṇāni kṣiracandanakuṅkumakarpūravāsitairmahābodhiṁ snapayiṣyāmi, puṣpaśatasahasrāṇi ca bodhipramukhe cāryasaṁghe dadāmi, mama nāmnā ghuṣyatāṁ pañcavārṣikamiti| āha ca-
rājyaṁ samṛddhaṁ saṁsthāpya kośa-
mantaḥpurāṇi cāmātyagaṇaṁ ca sarvam|
dadāmi saṁghe guṇapātrabhūte
ātmā kuṇālaṁ ca guṇopapannam|| 97||
tato rājā piṇḍolabharadvājapramukhe bhikṣusaṁghe niryātayitvā bodhivṛkṣasya ca caturdiśaṁ vāraṁ baddhvā svayameva ca vāramabhiruhya caturbhiḥ kumbhasahasrairbodhisnapanaṁ kṛtavān| kṛtamātre ca bodhisnapane bodhivṛkṣo yathāpaurāṇaḥ saṁvṛttaḥ| vakṣyati hi -
kṛtamātre nṛpatinā bodhisnapanamuttamam|
bodhivṛkṣastadā jāto haritpallavakomalaḥ|| 98||
dṛṣṭvā haritapatrāḍhyaṁ pallavāṅkurakomalam|
rājā harṣaṁ paraṁ jagāma sāmātyagaṇanaigamaḥ|| 99||
atha rājā bodhisnapanaṁ kṛtvā bhikṣusaṁghaṁ pariveṣṭumārabdhaḥ| tatra yaśo nāmnā sthaviraḥ| tenābhihitam-mahārāja, mahānayaṁ paramadakṣiṇīya āryasaṁghaḥ saṁnipatitaḥ, tathā te pariveṣṭavyaṁ yathā te kṣatirna syāditi| tato rājā svahastena pariveṣaṇaṁ yāvannavakāntaṁ gataḥ| tatra dvau śrāmaṇerau saṁrañjanīyaṁ dharmaṁ samādāya vartataḥ| ekenāpi saktavo dattāḥ, dvitīyenāpi saktavaḥ| ekena khādyakāḥ, dvitīyenāpi khādyakā eva| ekena modakāḥ, dvitīyenāpi modakāḥ| tau dṛṣṭvā rājā hasitaḥ| imau śrāmaṇerau bālakrīḍayā krīḍataḥ| yāvadrājñā bhikṣusaṁghaṁ pariveṣya vṛddhāntamārūḍhaḥ| sthavireṇa cānuyuktaḥ-mā devena kutracidaprasādamutpādita iti| rājā āha-na iti| api tu asti dvau śrāmaṇerau bālakrīḍayā krīḍataḥ , yathā bāladārakāḥ pāṁśvāgāraiḥ krīḍanti, evaṁ tau śrāmaṇerau saktukrīḍayā krīḍataḥ, khādyakrīḍayā krīḍataḥ| sthavira uvāca-alaṁ mahārāja, ubhau hi tau ubhayatobhāgāvimuktau arhantau| śrutvā ca rājñaḥ prītimanaso buddhirutpannā-tau śrāmaṇerau āgamya bhikṣusaṁghaṁ paṭenācchādayiṣyāmi| tatastau śrāmaṇerau rājño'bhiprāyamavagamya bhūyo'nye'smābhiḥ svaguṇā udbhāvayitavyā iti, tayorekena kaṭāhakā upasthāpitā, dvitīyena raṅgaḥ samudānītaḥ| rājñā dṛṣṭau śrāmaṇerakau| kimidamārabdham ? tayorabhihitam-devo'smākamavagamya bhikṣusaṁghaṁ paṭenācchādayitukāmaḥ| tān paṭān rañjayiṣyāmaḥ| śrutvā ca rājño buddhirutpannā-mayā kevalaṁ cintitam, na tu vāgniścāritā| paracittavādau etau mahātmānau| tataḥ sarvaśarīreṇa pādayornipatya kṛtāñjaliruvāca-
mauryaḥ samṛtyaḥ sajanaḥ sapauraḥ
sulabdhalābhārthasuyaṣṭayajñaḥ|
yasyedṛśaḥ sādhujane prasādaḥ
kāle tathotsāhi kṛtaṁ ca dānam||100||
yāvadrājñā abhihitam- yuṣmākamāgamya tricīvareṇa bhikṣusaṁghamācchādayiṣyāmīti| tato rājā aśokaḥ pañcavārśike paryavasite sarvabhikṣūn tricīvareṇācchādya catvāri śatasahasrāṇi saṁghasyācchādanaṁ datvā pṛthivīmantaḥpuramamātyagaṇamātmānaṁ ca kuṇālaṁ ca niṣkrītavān| bhūyasā bhagavacchāsane śraddhā pratilabdhā caturaśītidharmarājikāsahasraṁ pratiṣṭhāpitamiti||
yasminneva divase rājñā aśokena caturaśītidharmarājikāsahasraṁ pratiṣṭhāpitam, tasminneva divase rājño'śokasya padmāvatī nāmnā devī prasūtā| putro jāto'bhirūpo darśanīyaḥ prāsādikaḥ| nayanāni cāsya paramaśobhanāni| yāvadrājño'śokasya niveditam-deva, diṣṭyā vṛddhiḥ| devasya putro jātaḥ| śrutvā rājā āttamanāḥ kathayati-
prītiḥ parā me vipulā hyavāptā
mauryasya vaṁśasya parā vibhūtiḥ|
dharmeṇa rājyaṁ mama kurvato hi
jātaḥ suto dharmavivardhano'stu||101||
tasya dharmavivardhana iti nāma kṛtam| yāvat kumāro rājño'śokasyopanāmitaḥ| atha rājā kumāraṁ nirīkṣya prītamanāḥ kathayati-
sutasya me netravarāḥ supuṇyāḥ
sujātanīlotpalasaṁnikāśāḥ|
alaṁkṛtaṁ śobhati yasya vaktraṁ
saṁpūrṇacandrapratimaṁ vibhāti||102||
yāvadrājā amātyānuvāca-dṛṣṭāni bhavadbhiḥ kasyedṛśāni nayanāni? amātyā ūcuḥ-deva, manuṣyabhūtasya na dṛṣṭāni, api tu deva, asti himavati parvatarāje kuṇālo nāma pakṣī prativasati, tasya sadṛśāni nayanāyi| āha ca-
himendrarāje giriśailaśṛṅge
pravālapuṣpaprasave jalāḍhye|
kuṇālanāmneti nivāsapakṣī
netrāṇi tenāsya samānyamūni||103||
tato rājñā abhihitam-kuṇālaḥ pakṣī ānīyatāmiti| tasyordhvato yojanaṁ yakṣāḥ śṛṇvantyadho yojanaṁ nāgāḥ| tato yakṣaistatkṣaṇena kuṇālaḥ pakṣī ānītaḥ| atha rājā kuṇālasya netrāṇi suciraṁ nirīkṣya na kiṁcidviśeṣaṁ paśyati| tato rājñābhihitam- kumārasya kuṇālasadṛśāni nayanāni| bhavatu kumārasya kuṇāla iti nāma| vakṣyati hi-
netrānurāgeṇa sa pārthivendraḥ
sutaḥ kuṇāleti tadā babhāṣe|
tato'sya nāma prathitaṁ pṛthivyāṁ
tasyāryasattvasya nṛpātmajasya||104||
vistareṇa yāvat kumāro mahān saṁvṛttaḥ| tasya kāñcanamālā nāma dārikā patnyarthe ānītā| yāvadrājā aśokaḥ kuṇālena saha kurkuṭārāmaṁ gataḥ| tatra yaśo nāmnā saṁghasthaviro'rhan ṣaḍabhijñaḥ| sa paśyati-kuṇālasya nacirānnayanavināśo bhaviṣyati| tena rājño'bhihitam- kimarthaṁ kuṇālaḥ svakarmaṇi na niyujyate ? tato rājñā abhihitaḥ-kuṇāla. saṁghasthaviro yadājñāpayati tatparipālayitavyam| tataḥ kuṇālaḥ sthavirasya pādayornipatya kathayati-sthavira, kimājñāpayasi ? sthavira uvāca- cakṣuḥ kuṇāla anityamiti kuru| āha-
cakṣuḥ kumāra satataṁ parīkṣyaṁ
calātmakaṁ duḥkhasahasrayuktam|
yatrānuraktā bahavaḥ pṛthagjanāḥ
kurvanti karmāṇyahitāvahāni|| 105||
sa ca tathā abhyāsaṁ karoti manasikāraprayuktaḥ| ekābhirāmaḥ praśamārāmaśca saṁvṛttaḥ| sa rājakule vivikte sthāne'vasthitaścakṣurādīnyāyatanānyanityādibhirākāraiḥ parikṣate| tiṣyarakṣitā ca nāmnā aśokasyāgramahiṣī taṁ pradeśamabhigatā| sā taṁ kuṇālamekākinaṁ dṛṣṭvā nayanānurāgeṇa gātreṣu pariṣvajya kathayati-
dṛṣṭvā tadevaṁ nayanābhirāmaṁ
śrīmadvapurnetrayugaṁ ca kāntam|
daṁdahyate me hṛdayaṁ samantā-
ddāvāgninā prajvalateva kakṣam|| 106||
śrutvā kuṇāla ubhābhyāṁ pāṇibhyāṁ karṇau pidhāya kathayati-
vākyaṁ na yuktaṁ tava vaktumetat
sūnoḥ purastājjananī mamāsī|
adharmarāgaṁ parivarjayasva
apāyamārgasya hi eṣa hetuḥ||107||
tatastiṣyarakṣitā tatkālamalabhamānā kruddhā kathayati -
abhikāmāmabhigatāṁ yattvaṁ necchasi māmiha|
nacirādeva durbuddhe sarvathā na bhaviṣyasi|| 108||
kuṇāla uvāca -
mama bhavatu maraṇaṁ mā tu sthitasya dharme viśuddhabhāvasya|
na tu jīvitena kāryaṁ sajjanadhikkṛtena mama|| 109||
svargasya dharmalopo yato bhavati jīvitena kiṁ tena|
mama maraṇahetunā vai budhaparibhūtena dhikkṛtena||110||
yāvat tiṣyarakṣitā kuṇālasya chidrānveṣiṇī avasthitā| rājño'śokasyottarāpathe takṣaśilā nagaraṁ viruddham| śrutvā ca rājā svayamevābhiprasthitaḥ| tato'mātyairabhihitaḥ-deva, kumāraḥ preṣyatām| sa saṁnāmayiṣyati| atha rājā kuṇālamāhūya kathayati- vatsa kuṇāla, gamiṣyasi takṣaśilānagaraṁ saṁnāmayitum ? kuṇāla uvāca- paraṁ deva gamiṣyāmi|
tato nṛpastasya niśāmya bhāvaṁ
putrābhidhānasya manorathasya|
snehācca yogyaṁ manasā ca buddhvā
ājñāpayāmāsa vidhāya yātrām||111||
atha rājā aśoko nagaraśobhāṁ mārgaśobhāṁ ca kṛtvā jīrṇāturakṛpaṇānāthāṁśca mārgādapanīya ekarathe'bhiruhya kumāreṇa saha pāṭaliputrānnirgataḥ| anuvrajitvā nivartamānaḥ kuṇālaṁ kaṇṭhe pariṣvajya nayanaṁ nirīkṣamāṇaḥ prarudannuvāca-
dhanyāni tasya cakṣūṁṣi cakṣuṣmantaśca te janāḥ|
satataṁ ye kumārasya drakṣyanti mukhapaṅkajam||112||
yāvannaimittiko brāhmaṇaḥ- kumārasya nacirānnayanavināśo bhaviṣyati| sa ca rājā aśokastasya nayaneṣvatyarthamanuṣaktaḥ| dṛṣṭvā ca kathayati -
nṛpātmajasya nayane viśuddhe
mahīpatiśvāpyanuraktamasya|
śriyā vivṛddhe hi sukhānukūle
paśyāmi netre'dya vinaśyamāne||113||
idaṁ puraṁ svargamiva prahṛṣṭaṁ
kumārasaṁdarśanajātaharṣam|
puraṁ vipanne nayane tu tasya
bhaviṣyati śokaparītacetāḥ|| 114||
anupurveṇa takṣaśilāmanuprāptaḥ| śrutvā ca takṣaśilāpaurā ardhatrikāṇi yojanāni mārgaśobhāṁ nagaraśobhāṁ ca kṛtvā pūrṇakumbhaiḥ pratyudgatāḥ| vakṣyati ca-
śrutvā takṣaśilāpauro ratnapūrṇaghaṭādikān|
gṛhya pratyujjagāmāśu bahumānyo nṛpātmajam||115||
pratyudgamya kṛtāñjaliruvāca-na vayaṁ kumārasya viruddhāḥ, na rājño'śokasya, api tu duṣṭātmāno'mātyā āgatyāsmākamapamānaṁ kurvanti| yāvatkuṇālo mahatā saṁmānena takṣaśilāṁ praveśitaḥ||
rājñaścāśokasya mahān vyādhirutpannaḥ| tasya mukhāduccāro nirgantumārabdhaḥ| sarvaromakūpebhyaścāśuci pragharati| na ca śakyate cikitsitum| tato rājñā abhihitam- kuṇālamānayata, rājye pratiṣṭhāpayiṣyāmīti| kiṁ mamedṛśena jīveitena prayojanam ? śrutvā ca tiṣyarakṣitā cintayati-yadi kuṇālaṁ rājye pratiṣṭhāsyati, nāsti mama jīvitam| tayā abhihitam-ahaṁ te svasthaṁ kariṣyāmi| kiṁ tu vaidyānāṁ praveśaḥ pratiṣidhyatām| yāvadrājñā vaidyānāṁ praveśaḥ pratiṣiddhaḥ| tatastiṣyarakṣitayā vaidyānāmabhihitam- yadi kaścidīdṛśena vyādhinā spṛṣṭaḥ strī vā puruṣo vā āgacchati, mama darśayitavyaḥ| anyatamaścābhīrastādṛśenaiva vyādhinā spṛṣṭaḥ| tasya patnyā vaidyāya vyādhirniveditaḥ| vaidyenābhihitam-sa evāgacchatu āturaḥ| vyādhiṁ dṛṣṭvā bhaiṣajyamupadekṣyāmi| yāvadābhīro vaidyasakāśamabhigataḥ| vaidyena ca tiṣyarakṣitāyāḥ samīpamupanītaḥ| tatastiṣyarakṣitayā pratigupte pradeśe jīvitād vyaparopitaḥ| jīvitād vyaparopya kukṣiṁ pāṭayitvā paśyati ca tasya pakkāśyasthāne antrāyāṁ kṛmirmahān prādurbhūtaḥ| sa yadyūrdhvaṁ gacchati tenāśucīni pragharati, athādho gacchati, adhaḥ pragharati| yāvat tatra maricān peṣayitvā dattaṁ na ca mriyate| evaṁ pippalī śṛṅgaveraṁ ca| vistareṇa yāvat palāṇḍurdattaḥ| spṛṣṭaśca mṛta uccāramārgeṇa nigataḥ| etacca prakaraṇaṁ tayā rājñe niveditam-deva, palāṇḍuṁ paribhuṅkṣva, svāsthyaṁ bhaviṣyati| rājā āha-devi, ahaṁ kṣatriyaḥ| kathaṁ palāṇḍuṁ paribhakṣayāmi ? devyuvāca-deva, paribhoktavyaṁ jīvitasyārthe, bhaiṣajyametat| rājñā paribhuktam| sa ca kṛmirmṛta uccāramārgeṇa nirgataḥ| svasthībhūtaśca rājā| tena parituṣṭena tiṣyarakṣitā vareṇa pravāritā- kiṁ te varaṁ prayacchāmi ? tayā abhihitam-saptāhaṁ mama devo rājyaṁ prayacchatu| rājā āha- ahaṁ ko bhaviṣyāmi ? devyuvāca-saptāhasyātyayāddeva eva rājā bhaviṣyati| yāvadrājñā tiṣyarakṣitāyāḥ saptāhaṁ rājyaṁ dattam| tasyā buddhirutpannā- idānīṁ mayā asya kuṇālasyaṁ vairaṁ niryātitavyam| tayā kapaṭalekho likhitastakṣaśilakānāṁ paurāṇām -kuṇālasya nayanaṁ vināśayitavyamiti| āha ca -
rājā hyaśoko balavān pracaṇḍa
ājñāpayattakṣaśilājanaṁ hi|
uddhāryatāṁ locanamasya śatro-
rmauryasya vaṁśasya kalaṅka eṣaḥ|| 116||
rājño'śokasya yatra kāryamāśu pariprāpyaṁ bhavati, dantamudrayā mudrayati| yāvat tiṣyarakṣitā śayitasya rājñastaṁ lekhaṁ dantamudrayā mudrayiṣyāmīti rājñaḥ sakāśamabhigatā| rājā ca bhītaḥ pratibaddhaḥ| devī kathayati-kimidamiti ? rājā kathayati-devi, svapnaṁ me'śobhanaṁ dṛṣṭam| paśyāmi dvau gṛdhrau kuṇālasya nayanamutpāṭayitumicchataḥ| devī kathayati-svāsthyaṁ kumārasyeti| evaṁ dvirapi rājā bhītaḥ pratibuddhaḥ kathayati- devi, svapno me na śobhano dṛṣṭa iti| tiṣyarakṣitā kathayati-kīdṛśaḥ svapna iti| rājā āha- paśyāmi kuṇālam-dīrghakeśanakhaśmaśruḥ puraṁ praviṣṭaḥ| devyāha-svāsthyaṁ kumārasyeti| yāvat tiṣyarakṣitayā rājñaḥ śayitasya sa lekho dantamudrayā mudrayitvā takṣaśilāṁ preṣitaḥ| yāvadrājñā śayitena svapne dṛṣṭaṁ dantā viśīrṇāḥ| tato rājā tasyā eva rātreratyaye naimittikānāhūya kathayati-kīdṛśa eṣāṁ svapnānāṁ vipāka iti ? naimittikāḥ kathayanti-deva, ya īdṛśasvapnāni paśyati| āha ca-
dantā yasya viśīryante svapnānte prapatanti ca|
cakṣurbhedaṁ ca putrasya putranāśaṁ ca paśyati||117||
śrutvā ca rājā aśokastvaritamutthāyāsanāt kṛtāñjaliścaturdiśaṁ devatāṁ yācayitumārabdhaḥ| āha ca-
yā devatā śāsturabhiprasannā
dharme ca saṁghe ca gaṇapradhāne|
ye cāpi loke ṛṣayo variṣṭhā
rakṣantu te'smattanayaṁ kuṇālam|| 118||
sa ca lekho'nupūrveṇa takṣaśilāmupanītaḥ| atha takṣaśilāḥ paurajānapadā lekhadarśanāt kuṇālasya guṇavistaratuṣṭā notsahante tadapriyaṁ niveditum| ciraṁ vicārayitvā rājā duṣṭaśīlaḥ svaputrasya na marṣayati, prāgevāsmākaṁ marṣayati| āha ca-
munivṛttasya śāntasya sarvabhūtahitaiṣiṇaḥ|
yasya dveṣaḥ kumārasya kasyānyasya bhaviṣyati||119||
tairyāvatkuṇālasya niveditam, lekhaścopanītaḥ| tataḥ kuṇālo vācayitvā kathayati-viśrabdhaṁ yathātmaprayojanaṁ kriyatāmiti| yāvaccaṇḍālā upanītāḥ-kuṇālasya nayanamutpāṭayatheti| te ca kṛtāñjalipuṭā ūcuḥ- notsāhayāmaḥ| kutaḥ ?
yo hi candramasaḥ kāntiṁ mohādabhyuddharennaraḥ|
sa candrasadṛśādvaktrāttava netre samuddharet|| 120||
tataḥ kumāreṇa makuṭaṁ dattam| anayā dakṣiṇayotpāṭayatheti| tasya tu karmaṇo'vaśyaṁ vipattavyam| puruṣo hi vikṛtarūpo'ṣṭādaśabhirdaurvarṇikaiḥ samanvāgato'bhyāgataḥ| sa kathayati-ahamutpāṭayiṣyāmīti| yāvatkuṇālasya samīpaṁ nītaḥ| tasmiṁśca samaye kuṇālasya sthavirāṇāṁ vacanamāmukhībhūtam| sa tadvacanamanusmṛtyovāca-
imāṁ vipattiṁ vijñāya tairuktaṁ tattvavādibhiḥ|
paśyānityamidaṁ sarvaṁ nāsti kaścid dhruve sthitaḥ|| 121||
kalyāṇamitrāste mahyaṁ sukhakāmā hitaiṣiṇaḥ |
yairayaṁ deśito dharmo vītakleśairmahātmabhiḥ||122||
anityatāṁ saṁparipaśyato me
gurūpadeśānmanasi prakurvataḥ|
utpāṭane'haṁ na bibhemi saumya
netradvayasyāsthiratāṁ hi paśye|| 123||
utpāṭe vā na vā netre yathā nā manyate nṛpaḥ|
gṛhītasāraṁ cakṣurme hyanityādibhirāśrayaiḥ|| 124||
tataḥ kuṇālastaṁ puruṣamuvāca- tena hi bhoḥ puruṣa, ekaṁ tāvannayanamutpāṭya mama haste'nuprayaccha| yāvat sa puruṣaḥ kuṇālasy anayanamutpāṭayituṁ pravṛttaḥ| tato'nekāni prāṇīśatasahasrāṇi vikroṣṭumārabdhāni- kaṣṭaṁ bhoḥ||
eṣā hi nirmalā jyotsnā gaganātpatate śaśī|
puṇḍarīkavanāccāpi śrīmannutpāṭyate'mbujam|| 125||
teṣu prāṇiśatasahasreṣu rudatsu kuṇālasyaiva nayanamutpāṭya haste dattam| tataḥ kuṇālastannayanaṁ gṛhyovāca-
rūpāṇi kasmānna nirīkṣase tvaṁ
yathāpurā prākṛta māṁsapiṇḍa|
te vañcitāste ca vigarhaṇīyā
ātmeti ye tvāmabudhāḥ śrayante||126||
sāmagrajaṁ buddhadasaṁnikāśaṁ
sudurlabhaṁ nirviṣamasvatantram|
evaṁ pravīkṣanti sadāpramattā
ye tvāṁ na te duḥkhamanuprayānti|| 127||
evamanuvicintayatā tena sarvabhāveṣvanityatām|
strotāpattiphalaṁ prāptaṁ janakāyasya paśyataḥ||128||
tataḥ kuṇālo dṛṣṭasatyastaṁ puruṣamuvāca- idānīṁ dvitīyaṁ viśrabdhaṁ nayanamutpāṭya haste datta| atha kuṇālo māṁsacakṣuṣyuddhṛte prajñācakṣuṣi ca viśuddhe kathayati -
uddhṛtaṁ māṁsacakṣurme yadyapyetatsudurlabham|
prajñācakṣurviśuddhaṁ me pratilabdhamaninditam||129||
parityakto'haṁ nṛpatinā yadyahaṁ putrasaṁjñayā|
dharmarājasya putratvamupeto'smi mahātmanaḥ|| 130||
aiśvaryādyadyahaṁ bhraṣṭaḥ śokaduḥkhanibandhanāt|
dharmaiśvaryamavāptaṁ me duḥkhaśokavināśanam|| 131||
yāvatkuṇālena śrutam-nāyaṁ tātasyāśokasya karma, api tu tiṣyarakṣitāyā ayaṁ prayoga iti| śrutvā ca kuṇālaḥ kathayati -
ciraṁ sukhaṁ caiva sā tiṣyanāmnī
āyurbalaṁ pālayate ca devī|
saṁpreṣito'yaṁ hi yayā prayogo
yasyānubhāvena kṛtaḥ svakārthaḥ||132||
tataḥ kāñcanamālayā śrutam-kuṇālasya nayanānyutpāṭitānīti| śrutvā ca bhartṛtayā kuṇālasamīpamupasaṁkramya parṣadamavagāhya kuṇālamuddhṛtanayanaṁ rudhirāvasiktagātraṁ dṛṣṭvā mūrcchitā bhūmau patitā| yāvajjalasekaṁ kṛtvotthāpitā| tataḥ kathaṁcit saṁjñāmupalabhya sasvaraṁ prarudantyuvāca-
netrāṇi kāntāni manoharāṇi
ye māṁ nirīkṣañjanayanti tuṣṭim|
te me vipannā hyanirīkṣaṇīyā-
styajanti me prāṇasamāḥ śarīram|| 133||
tataḥ kuṇālo bhāryāmanunayannuvāca - alaṁ ruditena| nārhasi| śokamāśrayitum| svayaṁkṛtānāmiha karmaṇāṁ phalamupasthitam| āha ca -
karmātmakaṁ lokamidaṁ viditvā
duḥkhātmakaṁ cāpi janaṁ hi matvā|
matvā ca lokaṁ priyaviprayogaṁ
kartuṁ priye nārhasi bāṣpamokṣam|| 134||
tataḥ kuṇālo bhāryayā saha takṣaśilāyā niṣkāsitaḥ| sa garbhādānamupādāya paramasukumāraśarīraḥ| na kiṁcidutsahate karma kartum| kevalaṁ vīṇāṁ vādayati, gāyati ca| tato bhaikṣyaṁ labhate| kuṇālaḥ patnyā saha bhunkte| tataḥ kāñcanamālā yena mārgeṇa pāṭaliputrādānītā, tameva mārgamanusmarantī bhartṛdvitīyā pāṭaliputraṁ gatā| yāvadaśokasya gṛhamārabdhā praveṣṭum| dvārapālena ca nivāritau| yāvadrājño'śokasya yānaśālāyāmavasthitau| tataḥ kuṇālo rātryāḥ pratyūṣasamaye vīṇāṁ vādayitumārabdhaḥ| yathā nayanānyutpāṭitāni, satyadarśanaṁ ca kṛtam, tadanurūpaṁ hitaṁ ca gītaṁ prārabdham| āha ca-
cakṣurādīni yaḥ kprājñaḥ paśyatyāyatanāni ca|
jñānadīpena śuddhena sa saṁsārādvimucyate|| 135||
yadi tava bhavaduḥkhapīḍitā
bhavati doṣaviniśritā matiḥ|
sukhamiha ca yadīcchasi dhruvaṁ
tvaritamihāyatanāni saṁtyajasva||136||
tasya gītaśabdo rājñā aśokena śrutaḥ| śrutvā ca rājā prītamanā uvāca-
gītaṁ kuṇālena mayi prasaktaṁ
vīṇāsvaraṁ caiva śrutiścireṇa|
abhyāgato'pīha gṛhaṁ nuṁ kaṁci-
nna cecchati draṣṭumayaṁ kumāraḥ|| 137||
atha rājā aśoko'nyatamapuruṣamāhūyovāca - puruṣa, lakṣyate -
na khalveṣa kiṁ gītasya kuṇālasadṛśo dhvaniḥ|
karmaṇyadhairyatāṁ caiva sūcayanniva lakṣate|| 138||
tadanenāsmi śabdena dairyādākampito bhṛśam|
kalabhasyeva naṣṭasya pranaṣṭakalabhaḥ karī|| 139||
gaccha, kuṇālamānayasveti| yāvat puruṣo yānaśālāṁ gataḥ| paśyati kuṇālamuddhṛtanayanaṁ vātātapaparidagdhagātram| apratyabhijñāya ca rājānamaśokamabhigamyovāca- deva, na hyeṣa kuṇālaḥ| andhaka eṣa vanīpakaḥ patnyā saha devasya yānaśālāyāmavasthitaḥ| śrutvā ca rājā saṁvignaścintayāmāsa- yathā mayā svapnānyaśobhanāni dṛṣṭāni, niyataṁ kuṇālasya nayanāni vinaṣṭāni bhaviṣyanti| āha ca -
svapnāntare nimittāni yathā dṛṣṭāni me purā|
niḥsaṁśayaṁ kuṇālasya netre vai nidhanaṁ gate|| 140||
tato rājā prarudannuvāca-
śīghramānīyatāmeṣa matsamīpaṁ vanīpakaḥ|
na hi me śāmyate cetaḥ sutavyasanacintayā|| 141||
yāvat puruṣo yānaśālāṁ gatvā kuṇālamuvāca- kasya tvaṁ putraḥ, kiṁ ca nāma ? kuṇālaḥ prāha-
aśoko nāma rājāsau mauryāṇāṁ kulavardhanaḥ|
kṛtsneyaṁ pṛthivī yasya vaśe vartati kiṁkara||142||
tasya rājñastvahaṁ putraḥ kuṇāla iti viśrutaḥ|
dhārmikasya tu putro'haṁ buddhasyādityabāndhakaḥ|| 143||
tataḥ kuṇālaḥ patnyā saha rājño'śokasya samīpamānītaḥ| atha rājā aśokaḥ ( paśyati) kuṇālamuddhṛtanayanaṁ vātātapaparidagdhagātraṁ rathyācolakasaṁghātapratyavareṇa vāsasā lakṣyālakṣyapracchāditakaupīnam| sa tamapratyabhijñāya ākṛtimātrakaṁ dṛṣṭvā rājā kathayati- tvaṁ kuṇāla iti ? kuṇālaḥ prāha- evaṁ deva, kuṇālo'smīti| śrutvā mūrcchito bhūmau patitaḥ| vakṣyati hi-
tataḥ kuṇālasya mukhaṁ nirīkṣya
netroddhṛtaṁ śokaparītacetāḥ|
rājā hyaśokaḥ patito dharaṇyāṁ
hā putraśokena hi dahyamānaḥ|| 144||
yāvajjalapariṣekaṁ kṛtvā rājānamutthāpatitvā āsane niṣāditaḥ| atha rājā kathacit saṁjñāmupalabhya kuṇālamutsaṅge sthāpayāmāsa| vakṣyati hi-
tato muhūrtaṁ nṛpa āśvasitvā
kaṇṭhe pariṣvajya rasāśrukaṇṭhaḥ|
muhuḥ kuṇālasya mukhaṁ pramṛjya
bahūni rājā vilalāpa tatra|| 145||
netre kuṇālapratime vilokya
sutaṁ kuṇāleti purā babhāṣe|
tadasya netre nidhanaṁ gate te
putraṁ kuṇāleti kathaṁ ca vakṣye|| 146||
āha ca-
kathaya kathaya sādhu putra tāva-
dvadanamidaṁ tāva cārunetram|
gaganamiva vipannacandratāra-
vyapagataśobhamanīkṣakaṁ kṛtaṁ te|| 147||
akaruṇahṛdayena tena tāta
munisadṛśasya na sādhu sādhubuddheḥ|
naravaranayaneṣvavairavairaṁ
prakṛtimidaṁ mama bhūri śokamūlam|| 148||
vada suvadana kṣiprametadarthaṁ
vrajati śarīramidaṁ purā vināśam|
tava nayanavināśaśokadagdhaṁ
vanamivaṁ nāgāvimuktavajradagdham|| 149||
tataḥ kuṇālaḥ pitaraṁ praṇipatyovāca-
rājannatītaṁ khalu naiva śocyaṁ
kiṁ na śrutaṁ te munivākyametat|
yatkarmabhiste'pi jinā na muktāḥ
pratyekabuddhāḥ sudṛḍhaistathaiva|| 150||
labdhāḥ phalasthāśca pṛthagjanāśca
kṛtāni kāmānyaśubhāni dehinām|
svayaṁkṛtānāmiha karmaṇāṁ phalaṁ
kathaṁ tu vakṣyāmi parairidaṁ kṛtam|| 151||
ahameva mahārāja kṛtāparādhaśca sāparādhaśca|
vinivartayāmi yo'haṁ vinayāmi vipattijananāni||152||
na śastravajrāgniviṣāṇi pannagāḥ
kurvanti pīḍāṁ nabhaso'vikāriṇaḥ|
śarīralakṣyeṇa dhṛtena pārthiva
patanti duḥkhānyaśivāni dehinām||153||
atha rājā śokāgninā saṁtāpitahṛdaya uvāca-
kenoddhṛvatāni nayanāni sutasya mahyaṁ
ko jīvitaṁ sumakhuraṁ tyajituṁ vyavastaḥ|
śokānalo nipatito hṛdaye pracaṇḍaḥ
ācakṣva putra laghu kasya harāmi daṇḍam|| 154||
yāvadrājñā aśokena śrutam-tiṣyarakṣitāyā ayaṁ prayoga iti| śrutvā rājā tiṣyarakṣitāmāhūyovāca-
kathaṁ hi dhanye na nimajjase kṣitau
chindāmi śīrṣaṁ paraśuprahāraiḥ|
tyajāmyahaṁ tvāmatipāpakāriṇī-
madharmayuktāṁ śriyamātmavāniva|| 155||
tato rājā krośāgninā prajvalitastiṣyarakṣitā nirīkṣyovāca-
utpāṭya netre paripātayāmi
gātraṁ kimasyā nakharaiḥ sutīkṣṇaiḥ|
jīvantiśūlāmatha kārayāmi
chindāmi nāsāṁ krakacena vāsyāḥ|| 156||
kṣureṇa jihvāmatha kartayāmi
viṣeṇa pūrṇāmatha ghātayiṣye|
sa ityevamādivadhaprayogaṁ
vahuprakāraṁ hyavadannarendraḥ|| 157||
śrutvā kuṇālaḥ karuṇātmakastu
vijñāpayāmāsa guruṁ mahātmā|
anāryakarmā yadi tiṣyarakṣitā
tvamāryakarmā bhava mā vadha striyam|| 158||
phalaṁ hi maitryā sadṛśaṁ na vidyate
prabhostitikṣā sugatena varṇitā|
punaḥ praṇamya pitaraṁ kumāraḥ
kṛtāñjaliḥ sūnṛtavāgjagāda|| 169||
rājanna me duḥkhamalo'sti kaści-
ttīvrāpakāre'pi na manyutāpaḥ|
manaḥ prasannaṁ yadi me jananyāṁ
yenoddhṛtena me nayane svayaṁ hi|
tattena satyena mamāstu tāva-
nnetradvayaṁ prāktanameva sadyaḥ|| 160||
ityuktamātre pūrvādhikapraśobhite netrayugme prādurvabhūvatuḥ| yāvadvājñā aśokena tiṣyarakṣitā amarṣitena jatugṛhaṁ praveśayitvā dagdhā, takṣaśilāśca paurāḥ praghātitāḥ|
bhikṣvaḥ saṁśayajātāḥ sarvasaṁśayacchettārmāyuṣmantaṁ sthaviropaguptaṁ pṛcchanti-kiṁ kuṇālena karma kṛtaṁ yasya karmaṇo vipākena nayanānyutpāṭitāni ? sthavira uvāca- tena hyāyuṣmantaḥ śrūyatām-
bhūtapūrvamatīte'dhvani vārāṇasyāmanyatamo lubdhakaḥ| sa himavantaṁ gatvā mṛgān praghātayati| so'pareṇa samayena himavantaṁ gataḥ| tatra pāśanipatitānyekasyāṁ guhāyāṁ praviṣṭānyāsāditāni| tena vāgurayā sarve gṛhītāḥ| tasya buddhirutpannā-yadi praghātayiṣyāmi, māṁsaḥ kledamupayāsyati| tena pañcānāṁ mṛgaśatānāṁ nayanātyutpāṭitāni||
kiṁ manyadhvamāyuṣmantaḥ ? yo'sau lubdhakaḥ, sa eṣa kuṇālaḥ| yattatrānena bahūnā mṛgaśatānāṁ nayanānyutpāṭitāni, tasya karmaṇo vipākena bahūni varṣaśatasahasrāṇi narakeṣu duḥkhamanubhūya tataḥ karmāvaśeṣeṇa pañca janmaśatāni tasya nayanānyutpāṭitāni||
kiṁ karma kṛtaṁ yasya karmaṇo vipākenocce kule upapannaḥ, prāsādikaśca saṁvṛttaḥ, satyadarśanaṁ ca kṛtam ?
tena hyāyuṣmantaḥ śrūyatām- bhūtapūrvamatīte'dhvani catvāriṁśadvarṣasahasrāyuṣi prajāyāṁ krakucchando nāma samyaksaṁbuddho loka udapādi| yadā krakucchandaḥ samyaksaṁbuddhaḥ sakalaṁ buddhakāryaṁ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ, tasya aśokena rājñā catūratnamayaṁ stūpaṁ kāritam| yadā rājā aśokaḥ kālagataḥ, aśrāddho rājā rājyaṁ pratiṣṭhitaḥ| tāni ratnānyadattādāyikairhṛtāni| pāṁśukāṣṭhaṁ cāvaśiṣṭam| atra janakāyo gatvā viśīrṇaṁ dṛṣṭvā śocitumārabdhaḥ| tasmiṁśca samaye'nyatamaśca śreṣṭhiputraḥ| tenoktaḥ-kimarthaṁ rudyata iti ? tairabhihitam- krakuchandasya samyaksaṁbuddhasya stūpaṁ catūratnamayamāsīt, sa idānī viśīrṇa iti| tatastena ca tatra krakucchandasya samyaksaṁbuddhasya kāyapramāṇikā pratimā babhūva viśīrṇā, sā abhisaṁskṛtā, samyakpraṇidhānam ca kṛtam-yādṛśaḥ krakucchandaḥ śāstā, īdṛśameva śāstāramārāgayeyaṁ mā virāgayeyamiti||
kiṁ manyadhvamāyuṣmantaḥ ? yo'sau śreiṣṭhiputraḥ, sa kuṇālaḥ| yatrānena krakucchandasya stūpamabhisaṁskṛtam, tasya karmaṇo vipākenoccakule upapannaḥ| yatpratimā abhisaṁskṛtā, tena karmaṇo vipākena kuṇālaḥ prāsādikaḥ saṁvṛttaḥ| yat praṇidhānaṁ kṛtam, tasya karmaṇo vipākena kuṇālena śākyamuniḥ samyaksaṁbuddhastādṛśa eva śāstā samārāgito na virāgitaḥ, satyadarśanaṁ ca kṛtam||
iti śrīdivyāvadāne kuṇālāvadānaṁ saptaviṁśatimaṁ samāptam||
28 vītaśokāvadānam|
yadā rājñā aśokena bhagavacchāsane śraddhā pratilabdhā, tena caturaśītidharmarājikāsahasraṁ pratiṣṭhāpitaṁ pañcavārṣikaṁ ca kṛtam| trīṇi śatasahasrāṇi bhikṣūṇāṁ bhojitāni yatraiko'rhatāṁ dvau śaikṣāṇāṁ pṛthagjanakalyāṇakānāṁ ca| (sa)samudrāyāṁ pṛthivyāṁ janakāyā yadbhūyasā bhagavacchāsane'bhiprasannāḥ| tasya bhrātā vītaśoko nāma tīrthyābhiprasannaḥ| sa tīrthyairvigrāhitaḥ-nāsti śramaṇaśākyaputrīyāṇāṁ mokṣa iti| ete hi sukhābhiratāḥ parikhedabhīravaśceti| yāvadrājñā aśokenocyate-vītaśoka, mā tvamanāyatane'prasādamutpādaya, api tu buddhadharmasaṁghe prasādamutpādaya| eṣa āyatanagataḥ prasāda iti| atha rājā aśoko'pareṇa samayena mṛgavadhāya nirgataḥ| atra vītaśokenāraṇye ṛṣirdṛṣṭaḥ pañcātapenāvasthitaḥ| sa ca kaṣṭatapaḥ sārasaṁjñī| tenābhigamya pādābhivandanaṁ kṛtvā sa ṛṣiḥ pṛṣṭa-bhagavan, kiyacciraṁ te ihāraṇye prativasataḥ ? sa uvāca-dvādaśa varṣāṇīti| vītaśokaḥ kathayati- kastavāhāraḥ ? sa ṛṣiruvāca- phalamūlāni| kiṁ prāvaraṇam ? darbhacīvarāṇi| kā śayyā? tṛṇasaṁstaraṇam| vītaśoka uvāca-bhagavan, kiṁ duḥkhaṁ bādhate? ṛṣiruvāca-ime mṛgā ṛtukāle saṁvasanti| yadā mṛgānāṁ saṁvāso dṛṣṭo bhavati, tasmin samaye rāgeṇa paridahyāmi| vītaśoka uvāca- asya kaṣṭena tapasā rāgo'dyāpi na bādhyate, prāgeva śramaṇāḥ śākyaputrīyāḥ svāstīrṇāsanaśayanopasevinaḥ| kuta eṣāṁ rāgaprahāṇaṁ bhaviṣyati ? āha ca-
kaṣṭe'smin vijane vane nivasatāṁ vāyvambumūlāśināṁ
rāgo naiva jito yadīha ṛṣiṇā kālaprakarṣeṇa hi|
bhuktvānnaṁ saghṛtaṁ prabhūtapiśitaṁ dadhyuttamālaṁkṛtaṁ
śākyeṣvindriyanigraho yadi bhavedvindhyaḥ plavetsāgare||1||
sarvathā vañcito rājā aśoko yacchramaṇeṣu śākyaputrīyeṣu kārāṁ karoti| etacca vacanaṁ śrutvā rājā upāyajño'mātyānuvāca- ayaṁ vītaśokastīrthyābhiprasannaḥ| upāyena bhagavacchāsane'bhiprasādayitavyaḥ| amātyā āhuḥ - deva, kimājñāpayasi ? rājā āha- yadā ahaṁ rājā alaṁkāraṁ mauliṁ paṭṭaṁ cāpanayitvā snānaśālāṁ praviṣṭo bhavāmi, tadā yūyaṁ vītaśokasyopāyena mauliṁ paṭṭaṁ ca baddhvā siṁhāsane niṣādayiṣyatha| evamastu iti| yāvadrājā rājālaṁkāraṁ mauliṁ paṭṭaṁ cāpanayitvā snānaśālāyāṁ praviṣṭaḥ, tato'mātyairvītaśoka ucyate-rājño'śokasyātyayāt tvaṁ rājā bhaviṣyasi| imaṁ tāvadrājālaṁkāraṁ pravaramauliṁ paṭṭaṁ ca baddhvā siṁhāsane niṣīdayiṣyāmaḥ-kim śobhase na veti| taistadābharaṇamauliṁ paṭṭaṁ ca baddhvā siṁhāsane niṣādito rājñaśca niveditam| tato rājā aśoko vitaśokaṁ rājālaṁkāraṁ maulipaṭṭabaddhaṁ ca siṁhāsanopaviṣṭaṁ dṛṣṭvā kathayati- adyāpyahaṁ jīvāmi| tvaṁ rājā saṁvṛtaḥ| tato rājñā abhihitam- ko'tra ? tato yāvadvadhyaghātakā nīlāmbaravasanāḥ pralambakeśā ghaṇṭāśabdapāṇayo rājñaḥ pādayornipatyovāca- deva, kimājñāpayasi ? rājā āha-vītaśoko mayā parityakta iti| yāvadvītaśoka ucyate- saśasrairvadhyaghātairasmābhiḥ parivṛto'sīti| tato'mātyā rājñaḥ pādayornipatyovāca- deva, marṣaya vītaśokam| devasyaiṣa bhrātā| tato rājñā abhihitam-saptāhamasya marṣayāmi| bhrātā caiṣaḥ| mama bhrātuḥ snehādasya saptāhaṁ rājyaṁ prayacchāmi| yāvat tūryaśatāni saṁpravāditāni, jayaśabdaiścānanditam, prāṇiśatasahasraiścāñjaliḥ kṛtaḥ, strīśataiśca parivṛtaḥ| vadhyaghātakāśca dvāri tiṣṭhanti| divase gate vītaśokasyāgrataḥ sthitvā ārocayanti- nirgataṁ vītaśoka ekaṁ divasam| ṣaḍahānyavaśiṣṭāni| evaṁ dvitīye divase| vistareṇa yāvatsaptāhadivase vītaśoko rājālaṁkāravibhūṣito rāġyo'śokasya samīpamupanītaḥ| tato rājñā aśokenābhihitam-vītaśoka, kaccitsugītaṁ sunṛtyaṁ suvāditamiti ? vītaśoka uvāca- na me dṛṣṭaṁ vā syācchrutaṁ veti| āha ca-
yena śrutaṁ bhavedgītaṁ nṛtyaṁ cāpu nirīkṣitam|
rasāścāsvāditā yena sa bhūyāttava nirṇayam|| 2||
rājā āha- vītaśoka, ida mayā rājyaṁ saptāhaṁ tava dattam, tūryaśatāni saṁpravāditāni, yajaśabdaiśvānanditam, añjaliśatāṇi pragṛhītāni, strīśataiśca paricīrṇaḥ| kathaṁ tvaṁ kathayasi- naiva me dṛṣṭaṁ na śrutamiti ? vītaśoka uvāca -
na me dṛṣṭaṁ nṛtyaṁ na ca nṛpa śruto gītaninado
na me gandhā ghrātā na khalu rasā me'dya viditāḥ|
na me spṛṣṭaḥ sparśaḥ kanakamaṇihārāṅgajanitaḥ
samūho nārīṇāṁ maraṇaparibaddhena manasā|| 3||
striyo nṛttaṁ gītaṁ bhavanaśayanānyāsanavidhi -
rvayo rūpaṁ lakṣmirbahuvividharatnā ca vasudhā|
nirānandā śūnyā mama nṛpa varaśayyā gatasukhā
sthitān dṛṣṭvā dvāre vadhakapuruṣānnīlavasanān||4||
śrutvā ghaṇṭāravaṁ ghoraṁ nīlāmbaradharasya hi|
bhayaṁ me maraṇājjātaṁ pārthivendra sudāruṇam||5||
mṛtyuśalyaparīto'haṁ nāśrauṣidgītamuttamam
nādrākṣaṁ nṛpate nṛttaṁ na ca bhoktuṁ manaḥspṛhā||6||
mṛtyujvaragṛhītasya na me svapno'pi vidyate|
kṛtsnā me rajanī yātā mṛtyumevānucintayan||7||
rājā āha- vītaśoka, mā tāvat tavaikajanmikasya maraṇabhayāttava rājaśriyaṁ prāpya harṣo notpannaḥ| kiṁ punarbhikṣavo janmaśatamaraṇabhayabhītāḥ sarvāṇyupapattyāyatanāni duḥkhānyanusṛtāni paśyanti| narake tāvaccharīrasaṁtāpakṛtamagnidāhaduḥkhaṁ ca, tiryakṣu anyonyabhakṣaṇaparitrāsaduḥkham, preteṣu kṣuttarṣaduḥkham, paryeṣṭisamudācāraduḥkhaṁ manuṣyeṣu, cyavanapatanabhraṁśaduḥkhaṁ deveṣu| ebhiḥ pañcabhirduḥkhairstrailokyamanuṣaktam| śārīramānasairduḥkhairutpīḍitā vadhakabhūtān skandhān paśyanti, śūnyagrāmabhūtānyāyatanāni, caurabhūtāni viṣayāṇi, kṛtsnaṁ ca traidhātukamanityatāgninā pradīptaṁ paśyanti| teṣāṁ rāgaḥ kathamutpadyate ? āha ca-
mā tāvadekajanmikasya maraṇabhayāttava na jāyate harṣaḥ|
manasi viṣayairmanojñaiḥ satataṁ khalu paśyamānasya||8||
kiṁ punarjanmaśatānāṁ maraṇabhayamanāgataṁ vicintayatām|
manasi bhaviṣyati harṣo bhikṣuṇāṁ bhojanādyeṣu||9||
teṣāṁ tu vastraśayanāsanabhojanādi
mokṣe'bhiyuktamanasāṁ janayeta saṅgam|
paśyanti ye vadhasaśatrunibhaṁ śarīra-
mādīptaveśmasadṛśāṁśca bhavānanityān||10||
kathaṁ ca teṣāṁ na bhavedvimokṣo
mokṣārthināṁ janmaparāṅmukhānām|
yeṣāṁ manaḥ sarvasukhāśrayeṣu
vyāvartate padmadalādivāmbhaḥ||11||
yadā vītaśoko rājñā aśokenopāyena bhagavacchāsane'bhiprasāditaḥ, sa kṛtakapuṭa uvāca-deva, eṣo'haṁ taṁ bhagavantaṁ tathāgatamarhantam samyaksaṁbuddhaṁ śaraṇaṁ gacchāmi dharmaṁ ca bhikṣusaṁghaṁ ceti| āha ca -
eṣa vrajāmi śaraṇaṁ vibuddhanavakamalavimalanibhanetram|
budhavibudhamanujamahitaṁ jinaṁ virāgaṁ ca saṁghaṁ ca|| 12|| iti||
atha rājā rājā aśoko vītaśokaṁ kaṇṭhe pariṣvajyovāca-na tvaṁ mayā parityaktaḥ, api tu buddhaśāsanābhiprasādārthaṁ tava mayā eṣa upāyaḥ pradarśitaḥ| tato vītaśoko gandhapuṣpamālyādivāditrasamudayena bhagavataścaityānarcayati, saddharmaṁ ca śṛṇoti, saṁgho ca kārāṁ kurute| sa kurkuṭārāmaṁ gataḥ| tatra yaśo nāma sthaviro'rhan ṣaḍabhijñaḥ| sa tasya purato niṣaṇṇo dharmaśravaṇāya| sthaviraśca tamavalokayitumārabdhaḥ| sa paśyati vītaśokamupacitahetukaṁ caramabhavikam| tenaivāśrayeṇārhattvaṁ prāptavyam| tena tasya pravrajyāyā varṇo bhāṣitaḥ| tasya śrutvā spṛhā jātā- pravrajeyaṁ bhagavacchāsane| tata utthāya kṛtāñjaliḥ sthaviramuvāca-labheyāhaṁ svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam| careyamahaṁ bhavato'ntike brahmacaryam| sthavira uvāca- vatsa, rājānamaśokamanujñāpayasveti| tato vītaśoko yena rājā aśokastenopasaṁkramya kṛtāñjaliruvāca- deva, anujānīhi mām| pravrajiṣyāmi svākhyāte dharmavinaye samyageva śraddhayā agārādanagārikām| āha ca-
udbhrānto'smi niraṅkuśo gaja iva vyāvartito vibhramāt
tvadbuddhiprabhavāṅkuśena vidhivadbuddhopadeśairaham|
ekaṁ tvamarhasi me varaṁ pradarśituṁ tvaṁ pārthivānāṁ pate
lokālokavarasya śāsanavare liṅgaṁ śubhaṁ dhārayet||13||
śrutvā ca rājā sāśrukaṇṭho vītaśokaṁ kaṇṭhe pariṣvajyovāca-vītaśoka, alamanena vyavasāyena| pravrajyā khalu vaivarṇikābhyupagatāvāsaḥ, pāṁśukūlaṁ prāvaraṇaṁ parijanojjhitam, āhāro bhaikṣyaṁ parakule, śayanāsanaṁ vṛkṣamūle tṛṇasaṁstaraḥ parṇasaṁstaraḥ, vyābādhe khalvapi bhaiṣajyamasulabhaṁ pūtimūtraṁ ca bhojanam| tvaṁ ca sukumāraḥ śītoṣṇakṣutpipāsānāṁ duḥkhānāmasahiṣṇuḥ| prasīda, nivartaya mānasam| vītaśoka uvāca-deva ,
naiva hi jāne taṁ nūnaṁ viṣayatṛṣito'nāyāsavihataḥ
pravrajyāṁ prāptukāmo na ripuhṛtabalo naivārthakṛpaṇaḥ|
duḥkhārtaṁ mṛtyuneṣṭaṁ vyasanaparigataṁ dṛṣṭvā jagadidaṁ
panthānaṁ janmabhīruḥ śivamabhayamahaṁ gantuṁ vyavasitaḥ||14||
śrutvā ca rājā aśokaḥ satvaraṁ praruditumārabdhaḥ| atha vitaśoko rājānamanunayannuvāca- deva,
saṁsāradolāmabhiruhya lolāṁ
yadā nipāto niyataḥ prajānām|
kimarthamāgacchati vikriyā te
sarveṇa sarvasya yadā viyogaḥ||15||
rājā āha-vītaśoka, bhaikṣe tāvadabhyāsaḥ kriyatām| rājakule vṛkṣavāṭikāyāṁ tasya tṛṇasaṁstaraḥ saṁstṛtaḥ, bhojanaṁ cāsya dattam| so'ntaḥpuraṁ paryaṭati, marhārhaṁ cāhāraṁ na labhate| tato rājñā antaḥpurikā abhihitā-pravrajitasārūpyamasyāhāramanuprayacchateti| tena yāvadabhidūṣitā pūtikulmāṣā labdhāḥ| tāṁśca paribhoktumārabdhaḥ| dṛṣṭvā rājñā aśokena nivāritaḥ| anujñātaśca-pravraja, kiṁ tu pravrajitvā upadarśayiṣyasi| sa yāvat kurkuṭārāmaṁ gataḥ| tasya buddhirutpannā-yadīha pravrajiṣyāmi, ākīrṇo bhaviṣyāmi| tato videheṣu janapadeṣu gatvā pravrajitaḥ| tatastena yujyatā yāvadarhattva prāptam| athāyuṣmato vītaśokasyārhattvaṁ prāptasya vimuktiprītisukhasaṁvedina etadabhavat- asti khalu me- pūrvaṁ rājño'śokasya gṛhadvāramanuprāptaḥ| tato dauvārikamuvāca- gaccha, rājño'śokasya nivedaya-vītaśoko dvāri tiṣṭhati devaṁ draṣṭukāma iti| tato dauvāriko rājānamaśokamabhigamyovāca-deva, diṣṭyā vṛddhiḥ| vītaśoko'bhyāgato dvāri tiṣṭhati devaṁ draṣṭukāmaḥ| tato rājñā abhihitam- gaccha, śīghraṁ praveśayeti| yāvadvītaśoko rājakulaṁ praviṣṭaḥ| dṛṣṭvā ca rājā aśokaḥsiṁhāsanādutthāya mūlanikṛttaṁ ica drumaḥ sarvaśarīreṇāyuṣmantaṁ vitaśokaṁ nirīkṣamāṇaḥ prarudannuvāca-
bhūteṣu saṁsargagateṣu nityaṁ
dṛṣṭvāpi māṁ naiti yathā vikāram|
vivekavegādhigatasya śaṅke
prajñārasasyātirasasya tṛptaḥ|| 16||
atha rājño'śokasya rādhagupto nāmāgrāmātyaḥ| sa paśyati-āyuṣmato vītaśokasya pāṁśukūlaṁ ca cīvaraṁ mṛṇmayaṁ pātraṁ yāvadannaṁ bhaikṣyaṁ lūhapraṇītam| dṛṣṭvā ca rājñaḥ pādayornipatya kṛtāñjaliruvāca- deva, yathā ayamalpecchaḥ saṁtuṣṭaśca, niyatamayaṁ kṛtakaraṇīyo bhaviṣyati, prītirutpādyeta| kutaḥ ?
bhaikṣānnabhojanaṁ yasya pāṁśukūlaṁ ca cīvaram|
nivāso vṛkṣamūlaṁ ca tasyāniyataṁ katham|| 17||
nirāśravaṁ yasya mano viśālaṁ
nirāmayaṁ copacitaṁ śarīram|
svacchandato jīvitasādhanaṁ ca
nityotsavaṁ tasya manuṣyaloke||18||
śrutvā tato rājā prītamanā uvāca-
apahāya mauryavaṁśaṁ magadhapuraṁ sarvaratnanicayaṁ ca|
dṛṣṭvā vaṁśanivahaṁ prahīṇamadamānamohasārambham||19||
atyuddhṛtamiva manye yaśasā pūtaṁ puramivaṁ mahaṁ ca|
pratipadyatāṁ tvayā daśabaladharaśāsanamudāreṇa||20||
atha rājā aśokaḥ sarvāṅgena parigṛhya prajñapta evāsane niṣādayāmāsa, praṇītena cāhāreṇa svahastaṁ saṁtarpayati| bhuktavantaṁ viditvā dhautahastamapanītapātramāyuṣmato vītaśokasya purato niṣaṇṇo dharmaśravaṇāya| athāyuṣmān vītaśoko rājānamaśokaṁ dharmyayā kathayā saṁdarśayannuvāca-
apramādena saṁpādya rājyaiśvaryaṁ pravartatām|
durlabhā trīṇi ratnāni nityaṁ pūjaya pārthiva||21||
sa yāvaddharmyayā kathayā saṁharṣayitvā saṁprasthitaḥ||
atha rājā aśokaḥ kṛtakarapuṭaḥ pañcabhiramātyaśataiḥ parivṛto'nekaiśca paurajanapadasahasraiḥ parivṛtaḥ puraskṛta āyuṣmantaṁ vītaśokamanuvrajitumārabdhaḥ| vakṣyati hi-
bhrātā jyeṣṭhena rājñā tu gauraveṇānugamyate|
pravrajyāyāḥ khalu ślāṣyaṁ saṁdṛṣṭikamidaṁ phalam|| 22||
tata āyuṣmān vītaśokaḥ svaguṇānudbhāvayan paśyataḥ sarvajanakāyasya ṛddhyā vaihāyasamutpatya prakrāntaḥ| atha rājā aśokaḥ kṛtakarapuṭaḥ prāṇiśatasahasraiḥ parivṛtaḥ puraskṛto gaganatalāvasaktadṛṣṭirāyuṣmantaṁ vītaśokaṁ nirīkṣamāṇa uvāca-
svajanasnehaṁniḥsaṅgo vihaṁga iva gacchasi|
śrīrāganigadairbaddhānasmān pratyādiśanniva||23||
ātmāyattasya śāntasya manaḥsaṁketacāriṇaḥ|
dhyānasya phalametacca rāgāndhairyanna dṛśyate||24||
api ca|
ṛddhyā khalvavabhartsitāḥ paramayā śrīgarvitāste vayaṁ
buddhyā khalvapi nāmitāḥ śirasitāḥ prajñābhimānodayam|
prāptārthena phalāndhabuddhimanasaḥ saṁvejitāste vayaṁ
saṁkṣepeṇa sabāṣpadurdinamukhāḥ sthāne vimuktā vayam||25||
tatrāyuṣmān vītaśokaḥ pratyantimeṣu janapadeṣu śayyāsanāya nirgataḥ| tasya ca mahān vyādhirutpannaḥ| śrutvā ca rājñā aśokena bhaiṣajyamupasthāyikāśca visarjitāḥ| tasya tena vyādhinā spṛṣṭasya śiraḥ khustamabhavat| yadā ca vyādhirvigataḥ, tasya virūḍhāni śirasi romāṇi| tena vaidyopasthāyakāśca visarjitāḥ| tasya ca gorasaprāya āhāro'nusevyate| sa ghoṣaṁ gatvā bhaikṣaṁ paryaṭati| tasmiṁśca samaye puṇḍravardhananagare nirgranthopāsakena buddhapratimā nirgrandhasya pādayornipātitā citrārpitā| upāsakenāśokasya rājño niveditam| śrutvā ca rājñā abhihitam-śīghramānīyatām| tasyordhvaṁ yojanaṁ yakṣāḥ śṛṇvanti, adho yojanaṁ nāgāḥ| yāvattaṁ tatkṣaṇena yakṣairupanītam| dṛṣṭvā ca rājñā ruṣitenābhihitam-puṇḍravardhane sarve ājīvikāḥ praghātayitavyāḥ| yāvadekadivase'ṣṭādaśasahasrāṇyājīvikānāṁ praghātitāni| tataḥ pāṭaliputre bhūyo'nyena nirgranthopāsakena buddhapratimā nirgranthasya pādayornipātitā citrārpitā| śrutvā ca rājñā amarṣitena sa nirgranthopāsakaḥ sabandhuvargo gṛhaṁ praveśayitvā agninā dagdhaḥ| ājñaptaṁ ca- yo me nirgranthasya śiro dāsyati, tasya dīnāraṁ dāsyāmīti| ghoṣitam| sa cāyuṣmān vītaśoka ābhīrasya gṛhe rātriṁ vāsamupagataḥ| tasya ca vyādhinā kliṣṭasya lūhāni cīvarāṇi, dīrghakeśanakhaśmaśruḥ| ābhīryā buddhirutpannā- nirgrantho'yamasmākaṁ gṛhe rātriṁ vāsamupagataḥ| svāminamuvāca- āryaputra, saṁpanno'yamasmākaṁ dīnāraḥ| imaṁ nirgranthaṁ praghātayitvā śiro rājño'śokasyopanāmayeyamiti| tataḥ sa ābhīro'siṁ niṣkoṣaṁ kṛtvā āyuṣmantaṁ vītaśokamabhigataḥ| āyuṣmatā ca vīraśokena pūrvānte jñānaṁ kṣiptam| paśyati svayaṁkṛtānāṁ karmaṇāṁ phalamidamupasthitam| tataḥ karmapratiśaraṇo bhūtvā avasthitaḥ| tena tathāsyābhīreṇa śiraśchinnam| rājño'śokasyopanītam- dīnāraṁ prayaccheti| dṛṣṭvā ca rājñā aśokena parijñātam- viralāni cāsya śirasi romāṇi na vyaktimupagacchanti| tato vaidyā upasthāyakā ānītāḥ| tairdṛṣṭvā abhihitam-deva, vītaśokasyaitacchiraḥ| śrutvā rājā mūrcchito bhūmau patitaḥ| yāvajjalasekaṁ datvā sthāpitaḥ| amātyaiścābhihitam-deva, vītarāgāṇāmapyatra pīḍā| dīyatāṁ sarvasattveṣvabhayapradānam| yāvadrājñā abhayapradānaṁ dattam-na bhūyaḥ kaścit praghātayitavyaḥ||
tato bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāramāyuṣmantamupaguptaṁ pṛcchanti-kiṁ karma kṛtamāyuṣmatā vītaśokena yasya karmaṇo vipākena śastreṇa praghātitaḥ ? sthavira uvāca-tena hyāyuṣmantaḥ karmāṇi kṛtāni pūrvamanyāsu jātiṣu| śrūyatām -
bhūtapūrvaṁ bhikṣavo'tīte'dhvani anyatamo lubdho mṛgān praghātayitvā jīvikāṁ kalpayati| aṭavyāmudapānam| sa tatra lubdho gatvā pāśān yantrāṁśca sthāpayitvā mṛgān praghātayati| asati buddhānāmutpāde pratyekabuddhā loke utpadyante| vistaraḥ| anyataraḥ pratyekabuddhastasminnudapāne āhārakṛtyaṁ kṛtvā udapānāduttīrya vṛkṣamūle paryaṅkena niṣaṇṇaḥ| tasya gandhena mṛgāstasminnudapāne nābhyāgatāḥ| sa lubdha āgatya paśyati-naiva mṛgā udapānamabhyāgatāḥ| padānusāreṇa ca taṁ pratyekabuddhamabhigataḥ| dṛṣṭvā cāsya buddhirutpannā- anenaiṣa ādīnava utpāditaḥ| tenāsiṁ niṣkoṣaṁ kṛtvā sa pratyekabuddhaḥ praghātitaḥ||
kiṁ manyadhve āyuṣmantaḥ ? yo'sau lubdhaḥ, sa eṣa vītaśokaḥ| yatrānena mṛgāḥ praghātitāḥ, tasya karmaṇo vipākena mahān vyādhirutpannaḥ| yatpratyekabuddhaḥ śastreṇa praghātitaḥ, tasya karmaṇo vipākena bahūni varṣasahasrāṇi narakeṣu duḥkhamanubhūya pañca janmaśatāni manuṣyeṣūpapannaḥ śastreṇa praghātitaḥ| tatkarmāvaśeṣeṇaitarhi arhatprāpto'pi śastreṇa praghātitaḥ||
kiṁ karma kṛtaṁ yenoccakule upapannaḥ, arhattvaṁ ca prāptam ? sthavira uvāca- kāśyape samyaksaṁbuddhe pravrajito'bhūt pradānaruciḥ| tena dāyakadānapatayaḥ saṁghabhaktaṁ kārāpitāstarpaṇāni yavāgūpānāni nimantraṇakāni| stūpeṣu ca chatrāṇyavaropitāni, dhvajāḥ patākāḥ| gandhamālyapuṣpavāditrasamudayena pūjāḥ kṛtāḥ| tasya karmaṇo vipākenoccakule upapannaḥ| yāvaddaśavarṣasahasrāṇi brahmacaryaṁ caritvā samyakpraṇidhānaṁ kṛtam, tasya karmaṇo vipākenārhattvaṁ prāptamiti||
iti śrīdivyāvadāne vītaśokāvadānamaṣṭaviṁśatimam||
29 aśokāvadānam|
yadā rājñā aśokena ardhāmalakadānena bhagavacchāsane śraddhā pratilabdhā, sa bhikṣūnuvāca- kena bhagavacchāsane prabhūtaṁ dānaṁ dattam ? bhikṣava ūcuḥ-anāthapiṇḍadena gṛhapatinā| rājā āha- kiyattena bhagavacchāsane dānaṁ dattam ? bhikṣava ūcuḥ koṭiśataṁ tena bhagavacchāsane dānaṁ dattam| śrutvā ca rājā aśokaścintayati-tena gṛhapatinā bhūtvā koṭiśataṁ bhagavacchāsane dānaṁ dattam| tenābhihitam - ahamapi koṭiśataṁ bhagavacchāsane dānaṁ dāsyāmi| tena yāvaccaturaśītiadharmarājikāsahasraṁ pratiṣṭhāpitam, sarvatra ca śatasahasrāṇi dattāni- jātau, bodhau, dharmacakre, parinirvāṇe ca, sarvatra śatasahasraṁ dattam| pañcavārṣikaṁ kṛtam| tatra ca catvāri śatasahasrāṇi dattāni, trīṇi śatasahasrāṇi bhikṣūṇāṁ bhojitāni yatraikarmahatāṁ dvau śaikṣāṇāṁ pṛthagjanakalyāṇakānāṁ ca| kośaṁ sthāpayitvā mahāpṛthivīmantaḥ- purāmātyagaṇamātmānaṁ kuṇālaṁ ca āryasaṁghe niryātayitvā catyāri śatasahasrāṇi dattvā niṣkrītavān| ṣaṇṇavatikoṭyo bhagavacchāsane dānaṁ dattam| sa yāvad glānībhūtaḥ| atha rājā idānīṁ na bhaviṣyāmīti viklavībhūtaḥ| tasya rādhagupto nāmāmātyo yena saha pāṁśudānaṁ dattam| tadā sa rājānamaśokaṁ viklavībhūtamavekṣya pādayornipatya kṛtāñjaliruvāca-
yacchatrusaṁghaiḥ prabalaiḥ sametya
nodvīkṣitaṁ caṇḍadivākarābham|
padmānanaśrīśatasaṁprapītaṁ
kasmāt sabāṣpaṁ tava deva vaktram|| 1||
rājā āha- rādhagupta, nāhaṁ dravyavināśaṁ na rājyanāśanaṁ na cāśrayaviyogaṁ śocāmi, kiṁ tu śocāmi- āryairyadviprayukṣyāmi|
nāhaṁ punaḥ sarvaguṇopapannaṁ
saṁghaṁ samakṣaṁ naradevapūjitam|
saṁpūjayiṣyāmi varānnapānai-
retaṁ vicintyāśruvimokṣaṇaṁ me||2||
api ca rādhagupta, ayaṁ me manoratho babhūva-koṭiśataṁ bhagavacchāsane dānaṁ dāsyāmīti, sa ca me'bhiprāyo na paripūrṇaḥ| tato rājñā aśokena catvāraḥ koṭyaḥ paripūrayiṣyāmīti hiraṇyasuvarṇaṁ kurkuṭārāmaṁ preṣayitumārabdhaḥ||
tasmiṁśca samaye kuṇālasya saṁpadirnāma putro yuvarājye pravartate| tasyāmātyairabhihitam- kumāra, aśoko rājā svalpakālāvasthāyī| idaṁ ca dravyaṁ kurkuṭārāmaṁ preṣayate| kośabalinaśca rājānaḥ| nivārayitavyaḥ| āvat kumāreṇa bhāṇḍāgārikaḥ pratiṣiddhaḥ| yadā rājño'śokasyāpratiṣiddhā (tasya) suvarṇabhājane āhāramupanāmyate| bhuktvā tāni suvarṇabhājanāni kurkuṭārāmaṁ preṣayati| tasya suvarṇabhājanaṁ pratiṣiddham| rūpyabhājane āharaṁmupanāmyate, tāṇyapi kurkuṭārāmaṁ preṣayati| tato rūpyabhājanamapi pratiṣiddham, yāvallohabhājana āhāra-mupanāmyate| tānyapi rājā aśokaḥ kurkuṭārāmaṁ preṣayati| tasya yāvanmṛdbhājana āhāramupanāmyate| tasmiṁśa samaye rājño'śokasya ardhāmalakaṁ karāntaragatam| atha rājā aśokaḥ saṁvigno'mātyān paurāṁśca saṁnipātya kathayati- kaḥ sāṁprataṁ pṛthivyāmīśvaraḥ ? tato'mātya utthāyāsanādyena rājā aśokastenāñjaliṁ praṇamyovāca- devaḥ pṛthivyāmīśvaraḥ| atha rājā aśokaḥ sāśrudurdinanayanavadano'mātyānuvāca-
dākṣiṇyādanṛtaṁ hi kiṁ kathayata bhraṣṭādhirājyā vayaṁ
śeṣaṁ tvāmalakārdhamityavasitaṁ yatra prabhutvaṁ mama|
aiśvaryaṁ dhiganāryamuddhatanadītoyapraveśopamaṁ
martyendrasya mamāpi yatpratibhayaṁ dāridryamabhyāgatam||3||
athavā ko bhagavato vākyamanyathā kariṣyati ? saṁpattayo hi sarvā vipattinidhanā iti pratijñātaṁ yadavitathavādinā gautamena, na hi tadvisaṁvadati||
pratiśiṣyate'smanne cirādājñā mama yāvatī yathā manasā|
sādyaiva mahādriśilātalavihatanadīvat pratinivṛttā||4|
ājñāpya vyavadhūtaḍimbaḍamarāmekātapatrāṁ mahī-
mutpāṭya pratigarvitānarigaṇānāśvāsya dīnāturān|
bhraṣṭasvāyatano na bhāti kṛpaṇaḥ saṁpratyaśoko nṛpaḥ
chinnāmlānaviśīrṇapatrakusumaḥ śuṣyatyaśoko yathā|| 5||
tato rājā aśokaḥ samīpaṁ gataṁ puruṣamāhūyovāca- bhadramukha, pūrvaguṇānurāgādbhraṣṭaiśvaryasyāpi mama imaṁ tāvadapaścimaṁ vyāpāraṁ kuru| idaṁ mamārdhāmalakaṁ grahāya kurkuṭārāmaṁ gatvā saṁghe niryātaya| madvacanācca saṁghasya pādābhivandanaṁ kṛtvā vaktavyam- jambudvīpaiśvaryasya rājña eṣa sāṁprataṁ vibhava iti| idaṁ tāvadapaścimaṁ dānaṁ tathā paribhoktavyaṁ yathā me saṁghagatā dakṣiṇā vistīrṇā syāditi| āha ca-
idaṁ pradānaṁ caramaṁ mamādya
rājyaṁ ca taṁ caiva gataṁ svabhāvam|
ārogyavaidyoṣadhivarjitasya
trātā na me'styāryagaṇādbahirdhā||6||
tattathā bhujyatāṁ tenā pradānaṁ mam paścimam|
yathā saṁghagatā me'dya vistīrṇā dakṣiṇā bhavet||7||
evaṁ deveti sa puruṣo rājño'śokasya pratiśrutya tadardhāmalakaṁ gṛhya kurkuṭārāmaṁ gatvā vṛddhānte sthitvā kṛtāñjalistadardhāmalakaṁ saṁghe niryātayannuvāca-
ekacchatrasamucchrayāṁ vasumatīmājñāpayan yaḥ purā
lokaṁ tāpayati sma madhyadivasaprāpto divā bhāskaraḥ|
bhāgyacchidramavekṣya so'dya nṛpatiḥ svaiḥ karmabhiorvañcitaḥ
saṁprāpte divasakṣaye raviriva bhraṣṭaprabhāvaḥ sthitaḥ||8||
bhaktyavanatena śirasā praṇamya saṁghāya tena khalu dattamidamāmalakasyārdhaṁ lakṣmīcāpalyacihnitam| tataḥ saṁghasthaviro bhikṣūnuvāca- bhadantā bhavantaḥ, śakyamidānīṁ saṁvegamutpādayitum| kutaḥ ? evaṁ hyuktaṁ bhagavatā-paravipattiḥ saṁvejanīyaṁ sthānamiti| kasyedānīṁ sahṛdayasya saṁvego notpadyate ? kutaḥ ?
tyāgaśūro narendro'sāvaśoko mauryakuñjaraḥ|
jambudvīpeśvaro bhūtvā jāto'rdhāmalakeśvaraḥ||9||
bhṛtyaiḥ sa bhūmiparitadya hṛtādhikāro
dānaṁ prayacchati kilāmalakārdhametat|
śrībhogāvistaramadairatigarvitānāṁ
pratyādiśanniva manāṁsi pṛthagjanānām||10||
yāvattadardhāmalakaṁ cūrṇayitvā yūṣe prakṣipya saṁġhe cāritam| tato rājā aśoko rādhaguptamuvāca- kathaya rādhagupta, kaḥ sāṁprataṁ pṛthivyāmīśvaraḥ ? atha rādhagupto'śokasya pādayornipatya kṛtāñjaliruvāca-d evaḥ pṛthivyāmīśvaraḥ| atha rājā aśokaḥ kathaṁcidutthāya caturdiśamavalokya saṁghāya añjaliṁ kṛtvovāca- eṣa idānīṁ mahatkośaṁ sthāpayitvā imāṁ samudraparyantāṁ mahāpṛthivīṁ bhagavacchrāvakasaṁghe niryātayāmi| āha ca-
imāṁ samudrottamanīlakañcukā-
manekaratnakarabhūṣitānanām|
dadāmyahaṁ bhūtadharāṁ samandarāṁ
saṁghāyaṁ tasminnupabhujyate phalam||11||
api ca|
dānenāhamanena nendrabhavanaṁ na brahmaloke phalaṁ
kāṅkṣāmi drutavārivegacapalāṁ prāgeva rājaśriyam|
dānasyāsya phalaṁ tu bhaktimahato yanme'sti tenāpnuyāṁ
cittaiśvaryamahāryamāryamahitaṁ nāyāti yadvikriyām||12||
yāvat patrābhilikhitaṁ kṛtvā dantamudrayā mudritam| tato rājā mahāpṛthivīṁ saṁghe datvā kālagataḥ| yāvadamātyairnīlapītābhiḥ śibikābhirnirharitvā śarīrapūjāṁ kṛtvā rājānaṁ pratiṣṭhāpayiṣyāma iti , yāvadrādhaguptenābhihitam| rājñā aśokena mahāpṛthivī saṁghe niryātitā iti| tato'mātyairabhihitam- kimarthamiti ? rādhagupta uvāca - eṣa rājño'śokasya manoratho babhūva- koṭiśataṁ bhagavacchāsane dānaṁ dāsyāmiti| tena ṣaṇṇavatikoṭyo dattā yāvadrāśyā pratiṣiddhā| tadabhiprāyeṇa rājñā mahāpṛthivī saṁghe dattā| yāvadamātyaiścatasraḥ koṭyo bhagavacchāsne dattvā pṛthivīṁ niṣkrīya saṁpadiḥ rājye pratiṣṭhāpitaḥ| saṁpadervṛhaspatiḥ putraḥ, bṛhaspatervṛṣasenaḥ, vṛṣasenasya puṣyadharmā, puṣyadharmaṇaḥ puṣyamitraḥ| so'mātyānāmantrayate-ka upāyaḥ syādyadasmākaṁ nāma ciraṁ tiṣṭhet ? tairabhihitam-devasya ca vaṁśādaśoko nāmnā rājā babhūveti| tena caturaśītirdhamarājikāsahasraṁ pratiṣṭhāpitam| yāvadbhagavacchāsanaṁ prāpyate, tāvattasya yaśaḥ sthāsyati| devo'pi caturaśītidharmarājikāsahasraṁ pratiṣṭhāpayatu| rājā āha-maheśākhyo rājā aśoko babhūva| anyaḥ kaścidupāya īti ? tasya brāhmaṇapurohitaḥ pṛthagjano'śrāddhaḥ| tenābhihitam-deva, dvābhyāṁ kāraṇābhyāṁ nāma ciraṁ sthāsyati| yāvadrājā puṣyamitraścaturaṅgabalakāyaṁ saṁnāhayitvā bhagavacchāsanaṁ vināśayiṣyāmīti kukkuṭārāmaṁ nirgataḥ| dvāre ca siṁhanādo muktaḥ| yāvatsa rājā bhītaḥ pāṭaliputraṁ praviṣṭaḥ| evaṁ dvirapi trirapi| yāvadbhikṣūṁśca saṁghamāhūya kathayati- bhagavacchāsanaṁ nāśayiṣyāmīti| kimicchatha stūpaṁ saṁghārāmān vā ? bhikṣubhiḥ parigṛhītāḥ| yāvatpuṣyamitro yāvat saṁghārāmaṁ bhikṣūṁśca praghātayan prasthitaḥ| sa yāvacchākalamanuprāptaḥ| tenābhihitam-yo me śramaṇaśiro dāsyati, tasyāhaṁ dīnāraśataṁ dāsyāmi| dharmarājikāvārhadbuddhyā (?) śiro dātumārabdham| śrutvā ca rājā arhatpraghātayitumārabdhaḥ| sa ca nirodhaṁ samāpannaḥ| tasya paropakarmo na kramate| sa yatnamutsṛjya yāvatkoṣṭhakaṁ gataḥ| daṁṣṭranivāsī yakṣaścintayati-idaṁ bhagavacchāsanaṁ vinaśyati| ahaṁ ca śikṣāṁ dhārayāmi| na mayā śakyaṁ kasyacidapriyaṁ kartum| tasya duhitā kṛmiśena yakṣeṇa yācyate, na cānuprayacchati-tvaṁ pāpakarmakārīti| yāvatsā duhitā tena kṛmiśasya dattā bhagavacchāsanaparitrāṇārthaṁ parigrahaparipālanārthaṁ ca| puṣyamitrasya rājñaḥ pṛṣṭhataḥ yakṣo mahān pramāṇe yūyam (?)| tasyānubhāvātsa rājā na pratihanyate| yāvaddaṁṣṭrānivāsī yakṣastaṁ puṣyamitrānubandhayakṣaṁ grahāya parvatacarye'carat| yāvaddakṣiṇā mahāsamudraṁ gataḥ| kṛmiśena ca yakṣeṇa mahāntaṁ parvatamānayitvā puṣyamitro rājā sabalavāhano'vaṣṭabdhaḥ| tasya munihata iti saṁjñā vyavasthāpitā| yadā puṣyamitro rājā praghātitastadā mauryavaṁśaḥ samucchinnaḥ||
iti śrīdivyāvadāne aśokāvadānaṁ samāptam||
30 sudhanakumārāvadānam|
punarapi mahārāja yanmayā anuttarasamyaksaṁbodhiprāptaye dānāni dattāni, puṇyāni kṛtāni, vīryapāramitā ca pariripūtā, anuttarā samyaksaṁbodhirnārādhitā, tacchrūyatām||
bhūtapūrvaṁ mahārāja pāñcālaviṣaye rājānau babhūvatuḥ, uttarapāñcālo dakṣiṇapāñcālaśca| tatrottarapāñcālo mahādhano nāmnā hastināpure rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca śāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagataṁ śālīkṣugomuhiṣīsaṁpannam dhārmiko dharmarājo dharmeṇa rājyaṁ kārayati| tasmiṁśca nagare mahāhrada utpalakumudapuṇḍarīkasaṁpanno haṁsakāraṇḍavacakravākopaśobhito ramaṇīyaḥ| tatra ca hrade janmacitrako nāma nāgapotaḥ prativasati| sa kālena kālaṁ samyagvāridhārāmanuprayacchati| atīva śasyasaṁpattirbhavati| śasyavatī vasumatī| subhikṣānnapāno deśaḥ| dānamānasatkāravāṁśca lokaḥ śramaṇabrāhmaṇakṛpaṇavanīpakopabhojyaḥ| dakṣiṇapāñcalastu rājā adharmabhūyiṣṭhaścaṇḍo rabhasaḥ karkaśo'dharmeṇa rājyaṁ kārayati, nityaṁ daṇḍena ghātanadhāraṇabandhanahaḍīnigaḍoparodhena rāṣṭranivāsināṁ trāsayati| adharmabhūyiṣṭhatayā cāsya devo na kālena kālaṁ samyagvāridhārāmutsṛjati| tato'sau mahājanakāyaḥ saṁtrastaḥ svajīvitāpekṣayā rāṣṭraparityāgaṁ kṛtvā uttarapāñcālasyaiva rājño viṣayaṁ gatvā prativasati| yāvadapareṇa samayena dakṣiṇapāñcālo rājā mṛgayāvyapadeśena janapadān vyavalokanāya nirgataḥ| yāvat paśyati grāmanagarāṇi śūnyāni, udyānadevakulāni bhinnaprabhagnāni| sa janakāyaḥ kka gata iti kathayati| amātyāḥ kathayanti-deva, uttarapāñcālasya rājño viṣayaṁ gataḥ| kimartham ? deva, abhayaṁ prayaccha, kathayāmaḥ| dattaṁ bhavatu| tataste kathayanti-deva, uttarapāñcālo rājā dharmeṇa rājyaṁ kārayati| tasya janapadā ṛddhāśca sphītāśca kṣemāśca subhikṣāśca ākīrṇabahujanamanuṣyāśca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatāḥ śālīkṣugomahiṣīsaṁpannāḥ| dānamānasatkāravāṁśca lokaḥ śramaṇabrāhmaṇavanīpakopabhojyaḥ| devastu caṇḍo rabhasaḥ karkaśo nityaṁ tāḍanaghātanadhāraṇabandhananigaḍoparodhe(na) rāṣṭraṁ trāsayati| yato'sau janakāyaḥ saṁtrastaḥ saṁvegamāpanna uttarapāñcalasya rājño viṣayaṁ gataḥ| dakṣiṇapāñcālo rājā kathayati- bhavantaḥ, ko'sāvupāyaḥ syādyenāsau janakāyaḥ punarāgatya eṣu grāmanagareṣu prativaset ? amātyā āhiḥ-yadi deva uttarapāñcālavaddharmeṇa rājyaṁ kārayasi, maitracitto'nukampācittaśca rāṣṭraṁ pālayasi, nacirādasau janakāyaḥ punarāgatya eṣu grāmanagareṣu prativaset| dakṣiṇapāñcālo rājā kathayati- bhavantaḥ, yadyevam, ahamapyuttarapāñcālavaddharmeṇa rājyaṁ kārayāmi, maitracitto hitacitto'mukampācittaśca rāṣṭraṁ pālayāmi| yūyaṁ tathā kuruta, yathā asau janakāyaḥ punarāgatya eṣu grāmanagareṣu prativasatīti| amātyā āhuḥ-deva, aparo'pi tatrānuśaṁso'sti| tasmin nagare mahāhrada utpalakumudapuṇḍarīkasaṁchanno haṁsakāraṇḍavacakravākopaśobhitaḥ| tatra janmacitrako nāma nāgapotakaḥ prativasati| sa kālena kālaṁ samyagvāridhārāmanuprayacchati| atīva śasyasaṁpattirbhavati| tena tasya śasyavatī vasumatī, subhikṣānnapānaśca deśaḥ| rājā āha- ko'sau upāyaḥ syādyenāsau nāgapota ihānīyeta ? amātyā āhuḥ-deva, vidyāmantradhāriṇaḥ, tānānayeti| te samanviṣyantām| tato rājñā suvarṇapiṭakaṁ dhvajāgre baddhvā svavijite ghaṇṭāvaghoṣaṇaṁ kāritam-ya uttarapāñcālarājaviṣayājjanmacitrakaṁ nāma nāgapotakamānayati, tasyemaṁ suvarṇapiṭakaṁ dāsyāmi, mahatā ca satkāreṇa satkariṣyāmīti| yāvadanyatamo'hituṇḍiko'mātyānāṁ sakāśaṁ gatvā kathayati-mamedaṁ suvarṇapiṭakamanuiprayacchata| ahaṁ janmacitraṁ nāma nāgapotakamapahṛtyānayāmīti| amātyāḥ kathayanti-eṣa gṛhāṇa| sa kathayati-yo yuṣmākaṁ śraddhayitaḥ pratyayitaśca, tasya haste tiṣṭhatu| ānīte janmacitre nāgapotake grahīṣyāmīti| evaṁ kuruṣveti| tato'srau ahituṇḍikaḥ pratyayitasya puruṣasya haste suvarṇapiṭakaṁ sthāpayitvā hastināpuraṁ gataḥ| tenāsau hradaḥ samantato vyavalokitaḥ| nimittīkṛtaḥ-asau janmacitro nāgapotaka etasmin pradeśe tiṣṭhatīti| tato balyupahāranimittaṁ punaḥ pratyāgataḥ| amātyānāṁ kathayati- balyupahāramenaṁ prayacchata| saptame divase taṁ nāgapotakamapahṛtya ānayāmīti| sa cāhituṇḍikastena saṁlakṣitaḥ- mamāsāvapaharaṇāyāgataḥ| saptame divase māmapahariṣyati| mātāpitṛviyogajaṁ me duḥkhaṁ bhaviṣyatīti| kiṁ karomi, kiṁ śaraṇaṁ prapadyeyamiti| tasya hradasya nātidūre dvau lubdhakau prativasataḥ, sārako halakaḥ| tau hradamāśritya jīvikāṁ kalpayataḥ| ye sthalagatāḥ prāṇino mṛgaśarabhasūkarādayastaṁ hradamupasarpanti, tān praghātayataḥ, ye'pi jalagatā matsyakacchāpamaṇḍūkādayaḥ| tatra sārakaḥ kālagataḥ, halako jīvati| janmacitro nāgapotaḥ saṁlakṣayati-ko'nyo'sti mama śaraṇamṛte halakāt lubdhakāt ? tato manuṣyaveṣamāsthāya halakasya lubdhakasya sakāśaṁ gataḥ| gatvā kathayati-bhoḥ puruṣa, kiṁ tvaṁ jānīṣe kasyānubhāvāddhanasya rājño janapadā ṛddhāśca sphītāśca subhikṣākīrṇabahujanamanuṣyāśca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatāḥ śālīkṣugomahiṣīsaṁpannā iti ? sa kathayati-jāne sa rājā dhārmiko dharmeṇa rājyaṁ kārayati, maitracitto hitacitto'nukampācittaśca rāṣṭraṁ pālayatīti| sa kathayati-kimetadeva, athāstyanyadapi ? lubdhakaḥ kathayati-astyanyo'pyanuśaṁsaḥ| asmin pradeśe janmacitrako nāma nāgapotakaḥ prativasati| sa kālena kālaṁ samyagvāridhārāmanupracchati| atīva śasyasaṁpattirbhavati| śasyavatī vasumatī, subhikṣānnapānaśca deśa iti| janmacitraḥ kathayati-taṁ nāgapotakamito viṣayādapaharet, tasya nāgapotakasya kiṁ syāt ? na śobhanaṁ syāt, mātāpitṛviyogajaṁ duḥkhaṁ syādrājño rāṣṭrasya ca| yo'paharati, tasya kiṁ tvaṁ kuryāḥ ? sa āha-jīvitādvyaparopayeyam| jānīṣe tvaṁ kataro'sau nāgapotaka iti ? na jāne| ahamevāsau nāgaḥ| dakṣiṇapāñcālavaiṣayikenāhituṇḍikenāpahṛtya nīyet| sa balyupahāravidhānārthaṁ gataḥ| saptame divase āgamiṣyati| āgatya asya hradasya catasṛṣu dikṣu khadiraśalākānnikhanya nānāraṅgaiḥ sūtrairveṣṭayitvā mantrānāvartayiṣyati| tatra tvayā pracchanne saṁnikṛṣṭe sthātavyam| yadā tenāyamevaṁrūpaḥ prayogaḥ kṛto bhavati, tadā hradamadhyāt kkathamānaṁ pānīyamutthāsyati ahaṁ cotthāsyāmi| tadā tvayāsau ahituṇḍikaḥ śareṇa marmaṇi tāḍayitavyaḥ, āśu copasaṁkramya vaktavyaḥ-mantrānupasaṁhara | mā te utkṛttamūlaṁ śiraḥ kṛtvā pṛthivyāṁ nipātayiṣyamīti| yadyasau mantrānanupasaṁhṛtya prāṇairviyokṣyate, mṛtaṁ te'haṁ yāvajjīvaṁ mantrapāśabaddhaḥ syāmiti| lubdhakaḥ prāha-yadi tavaikasyaiva guṇaḥ syāt, tathāpyahamevaṁ kuryām, prāgeva sarājakasya rāṣṭrasya| gaccha, ahaṁ te trāteti| tatastena nāgapotakena tasyaikapārśve guptasthānamupadarśitam| yāvadasau lubdhakaḥ saptame divase pratigupto pradeśe ātmānaṁ gopayitvā avasthitaḥ| sa cāhituṇḍika āgatya balyupahāraṁ kartumārabdhaḥ| tena catasṛṣu dikṣu catvāraḥ khadirakīlakā nikhātāḥ| nānāraṅgaiḥ sūtrairveṣṭayitvā mantrā āvartitāḥ| atastasmāt pānīyaṁ kkathitumārabdham| lubdhakena ca śareṇa marmaṇi tāḍitaḥ| niṣkośaṁ cāsiṁ kṛtvā abhihitaḥ- tvamasmadviṣayanivāsinaṁ nāgapotamapaharasi| mā te utkṛttamūlaṁ śiraḥ kṛtvā pṛthivyāṁ nipātayāmīti| tato'hituṇḍikena duḥkhavedanābhibhūtena maraṇabhayabhītena mantrā vyāvartitāḥ| tatsamanantaraṁ ca lubdhakena jīvitād vyaparopitaḥ| tato nāgo mantrapāśavinirmukto hradādabhyudgamya lubdhakaṁ pariṣvaktavān, evaṁ cāha-tvaṁ me mātā, tvaṁ me pitā, yanmayā tvāmāgamya mātāpitṛviyogajaṁ duḥkhaṁ notpannam| āgaccha, bhavanaṁ gacchāmaḥ| tenāsau bhavanaṁ nītaḥ, nānāvidhena cānnapānena saṁtarpitaḥ, ratnāni copadarśitāni, mātāpitrośca niveditaḥ| amba tāta-eṣa me suhṛccharaṇam bāndhavaḥ| asyānubhāvādyuṣmābhiḥ saha viyogo na jāta iti| tābhyāmasau vareṇa pravārito vividhāni ca ratnāni dattāni| sa tānyādāya tasmād hradād vyutthitaḥ| tasya ca hradasya nātidūre puṣpaphalasalilasaṁpanne nānāśakunikūjite ṛṣeragramāśramapadam| tatra ca nāgapotakena sārdhaṁ vṛttakaṁ tatsarvaṁ vistareṇa samākhyātam| tata ṛṣiḥ kathayati- kiṁ ratnaiḥ kiṁ vā te suvarṇena ? tasya bhavane'mogho nāma pāśastiṣṭhati, taṁ yācasva| tato lubdhako'moghapāśe saṁjātatṛṣṇaḥ ṛṣivacanamupaśrutya punarapi nāgabhavanaṁ gataḥ| yāvatpaśyati bhavanadvāre tamamoghapāśam| tasyaitadabhavat-eṣa sa pāśo yo mayā prārthanīyaḥ| iti viditvā nāgabhavanaṁ praviṣṭaḥ| tato janmacitreṇa nāgapotakena anyaiśca nāgaiḥ sasaṁbhramaiḥ pratisaṁmodito ratnaiśca pravāritaḥ| sa kathayati-alaṁ mama ratnaiḥ| kiṁ tu etamamoghapāśaṁ prayacchatheti| sa nāga āha-tavānena kiṁ prayojanam ? yadā garurutmatopadrutā bhavāmaḥ, tadā anenātmānaṁ rakṣāmaḥ| lubdhaka āha- yuṣmākameṣa kadācit karhicit gurutmatopadrutānāmupayogaṁ gacchati| mama tu anena satatameva prayojanam|yadyasti kṛtamupakṛtaṁ ca, anuprayaccheti| janmacitrasya nāgapotakasyai tadabhavat-mamānena bahūpakṛtam| mātāpitarau avalokya dadāmīti| tena mātāpitarau avalokya sa pāśo dattaḥ| tato'sau lubdhakaḥ pṛthivīlabdhaprakhyena sukhasaumanasyenāpyāyitamanā amoghapāśamādāya nāgabhavanādabhyudgamya svagṛhaṁ gataḥ||
yāvadapareṇa samayena dhano rājā devyā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayato na putro na duhitā| sa kare kapolaṁ dattvā cintāparo vyavasthitaḥ-anekadhanasamuditaṁ me gṛham| na me putro na duhitā| mamātyayātsvakulavaṁśacchede rāṣṭrapahāraḥ sarvasantasvāpateyamaputramiti kṛtvā anyarājavidheyo bhaviṣyatīti| sa śramaṇabrāhmaṇasuhṛtsaṁbandhibāndhavairucyate-deva, kimasi cintāparaḥ ? sa etatprakaraṇaṁ vistareṇārocayati| te kathayanti- devatārādhanaṁ kuru, putraste bhaviṣyatīti| so'putraḥ putrābhinandī śivavaruṇakuveravāsavādīnanyāṁśca devatāviśeṣānāyācate, tadyathā-ārāmadevatā vanadevatā catvaradevatā śṛṅgāṭakadevatā balipratigrāhikāḥ| sahajāḥ sahadharmikā nityānubaddhā api devatā āyācate| asti caiṣa loke pravāedo yadāyācanahetoḥ putrā jāyante duhitaraśceti| taccanaivam| yadyevamabhaviṣyat, ekaikasya putrasahasramabhaviṣyat, tadyathā rājñaścakravartinaḥ| api tu trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyante duhitaraśca| katameṣāṁ trayāṇām ? mātāpitarau raktau bhavataḥ saṁnipatitau| mātā cāsya kalyā bhavati ṛtumatī ca| gandharvaḥ pratyupasthito bhavati| eṣāṁ trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyante ṛtumatī ca| gandharvaḥ pratyupasthito bhavati| eṣāṁ trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyante duhitaraśca| sa caivamāyācanaparastiṣṭhati| anyatamaśca bhadrakalpiko bodhisattvastasyāgramahiṣyā avakrāntaḥ| pañcāveṇīyā dharmā ekatye paṇḍitajātīye mātṛgrāme| katame pañca ? raktaṁ puruṣaṁ jānāti viraktaṁ jānāti| kālaṁ jānāti kratuṁ jānāti| garbhamavakrāntaṁ jānāti| yasya sakāśādgarbhamavakrāmati tamapi jānāti| dārakaṁ jānāti, dārikāṁ jānāti| saceddārako bhavati, dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati| saceddārikā bhavati, vāmaṁ kukṣiṁ niśritya tiṣṭhati| sā āttamanāḥ svāmina ārocayati-diṣṭyā vardhasva āryaputra| āpannasattvāsmi saṁvṛttā| yathā ca me dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati, niyataṁ dārako bhaviṣyatīti| so'pyāttamanāttamanāḥ pūrvaṁ kāyamunnamayya dakṣḥiṇaṁ vāhumabhiprasārya udānamudānayati- apyevāhaṁ cirakālābhilaṣitaṁ putramukhaṁ paśyeyam| jāto me syānnāvajātaḥ| kṛtyāni me kurvīta| pratibharet| dāyādyaṁ me pratipadyeta| kulavaṁśo me ciarasthitikaḥ syāt| asmākaṁ cāpyatītakālagatānāmalpaṁ vā prabhūtaṁ vā dānāni datvā puṇyāni kṛtvā asmākaṁ nāmnā dakṣiṇāmādekṣyati-idaṁ tayoryatratatropapannayorgacchatoranugacchatu iti| āpannasattvāṁ viditvā upariprāsādatalagatāmayantritāṁ dhārayati tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ| hārārdhahārāvibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṁ mañcānmañcaṁ pīṭhātpīṭhamanavatarantīmadharimāṁ bhūmim| na cāsyāḥ kiṁcidamanojñaśabdaśravaṇaṁ yāvadeva garbhasya paripākāya| sā aṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jāto'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭa uccaghoṇaḥ saṁgatabhrūstuṅganāsaḥ sarvāṅgapratyaṅgopetaḥ| tasya jātau ānandabheryastāḍitāḥ| śrutvā rājā kathayati-kimetaditi| antaḥpurikābhī rājñe niveditam-deva, diṣṭyā vardhasva| putraste jāta iti| tato rājñā taṁ sarvaṁ nagaramapagatapāṣāṇasarkarakaṭhallaṁ vyavasthitam, candanavārisiktamucchritadhvajapatākaṁ surabhidhūpaghaṭikopanibaddhaṁ nānāpuṣpābhikīrṇaramaṇīyam| ājñā ca dattā-śramaṇabrāhmaṇakṛpaṇavanīpakebhyo dānaṁ prayacchataḥ, sarvabandhanamokṣaṁ ca kuruteti| tasyaivaṁ trīṇi saptakānyekaviṁśatidivasān vistareṇa jātakarma karoti| tasya jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpitumārabdham-kiṁ bhavatu dārakasya nāmeti ? amātyāḥ kathayanti-ayaṁ dārako dhanasya rājñaḥ putraḥ, bhavatu dārakasya sudhano nāmeti| tasya sudhana iti nāmadheyaṁ vyavasthāpitam| sudhano dārako'ṣṭābhyo dhātrībhyo'nudatto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa daghnā navanītena sarpiṣā sarpimaṇḍairvā anyaiścottaptottaptairupakaraṇaviśeṣaiḥ| āśu vardhate hradasthamiva paṅkajam||
sa yadā mahān sṁvṛttastadā lipyāmupanyastaḥ sṁkhyāyāṁ gaṇanāyāṁ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṁ kumāraparīkṣāyāṁ kumārikāparīkṣāyāṁ dāruparīkṣāyāṁ ratnaparīkṣāyāṁ vastraparīkṣāyām| so'ṣṭāsu parīkṣāsu ghaṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ saṁvṛttaḥ| sa yāni tāni bhavanti rājñāṁ kṣatriyāṇāṁ mūrdhābhiṣiktānāṁ janapadaiśvaryamanuprāptānāṁ mahāntaṁ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṁ pṛthagbhavanti śilpasthānakarmasthānāni, tadyathā-hastigrīvāyāmaśvapṛṣṭhe rathe tsarau dhanuṣi apayāne niryāṇe'ṅkuśagrahe pāśagrahe chedye bhedye muṣṭibandhe śikhābandhe padabandhe dūravedhe śandavedhe marmavedhe'kṣuṇṇavedhe dṛḍhaprahāritāyām| pañcasthāneṣu kṛtāvī saṁvṛttaḥ| tasya pitrā trīṇyantaḥpurāṇi vyavasthāpitāni jyeṣṭhaṁ madhyaṁ kanīyasam| trīṇi vāsagṛhāṇi māpitāni, haimantikaṁ graiṣmikaṁ vārṣikam| trīṇyudyānāni māpitāni, haimantikaṁ graiṣmikaṁ vārṣikam| tataḥ sudhanakumāra upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati||
yāvadapareṇa samayena halako lubdhako mṛgayāmanvesamāṇastena tenānuvicarannanyatamaṁ parvatamanuprāptaḥ| tasya ca parvatasyādhastādṛṣerāśramapadaṁ paśyati puṣpaphalasaṁpannaṁ nānāpakṣigaṇaḥvicaritam| mahāntaṁ ca hradamutpalakumudapuṇḍarīkasaṁchannaṁ haṁsakāraṇḍavacakravākopaśobhitam| sa tamāśramapadaṁ paribhramitumārabdhaḥ| yāvattaṁ ṛṣiṁ paśyati dīrghakeśaśmaśrunakharomāṇaṁ vātātapakarṣitaśarīraṁ cīvaravalkaladhāriṇamanyatamavṛkṣamūlāśrayatṛṇakuṭikākṛtanilayam| dṛṣṭvā ca punaḥ pādābhivandanaṁ kṛtvā kṛtāñjalipuṭaḥ papraccha-bhagavan, kiyacciramasmin pradeśe tava prativasataḥ ? catvāriṁśadvarṣāṇi| asti iyatā kālenāsmin pradeśe kaścidāścaryādbhutadharmo dṛṣṭaḥ śruto vā ? praśāntātmā ṛṣirmandaṁ mandamuvāca- bhadramukha, dṛṣṭaste'yaṁ hradaḥ ? dṛṣṭo bhagavan| eṣā brahmasabhā nāma puṣkiriṇī utpalapadmakumudapuṇḍarīkasaṁchannā nānāpakṣigaṇaniṣevitā himarajatatuṣāragaurāmbusaṁpūrṇā surabhikusumapūrṇatoyā| asyāṁ puṣkiriṇyāṁ pañcadaśamyāṁ manoharā nāma drumasya kinnararājasya duhitā pañcakinnarīśataparivārā nānāvidhasnānodvartanairāgatya snāti| snānakāle cāsyā madhuragītavāditaśabdena mṛgapakṣiṇo'vahriyante| ahamapi taṁ śabdaṁ śrutvā mahatā prītisaumanasyena saptāhamatināmayāmi| etadāścaryaṁ bhadramukha mayā dṛṣṭamiti| atha halakasya lubdhakasyaitadabhavat-śobhano'yaṁ mayā amoghaḥ pāśo nāgāllabdho manoharāyāḥ kinnaryāḥ kṣepsyāmīti| so'pareṇa samayena pūrṇapañcadaśyāmamoghaṁ pāśamādāya hadatīrasamīpe puṣpaphalaviṭapagahanamāśritya avadhānatatparo'vasthitaḥ| yāvanmanoharā kinnarī pañcaśataparivāritā tādṛśyaiva vibhūtyā brahmasabhāṁ puṣkiriṇīmavatīrṇā snātum| tatsamanantaraṁ ca halakena lubdhakena amoghaḥ pāśaḥ kṣiptaḥ, yena manoharā kinnarī baddhā| tayā amoghapāśaśritayā hrade mahāhatanādaḥ kṛto bhīṣaṇaśca śabdo niścāritaḥ, yaṁ śrutvā pariśiṣṭaḥ kinnarigaṇa itaścāmutaśca saṁbhrānto manoharāṁ nirīkṣitumārabdhaḥ| paśyanti baddhām| dṛṣṭvā ca punarbhītā niṣpalāyitāḥ| adrākṣītsa lubdhakastāṁ paramarūpadarśanīyām| dṛṣṭvā ca punarupaśliṣṭo grahīṣyāmīti| sā āha- hā hatāsmi, hā mandabhāgyā, mamedṛśīmavasthāmāptām|
mā naiṣīstvaṁ hi mā sprākṣīrnaitattava suceṣṭitam|
rājabhogyā surūpāhaṁ na sādhu grahaṇaṁ tava||1|| iti||
lubdhakaḥ prāha-yadi tvāṁ na gṛhṇāmi, niṣpalāyase| sā kathayati-nāhaṁ niṣpalāye| yadi na śraddadhāsi, imaṁ cūḍāmaṇiṁ gṛhāṇa| asyānubhāvenāhamuparivihāyasā gacchāmīti| lubdhakaḥ kathayati - kathaṁ jāne ? tayā śirasthaścūḍāmaṇirdatta uktaśca-eṣa cūḍāmaṇiryasya haste, tasyāhaṁ vaśā bhavāmi| tato lubdhakenāsau cūḍāmaṇirgṛhītaḥ, pāśabaddhāṁ caināṁ saṁprasthitaḥ||
tena khalu samayena sudhanarājakumāro mṛgayānirgataḥ| adrākṣītsa lubdhakaḥ sudhanaṁ rājakumāramabhirūpaṁ darśanīyaṁ prāsādikam| dṛṣṭvā ca punarasyaitadabhavat-ayaṁ ca rājakumāraḥ, iyaṁ ca paramadarśanīyā| yadyenāṁ drakṣyati, balādgrahīṣyati| yannvahamenāṁ prābhṛtanyāyena svayamevopanayeyam| tatastāṁ pāśabaddhāmādāya yena rājakumārastenopasaṁkrāntaḥ| upasaṁkramya pādayornipatya kathayati-idaṁ mama devasya strīratnaṁ prābhṛtamānītam, pratigṛhyatāmiti| adrākṣītsudhanakumāro manoharāṁ kinnarīmabhirūpāṁ darśanīyāṁ prāsādikāṁ paramaśubhavarṇapuṣkalatayā samanvāgatāṁ sarvaguṇasamuditāmaṣṭādaśabhiḥ strīlakṣaṇaiḥ samalaṁkṛtāṁ janapadakalyāṇāṁ kāñcanakalaśakūrmapīnonnatakaṭhinasahitasujātavṛttapragalbhamānastanīmabhinīlaraktāṁśukavisṛtāyatana-vakamalasadṛśanayanāṁ subhruvamāyatatuṅganāsāṁ vidrumamaṇīratnabimbaphalasaṁsthānasadṛśādharoṣṭhīṁ sudṛḍhaparipūrṇagaṇḍapārśvāmatyartharatikarakapolatilakānupūrvacaritāṁ saṁgatabhruvāravindavikacasadṛśaparipūrṇavimalaśaśivapuṣaṁ pralambabāhuṁ gambhīratrivalikasaṁtatamadhyāṁ stanabhārāvanāmyamānapūrvārdhāṁ rathāṅgasaṁsthitasujātajaghanāṁ kadalīgarbhasadṛśakarānupūrvāvasthitasujātakarabhoruṁ sunigūḍhasuracitasarvāṅgasundaraśirāṁ sahitamaṇipīḍāsaṁraktakaratalapraharṣanūpuravalayāṁ hārārdhahāranirghoṣavimalaśitagatimāyatanīlasūkṣmakeśīṁ sacīvaraprabhraṣṭakāñcīguṇāṁ nūpurāvacchāditapādāṁ kṣāmodarīm| tāṁ pratikīrṇahārāmuttaptajāmbūnadacārupūrṇāṁ dṛṣṭvā kumāraḥ sahasā papāta viddho dṛḍharāgaśareṇa| tatra sa rāgavarāhadavadahanapataṅgasadṛśena jalacandracañcalavimalojjvalasvabhāvena durgrāhyatareṇa nadītaraṅgajhaṣamakarasurabhigamanena garuḍapavanajavasamagatinā tūlaparivartanalaghutareṇa vānarāvasthitacapalodbhrāntatareṇa satatābhyāsakleśaniṣevaṇarāgasukhāsvādalobhena sarvakleśaviṣamadurgaprapātaniḥsaṅgena paramasalīlena cittena tadbhūtānugatayā āyoniśomanaskāradhanurvisṛtaiḥ saṁyogābhilaṣitaparamarahasyaśabdena kāmaśareṇa hṛdaye viddhaḥ| āha ca-
dṛṣṭvā ca tāṁ sudhana indusamānavakrāṁ
prāvṛḍghanāntaraviniścariteva vidyut|
tatsnehamanmathavilāsasamudbhavena
sadyaḥ sa cetasi nu rāgaśareṇa viddhaḥ||2||
sa tāmatimanoharāṁ gṛhītvā hastināpuraṁ gataḥ| sa ca lubdhaḥ pañcagrāmavareṇācchāditaḥ| tataḥ sudhano rājakumāro manoharayā rūpayauvanaguṇena sudhanaḥ kumāro'nekaiścopacāraśataistathā apahṛto yathā muhūrtamapi tāṁ na jahāti| yāvadapareṇa samayena jetavanādvau brāhmaṇau abhyāgatau| tatraiko rājānaṁ saṁśritaḥ, dvitīyaḥ sudhanaṁ kumāram| yo rājānaṁ saṁśritaḥ, sa rājñā purohitaḥ sthāpito bhogaiśca saṁvibhaktaḥ| yastu sudhanaṁ kumāram, sa bhogamātreṇa saṁvibhaktaḥ| sa kathayadi- kumāra, yadā tvaṁ pituratyayādrāṣṭre pratiṣṭhāsyasi, tadā me kiṁ kariṣyasīti ?| sudhanaḥ kathayati-yathā tava sahāyo brāhmaṇo mama pitrā paurihitye'vasthāpitaḥ, evamahaṁ tvāmapi paurohitye sthāpayāmīti| eṣa ca vṛttāntastena brāhmaṇena karṇaparaṁparayā śrutaḥ| tasyaitadabhavat- ahaṁ tathā kariṣye, yathā kumāro rājyameva nāsādayiṣyati, kutastaṁ purohitaṁ sthāpayiṣyatīti ? yāvadapareṇa samayena tasya rājño vijite'nyatamaḥ kārvaṭikaḥ prativiruddhaḥ, tasya samucchittaye eko daṇḍaḥ preṣitaḥ| sa hatavihatavidhvastaḥ pratyāgataḥ| evaṁ yāvatsapta, ye daṇḍāḥ preṣitāḥ, te'pi hastavidhvastāḥ pratyāgatāḥ| amātyai rājā vijñāpitaḥ-deva, kimarthaṁ svabalaṁ hāryate, paraṁ vardhyate ? yāvannaikaḥ kaściddevasya vijite śastrabalopajīvī sarvo'sau āhūyatāmiti| brāhmaṇaḥ purohitaḥ saṁlakṣayati - ayaṁ sa kumārasya vadhopāyakāla iti| tena rājā vijñaptaḥ-deva, naivamasau śakyaḥ saṁnāmayitum| rājā kathayati-kiṁ mayā svayaṁ gantavyam ? purohitaḥ kathayati-kimarthaṁ devaḥ svayaṁ gacchati ? ayaṁ sudhanaḥ kumāro yuvā baladarpayuktaḥ| eṣa daṇḍasahāyaḥ preṣyatāmiti| rājā kathayati-evamastviti| tato rājā kumāramāhūya kathayati- gaccha kumāra, daṇḍasahāyaḥ kārvaṭikaṁ saṁnāmaya| evaṁ deveti sudhanaḥ kumāro rājñaḥ pratiśrutya antaḥpuraṁ praviṣṭaḥ| manoharādarśanāccāsya sarvaṁ vismṛtam| punarapi rājñā abhihitaḥ-punarapi taddarśanātsarvaṁ bismṛtam| purohitena cābhihitaḥ- deva, sudhanaḥ kumāro manoharayā atīva sakto na śakyate preṣayitum| rājā kathayati- sādhanaṁ sajjaṁ kriyatām| nirgataḥ kumāro'ntaḥpurāt preṣayitavyo yathā manoharāyāḥ sakāśaṁ na prativasatīti| evaṁ deveti amātyai rājñaḥ pratiśrutya balaugho hastyaśvarathapadātisaṁpanno'nekapraharaṇopakaraṇayuktaḥ sajjīkṛtaḥ| tataḥ kumāro nirgataḥ uktaḥ-gaccha kumāra, sajjo balaugha iti| sa kathayati-deva, gamiṣyāmi manoharāṁ dṛṣṭvā| rājā kathayati-kumāra na draṣṭavyā, kālo'tivartate| sa kathayatio-tāvadyadi evam, mātaraṁ dṛṣṭvā gacchāmi| gaccha kumāra avalokya jananīm| sa manoharāsantakaṁ cūḍāmaṇimādāya mātuḥsakāśamupasaṁkrāntaḥ| pādayornipatya kathayati-amba, aham kārvaṭikaṁ saṁnāmanātha gacchāmi|
duhitā śakrakalpasya kinnarendrasya māninī|
pālyā virahaśokārtā madvātsalyadhiyā tvayā||3||
ayaṁ cūḍāmaṇiḥ suguptaṁ sthāpayitavyaḥ| na kadācinmanoharāyā dātabyo'nyatra prāṇaviyogāditi| sa evaṁ mātaraṁ pitaraṁ saṁdiśya abhivādya ca nānāyodhabalaughatūryanirnāditaiḥ saṁprasthitaḥ| anupūrveṇa janapadānatikramya tasya kārvaṭikasya nātidūre'nyatamaṁ vṛkṣamūlaṁ niśritya vāsamupagataḥ| tena khalu samayena vaiśravaṇo mahārājo'nekayakṣaparivāro'nekayakṣaśatasahasraparivāraḥ| tena yakṣāṇāṁ yakṣasamitiṁ saṁprasthitaḥ| tasya tena pathā gacchataḥ khagapathena yānamavasthitam| tasyaitadabhavat-bahuśo'hamanena pathā samatikrāntaḥ| na ca me kadācidyānaṁ pratihatam| ko'tra heturyenedānīṁ pratihata iti ? paśyati sudhanaṁ kumāram| tasyaitadabhavat- ayaṁ bhadrakalpiko bodhisattvaḥ khedamapatsyati yuddhāyābhiprasthitaḥ| sāhāyyamasya karaṇīyam| kārvaṭikaḥ saṁnāmayitavyaḥ| na ca kasyacitprāṇinaḥ pīḍā karaṇīyeti viditvā pāñcikaṁ mahāyakṣasenāpatimāmantrayate- ehi tvaṁ pāñcika, sudhanasya kumārasya kārvaṭikamayuddhena saṁnāmaya| na ca te kasyacitprāṇinaḥ pīḍā kartavyeti| tatheti pāñcikena yakṣasenāpatinā vaiśravaṇasya mahārājasya pratiśrutya divyaścaturaṅgo balakāyo nirmitaḥ-tālamātrapramāṇāḥ puruṣāḥ, parvatapramāṇā hastinaḥ, hastipramāṇā aśvāḥ| tato nānāvidhakhaṅgamuśalatomarapāśacakraśaraparaśvadhādiśastraviśeṣeṇa nānāvāditrasaṁkṣobheṇa ca mahābhayamupadarśayan mahatā balaughena pāñciko'nuprāptaḥ|
hastyaśvarathanirghoṣānnānāvāditranisvanāt|
yakṣāṇāṁ svaprabhāvācca prākāraḥ prapapātaḥ vai||4||
tataste karvakanivāsinastaṁ balaughaṁ dṛṣṭvā tacca prākārapatanaṁ paraṁ viṣādamāpannāḥ papracchuḥ-kuta eṣa balaugha āgacchatīti ? te kathayanti- śīghraṁ śīghra dvārāṇi muñcata| eṣa pṛṣṭhataḥ kumāra āgacchati| tasya ca balaugho yadi ciraṁ vidhārayiṣyatha, sarvathā na bhaviṣyatheti| te kathayanti-
vyutpannā na vayaṁ rājño na kumārasya dhīmataḥ|
nṛpapauruṣakebhyo sma bhītāḥ saṁtrāsamāgatāḥ||5||
tairdvārāṇi muktāni| tata ucchritadhvajapatākāpūrṇakalaśā nānāvidhatūryanirnāditaiḥ sudhanaṁ kumāraṁ pratyudgatāḥ| tena ca samāśvāsitāḥ, tadabhiprāyaśca rājabhaṭaḥ sthāpitaḥ| nipakāśca nigṛhītāḥ| karapratyāyāśca nibaddhāḥ| tatastaṁ karvaṭakaṁ sphītīkṛtya sudhanakumāraḥ pratinivṛttaḥ| dhanena ca rājñā tāmeva rātriṁ svapno dṛṣṭaḥ- gṛdhreṇāgatya rājña udaraṁ sphoṭayitvā antrāṇyākṛṣya sarvaṁ tannagaramantrairveṣṭitam , sapta ratnāni gṛhaṁ praveśyamānāni dṛṣṭāni| tato rājā bhītastrastaḥ saṁvigna āhṛṣṭaromakūpo paghulaghvevotthāya mahāśayane niṣadya kare kapolaṁ dattvā cintāparo vyavasthitaḥ-mā haiva me atonidānaṁ rājyāccyutirbhaviṣyati, jīvitasya vā antarāya iti| sa prabhātāyāṁ rajanyāṁ svapnaṁ brāhmaṇāya purohitāya nivedayāmāsa| sa saṁlakṣayati-yādṛśo devena svapno dṛṣṭaḥ, niyataṁ kumāreṇa karvaṭako nirjitaḥ| vitathanirdeśaḥ karaṇīyaḥ| iti kṛtvā kathayati-deva, na śobhanaḥ svapnaḥ| niyatamatonidānaṁ rājyāccyutirbhaviṣyati, jīvitasyāntarāya iti| kevalaṁ tu atrāsti pratikāraḥ, sa ca brāhmaṇakamantreṣu dṛṣṭaḥ| ko'sau pratikāraḥ ? deva, udyāne puṣkariṇī puruṣapramāṇikā kartavyā| tataḥ sudhayā praleptavyā| susaṁmṛṣṭāṁ kṛtvā kṣudramṛgāṇāṁ rudhireṇa pūrayitavyā| tato devena snānaprayatena tāṁ puṣkariṇīmekena sopānenāvataritavyam, ekenāvatīrya dvitīyenottaritavyam, dvitīyenāttīrya tṛtīyenāvataritavyam, tṛtīyenāvatīrya caturthenottaritavyam| tataścaturbhirbrāhmaṇairvedavedāṅgapāragairdevasya pādayorjihvayā nirleḍhavyam, kinnaravasayā ca dhūpo deyaḥ| evaṁ devo vidhūtapāpaściraṁ rājyaṁ pālayiṣyatīti| rājā kathayati- sarvametacchakyaṁ yadidaṁ kinnaramedamatīva durlabham| purohitaḥ kathayati- deva, yadeva durlabhaṁ tadeva sulabham| rājā kathayati- yathā katham ? purohitaḥ kathayati- deva, nanviyaṁ manoharā kinnarī| rājā kathayati- purohita, mā maivaṁ vada| kumārasyātra prāṇāḥ pratiṣṭhitāḥ| sa kathayati- nanu devena śrutam-
tyajedekaṁ kulasyārthe grāmasyārthe kulaṁ tyajet|
grāmaṁ janapadasyārthe ātmārthe pṛthivīṁ tyajet||6||
dṛḍhenāddhyātmanā (?) rājyaṁ kumārasyāsya dhīmataḥ|
śakṣyasi hyaparāṁ kartuṁ ghātayaināṁ manoharām||7|| iti|
ātmābhinandino na kiṁcinna pratipadyanta iti tenādhivāsitam| tato yathopadiṣṭaṁ purohitena kārayitumārabdham| puṣkariṇī khātā sudhayopaliptā saṁmṛṣṭā kṣudramṛgarudhiramupāvartayitumārabdham| sa ca prayogaḥ| sudhanasyāntaḥpurajanenopalabdhaḥ| tāḥ prītimanasaḥ saṁvṛttāḥ - vayaṁ rūpayauvanasaṁpannāḥ| idānīmasmākaṁ sudhanaḥ kumāraḥ paricārayiṣyatīti| tāḥ pramuditā dṛṣṭvā manoharā pṛcchati-kiṁ yūyamatīva praharṣitā iva ? yāvadaparayā sa vṛttānto vistareṇa manoharāyā niveditaḥ| tato manoharā saṁjātaduḥkhadaurmanasyā yena sudhanasya kumārasya jananī tenopasaṁkrāntā| upasaṁkramya pādayornipatya karuṇadīnavilambitairakṣarairetamarthaṁ nivedayāmāsa| sā kathayati- yadyevaṁ svāgatamidaṁ kuru vicārayiṣyāmīti| manoharayā āgamya punarapi samākhyātam| tayā api vicāritam| paśyati bhūtam| tatastayā sa cūḍāmaṇirvastrāṇi ca manoharāyai dattāni, uktā ca-putrike, prāpte kāle āgantavyam| evaṁ mamopālambhe na bhavatīti| tato rājā yathādiṣṭena krameṇa snānaprayato rudhirapūrṇāṁ puṣkiriṇīmavatīryottīrṇaḥ| tato'sya brāhmaṇairjihvayā pādau nilīḍhau, avasthitaḥ- ānīyatāṁ kinnarīti ca samādiṣṭam| tatsamanantarameva manoharā gaganatalamutplutya gāthāṁ bhāṣate-
sparśasaṁgamanaṁ mahyaṁ hasitaṁ ramitaṁ ca me|
nāgīva bandhanānmuktā eṣā gacchāmi sāṁpratam||8|| iti|
rājñā dṛṣṭvā vāyupathena gacchantī| sa bhītaḥ purohitamāmantrayate-yadarthaṁ kṛto yatnaḥ, sa na saṁpannaḥ, manoharā kinnarī niṣpalāyiteti| purohitaḥ kathayati-deva, siddhārtho'pagatapāpo devaḥ sāṁpratamiti| tato manoharāyāḥ khagapathena gacchantyā etadabhavat-yadahametāmavasthāṁ prāptā, tattasya ṛṣervyapadeśāt| yadi tena nākhyātamabhaviṣyat, nāhaṁ grahaṇaṁ gatā abhaviṣyat| tena hi yāsyāmi tāvadasyaiva ṛṣeḥ sakāśamiti| sā tasyāśramapadaṁ gatā| pādābhivandanaṁ kṛtvā taṁ ṛṣimuvāca- maharṣe, tava vyapadeśādahaṁ grahaṇaṁ gatā, manuṣyasya saṁsparśaśca saṁprāptaḥ| jīvitāntarāyaścaitatsaṁvṛttaḥ| tadvijñāpayāmi-yadi yadā kadācitsudhanaḥ kumāra āgacchati māṁ samanveṣamāṇaḥ, tasyemāmaṅgulimudrāṁ dātumarhasi| evaṁ ca vaktavyam- kumāra, viṣamāḥ panthāno durgamāḥ, khedamāpatsyase, nivartasveti| yadi nivāryamāṇo na tiṣṭhet, tasya mārgaṁ vyapadeṣṭumarhasi-kumāra, manoharayā samākhyātam-uttare digbhāge trayaḥ kālaparvatāḥ, tānatikramya apare trayaḥ, tānapyatikramya apare trayaḥ, tānatikramya himavān parvatarājaḥ, tasyottareṇotkilakaparvataḥ, tara utkūlako jalapatha ekadhārako vajrakaḥ kāmarūpī| utkīlaka airāvato'dhobāṇaḥ pramokṣaṇaḥ ete parvatāḥ samatikramaṇīyāḥ| tatra khadirake parvate guhā, praveśa ekadhārake tu kīlakāḥ, vajrake pakṣirājena praveśaḥ| ebhirupāyaiste parvatā atikramaṇīyāḥ, yantrāṇi ca bhaṅktavyāni| ajavaktrameṇḍhakaḥ puruṣo rākṣasarūpī piṅgalāguhāyāṁ lālāsrotasā mahānajagaro vegena pradhāvati| sa te vikrameṇa hantavyaḥ| arāntaragatāṁ nābhīṁ yatra paśyettatra kiṭibhakaśca|
ayaṁ muktena bāṇena hantavyo mama kāraṇāt|
yatra paśyeddvau meṣau saṁghaṭṭantau parasparam|
tayoḥ śṛṅgamekaṁ bhaṅktvā mārgaṁ pratilapsyase||9||
āyasau puruṣau dṛṣṭvā śastrapāṇī mahābhayau|
tayorekaṁ pādayitvā mārgaṁ pratilapsyase|| 10||
saṁkocayantīṁ prasārayantīṁ rākṣasīmāyasaṁ mukham|
yadā paśyettatra kīlakaṁ lalāṭe tasyā nikhānayet||11||
śūlāvartastadā kūpo vilaṅghyaste ṣaṣṭihastakaḥ|
haripiṅgalakeśākṣo dāruṇo yatra rākṣasaḥ||12||
kārmukaṁ maṇḍalaṁ kṛtvā hantavyaśca durāsadaḥ|
nadyaśca bahavastāryā naktragrahasamākulāḥ||13||
raṅgā pataṅgā tapanī citrā rudantī hasantī āśīviṣā vetranadī ca|
raṅgāyāṁ rākṣasīkopaḥ pataṅgāyāmamanuṣyakāḥ|
tapantyāṁ grāhabahulatvaṁ citrāyāṁ kāmarūpiṇaḥ||14||
rudantyāṁ kinnarīceṭyo sahantyāṁ kinnarasnuṣā|
āśīviṣāyāṁ nānāvidhāṁ sarpā vetranadyāṁ tu śalmaliḥ||15||
raṅgāyāṁ dhairyakaraṇaṁ pataṅgāyāṁ parākramaḥ|
tapantyāṁ grāhamukhabandhaṁ citrāyāṁ vividhagītam||16||
rudantyāṁ saumanasye samuttāram, hasantyāṁ tūṣṇībhāvayogena, āśīviṣāyāṁ sarpaviṣamantrayogena, vetranadyāṁ tīkṣṇaśastrasaṁpātayogena samuttāraḥ| nadīḥ samatikramya pañca yakṣaśatāni gulmakam| taddhairyamāsthāya vidrāvyam| tato drumasya kinnararājasya bhavanamiti| tato manoharā taṁ ṛṣimevamuktvā pādābhivandanaṁ kṛtvā prakrāntā||
yāvatsudhanaḥ kumārastaṁ karvaṭakaṁ saṁnāmya gṛhītaprābhṛto hastināpuramanuprāptaḥ| śrutvā ca rājā parāṁ prītimupagataḥ| tataḥ kumāro mārgaśramaṁ prativinodya pituḥ sakāśaṁ gataḥ| praṇāmaṁ kṛtvā purastānniṣaṇṇaḥ| rājñā paramayā saṁtoṣaṇayā saṁbhāṣitaḥ, uktaśca-kumāra, śivena tvamāgataḥ ? deva, tava prasādātkarvaṭakaḥ saṁnāmitaḥ, nipakā gṛhītāḥ, cintakaḥ sthāpitaḥ| ime tu karapratyayāḥ| paṇyāgāraśca sthāpyatāmiti| rājā kathayati- śobhanaṁ pratigṛhītam| tataḥ pituḥ praṇāmaṁ kṛtvā saṁprasthitaḥ| rājā kathayati-kumāra tiṣṭha, prābhṛtaṁ sahitā eva bhokṣyāmaḥ| deva gacchāmi, ciraṁ dṛṣṭvā me manoharā| alaṁ kumāra adya gamanena| tiṣṭha, śvo gamiṣyasīti| so'navabudhyamāna evamāha-tāta, adyaiva mayā avaśyaṁ gantavyam| rājā tūṣṇīmavasthitaḥ| tataḥ kumāraḥ svagṛhaṁ gataḥ| yāvatpaśyati śriyā varjitamantaḥpuradvāram| sa cintāparaḥ praviśya manoharāṁ na paśyati| itaścāmutaśca saṁbhrāntaḥ śūnyahṛdayaḥ śabdaṁ kartumārabdha-manohare manohare iti| yāvadantaḥpuraṁ saṁnipatitam| tāḥ striyaḥ kṣepaṁ kartumārabdhāḥ| viddho'sau hṛdayaśalyena sutarāṁ praṣṭumārabdhaḥ| tāmiryathābhūtaṁ samākhyātam| sa śokena saṁpramuhyate| tāḥ striyaḥ kathayantideva, asminnantaḥpure tatpraviśiṣṭatarāḥ striyaḥ santi, kimarthaṁ śokaḥ kriyate ? sapiturnairguṇyamupaśrutya kṛtaghnatāṁ ca, mātuḥ sakāśamupasaṁkrāntaḥ| pādayornipatya kathayati- amba,
manoharāṁ na paśyāmi manorathaguṇairyutām|
sādhurūpasamāyuktā kka gatā me manoharā||17||
manasā saṁpradhāvāmi mano me saṁpramuhyate|
hṛdayaṁ dahyate caiva rahitasya tayā bhṛśam|| 18||
manobhirāmā ca manoharā ca
manonukūlā ca manoratiśca|
saṁtaptadeho'smi manoharāṁ vinā
kuto mamedaṁ vyasanaṁ samāgatam||19|| iti|
sā kathayati-putra, kṛcchrasaṁkaṭasaṁbādhaprāptā manohareti mayā pratimuktā| amba, yathā katham ? tayā yathāvṛttaṁ vistareṇa samākhyātam| sa piturnairguṇyamakṛtajñatāṁ ca jñātvā kathayati-kutra gatā katareṇa vā patheti ? sā kathayati-
eṣo'sau parvataśaila ṛṣisaṁghaniṣevitaḥ|
uṣito dharmarājena yatra yātā manoharā||20|| iti|
sa manoharāviyogaduḥkhārtaḥ kṛcchraṁ vilalāpa, karuṇaṁ paridevate-
manoharāṁ na paśyāmi manorathaguṇairyutām|
sādhurūpasamāyuktā kka gatā me manoharā|| 21||
manasā saṁpradhāvāmi mano me saṁpramuhyate|
hṛdayaṁ dahyate caiva rahitasya tayā bhṛśam||22||
manobhirāmā ca manoharā ca
manonukūlā ca manoratiśca|
saṁtaptadeho'smi manoharāṁ vinā
kuto mamedaṁ vyasanaṁ samāgatam|| 23|| iti||
tato mātrā abhihitaḥ-putra, santyasminnantaḥpure tadviśiṣṭatarāḥ striyaḥ| kimarthaṁ śokaḥ kriyata iti ? kumāraḥ kathayati-kuto me ratiranuprāpyatāmiti ? sa tayā samāśvāsyamāno'pi śokasaṁtāpasaṁtaptastasyāḥ pravṛttiṁ samanveṣamāṇa itaścāmutaśva paribhamitumārabdhaḥ| tasya buddhirutpannā-yata eva labdhastameva tāvatpṛcchāmi| sa halakasya sakāśaṁ gataḥ pṛcchati-manoharā kutastvayā labdheti ? sa kathayati- amuṣmin pradeśe ṛṣiḥ prativasati| tasyāśramapade brahmasabhā nāma puṣkiriṇī| tasyāṁ snātumavatīrṇā ṛṣivyapadeśena labdheti| sa saṁlakṣayati-ṛṣiridānīmabhigantavyaḥ, tasmātpravṛttirbhaviṣyatīti| eṣa ca vṛttānto rājñā śrutaḥ manoharāviyogātkumāro'tīva viklava iti| tato rājñā abhihitaḥ-kumāraḥ, kimasi viklavaḥ ? idānīṁ tadviśiṣṭataramantaḥpuraṁ vyavasthāpayiṣyāmīti| sa kathayati- tāta, na śakyaṁ mayā tāmanānīya antaḥ purasthena bhavitum| sa rājñā bahvapyucyamāno na nivartate| tato rājñā nagaraprākāraśṛṅgeṣvārakṣakāḥ puruṣāḥ sthāpitāḥ, yathā kumāro na niṣkāsatīti| kumāraḥ kṛtsnāṁ rātriṁ jāgartukāmaḥ| uktaṁ ca - pañceme rātryā alpaṁ svapanti bahu jāgarti| katame pañca puruṣāḥ ? striyāmavekṣya (pekṣā ?) vān pratibaddhacittaḥ| strīpuruṣa utkrośaḥ, ṛṇī, caurasenāpatiḥ, bhikṣuścālabdhavīrya iti| atha kumārasyaitadabhavat-yadi dvāreṇa yāsyāmi, ājā dvārapālakān rakṣakāṁśca daṇḍenotsādayiṣyati| yannvahamarakṣitena pathā gaccheyāmiti| sa rātryā vyutthāya nīlotpalamālābaddhaśirā yena rakṣiṇaḥ puruṣā na santi, tena tāṁ mālā dhvaje baddhvā avatīrṇaḥ| candraścoditaḥ| tato'sau candramavekṣya manoharāvirahita evaṁ vilalāpa-
bhoḥ pūrṇacandra rajanīkara tārarāja
tvaṁ rohiṇinayanakānta susārthavāha|
kaccitpriyā mama manoharaṇaikadakṣā
dṛṣṭā tvayā bhuvi manoharanāmadheyā||24|| iti||
anubhūtapūrvaratimanusmaran jagāma| dadarśa mṛgīm| tāmapyuvāca-
he tvaṁ kuraṅgi tṛṇavāripalāśabhakṣe
svastyastu te cara sukhaṁ na mṛgārirasmi|
dīrghekṣaṇā mṛgavadhūkamanīyarūpā
dṛṣṭā tvayā mama manoharanāmadheyā||25||
sa tāmatikramya anyatamaṁ pradeśaṁ gato dadarśa vanaṁ nānāpuṣpaphalopaśobhitaṁ bhramarairupabhujyamānasāram| tato'nyatamaṁ bhramaramuvāca-
nīlāñjanācalasuvarṇa madhudvirepha
vaṁśāntarāmburuhamadhyakṛtādhivāsa|
varṇādhimātrasadṛśāyatakeśahastā
dṛṣṭā tvayā mama manoharanāmadheyā||26||
tasmādapi pradeśādatikrāntaḥ paśyatyāśīviṣam| dṛṣṭvā cāha-
bhoḥ kṛṣṇasarpa tanupallavalolajihva
vaktrāntarotpatitadhūmakalāpavaktra|
rāgāgninā gata samo na viṣāgnirugro
dṛṣṭvā tvayā mama manoharanāmadheyā||27||
tamapi pradeśaṁ samatikrānto dadarśāparaṁ kokilābhināditam| dṛṣṭvā ca punastaṁ kokilamuvāca-
bhoḥ kokilottama vanāntaravṛkṣavāsin
nārī manohara patatrigaṇasya rājan|
nīlotpalāmalasamāyatacārunetrā
dṛṣṭā tvayā mama manoharanāmadheyā||28||
tamapi pradeśaṁ smatikrānto dadarśāśokavṛkṣaṁ sarvapariphullam|
maṅgalyanāmāntaranāmayukta
sarvadrumāṇāmadhirājatulya|
manoharāśoka vimūrcchitaṁ māṁ
eṣo'ñjaliste kuru vītaśokam||29||
sa evaṁ viklavo'nupūrveṇa tasya ṛṣerāśramapadamanuprāptaḥ| sa taṁ ṛṣiṁ savinayaṁ praṇipatyovāca-
cīrājināmbaradhara kṣamayā viśiṣṭa
mūlāṅkurāmalakabilvakapitthabhakta|
vande ṛṣe nataśirā vada me laghu tvaṁ
dṛṣṭā tvayā mama manoharanāmadheyā|| 30||
tataḥ sa ṛṣiḥ sudhanaṁ kumāraṁ svāgatavacanāsanadānakriyādipuraḥsaraḥ pratisaṁmodya uvāca-
dṛṣṭā sā paripūrṇacandravadanā nīlotpalābhāsvarā
rūpeṇa priyadarśanā suvadanā nīlāñcitabhrūlatā|
tvaṁ svastho bhuvi bhujyatāṁ hi vividhaṁ mūlaṁ phalaṁ ca prabho
paścātsvasti gamiṣyasīti manasā nātrāsti me saṁśayaḥ||31||
idaṁ hyavocadvacanaṁ ca subhrūḥ
kumāra tṛṣṇā tvayi bādhate me|
mahacca duḥkhaṁ vasatāṁ vaneṣu
yātāṁ ramāṁ drakṣyasi niścayena||32|| iti||
iyaṁ ca tayā aṅgulimudrikā dattā| kathayati ca-kumāra, viṣamāḥ panthāno durgamāḥ| khedamāpatsyase, nivartasveti| yadi ca nivāryamāṇo na tiṣṭhet, tasya mārgamupadeṣṭumarhasi| kumāra, idaṁ ca tayā samākhyātam-uttare digbhāge trayaḥ kālaparvatāḥ, tānatikramya apare trayaḥ, tānapyatikramya himavān parvatarājaḥ| tatpraveśena vayā imāni bhaiṣajyāni samudānetavyāni- tadyathā sūdayā nāmauṣadhistayā ghṛtaṁ paktvā pātavyam| tena ca te na tṛṣā na bubhukṣā, smṛtibalaṁ ca vardhayati| vānaraḥ samudānetavyaḥ, mantramadhyetavyam, saśaraṁ dhanurgrahītavyam, maṇayo'vabhāsātmakāḥ agado viṣaghātako'yaskīlāstrayo vīṇā ca| himavataḥ parvarājasyottareṇotkīlakaḥ parvataḥ| tataḥ kūlako jalapathaḥ khadiraka ekadhārako vajrakaḥ kāmarūpī| utkīlaka airāvatako'dhobāṇaḥ pramokṣaka ete parvatāḥ| sarve te samatikramaṇīyāḥ| tatra khadirake parvate guhā, praveśa ekadhārake tu kīlakāḥ, vajrake pakṣirājena praveśaḥ| ebhirupāyaiste sarve parvatāḥ samatikramaṇīyāḥ, yantrāṇi ca bhaṅktavyāni| ajavaktro meṇḍhakaḥ puruṣo rākṣasīrūpī piṅgalāyāṁ guhāyāṁ lālāsrotasā mahatā ajagaro vegena pradhāvati| sa te vikrameṇa hantavyaḥ| arāntaragatāṁ nābhīṁ yatra paśyettatra kiṭibhakaśca|
ayaṁ muktena bāṇena hantavyo mama kāraṇāt|
yatra paśyeddvau meṣau saṁghaṭṭantau parasparam|
tayoḥ śṛṅgamekaṁ bhaṅktvā mārgaṁ pratilapsyase||33||
āyasau puruṣau dṛṣṭvā śastrapāṇī mahābhayau|
tayorekaṁ tāḍayitvā mārgaṁ pratilapsyase||34||
saṁkocayantīṁ prasārayantīṁ rākṣasīmāyasaṁ mukham|
yadā paśyettadā kīlaṁ lalāṭe tasyā nikhānayet||35||
śūlāvartastadā kūpo vilaṅghyaste ṣaṣṭihastakaḥ|
haripiṅgalakeśākṣo dāruṇo yakṣarākṣasaḥ|| 36||
kārmukaṁ maṇḍalaṁ kṛtvā hantavyaśca durāsadaḥ|
nadyaśca bahavastāryā naktragrāhasamākulāḥ||37||
raṅgā pataṅgā tapanī citrā rudantī hasantī āśīviṣā vetranadī ca|
raṅgāyāṁ rākṣasīkopaḥ pataṅgāyāmamānuṣāḥ|
tapantyāṁ grāhabahutvaṁ citrāyāṁ kāmarūpiṇaḥ||38||
rudantyāṁ kinnarīceṭyo hasantyāṁ kinnarīsnuṣā|
āśīviṣāyāṁ nānāvidhāḥ sarpā vetranadyāṁ tu śālmaliḥ||39||
raṅgāyāṁ dhairyakaraṇaṁ pataṅgāyāṁ parākramaḥ|
tapantyāṁ grāhamukhabandhaścitrāyāṁ vividhaṁ gītam||40||
rudantyāṁ saumanasyena samuttāraḥ| hasantyāṁ tūṣṇībhāvena, āśīviṣāyāṁ sarvaviṣamantraprayogeṇa samuttāraḥ, vetanadyāṁ tīkṣṇaśastrasaṁpātayogena samuttāraḥ| nadīmatikramya pañca yakṣaśatāni gulmakasthānam| taddhairyamāsthāya vidrāvyam| tato drumasya kinnararājasya bhavanamiti||
tataḥ sudhanaḥ kumāro yathopadiṣṭānauṣadhimantrāgadaprayogān samudānīya tasya ṛṣeḥ pādābhivandanaṁ kṛtvā prakrāntaḥ| tatastena yathopadiṣṭāḥ sarve samudānītāḥ sthāpavitvā vānaram| tatastānādāya punarapi tasya ṛṣeḥ sakāśamupasaṁkrāntaḥ| uktaśca-alaṁ kumāra, kimanena vyavasāyena ? kiṁ manoharayā ? tvamekākī asahāyaḥ śarīrasaṁśayavāpsyasīti| kumāraḥ prāhamaharṣe, avaśyamevāhaṁ prayāsyāmīti| kutaḥ ?
candrasya khe vicarataḥ kka sahāyabhāvo
daṁṣṭrābalena balinaśca mṛgādhipasya|
agneśca dāvadahane kka sahāyabhāvaḥ
asmadvidhasya ca sahāyabalena kiṁ syāt|| 41||
kiṁ bho mahārṇavajalaṁ na vigāhitavyaṁ
kiṁ sarpadaṣṭa iti naiva cikitsanīyaḥ||
vīryaṁ bhajetsumahadūrjitasattvadṛṣṭaṁ
yatne kṛte yadi na siddhyati ko'tra doṣaḥ||42|| iti||
tataḥ sudhanaḥ kumāro manoharopadiṣṭena vidhinā saṁprasthitaḥ| anupūrveṇa parvatanadīguhāprapātādīni bhaiṣajyamantrāgadaprayogeṇa vinirjitya drumasya kinnararājasya bhavanasamīpaṁ gataḥ| kumāro'paśyannagaramadūraṁ śrīmadudyānopaśobhitaṁ nānāpuṣpaphalopetaṁ nānāvihagasevitaṁ taḍāgadīrdhikāvāpīkinnaraiḥ samupāvṛtam| kinnarīstatra cāpaśyat pānīyārthamupagatāḥ| tatastāḥ sudhanakumāreṇābhihitāḥ-kimanena bahunā pānīyena kriyata iti ? tāḥ kathayanti-astidrumasya kinnararājasya duhitā manoharā nāma| sā manuṣyahastagatā babhūva| tasyāḥ sa manuṣyagandho naśyati| sudhanaḥ kumāraḥ pṛcchati-kimete ghaṭāḥ samastāḥ sarve tasyā upari nipātyante, āhosvidanupūrveṇeti ? tāḥ kathayanti-anupūrvyā| sa saṁlakṣayati-śobhano'yamupāyaḥ| imāmaṅgulimudrāmekasmin ghaṭe prakṣipāmīti| tenaikasyāḥ kinnaryā ghaṭe'nālakṣitaṁ prakṣiptā| sā ca kinnarī abhihitā-anena tvayā ghaṭena manoharā tatprathamataraṁ snāpayitavyā| sā saṁlakṣayati-nūnamatra kāryeṇa bhavitavyam| tatastayāsau ghaṭaḥ prathamataraṁ manoharāyā mūrdhni nipātito yāvadaṅgulimudrā utsaṅge nipatitā| sā manoharayā pratyabhijñāyā| tataḥ kinnarīṁ pṛcchatimā tatra kaścinmanuṣyo'bhyāgataḥ ? sā āha- abhyāgataḥ| gaccha, enaṁ pracchannaṁ praveśaya| tayā praveśitaḥ, sugupte pradeśe sthāpitaḥ| tato manoharā pituḥ pādayornipatya kathayati-tāta, yadyasau sudhanaḥ kumāra āgacchet, yenāhaṁ hṛtā, tasya tvaṁ kiṁ kuryāḥ ? sa kathayati- tamahaṁ khaṇḍaśataṁ kṛtvā catasṛṣu dikṣu kṣipeyam| manuṣyo'sau, kiṁ teneti| manoharā kathayati-tāta, manuṣyabhūtasya kuta ihāgamanam ? ahamevaṁ bravīmīti| tato drumasya kinnararājasya paryavasthāno vigataḥ| tato vigataparyavasthānaḥ kathayati-yadyasau kumāra āgacchet, tasyāhaṁ tvāṁ sarvālaṁkāravibhūṣitāṁ prabhūtacitropakaraṇaiḥ kinnarīsahasraparivṛtāṁ bhāryārthaṁ dadyāmiti| tato manoharayā hṛṣṭatuṣṭapramuditayā sudhanaḥ kumāro divyālaṁkāravibhūṣito drumasya kinnararājasyopadarśitaḥ| tato drumaḥ kinararājaḥ sudhanaṁ kumāraṁ dadarśa abhirūpaṁ darśanīyaṁ prāsādikaṁ paramayā śubhavarṇapuṣkalatayā samanvāgatam| dṛṣṭvā ca punaḥ paraṁ vismayamupagataḥ| tatastasya jijñāsāṁ kartukāmena sauvarṇāḥ stambhā ucchritāḥ, sapta tālāḥ, sapta bheryaḥ, sapta sūkarāḥ| āha ca-
tvayā kāntyā jitāstāvadete kinnaradārakāḥ|
saṁdarśitaprabhāvastu divyasaṁbandhamarhasi|| 43||
atyāyataṁ śaravaṇaṁ kṛtvoddhhṛtya śaraṁ kṣaṇāt|
vyuptamanyūnamuccitya punardehi tilāḍhakam|| 44||
saṁdarśaya dhanurvede dṛḍhalakṣādikauśalam|
tataḥ kīrtipatākeyaṁ tavāyattā manoharā|| 45||
sudhanakumāro bodhisattvaḥ| kuśalāśca bhavanti bodhisattvāsteṣu teṣu śilpasthānakarmasthāneṣu| devatāścaiṣāmautsukyamāpatsyante avighnabhāvāya| tato bodhisattvo nṛttagītavīṇāpaṇavasughoṣakavallarīmṛdaṅgādinānāvidhena daivatopasaṁhṛtena vāditraviśeṣeṇa samantādāpūryamāṇo'nekaiḥ kinnarasahasraiḥ parivṛtaḥ|
śatakratusamādiṣṭairyakṣaiḥ sūkararūpibhiḥ|
utpāṭite śaravane same vyuptaṁ tilāḍhakam||46||
ekīkṛtaṁ samuccitya śakrasṛṣṭaiḥ pipīlakaiḥ|
kumāraḥ kinnarendrāya vismitāya nyavedayat||47||
nīlotpaladalābhenāsinā gṛhītena paśyato drumasya kinnararājasya sauvarṇastambhasamīpaṁ gatvā tān stambhān kadalīcchedena khaṇḍakhaṇḍaṁ chettumārabdhaḥ| tatastān tilaśo'vakīrya sapta tālān sapta bherīḥ sapta ca sūkarān bāṇena vidhya sumeruvadakampyo'vasthitaḥ| tato gaganatalasthābhirdevatābhiśca kinnaraśatasahasrairhāhākārakilikilāprakṣveḍoccairnādo muktaḥ, yaṁ dṛṣṭvā ca kinnararājaḥ paraṁ vismayamupagataḥ| tataḥ kinnarīsahasrasya manoharāsamānarūpasya madhye manoharāṁ sthāpayitvā sudhanaḥ kumāro'bhihitaḥ - ehi kumāra, pratyabhijānāsi manoharāmiti ? tataḥ sudhanaḥ kumārastāṁ pratyabhijñāya gāthābhigītenoktavān-
yathā drumasya duhitā mameha tvaṁ manoharā|
śīghrametena satyena padaṁ vraja manohare||48||
tataḥ sā drutapadamabhikrāntā| kinnarāḥ kathayanti- deva, ayaṁ sudhanaḥ kumāro balavīryaparākramasamanvito manoharāyāḥ pratirūpaḥ| kimarthaṁ vipralabhya ? dīyatāmasya manohareti| tato drumaḥ kinnararājaḥ kinnaragaṇena saṁvarṇitaḥ sudhanaṁ kinnarābhimatena mahatā satkāreṇa puraskṛtya manoharāṁ divyālaṁkāravibhūṣitāṁ vāmena pāṇinā gṛhītvā dakṣiṇena sauvarṇabhṛṅgāraṁ sudhanaṁ kumāramabhihitaḥ-kumāra, eṣa te manoharā kinnarīparivṛtā bhāryārthāya dattā| aparicitā mānuṣāḥ, yathaināṁ na parityakṣasīti| paraṁ tāteti sudhanaḥ kumāro drumasya kinnararājasya pratiśrutya kinnarabhavanastho manoharayā sārdhaṁ niṣpuruṣeṇa tūryeṇa krīḍate ramate paricārayati| so'pareṇa samayena svadeśamanusmṛtya mātāpitṛviyogajena duḥkhenātyāhato manoharāyā nivedayati-mātāpitṛviyogajaṁ me duḥkhaṁ bādhata iti| tato manoharayā eṣa vṛttānto vistareṇa piturniveditaḥ| sa kathayati- gaccha kumāreṇa sārdham| apakrāntayā te bhavitavyam| vipralambhakā manuṣyāḥ| tato drumeṇa kinnararājena prabhūtaṁ maṇimuktāsuvarṇādīn dattvā anupreṣitaḥ| sa manoharayā sārdhamuparivihāyasā kinnarakhagapathena saṁprasthitaḥ| anupūrveṇa hastināpuranagaramanuprāptaḥ| tato hastināpuraṁ nagaraṁ nānāmanohareṇa surabhinā gandhaviśeṣeṇa sarvā digāmeditam| śrutvā dhanena rājñā ānandabheryastāḍitāḥ, sarvaṁ ca tannagaramapagatapāṣāṇaśarkarakaṭhallaṁ kāritam| candanavāriṣiktamāmuktapaṭṭadāmakalāpasamucchritadhvajapatākaṁ surabhidhūpaghaṭikopanibaddhaṁ nānāpuṣpāvakīrṇaramaṇīyam| tataḥ kumāro'nekanaravarasahasraparivṛto manoharayā sārdhaṁ hastināpuraṁ nagaraṁ praviṣṭaḥ| tato mārgaśramaṁ prativinodya vividhāni ratnānyādāya pituḥ sakāśamupasaṁkrāntaḥ| pitrā kaṇṭhe pariṣvaktaḥ| pāśve rājāsane niṣaṇṇaḥ| kinnaranagaragamanāgamanaṁ ca vistareṇa samākhyātam| tato dhanena rājñā atibalavīryaparākrama iti viditvā rājyābhiṣekeṇābhiṣiktaḥ| sudhanaḥ kumāraḥ saṁlakṣayati-yanmama manoharayā sārdhaṁ samāgamaḥ saṁvṛtto rājyābhiṣekaścānuprāptaḥ, tatpūrvakṛtahetuviśeṣāt| yannvahamidānīṁ dānāni dadyām, puṇyāni kuryāmiti| tena hastināpure nagare dvādaśa varṣāṇi nirargaḍo yajña iṣṭaḥ||
syātkhalu te mahārāja anyaḥ sa tena kālena samayena sudhanaḥ kumāro veti ? na khalvevaṁ draṣṭavyam| api tvahameva tena kālena tena samayena bodhisattvacaryāyāṁ vartamānaḥ sudhano nāma rājā babhūva| yanmayā manoharānimittaṁ balavīryaparākramo darśitaḥ, dvādaśa varṣāṇi nirargaḍo yajña iṣṭaḥ, na tena mayā anuttarā samyaksaṁbodhiradhigatā, kiṁ tu taddānaṁ tacca vīryamanuttarāyāḥ samyaksaṁbodherhetumātrakaṁ pratyayamātrakaṁ saṁbhāramātrakam||
ityavocadbhagavān| āttamanasaste ca sarve lokā bhagavato bhāṣitamabhyanandan||
iti sudhanakumārāvadānaṁ samāptam||
31 toyikāmahāvadānam|
tatra bhagavānāyuṣmantamāmantrayate sma- āgamaya ānanda yena śrāvastīti| evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratyaśrauṣīt| atha bhagavān yena śrāvastī tena cārikāṁ prakrāntaḥ| yāvadanyatamasmin pradeśe brāhmaṇaśchinnabhakto halaṁ vāhayati, tasyārthāya dārikā peyāmādāya gatā| bhagavāṁśca taṁ pradeśamanuprāptaḥ| dadarśa sa brāhmaṇo buddhaṁ bhagavantaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṁkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samantato bhadrakam| sahadarśanāccāsya bhagavati prasāda utpannaḥ| na tathā dvādaśavarṣābhyastaḥ samathaścittasya kalyatāṁ janayati, aputrasya vā putrapratilambhaḥ, daridrasya vā nidhidarśanam, rājyābhinandino vā rājyābhiṣekaḥ, yathopacitakuśalamūlasya sattvasya tatprathamato buddhadarśanam| sa tāṁ peyāmādāya laghulaghveva yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavantametadavocat-iyaṁ bho gautama peyā| yadyasti mamāntike'nukampā, pibedbhagavān gautamaḥ peyāmiti| tato bhagavatā brāhmaṇasya jīrṇakūpo darśitaḥ-sacette brāhmaṇa parityaktā, asmin jīrṇakūpe prakṣipeti| tena tasmin jīrṇakūpe prakṣiptā| sa jīrṇakūpo vāpyāyamānaḥ peyāpūrṇaḥ, yathāpi tadbuddhānāṁ buddhānubhāvena devatānāṁ ca devatānubhāvena| tato bhagavatā sa brāhmaṇo'bhihitaḥ-cāraya mahābrāhmaṇa peyāmiti| sa cārayitumārabdhaḥ| bhagavatā tathā adhiṣṭhitā yathā sarvasaṁghena pītā| sa ca jīrṇakūpo vāpyāyamānastathaiva peyāpūrṇo'vasthitaḥ| tato'sau brāhmaṇo bhūyasya mātrayā abhiprasanno bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇṇo dharmaśravaṇāya| tasya bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā, pūrvavadyāvadānādikālopacitaṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalaṁ sākṣātkṛtam| atikrānto'haṁ bhadanta, atikrāntaḥ| eṣo'haṁ bhagavantaṁ buddhaṁ gacchāmi dharmaṁ ca bhikṣusaṁghaṁ ca| upāsakaṁ ca māṁ dhāraya adyāgreṇa yāvajjīvaṁ prāṇopetaṁ śaraṇaṁ gatamabhiprasannam| athāsau brāhmaṇo vaṇigiva labdhalābhaḥ śasyasaṁpanna iva kṛṣīvalaḥ śūra iva vijitasaṁgrāmaḥ sarvaroganirmukta ivāturo bhagavato bhāṣitamabhyānandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakānto yāvatkṣetraṁ gataḥ| paśyati tasmin kṣetre sauvarṇān yavān saṁpannān| dṛṣṭvā ca punarvismayotphullalocano gāthāṁ bhāṣate-
aho guṇamayaṁ kṣetraṁ sarvadoṣavivarjitam|
adyaiva vāpitaṁ bījamadyaiva phaladāyakam||1||
tato'sau brāhmaṇastvaritatvaritaṁ rājñaḥ sakāśamupasaṁkrāntaḥ| upasaṁkramya jayenāyuṣā vardhayitvā rājānamuvāca-deva, mayā yavāḥ prakīrṇāḥ, tai sauvarṇāḥ saṁvṛttāḥ| tasyādhiṣṭhāyakena prasādaḥ kriyatāmiti| rājñā adhiṣṭhāyako'nupreṣitaḥ| brāhmaṇena rāśīkṛtya bhājitaḥ| rājabhāgaḥ| svābhāvikā yavāḥ saṁvṛttāḥ| adhiṣṭhāyakena rājñe niveditam| rājñā samādiṣṭampunarbhājayateti| taiḥpunarbhājitam| tathaiva rājabhāgaḥ svābhāvikā yavāḥ saṁvṛttāḥ| evaṁ yāvat saptakṛtvo bhājitam| tathaiva| rājā kutūhalajātaḥ svayameva gataḥ paśyati-tathaiva| tenāsau brāhmaṇo'bhihitaḥ-brāhmaṇa, tavaitatpuṇyanirjātam| alaṁ rājabhāgena, yathābhipretaṁ tanmamānuprayaccheti| tatastena brāhmaṇena parituṣṭena yaddatam, tatsauvarṇāḥ saṁvṛttāḥ||
tato bhagavān saṁprasthitaḥ| yāvadanyatamasmin pradeśe pañcakāryaśatānyutpāḍutpāṇḍukāni sphuṭitapāṇipādāni śaṇaśāṭīnivāsitāni lāṅgalāni vāhayanti| te'pi balīvardā baddhaiḥ prayoktraiḥ pratodayaṣṭibhiḥ kṣatavikṣatagātrā muhurmahurniśvasanto vahanti| dadṛśuste kārṣakā buddhaṁ bhagavantaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtaṁ pūrvavadyāvadupacitakuśalamūlasattvasya tatprathamato buddhadarśanam| tato yena bhagavāṁstenopasaṁkrāntāḥ| adrākṣīdbhagavāṁstān kārṣakān dūrādeva| dṛṣṭvā ca punarvineyāpekṣayā mārgādapakramya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ| ete kārṣakā bhagavataḥ pādau śirasā vanditvā ekāntaniṣaṇṇāḥ| tato bhagavatā teṣāṁ kārṣakāṇāmāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā, pūrvavadyāvadanādikālopacitaṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāapattiphalaṁ sākṣātkṛtam| te dṛṣṭasatyā yena bhagavāṁstenopasaṁkrāntaḥ| praṇamayya bhagavantamidamavocan - deśaya bhadanta, svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam| carema bhagavato'ntike brahmacaryamiti| te bhagavatā ehibhikṣukayā pravrajitāḥ pūrvavadyāvatte'vasthitā buddhamanorathena| teṣāṁ bhagavatā avavādo dattaḥ| tairyajyamānaiḥ pūrvavadabhivādyāśca saṁvṛttāḥ| te'pi balīvardā yokrktrāṇi varatrāṇi ca chittvā yena bhagvāṁstenopasaṁkrāntāḥ| upasaṁkramya bhagavantaṁ sāmantakena anuparivāryāvasthitāḥ| teṣāṁ bhagavatā tribhiḥ padārthairdharmo deśitaḥ pūrvavadyāvadyathā gaṅgāvatāre haṁsamatsyakūrmāṇāṁ yāvad dṛṣṭasatyāḥ svarbhavanaṁ gatāḥ||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ-kiṁ nu taiḥ kārṣakapūrvakairbhikṣubhiḥ karma kṛtaṁ yena kārṣakāḥ saṁvṛttāḥ, bhagavataśca śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam? tairbalīvardapūrvakairdevaputraiḥ kiṁ karma kṛtam, yena balīvardeṣūpapannāḥ, satyadarśanaṁ ca kṛtamiti ? bhagavānāha-ebhireva bhikṣavaḥ karmāṇi kṛtānyupācitāni labdhasaṁbhārāṇi pūrvavadyāvatphalanti khalu dehinām||
bhūtapūrvaṁ bhikṣavo'sminneva bhadrakalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma śāstā loka udapādi| pūrvavat| sa vārāṇasīnagarīmupaniśritya biharati ṛṣivadane (patane) mṛgadāve| tasya śāsane etāni pañca karṣakaśatāni pravrajitānyabhūvan| tatraibhirna paṭhitaṁ na svādhyāyitaṁ nāpi manasikāro vihitaḥ| kiṁ tu śraddhādeyaṁ bhuktvā bhuktvā saṁgaṇikābhirataiḥ kausīdyenābhināmitam||
kiṁ manyadhve bhikṣavo yāni tāṇi pañca bhikṣuśatāni, etānyeva tāni paznca karṣakaśatāni| yo'sau vihārasvāmī, sa evāsau gṛhapatiryasyaite kārṣakāḥ| yadebhirvihārasvāmisantakaṁ śraddhādeyaṁ paribhujya na paṭhitaṁ na svādhyāyitaṁ nāpi manasikāro vihitaḥ, kiṁ tu saṁgaṇikābhirataiḥ kauśīdyenābhināmitam, tena karmaṇā pañca janmaśatāni tasya vihārasvāminaḥ kārṣakāḥ saṁvṛttāḥ| yāvadetarhyapi tasyaiva kārṣakā jātāḥ| yadebhiḥ kāśyapasya samyaksaṁbuddhasya śāsane pravrajya brahmacaryaṁ caritam, enaitarhi mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| te ca balīvardapūrviṇo devaputrāḥ kāśyapasya samyaksaṁbuddhasya śāsane pravrajitā āsan| tatraibhiḥ kṣudrānukṣudrāṇi śikṣāpadāni khaṇḍitāni| tena karmaṇā balīvardeṣūpapannāḥ| yanmamāntike cittamabhiprasāditam, tena deveṣupapannāḥ| yatkāśyape samyaksaṁbuddhe brahmacaryaṁ vāsitam, tenedānīṁ devaputrabhūtaiḥ satyadarśanaṁ kṛtam| iti bhikṣava ekāntakṛṣṇānāṁ karmaṇāmekāntakṛṣṇo vipākaḥ, pūrvavādyāvadābhogaḥ karaṇīyaḥ| ityevaṁ vo bhikṣavaḥ śikṣitavyam||
tatra bhagavānāyuṣmantamāmantrayate sma-āgamaya ānanda yena toyikā| evaṁ bhadantetyāyuṣmānānando bhagavato'śrauṣīt| bhagavāṁstoyikāmanuprāptaḥ| tasmiṁśca pradeśe brāhmaṇo lāṅgalaṁ vāhayati| athāsau dadarśa buddhaṁ bhagavantaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtagātraṁ pūrvavadyāvatsamantato bhadrakam| dṛṣṭvā saṁlakṣayati-yadi bhagavantaṁ gautamamupetya abhivādayiṣyāmi, karmaparihāṇirme bhaviṣyati| atha nopetyābhivādayiṣyāmi, puṇyaparihāṇiḥ| tatko'sāvupāyaḥ syādyena me na karmaparihāṇiḥ syānnāpi puṇyaparihāṇiriti ? tasya buddhirutpannā-atrastha evābhivādanaṁ karomi| evaṁ na karmaparihāṇirbhavati nāpi puṇyaparihāṇiriti| tena yathāgṛhītayaiva pratodayaṣṭyā tatrasthenābhivādanaṁ kṛtam-abhivādaye buddhaṁ bhagavantam| tatra bhagavānāyuṣmantamānandamāmantrayate-kṣaṇa ānanda eṣa brāhmaṇaḥ| sacedasyaivaṁ samyakpratyātmajñānadarśanaṁ pravartate| etasmin pradeśe kāśyapasya samyaksaṁbuddhasyāvikopito'sthisaṁghātastiṣṭhatīti| athānenopasaṁkramya vandito bhaveyam| evamanena dvābhyāṁ samyaksaṁbuddhābhyāṁ vandanā kṛtā bhavet| tatkasya hetoḥ ? asmin ānanda pradeśe kāśyapasya samyaksaṁbuddhasyāvikopito'sthisaṁghātastiṣṭhatīti| athāyuṣmānānando laghulaghveva caturguṇamuttarāsaṅgaṁ prajñapta bhagavantamidamavocat-niṣīdatu bhagavān prajñapta evāsane| evamayaṁ pṛthivīpradeśo dvābhyāṁ samyaksaṁbuddhābhyāṁ paribhukto bhaviṣyati, yacca kāśyapena samyaksaṁbuddhena, yaccaitarhi bhagavateti| niṣaṇṇo bhagavān prajñapta evāsane| niṣadya bhagavān bhikṣūnāmantrayate sma-icchatha yūyaṁ bhikṣavaḥ kāśyapasya samyaksaṁbuddhasya śarīrasaṁghātamavikopitaṁ draṣṭum ? etasya bhagavan kālaḥ, etasya sugata samayo'yam| bhagavān bhikṣūṇāṁ kāsyapasya samyaksaṁbuddhasyāvikopitaṁ śarīrasaṁghātamupadarśayatu, dṛṣṭu bhikṣavaścittamabhiprasādayiṣyanti| bhagavatā laukikaṁ cittamutpāditam| dharmatā khalu yasmin samaye buddhā bhagavanto laukikaṁ cittamutpādayanti, tasmin samaye kuntapipīlikādayo'pi prāṇino bhagavataścetasā cittamājānanti| nāgāḥ saṁlakṣayanti- kiṁ kāraṇaṁ bhagavatā laukikaṁ cittamutpāditam ? bhagavān kāśyapasya samyaksaṁbuddhasya śarīrasaṁghātamavikopitaṁ draṣṭukāmaḥ| tatastaiḥ kāśyapasya samyaksaṁbuddhasyāvikopitaḥ śarīrasaṁghāta ucchrāpitaḥ| tatra bhagavān bhikṣūnāmantrayate sma-gṛhṇīta bhikṣavo nimittam| antardhāsyatīti| antarhitaḥ||
rājñā prasenajitā śrutam-bhagavatā śrāvakāṇāṁ darśanāya avikopitaḥ kāśyapasya samyaksaṁbuddhasya śarīrasaṁghāta ucchrāpita iti| śrutvā ca punaḥ kutūhalajātaḥ sārdhamantaḥ- pureṇa kumārairamātyairbhaṭabaklāgrairnaigamajanapadaiśca draṣṭuṁ saṁprasthitaḥ| evaṁ virūḍhako'nāthapiṇḍado gṛhapatiḥ, ṛṣidattaḥ purāṇasthāpatiḥ, viśākhā mṛgāramātā, anekāni ca prāṇiśatasahasrāṇi kutūhalajātāni draṣṭuṁ saṁprasthitāni pūrvakaiśca kuśalamūlaiḥ saṁcodyamānāni| yāvadasau antarhitaḥ| taiḥ śrutam-antarhito'sau bhagavataḥ kāśyapasya samyaksaṁbuddhasya śarīrasaṁghāta iti| śrutvā ca punasteṣāṁ duḥkhadaurmanasyamutpannam-vṛthā asmākamāgamanaṁ jātamiti||
athānyatamena cipāsakena sa pradeśaḥ pradakṣiṇīkṛtaḥ| evaṁ cetasā cittamabhisaṁskṛtam- asmānme padāvihārāt kiyatpuṇyaṁ bhaviṣyatīti ? atha bhagavāṁstasya mahājanakāyasyāvipratisārasaṁjananārthaṁ tasya copāsakasya cetasā cittamājñāya gāthāṁ bhāṣate-
śataṁsahasrāṇi suvarṇaniṣkā
jāmbūnadā nāsya samā bhavanti|
yo buddhacaityeṣu prasannacittaḥ
padāvihāraṁ prakaroti vidvān||2||
anyatamenāpyupāsakena tasmin pradeśe mṛttikāpiṇḍo dattaḥ| evaṁ cittamabhisaṁskṛtam-padāvihārasya tāvadiyatpuṇyamākhyātaṁ bhagavatā| asya tu mṛttikāpiṇḍasya kiyatpuṇyaṁ bhaviṣyatīti ? atha bhagavān tasyāpi cittamājñāya gāthāṁ bhāṣate-
śataṁsahasrāṇi suvarṇapiṇḍaṁ
jāmbūnadā nāsya samā bhavanti|
yo buddhacaityeṣu prasannacitta
āropayenmṛttikapiṇḍamekam||3|| iti||
tacchrutvā anekaiḥ prāṇiśatasahasrairmṛtpiṇḍasamāropaṇaṁ kṛtam| aparaistatra muktapuṣpāṇi kṣiptāni, evaṁ cittamabhisaṁskṛtam-padāvihārasya mṛttikāpiṇḍasya ceyatpuṇyamuktaṁ bhagavatā, asmākaṁ tu muktapuṣpāṇāṁ kiyatpuṇyaṁ bhaviṣyatīti ? atha bhagavāṁsteṣāmapi cittamājñāya gāthāṁ bhāṣate-
śataṁsahasrāṇi suvarṇamūḍhaṁ
jāmbūnadā nāsya samā bhavanti|
yo buddhacaityeṣu prasannacitta
āropayenmuktakapuṣparāśim||4|| iti|
aparaistatra mālāvihāraḥ kṛtaḥ, cittaṁ cābhisaṁskṛtam-muktapuṣpāṇāṁ bhagavatā iyatpuṇyamuktam| asmākaṁ mālāvihārasya kiyatpuṇyaṁ bhaviṣyatīti ? atha bhagavāṁsteṣāmapi cittamājñāya gāthāṁ bhāṣate-
śataṁsahasrāṇī suvarṇavāhā
jāmbūnadā nāsya samā bhavanti|
yo buddhacaityeṣu prasannacitto
mālāvihāraṁ prakaroti vidvān||5|| iti|
aparaistatra dīpamālā dattā, cittaṁ cābhisaṁskṛtam-mālāvihārasya bhagavatā iyatpuṇyamuktam| asmākaṁ pradīpadānasya kiyatpuṇyaṁ bhaviṣyatīti ? atha bhagavāṁsteṣāmapi cetasā cittamājñāya gāthā bhāṣate-
śataṁsahasrāṇi suvarṇakoṭyo
jāmbūnadā nāsya samā bhavanti|
yo buddhacaityeṣu prasannacittaḥ
pradīpadānaṁ prakaroti vidvān||6|| iti|
aparaistatra gandhābhiṣeko dattaḥ, cittaṁ cābhisaṁskṛtam-pradīpadānasya bhagavatā iyat puṇyamuktam| asmākaṁ gandhābhiṣekasya kiyatpuṇyaṁ bhaviṣyatīti ? atha bhagavāṁsteṣāṁ cetasā cittamājñāya gāthāṁ bhāṣate-
śataṁsahasrāṇi suvarṇarāśayo
jāmbūnadā nāsya samā bhavanti|
yo buddhacaityeṣu prasannacitto
gandhābhiṣekaṁ prakaroti vidvān||7|| iti|
aparaistatra dhvajapatākāropaṇaṁ kṛtam, cittaṁ cābhisaṁskṛtam-padāvihārasya mṛtpiṇḍadānasya muktapuṣpāṇāṁ mālāvihārasya pradīpadānasya gandhābhiṣekasya ca iyatpuṇyamuktaṁ bhagavatā, asmākaṁ chatradhvajapatākāropaṇasya kiyatpuṇyaṁ bhaviṣyatīti ? atha bhagavāṁsteṣāṁ cittamājñāya gāthāṁ bhāṣate-
śataṁsahasrāṇi suvarṇaparvatā
meroḥ samā nāsya samā bhavanti|
yo buddhacaityeṣu prasannacitta
āropayecchatradhvajapatākam||8||
eṣāṁ hi dakṣiṇā proktā aprameye tathāgate|
samudrakalpe saṁbuddhe sārthavāhe anuttare|| 9|| iti|
teṣāmetadabhavat -parinirvṛtasya tāvadbhagavataḥ pūjākaraṇādi yatpuṇyamuktaṁ bhagavatā, tiṣṭhataḥ kiyatpuṇyaṁ bhaviṣyatīti| atha bhagavāṁsteṣāmapi cetasā cittamājñāya gāthāṁ bhāṣate-
tiṣṭhantaṁ pūjayedyacca yaccāpi parinirvṛtam|
samaṁ cittaprasādena nāsti puṇyaviśeṣatā|
evaṁ hyacintiyā buddhā buddhadharmāpyacintiyā||10||
acintiyaiḥ prasannānāmapratihatadharmacakrapravartinām|
samyaksaṁbuddhānāṁ nālaṁ guṇapāramadhigantum||11|| iti||
tato bhagavatā tasya mahājanakāyasya tathāvidhā dharmadeśanā kṛtā, yāṁ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo'dhigataḥ| kaiścicchrāvakabodhau cittānyutpāditāni, kaiścit pratyekabodhau, kaiściduṣmagatāni pratilabdhāni, kaiścid mūrdhānaḥ, kaiścitsatyānulomāḥ kṣāntayaḥ, kaiścicchrotaāpattiphalaṁ sākṣātkṛtam, kaiścitsakṛdāgāmiphalam, kaiścidanāgāmiphalam, kaiścitsarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| yadbhūyasā sā parṣadbuddhanimnā dharmapravaṇā saṁghaprāgbhārā vyavasthitā| sārdhaṁ tatra brāhmaṇagṛhapatibhistasmin pradeśe mahaḥ sthāpitaḥ- toyikāmahastoyikāmaha iti saṁjñā saṁvṛttā||
iti toyikāmahāvadānamekatriṁśattamam||
32 rūpāvatyavadānam|
evaṁ mayā śrutam| ekasmin samaye bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṁghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ| satkṛto bhagavān gurukṛto mānitaḥ pūjito bhikṣubhikṣuṇyupāsakopāsikai rājñā rājamātrairnānāvaṇikchramaṇabrāhmaṇaparivrājakanaigamajanapadairnāgairyakṣairgandharvairasuragarūḍakinnaramahoragaiḥ| lābhī ca bhagavān prabhūtānāṁ praṇītānāṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ divyānāṁ ca manuṣyāṇāṁ ca, taiśca bhagavānanupaliptaḥ padmamiva vāriṇā| tena khalu punaḥ samayena ayameva bhagavato'nurūpa udāraḥ kalyāṇakīrtiśabdaśloko'bhyudgataḥ-ityapi sa bhagavāṁstathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpanna sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| sa imāṁ sadevakaṁ samārakaṁ sabrahmakaṁ saśramaṇabrāhmaṇīṁ prajāṁ sadevamānuṣīṁ svayamabhijñāya sākṣātkṛtvopasaṁpadya viharati| sa dharmaṁ deśayatyādau kalyāṇaṁ madhye kalyāṇaṁ paryavasāne kalyāṇaṁ| svarthaṁ suvyañjanaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ saṁprakāśayati sma| tatra bhagavān bhikṣūnāmantrayate sma-evaṁ ca bhikṣavaḥ sattvā jānīyuḥ-dānaṁ dānaphalaṁ dānasaṁvibhāgasya ca vipākam, apīdānīṁ yo'sau caramaḥ kavalaḥ paścima ālopaḥ, tamapi nāsaṁvibhajya pareṣvātmanā vā paribhuñjīran, na cotpannaṁ mātsaryaṁ cittaṁ paryādāya tiṣṭheyuḥ| yasmāttarhi bhikṣavaḥ sattvā na jānanti dānasya phalaṁ dānasaṁvibhāgasya ca phalavipākaṁ yathāhaṁ jāne dānasya phalaṁ dānasaṁvibhāgasya ca phalavipākam, tasmātsattvā yo'sau caramaḥ kavalaḥ paścima ālopaḥ, tamevādattvā imamasaṁvibhajya pareṣvātmanā vā paribhuñjate, utpannaṁ caiṣāṁ mātsaryamalaṁ cittaṁ paryādāya tiṣṭhati||
bhikṣavaḥ sarvasaṁśayajātāḥ sarvasaṁśayānāṁ chettāraṁ buddhaṁ bhagavantamapṛcchan-āścaryaṁ bhadanta yāvacca bhagavata etarhi yāvakāḥ priyāḥ| na bhikṣava etarhi mama, yathā atīte'pyadhvani yācanakāḥ priyāḥ| tacchrūyatām||
bhūtapūrvaṁ bhikṣavo'tīte'dhvanyuttarāpatheṣu janapadeṣu utpalāvatī nāma nagarī rājadhānī babhūva ṛddhā ca sphītā ca kṣemā ca ākīrṇabahujanamanuṣyā ca| athāpareṇa samayena utpalāvatyāṁ nagararājadhānyāṁ durbhikṣamabhūd durjīvaṁ durlabhapiṇḍaṁ nasukaramapatāne pragrahaṇe yāpayitum| tena khalu samayenotpalāvatyāṁ rājadhānyāṁ rūpāvatī nāma strī babhūva abhirūpā darśanīyā prāsādikā śubhavarṇapuṣkalanayā samanvāgatā| atha rūpāvatī strī svānniveśanānniṣkramya utpalāvatyāṁ rājadhānyāṁ jaṅghāvihāramanukrāmati| anyataradapavarakaṁ prāviśat| tasmin khalu samaye tasminnapavarake strī prasūtā, dārakaṁ prajātā abhirūpaṁ darśanīyaṁ prāsādikaṁ śubhavarṇapuṣkalatayā samanvāgatam| taṁ sā strī kṣutkṣāmaparītā raukṣacittā dārakaṁ gṛhṇāti, icchati ca svāni putramāṁsāni bhakṣayitum| tāṁ dṛṣṭvā rūpāvatī strī etadavocat-kimidaṁ bhagini kartukāmāsi ? sā āha-jighatsitāsmi bhagini| icchāmi svakāni putramāṁsāni bhakṣayitum| rūpāvatī āha-tena bhagini niveśane kiṁcitsaṁvidyate'nnaṁ vā pānaṁ vā bhojanaṁ vā svādanīyaṁ vā lehyaṁ vā ? durlabhaḥ putraśabdo lokasya| na me bhagini kiṁcitsaṁvidyate niveśane annaṁ vā pānaṁ vā khādyaṁ vā bhojanaṁ vā svādanīyaṁ vā lehyaṁ vā| durlabhaṁ jīvitaṁ lokasya| rūpāvatyāha- tena hi bhagini muhūrtamāgamaya, yāvadahaṁ niveśanaṁ gatvā tavārthāya bhojanamānayiṣyāmi| sā āha-yatkhalu bhagini jānīyāḥ kukṣirbhe lupyati, pṛthivī me sphuṭati, hṛdayaṁ me dhūmāyati, diśo me na pratibhānti| na tāvattvaṁ dvāraśālāyā nirgatā bhaviṣyasi yāvanme vāyava ākramiṣyanti| yathā rūpāvatyā etadabhavat-yadi dārakaṁ gṛhītvā gamiṣyāmi, eṣā strī kṣutkṣāmaparītā kālaṁ kariṣyati| atha dārakamapahāya yāsyāmi, niyataṁ dārkaṁ bhakṣayiṣyati| yathākathaṁ punarmama kurvantyā dvayorjīvitalābhaḥ syāt ? tasyā etadabhavat- anaparādhyāśayavati saṁsāre bahūni duḥkhānyanubhūtāni asakṛnnarakeṣvasakṛttiryakṣvasakṛd yamaloke'sakṛnmanuṣyalokeṣu hastacchedāḥ pādacchedāḥ karṇacchedā nāsācchedāḥ karṇanāsācchedā aṅgapratyaṅgacchedāstathānyāni vividhāni bahūni duḥkhānyanubhūtāni| ko mayā tenārtho'nuprāpto yadā ahamātmanaḥ sthāmaṁ ca balaṁ ca vīryaṁ ca saṁjanayitvā imāṁ striyaṁ svena rudhireṇa māṁsena saṁtarpya imaṁ dārakaṁ parimocayeyam| rūpāvatī pṛcchati-asti te bhagini niveśane śastram? sā strī āha-astīti| tena hi yatra bhavati, tadupadarśaya| sā taṁ pradeśamupadarśayāmāsa| tato rūpāvatyā svayameva śastraṁ tīkṣṇaṁ gṛhītvā tau stanau chittvā tāṁ striyaṁ svakena māṁsarudhireṇa saṁtarpayati sma| saṁtarpya ca tāṁ striyametadavocat- yatkhalu bhagini jānīyāḥ-ayaṁ dārako mayā svakena māṁsarudhireṇa krītaḥ| sāhaṁ tava nikṣepamanuprayacchāmi-mā bhūyo dārakaṁ bhakṣayiṣyāsi, yāvadahaṁ niveśanaṁ gatvā tvārthāya bhojanamānayiṣyāmi| sā āha- adya tāvanna bhūyaḥ| atha rūpāvatī strī rudhireṇoddharatā pragharatā yena svaṁ niveśanaṁ tenopasaṁkrāntā| adrākṣīdrūpāvatyāḥ striyāḥ svāmī rūpavatīṁ strīṁ rudhireṇoddharatā pragharatā dūrata evāgacchantīm| dṛṣṭvā ca punā rūpāvatīmetadavocat-kenedamevaṁrūpaṁ rūpavati viprakāraṁ kṛtam ? saitāṁ prakṛtiṁ vistareṇārocayati sma| ārocayitvā etadavocat-prajñapaya āryaputra tasyā striyā bhaktam| sa āha-prajñapaya āryaduhitastasyā bhaktam| api tu satyavacanaṁ tāvatkariṣyāmi| yenāryaduhitaḥ satyena satyavacanena ayamevaṁrūpa āścaryādbhuto dharmo na kadācid dṛṣṭo vā śruto vā, tena satyena satyavacanena ubhau tava stanau yathāpaurāṇau prādurbhavetām| sahakṛtenāsminnevaṁrūpe satyavacane tasyā asminneva kṣaṇe ubhau stanau yathāpaurāṇau prādurbhūtau||
atha śakrasya devānāmindrasyaitadabhavat-atityāgo'tityāgagauravatā yā rūpāvatyā striyā kṛtaḥ| mā haiva sā rūpāvatī strī ataḥ śakrabhavanāccyāvayet| yānnvahamenāṁ mimāṁseyam| atha śakro devendra udārabrāhmaṇarūpamātmānamabhinirmāya sauvarṇadaṇḍakamaṇḍalumādāya suvarṇadaṇḍena maṇivālavyajanena vījyamānastadyathā balavān puruṣaḥ saṁmiñjitaṁ bāhuṁ prasārayet prasāritaṁ saṁmiñjayet, evameva śakro devānāmindro deveṣu trāyastriṁśeṣvantarhita utpalāvatyāṁ rājadhānyāṁ pratyasthāt| atha śakro devānāmindra utpalāvatyāṁ rājadhānyāṁ bhaikṣyamanvāhiṇḍan yena rūpāvatyāḥ striyā niveśanaṁ tenopasaṁkramya dvāri sthitvā bhaikṣyamutkrośate| tato rūpāvatī strī bhaikṣamādāya yena sa brāhmaṇaveṣadharaḥ śakraḥ, tenopasaṁkramya bhaikṣamupanāmayate| atha sa śakro devānāmindro rūpāvatīṁ striyametadavocat- satyaṁ te rūpāvati dārakasyārthāyobhau stanau parityaktau ? sā āha - āryam brāhmaṇa satyam| sa tāmāha- evaṁ te rūpāvatī ubhau stanau parityajāmīti parityajantyāḥ parityajya vā abhūccittasya vipratisāraḥ ? sā āha-na me ubhau stanau parityajantyā abhūccittasya vipratisāraḥ| śakra āha-atra kaḥ śraddhāsyati ? rūpāvatyāha- tena hi brāhmaṇa satyavacanaṁ kariṣyāmi| yena satyena brahman satyavacanenobhau stanau parityajāmīti parityajantyāḥ parityajya vā nābhūccittasyānyathātvam, nābhūccittasya vipratisāraḥ, api ca brahman yena satyena mayā dārakasyārthāyobhau stanau parityaktau, na rājyārthaṁ na bhogārthaṁ na svargārthaṁ na śakrārthaṁ na rājñāṁ cakravartināṁ viṣayārthaṁ nānyatrāhamanuttarāṁ samyaksaṁbodhimabhisaṁbuddhya adāntān damayeyam, amuktān mocayeyam, anāśvastānāśvāsayeyam, aparinirvṛtān parinirvāpayeyam, tena satyena satyavacanena mama strīndriyamantardhāya puruṣendriyaṁ prādurbhavet| tasyāstasminneva kṣaṇe strīndriyamantarhitam, puruṣendriyaṁ prādurbhūtam| atha khalu śakro devendrastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ tata eva ṛddhyā vaihāyasamabhyugdamyodānamudānayati-rūpāvatyāḥ strīndriyamantarhitam, puruṣendriyaṁ prādurbhūtam| rūpāvatyāḥ striyaḥ rūpāvataḥ kumāra iti saṁjñā utpāditā||
athāpareṇa samayenotpalāvatyāṁ rājadhānyāṁ nagaryāṁ rājā aputraḥ kālagataḥ| tatra paṇḍitajātīyānāṁ mahāmātrāṇāmetadabhūt- yannu vayamutpalāvatyāṁ rājadhānyāṁ rājānaṁ sthāpayema| teṣāmetadabhūt-nānyatra rūpāvatakumārātkṛtapuṇyātkṛtakuśalāt| te rūpāvataṁ kumāramutpalāvatyāṁ rājadhānyāṁ rājānaṁ sthāpayanti| atha sa ṣaṣṭivarṣāṇi rājyaṁ kārayati| dharmeṇa rājyaṁ kārayitvā kālamakārṣīt| kāyasya bhedāttasyāmevotpalāvatyāṁ rājadhānyāmanyatamasya śreṣṭhino gṛhapateragramahiṣyāḥ kukṣāvupapannaḥ| sā pūrṇānāmaṣṭānāṁ vā navānāṁ vā māsānāmatyayāddārakaṁ janayati abhirūpaṁ darśanīyaṁ prāsādikaṁ śubhavarṇapuṣkalatayā samanvāgatam| tasya jātamātrasya tādṛśī kāyātprabhā muktā, yayā prabhayā candrasya prabhā niṣprabhīkṛtā| athānyatarā strī yena sa śreṣṭhī gṛhapatistenopasaṁkrāntā| upasaṁkramya śreṣṭhinaṁ gṛhapatimetedavocat-yatkhalu gṛhapate jānīyāḥ-te dārako jāto'bhirūpo darśanīyaḥ prāsādikaḥ śubhayā varṇapuṣkalatayā samanvāgataḥ | tasya jātamātrasya tādṛśīkāyātprabhā pramuktā, yayā candrasya prabhā niṣprabhīkṛtā| atha sa śreṣṭhī gṛhapatistuṣṭa udagra āttamanāḥ prītisaumanasyajātaḥ tasyā eva rātryā atyayādye jānanti brāhmaṇā lakṣaṇyā naimittikā vaipañcikā bhūmyantarikṣamantrakuśalā nakṣatraśukragrahacaritajñāḥ, sa tān saṁnipātya dārakamupadarśayati- yatkhalu brāhmaṇā jānīdhvam-ayamagramahiṣyā dārako jāto'bhirūpo darśanīyaḥ prāsādikaḥ śubhayā varṇapuṣkalatayā samanvāgataḥ| etasya jātamātrasya tādṛśī kāyātprabhā muktā, yayā candrasya prabhā niṣprabhīkṛtā| tadasya brāhmaṇā dārakasya lakṣaṇāni prekṣya nāma avasthāpayata| tasye ta brāhmaṇā lakṣaṇanaimittikā vipañcikā bhūmyantarīkṣamantrakuśalā nakṣatraśukragrahacariteṣu kovidā dārakamupagatāḥ| te saṁlakṣya vadanti-ayaṁ te gṛhapate dārako jāto'bhirūpo darśanīyaḥ prāsādikaḥ śubhayā varṇapuṣkalatayā samanvāgataḥ| asya jātamātrasya tādṛśī kāyātprabhā muktā yayā candraprabhā niṣprabhīkṛtā| tadbhavatvasya candraprabha iti nāma| atha śreṣṭhī gṛhapatistān brāhmaṇān bhojayitvā visarjya candraprabhasya dārakasya catasro dhātrīranuprayacchati aṅkadhātrī maladhātrī stanadhātrī krīḍāpaṇikā dhātrī| aṅkadhātrītyucyate yā dārakamaṅkena parikarṣayati, aṅgapratyaṅgāni ca saṁsthāpayati| maladhātrītyucyate yā dārakaṁ snapayati, cīvarakānmalaṁ prapātayati| stanyadhātryucyate yā dārakaṁ stanyaṁ pāyayati| krīḍāpanikā dhātryucyate yāni tāni dārakāṇāṁ dakṣakāṇāṁ taruṇakānāṁ krīḍāpanikāni bhavanti, tadyathā-akāyikā sakāyikā vitkoṭikā (?) syapeṭārikā agharikā vaṁśaghaṭikā saṁghāvaṇikā hastivigrahā aśvavigrahā balīvardavigrahāḥ kathayanti dhanurgrahāḥ kāṇḍakaṭacchupūrakūrcabhaiṣajyasthavikāśca purataḥ parikṛṣyante| sa ābhiścatasṛbhirunnīyate vardhyate mahatā śrīsaubhāgyena| yadā candraprabho dārako'ṣṭavarṣo jātyā saṁvṛttaḥ, tadainaṁ mātāpitarau susnātaṁ suviliptaṁ sarvālaṁkāravibhūṣitaṁ kṛtvā saṁbahulairdārakaiḥ parivṛtaṁ lipiṁ prāpayante| tena khalu samayena tasyāṁ lipiśālāyāṁ pañcamātrakadārakaśatāni lipiṁ śikṣanti| atha candraprabho dārakastān dārakānetadavocat-etaddārakā vayaṁ sarve'nuttarāṁ samyaksaṁbodhimabhisaṁbodhau cittamutpādayema| te āhuḥ- kiṁ candraprabha bodhisattvena karaṇīyam ? sa āha- ṣaṭ pāramitāḥ paripūrayitavyāḥ| katamāḥ ṣaṭ ? tadyathā- dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā| tadahaṁ dānaṁ dadāmi, yannvahaṁ tiryagyonigatebhyo'pi dānaṁ dadyām| sa tīkṣṇaṁ śastramādāya madhusarpiśca yenānyataraṁ mahāśmaśānaṁ tenopasaṁkrāntaḥ| śastreṇātmanaḥ kāyaṁ kṣaṇitvā madhusarpiṣā mrakṣayitvā tasmin sa mahāśmaśāne ātmānaṁ vadhāyotsṛjati| tena ca samayena tasmin mahāśmaśāne uccaṁgamaḥ pakṣī prativasati| sa candraprabhasya dārakasyāṅge sthitvā dakṣiṇaṁ nayanaṁ gṛhītvā utpāṭayati, punarmuñcati| dvirapi trirapi uccaṁgamaḥ prāṇī candraprabhasya dārakasya dakṣiṇaṁ nayanaṁ gṛhītvā utpāṭayitvā punarmuñcati| atha candraprabho dāraka uccaṁgamaṁ pakṣiṇamidamavocat- kimidaṁ pakṣi mama nayanaṁ gṛhītvā utpāṭayitvā punaḥ pramuñcasi ? sa āha- na mama candraprabha kiṁcidevamiṣye (?) yathā manuṣyākṣi| taṁ manye candraprabha vārayiṣyasi ? candraprabha āha- sacenmama pakṣī sahasrakṛtvo nayanaṁ gṛhītvā utpāṭayatu, punarmuñca (?), na tvevāhaṁ vārayeyam| ityuktvā tāvantaḥ pakṣiṇaḥ saṁnipatitāḥ| yena candraprabho nirmāṁso'sthiśakalīkṛtaḥ| sa kālamakārṣīt| tasyāmevotpalāvatyāṁ rājadhānyāmanyatarasya brāhmaṇamahāśālasyāgramahiṣyāḥ kukṣau upapannaḥ| sā pūrṇānāṁ navānāṁ māsānāmatyayāddārakaṁ janayati, abhirūpaṁ darśanīyaṁ prāsādikaṁ śubhayā varṇapuṣkalatayā samanvāgatam| tasya sahajātamātrasya tādṛśī kāyātprabhā muktā, yayā brahmaprabhā niṣprabhīkṛtā| tasya matāpitarau brahmaprabha iti nāma sthāpitavantau|yadā brahmaprabho nāma māṇavako'ṣṭavarṣajātīyaḥ saṁvṛttaḥ, tena sarve brāhmaṇakā mantrā adhītāḥ| yadā brahmaprabho māṇavako dvādaśavarṣajātīyaḥ saṁvṛttaḥ, sa pañcamātrāṇi māṇavakāni svayameva mantrān vācayati| yadā brahmaprabho māṇavakaḥ ṣoḍaśavarṣo jātyā saṁvṛttaḥ, tadainaṁ mātāpitarau āhatuḥ-brahmaprabha, tavārthāya niveśanaṁ kariṣyāvaḥ| sa āha- amba tāta, na tāvanmama niveśanena prayojanam| tau āhatuḥ -kiṁ punastvaṁ brahmaprabha kariṣyasi ? sa āha- icchāmyahaṁ sattvānāmarthāya tapastaptuṁ duṣkaraṁ caritum| tau āhatuḥ-yasyedānīṁ brahmaprabha kālaṁ manyase| brahmaprabhamāṇavako mātāpitroḥ pādau śirasā vanditvā triṣkṛtvaḥ pradakṣiṇīkṛtya utpalāvatyā rājadhānyā niṣkramya yenānyataradvanaṣaṇḍaṁ tenopasaṁkrāntaḥ| tena khalu samayena tasmin vanaṣaṇḍe dvau vrāhmaṇarṣī prativasataḥ| apaśyatāṁ tau brāhmaṇarṣī brahmaprabhaṁ māṇavakaṁ dūrata evāgacchantam| dṛṣṭvā ca brahmaprabhaṁ māṇavakametadavocat-ehi brahmaprabha, svāgatam, mā śrānto'si, mā klāntaḥ| kimarthamidaṁ vanaṣaṇḍamabhyāgataḥ ? sa āha- icchāmyahaṁ sarvasattvānāmarthāya tapastaptuṁ duṣkaraṁ caritum| tau āhatuḥ- evamastu, bhavatu, ṛddhyantāṁ saṁkalpāḥ, paripūryantāṁ manorathāḥ||
atha brahmaprabho māṇavako'nyatarasmin pradeśe kuṭīṁ kārayitvā caṁkramaṁ pratiṣṭhāpya sattvānāmarthāya tapastaptavān| athāpareṇa samayena brahmaprabhasya kuṭyā nātidūre vyāghrī gurviṇī vāsamupagatā| tāṁ brahmaprabho māṇavako'drākṣīt| tāṁ dṛṣṭvā ca yena punastau dvau brahmarṣī tenopasaṁkrāntaḥ| upasaṁkramya tau ca brahmarṣī etadavocat- yatkhalu ṛṣī jānītām-iha me kuṭyā nātidūre vyāghrī gurviṇī vāsamupagatā| tasyāḥ ka utsahate bhaktaṁ dātum ? tau āhatuḥ-āvāṁ tasyā bhaktaṁ dāsyāvaḥ| athāpareṇa samayena vyāghrī prasūtā kṣutkṣāmaparītā icchati svakau potakau bhakṣayitum| ekaṁ potakaṁ gṛhṇāti dvitīyaṁ muñcati, na bhakṣayati| tāṁ brahmaprabho māṇavako'paśyat| dṛṣṭvā ca punaryena tau brahmarṣī tenopasaṁkrāntaḥ| upasaṁkramya punaryena tau dvau brahmarṣī tenopasaṁkrāntaḥ| upasaṁkramya dvau brahmarṣī etadavocat-yatkhalu brāhmaṇau jānītām- sā vyāghrī prasūtā kṣutkṣāmaparītā svakau potakau bhakṣayitumicchati| ekaṁ potakaṁ gṛhītvā dvitīyaṁ muñcati na bhakṣayati| tasyāḥ ka utsahate bhaktaṁ dātum ? tau āhatuḥ-āvāṁ tasyā bhaktaṁ dāsyāvaḥ| atha tau brahmarṣī yena sā vyāghrī tenopasaṁkrāntau| apaśyatsā vyāghrī brahmarṣī dūrata evāgacchantau| dṛṣṭvā ca kṣutkṣāmaparītā abhidravitukāmā| tayoretadabhūt-ka utsahate tiryagyonigatasyārthāya jīvitaṁ parityaktumiti ? tau tata eva ṛddhyā vaihāyasamabhinirgatau| brahmaprabho māṇavako'drākṣīt| dṛṣṭvā ca punastau brahmarṣī etadavocat-nanu brāhmaṇau, yuvābhyāmetaduktam-āvāmasyā bhaktaṁ dāsyāva iti| etatkhalu brāhmaṇau yuvayorbrāhmaṇajātyoḥ satyam ? tau āhatuḥ-ka utsahate tiryagyonigatasyārthāya jīvitaṁ parityaktum ? brahmaprabho māṇavaka āha-ahamutsahe tiryagyonigatasyārthāya jīvitaṁ parityaktum| atha sa brahmaprabho māṇavako yena sā vyāghrī tenopasaṁkrāntaḥ| tasyā vyāghryāḥ purata ātmānamavasṛjati sma| brahmaprabho māṇavo maitrīvihārī babhūva| sā taṁ na śaktābhidrotu(gdhu) m| atha brahmaprabhasya māṇavasyaitadabhavat-iyaṁ mama vyāghrī savijñānakaṁ kāyaṁ na bhakṣayati| sa itaśvetaśca vilokitavān| tatastīkṣṇaṁ ca veṇupeśīṁ tīkṣāṁ gṛhītvā idamevaṁ rūpaṁ satyavacanamakarot- samanvāharantu me ye'smin vanaṣaṇḍe'ghyuṣitā udārā devā nāgā yakṣā asurā garuḍāḥ kinnarā mahoragāḥ, te'pi sarve samanvāharantu| ayamahaṁ tyāgaṁ kariṣyāmi, atityāgaṁ tyāgātityāgaṁ svayaṁ galaparityāgam| api tu yenāhaṁ satyena satyavacanena parityajāmi, na rājyārthaṁ na bhogārthaṁ na śakrārthaṁ na rājacakravartiviṣayārtham, anyatra kathamahamanuttarāṁ samyaksaṁbodhimabhisaṁbudhya adāntān damayeyam, atīrṇān tārayeyam, amuktān mocayeyam, anāśvastānāśvāsayeyam, aparinirvṛtān parinirvāpayeyam, tena satyena satyavacanena mā me parityāgo niṣphalo bhūditi kṛtvā svayameva galaṁ chittvā tasyā vyāghyāḥ purata upanikṣipati|
vyāghrīnakhāvalivilāsavilupyamānā
vakṣaḥsthalī kṣaṇamalakṣyata vīkṣatārā (?)|
romāñcacarcitatanostuhināṁśuśubhra-
sattvā prakāśakiraṇaṅkurapūriteva||1||
tasyāmiṣāharaṇaśoṇitapānamattāṁ
vyāghrīṁ sahasramavalokayataścakāra|
dīrghapravāsasamayākulitā muhūrtaṁ
kaṇṭhāvalamdanadhṛtiṁ nijajīvavṛttiḥ||2||
sahaparityakte khalu bhikṣavo brahmaprabheṇa māṇavena svake gale, ayaṁ trisāhasramahāsāhasro lokadhātuḥ kampati saṁkampati saṁprakampati, calati saṁcalati saṁpracalati, vedhati saṁvedhati saṁpravedhati, pūrvā digunnamati paścimā avanamati, paścimā digunnamati pūrvā digavanamati, dakṣiṇā digunnamati uttarā digavanamati, uttarā digunnamati dakṣiṇā digavanamati, madhyamunnamati, anto'vanamati, anta unnamati, madhyamavanamati, sūryacandramasau na tapato na bhāsato na virājataḥ||
syādyuṣmākaṁ bhikṣavo'nyā sā tena samayenottarāpatheṣu janapadeṣūtpalāvatīnāma nagarī rājadhānī babhūva| na hyevaṁ draṣṭavyam| puṣkalāvataṁ tena kālena tena samayenotpalāvataṁ nāma nagaraṁ rājadhānī babhūva| syādbhikṣavo yuṣmākaṁ kāṅkṣā vimatirvā-anyaḥ sa tena kālena tena samayenotpalāvate nagare rājadhānyāṁ rūpāvatī strī babhūva| na hyevaṁ draṣṭavyam| ahaṁ sa tena kālena tena samayena rūpāvatī nāma strī babhūva| syādbhikṣavo yuṣmākaṁ kāṅkṣā vā vimatirvā anyā sā tena kālena tena samayenāparavarake strī prasūtā| na caivaṁ draṣṭavyam| candraprabhamāṇavikā tena kālena tena samayenāpavarake strī prasūtā| syādyuṣmākaṁ bhikṣavaḥ kāṅkṣā vā vimatirvā- anyastena kālena tena samayena dārako babhūva| na hyevaṁ draṣṭavyaṁ| rāhulaḥ kumāraḥ sa tena kālena tena samayena dārako'bhūt| syādyuṣmākaṁ bhikṣavaḥ kāṅkṣā vā vimatirvā-anyaḥ sa tena kālena tena samayena candraprabho nāma dārako babhūva| na hyevaṁ draṣṭavyam| ahameva sa tena kālena tena samayena candraprabho nāma dārako babhūva| syādyuṣmākaṁ bhikṣavaḥ kāṅkṣā vā vimatirvā-anyaḥ sa tena kālena tena samayena pañcamātrāṇi dārakaśatānyabhūvan| na hyevaṁ draṣṭavyam| imāni tāni pañca etadbhadrikaśatāni tena kālena tena samayena pañcamātrāṇi dārakaśatāni abhūvan| syādyuṣmākaṁ bhikṣavaḥ kāṅkṣā vā vimatīrvā-anyaḥ sa tena kālena tena samayena tasmin mahāśmaśāne uccaṁgamo nāma pakṣī babhūva| na hyevaṁ draṣṭavyam| kauṇḍinyo bhikṣustena kālena tena samayenoccaṁgamo nāma pakṣī babhūva| syādyuṣmākaṁ bhikṣavaḥ kāṅkṣā vā vimatirvā-anyaḥ sa tena kālena tena samayena brahmaprabho nāma māṇavo'bhūt| na haivaṁ draṣṭavyam| ahameva sa tena kālena tena samayena brahmaprabho nāma māṇavo'bhūt| syādyuṣmākaṁ bhikṣavaḥ kāṅkṣā vā vimatirvā-anyau tau tena kālena tena samayena brahmaprabhasya māṇavasya mātāpitarau abhūtām| na haivaṁ draṣṭavyam| rājā śuddhodano māyādevī tena kālena tena samayena brahmaprabhasya māṇavasya mātāpitarau abhūvatām| syādyuṣmākaṁ bhikṣavaḥ kāṅkṣā vā vimatirvā- anyaḥ sa tena kālena tena samayena vanamabhūt|..... syābhdikṣavo yuṣmākaṁ kāṅkṣā vā vimatirvā-anyau tau tena kālena tena samayena dvau brahmarṣī abhūtām| na haivaṁ draṣṭavyam| maitreyo bodhisattvaḥ suprabhaśca buddhastena kālena tena samayena tasmin vanaṣaṇḍe dvau brahmarṣī abhūtām| syādyuṣmākaṁ bhikṣavaḥ kāṅkṣā vā vimatirvā -anyaḥ sa tena kālena tena samayena vyāghrī babhūva| na haivaṁ draṣṭavyam| kauṇḍinyo bhikṣuḥ sa tena kālena tena samayena (vyāghrī) babhūva| syādyuṣmākaṁ bhikṣavaḥ kāṅkṣā vā vimatirvā-anyau potau tena kālena tena samayena dvau vyāghratopau babhūvatuḥ| na haivaṁ draṣṭavyam| nando bhikṣuḥ rāhulaśca tena kālena tena samayena vyāghrapotakau abhūtām| tadā me bhikṣavaścatvāriṁśatkalpasaṁprasthito maitreyo bodhisattva ekena galaparityāgena paścānmukhīkṛtaḥ| tadanena bhikṣavaḥ paryāyeṇa veditavyam| evaṁ sacet sarve sattvā jānīyuḥ-dānasya phalaṁ dānasaṁvibhāgasya ca vipākaṁ yathā ahaṁ jānāmi dānasya phalaṁ dānasaṁvibhāgasya ca vipākam, yo'sau caramaḥ kavalaḥ paścima ālopaḥ, tamapi nādattvā nāsaṁvibhajyāpareṣvātmanā nopabhuñjīran, nāpyutpannaṁ mātsaryaṁ cittaṁ paryādāya tiṣṭhet| yasmāttarhi bhikṣavaḥ sattvā na jānanti dānasya phalaṁ dānasaṁvibhāgasya ca vipākam, tasmātsattvā yo'sau caramaḥ kavalaḥ paścima ālopaḥ, tamapyadattvā aṁsavibhajya apareṣāmātmanā paribhuñjate, utpannaścaiṣāṁ mātsaryamalaścittaṁ paryādāya tiṣṭhati||
purākṛtaṁ na paśyati no śubhāśubhaṁ na sevitam|
na paśyati paṇḍite jane na nāśametyāryagaṇe||3||
śubhāśubhaṁ kṛtaṁ kṛtajñeṣu na jātu naśyati|
sukṛtaṁ śobhanaṁ karma duṣkṛtaṁ cāpyaśobhanam|
ubhayasya vipāko'sti hyavaśyaṁ dāsyate phalam||4||
idamavocadbhagavān| āttamanaso bhikṣavo bhikṣuṇya upāsakā upāsikā devanāgayakṣāsuragaruḍakinnaramahoragāḥ sarvāvatī ca pariṣadbhagavato bhāṣitamabhyanandan||
rūpāvatyavadānaṁ dvātriṁśattamam||
33 śārdūlakarṇāvadānam|
evaṁ mayā śrutam| ekasmin samaye bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme| athāyuṣmānānandaḥ pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṁ mahānagarīṁ piṇḍāya prāvikṣat| athāyuṣmānānandaḥ śrāvastīṁ piṇḍāya caritvā kṛtabhaktakṛtyo yenānyatamamudapānaṁ tenopasaṁkrāntaḥ| tena khalu samayena tasminnudapāne prakṛtirnāma mātaṅgadārikā udakamuddharate sma| athāyuṣmānānandaḥ prakṛtiṁ mātaṅgadārikāmetadavocat- dehi me bhagini pānīyam, pāsyāmi| evamukte prakṛtirmātaṅgadārikā āyuṣmantamānandamidamavocat-mātaṅga-dārikāhamasmi bhadanta ānanda| nāhaṁ te bhagini kulaṁ vā jātiṁ vā pṛcchāmi| api tu sacette parityaktaṁ pānīyam, dehi, pāsyāmi| atha prakṛtirmātaṅgadārikā āyuṣmata ānandāya pānīyamadāt| athāyuṣmānānandaḥ pānīyaṁ pītvā prakrāntaḥ||
atha prakṛtirmātaṅgadārikā āyuṣmata ānandasya śarīre mukhe svare ca sādhu ca suṣṭhu ca nimittamudgṛhītvā yoniśomanasikāreṇāviṣṭā saṁrāgacittamutpādayati sma-āryo me ānandaḥ svāmī syāditi| mātā ca me mahāvidyādharī| sā śakṣyatyāryamānandamānayitum| atha prakṛtirmātaṅgadārikā pānīyaghaṭamādāya yena caṇḍālagṛhaṁ tenopasaṁkramya pānīyaghaṭamekānte nikṣipya svāṁ jananīmidamavocat-yatkhalu evamamba jānīyāḥ-ānando nāma śramaṇo mahāśramaṇagautamasya śrāvaka upasthāyakaḥ| tamahaṁ svāminamicchāmi| śakṣyasi tamamba ānayitum ? sā tāmavocat- śaktāhaṁ putri ānandamānayituṁ sthāpayitvā yo mṛtaḥ syādyo vā vītarāgaḥ| api ca| rājā prasenajit kauśalaḥ śramaṇagautamamatīva sevate bhajate paryupāsate| yadi jānīyāt, so'yaṁ caṇḍālakulasyānarthāya pratipadyeta| śramaṇaśca gautamo vītarāgaḥ śrūyate| vītarāgasya (mantrāḥ) punaḥ sarvamantrānabhibhavanti| evamuktā prakṛtirmātaṅgadārikā mātaramidamavocat-sacedamba śramaṇo gautamo vītarāgaḥ, tasyāntikācchramaṇamānandaṁ na pratilapsye, jīvitaṁ parityajeyam| sacetpratilapsye, jīvāmi| mā te putri jīvitaṁ parityajasi| ānayāmi śramaṇamānandam||
atha prakṛtermātaṅgadārikāyā mātā madhye gṛhāṅganasya gomayenopalepanaṁ kṛtvā vedīmālipya darbhān saṁstīrya agniṁ prajvālya aṣṭaśatamarkapuṣpāṇāṁ gṛhītvā māntrānāvartayamānā ekaikamarkapuṣpaṁ parijapya agnau pratikṣipati sma| tatreyaṁ vidyā bhavati -
amale vimale kuṅkume sumane| yena baddhāsi vidyut| icchayā devo varṣati vidyotati garjati| vismayaṁ mahārājasya samabhivardhayituṁ devebhyo manuṣyebhyo gandharvebhyaḥ śikhigrahā devā viśikhigrahā devā ānandasyāgamanāya saṁgamanāya kramaṇāya grahaṇāya juhomi svāhā||
athāyuṣmata ānandasya cittamākṣiptam| sa vihārānniṣkamya tena caṇḍālagṛhaṁ tenopasaṁkrāmati sma| adrākṣīccaṇḍālī āyuṣmantamānandaṁ dūrādevāgacchantam| dṛṣṭvā ca punaḥ prakṛtiṁ duhitaramidamavocat-ayamasau putri śramaṇa ānanda āgacchati| śayanaṁ prajñapaya| atha prakṛtirmātaṅgadārikā hṛṣṭatuṣṭā pramuditamanā āyuṣmata ānandasya śayyāṁ prajñapayati sma||
athāyuṣmānānando yena caṇḍālagṛhaṁ tenopasaṁkrāntaḥ| upasaṁkramya vedīmupaniśrityāsyāt| ekāntasthitaḥ sa punarāyuṣmānānandaḥ prārodīt| aśrūṇi pravartayamāna evamāha- vyasanaprāpto'hamasmi| na ca me bhagavāṇ samanvāharati| atha bhagavānāyuṣmantamānandaṁ samanvāharati sma| samanvāhṛtya saṁbuddhamantraiścaṇḍālamantrān pratihanti sma| tatreyaṁ vidyā -
sthitiracyutiḥ sunītiḥ| svasti sarvaprāṇibhyaḥ||
saraḥ prasannaṁ nirdoṣaṁ praśāntaṁ sarvato'bhayam|
ītayo yatra śāmyanti bhayāni calitāni ca||1||
tadvai devā namasyanti sarvasiddhāśca yoginaḥ|
etena satyavākyena svastyānandāya bhikṣave||2||
athāyuṣmānānandaḥ pratihatacaṇḍālamantraścaṇḍālagṛhānniṣkramya yena svako vihārastenopasaṁkramitumārabdhaḥ||
adrākṣītprakṛtirmātaṅgadārikā ānandamāyuṣmantaṁ pratigacchantam| dṛṣṭvā ca punaḥ svāṁ jananīmidamavocat-ayamasau mātaḥ śramaṇa ānandaḥ pratigacchati| tāmāha mātā-niyataṁ putri śramaṇena gautamena samanvāhṛto bhaviṣyati| tena mama mantrāḥ pratihatā bhaviṣyanti| prakṛtirāha- kiṁ punaramba balavattarāḥ śramaṇasya gautamasya mantrā nāsmākam ? tāmāha mātā-balavattarāḥ śramaṇasya gautamasya mantrā nāsmākam| ye putri mantrāḥ sarvalokasya prabhavanti, tān mantrān śramaṇo gautama ākāṅkṣamāṇaḥ pratihanti| na punarlokaḥ prabhavati śramaṇasya gautamasya mantrān pratihantum| evaṁ balavattarāḥ śramaṇasya gautamasya mantrāḥ||
athāyuṣmānānando yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānto'sthāt| ekāntasthitamāyuṣmantamānandaṁ bhagavānidamavocat-udgṛhṇa tvamānanda imāṁ ṣaḍakṣarīvidyām| dhāraya vācaya paryavāpnuhi ātmano hitāya sukhāya bhikṣūṇāṁ bhikṣuṇīnāmupāsakānāmupāsikānāṁ hitāya sukhāya| iyamānanda ṣaḍakṣarīvidyā ṣaḍbhiḥ samyaksaṁbuddhairbhāṣitā, caturbhiśca mahārājaiḥ, śakreṇa devānāmindreṇa, brahmanā ca sahāpatinā| mayā caitarhi śākyamuninā samyaksaṁbuddhena bhāṣitā| tvamapyetarhi ānanda tāṁ dhāraya vācaya paryavāpnuhi| yaduta tadyathā-
aṇḍare pāṇḍare kāraṇḍe keyūre'rcihaste kharagrīve bandhumati vīramati dhara vidha cilimile viloḍaya viṣāṇi loke| viṣa cala cala| golamati gaṇḍavile cilimile sātinimne yathāsaṁvibhakte golamati gaṇḍavilāyai svāhā||
yaḥ kaścidānanda ṣaḍakṣaryā vidyayā paritrāṇaṁ svastyayanaṁ kuryāt, sa yadi vadhārho bhavet, daṇḍena mucyate, daṇḍārhaḥ prahāreṇaḥ, prahārārhaḥ paribhāṣaṇayā, paribhāṣaṇārho romaharṣaṇena, romaharṣaṇārhaḥ punareva mucyate| nāhamānanda taṁ samanupaśyāmi sadevaloke samāraloke sabrahmaloke saśramaṇabrāhmaṇikāyāṁ prajāyāṁ sadevamānuṣikāyāṁ sāsurāyāṁ yastvanayā ṣaḍakṣaryā vidyayā rakṣāyāṁ kṛtāyāṁ rakṣāsūtre bāhau baddhe svastyayane kṛte abhibhavituṁ śaknoti varjayitvā paurāṇaṁ karmavipākam||
atha prakṛtirmātaṅgadārikā tasyā eva rātryā atyayāt śiraḥsnātā anāhatadūṣyaprāvṛtā muktāmālyābharaṇā yena śrāvastī nagarī tenopasaṁkramya nagaradvāre kapāṭamūle niśrityāsthādāyuṣmantamānandamāgamayamānā-niyatamanena mārgeṇa ānando bhikṣurāgamiṣyatīti| dadarśāyuṣmānānandaḥ prakṛtiṁ mātaṅgadārikāṁ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhām| dṛṣṭvā ca punarjehrīyamāṇarūpo'pragalbhāyamānarūpo duḥkhī durmanāḥ śīghraṁ śīghraṁ śrāvastyā vinirgamya yena jetavanaṁ tenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte'sthāt| ekāntasthita āyuṣmānānando bhagavantamidamavocat-iyaṁ me bhagavan prakṛtirmātaṅgadārikā pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchantamanu gacchati, tiṣṭhantumanu tiṣṭhati| yadyadeva kulaṁ piṇḍāya praviśāmi, tasya tasyaiva dvāre tūṣṇībhūtā tiṣṭhati| trāhi me bhagavan, trāhi me sugata| evamukte bhagavānāyuṣmantamānandamidamavocat-kiṁ te prakṛte mātaṅgadārike ānandena bhikṣuṇā? prakṛtirāha-svāminaṁ bhadanta ānandamicchāmi| bhagavānāha-anujñātāsi prakṛte mātāpitṛbhyāmānandāya ? anujñātāsmi bhagavan, anujñātāsmi sugata| bhagavānāha- tena hi saṁmukhaṁmamānujñāpaya tvam| atha prakṛtirmātaṅgadārikā bhagavataḥ pratiśrutya bhagavataḥ pādau śirasā vanditvā bhagavantaṁ triḥ pradakṣiṇīkṛtya bhagavato'ntikāt prakrāntā| yena svakau mātāpitarau tenopasaṁkrāntā| upasaṁkramya mātāpitroḥ pādān śirasā vanditvā ekānte'sthāt| ekāntasthitā svakau mātāpitarāvidamavocat-saṁmukhaṁ me amba tāta śramaṇasya gautamasya ānandāya utsṛjatam| atha prakṛtermātaṅgadārikāyā mātāpitarau prakṛtimādāya yena bhagavāṁstenopasaṁkrāntau| upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte nyaṣīdatām| atha prakṛtirmātaṅgadārikā bhagavataḥ pādau śirasā vanditvā ekānte'sthāt| ekāntasthitā bhagavantametadavocat-imau tau bhagavan mātāpitarāvāgatau| atha bhagavān prakṛtermātaṅgadārikāyā mātāpitarāvidamavocat-anujñātā yuvābhyāṁ prakṛtirmātaṅgadārikā ānandāyeti ? tāvāhatuḥ-anujñātā bhagavan, anujñātā sugata| tena hi yūyaṁ prakṛtimapahāya gacchata svagṛham| atha prakṛtermātaṅgadārikāyā mātāpitarau bhagavataḥ pādau śirasā vanditvā bhagavantaṁ triḥ pradakṣiṇīkṛtya bhagavato'ntikātprakrāntau||
atha prakṛtermātaṅgadārikāyā mātāpitarāvaciraprakrāntau viditvā bhagavān prakṛtiṁ mātaṅgadārikāmidamavocat-arthikāsi prakṛte ānandena bhikṣuṇā ? prakṛtirāha-arthikāsmi bhagavan, arthikāsmi sugata| tena hi prakṛte ya ānandasya veṣaḥ, sa tvayā dhārayitavyaḥ| sā āha-dhārayāmi bhagavan, dhārayāmi sugata| pravrājayatu māṁ sugata, pravrājayatu māṁ bhagavān| atha bhagavān prakṛtiṁ mātaṅgadārikāmidamavocat- ehi tvaṁ bhikṣuṇī, cara brahmacaryam| evamukte prakṛtirmātaṅgadārikā bhagavatā muṇḍā kāṣāyaprāvṛtā| atha bhagavān prakṛtiṁ mātaṅgadārikāmehibhikṣuṇīvādena pravrājayitvā dharmyayā kathayā saṁdarśayati sma, samādāpayati sma, samuttejayati sma, saṁpraharṣayati sma| yeyaṁ kathā dīrgharātraṁ saṁsārasamāpannānāṁ pratikūlā śravaṇīyā, tadyathā-dānakathā śīlakathā svargakathā kāmeṣvādīnavaṁ niḥsaraṇaṁ bhayaṁ saṁkleśavyavadānam, bodhipakṣāṁstān dharmān bhagavān prakṛtyai bhikṣuṇyai saṁprakāśayati sma| atha prakṛtirbhikṣuṇī bhagavatā dharmyayā kathayā saṁdarśitā samādāpitā samuttejitā saṁpraharṣitā hṛṣṭacittā kalyāṇacitā muditacittā vinīvaraṇacittā ṛjucittākhilacittā bhavyā dharmadeśitamājñātum| yadā ca bhagavān jñātaḥ prakṛtiṁ bhikṣuṇīṁ hṛṣṭacittāṁ kalyāṇacittāṁ muditacittāṁ vinīvaraṇacittāṁ bhavyāṁ pratibalāṁ sāmutkarṣikīṁ dharmadeśanāmājñātum, tadā yeyaṁ bhagavatāṁ buddhānāṁ caturāryasatyaprativedhikī dharmadeśanā, yaduta duḥkhaṁ samudayo nirodho mārgaḥ, tāṁ bhagavān prakṛte'rbhikṣuṇyā vistareṇa saṁprakāśayati sma| atha prakṛtirbhikṣuṇī tasminnevāsane niṣaṇṇā caturāryasatyānyabhijñātāsīt, duḥkhaṁ samudayaṁ nirodhaṁ mārgam| tadyathā vastramapagatakālakaṁ rajanopagataṁ raṅgodake prakṣiptaṁ samyageva raṅgaṁ pratigṛhṇīyāt, evameva prakṛtirbhikṣuṇī tasminnevāsane niṣaṇṇā caturāryasatyāni abhisamayati sma, tadyathā-duḥkhaṁ samudayaṁ nirodhaṁ mārgam||
atha prakṛtirbhikṣuṇī dṛṣṭadharmā prāptadharmā viditadharmā akopyadharmā paryavasitadharmā adhigatārthalābhasaṁvṛttā tīrṇakāṅkṣāvicikitsā vigatakathaṁkathā vaiśāradyaprāptā aparapratyayā ananyaneyā śāstuḥ śāsane anudharmacāriṇī ājāneyamānā dharmeṣu bhagavataḥ pādayoḥ śirasā nipatya bhagavantamidamavocat-atyayo me bhagavan, atyayo me sugata| yathā bālā yathā mūḍhā yathā avyaktā yathā akuśalā duṣprajñajātīyā, yāhamānandaṁ bhikṣuṁ svāmivādena samudācārṣam| sāhaṁ bhadanta atyayamatyayataḥ paśyāmi| atyayamatyayato dṛṣṭvā deśayāmi| atyayamatyayata āviṣkaromi| āyatyāṁ saṁvaramāpadye| atastasyā mama bhagavan atyayamatyayato jānātu pratigṛhṇātu anukampāmupādāya| bhagavānāha-āyatyāṁ saṁvarāya sthitvā tvaṁ prakṛte atyayamatyayato'dhyāgamaḥ| yathā bālā yathā mūḍhā yathā avyaktā yathā akuśalā duṣprajñajātīyā tvamānandaṁ bhikṣū svāmivādena samudācarasīti| yataśca tvaṁ prakṛte atyayaṁ jānāsi, atyayaṁ paśyasi, āyatyāṁ ca saṁvaramāpadyase, ahamapi te'tyayamatyayato gṛhṇāmi| vṛddhireva te prakṛte pratikāṅkṣitavyā kuśalānāṁ dharmāṇām, na hāniḥ| atha prakṛtirbhikṣuṇī bhagavatābhinanditānuśiṣṭā ekā vyapakṛṣṭā apramattā ātāpinī smṛtimati saṁprajānāṁ prahitāni viviktāni viharati sma| yadarthaṁ kuladuhitaraḥ keśānavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanāgārikāṁ pravrajanti, tadanuttarabrahmacaryaparyavasānaṁ dṛṣṭa eva dharme svayamabhijñāya sākṣākṛtyopasaṁpadya pravedayate sma-kṣīṇā me jātiḥ, uṣitaṁ brahmacaryam, kṛttaṁ karaṇīyam, nāparamasmādbhavaṁ prajānāmīti||
aśrauṣuḥ śrāvasteyakā brāhmaṇagṛhapatayaḥ-bhagavatā kula caṇḍāladārikā pravrājiteti| śrutvā ca punaravadhyāyanti-kayaṁ hi nāma caṇḍāladārikā bhikṣūṇāṁ samyakcaryāṁ cariṣyati ? bhikṣuṇīnāmupāsakānāmupāsikānāṁ samyakcaryāṁ cariṣyati ? kathaṁ hi nāma caṇḍāladārikā brahmakṣatriyagṛhaparimahāśālakuleṣu pravekṣyati ?
aśrauṣīdrājā prasenajitkauśalaḥ-bhagavatā caṇḍāladārikā pravrājiteti| śrutvā ca punaravadhyāyati-kathaṁ hi nāma caṇḍāladārikā bhikṣūṇāṁ samyakcaryāṁ cariṣyati ? bhikṣūṇīnāmupāsakānāmupāsikānāṁ samyakcaryāṁ cariṣyati ? kathaṁ brāhmaṇakṣatriyagṛhapatimahāśālakuleṣu pravekṣyati ? vimṛśya ca bhadraṁ yānaṁ yojayitvā bhadraṁ yānamabhiruhya saṁbahulaiśca śrāvasteyairbrāhmaṇagṛhapatibhiḥ parivṛtaḥ puraskṛtaḥ śrāvastyā niryāti sma| yena jetavanamanāthapiṇḍadasyārāmaḥ, tenopasaṁkrāntaḥ| tasya khalu yāvatī yānasya bhūmiḥ, tāvadyānena gatvā sa yānādavatīrya pattikāyaparivṛtaḥ pattikāyapuraskṛtaḥ padbhyāmevārāmaṁ prāvikṣat| praviśya yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ| te'pi saṁbahulāḥ śrāvasteyakā brāhmaṇakṣatriyagṛhapatayo bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ| apyaikatyā bhagavatā sārdhaṁ saṁmukhaṁ saṁrañjanīṁ saṁmodinīṁ vividhāṁ kathāṁ vyatisārya ekānte niṣaṇṇāḥ| apyaikatyā bhagavataḥ purataḥ svakasvakāni mātāpaitṛkāṇi nāmagotrāṇi anuśrāvya ekānte niṣaṇṇāḥ| apyaikatyā yena bhagavāṁsenāñjaliṁ praṇamya ekānte niṣaṇṇāḥ| apyaikatyāstūṣṇīṁbhūtā ekānte niṣaṇṇāḥ||
atha bhagavān rājānaṁ prasenajitaṁ kauśalamārabhya teṣāṁ ca saṁbahulānāṁ śrāvasteyakānāṁ brāhmaṇakṣatriyagṛhapatīnāṁ cetasā cittamājñāya prakṛterbhikṣuṇyāḥ pūrvanivāsamārabhya bhikṣūnāmantrayate sma- icchatha yūyaṁ bhikṣavastathāgatasya saṁmukhaṁ prakṛterbhikṣuṇyāḥ pūrvanivāsamārabhya dharmakathāṁ śrotum ? bhikṣavo bhagavantamāhuḥ-etasya bhagavan kālaḥ, etasya sugata samayaḥ, yadbhagavān prakṛterbhikṣuṇyāḥ pūrvanivāsamārabhya dharmakathāṁ kathayet, yadbhagavataḥ śrutvā bhikṣavo dhārayiṣyanti| bhagavānāha-tena hi bhikṣavaḥ śṛṇuta, sādhu ca suṣṭhu ca manasikuruta, bhāṣiṣye| evaṁ sādhu bhagavanniti te bhikṣavo bhagavataḥ pratyaśrauṣuḥ| bhagavāṁstānidamavocat-
bhūtapūrvaṁ bhikṣavo'tīte'dhvani gaṅgātaṭe atimuktakadalīpāṭalakāmalakīvanagahanapradeśe tatra triśaṅkurnāma mātaṅgarājaḥ prativasati sma saṁbahulaiśca mātaṅgasahasraiḥ sārdham| sa punarbhikṣavastriśaṅkurmātaṅgarājaḥ pūrvajanmādhītān vedān samanusmarati sma sāṅgopāṅgān sarahasyān sanighaṇṭakaiṭabhān sākṣaraprabhedānitihāsapañcamān, anyāni ca śāstrāṇi padako (śo ?) vaiyākaraṇo lokāyate yajñamantre mahāpuruṣalakṣaṇe niṣṇāto niṣkāṅkṣaḥ| bhāṣyaṁ ca yathādharmaṁ vedavratapadānyanuśrutaṁ ca bhāṣate sma| tasya triśaṅkormātaṅgarājasya śārdūlakarṇo nāma kumāro'bhūdutpannaḥ| rūpataśca kulataśca śīlataśca guṇataśca sarvaguṇaiścopeto'bhirūpo darśanīyaḥ prāsādikaḥ paramayā śubhavarṇapuṣkalatayā samanvāgataḥ| atha triśaṅkurmātaṅgarājaḥ śārdūlakarṇaṁ kumāraṁ pūrvajanmādhītān vedānadhyāpayati sma yaduta saṅgopāṅgān sarahasyān sanighaṇṭakaiṭabhān sākṣāraprabhedānitihāsapañcamān, anyāni ca śāstrāṇi, bhāṣyaṁ ca yathādharmaṁ vedavratapadāni||
atha triśaṅkormātaṅgarājasyaitadabhavat-ayaṁ mama putraḥ śārdūlakarṇo nāma kumāraḥ upeto rūpataśca kulataśca śīlataśca guṇataśca, sarvaguṇopeto'bhirūpo darśanīyaḥ prāsādikaḥ, paramayā ca varṇapuṣkalatayā samanvāgataḥ| cīrṇavrato'dhītamantro vedapāragaḥ| samayo'yaṁ yannvahamasya niveśanadharmaṁ kariṣye| tatkuto nvahaṁ śārdūlakarṇasya putrasya śīlavatīṁ guṇavatīṁ rūpavatīṁ pratirūpāṁ prajāvatīṁ labheyamiti ?
tasmin khalu samaye puṣkarasārī nāma brāhmaṇa utkūṭaṁ nāma droṇamukhaṁ paribhuṅkte sma sasaptotsadaṁ satṛṇakāṣṭhodakaṁ dhānyasahagataṁ rājñāgnidattena brahmadeyaṁ dattam| puṣkarasārī punarbrāhmaṇa upeto mātṛtaḥ pitṛtaḥ saṁśuddho gṛhiṇyāmanā (kule jātyāṁ vā) kṣipto jātivādena gotravādena yāvadāsaptamamātāmahapitāham| yugapadupādhyāyo'dhyāpako mantradharastrayāṇāṁ vedānāṁ pāragaḥ sāṅgopāṅgānāṁ sarahasyānāṁ sanighaṇṭakauṭabhānāṁ sākṣaraprabhedānāmitihāsapañcamānāṁ padako (śo) vaiyākaraṇaḥ| lokāyatayajñamantramahāpuruṣalakṣaṇeṣu pāragaḥ| sphītamutkūṭaṁ nāma droṇamukhaṁ paribhuṅkte| puṣkarasāriṇo brāhmaṇasya prakṛtirnāma māṇavikā duhitā bhūtā| upetā rūpataśca kulataśca śīlataśca guṇataśca, sarvaguṇopetā abhirūpā darśanīyā prāsādikā paramayā varṇa puṣkalatayā samanvāgatā śīlavatī guṇavatī||
atha triśaṅkormātaṅgarājasyaitadabhavat-astyuttarapūrveṇotkūṭo nāma droṇamukhaḥ| tatra puṣkarasāro nāma brāhmaṇaḥ prativasati| upeto mātṛtaḥ pitṛto yāvat traivedike pravacane vistareṇa| sa cotkūṭaṁ droṇamukhaṁ paribhuṅkte sasaptotsadaṁ satṛṇakāṣṭhodakaṁ dhānyabhogaiḥ sahagataṁ rājñāgnidattena brahmadeyaṁ dattam| tasya puṣkarasāriṇo brāhmaṇasya prakṛtirnāma māṇavikā duhitā upetā rūpataśca kulataśca śīlataśca sarvaguṇopetā abhirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā śīlavatī guṇavatī putrasya me śārdūlakarṇasya pratirūpā patnī bhaviṣyatīti| atha triśaṅkurmātaṅgarāna etamevārthaṁ bahulaṁ rātrau cintayitvā vitarkkya tasyā eva rātryā atyayāt pratyūṣakālasamaye sarvaśvetaṁ vaḍavārathamabhiruhya mahatā śvapākagaṇena amātyagaṇena parivṛtaścaṇḍālanagarānniṣkramyottareṇa prāgacchadyenotkūṭaṁ droṇamukham| atha triśaṅkurmātaṅgarāja utkūṭasyottarapūrveṇa sumanaskaṁ nāmodyānaṁ nānāvṛkṣasaṁchannaṁ nānāvṛkṣakusumitaṁ nānādvijanikūjitaṁ nandanamiva devānāṁ tadupasaṁkrāntaḥ| upasaṁkramya brāhmaṇaṁ puṣkarasāriṇamāgamayamāno'sthāt-brāhmaṇaḥ puṣkarasārī māṇavakān mantrān vācayitumihāgamiṣyatīti||
atha brāhmaṇaḥ puṣkarasārī tasyā eva rātryā atyayāt sarvaśvetaṁ vaḍavārathamabhiruhya śiṣyagaṇaparivṛtaḥ pañcamātrairmāṇavakaśataiḥ puraskṛta utkūṭānniryāti sma brāhmaṇān mantrān vācayitum| adrākṣīttriśaṅkurmātaṅgarājo brāhmaṇaṁ puṣkarasāriṇaṁ sūryamivodayantaṁ tejasā, jvalantamiva hutavaham, yajñamiva brāhmaṇaparivṛtam, śakramiva devagaṇaparivṛtam, haimavantamivauṣadhibhiḥ, samudramiva ratnaiḥ, candramiva nakṣatraiḥ, vaiśravaṇamiva yakṣagaṇaiḥ, brahmāṇamiva devarṣigaṇaiḥ parivṛtaṁ śobhamānam| dūrata evāgacchantaṁ dṛṣṭvā ca enaṁ pratyudgamya yathādharmaṁ kṛtvedamavocat-haṁ bhoḥ puṣkarasārin, svāgatam, āyāhi| kāryaṁ ca te vakṣyāmi, tacchūyatām| evamukte brāhmaṇaḥ puṣkarasārī triśaṅkuṁ mātaṅgarājamidamavocat- na hi bhostriśaṅko śakyaṁ brāhmaṇena saha bhoḥkāraṁ kartum| ahaṁ bhoḥ puṣkarasārin śaknomi bhoḥkāraṁ kartum| yacchakyaṁ me kartuṁ bhavati, naiva tacchakyaṁ te kartum| api tu catvāro bhoḥ puṣkarasārin puruṣasya kāryasamārambhāḥ pūrvasamārabdhā bhavanti yaduta ātmārthaṁ vā parārthaṁ vā ātmīyārthaṁ vā sarvabhūtasaṁgrahārthaṁ vā| idaṁ cātra mahattaraṁ kāryam| yatte vyākhyāsyāmi, tacchrūyatāṁ| putrāya me śārdūlakarṇāya prakṛtiṁ duhitaramutsṛja bhāryārthāya| yāvantaṁ kulaśulkaṁ manyase, tāvantaṁ dāsyāmi||
idaṁ ca khalu punarvacanaṁ śrutvā triśaṅkormātaṅgarājasya bhṛśaṁ brāhmaṇaḥ puṣkarasārī abhiṣaktaḥ kupitaścaṇḍībhūto'nāttamanāḥ kopaṁ ca dveṣaṁ ca mrakṣaṁ ca tatpratyayātsaṁjanitvā lalāṭe triśikhāṁ bhṛkuṭī kṛtvā kaṇṭhaṁ dhamayitvā akṣiṇī parivartya nakulapiṅgalāṁ dṛṣṭimutpādya triśaṅkuṁ mātaṅgarājamidamavocat-dhig grāmyaviṣaya caṇḍāla, nedaṁ śvapākavacanaṁ yuktam, yastvaṁ brāhmaṇaṁ vedapāragaṁ hīnaścaṇḍālayonijo bhūtvā icchasyavamarditum| bho durmate-
prakṛtiṁ tvaṁ na jānāsi ātmānaṁ cābhimanyase|
bālāgre sarṣapaṁ mā bhoḥ sthāpaya (mā) kleśamāgamaḥ|
mā prārthayāprārthanīyāṁ vāyu pāśena bandhaya||3||
na hi cāmīkaraṁ mūḍha bhavedbhasma kadācana|
prakāśe vāndhakāre kiṁ viśeṣo nopalabhyate||4||
caṇḍālayonijastvaṁ hi dvijātiḥ punarapyaham|
hīnaḥ śreṣṭhena saṁbandhaṁ mūḍha prārthayase katham||5||
caṇḍālayonibhūtastvamahamasmi dvijātijaḥ|
na hi śreṣṭhaḥ prahīnena saṁbandhaṁ kartumicchati|
śreṣṭhāḥ śreṣṭhairhi saṁbandhaṁ kurvantīha dvijātayaḥ||6||
vidyayā ye tu saṁpannāḥ saṁśuddhāścaraṇena ca|
jātyā caivānabhikṣiptā mantraiḥ paramatāṁ gatāḥ|| 7||
adhyāpakā mantradharāstriṣu vedeṣu pāragāḥ|
nighaṇṭakauṭabhān vedān brāhmaṇā ye hyadhīyate|
taistādṛśairhi saṁbandhaṁ kurvantīha dvijātayaḥ||8||
na hi śreṣṭho hiṁ hīnena saṁbandhaṁ kartumicchati|
prārthayase'prārthanīyāṁ vāyuṁ pāśena bandhitum|
yadasmābhiśca saṁbandhamiha tvaṁ kartumicchasi||9||
jugupsitaḥ sarvaloke kṛpaṇaḥ puruṣādhamaḥ|
gaccha tvaṁ vṛṣala kṣipraṁ kimasmānavamanyase||10||
caṇḍālāḥ saha caṇḍālaiḥ pukkasāḥ saha pukkasaiḥ|
kurvantīhaiva saṁbandhaṁ jātibhirjātireva ca||11||
brāhmaṇā brāhmaṇaiḥ sārdhaṁ kṣatriyāḥ kṣatriyaiḥ saha|
sārdhaṁ vaiśyāstathā vaiśyaiḥ śūdrāḥ śūdraistathā saha||12||
sadṛśāḥ sadṛśaiḥ sārdhamāvahanti parasparam|
na hi kurvanti caṇḍālāḥ saṁbandhaṁ brāhmaṇaiḥ saha||13||
sarvajātivihīno'si sarvavarṇajugupsitaḥ|
kathaṁ hīnaśca śreṣṭhena saṁbandhaṁ kartumicchasi||14||
idaṁ punarvacanaṁ śrutvā brāhmaṇasya puṣkarasāriṇaḥ triśaṅkurmātaṅgarāja idamavocat-
yathā bhasmani sauvarṇe viśeṣa upalabhyate|
brāhmaṇe vānyajātau vā na viśeṣo'sti vai tathā||15||
yathā prakāśatamaśorviśeṣa upalabhyate|
brāhmaṇe vānyajātau vā na viśeṣo'sti vai tathā||16||
na hi brāhmaṇa ākāśānmaruto vā samutthitaḥ|
bhittvā vā pṛthivīṁ jāto jātavedā yathāraṇeḥ||17||
brāhmaṇā yonito jātāścaṇḍālā api yonitaḥ|
śreṣṭhatve vṛṣalatve ca kiṁ vā paśyasi kāraṇam||18||
brāhmaṇo'pi mṛtotsṛṣṭo jugupsyo'śucirucyate|
varṇāstathaiva cāpyanye kā nu tatra viśeṣatā||19||
yatkiṁcitpāpakaṁ karma kilbiṣaṁ kalireva ca|
sattvānāmupaghātāya brāhmaṇaistatprakāśitam||20||
iti karmāṇi caitāni prakāśitāni brāhmaṇaiḥ|
karmabhirdāruṇaiścāpi "puṇyo'haṁ" bruvate dvijāḥ||21||
māṁsaṁ khāditukāmaistu brāhmaṇairupakalpitam|
mantrairhi prokṣitāḥ santaḥ svargaṁ gacchantyajaiḍakāḥ||22||
yadyeṣa mārgaḥ svargāya kasmānna brāhmaṇā hyamī|
ātmānamathavā vandhūnmanraiḥ saṁprokṣayanti vai||23||
mātaraṁ pitaraṁ caiva bhrātaraṁ bhaginīṁ tathā|
putra duhitaraṁ bhāryāṁ dvijā na prokṣayantyamī||24||
mitraṁ jñātiṁ sakhīṁ vāpi ye vā viṣayavāsinaḥ|
prokṣitāste'pi vā mantraiḥ sarve yāsyanti sadgatim|| 25||
sarve yajñaiḥ samāhūtā gamiṣyanti satāṁ gatim|
paśubhiḥ kiṁ nu bho yaṣṭairātmānaṁ kiṁ na yakṣyase||26||
na prokṣaṇairna mantraiśca svargaṁ gacchantyajaiḍakāḥ|
na hyeṣa mārgaḥ svargāya mithyāprokṣaṇamucyate||27||
brāhmaṇau raudracittaistu paryāyo hyeṣa cintitaḥ|
māṁsaṁ khāditukāmaistu prokṣaṇaṁ kalpitaṁ paśoḥ||28||
anyaccāhaṁ pravakṣyāmi brāhmaṇairyat prakalpitam|
pātakā hi samākhyātā brāhmaṇeṣu caturvidhāḥ||29||
suvarṇacairyaṁ madyaṁ ca gurudārābhimardanam|
brahmaghnatā ca catvāraḥ pātakā brāhmaṇeṣvamī||30||
suvarṇaharaṇaṁ varjyaṁ steyamanyanna vidyate|
suvarṇaṁ yo haredvīpraḥ sa tenā'brāhmaṇo bhavet||31||
surāpānaṁ na pātavyamannapānaṁ yatheṣṭataḥ|
surāṁ tu yaḥ pibedvipraḥ sa tenābrāhmaṇo bhavet||32||
gurudārā na gantavyā anyadārā yatheṣṭataḥ|
gurudārāṁ tu yo gacchesa tenābrāhmaṇo bhavet||33||
na hanyād brāhmaṇaṁ hyekaṁ hanyādanyānanekaśaḥ|
hanyāttu brāhmaṇaṁ yo vai sa tenābrahmaṇo bhavet||34||
ityete pātakā hyuktā brāhmaṇeṣu caturvidhāḥ|
bhavantyabrāhmaṇā yena tato'nye'pātakāḥ smṛtāḥ||35||
kṛtvā caturṇāmekaikaṁ bhavedabrāhmaṇastu saḥ|
labhate na ca sāmīcīṁ brāhmaṇānāṁ samāgame|
āsanaṁ codakaṁ caiva vyutthānaṁ sa na cārhati||36||
tasya niḥsaraṇaṁ dṛṣṭaṁ brāhmaṇaiḥ patitasya tu|
vrataṁ vai sa samādāya punarbrāhmaṇatāṁ vrajet||37||
asau dvādaśavarṣāṇi dhārayitvā kharājinam|
khaṭvāṅgamucchritaṁ kṛtvā mṛtaśīrṣe ca bhojanam||38||
etadvrataṁ samādāya niścayena nirantaram|
pūrṇe dvādaśame varṣe punarbrāhmaṇatāṁ vrajet|| 39||
iti niḥsaraṇaṁ dṛṣṭaṁ brāhmaṇaistu tapasvibhiḥ|
kumārgagāmibhirmūḍhairaniḥsaraṇadarśibhiḥ||40||
tadidaṁ brāhmaṇa te bravīmi-saṁjñāmātrakamidaṁ lokasya yadidamucyate brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā| sarvamidamekameveti vijñāya putrāya me śārdūlakarṇāya prakṛtiṁ māṇavikāmanuprayaccha bhāryārthāya| yāvantaṁ kulaśulkaṁ manyase tāvantamanupradāsyāmi|| idaṁ ca khalu punarvacanaṁ śrutvā triśaṅkormātaṅgarājasya brāhmaṇaḥ puṣkarasārī abhiṣaktaḥ kupitaścaṇḍībhūto'nāttamanāḥ kopaṁ ca dveṣaṁ ca tatpratyayaṁ janayitvā lalāṭe triśikhāṁ bhṛkutiṁ kṛtvā kaṇṭhaṁ dhamayitvā akṣiṇī parivartya nakulapiṅgalāṁ dṛṣṭimutpādya triśaṅkuṁ mātaṅgarājamidamavocat-
asamīkṣyaitattvayā hi kṛtā saṁjñeyamīdṛśī|
ekaiva jātirloke'smin sāmānya na pṛthagvidhā||41||
kathaṁ śvapākajātīyo brāhmaṇaṁ vedapāragam|
nihīnayonijo bhūtvā vimarditumemihecchasi||42||
rājānaḥ khalu vṛṣala prati (vi) bhāgajñā bhavanti| tadyathā deśadharme vā nagaradharme vā grāmadharme vā nigamadharme vā śulkadharme vā āvāhadharme vā vivāhadharme vā pūrvakarmasu vā| catvāra ime vṛṣala varṇāḥ| yaduta brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdra iti| teṣāṁ vivāhadharmeṣu catasro bhāryā brāhmaṇasya bhavanti| tadyathā brāhmaṇī kṣatriyā vaiśyā śūdrī ceti| tisraḥ kṣatriyasya bhāryā bhavanti| kṣatriyā vaiśyā śūdrī ceti| vaiśyasya dve bhārye bhavataḥ| vaiśyā śūdrī ceti| śūdrasya tvekā bhāryā bhavati śūdrī eva| evaṁ brāhmaṇasya vṛṣala catvāraḥ putrā bhavanti| tadyathā brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśceti| kṣatriyasya trayaḥ putrāḥ, kṣatriyo vaiśya śūdra iti| vaiśyasya dvau putrau, vaiśyaḥ śūdra iti| śūdrasya tveka eva putro bhavati yaduta śūdra eva| te brāhmaṇāḥ punarvṛṣala brahmaṇaḥ putrāḥ| aurasā mukhato jātāḥ| urasto bāhutaḥ kṣatriyāḥ| nābhito vaiśyāḥ| padbhyāṁ śūdrāṁḥ| brahmaṇāyaṁ khalu vṛṣala lokaḥ sarvabhūtāni nirmitāni|
tasya jyeṣṭhā vayaṁ putrāḥ kṣatriyāstadanantaram|
vaiśyāstṛtīyakā varṇāḥ śadrūnāmnā caturthakaḥ||43||iti||
sa tvaṁ vṛṣala caturthe'pi varṇe na saṁdṛśase| ahaṁ cāgre varṇe śreṣṭhe varṇe parame varṇe pravare varṇe| paramārthaṁ ca saṁyogamākāṅkṣasi| praṇaśya tvaṁ vṛṣala kṣipram| mā cāsmākamavamaṁsthāḥ||
idaṁ punarvacanaṁ śrutvā brāhmaṇasya puṣkarasāriṇastriśaṅkurmātaṅgarāja idamavocat-idamatra brāhmaṇa śṛṇu yad bravīmi| brahmaṇāyaṁ lokaḥ, sarvabhūtāni nirmitāni||
tasya jyeṣṭhā vayaṁ putrāḥ kṣatriyāstadanantaram|
vaiśyāstṛtīyakā varṇāḥ śūdranāmnā caturthakaḥ||44|| iti||
sapādajaṅghāḥ sanakhāḥ samāṁsāḥ
sapārśvapṛṣṭhāśca narā bhavanti|
ekāṁśato nāsti yato viśeṣo
varṇāśca catvāra ito na santi||45||
atho viśeṣaḥ pravaro'sti kaści-
ttadū brūhi yaccānumataṁ yathā te|
atho viśeṣaḥ pravaro hi nāsti
varṇāśca catvāra ito na santi|| 46||
yathā hi dārakā bālāḥ krīḍamānā mahāpathe|
pāṁśupuñjāni saṁpiṇḍya svayaṁ nāmāni kurvate||47||
idaṁ kṣīramidaṁ dadhi idaṁ māṁsamidaṁ ghṛtam|
na ca bālasya vacanātpāṁśavo'nnaṁ bhavanti hi|| 48||
varṇāstathaiva catvāro yathā brāhmaṇa bhāṣase|
pāṁśupuñjābhidhānena yogo'(yaḥ ko) pyeṣa na vidyate||49||
na keśena na karṇābhyāṁ na śīrṣeṇa na cakṣuṣā|
na mukhena na nāsayā na grīvayā na bāhunā||50||
norasāpyatha pārśvābhyāṁ na pṛṣṭhenodareṇa va|
norubhyāmatha jaṅghābhyāṁ pāṇipādanakhena ca||51||
na svareṇa na varṇena na sarvāṁśairna maithunaiḥ|
nānāviśeṣaḥ sarveṣu manuṣyeṣu hi vidyate|| 52||
yathā hi jātiṣvanyāsu liṅgaṁ yoniḥ pṛthak pṛthak|
sāmānyaṁ kāraṇaṁ tatra kiṁ vā jātiṣu manyase||53||
saśīrṣakāścātha narāsthiyuktāḥ
sacarmakāḥ sendriyasodarāśca|
ekāṁśato nāsti yato viśeṣo
varṇā na yuktāścaturo'bhidhātum||54||
doṣo hyayaṁ cātra bhavedayukto
yadyattvayā cābhihitaṁ nidāne|
śrutvā tu mattaḥ pratipadya saumya
yaccātra manye śṛṇu codyamānam||55|
yaccātra yuktaṁ viṣamaṁ samaṁ vā
tatte pravakṣyāmi niyujyamānaḥ|
doṣo hi yaścāpi bhavedayukto
vakṣyāmi te hyuttaratottaraṁ ca|
śrutvā tu mattaḥ pratipadya saumya
karmādhipatyaprabhavā manuṣyāḥ|| 56||
anumānamapi te brāhmaṇa yadi pramāṇam, tatra yad bravīṣi-brahmā eka iti tasmātprajā api ekajātyā eva| vayamapyekajātyā bhavāmaḥ| yacca bravīṣi-brahmaṇāyaṁ lokaḥ sarvabhūtāni ca nirmitānīti| sacette brāhmaṇa idaṁ pramāṇaṁ, tadidaṁ te brāhmaṇa ayuktaṁ yad bravīṣi catvāro varṇāḥ-brāhmaṇāḥ kṣatriyā vaiśyā śūdrāśceti| api tu brāhmaṇa mithyā mama vaco bhavet, yadi brāhmaṇa saṁvādena manuṣyajāternānākaraṇaṁ prajñāyate| yaduta śīrṣato vā mukhato vā karṇato vā nāsikāto nā bhrūto vā rūpato vā saṁsthānato vā varṇato vā ākārato vā yonito vā āhārato vā saṁbhavato vā nānākaraṇaṁ prajñāyate||
tadyathāpi bhoḥ puṣkarasārin gavāśvagardabhoṣṭramṛgapakṣyajaiḍakānāmaṇḍajajarāyujasaṁsvedajaupapādukānāṁ nānākaraṇaṁ prajñāyate| yaduta pādato'pi mukhato'pi varṇato'pi saṁsthānato'pi āhārato'pi yonisaṁbhavato'pi nānākaraṇaṁ prajñāyate| na caivaṁ teṣāṁ caturṇāṁ varṇānāṁ nānākaraṇaṁ prajñāyate| tattasmātsarvamidamekamiti||
api ca brāhmaṇa amīṣāṁ phalguvṛkṣāṇāmāmrātakajambukharjūrapanasadālāvanatindukamṛdvīkabījapūrakakapitthākṣoḍanārikelatiniśakarañjādīnāṁ nānākaraṇaṁ prajñāyate| yaduta mūlataśca skandhataśca tvagbhāgataśca sārataśca patrataśca puṣpataśca phalataśca nānākaraṇaṁ prajñāyate| na caivaṁ caturṇāṁ varṇānāṁ nānākaraṇaṁ prajñāyate||
tadyathā brāhmaṇa amīṣāṁ sthalajānāṁ vṛkṣāṇāṁ sāratamālanaktamālakarṇikārasaptaparṇaśirīṣakovidārasyandanacandanaśiṁśapairaṇḍakhadirādīnāṁ nānākaraṇaṁ prajñāyate| yaduta mūlataśca skandhataśca tvagbhāgataśca gulmataśca sārataśca patrataśca phalataśca viśeṣa upalabhyate| na caivaṁ caturṇāṁ varṇānāṁ nānākaraṇaṁ prajñāyate||
tadyathā bhoḥ puṣkarasārin, amīṣāṁ kṣīravṛkṣāṇāmudumbaraplakṣāśvatthanyagrodhvalguketyevamādīnāṁ nānākaraṇaṁ prajñāyate| yaduta mūlataśca skandhataśca tvagbhāgataśca sārataśca patrataśca puṣpataśca phalataśca nānākaraṇaṁ prajñāyate| na tveva caturṇāṁ varṇānāṁ nānākaraṇaṁ prajñāyate||
tadyathā puṣkarasārin, amīṣāmapi phalabhaiṣajyavṛkṣāṇāmāmalakīharītakīvibhītakīpharasakādīnāmanyāsāmapi vividhānāmoṣadhīnāṁ grāmajānāṁ pārvatīyānāṁ tṛṇavanaspatīnāṁ nānākaraṇaṁ prajñāyate| yaduta mūlataśca skandhataśca gulmataśca sārataśca patrataśca puṣpataśca phalataśca nānākaraṇaṁ prajñāyate| na tveva caturṇāṁ varṇānāṁ nānākaraṇaṁ prajñāyate||
tadyathā sthalajānāṁ puṣpavṛkṣāṇāmatimuktakacampakapāṭalānāṁ sumanāvārṣikādhanuṣkārikādīnāṁ nānākaraṇaṁ prajñāyate| yaduta rūpato'pi varṇato'pi gandhato'pi saṁsthānato'pi nānākaraṇaṁ prajñāyate| na tveva caturṇāṁ varṇānāṁ nānākaraṇaṁ prajñāyate||
tadyathā brāhmaṇa amīṣāmapi jalajānāṁ puṣpāṇāṁ padmotpalasaugandhikamṛdugandhikādīnāṁ nānākaraṇaṁ prajñāyate| yaduta rūpataśca gandhataśca saṁsthānataśca varṇataśca nānākaraṇaṁ prajñāyate| na tveva caturṇāṁ varṇānāṁ nānākaraṇaṁ prajñāyate| tadyathā puṣkarasārin amī brāhmaṇā iti kṣatriyā iti vaiśyā iti śūdrā iti| tasmādekamevedaṁ sarvamiti||
apyanyatte pravakṣyāmi brāhmaṇaiḥ kalpitaṁ yathā|
śiraḥ satāraṁ gaganamākāśamudaraṁ tathā|| 57||
parvatāścāpyubhāvūrū pādau ca dharaṇītalam|
sūryācandramasau netre roma tṛṇavanaspatī||58||
aśrūṇyavocadvarṣāsya nadyaḥ prasrāvameva ca|
sāgarāścāpyamedhyaṁ vai evaṁ brahmā prajāpatiḥ||59||
parīkṣasva tvaṁ brahmaṇaḥ svalakṣaṇam| yasmād brahmaṇo brāhmaṇāḥ utpannāḥ, tasmātkṣatriyā api vaiśyā api śūdrā apyutpannāḥ||
evaṁ prasūtiryadi tattvataḥ syā-
ttato hi syādvarṇakṛto viśeṣaḥ|
yadi brāhmaṇā brahmalokaṁ vrajeyu-
strayaśca varṇā na vrajeyuḥ svargam|
evaṁ bhavedvarṇakṛto viśeṣo
na cenna catvāro bhavanti varṇāḥ|| 60||
yasmāddhi varṇaścaturtha evaṁ
prayāti svargaṁ svakṛtena karmaṇā|
yatastapaścārṣamiha praśastaṁ
tasmād dvijāterna viśeṣaṇaṁ syād||61||
yadi brāhmaṇaḥ syādihaika eva
dvijihvaścatuḥśravaṇastathaiva|
caturviṣāṇo bahupād dviśīrṣa
evaṁ kṛte varṇakṛto viśeṣaḥ||62||
rāgaiśca nāma paraghātanaṁ ca
evaṁprakāraṁ ca viheṭhanaṁ ca|
sattvasya vai karmaṇo dhvaṁsanaṁ ca
etānyakalyāṇakṛtāni vipraiḥ||63||
yuddhaṁ vivādaṁ kalahānyabhīkṣṇaṁ
goprokṣaṇaṁ cintitaṁ brāhmaṇairhi|
atharvarṇaḥ karmaṇā trāsanaṁ ca
etāni mantrāṇi kṛtāni vipraiḥ||64||
pāpecchatā bahujanavañcanaṁ ca
śāṭhyaṁ ca dhaurtyaṁ ca tathaiva kalpam|
evaṁ pareṣāmahitaṁ vicintya
kadā ca te svargamito vrajeyuḥ||65||
ye brāhmaṇā ugratapā vinītā
vratena śīlena sadā hyupetāḥ|
ahiṁsakā ye damasaṁyame ratā-
ste brāhmaṇā brahmapuraṁ vrajanti||66||
sahāsthimāṁsaḥ sanakhaḥ sacarmā
duḥkhaṁ sukhaṁ mūtrapurīṣamekam|
pañcendriyairnāsti yato viśeṣa-
stasmānna vai varṇacatuṣka eṣaḥ|| 67||
tadyathā nāma brāhmaṇa kasyacitpuruṣasya catvāraḥ putrā bhaveyuḥ| sa teṣāṁ nāmāni kauryāt-nandaka iti vā jīvaka iti vā aśoka iti vā śatāyuriti vā| iṣṭāśa punarbho etasya puruṣasya putrā bhavetuḥ| tatra yo nandakaḥ sa nandet| yo jīvakaḥ sa jīvet| yo'śokaḥ sa na śocet| yaḥ śatāyuḥ sa varṣaśataṁ jīvet||
nāmataḥ punarbrāhmaṇa teṣāṁ nānākaraṇaṁ prajñāyate na jātitaḥ| tatkasya hetoḥ ? iha khalu punarbrāhmaṇa pitṛtaḥ putro jāyate| tasmācca tatredaṁ vyākaraṇaṁ bhavati-
mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ|
yadyevaṁ bho vijānāsi na te (putrā) parabhūtāḥ kkacit||68||
parīkṣasva brāhmaṇa samyageva-ko'tra brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdra iti|
sarve kāṇāśca kubjāśca sarve'pasmāriṇo'pi vā|
kilāsinaḥ kuṣṭhinaśca gaurāḥ kṛṣṇāḥ pṛthak kṛthak||69||
pratiṣṭhitāḥ||
samamajjānakhatvacapārśvedaravaktrāḥ prajā hi tāḥ svakarmaṇā|
eva gate brāhmaṇa naiva bhavati viśeṣaḥ ko jātikṛto viśeṣaḥ|
yasmānna jāterviśeṣaṇo'sti tasmānna vai varṇacatuṣka eva||69|| (a)
tasmātte brāhmaṇa bravīmi-saṁjñāmātramidaṁ lokasya yadidaṁ brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā caṇḍāla iti vā| ekamidaṁ sarvamidamekam| putrāya me śārdūlakarṇāya prakṛtiṁ duhitaramutsṛja bhāryārthāya| yāvantaṁ kulaśuklaṁ manyase tāvantamanupradāsyāmi||
idaṁ punarvacanaṁ śrutvā triśaṅkormātaṅgarājasya brāhmaṇaḥ puṣkarasārī idamavocat-kiṁ punarbhavatā ṛgvedo'dhītaḥ, yajurvedo'dhītaḥ, sāmavedo'dhītaḥ, atharvavedo'dhītaḥ, āyurvedo'dhītaḥ, kalpādhyāyo'pi, adhyātmamapi, mṛgacakraṁ cā, nakṣatragaṇo vā, tithikramagaṇo vā tvayādhītaḥ ? karmacakraṁ vā tvayādhigatam ? athavā aṅgavidyā vā vastravidyā vā śivāvidyā śakunividyā vā tvayādhītā ? athavā rāhucaritaṁ vā śukracaritaṁ vā grahacaritaṁ vā tvayādhītam ? athavā lokāyataṁ bhavatā bhāṣyapravacanaṁ vā pakṣādhyāyo vā nyāyo vā tvayādhītaḥ ?
evamukte triśaṅkurmātaṅgarājaḥ puṣkarasāriṇaṁ brāhmaṇametadavocat-etacca mayā brāhmaṇā adhītaṁ bhūyaścottaram| yadapi te brāhmaṇa evaṁ syāt-ahamasmi mantreṣu pāraṁ prāpta iti, tatra te brāhmaṇa saha dharmeṇānumānaṁ pravakṣyāmi| na khalvevaṁ brāhmaṇa prāthamakalpikānāṁ sattvānāmetadabhavat-yaduta brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā| ekamidaṁ sarvamidamekam||
atha brāhmaṇa sattvānāmasadṛśānāṁ cobhayathā sadṛśānāṁ tato'nye sattvāḥ śālikṣetrāṇi kelāyanti gopāyanti vāpayanti vā, te'mī kṣatriyā iti saṁjñā udapādi| athātra brāhmaṇa tadanyatamānāṁ sattvānāmetadabhavat-parigraho rogaḥ parigraho gaṇḍaḥ parigrahaḥ śalyaḥ| yannu vayaṁ svaparigrahamapahāya araṇyāyatanaṁ gatvā tṛṇakāṣṭhaśākhāparṇapalāśakānupasaṁhṛtya tṛṇakuṭikāṁ vā parṇakuṭikāṁ vā kṛtvā praviśya dhyāyema iti| atha te sattvāstaṁ svakaṁ parigrahamapahāyā araṇyāyatanaṁ gatvā tṛṇakāṣṭhaśākhāpatraparṇapalāśakaistṛṇakuṭiṁ vā parṇakuṭikāṁ vā kṛtvā tatraiva praviśya dhyāyanti sma| te tatra sāyamāsanahetoḥ prāntavāṭikāṁ prātaraśanaheto'śca grāmaṁ piṇḍāya praviśanti sma||
atha teṣāṁ grāmavāsināṁ satvānāmetadabhavat-duṣkarakārakā bataḥ bhoḥ sattvā ye svakaṁ parigrahamutsṛjya grāmanigamajanapadebhyo bahirnirgatāḥ| teṣāṁ bahirmanaskā brāhmaṇā iti saṁjñā udapādi| te ca punargrāmavāsinaḥ sattvāstānatīva satkurvanti sma| teṣāṁ ca dātavyaṁ manyante sma||
atha teṣāmeva sattvānāmanyatame sattvāstāni dhyānānyasaṁbhāvayanto grāmeṣvavatīrya mantrapadān svādhyāyanti sma| tāṁste grāmanivāsina āhuḥ-na kevalamime sattvāḥ, ime'dhyāpakāḥ, teṣāmadhyāpakā iti loke saṁjñā udapādi| ayaṁ heturayaṁ pratyayo brāhmaṇānāṁ loke prādurbhāvāya||
athānyatame sattvā vivekakālapratisaṁyuktān karmāntān vividhānarthapratisaṁyuktān kurvanti sma| teṣāṁ vaiśyā iti saṁjñā udapādi||
athānyatame sattvāḥ kṣudreṇa karmaṇā jīvikāṁ kalpayanti sma| teṣāṁ śūdrā iti saṁjñā udapādi||
bhūtapūrvaṁ brāhmaṇa anyatamaḥ sattvo vadhūmādāya rathamāruhya anyatamasminnaraṇyapradeśe gataḥ| tatra ca ratho bhagnaḥ| tasmānmātaṅgama (mā tvaṁ gamaḥ) iti saṁjñā udapādi||
kṣetraṁ karṣanti ye teṣāṁ karṣakā iti saṁjñā pravṛttā||
bhāṣyeṇa ca parṣadaṁ rañjayati dharmeṇa śīlavratasamācāreṇa samyak, tasya rājā iti saṁjñābhūt||
tato'nye sattvā vāṇijyayā jīvikāṁ kalpayanti, teṣāṁ vaṇijaṁ iti saṁjñā udapādi||
tataścānye sattvāḥ pravrajanti sma| pravrajitvā parān jayanti kleśān jayantīti teṣāṁ pravrajitā iti loke saṁjñā udapādi||
api tu brāhmaṇa ekaiva saṁjñā loka udapādi| tāṁ te pravakṣyāmi-
brahmā loke'smin imān vedān vācayati| brahmā devānāṁ paramatāpasaḥ| indrasya kauśikasya vedān vācayati sma| indraḥ kauśiko'raṇemi-gautamaḥ vedān vācayati| araṇemigautamaḥ śvetaketuṁ vedān vācayati| śvetaketuḥ śukaṁ paṇḍitaṁ vedān vācayati| śukaḥ paṇḍitaśca vedān vibhajati sma| tadyathā puṣyo bahvṛcānāṁ paṅktiśchandogānāmekaviṁśatiradhvaryavaḥ| kraturatharvaṇikānām| bṛcānāmete brāhmaṇāḥ| sarve te vyākhyāyante| puṣya eko bhūītvā pañcaviṁśatidhā bhinnaḥ| tadyathā śuklā valkalā māṇḍavyā iti| tatra daśa śuklāḥ| aṣṭau valkalāḥ| sapta māṇḍavyāḥ| itīyaṁ brāhmaṇa bahvṛcānāṁ śākhā| puṣya eko bhūtvā pañcaviṁśatidhā bhinnaḥ||
anumānamapi brāhmaṇa pramāṇaṁ chandogānām| brāhmaṇāḥ sarva ete chandogāḥ| paṅktirityekā bhūtvā sāśītisahasradhā bhinnā| tadyathā śīlavalkā araṇemikā laukākṣāḥ kauthumā brahmasamā mahāsamā mahāyāgikāḥ sātyamugrāḥ samantavedāḥ||
tatra śīlavalkā viṁśatiḥ| araṇemikā viṁśatiḥ| laukākṣāścatvāriṁśat| kauthumānāṁ śatam| brahmasmānāṁ śatam| mahāsamānāṁ pañcaśatāni| mahāyāgikānāṁ śatam| sātyamugrāṇāṁ śatam| samantavedānāṁ śatam| itīyaṁ brāhmaṇa chandogānāṁ śākhā| paṅktirityekā bhūtvā sāśītisahasradhā bhinnā||
anumānamapi pramāṇamadhvaryūṇām| ete brāhmaṇā ekaviṁśatyadhvaryavo bhūtvā ekottaraśatadhā bhinnāḥ| tadyathā kaṭhāḥ kaṇimā vājasaneyino jātukarṇāḥ proṣṭhapadā ṛṣayaḥ| tatra daśa kaṭhāḥ| daśa kaṇimāḥ| ekādaśa vājasaneyinaḥ| trayodaśa jātukarṇāḥ| ṣoḍaśa ṣoṣṭhapadāḥ| ekacatvāriṁśadṛṣayaḥ| itīyaṁ brāhmaṇaṁ adhvaryūṇāṁ śākhāṁ| ekaviṁśatyadhvaryavo bhūtvā ekottaraśatadhā bhinnāḥ||
anumānamapi brāhmaṇa pramāṇamatharvaṇikānām| ete mantrāḥ sarve te'tharvaṇikāḥ| kratureko bhūtvā dvidhā bhinnaḥ| dvidhā bhūtvā caturdhā bhinnaḥ| caturdhā bhūtvā aṣṭadhā bhinnaḥ| aṣṭadhā bhūtvā (nava-) daśadhā bhinnaḥ| itīyaṁ brāhmaṇaṁ atharvaṇikānāṁ śākhā| kraturekaḥ ṣoḍaśottaradvādaśaśatadhā bhinnaḥ||
anumānamapi brāhmaṇi pramāṇaṁ pratītya etāni dvādaśabhedaśatāni ṣoḍaśabhedāśca ye brāhmaṇaiḥ paurāṇaiḥ samyag dṛṣṭā| chandasi vā vyākaraṇe vā lokāyate vā padamīmāṁsāyāṁ vā| na caiṣāmūhāpohaḥ prajñāyate| yaduta ekajātyo nāmeti viditvā bandhurbhavitumarhati| tatte brāhmaṇa bravīmi- saṁjñāmātrakametallokasya yaduta brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā| ekamidaṁ sarvamidamekam| putrāya me śārdūlakarṇāya prakṛtiṁ duhitaramutsṛja bhāryārthāya| yāvantaṁ kulaśulkaṁ manyase tāvantamanupradāsyāmi|
idaṁ punarvacanaṁ śrutvā triśaṅkormātaṅgarājasya brāhmaṇaḥ puṣkarasārī tūṣṇīṁbhūto magdubhūtaḥ srastaskandho'dhomukho niṣpratibhaḥ pradhyānaparo'sthāt||
dadarśa triśaṅkurmātaṅgarājo brāhmaṇaṁ puṣkarasāriṇaṁ tūṣṇībhūtaṁ madgubhūtaṁ srastaskandhamadhomukhaṁ niṣpratibhaṁ pradhyānaparaṁ sthitam| dṛṣṭvā capunaridamabravīt- yadapi te brāhmaṇa evaṁ syādasadṛśena saha saṁbandho bhaviṣyatīti| na punastvayā brāhmaṇa evaṁ draṣṭavyam| tatkasya hetoḥ ? ye pramāṇaśrutiśīlaprajñādayo guṇā agryā lokasya te mama putrasya śārdūlakarṇasya saṁbidyante| yadapi te brāhmaṇa evaṁ syāt-ye vājapeyaṁ yajñaṁ yajanti, aśvameghaṁ puruṣameghaṁ śāmyaprāśaṁ nirargaḍaṁ yajñaṁ yajanti, sarve te kāyasya bhedātsugatau svargaloke deveṣūpapadyanta iti| na punarbrāhmaṇa tvayaivaṁ draṣṭavyam| tatkasya hetoḥ ? vājapeyaṁ brāhmaṇa yajñaṁ yajamānā prāṇihiṁsāṁ ca pravartayanti| tasmātte brāhmaṇa bravīmi- na hyeṣa mārgaḥ svargāya| ahaṁ ge brāhmaṇa mārgaṁ svargāya vyākhyāmi| tacchṛṇu-
śīlaṁ rakṣeta medhāvī prārthayānaḥ sukhatrayam|
praśaṁsāṁ vittalābhaṁ ca pretya svarge ca modanam||70||
yairbrāhmaṇa itaḥ pūrvaṁ vājapeyo yajña iṣṭaḥ, yairaśvamegho yaiḥ puruṣamegho yaiḥ śāmyaprāśo yairnirargaḍo yajña iṣṭaḥ, parigṛhītastairnirargalaḥ ca kāmaiḥ kāmaḥ| ito nākaḥ paryeṣyate| yebrāhmaṇa itaḥ paścādvājapeyaṁ yajñaṁ yakṣyanti, ye'śvameghaṁ puruṣameghaṁ ye śāmyaprāśaṁ nirargaḍaṁ yajñaṁ yakṣyanti, te nirarthakaṁ mahāvighātaṁ saṁyokṣyanti| tasmātte brāhmaṇa bravīmi-ehi tvaṁ mayā sārdhaṁ saṁbandhaṁ yojayasva| tatkasya hetoḥ ? dharmeṇa hi caṇḍālā ajugupsanīyā bhavanti| api ca|
śraddhā śīlaṁ tapastyāgaḥ śrutirjñānaṁ dayaiva ca|
darśanaṁ sarvavedānāṁ svargavratapadāni vai|| 71||
pramāṇamaṣṭaprakāraṁ svargāya| tadebhiraṣṭābhiḥ prakāraiḥ svargagamanamiṣyate| ye prāyeṇa jānanti viśeṣeṇa khalvapyanekairvividhairyajñaiḥ| aṣṭau cemā brāhmaṇa nirdiṣṭā mātṛtulyā bhaginyo loke pravartante| tadyathā-ditirdevānāṁ mātā| ditirdānavānām| manurmānavānām| manurmānavānām| surabhiḥ saurabheyānām| vinatā suparṇānām| kadrurnāgānām| pṛthivī bhūtānāṁ mātā sarvabījānām| marutāṁ mahāmahaḥ| mahākāśyapaṁ manasā vidanti ṛṣayaḥ||
atha khalu bhoḥ puṣkarasārin brāhmaṇānāṁ sapta gotrāṇi vyākhyāsyāmi, tāni śrūyantām-tadyathā gautamā vātsyāḥ kautsā kauśikāḥ kāśyapā vāsiṣṭhā māṇḍavyā ityetāni brāhmaṇa sapta gotrāṇi| eṣāmekaikaṁ gotraṁ saptadhā bhinnam| atra ye gautamāste kauthumāste gargāste bhāradvājāsta ārṣṭiṣeṇāste vaikhānasāste vajrapādāḥ| tatra ye vātsyāsta ātreyāste maitreyāste bhārgavāste sāvarṇyāste salīlāste bahujātāḥ| tatra ye kautsāste maudgalyāyanāste gauṇāyanāste lāṅgalāste lagnāste daṇḍalagnāste somabhuvāḥ (vaḥ)| tatra ye kauśikāste kātyāyanāste darbhakātyāyanāste valkalinaste pakṣiṇaste laukākṣāste lohitāyanāḥ (lohityāyanāḥ)| tatra ye kāśyapāste maṇḍanāsta iṣṭāste śauṇḍāyanāste rocaneyāste'napekṣāste'gniveśyāḥ| tatra ye vāsiṣṭhāste jātukarṇyāste dhānyāyanāste pārāśarāste vyāghranakhāsta āṇḍāyanāsta aupamanyavāḥ| tatra ye māṇḍavyāste bhāṇḍāyanāste dhomrāyaṇāste kātyāyanāste khalvavāhanāste sugandhārāyaṇāste kāpiṣṭhalāyanāḥ| ityetāni brāhmaṇa evamekonapañcāśadgotrāṇi brāhmaṇaiḥ paurāṇaiḥ samyag dṛṣṭāni chandasi vyākaraṇe padamīmāṁsāyām| anyāni ca gotrāṇi vistarato mayā vācitāni| tāni anyairna jñāyante||
yadutaikatvamiti viditvā bhavān bandhurbhavituimarhati| tasmātte brāhmaṇa bravīmi sāmānyaṁ saṁjñāmātrakamidaṁ lokasya yaduta brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā| ekamidaṁ sarvamidamekam| putrām me śārdūlakarṇāya prakṛtiṁ duhitaramutsṛja bhāryārthāya| yāvantaṁ kulaśulkaṁ manyase tāvantamanupradāsyāmi||
idaṁ punarvacanaṁ śrutvā triśaṅkormātaṅgarājasya brāhmaṇaḥ puṣkarasārī tūṣṇīṁbhūto madgubhūtaḥ srastaskandho'dhomukho niṣpratibhaḥ pradhyānaparaḥ sthito'bhūt| adrākṣīt triśaṅkurmātaṅgarājaḥ puṣkarasāriṇaṁ brāhmaṇaṁ tūṣṇīṁbhūtaṁ madgubhūtaṁ srastaskandhamadhomukhaṁ niṣpratibhaṁ pradhyānaparaṁ sthitam| ddaṣṭvā ca punaridamavocat-
yādṛśaṁ vāpyate bījaṁ tādṛśaṁ labhyate phalam|
prajāpaterhi caikatve nirviśeṣo bhavatyataḥ||72||
na cendriyāṇāṁ nānātvaṁ kriyābhedaśca dṛśyate|
brāhmaṇe vānyajātau vā naiṣāṁ kiṁcidviśiṣyate||73||
na hyātmanaḥ samutkarṣaḥ śreṣṭhatvamiha yujyate|
śukraśoṇitasaṁbhūtaṁ yonito hyubhayaṁ samam||74||
cāturvarṇyaṁ pravakṣyāmi paśudharmakathāṁ tava|
bhavette bhaginī bhāryā naitad brāhmaṇa yujyate||75||
yadi tāvadayaṁ loko brahmaṇā janitaḥ svayam|
brāhmaṇī brāhmaṇasvasā kṣatriyā kṣatriyasvasā||76||
atha vaiśyasya vaiśyā vai śūdrā śūdrasya vā punaḥ|
na bhāryā bhaginī yuktā brahmaṇā janitā yadi||77||
na sattvā brahmaṇo jātāḥ kleśajāḥ karmajāstvamī|
nīcaiścoccaiśca dṛśyante sattvā nānāśrayāḥ pṛthak||78||
teṣāṁ ca jātisāmānyād brāhmaṇe kṣatriye tathā|
atha vaiśye ca śūdre ca samaṁ jñānaṁ pravartate||79||
ṛgvedo'tha yajurvedaḥ sāmavedo'pyathavarṇam|
itihāso nighaṇṭaśca kutaśchando nirarthakam||80||
asmākamapyadhyayane maitrī vidyā tathā śikhī|
saṁkrāmaṇī prakrāmaṇī stambhanī kāmarūpiṇī||81||
manojavā ca gāndhārī ghorī vidyā vaśaṁkarī|
kākavāṇī ca mantraṁ ca indrajālaṁ ca bhañjanī|| 82||
asmākamāsītpuruṣā vidyāsvākhyātapaṇḍitāḥ|
maṇipuṣpāśca ṛṣayo bhāsvarāśca maharṣayaḥ|| 83||
saṁprāptā devatāṛddhiṁ kiṁ cikitsasi vidyayā|
aśikṣitāśca caṇḍālā brāhmaṇā vedapāragāḥ||84||
kapiṁjalādyo janito mantrāṇāṁ pāramiṁ gataḥ|
na hyasau brāhmaṇīputraḥ kiṁ vā brāhmaṇa manyase||85||
niṣādyajanayatkālī putraṁ dvaipāyanaṁ munim|
ugraṁ tejasvinaṁ bhīṣmaṁ pañcābhijñaṁ mahātapam|
na hyasau brāhmaṇīputraḥ kiṁ vā brāhmaṇa vakṣyasi|| 86||
kṣatriyā reṇukā nāma jajñe rāmaṁ mahāmunim|
paṇḍitaṁ ca vinītaṁ ca sarvaśāstraviśāradam|
na hyasau brāhmaṇīputraḥ kiṁ vā brāhmaṇa vakṣyasi|| 87||
ye ca te manujā āsan tejasā tapasā yutāḥ|
paṇḍitāśca vinītāśca loke ca ṛṣisaṁmatāḥ|
na hi te brāhmaṇīputrāḥ kiṁ vā brāhmaṇa vakṣyasi||88||
saṁjñā kṛteyaṁ lokasya brāhmaṇāḥ kṣatriyāstathā|
vaiśyāścaiva tathā śūdrāḥ saṁjñeyaṁ saṁprakīrtitā||89||
tasmātte brāhmaṇa bravīmi saṁjñāmātrakamidaṁ lokasya yaduta brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā| ekamidaṁ sarvamidamekam| putrāya me śārdūlakarṇāya prakṛtiṁ duhitaramanuprayaccha bhāryārthāya| yāvantaṁ kulaśulkaṁ manyase tāvantamanupradāsyāmi||
idaṁ ca punarvacanaṁ śrutvā triśaṅkormātaṅgarājasya brāhmaṇaḥ puṣkarasārī triśaṅkuṁ mātaṅgarājamidamavocat-kiṁgotro bhavān ? āha- ātreyagotro'smi| kiṁpūrvaḥ ? āha- ātreyaḥ| kiṁcaraṇaḥ ? āha- kāleya-maitrāyaṇīyaḥ| kati pravarāḥ ? āha trayaḥ pravarāḥ| tadyathā vātsyāḥ kautsyā bharadvājāśca| ke bhavantaḥ sabrahmacāriṇaḥ ? chandogāḥ| kati chandogānāṁ bhedāḥ ? ṣaṭ| te katame ? āha-tadyathā| kauthumāḥ| cārāyaṇīyāḥ| lāṅgalāḥ| sauvarcasāḥ| kāpiṁjaleyāḥ| ārṣṭiṣeṇā iti||
kiṁ bhavato mātṛjaṁ gotram ? āha- pārāśarīyam| paṭhatu bahvān sāvitrīm| kathaṁ bhavati ? katyakṣarā sāvitrī ? katigaṇḍā ? katipadā ?
caturviṁśatyakṣarā sāvitrī| trigaṇḍā| aṣṭākṣarapadā| uccārayatu bhavān sāvitrīm| atha khalu bhoḥ puṣkarasārin, sotpattikāṁ sāvitrīṁ pravakṣyāmi| tacchruyatām| kathayatu bhavān|
bhūtapūrvaṁ brāhmaṇa atīte'dhvani vasurnāma ṛṣirbabhūva| pañcābhijña ugratejā mahānubhāvo dhyānānāṁ lābhī| tena tatra takṣakaduhitā kapulā nāma āsāditā bhāryārtham| sa tatra saṁraktacittastayā kanyayā sārdhaṁ maithunamagacchat| sa ṛṣirṛddhyā bhraṣṭo dhyānebhyo vañcitaḥ| ṛddhiparihīnaḥ sa vipratisārī ātmano duścaritaṁ vigarhamāṇastasyāṁ velāyāṁ sāvitrīṁ bhāṣate sma| tadyathā-
om bhūrbhuvaḥ svaḥ| tatsaviturvareṇyaṁ bhargo devasya dhīmahi| dhiyo yo naḥ pracodayāt|
iti hi brāhmaṇa ajñānaśodhanārthamimameva mantraṁ sa brāhmaṇo divārātraṁ japati sma| iyaṁ brāhmaṇānāṁ sāvitrī| pūrvajaḥ prajāpatiḥ-
jaṭilastāpaso bhūtvā gahanaṁ vanamāśritaḥ|
gambhīrāvabhāse tatra hyātmārāmastaporataḥ||90||
devasya śreṣṭhakaṁ bhojanamupanāmyopaviṣṭa imaṁ mantramajapat| iyaṁ kṣatriyāṇāṁ sāvitrī| om citraṁ hi vaiśyakanyakā| atha sā kanyā arthataḥ pravīṇā| iyaṁ vaiśyānāṁ sāvitrī| om atapaḥ sutapaḥ| jīvema śaradāṁ śatam| paśyema śaradāṁ śatam| iyaṁ śūdrāṇāṁ sāvitrī| om bhūrbhuvaḥ svaḥ||
kāmā hi loke paramāḥ prajānāṁ
kleśaprahāṇe bhūtā antarāyāḥ|
tasmādbhavantaḥ prajahantu kāmān
tato'tulaṁ prāpsyatha brahmalokam||91||
itīyaṁ brāhmaṇa brahmaṇā sahāpatinā sāvitrī bhāṣitā, pūrvakaiśca samyaksaṁbuddhairabhyanumoditā||
paṭha bhostriśaṅko nakṣatravaṁśam| atha kim ? bhoḥ kathayatu bhavān| śrūyatām| bhoḥ puṣkarasārin, nakṣatravaṁśaṁ kathayiṣyāmi| tadyathā-
kṛttikā rohiṇī mṛgaśirā ārdrā punarvasuḥ puṣyaḥ āśleṣā maghā pūrvaphalgunī uttaraphalgunī hastā citrā svātī viśākhā anurādhā jyeṣṭhā mūlā pūrvāṣāḍhā uttarāṣāḍhā abhijit śravaṇā dhaniṣṭhā śatabhiṣā pūrvabhādrapadā uttarabhādrapadā revatī aśvinī bharaṇī| ityetāni bhoḥ puṣkarasārin aṣṭāviṁśatinakṣatrāṇi||
katitārakāṇi katisaṁsthānāni katimuhūrtayogāni kimāhārāṇi kiṁdaivatāni kiṁgotrāṇi ?
kṛttikā bhoḥ puṣkarasārin nakṣatraṁ ṣaṭtāraṁ kṣurasaṁsthānaṁ triṁśanmuhūrtayogaṁ dadhyāhāramagnidaivataṁ vaiśyāyanīyaṁ gotreṇa| rohiṇīnakṣatraṁ pañcatārakaṁ śakaṭākṛtisaṁsthānaṁ pañcacatvāriṁśanmuhūrtayogaṁ mṛgamāṁsāhāraṁ prajāpatidaivataṁ bhāradvājaṁ gotreṇa| mṛgaśirānakṣatraṁ tritāraṁ mṛtaśīrṣasaṁsthānaṁ triṁśanmuhūrtayogaṁ phalamūlāhāraṁ somadaivataṁ mṛgāyaṇīyaṁ gotreṇa| ārdrānakṣatramekatāraṁ tilakasaṁsthānaṁ pañcadaśamuhūrtayogaṁ sarpirmaṇḍāhāraṁ sūryadaivataṁ hārītāyanīyaṁ gotreṇa| punarvasunakṣatraṁ dvitāraṁ dapasaṁṣthānaṁ pañcacatvāriṁśanmuhūrtayogaṁ madhyāhāraṁ aditidaivataṁ vāsiṣṭhaṁ gotreṇa| puṣyanakṣatraṁ tritāraṁ vardhamānasaṁsthānaṁ triṁśanmuhūrtayogaṁ madhumaṇḍāhāraṁ bṛhaspatidaivatam aupamanyavīyaṁ gotreṇa| āśleṣānakṣatramekatāraṁ tilakasaṁsthānaṁ pañcadaśamuhūrtayogaṁ pāyasabhojanaṁ sarpadaivataṁ maitrāyaṇīyaṁ gotreṇa| itīmāni bhoḥ puṣkarasārin sapta nakṣatrāṇi pūrvadvārakāṇi||
maghānakṣatraṁ pañcatāraṁ nadīkubjasaṁsthānaṁ triṁśanmuhūrtayogaṁ tilakṛsarāhāraṁ pitṛdaivataṁ piṅgalāyanīyaṁ gotreṇa| pūrvaphalgunīnakṣatraṁ dvitāraṁ padakasaṁsthānaṁ triṁśanmuhūrtayogaṁ bilvabhojanaṁ bhavadaivataṁ gaotamīyaṁ gotreṇa| uttaraphalgunīnakṣatraṁ dvitāraṁ padakasaṁsthānaṁ pañcacatvāriṁśanmuhūrtayogaṁ godhūmamatsyāhāramaryamādaivataṁ kauśikaṁ gotreṇa| hastanakṣatraṁ pañcatāraṁ hastasaṁsthānaṁ triṁśanmuhūrtayogaṁ śyāmākabhojanaṁ sūryadaivataṁ kāśyapaṁ gotreṇa| citrānakṣatramekatāraṁ tilakasaṁsthānaṁ triṁśanmuhūrtayogaṁ mudgakṛsaraghṛtapūpāhāraṁ tvaṣṭṛdaivataṁ kātyāyanīyaṁ gotreṇa| svātīnakṣatramekatāraṁ tilakasaṁsthānaṁ pañcadaśamuhūrtayogaṁ mudgakṛsaraphalāhāraṁ vāyudaivataṁ kātyāyanīyaṁ gotreṇa| viśākhānakṣatraṁ dvitāra viṣāṇasaṁsthānaṁ pañcacatvāriṁśanmuhūrtayogaṁ tilapuṣpāhāramindrāgnidaivataṁ śākhāyanīyaṁ gotreṇa| ityetāni bhoḥ puṣkarasārin saptanakṣatrāṇi dakṣiṇadvārakāṇi||
anurādhānakṣatraṁ catustāraṁ ratnāvalīsaṁsthānaṁ triṁśanmuhūrtayogaṁ surāmāṁsāhāraṁ mitradaivatamālambātanīyaṁ gotreṇa| jyeṣṭhānakṣatraṁ tritāraṁ yavamadhyasaṁsthānaṁ pañcadaśamūhūrtayogaṁ śāliyavāgūbhojanamindradaivataṁ dīrghakātyāyanīyaṁ gotreṇa| mūlanakṣatraṁ saptatāraṁ vṛścikasasthānaṁ triṁśanmuhūrtayogaṁ mūlaphalāhāraṁ nairṛtidaivataṁ kātyāyanīyaṁ gotreṇa| pūrvāṣāḍhānakṣatraṁ catustāraṁ goviktramasaṁsthānaṁ triṁśanmuhūrtayogaṁ nyagrodhakaṣāyāhāraṁ toyadaivataṁ darbhakātyāyanīyaṁ gotreṇa| uttarāṣāḍhānakṣatraṁ catustāraṁ gajavikramasaṁsthānaṁ pañcacatvāriṁśanmuhūrtayogaṁ madhulājāhāraṁ viśvadaivataṁ maudgalāyanīyaṁ gotreṇa| abhijinnakṣatraṁ tritāraṁ gośīrṣasaṁsthānaṁ ṣaṇmuhūrtayogaṁ vāyvāhāraṁ brahmadaivataṁ brahmāvatīyaṁ gotreṇa| śravaṇānakṣatraṁ tritāraṁ yavamadhyasaṁsthānaṁ triṁśanmuhūrtayogaṁ pakṣimāṁsāhāraṁ viṣṇudaivataṁ kātyāyanīyaṁ gotreṇa| ityetāni bhoḥ puṣkarasārin sapta nakṣatrāṇi paścimadvārakāṇi||
dhaniṣṭhānakṣatraṁ catustāraṁ śakunasaṁsthānaṁ triṁśanmuhūrtayogaṁ kulatthapūpāhāraṁ vasudaivataṁ kauṇḍinyāyanīyaṁ gotreṇa| śatabhiṣānakṣatramekatāraṁ tilakasaṁsthānaṁ pañcadaśamuhūrtayogaṁ yavāgubhojanaṁ varuṇadaivataṁ tāṇḍyāyanīyaṁ gotreṇa| pūrvabhādrapadānakṣatraṁ dvitāraṁ padakasaṁsthānaṁ triṁśanmuhūrtayogaṁ māṁsarudhirāhāramahirbundhyadaivataṁ jātūkarṇyaṁ gotreṇa| uttarabhādrapadānakṣatraṁ dvitāraṁ padakasaṁsthānaṁ pañcacatvāriṁśanmuhūrtayogaṁ māṁsāhāraṁ aryamādaivataṁ dhyānadrāhyāyaṇīyaṁ gotreṇa| revatīnakṣatramekatāraṁ tilakasaṁsthānaṁ triṁśanmuhūrtayogaṁ dadhyāhāraṁ pūṣadaivatamaṣṭabhaginīyaṁ gotreṇa| aśvinīnakṣatraṁ dvitāraṁ turagaśīrṣasaṁsthānaṁ triṁśanmuhūrtayogaṁ madhupāyasabhojanaṁ gandharvadaivataṁ maitrāyaṇīyaṁ gotreṇa| bharaṇīnakṣatraṁ tritāraṁ bhagasaṁsthānaṁ triṁśanmuhūrtayogaṁ tilataṇḍulāhāraṁ yamadaivataṁ bhārgavīyaṁ gotreṇa| ityetāni bhoḥ puṣkarasārin sapta nakṣatrāṇi uttaradvārakāṇi||
amīṣāṁ bhoḥ puṣkarasārin aṣṭāviṁśatīnāṁ nakṣatrāṇāṁ ṣaṇnakṣatrāṇi pañcacatvāriṁśanmuhūrtayogāni| tadyathā- rohiṇī punarvasu uttaraphalgunī viśākhā uttarāṣāḍhā uttarabhādrapadā ceti| pañcanakṣatrāṇi pañcadaśamuhūrtayogāni| tadyathā-ārdrā āśleṣā svātī jyeṣṭhā śatabhiṣā ceti| eko'bhijit ṣaṇmuhūrtayogaḥ| avaśiṣṭāni triṁśanmuhūrtayogāni||
amīṣāṁ bhoḥ puṣkarasārin saptānāṁ nakṣatrāṇāṁ pūrvadvārikāṇāṁ kṛttikā prathamā nāmā, āśleṣā paścimā nāma| amīṣāṁ saptānāṁ nakṣatrāṇāṁ dakṣiṇadvārikāṇāṁ maghā prathamā nāma, viśākhā paścimā nāma| amīṣāṁ paścimadvārikāṇāṁ saptānāṁ nakṣatrāṇāmanurādhā prathamā nāma, śravaṇā paścimā nāma| amīṣāṁ saptānāṁ nakṣatrāṇāmuttaradvārikāṇāṁ dhaniṣṭhā prathamā nāma, bharaṇī paścimā nāma||
amīṣāṁ bhoḥ puṣkarasārin aṣṭāviṁśatīnāṁ nakṣatrāṇāṁ sapta balāni| katamāni sapta ? yaduta trīṇī pūrvāṇi viśākhānurādhā punarvasuḥ svātiśca| trīṇi dāruṇāni| ārdrā āśleṣā bharaṇī ceti| catvāri saṁmānanīyāni| yaduta trīṇi uttarāṇi rohiṇī ceti| pañca mṛdukāni| śravaṇā dhaniṣṭhā śatabhiṣā jyeṣṭhā mūlā iti| pañca dhāraṇīyāni hastā citrā āśleṣā maghā abhijicceti| catvāri kṣiprakaraṇīyāni| yaduta kṛttikā mṛgaśirā puṣyā aśvinī ceti||
amīṣāṁ bhoḥ puṣkarasārin aṣṭāviṁśatīnāṁ nakṣatrāṇāṁ trayo yogā bhavanti-ṛṣabhānusārī yogaḥ| vatsānusārī yogaḥ| yuganaddho yogaḥ| tatra nakṣatraṁ yadi purastādgacchati candraśca pṛṣṭhataḥ, ayamucyate ṛṣabhānusārī yoga iti| yaduta candraḥ purastād gacchati nakṣatraṁ ca pṛṣṭhataḥ, tadā bhavati vatsānusārī yogaḥ| yadi punaścandro nakṣatraṁ cobhau samau yugapad gacchataḥ, tadāyamucyate yuganaddho yoga iti||
atha khalu bhoḥ puṣkarasārin grahān pravakṣyāmi| tacchrūyatām| tadyathā śukro bṛhaspatiḥ śanaiścaro budho'ṅgārakaḥ sūryastārādhipatiśceti||
evaṁ viparivartamāne loke nakṣatreṣu pravibhakteṣu kathaṁ rātridivasānāṁ hrāso vṛddhiśca bhavati ? taducyate| hemantānāṁ dvitīye māsi rohiṇyāmaṣṭabhyāṁ dvādaśamuhūrto divaso bhavati| aṣṭādaśamuhūrtā rātriḥ| grīṣmāṇāṁ paścime māse rohiṇyāmaṣṭamyāmaṣṭādaśamuhūrto divaso bhavati| dvādaśamuhūrtā rātriḥ| varṣāṇāṁ paścime māse rohiṇyāmaṣṭamyāṁ caturdaśamuhūrto divaso bhavati| ṣoḍaśamuhūrtā rātriḥ||
kiṁ bhostriśaṅko rātridivasānāṁ prasthānam ? divasānudivasam| kiṁ prakṣasya prasthānam ? pratipad| kiṁ saṁvatsarasya prasthānam ? pauṣaḥ| kimṛtūnāṁ prasthānam ? prāvṛṭ||
kiṁ bhostriśaṅko kṣaṇasya parimāṇam ? kiṁ lavasya ? kiṁ muhūrtasya ? tadyathā bhoḥ puṣkarasārin striyā nātidīrghahrasvaḥ kartinyāḥ sūtrodyāmaḥ| evaṁ dīrghastatkṣaṇaḥ| viṁśatyadhikaṁ tatkṣaṇaśatamekaḥ kṣaṇaḥ| ṣaṣṭikṣaṇā eko lavaḥ| triṁśallavā eko muhūrtaḥ| etena kramasaṁbandhena triṁśanmuhūrtamekaṁ rātridivasamanumīyate| teṣāṁ muhūrtānāmimāni nāmāni bhavanti-
āditya udayati ṣaṇṇavatipauruṣāyāṁ chāyāyāṁ caturojā nāma muhūrto bhavati| ṣaṣṭipauruṣāyāṁ chāyāyāṁ śveto nāma muhūrto bhavati| dvādaśapauruṣāyāṁ chāyāyāṁ nāma muhūrto bhavati| ṣaṭpauruṣāyāṁ chāyāyāṁ śarapatho nāma muhūrto bhavati| pañcapauruṣāyāṁ chāyāyā-matisamṛddho nāma muhūrto bhavati| catuḥpauruṣāyāṁ chāyāyāmudgato nāma muhūrto bhavati| tripauruṣāyāṁ chāyāyāṁ sumukho nāma muhūrto bhavati| sthite madhyāhne vajrako nāma muhūrto bhavati| parivṛte madhyāhne tripuruṣāyāṁ chāyāyāṁ rohito nāma muhūrto bhavati| catuḥpauruṣāyāṁ chāyāyāṁ balo nāma muhūrto bhavati| pañcapauruṣāyāṁ chāyāyāṁ vijayo nāma muhūrtaḥ| ṣaṭpauruṣāyāṁ chāyāyāṁ sarvaraso nāma muhūrtaḥ| dvādaśapauruṣāyāṁ chāyāyāṁ vasurnāma muhūrtaḥ| ṣaṣṭipauruṣāyāṁ chāyāyāṁ sundaro nāma muhūrtaḥ| avataramāṇa āditye ṣaṇṇavatipauruṣāyāṁ chāyāyāṁ parabhayo nāma muhūrto bhavati| ityetāni divasasya muhūrtāni||
atha khalu bhoḥ puṣkarasārin rātryā muhūrtāni vyākhyāsyāmi| astaṁgata āditye raudro nāma muhūrtaḥ| tatastārāvacaro nāma muhūrtaḥ| saṁyamo nāma muhūrtaḥ| sāṁpraiyako nāma muhūrtaḥ| ananto nāma muhūrtaḥ| gardabho nāma muhūrtaḥ| rākṣaso nāma muhūrtaḥ| sthite'rdharātre'vayavo nāma muhūrtaḥ| atikrānte'rdharātre brahmā nāma muhūrtaḥ| ditirnāma muhūrtaḥ| arko nāma muhūrtaḥ| vidhamano nāma muhūrtaḥ| āgneyo nāma muhūrtaḥ| ātapāgnirnāma muhūrtaḥ| abhijinnāma muhūrtaḥ| ityetāni rātrermuhūrtanāmāni| iti bhoḥ puṣkarasārin imāni triṁśanmuhūrtāni yairahorātraṁ prajñāyate||
tatkṣaṇaḥ kṣaṇo lavo muhūrtaḥ| tatra triṁśatitamo bhāgo muhūrtasya lavaḥ| ṣaṣṭitamo bhāgo lavasya kṣaṇaḥ| viṁśatyuttarabhāgaśataṁ kṣaṇasya tatkṣaṇaḥ| tadyathā striyā nātidīrghahrasvaḥ kartinyāḥ sūtrodyāmaḥ| evaṁ dīrghastatkṣaṇaḥ| viṁśatyuttarakṣaṇaśataṁ tatkṣaṇasyaikaḥ kṣaṇaḥ| ṣaṣṭiḥ kṣaṇā eko lavaḥ| triṁśallavā eko muhūrtaḥ| etena kramayogena triṁśanmuhūrtamekamahorātram| triṁśadahorātrāṇyeko māsaḥ| dvādaśa māsāḥ saṁvatsaraḥ| caturojāḥ śvetaḥ samṛddhaḥ śarapatho'tisamṛddha udgataḥ sumukho vajrako rohito balo vijayaḥ sarvaraso vasuḥ sundaraḥ parabhayaḥ| raudrastārāvacaraḥ saṁyamaḥ sāṁpraiyako'nanto gardabho rākṣaro'vayavo brahmā ditirarko vidhamano āgneya ātapāgnirabhijit| itīmāni muhūrtānāṁ nāmāni||
kālotpattimapi te brāhmaṇa vakṣyāmi, śṛṇu-
kālasya kiṁ pramāṇamiti taducyate| dvāvakṣinimeṣāvoke lavaḥ| aṣṭau lavā ekā kāṣṭhā| ṣoḍaśa kāṣṭhā ekā kalā| kalānāṁ triṣadekā nāḍikā| tatra dve nāḍike eko muhūrtaḥ||
nāḍīkāyāḥ punaḥ kiṁ pramāṇam ? taducyate -
droṇaṁ salilasyaikam| taddharaṇato dve palaśate bhavataḥ| nālikāchidrasya kiṁ pramāṇam ? suvarṇamātram| upari caturaṅgulā suvarṇaśalākā kartavyā| vṛttaparimaṇḍalā samantāccaturasrā āyatā| yadā caivaṁ śīryeta tat toyaṁ ghaṭasya tadaikā nāḍikā| etena nāḍikāpramāṇena vibhakte dve nāḍike eko muhūrtaḥ| etena bho brāhmaṇa triṁśanmuhūrtāḥ, yai rātridivasā anumīyanta iti||
tataḥ ṣoḍaśa nimeṣā ekā kāṣṭhā| ṣoḍaśa kāṣṭhā ekā kalā| ṣaṣṭiḥ kalā eko muhūrtaḥ| triṁśanmuhūrtā ekamahorātram| triṁśadahorātrāṇyeko māsaḥ| dvādaśa māsāḥ saṁvatsaraḥ||
etena punarakṣinimeṣeṇa ṣoḍaśakoṭyo'ṣṭapañcāśacca śatasahasrāṇi aṣṭaśītisahasrāṇi sa evaṁ māpitaḥ| tacca brāhmaṇa kālotpattirvyākhyātā||
śṛṇu brāhmaṇa krośayojanānāmutpattim| sapta paramāṇava eko'ṇurbhavati| saptāṇavaḥ sarvasūkṣmaṁ dṛśyate| tadekaṁ vātāyanarajaḥ| vātāyanarajāṁsi sapta, śaśakarajaḥ| sapta śaśakarajāṁsi eḍakarajaḥ| sapta eḍakarajāṁsi ekaṁ gorajaḥ| sapta gorajāṁsi ekā yūkā| sapta yūkā ekā likṣā| sapta likṣā eko yavaḥ| sapta yavā ekāṅguliḥ| dvādaśāṅgulayo vitastiḥ| dve vitastī eko hastaḥ| catvāro hastā ekaṁ dhanuḥ| dhanuḥsahasramekaḥ krośaḥ| catvāraḥ krośā eko māgadhayojanaḥ| yojanasya pramāṇaṁ piṇḍitam| paramāṇūnāṁ koṭiśatasahasrāṇi caturviṁśatiścaikonatriṁśatkoṭisahasrāṇi dvādaśa ca śatasahasrāṇi| evaṁ māpitaṁ yojanamiti||
śṛṇu brāhmaṇa suvarṇasya parimāṇotpattim|| tatkathayatu bhavān -
dvādaśa yavā māṣakaḥ| ṣoḍaśa māṣakā ekaḥ karṣaḥ| suvarṇasya parimāṇaṁ piṇḍitamiti| dve koṭī pañcaviṁśatiśca sahasrāṇi pañcaśatānyaṣṭau ca paramāṇavaḥ| evaṁ māpitā brāhmaṇa suvarṇasya parimāṇotpattiḥ||
śṛṇu brāhmaṇa palapramāṇam| catuḥṣaṣṭimāṣakāḥ palaṁ māgadhakam| māgadhakayā tulayā palasya parimāṇaṁ piṇḍitam| paramāṇūnāmaṣṭakoṭayaḥ saptacatvāriṁśacca śatasahasrāṇi sapta ca sahasrāṇi dve śate aśītiśca paramāṇavaḥ| evaṁ māpitaṁ brāhmaṇa palasya parimāṇamiti|
śṛṇu brāhmaṇa rasaparimāṇasyotpattim| caturviṁśatipalāni māgadhakaḥ prasthaḥ| tat rasaparimāṇam| māgadhakayā tulayā prasthasya parimāṇaṁ piṇḍitam| dve koṭiśate tisraśca koṭya ekonatriṁśacca śatasahasrāṇi catuḥsaptatisahasrāṇi sapta ca śatāni viṁśatiśca paramāṇavaḥ| evaṁ māpitā brāhmaṇa rasamānasyotpattiriti||
śṛṇu brāhmaṇa dhānyaparimāṇasyotpattim| ekonatriṁśatipalānyekakarṣeṇonāni māgadhaḥ prasthaḥ| māpitaṁ dhānyaparimāṇam| māgadhakayā tulayā prasthasya parimāṇaṁ piṇḍitam| koṭiśatamaṣṭapañcāśacca koṭayo dviraśītiśca śatasahasrāṇi ekaṣaṣṭiśca sahasrāṇi pañcaśatāni triṁśacca paramāṇavaḥ| evaṁ māpitaṁ brāhmaṇa dhānyasya parimāṇamiti||
paṭha bhostriśaṅko nakṣatravyākaraṇaṁ nāmādhyāyam| atha khalu bho brāhmaṇa nakṣatravyākaraṇaṁ nāmādhyāyaṁ vyākhyāsyāmi tacchrūyatām| kathayatu bhavān-
kṛttikāsu jāto mānavo yaśasvī bhavati| rohiṇyāṁ jātaḥ subhago bhavati bhogavāṁśca| mṛgaśirasi jāto yuddhārthī bhavati| ārdrāyāṁ jāta utso'nnapānānāṁ bhavati| punarvasau jātaḥ kṛṣimān bhavati gorakṣaśca| puṣye jātaḥ śīlavān bhavati| āśleṣāyāṁ jātaḥ kāmuko bhavati| maghāyāṁ jāto matimān bhavati, mahātmā ca| pūrvaphalgunyāṁ jāto'lpāyuṣko bhavati| uttaraphalgunyāṁ jāta upavāsaśīlo bhavati, svargaparāyaṇaśca| haste jātaścauro bhavati| citrāyāṁ jāto nṛtyagītakuśalo bhavati, ābharaṇavidhijñaśca| svātyāṁ jāto gaṇako bhavati, gaṇakamahāmātro vā| viśākhāyāṁ jāto rājabhaṭo bhavati| anurādhāyāṁ jāto vāṇijako bhavati sārthikaḥ| jyeṣṭhāyāṁ jāto'lpāyuṣko bhavati, alpabhogaśca| mūle jātaḥ putravān bhavati, yaśasvī ca| pūrvāṣāḍhāyāṁ jāto yogācāro bhavati| uttarāṣāḍhāyāṁ jāto bhakteśvaraḥ kulīnaśca bhavati| abhijiti jātaḥ kīrtimān puruṣo bhavati| śravaṇe jāto rājapūjito bhavati| dhaniṣṭhāyāṁ jāto dhanāḍhyo bhavati| śatabhiṣāyāṁ jāto mūliko bhavati| pūrvabhādrapadāyāṁ jātaścairasenāpatirbhavati| uttarabhādrapadāyāṁ jāto gandhiko bhavati, gandharvaśca| revatyāṁ jāto nāviko bhavati| aśvinyāṁ jāto'śvavāṇijako bhavati| bharaṇyāṁ jāto vadhyaghātako bhavati| ayaṁ bhoḥ puṣkarasarin nakṣatravyākaraṇo nāma||
paṭha bhostriśaṅko nakṣatranirdeśaṁ nāmādhyāyam| atha bhoḥ puṣkarasārin nakṣatranideśaṁ nāmādhyāyaṁ vyākhyāsyāmi| tacchrūyatām| kathayat bhavān -
kṛttikāsu niviṣṭaṁ vai nagaraṁ jvalati śriyā|
prabhūtaratnojjvalaṁ caiva tannagaraṁ vinirdiśet||92||
rohiṇyāṁ tu niviṣṭaṁ vai nagaraṁ tad vinirdiśet|
dhārmiko'tra jano bhūyātprabhūtadhanasaṁcayaḥ|
vidyāprakṛtisaṁpannaḥ svadārābhirato'pi ca||93||
mṛgaśīrṣe niviṣṭaṁ tu strībhirgobhirdhanaistathā|
mālyabhogaiśca saṁkīrṇamudbhutaiśca puraskṛtam||94||
ārdrāyāṁ matsyamāṁsāni bhakṣyabhojyadhanāni ca|
bhavanti krūrapuruṣā mūrkhaprakṛtayaḥ pure||95||
punarvasau niviṣṭe tu nagaraṁ dīpyate śriyā|
prabhūtadhanadhānyaṁ ca bhūtvā cāpi vinaśyati|| 96||
śrīmatpuṣye niviṣṭe tu prajā duṣṭā prasīdati|
yuktāḥ śriyā ca dharmiṣṭhāstathaiva cirajīvinaḥ||97||
tejasvinaśca dīrghayurdhanadhānyarasānvitāḥ|
vanaspatistathā kṣipraṁ puṣyettatra punaḥ punaḥ||98||
āśleṣāyāṁ niviṣṭe tu durbhagāḥ kalahapriyāḥ|
duḥśīlā duḥkhabhājaśca nivasanti narādhamāḥ|| 99||
maghāyāṁ ca niviṣṭe tu vidyāvanto mahādhanāḥ|
svadārābhiratā mārtyā jāyante suparākramāḥ||100||
phālgunyāṁ tu striyo mālyaṁ bhojanācchādanaṁ śubham|
gandhopetāni dhānyāni niviṣṭe nagare bhavet||101||
uttarāyāṁ tu phālgunyāṁ dhānyāni ca dhanāni ca|
mūrkhā janā jitāḥ strībhirniviṣṭe nagare bhavet||102||
haste ca viniviṣṭe tu vidyāvanto mahādhanāḥ|
parasparaṁ ca rucitaṁ śayanaṁ nagare bhavet||103||
citrāyāṁ pure niviṣṭe tu strījitāḥ sarvamānavāḥ|
śrīmatkāntaṁ ca nagaraṁ jvalantaṁ tadvinirdiśet||104||
svātyāṁ pure niviṣṭe tu prabhūtadhanasaṁcayāḥ|
lubdhāḥ krūrāśca mūrkhāśca prabhūtā nagare bhavet||105||
viśākhāyāṁ niviṣṭaṁ tu nagaraṁ jvalati śriyā|
yāyajūkajanākīrṇaṁ śastrāntaṁ ca vinirdiśet|| 106||
anurādhāniviṣṭe tu dharmaśīlā jitendriyāḥ|
svadāraniratāḥ puṇyā japahomaparāyaṇāḥ||107||
jyeṣṭhāyāṁ saṁniviṣṭaṁ tu bahuratnadhanānvitaiḥ|
sattvairvedavidaiḥ pūrṇaḥ śaśvatsamabhivardhate|| 108||
mūlena saṁniviṣṭaṁ tu puraṁ dhānyadhanānvitam|
duḥśīlajanasaṁkīrṇaṁ pāṁsunā ca vinaśyati||109||
pūrvāṣāḍhāniviṣṭaṁ tu puraṁ syāddhanadhānyabhāk|
lubdhāḥ krūrāśca mūrkhāśca nivasanti narādhamāḥ||110||
niviṣṭe tūttarāyāṁ ca dhanadhānyasamuccayaḥ|
vidyāprakṛtisaṁpanno janaśca kalahapriyaḥ||111||
abhijiti niviṣṭe tu nagare tatra moditāḥ|
narāḥ sarve sadā hṛṣṭāḥ parasparānurāgiṇaḥ||112||
śravaṇāyāṁ niviṣṭaṁ tu puraṁ dhānyadhanānvitam|
arogijanabhūyiṣṭhasahitaṁ tadvinirdiśet||113||
dhaniṣṭhāyāṁ niviṣṭaṁ tu strījitaṁ puramādiśet|
prabhūtavastramālyaṁ ca kāmabhogavivārhitam|| 114||
pure śatabhiṣāyukte mūrkhaśāṭhyapriyā janāḥ|
strīṣu pāneṣu saṁsaktāḥ salilena vinaśyati||115||
pure proṣṭhapadādhyakṣe narāstatra sukhapriyāḥ|
paropatāpino mūrkhā mānakāmavivarjitāḥ|| 116||
uttarāyāṁ niviṣṭe tu śaśvadvṛddhiranuttarā|
pūrṇaṁ ca dhanadhānyābhyāṁ ratnāḍhyaṁ ca vinirdiśet||117||
pure niviṣṭe revatyāṁ sundarī janatā bhavet|
kharoṣṭraṁ caiva gāvaśca prabhūtadhanadhānyatā||118||
aśvinyāṁ viniviṣṭaṁ tu nagaraṁ śivamādiśet|
arogijanasaṁpūrṇaṁ darśanīyajanākulam|| 119||
bharaṇyāṁ saṁniviṣṭe tu durbhagāḥ kalahapriyāḥ|
duḥśīlā duḥkhabhājaśca vasanti puruṣādhamāḥ||120||
purāṇi rāṣṭrāṇi tathā gṛhāṇi
nakṣatrayogaṁ prasamīkṣya vidvān|
iṣṭe praśaste ca niveśayettu
pūrve ca janme'dhigataṁ mayedam||121||
ayaṁ bhoḥ puṣkarasārinnakṣatranirdeśo nāmādhyāyaḥ||
atha khalu bhoḥ puṣkarasārin aṣṭaviṁśatīnāṁ nakṣatrāṇāṁ sthānanirdeśaṁ nāmādhyāyaṁ pravakṣyāmi| tacchrūyatām| kathayatu bhagavān -
kṛttikā bhoḥ puṣkarasārin nakṣatraṁ kaliṅgamagadhānām| rohiṇī sarvaprajāyāḥ| mṛgaśirā videhānāṁ rājopasevakānāṁ ca| evamārdrā kṣatriyāṇāṁ brāhmaṇānāṁ ca| punarvasuḥ sauparṇānām| puṣyanakṣatraṁ sarveṣāmavadātavasanānāṁ rājapadasevakānāṁ ca| āśleṣā nāgānāṁ haimavatānāṁ ca| maghānakṣatraṁ gauḍikānām| pūrvaphalguṇī caurāṇām| uttaraphalgunī avantīnām| hastā saurāṣṭrikāṇām| citrā pakṣiṇāṁ dvipadānām| svātī sarveṣāṁ pravrajyāsamāpannānām| viśākhā audakānām| anurādhā vāṇijakānāṁ śākaṭikānāṁ ca| jyeṣṭhā dauvālikānām| mūlā pathikānām| pūrvāṣāḍhā bāhlīkānāṁ ca| uttarāṣāḍhā kāmbojānām| abhijitsarveṣāṁ dakṣiṇāpathikānāṁ tāmraparṇikānāṁ ca| śravaṇā ghātakānāṁ caurāṇāṁ ca| dhaniṣṭhā kurupāñcālānām| śatabhiṣā maulikānāmātharvaṇikānāṁ ca| pūrvabhādrapadā gandhikānāṁ yavanakāmbojānāṁ ca| uttarabhādrapadā gandharvāṇām| revatī nāvikānāṁ ca| aśvinī aśvavāṇijānāṁ ca| bharaṇī bhadrapadakarmaṇāṁ bhadrakāyakānāṁ ca|| ayaṁ bhoḥ puṣkarasārin nakṣatrāṇāṁ sthānanirdeśavyākaraṇo nāmādhyāyaḥ||
paṭha bhostriśaṅko ṛtuvaṣa nāmādhyāyam| tadahaṁ vakṣye śrūyatām| kathayatu bhagavān-
kṛttikāsu grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭayāḍhakāni pravarṣati| varṣo daśarātrikaḥ| śravaṇāyuktaproṣṭhapadāyām agrodako varṣārātro bhavati| paścādvarṣaṁ saṁjanayati| hemante grīṣme trīṇi cātra bhayapragrahāṇi bhavanti| agnibhayaṁ śastrabhayaṁ codakabhayaṁ ca bhavati| uktaṁ kṛttikāsu||
rohiṇyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, ekaviṁśatyāḍhakāni pravarṣati| tatra nimnāni kṛṣikartavyāni| sthalāni parivarjayitavyāni| eṣa ca varṣārātraḥ sāroparodhaḥ sasyaṁ ca saṁpādayati| dvau cātra rogau pravalau bhavataḥ| kukṣirogaścakṣūrogaśca| caurabahulāścātra diśo bhavanti| uktaṁ ca rohiṇyām||
mṛgaśīrṣe grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭayāḍhakāni pravarṣati| sāroparodho varṣārātraḥ| paścādvarṣaṁ saṁjanayati| nikṣiptaśastrāścātra rājāno bhavanti| kṣemiṇaḥ sunītikāśca diśo bhavanti| muditāścātra janapadā bhavanti| uktaṁ mṛgaśirasi||
ārdrāyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, aṣṭādaśāḍhakāni pravarṣati| tatra nimnāni kṛṣikartavyāni| sthalāni parivarjayitavyāni| nidhayaśca rakṣayitavyāḥ| caurabahulāścātra diśo bhavanti| nikṣiptaśastrāśca rājāno bhavanti| trayaścātra rogāḥ prabalā bhavanti-jvaraḥ svāso galagrahaśca| bālānāṁ dārakadārikāṇāṁ ca maraṇaṁ bhavati| ityuktamārdrāyām||
punarvasau grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati , navatyāḍhakāni pravarṣati| mahāmeghānutpādayati| āṣāḍhāyāṁ praviṣṭāyāṁ mṛdūni pravarṣati| anantaraṁ ca nirantareṇa pravarṣati| nikṣiptaśastrāścātra rājāno bhavanti| uktaṁ punarvasau||
puṣye grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, dvātriṁśadāḍhakāni pravarṣati| atra nimnāni kṛṣikartavyāni| sthalāni parivarjayiravyāni| vyaktaṁ pradhānavarṣāṇi bhavanti| sasyaṁ ca niṣpādayati| brāhmaṇakṣatriyāṇāṁ ca virodho bhavati| daṁṣṭriṇaścātra prabalā bhavanti| tatra trayo rogāśca bhavanti- gaṇḍāḥ piṭakāḥ pāmāni ca| ityuktaṁ puṣye||
āśleṣāyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, ekaviṁśatyāḍhakāni pravarṣati| tatra nimnāni kṛṣikartavyāni| sthalāni parivarjayitavyāni| viṣamāśca vāyavo vānti| saṁvignāścātra jñānino rājānaśca bhavanti| eṣo varṣaḥ sarvasasyāni saṁpādayati| jāyāpatikānāṁ rājāmātyānāṁ ca virodho bhavati| uktamāśleṣāyām||
maghāyāṁ grīṣmāyāṁ paścime māse yadyatra devaḥ pravarṣati catuḥṣaṣṭyāḍhakāni pravarṣati| eṣo varṣaḥ sarvasyāni saṁpādayati| mṛgapakṣipaśumanuṣyāṇāṁ cātra garbhā vinaśyanti| janamaraṇaṁ cātra bhaviṣyatīti| uktaṁ maghāyām||
pūrvaphalgunyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati| eṣo varṣaḥ sarvasasyāni saṁpādayati| tacca sasyaṁ janayitvā paracakrapīḍitā manuṣyā na sukhenopabhuñjate| paśunāṁ manuṣyāṇāṁ cātra garbhāḥ sukhino bhavanti| uktaṁ pūrvaphalgunyām||
uttaraphalgunyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣatiḥ, aśītyāḍhakāni pravarṣati| eko varṣaḥ sarvasasyāni ca saṁpādayati| nikṣiptaśastrāścātra rājāno bhavanti| brahmakṣatriyayośca virodho bhavati| kṣipraṁ ca anītikāḥ prajā vinaśyanti| uktamuttaraphalgunyām||
haste grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, ekonapañcāśadāḍhakāni pravarṣati| devaśca tadyathā parikṣipati| patitāni ca sasyāni janasyārasāgrāṇi anudagrāṇi alpasārāṇyalpodakāni| durbhikṣaścātra bhaviṣyati| uktaṁ haste||
citrāyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati| sāroparodhastataḥ paścādvarṣaṁ saṁjanayati| nikṣiptaśastrāśca rājāno bhavanti| muditāścātra janapadā bhavanti| uktaṁ citrāyām||
svātyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, ekaviṁśatyāḍhakāni pravarṣati| nikṣiptaśastrāśca rājāno bhavanti| caurāścātra balavattarā bhavanti| uktaṁ svātyām||
viśākhāyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, aśītyāḍhakāni pravarṣati| eko varṣaḥ sarvasasyāni saṁpādayati| rājānaścātra chidrayuktā bhavanti| agnidāhāścātra prabalā bhavanti| daṁṣṭriṇaścātra balavanto'pi kṣayaṁ gacchanti| uktaṁ viśākhāyām||
anurādhāyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, ṣaṣṭyāḍhakāni pravarṣati| eko varṣaḥ sasyaṁ saṁpādayati| mitrāṇi cātra dṛḍhāni bhavanti| uktamanurādhāyām||
jyeṣṭhāyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, ṣoḍaśāḍhakāni pravarṣati| tatra kṛṣīkarmāntāni pratisaṁhartavyāni| yugavaratrāṇi varjayitavyāni| svadhānyāni upasaṁhartavyāni| agnayaḥ pratisaṁhartavyāḥ| lāṅgalāni pratisaṁhartavyāni| avaśyamanena janapadena vinaṣṭavyaṁ bhavati| paracakrapīḍito bhavati| uktaṁ jyeṣṭhāyām||
mūle grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati| ekaḥ sasyaṁ saṁpādayati| caurabahulāścātra diśo bhavanti| trayaścātra vyādhayo balavanto bhavanti-vātagaṇḍaḥ pārśvaśūlamakṣirogaśca| puṣpaphalāni cātra samṛddhāni bhavanti| nikṣiptaśastrāścātra rājāno bhavanti| uktaṁ mūle||
pūrvasyāmāṣāḍhāyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, ṣaṣṭyāḍhakāni pravarṣati| dvau cātra grāhau bhavataḥ| proṣṭhapade vā āśvayujau vā pakṣe| eko varṣaḥ sarvasasyāni saṁpādayati| dvau cātra rogau prabalau bhavataḥ-kukṣirogo'kṣirogaśca| uktaṁ pūrvāṣāḍhāyām||
uttarasyāmāṣāḍhāyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, pūrṇamāḍhakaśataṁ pravarṣati| tatra sthalāni kṛṣikartavyāni| nimnāni parivarjayitavyāni| mahāsrotāṁsi cātra pravahanti| agrodakā cātra varṣā bhavanti| sarvasasyāni niṣpādayati| trayaścātra rogāḥ prabalā bhavanti- gaṇḍaḥ kacchaḥ kaṇṭharoga iti| uktamuttarāṣāḍhāyām||
abhijiti grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati| maṇḍalavarṣaṁ ca devo pravarṣati| paścād varṣaḥ sasyaṁ janayati| audakānāṁ bhūtānāmutsargo bhavati| uktamabhijiti||
śravaṇe tu grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati| maṇḍalavarṣaṁ ca devo varṣati| paścād varṣāṁ satyaṁ saṁpādayati| audakānāṁ bhūtānāmutsargo bhavati| vyādhibahulāśca narā bhavanti| rājānaśca tīvradaṇḍā bhavanti| uktaṁ śravaṇe||
dhaviṣṭhāyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, ekapañcāśadāḍhakāni pravarṣati| vibhaktāścātra varṣā bhavanti| tatra nimnāni kṛṣikartavyāni| sthalāni parivarjayitavyāni| durmukho rātrau varṣo bhavati| sasyāni saṁpādayāmi| ekaścātra rogo bhavati-gaṇḍavikāraḥ| śastrasamādānāśca rājāno bhavanti| uktaṁ dhaniṣṭhāyām||
śatabhiṣāyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, ṣoḍaśāḍhakāni pravarṣati| tatra nimnāni kṛṣikartavyāni| sthalāni parivarjayitavyāni| eko varṣaḥ sarvasasyāni saṁpādayati| cakrasamārūḍhā janapadā bhavanti| manuṣyā dārakadārikāśca skandhe kṛtvā deśāntaraṁ gacchanti| uktaṁ śatabhiṣāyām||
pūrvasyāṁ bhādrapadāyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, catuḥṣaṣṭyāḍhakāni pravarṣati| varṣāmukhe cātra ekonaviṁśatirātriko'vagraho bhavati| puṣpasasyaṁ ca nāśayati| etāśca varṣā bahucaurā bhavanti| dvau cātra mahāvyādhī bhavataḥ- prathamaṁ pittatāpajvaro bhavati, paścād balavān mahāgraho bhavati| martyānāṁ nārīṇāṁ ca maraṇaṁ bhavati| uktaṁ pūrvabhādrapadāyām||
uttarasyāṁ bhādrapadāyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, pūrṇamāḍhakaśataṁ pravarṣati| mahāsrotāṁsi pravahanti| grāmanagaranigamāḥ srotasā uhyante| catvāraścātra vyādhayaḥ prabalā bhavanti| tadyathā-kukṣirogo'kṣirogaḥ kāso jvaraśceti| bālānāṁ dārakadārikāṇāṁ maraṇaṁ bhavati| atra sthalāni kṛṣikartavyāni| nimnāni parvarjayitavyāni| etāśca varṣāḥ puṣpāṇi phalāni ca saṁpādayanti| uktamuttarabhādrapadāyām||
revatyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, ekaṣaṣṭyāḍhakāni pravarṣati| tatra nimnāni kṛṣikartavyāni| sthalāni parivarjayitavyāni| ekā ca varṣā sarvasasyāni saṁpādayati| tacca sasyaṁ mitrabāndhavā manuṣyāśca parimuñjate| nikṣiptaśastradaṇḍāśca rājāno bhavanti| anudvignāśca janapadā bhavanti| udvignāśca dānapatayo bhavanti| devanakṣatrasamāyuktāśca janapadā bhavanti| mitrāṇi samāyuktāni bhavanti| uktaṁ revatyām||
aśvinyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, aṣṭacatvāriṁśadāḍhakāni pravarṣati| yacca madhye varṣā bhavati, tatra nimnāni kṛṣikartavyāni| sthalāni parivarjayitavyāni| ekā varṣā sarvasasyāni saṁpādayati| bhayasamāyuktāśca janapadā bhavanti| caurāśca prabalā bhavanti| uktamaśvinyām||
bharaṇyāṁ grīṣmāṇāṁ paścime māse yadyatra devaḥ pravarṣati, pūrṇamāḍhakaśataṁ pravarṣati| tatra sthalāni kṛṣikartavyāni| nimnāni parivarjayitavyāni| durbhikṣaścātra bhavati| jarāmaraṇaṁ janānāṁ bhavati| rājānaścātra anyonyaghātakā bhavanti| putrapautrāṇāṁ ca kalaho bhavati| uktaṁ bharaṇyām||
ayaṁ bhoḥ puṣkarasārinnakṣatrartuvarṣādhyāyaḥ||
amīṣāṁ bhoḥ puṣkarasārin aṣṭāviṁśatīnāṁ nakṣatrāṇāṁ rāhugrahe phalavipākaṁ vyākhyāsyāmi|
kṛttikāsu bhoḥ puṣkarasārin yadi candragraho bhavati, kaliṅgamagadhānāmupapīḍā bhavati| yadi rohiṇyāṁ candragraho bhavati, prajānāmupapīḍā bhavati| yadi mṛgaśirasi candragraho bhavati, videhānāṁ janapadānāmupapīḍā bhavati rājopasevakānāṁ ca| evamārdrāyāṁ punarvasau puṣye ca vaktavyam| āśleṣāyāṁ yadi candragraho bhavati, nāgānāṁ haimavatānāṁ ca pīḍā bhavati| yadi maghāsu candragraho bhavati, gauḍikānāmupapīḍā bhavati| yadi pūrvaphalgunyāṁ somo gṛhyate, caurāṇāmupapīḍā bhavati| yadyuttaraphalgunyāṁ somo gṛhyate, avantīnāmupapīḍā bhavati| yadi hasteṣu somo gṛhyate, saurāsṭrīkāṇāmupapīḍā bhavati| yadi citrāyāṁ somo gṛhyate,
pakṣiṇāṁ dvipadānāṁ ca pīḍā bhavati| yadi svātyāṁ somo gṛhyate, sarveṣāṁ pravrajyāsamāpannānāmupapīḍā bhavati| yadi viśākhāyāṁ somo audakānāṁ sattvānāmupapīḍā bhavati| yadyanurādhāsu somo gṛhyate, vaṇijānāmupapīḍā bhavati śākaṭikānāṁ ca| yadi jyeṣṭhāyāṁ somo gṛhyate, dauvālikānāṁ pīḍā bhavati| yadi mūle somo gṛhyate, adhvagānāṁ pīḍā bhavati| yadi pūrvāṣāḍhāyāṁ somo gṛhyate, avantīnāṁ pīḍā bhavati| yadyuttarāṣāḍhāyāṁ somo gṛhyate, kāmbojakānāṁ pīḍā bhavati vāhlīkānāṁ ca| yadyabhijiti somo gṛhyate,dakṣiṇāpathikānāṁ pīḍā bhavati tāmraparṇikānāṁ ca| yadi śravaṇeṣu somo gṛhyate, caurāṇāṁ ghātakānāṁ copapīḍā bhavati| yadi dhaniṣṭhāyāṁ somo gṛhyate, kurupāñcālānāṁ pīḍā bhavati| yadi śatabhiṣāyāṁ somo gṛhyate, maulikānāmātharvaṇikānāṁ ca pīḍā bhavati| yadi pūrvabhādrapadāyāṁ somo gṛhyate, gāndhikānāṁ yavanakāmbojakānāṁ ca pīḍā bhavati| yadyuttarabhādrapadāyāṁ somo gṛhyate, gandharvāṇāṁ pīḍā bhavati| yadi revatyāṁ somo gṛhyate, nāvikānāṁ pīḍā bhavati| yadyaśvinyāṁ somo gṛhyate, aśvavaṇijānāṁ pīḍā bhavati| yadi bharaṇyāṁ somo gṛhyate, bharukacchānāṁ pīḍā bhavati||
evaṁ bhoḥ puṣkarasārin yasminnakṣatre candragraho bhavati tasya tasya deśasya pīḍā bhavati| ityukto rāhugrahaphalavipākādhyāyaḥ||
pratinakṣatravaṁśaśāstre yathoktaṁ karma tacchṛṇu|
ucyamānamidaṁ vipra ṛṣīṇāṁ vacanaṁ yathā||122||
ṣaṭtārāṁ kṛttikāṁ vidyādāśrayaṁ tāsu kārayet|
agnyādhānaṁ pākayajñaḥ samṛddhiprasavaśca yaḥ||122 a||
sarpirviloḍayettatra gavāṁ veśma ca kārayet|
ajaiḍakāśca kretavyā gavāṁ ca vṛṣamutsṛjet||123||
aśmasāramayaṁ bhāṇḍaṁ sarvamatra tu kārayet|
hiraṇyakārakarmāntamiṣvastraṁ copakārayet||124||
metṛko māpayedatra kuṭikāgniniveśanam|
pītalohitapuṣpāṇāṁ bījānyatra tu vāpayet||125||
gṛhaṁ ca māpayedatra tathāvāsaṁ prakalpayet|
navaṁ ca chādayedvastraṁ ktrayaṇaṁ nātra kārayet|| 126||
krūrakarmāṇi sidhyanti yuddhasaṁrodhabandhanam|
parapīḍāmathātraiva vidvānnaiva prayojayet||127||
śastrāṇi kṣurakarmāṇi sarvāṇyatra tu kārayet|
taijasāni ca bhāṇḍāni kārayecca krīṇīta ca|| 128||
āyuṣyaṁ ca śiraḥsnānaṁ strīṇāṁ viṣkambhaṇāni ca|
pravarṣaṇaṁ ced devasya nātra vairaṁ praśāmyati|| 129||
krodhano harṣaṇaḥ śūrastejasvī sāhasapriyaḥ|
āyuṣmāṁśca yaśasvī ca yajñaśīlo'tra jāyate|| 130|| kṛttikāsu||
sarvaṁ kṛṣipadaṁ karma rohiṇyāṁ saṁprayojayet|
kṣetravastuvihārāṁśca navaṁ veśma va kārayet||131||
prayojayeccakrān vācān dāsāṁścaiva gṛhe paśūn|
vāpayetsarvabījāni dhrūvaṁ vāsāṁsi kārayet||132||
ṛṇaṁ na dadyāttatraiva vairamatra tu vardhate|
saṁgrāmaṁ ca surāyogaṁ dvayameva vivarjayet||133||
pravarṣaṇaṁ ca devasya janma cātra praśasyate|
sānukrośaḥ kṣamāyuktaḥ strīkāmo bhakṣalolupaḥ|
āyuṣmān paśumān dhanyo mahābhogo'tra jāyate||134|| rohiṇyām||
saumyaṁ mṛgaśiro vidyād ṛju tisraśca tārakāḥ|
mṛdūni yāni karmāṇi tāni sarvāṇi kārayet|
yāni karmāṇi rohiṇyāṁ tāni sarvāṇi kārayet|| 135||
sakṣīrān vāpayed vṛkṣān bījāni kṣīravanti ca|
rājaprāsādavalabhīchatrāṇyapi ca kārayet||136||
sarvakarmakathāḥ kuryāt caryāvāsānna kārayet|
uṣṭrāṁśca balīvardāṁśca damayedapi kṛṣṭaye||137||
ācchādayennavaṁ vāsaścālaṁkāraṁ ca kārayet|
dvijātīnāṁ tu karmāṇi sarvāṇyevātra kārayet|| 138||
pravarṣaṇaṁ ca devasya suvṛṣṭiṁ cātra nirdiśet|
svapnaśīlastathā trāsī medhāvī sa ca jāyate||139|| mṛgaśirasi||
ārdrāyāṁ mṛgayedarthān bhadraṁ karma ca kārayet|
krūrakarmāṇi sidhyanti tāni vidvān vivarjayet||140||
udapānaparīkhāṁśca taḍāgānyatra kārayet|
ūhet (uhayet) prathamāṁ vṛṣṭiṁ vikrīṇīyācca nātra gām|
tilapīḍāni karmāṇi śauṇḍikānāṁ tathāpaṇam||141||
pīḍayedikṣudaṇḍāni ikṣubījāni vāpayet|
pravarṣaṇaṁ ca devasya vidyādbahuparisravam|
krodhano mṛgayāśīlo māṁsakāmo'tra jāyate||142|| ārdrāyām||
punarvasau tu yukte'tra kuryādvai vratadhāraṇam|
godānaṁ copanāyanaṁ sarvamatra prasidhyati|| 143||
prajāyamānāṁ pramadāṁ gṛhītvā gṛhamānayet|
punaḥ punaryadīccheta tatra karmāṇi kārayet||144||
cikitsanaṁ na kurvīta yadīcchenna parābhavam|
pravarṣaṇaṁ ca devasya janma cātra praśasyate||145||
alolaścātra jāyeta strīlolaścāpi mānavaḥ|
citraśīlaśca naikatrārpitacittaḥ sa ucyate||146|| punarvasau||
dhanyaṁ yaśasyamāyuṣyaṁ puṣye nityaṁ prayojayet|
sarveṣāṁ ca dvijātīnāṁ sarvakarmāṇi kārayet||147||
rājamātyaṁ prayuñjīta śuśrūṣāṁ vinayaṁ caret|
rājānamabhiṣiñcecca alaṁkuryātsvakāṁ tanum|| 148||
śmaśrukarmāṇi kuryācca vapanaṁ nakhalomataḥ|
purohitaṁ ca kurvīta dhvajāgraṁ ca prakārayet||149||
pravarṣaṇaṁ ca devasya mandavarṣaṁ samādiśet|
na ca rogo na cauraśca kṣemaṁ cātra sadā bhavet||150||
puṣyeṇa nityayuktaḥ san sarvakarmāṇi sādhayet|
vaireṇātropanāhaiśca yejanāstān vivarjayet|
āyuṣmāṁśca yaśasvī ca mahābhogaḥ prajāyate||151|| puṣye||
sidhyate dāruṇaṁ karma āśleṣāyāṁ ca kārayet|
kuryādābharaṇānyatra prākāramupakalpayet||152||
dehabandhaṁ nadībandhaṁ saṁdhikarma ca kārayet|
prabhūtadaṁśamaśakaṁ varṣaṁ mandaṁ ca varṣati|
krodhanaḥ svapnaśīlaśca kuhakaścātra jāyate|| 153|| āśleṣāyām||
maghāsu saravdhānyāni vāpayetsaṁharedapi|
saṁghātakarma kuvīta sumukhaṁ cātraṁ kārayet|| 154||
koṣṭhāgārāṇi kurvīta phalaṁ cātra niveśayet|
sarvadā pitṛdevebhyaḥ śrāddhaṁ caivātra kārayet||155||
sasyānāṁ bahulībhāvo yadi devo'tra varṣati|
suhṛcca dvārikaścaiva rasakāmaśca jāyate|
āyuṣmān bahuputraśca strīkāmo bhaktalolupaḥ|| 156||
saṁgrāmaṁ jīyate tatra yadi pūrvaṁ pravartate|
dāruṇāni ca karmāṇi tāni vidvān vivarjayet||157|| maghāsu||
phalgunīṣu ca pūrvāsu saubhāgyārthāni kārayet|
viśeṣādāmalakyādiphalānāmupakārayet|| 158||
kumārīmaṅgalārthāni snāpanāni ca kārayet|
kanyāpravahanārthāya vihāraṁ caiva kārayet|| 159||
veśmāni kārayettatra vaiśyamatra prayojayet|
bhāgaṁ ye copajīvanti teṣāṁ karma prayojayet||160||
avyaktakeśo'keśaḥ subhagaścātra jāyate|
pravarṣaṇaṁ ca devasya suvṛṣṭimabhinirdiśet|
naṣṭaṁ viddhaṁ kṛtaṁ cāpi na tadastīti nirdiśet||161|| pūrvaphalgunyām||
uttarāyāṁ tu phalgunyāṁ sarvakarmāṇi kārayet|
medhāvī darśanīyaśca yaśasvī cātra jāyate||162||
athātra naṣṭaṁ dagdhaṁ vā sarvamastīti nirdiśet|
pravarṣaṇaṁ ca devasya vidyātsaṁpadanuttamām|| 163|| uttaraphalgunyām||
hastena laghukarmāṇi sarvāṇyeva prayojayet|
sarveṣāṁ ca dvijātīnāṁ sarvakarmāṇi kārayet||164||
hastyārohaṁ mahāmātraṁ puṣkariṇīṁ ca kārayet|
cauryaṁ ca sidhyate tatra tacca vidvān vivarjayet|| 165||
pravarṣaṇaṁ ca devasya varṣā viśrāvaṇī bhavet|
athātra jātaṁ jānīyācchūraṁ cauraṁ vicakṣaṇam|
kuśalaṁ sarvavidyāsu arogaṁ cirajīvinam||166|| haste||
citrāyāmahataṁ vastraṁ bhūṣaṇāni ca kārayet|
rājānaṁ bhūṣitaṁ paśyet senāvyūhaṁ ca darśayet||167||
hiraṇyaṁ rajataṁ dravyaṁ nagarāṇi ca māpayet|
alaṁkuryāttathātmānaṁ gandhamālyavilepanaiḥ|| 168||
gaṇakānāṁ na vidyāṁ ca vādyaṁ nartanagāyanam|
pūrvikāṁ rūpakārāṁśca rathakārāṁśca śikṣayet|
citrakārāṁśca lekhakān pustakarma ca kārayet||169||
pravarṣaṇaṁ ca devasya citravarṣaṁ vinirdiśet|
medhāvī darśanīyaśca citrākṣo bhaktalolupaḥ|| 170||
mṛduśīlaśca bhīruśca calacittaḥ kutūhalī|
āyuṣmān subhagaścaiva strīlolaścātra jāyate||171|| citrāyām||
svātyāṁ prayojayedyodhān aśvānaśvatarīṁ kharān|
kṣipraṁ gamanīyaṁ bhakṣyaṁ laṅghakānadhvamānikān|| 172||
bherīmṛdaṅgapaṇavān murajāṁścopanāhayet|
āvāṁhāśca vivāhāṁśca sauhṛdyaṁ cātra kārayet|| 173||
nirvāsanamamitrāṇāṁ svayaṁ na pravasedgṛhāt|
pravarṣaṇaṁ ca devasya vātavṛṣṭirabhīkṣṇaśaḥ|
medhāvī rogabahulaścalacittaśca jāyate||174|| svātau||
lāṅgalāni viśākhāsu karṣaṇaṁ ca prayojayet|
yavagodhūmakarmāntān śamīdhānyaṁ ca varjayet|| 175||
śālayastilamāṣāśca ye ca vṛkṣāḥ suśākhinaḥ|
ropayettān viśākhāsu gṛhakarma ca kārayet|
śiraḥsnānāni kurvīta medhyaṁ prāyaśca kārayet||176||
pravarṣaṇaṁ ca devasya vidyātkalpaparisravam|
manasvī darśanīyaśca medhāvī cātra jāyate|
krodhano'lpasutaścaiva durbhago bhaktalolupaḥ||177|| viśākhāsu||
anurādhāsu kurvīta mitraiḥ sadbhiśca saṁgatim|
sarvāṇi mṛgukarmāṇi mādhuryaṁ cātra kārayet||178||
kṣauraṁ ca kārayedatra śastrakarmāṇi kārayet|
saṁyuktāntaprayogāṁśca saṁdhiṁ kuryācca nityaśaḥ|
naṣṭaṁ paryupataptaṁ vā svalpāyāsena nirdiśet||179||
suhṛnmitrakṛtaścātra dharmaśīlaśca jāyate|
pravarṣaṇaṁ ca devasya suvṛṣṭimabhinirdiśet|| 180|| anurādhāyām||
jyeṣṭhāyāṁ pūrvakārī syādrājānaṁ cābhiṣiñcayet|
nagaraṁ nigamaṁ grāmaṁ māpayedārabheta ca|
kṣatriyāṇāṁ ca rājñāṁ ca sarvakarmāṇi kārayet||181||
bhrātṝṇāṁ bhavati jyeṣṭho jyeṣṭhāyāṁ yo'bhijāyate|
āyuṣmāṁśca yaśasvī ca vidvatsu ca kutūhalī|| 182||
prāsādamāroheccātra gajamaśvaṁ rathaṁ tathā|
grāmanigamarāṣṭreṣu sthāpayecchreṣṭhināṁ balam|| 183||
naṣṭaṁ paryupataptaṁ vā kleśenaiveti nirdiśet|
dāruṇānyatra sidhyanti tāni vidvān vivarjayet|
pravarṣaṇaṁ ca devasya suvṛṣṭimabhinirdiśet||184|| jyeṣṭhāyām||
mūle tu mūlajātāni mūlakandālukānyapi|
mūlādyāni ca sarvāṇi bījānyatra prayojayet||185||
ṛṇaṁ vai yatpurāṇaṁ syādartho vāsyāgrataḥ sthitaḥ|
mūle siddhyarthamārabhyaṁ tathā sarvaṁ varāṅgakam||186||
cikitsitāni yānīha strīṇāṁ dārakakanyayoḥ|
nadīṣu snapanaṁ caiva mūle sarvān prayojayet||187||
dāruṇānyatra sidhyanti maṅgalāni ca kārayet|
kiṇvayogān surāyogānna kuryācchatrubhiḥ saha|| 188||
dhanavān bahuputraśca mūlavānatra jāyate|
athātra naṣṭaṁ dagdhaṁ vā naitadastīti nirdiśet|
pravarṣaṇaṁ ca devasya suvṛṣṭimabhinirdiśet|| 189|| mūle||
āṣāḍhāyāṁ ca pūrvasyāṁ saritaśca sarāṁsi ca|
vāpīkūpaprapāścaiva taḍāgāni ca kārayet||190||
utpādyāni ca puṣpāṇi tathā mūlaphalāni ca|
ārāmāṁśca prakurvīta bhaikṣakāṁśca prayojayet|
yāni cogrāṇi karmāṇi sidhyantyatra tu tāni ca||191||
naṣṭaṁ paryupataptaṁ vā naitadastīti nirdiśet|
āyuṣmān puṇyaśīlaśca darśanīyo'tra jāyate||192|| pūrvāṣāḍhāyām||
uttarasyāmāṣāḍhāyāṁ vairāṇi na samācaret|
vāyayetsarvavāsāṁsi navaṁ nācchādayediti||193||
na saṁharedbhedayedvā vāstukarma na sidhyati|
śālākarma gavādīnāṁ grāme grāmaṇinastathā|
śreṇībandhaṁ ca rājā tu samayaṁ cātra kārayet|| 194||
pragalbhaśca sabhāśīlaḥ kṛtī cātra prajāyate|
suhṛdāmabhiyogī ca mantrabhāṣye vicakṣaṇaḥ||195||
naṣṭaṁ vāpyupataptaṁ vā astītyevaṁ vinirdiśet|
pravarṣaṇaṁ ca devasya suvṛṣṭimabhinirdiśet||196|| uttarāṣāḍhāyām||
abhijiti na kurvīta brahmadevasya hyarcanam||197|| abhijiti||
śravaṇe na ca kurvīta sarvāḥ saṁgrāmikāḥ kriyāḥ|
gītaśikṣādhyayanaṁ ca na cireṇa hi sidhyati|| 198||
karṇayorvedhanaṁ kuryādrājānaṁ cābhiṣiñcayet|
dvijātīnāṁ tu karmāṇi sarvāṇyeva prayojayet||199||
balikṛtyāni kurvīta darśayecca balānyapi|
medhāvyarogī balavān yajñaśīlo'tra jāyate|| 200||
pravarṣaṇaṁ ca devasya suvṛṣṭimabhinirdiśet|
naṣṭaṁ ca labhyate tatra śravaṇasthe niśākare||201|| śravaṇe||
dhaniṣṭhā laghunakṣatraṁ sarvakarmasu pūjitam|
adhītya brāhmaṇaḥ snāyādrājānamabhiṣiñcayet|| 202||
sarveṣāṁ ca dvijātīnāṁ sarvakarmāṇi kārayet|
śreṣṭhinaṁ sthāpayed deśe gaṇādhyakṣaṁ gaṇeṣvapi||203||
medhāvī ca yaśasvī ca mahābhogī mahādhanaḥ|
bahvapatyo mṛdurdānto mahātmā cātra jāyate||204||
naṣṭaṁ dagdhaṁ praviddhaṁ vā kleśenaivātra labhyate|
pravarṣaṇaṁ ca devasya vidyāccātra suvṛṣṭitām||205|| dhaniṣṭhāyām||
nityaṁ śatabhiṣāyioge bhaiṣajyāni prayojayet|
kīrtikarma ca kurvīta sidhyantyātharvaṇāni ca||206||
prasārayecca paṇyāni śauṇḍikaṁ ca prayojayet|
udadhiṁ khānayettatra tilamāṣāṁśca vāpayet||207||
sāmudrikāṇi paṇyāṇi nāvinaśca prayojayet|
ādeyaṁ ca tadādadyād vyayaṁ cātra na kārayet||208||
saṁdhipālān dvārapālāllekhakāṁśca prayojayet|
bhiṣakkarma ca kurvīta bhaiṣajyāni ca saṁharet|| 209||
nidhiṁ vā khānayettatra nidadhyādapi vā nidhim|
dhanaṁ cātra prayuñjīta bhiṣakkarma ca śikṣayet|| 210||
athātra mṛgayennaṣṭaṁ labhyate taccirādapi|
arogī krodhanaścātra svapnaśīlaśca jāyate|
pravarṣaṇaṁ ca devasya suvṛṣṭimabhinirdiśet||211|| śatabhiṣāyām||
pūrvabhādrapadāyoge krūrāṇāṁ siddhirucyate|
naṣṭaviddhopataptaṁ vā naitadastīti nirdiśet||212||
dīrghaśrotro mahābhogo jñātīnāṁ ca sadā priyaḥ|
mahādhano'krūrakarmā niḥkrodhaścātra jāyate|
pravarṣaṇaṁ ca devasya caṇḍāṁ vṛṣṭiṁ samādiśet|| 213|| pūrvabhādrapade||
uttarasyāṁ tu kurvīt āyuṣyaṁ puṣṭikarma ca|
na ca dakṣiṇato gacchetpuraṁ cātra pradāpayet||214||
āyuṣmāṁśca yaśasvī ca dhanavāṁścātra jāyate|
atrāpi triguṇaṁ nindedādānaṁ yadi vā vyayam|
pravarṣaṇaṁ ca devasya suvṛṣṭimabhinirdiśet|| 215|| uttarabhādrapade||
revatyāṁ ratnarajataṁ dhanadhānyaṁ prayojayet|
koṣṭhāgārāṇi kurvīta kiṇvaṁ cātra na kārayet||216||
surākarma ca kurvīta hiraṇyaṁ govrajāni ca|
gosaṁghaṁ sthāpayeccātra gośālāṁ cātra kārayet|
ācchādayennavaṁ vastraṁ hiraṇyamapi dhārayet||217||
bhikṣuko dānaśīlaśca daridraścānasūyakaḥ|
jñātīnāṁ sevako nityaṁ dharmajñaścātra jāyate|
suvṛṣṭiṁ naṣṭalābhaṁ ca revatyāmabhinirdiśet||218| revatyām||
strīpuṁsamaśvinā yuñjādaśvaśālāṁ ca kārayet|
aśvān prayojayedatra rathaṁ cātra prayojayet|| 219||
ṛṇaprayogaḥ kartavyo bījānyatra pravāpayet|
yānāni ca hayān damyān dantinaśca prayojayet||220||
bhaiṣajyaṁ bhojayedatra bhiṣakkarma ca kārayet|
madhāvī darśanīyaśca rājayogyaśca saṁpadā||221||
arogī balavācchūraḥ subhago hyatra jāyate|
suvṛṣṭiṁ naṣṭalābhaṁ ca aśvinyāmabhinirdiśet||222|| aśvinyām||
tritārāṁ bharaṇīṁ vidyātkrūrakarmāṇi sādhayet|
bhṛtyāṁśca bhṛtakāṁścāpi vṛṇuyāddarśayettathā||223||
bhṛtiṁ copanayedatra bhāryāṁ ca na vivāhayet|
utkuṭuko vañcanakaḥ kūṭasākṣī ca tandrijaḥ|| 224||
vidhijñaḥ pāpacāritraḥ kadaryaścātra jāyate|
jāyate cātra duḥśīlo gurūṇāmabhyasūyakaḥ|
paropatāpī lubdhaśca paravyāhāragocaraḥ||225|| bharaṇyām||
saptaviṁśatinakṣatre kṛttikādi yadā bhavet|
bharaṇyantāni ṛkṣāṇīmāṁ pratipādayetkriyām||226||
teṣāṁ madhye yadā sarve śasyānyoṣadhayo'pi ca|
vanaspatayaśca pīḍyante yatrāsau tiṣṭhate grahaḥ|
sarvaṁ pratipādayitavyamuktanakṣatrakarmasu||227||
ukto nakṣatrakarmanirdeśo nāmādhyāyaḥ||
catvāri bhoḥ puṣkarasārin nakṣatrāṇi dhruvāni bhavanti| tāni vyākhyāsyāmi| tacchṛṇu| tadyathā-trīṇi uttarāṇi rohiṇī ca| kṣeme'dhyāvaset| bījāni cātra ropayet| niveśanaṁ cātra kalpayet| rājānaṁ cābhiṣiñcayet| yāni cānyāni uktāni karmāṇi tāni kārayet|
atha naṣṭaṁ dagdhaṁ vā viddhaṁ cāpi hṛtaṁ ca vā|
evamabhinirdiṣṭaṁ vā svasti kṣipraṁ bhaviṣyati||228||
athātra jāto dhanyo'sau vidyātmā ca yaśasvī ca|
maṅgalīyo mahābhogī mahāyogī bhaviṣyati||229||
catvāri bhoḥ puṣkarasārin nakṣatrāṇi kṣiprāṇi bhavanti| tadyathā-puṣyo hastābhijidaśvinī ceti| eṣu kṣiprāṇi karmāṇi kārayecca vicakṣaṇaḥ| svādhyāyaṁ mantrasamārambhaṁ pravāsaprasthānaṁ gāśca turaṅgānapyatra yojayet| dhūryāṇi yuktakarmāṇi coṣadhīkarmāṇi ca| bhaiṣajyāni sarvāṇyatra prayojayet||
tatra yajñasamārambhaṁ cāturmāsyaṁ ca kārayet| athātra naṣṭaṁ dagdhaṁ vā viddhaṁ vā, svasti bhaviṣyatīti vaktavyam||
athātra jātakaṁ vidyānmaṅgalīyaṁ yaśasvinam|
mahābhogaṁ ca rājānaṁ mahayoginamīśvaram||230||
mahādhanaṁ mahābhogaṁ tathā ca mahaduttamam|
kṣatriyaṁ dānaśīlaṁ ca brāhmaṇaṁ ca purohitam||231|| iti||
pañca khalu bhoḥ puṣkarasārin nakṣatrāṇi dāruṇāni bhavanti| tadyathā-
maghā trīṇi ca pūrvāṇi bharaṇī ceti pañcamī|
athātra dagdhaṁ naṣṭaṁ vā viddhaṁ vā na bhaviṣyati||232||
iti vaktavyam| ardharātrikāṇi ṣaṭ| tadyathā -ārdrā āśleṣā svātī jyeṣṭhā śatabhiṣā bharaṇī ceti| navāṁśāḥ ṣaḍgrāsā dvikṣetrāṇi| rohiṇi punarvasurviśākhā ca| trīṇi uttarāṇi ceti ubhayatovibhāgāni| pañcadaśa kṣetrāṇi| kṛttikā ca maghā mūlā trīṇi pūrvāṇi| imāni ṣaṭ pūrvabhāgikāni| mṛgaśirā puṣyā hastā citrā anurādhā śravaṇā dhaniṣṭhā revatī aśvinī ceti imāni nava nakṣatrāṇi paścādbhāgīyāni triṁśanmuhūrtayogāni kṣetrāṇi ca||
api ca brāhmaṇa śubhāśca muhūrtā bhavanti, aśubhāśca muhūrtā bhavanti, śubhāśubhāśca muhūrtvā bhavanti| saṁprayuktanakṣatreṣu sarveṣu yadā śubhamuhūrtasamāpattayo bhavanti, tadā śobhanā bhavanti| yadā aśubhamuhūrtasamāpattayo bhavanti, tadā na śobhanā bhavanti| yadā tu punaḥ śubhāścāśubhāśca samāpattayo bhavanti, tadā sādhāraṇā bhavanti||
athātra kathaṁ rātridivasānāṁ hrāso vṛddhirvā bhavatīti taducyate| varṣāṇāṁ prathame māse puṣyanakṣatramamāvāsyāṁ bhavati, śravaṇā pūrṇamāsyām| aṣṭādaśamuhūrto divaso bhavati| dvādaśamuhūrtā rātriḥ| ṣoḍaśāṅgulakāṣṭhasya madhyāhne'rdhāṅgulāyām chāyāyāmādityaḥ parivartate| āṣāḍhā rātriṁ nayati| mṛgaśirasi ādityo gato bhavati| varṣāṇāṁ dvitīye māse maghā amāvāsyāyāṁ bhavati, bhādrapadā pūrṇamāsyām| saptadaśamuhūrto divaso bhavati| trayodaśamuhūīrtā rātriḥ| dvyaṅgulāyāṁ chāyāyāmādityaḥ parivartate| śravaṇā rātriṁ nayati| puṣya ādityo gato bhavati| varṣāṇāṁ tṛtīye māse phalgunyamāvāvāsyāṁ bhavati, aśvinī pūrṇamāsyām| ṣoḍaśamuhūrto divaso bhavati| caturdaśamuhūrtā rātriḥ| caturaṅgulāyāṁ chāyāyāmādityaḥ parivartate| pūrvabhādrapadā rātriṁ nayati| maghāyāmādityo gato bhavati| varṣāṇāṁ caturthe māse citrā amāvāsyāyāṁ bhavati, kṛttikā pūrṇamāsyām| pañcadaśamuhūrto bhavati divasaḥ| pañcadaśamuhūrtā rātriḥ| ṣaḍaṅgulāyāṁ chāyāyāmādityaḥ parivartate| aśvinī rātriṁ nayati| phalgunyāmādityo gato bhavati||
hemantānāṁ prathame māse'nurādhā amāvāsyāyāṁ bhavati, mṛgaśirā pūrṇamāsyām| caturdaśamuhūrto divaso bhavati| ṣoḍaśamuhūrtā rātriḥ| aṣṭāṅgulāyāṁ chāyāyāmādityaḥ parivartate| kṛttikā rātriṁ nayati| citrāyāmādityo gato bhavati| hemantānāṁ dvitīye māse amāvāsyāyāṁ jyeṣṭhā bhavati, puṣyaḥ pūrṇamāsyām| trayodaśamuhūrto divaso bhavati| saptadaśamuhūrtā rātriḥ| daśāṅgulāyāṁ chāyāyāmādityaḥ parivartate| mṛgaśirā rātriṁ nayati| viśākhāyāmādityo gato bhavati| hemantānāṁ tṛtīye māse pūrvāṣāḍhā amāvāsyāyāṁ bhavati, maghā pūrṇamāsyām| dvādaśamuhūrto divaso bhavati| aṣṭādaśamuhūrtā rātriḥ| dvādaśāṅgulāyāṁ chāyāyāmādityaḥ parivartate| puṣyo rātriṁ nayati| jyeṣṭhāyāmādityo gato bhavati| hemantānāṁ caturthe māse śravaṇā amāvāsyāyāṁ bhavati| phalgunī pūrṇamāsyām| trayodaśamuhūrto divaso bhavati| saptadaśamuhūrtā rātriḥ| daśāṅgulāyāṁ chāyāyāmādityaḥ parivartate| maghā rātriṁ nayati| āṣāḍhāyāmādityo gato bhavati||
grīṣmāṇāṁ prathame māse uttarabhādrapadā amāvāsyāyāṁ bhavati, citrā pūrṇamāsyām| catirdaśamuhūrto divaso bhavati| ṣoḍaśamuhūrtā rātriḥ| aṣṭāṅgulāyāṁ chāyāyāmādityaḥ parivartate| phalgunī rātriṁ nayati| śravaṇāyāmādityo gato bhavati| grīṣmāṇāṁ dvitīye māse'śvinī amāvāsyāyāṁ bhavati| viśākhā pūrṇamāsyām| pañcadaśamuhūrto divaso bhavati| pañcadaśamuhūrtā rātriḥ| ṣaḍaṅgulāyāṁ chāyāyāmādityaḥ parivartate| citrā rātriṁ nayati| uttarāyāṁ bhādrapadāyāmādityo gato bhavati| grīṣmāṇāṁ tṛtīye māse kṛttikā amāvāsyāyāṁ bhavati, jyeṣṭhā pūrṇamāsyām| ṣoḍaśamuhūrto divaso bhavati| caturdaśamuhūrtā rātriḥ| caturaṅgulāyāṁ chāyāyāmādityaḥ parivartate| viśākhā rātriṁ nayati| kṛttikāyāmādityo gato bhavati| grīṣmāṇāṁ caturthe māse mṛgaśirā amāvāsyāyāṁ bhavati, uttarāṣāḍhā pūrṇamāsyām| saptadaśamuhūrto divaso bhavati| trayodaśamuhūrto rātriḥ| madhyāhne dvyaṅgulāyāṁ chāyāyāmādityaḥ parivartate| jyeṣṭhā rātriṁ nayati| puṣya ādityo gato bhavati||
saṁvatsaramanveṣaṇato muhūrtaviśeṣaṇaiḥ sarvāṇi caitāni (nakṣatrāṇi) bhāgānubhāgena amāvāsyāyāṁ pūṇamāsyāṁ ca yujyante| ūnarātrasya pūrṇarātrasya ca grahītavyam| tatra tṛtīye varṣe'dhiko māso yujyate| ṣaṇṇāṁ māsānāmahorātrāṇi samāni bhavanti| ataḥ ṣaṇmāsād divaso vardhate| ṣaṇmāsādrātrirvardhate| ṣaṇmāṣāddivaso māse māse samameva hīyate| ṣaṇmāsādrātrirmāse māse parihīyate||
ṣaṇmāsādādityaḥ parivartate| uttarāṁ diśaṁ saṁcarati| ṣaṇmāsāddakṣiṇāṁ diśam| ṣaṇmāsātsamudre yudakaparimāṇasya hrāso vṛddhiśca bhavati| sūryagatyā candragatyā ca samudridakavelābhivṛddhirbhavati| atra gaṇanāpratijāgaraṇāsmaramityevam| eṣa saṁvatsaro vyākhyāto bhavati||
candra ādityaḥ śukro bṛhaspatiḥ śanaiścaro'ṅgārako budhaśca ime grahāḥ| eṣāṁ grahāṇāṁ bṛhaspatiḥ saṁvatsarasthāyī| evaṁ śanaiścaro budho'ṅgārakaḥ śukraśceme maṇḍalacāriṇaḥ||
bharaṇī kṛttikā rohiṇī mṛgaśirā etatsādhāraṇaṁ prathamaṁ maṇḍalam| ārdrā punarvasuḥ puṣyo'śleṣā etatsādhāraṇaṁ dvitīyaṁ maṇḍalam| maghā atha phalgunadvayaṁ hastā citrā etatsādhāraṇaṁ tṛtīyaṁ maṇḍalam| svātī viśākhā anurādhā etatsādhāraṇaṁ caturthaṁ maṇḍalam| jyeṣṭhā mūlāṣāḍhā dvayamatra sarvāṇi mahābhayāni bhavanti| idaṁ pañcamaṁ maṇḍalam| abhijicchravaṇā dhaniṣṭhā śatabhiṣā ubhe bhādrapade caitatsādhāraṇaṁ ṣaṣṭhaṁ maṇḍalam| revatī aśvinī caitatsādhāraṇaṁ saptamaṁ maṇḍalam| saṁvatsarameteṣu yadyannakṣatramaṇḍalaṁ pīḍayati, tasya tasya janapadasya sattvasya vā pīḍā nirdeṣṭavyā||
dvādaśa muhūrtāni divase dhruvāṇi, dvādaśa rātrau| ṣaṇmuhūrtāḥ saṁcāriṇaḥ| katame ṣaṭ ? nairṛto varuṇo vāyavo bhargodevo raudro vicārī ca| itīme saṁcāriṇaḥ ṣaṭ||
athātra śrāvaṇe māse pūrṇe'ṣṭādaśamuhūrte divase sūryodaye ca caturojā nāma muhūrto bhavati| rohitasya ca muhūrtasya balasya cāntare madhyāhno bhavati| sūryāvatāre tu vicārī nāma muhūrto bhavato| dvādaśamuhūrtāyāṁ rātrāvavatīrṇe sūrye ṣaṣṭhe muhūrte nayamano nāma muhūrto bhavati| ātapāgnirevaṁ nāma muhūrto rātryavasāne bhavati| bhādrapade māse pūrṇe saptadaśamuhūrte divase sūryodaye ca caturojā evaṁ nāma muhūrto bhavati| madhyāhne'bhijito nāma muhūrto bhavati| sūryāvatāre raudro nāma muhūrto bhavati| trayodaśamuhūrtāyāṁ rātrāvavatīrṇe sūrye vicārī nāma muhūrto bhavati| ardharātre mahābhayo vāyavo nāma muhūrto bhavati||
rātryavasāne ātapāgnireva nāma muhūrto bhavati| āśvayuje māse pūrṇe ṣoaḍaśamuhūrto divaso bhavati| sūryodaye caturojā nāma muhūrto bhavati| samudgatasya ca muhūrtasya abhijitasya tvantare madhyānho bhavati| sūryāvatāre bhargodevo nāma muhūrto bhavati||
caturdaśamuhūrtāyāṁ rātrāvavatīrṇe sūrye raudro nāma muhūrto bhavati| abhijitasya ca muhūrtasya bhīṣamāṇasya ca muhūrtasya antareṇārdharātraṁ bhavati| rātryavasāne ātapāgnirevaṁ nāma muhūrto bhāvati||
kārtike māse pūrṇe divasaḥ samarātrirbhavati| pañcadaśamuhūrto divaso bhavati, pañcadaśamuhūrtā rātriḥ| samāne'horātre sūryodaye caturojā evaṁ nāma muhūrto bhavati| saṁmukho nāma muhūrto bhavati madhyāhne| saṁtato nāma muhūrtaḥ sūryāvatāre| rātrāvavatīrṇamātre sūrye bhargodevo nāma muhūrto bhavati| ardharātre'bhijinmuhūrto bhavati| rātryavasāne ātapāgnirevaṁ nāma muhūrto bhavati||
mārgaśīrṣe māse ca pūrṇe caturdaśamuhūrte divase sūryodaye caturojā evaṁ nāma muhūrto bhavati| viratasya saṁmukhasya ca muhūrtasyāntare madhyānho bhavati| sūryāvatāre varuṇo nāma muhūrto bhavati| ṣoḍaśamuhūrtāyām rātrāvavatīrṇamātre sūrye saṁtāpanaḥ saṁyamo nāma muhūrto bhavati| rākṣasasyābhijitasya ca muhūrtasyāntare'rdharātraṁ bhavati| rātryavasāne ātapāgnirevaṁ nāma muhūrto bhavati||
pauṣamāse pūrṇe trayodaśamuhūrte divase sūryodaye caturojā evaṁ nāma muhūrto bhavati| madhyāhne virato nāma muhūrto bhavati| sūryāvatāre nairṛto nāma muhūrto bhavati| saptadaśamuhūrtāyāṁ rātrāvavatīrṇamātre sūrye varuṇo nāma muhūrto bhavati| ardharātre rākṣaso nāma muhūrto bhavati| rātryavasāne ātapāgnirevaṁ nāma muhūrto bhavati||
māghamāse pūrṇe dvādaśamuhūrte divase sūryodaye caturojā nāma muhūrto bhavati| sāvitrasya ca viratasya ca muhūrtasyāntareṇa madhyāhne bhavati| sūryāvatāre vijayo nāma muhūrto bhavati| aṣṭadaśamuhūrtāyāṁ rātrāvavatīrṇamātre sūrye nairṛto nāma muhūrto bhavati| gardabhasya muhūrtasya ca rākṣasasya cāntaramardharātraṁ bhavati| rātryavasāne ātapāgnireva nāma muhūrto bhavati||
yathā śrāvaṇe tathā māghe| yathā bhādrapade tathā phālgune| yathā āśvayuje tathā caitre| tathā kārtike tathā baiśākhe| yatha mārgaśīrṣe tathā jyesthejyeṣṭhe| yathā pauṣe tathā āṣāḍhe| evameteṣāṁ nakṣatrāṇāṁ muhūrtānāṁ caritaṁ vicaritaṁ ca jñātavyam|| nakṣatravicaraṇaṁ nāma prathamo'dhyāyaḥ||
yathāmadhyaṁ nakṣatrāṇāṁ rātrivaśena divasavaśena cotkarṣāpakarṣau kartavyau| hīyamāne vardhamāne vā divase vā māse vā pūrṇe'rdhamāse vā| dvitīyā ṣaṣṭī navamī dvādaśī caturdaśī atrāntare divase kalā vardhate, rātrau kalā hīyate||
catvāro mahārājāno dhriyate yairvasuṁdharā|
ativṛddhirviśuddhaśca vardhamānaḥ pṛthakśravāḥ|| 233||
mahābhūtāni catvāri kampayanti vasuṁdharām|
āpa indraśca vāyuśca tathāgnirbhagavānapi||234||
trayastu te yatra bhavanti pakṣe
ṣaḍekamāse tu bhavanti vegāḥ|
parasya cakrasya nidarśanaṁ syā-
tprakampate yatra mahī tvamīkṣṇam||235||
viśākhā daśarātrī syājjeṣṭhā dvādaśarātrikā|
pañcaviṁśatirāṣāḍhā śravaṇā pañcasaptatiḥ||236||
rātriśataṁ bhādrapade ṛturaśvayuje smṛtaḥ|
adhyardhaṁ kārtike māse kraturmārgaśire smṛtam|| 237||
pauṣe tu pañcapañcāśanmāghe rātriśataṁ smṛtam|
adhyardhaṁ phalgune māse caitre triṁśattu rātrayaḥ|
vipāko bhūmivegānāmataḥ kampaḥ pravartate||238||
yadā sarveṣu māseṣu satataṁ kampate mahī|
vṛkṣāstathā calanti sma jalaṁ cā yadi kampate|
parvataḥ parṇavatkamped bhayamatra vinirdiśet||239||
nagarāṇyatha vā grāmā ghoṣā ye cātra saṁśritāḥ|
śīghraṁ bhavanti vijanāraṇyabhūtā mṛgāśrayāḥ|| 240||
aṭavyaḥ saṁpravartante daśa varṣāṇi pañca ca|
anāvāsā diśo vidyād bhūmicālavicālitāḥ||241||
kṛttikāsu caled bhūmirgrāmeṣu nagareṣu vā|
abhīkṣṇaṁ mucyate hyagnirdahate sa tṛṇālayān||242||
kṛṣṇāgniraśaneḥ pātaḥ karmārā ahitāśrayāḥ|
agārāśca nivartante saṁvarteneva dhātavaḥ|| 243||
ye jātā ye ca saṁvṛddhā ye ca taṁ grāmamāśritāḥ|
ete vyasanamarcchanti bhūmicālavicālitāḥ||244||
rohiṇyāṁ calitā bhūmiḥ sarvabījavināśanam|
proptaṁ śasyaṁ na roheta bhavet phalasya kṛcchratā||245||
gurviṇīnāṁ ca nārīṇāṁ garbho nipīḍyate bhṛśam|
durbhikṣavyasanākrāntā tribhāge tiṣṭhati prajā||246||
mahātmānaśca rājānaḥ śrīmantaśca narottamāḥ|
ete vyasanamarcchanti bhūmicālavicālitāḥ||247||
mṛgaśīrṣe caledbhūmiroṣadhīnāṁ vināśanam|
cikitsakāḥ śrotriyāśca ghaṭakāḥ somayājakāḥ||248||
somapītāśca ye viprā vānaprasthāśca tāpasāḥ|
ete vyasanamarcchanti bhūmicālavicālitāḥ||249||
ārdrāyāṁ calitā bhūmirvṛkṣā naśyanti kṣīriṇaḥ|
annapānāni naśyanti pathikā daṁṣṭripālikāḥ||250||
kūpakhāḥ parikhākhāśca pāpakā ye ca taskarāḥ|
ete vyasanamarcchanti bhūmicālavicālitāḥ||251||
punarvāsau caledbhūmirmaṇḍalaṁ kuṇḍikāpi ca|
vāgurikāḥ kāraṇḍavāścakriṇaḥ śukasārikāḥ|| 252||
arbhakā bhramakārāśca māṁsikāḥ śaṅkhavāṇijāḥ|
ete vyasanamarcchanti bhūmicālavicālitāḥ||253||
puṣyeṇa ca caled bhūmirbrāhmaṇā nāyakāstathā|
dūraṁgamā vaṇijakāḥ sārthavāhāśca ye narāḥ||254||
pārthivāḥ pārvatīyāśca ye ca ya tadbhaktigocarāḥ|
ete vyasanamarcchanti bhūmicālavicālitāḥ|
śilāvarṣaṁ pravarṣanti śasyānāmanayo mahān|| 255||
āśleṣāyāṁ caledbhūmirnāgāḥ sarve sarīsṛpāḥ|
kīṭāḥ pipīlikāḥ śvānāḥ ekakhurāśca ye mṛgāḥ|| 256||
vaidyā viṣakarāścāpi ye ca sattvā darīśrayāḥ|
ete vyasanamarcchanti bhūmicālavicālitāḥ||257||
maghāsu calitā bhūmirmahārājo'tra tapyate|
ye ca śrāddhā nivartante samājā utsavāstathā|
yajñāśca devakṛtyaṁ ca sarvamatra nivartate|| 258||
ye jātā ye ca saṁvṛddhā ye cānye'pyagrapaṇḍitāḥ|
gandharvāśca vinaśyanti narā ye ca mahākulāḥ|
ete vyasanamarcchanti bhūmicālavicālitāḥ||259||
phalgunyāṁ calitā bhūmirṛturvyāvartate tadā|
tiryagvātaścaiva vāti kṛtaṁ naśyati śāśvatam|
pathikāścopatapyanti māṣayācyopajīvikāḥ||260||
dharme ratā āsanikā ye ca śulkopajīvinaḥ|
ete vyasanamarcchanti bhūmicālavicālitāḥ||261||
calatyuttaraphalgunyāṁ vaṇijā dvīpayātrikāḥ|
sārthavāhā āsanikā ye ca śilpopajīvinaḥ||262||
aṅgā videhamagadhā nairṛtāḥ strīparigrahāḥ|
ete vyasanamarcchanti bhūmicālavicālitāḥ|| 263||
hastena calitā bhūmiḥ kumbhakāracikitsakāḥ|
guṇamukhyā mahāmātrāḥ senādhyakṣāśca ye narāḥ|| 264||
tāramakā (?) nārapaṭā (?) vipsaraḥ (?) kauṭīkā api|
ete vyasanamarcchanti bhūmicālavicālitāḥ||265||
citrāyāṁ calitā bhūmiḥ kārakā upakalpakāḥ|
kumāryaḥ sarvaratnaṁ ca sasyānāṁ bījakaiḥ saha||266||
vaṅgā daśārṇakuravaścedimāhiṣakāstathā|
ete vyasanamarcchanti bhūmicālavicālitāḥ|| 267||
svātau pracalitā bhūmiścaurā ye ca kuśīlakāḥ|
hiṁsakā ye ca tatkarmaratā'bhyarthitamūṣakāḥ||268||
himavata uttareṇa vāyubhakṣāstapasvinaḥ|
ete vyasanamarcchanti bhūmicālavicālitāḥ||269||
viśākhāyāṁ caled bhūmirmahāśailakṣayo bhavet|
ugrāḥ vātāḥ pravāntyatra aśmakairakuśalinaḥ||270||
anurādhe caled bhūmirdasyūnāmanayo mahān|
viṭā dyūtakarāścaiva granthibhedāśca ye narāḥ|| 271||
andhrāḥ puṇḍrāḥ pulindāśca bhaye tiṣṭhantyanāśritāḥ|
mitrabhedaśca balavān tadā jagati jāyate||272||
jyeṣṭhāyāṁ calitā bhūmirmahārāja pratapyate|
vāyasā vṛṣabhā vyāḍāstathā caṇḍamṛgāśca ye||273||
kuravaḥ śūrasenāśca mallā bāhlīkanigrahāḥ|
pratyarthikena śīghreṇa ye ca tadbhaktibhājanāḥ|
ete vyasanamarcchanti bhūmicālavicālitā|| 274||
mūlena calitā bhūmiścatuṣpaddvipadāstathā|
grahāśrayāḥ piśācāśca ye ca sattvā darīśrayāḥ|
ete vyasanamarcchanti bhūmicālavicālitāḥ||275||
durbhikṣaṁ ca karotyāśu dhānyamalpodakaṁ bhavet|
darīparvatamūlāni gacchanti ca tadā bhuvi||276||
pūrvāṣāḍhe caled bhūmirjalajā matsyaśuktikāḥ|
śiśumārā udrakāśca nakrā makarakacchapāḥ||277||
jātogotrapradhānāśca dhanino'tha vicakṣaṇāḥ||
dvitīyābhijātāśca mahāvidyākarāśca ye|
ete vyasanamarcchanti bhūmicālavicālitāḥ||278||
uttarasyāṁ caled bhūmiḥ śilpināmanayo mahān|
ayaskārāḥ sthapayastrapukārāśca takṣakāḥ||279||
daridrā dhaninaścāpi śilpino vividhā api|
ete vyasanamarcchanti bhūmicālavicālitāḥ|
grāmakūṭāni ca ghnanti sacalasthāvarāṇi ca||280||
vaiṣṇave calitā bhūmistadeti yadanīpsitam|
adhyāpakāḥ śāstravidaḥ kavayo mantrapāragāḥ|
yugaṁdharāḥ śūrasenā abhirājāḥ paṭaccarāḥ||281||
kuśaṇḍāḥ śaradaṇḍāśca ye narā rājapūjitāḥ|
ete vyasanamarcchanti bhūmicālavicālitāḥ||282||
dhaniṣṭhāyāṁ caled bhūmirdhanināmanayo mahān|
maheścarāstathā mahānāgarāḥ śreṣṭhinastathā||283||
pracaṇḍāḥ svastimantaśca bhadrakārā yugaṁdharāḥ|
pārikūlāśca bhojyāśca hyanye sannāgarā api|
ete vyasanamarcchanti bhūmicālavicālitāḥ||284||
vāruṇye calitā bhūmiraudakeṣvanayo mahān|
hastino'śvakharoṣṭrāśca sparśamarcchanti dāruṇam||285||
tadāsau vīrakān madrān bāhlīkān kekayānapi|
anāśrayāṁścakravākān janasthānapi pīḍayet||286||
sājena calitā bhūmī rākṣasān ghātakāṁstathā|
aurabhrikān saukarikān sauvīrāṁśca nipātayet||287||
vaṇijyajīvino vaiśyān śūdrāṁśca karītīnapi|
yavanān mālavādyāṁśca ganthibhedāṁśca nāśayet||288||
ahirbudhrye caled bhūmirvaṇijāmanayo mahān|
dharme ratāśca ye siddhā ye ca śauktikakarmiṇaḥ||289||
śibīn vatsān tathā vātsyān kṣatriyānārjunāyanān|
singhurājadhanuṣpāṇīn sarvānardayate'cirāt||290||
revatyāṁ calitā bhūmiḥ saṁgrāmaḥ syātsudāruṇaḥ|
grāmaghātāśca vartante grāmo grāmaṁ ca hiṁsati||291||
naucarādakājīvān ramaṭhān bharukacchakān|
sudhanvānabhisārāṁśca sarvasenāṁśca nirdahet||292||
aśvinyāṁ calitā bhūmiraśvānāmanayo mahān|
grāmaghātāśca vartante bhrātā bhrātṛn jighāṁsati||293||
yā cātra garbhamādhatte ye ca jātāśca tāniha|
trīṇi varṣāṇyato duḥkhamupaiti ca nirantaram||294||
sahitāścitragarbhāśa ye hyanye caṅganājanāḥ|
ārjunāyanā rājanyāḥ suṣṭhu trīṁścāpi hiṁsati|| 295||
bharaṇyāṁ calitā bhūmiścairāṇāmanayo mahān|
viṭā dyūtakarāścaiva granthibhedāśca ye narāḥ||296||
ādarśacakrāṭā dhūrtāstathā bandhanarakṣakāḥ|
antāvaśāyinaḥ pāpāścaranti ye tu durjanāḥ|
te'pi tatra vipadyante bhūmicālavicālitāḥ||297||
vepitāyāṁ tu medinyāṁ bhadedrūpamanantaram|
saptāhābhyantarāttatra megho bhavati prārthitaḥ||298||
snigdho hyañjanasaṁkāśo mahāparvatasannibhaḥ|
indraśca varṣate tatra maharṣervacanaṁ yathā|
(evaṁ nigaditaṁ nāthairindraścātra pravarṣati||299||)
svastikākārasaṁkāśā indravajradhvajopamāḥ|
dṛśyante'bhrā hi saṁdhyāyāṁ grastvā candradivākarau||300||
tadā nabhasi jāyante meghā dāḍimasaṁnibhāḥ|
lakṣaṇaṁ tādṛśaṁ dṛṣṭvā vidyāttānindrakampitān|
sa nirdeśo bhavettatra maharṣervacanaṁ yathā||301||
atīva tatra viśvastaḥ sarvabījāni vāpayet|
vyavahārāṁśca kurvīrannirbhayāstatra vāṇijāḥ|
sarveṣāṁ bhūmikampānāṁ praśastā indrakampitāḥ||302||
vepitāyāṁ tu medinyāṁ bhavedrūpamanantaram|
saptāhābhyantare tatra meghaḥ saṁchādayennabhaḥ||303||
tato'nubaddhā jāyante abhrāḥ kauśeyasaṁnibhāḥ|
anulomaṁ ca saṁyānti carantaḥ paścimāṁ diśam||304||
śiśumāra-udrakāṇāṁ matsyakamarasannibhāḥ|
dṛśyante'bhrāśca saṁdhyāyāṁ grastvā candradivākarau||305||
lakṣaṇaṁ tādṛśaṁ dṛṣṭvā vidyāttāñjalakampitān|
sa nirdeśo bhavettatra maharṣervacanaṁ yathā|| 306||
sthaleṣu girikūṭeṣu kṣetreṣūpavaneṣu ca|
sthāpyante tatra bījāni nimne naśyanti vai tadā||307||
paṅkenāpi jalenāpi naśyeyū rajasāpi vā|
eteṣāṁ bhūmikampānāṁ praśastā jalakampitāḥ||308||
vepitāyāṁ tu medinyāṁ bhavedrūpamanantaram|
saptāhābhyantare tatra vātā vānti sudāruṇāḥ||309||
dṛśyate kapilā saṁdhyā candrasūryau tu lohitau|
lakṣaṇaṁ tādṛśaṁ dṛṣṭvā jānīyādvāyukampitān||310||
tato bhavati nirdeśo maharṣervacanaṁ yathā|
na tatra pravasetprājña ātmānaṁ cātra gopayet|| 311||
guhyamāvaraṇaṁ kuryātprākāraparikhāṁ khanet|
prātisīmā virudhyante narāṇāṁ jāyate bhayam||312||
eteṣāṁ bhūmikampānāṁ sarveṣāṁ kīrtitā guṇāḥ|
viśeṣeṇa manuṣyāṇāṁ nirmitā vāyukampitāḥ||313||
kampitāyāṁ tu medinyāṁ bhavedrūpamanantaram|
saptāhābhyantarāttatra ulkāpātāḥ sudāruṇāḥ||314||
saṁdhyā ca lohitā bhāti candrasūryau tu lohitau|
lakṣaṇaṁ tādṛśaṁ dṛṣṭvā vijñeyā agnikampitāḥ||315||
agnirdahati kāṣṭhāni rakṣitāni dhanāni ca|
dṛśyante dhūmaśikharāḥ śastraṁ ca svidyate bhṛśam||316||
vīṇāśca divi dṛśyante nava māsānna varṣati|
eteṣāṁ bhūmikampānāṁ jaghanyā agnikampitāḥ|| 317||
jayati ahani pūrve kṣatriyān pārthivāṁśca
hayagajarathamukhyān mantriṇo madhyamāhne|
vyathayati aparāhṇe gopaśūn vaiśyaśūdrān
pradahati niśisaṁghyā takarānantavāsān||318||
rajanimiha pradoṣe hiṁsate mleecchasaṁghān|
striyamapi ca napuṁsaścārdharātreṣvanantān|
kṛṣivaṇigupajīvyān hanti yāme tṛtīye
vyathayati surapakṣaṁ raudrakarmāntakṛṣṇe||319||
pradahati śaśipakṣe yājñikaṁ brahmakṣatra
śrapayati śucivṛttāneva dharme pradhānān|
viduṣi ca mṛdubhāvaṁ vindate yo hyadhīte
sa bhavati nṛpapūjyo brāhmaṇo vedadarśī||320||
bṛhaspateśca catvāri samāni śubhakarmaṇā|
catvāri sūryakarmāṇi tulyāni śukrakarmaṇā|
somakarmāṇi catvāri brahmakarma ca tatsamam||321||
ayaṁ bhoḥ puṣkarasārin bhūmikampanirdeśo nāmādhyāyaḥ||
atha bhoḥ puṣkarasārin amīṣāmaṣṭāviṁśatīnāṁ nakṣatrāṇāṁ rogotpattiṁ nāmādhyāyaṁ vyākhyāmi| tacchrūyatām| kathayatu bhagavān-
kṛttikāsūtthito vyādhiḥ striyā vā puruṣasya vā|
catūrātraṁ bhaved vyādhistataścordhvaṁ vimucyate||322||
agnirhi devatā tatra dadhnā hyasya baliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate||323||
rohiṇyāmutthito vyādhiḥ striyā vā puruṣasya vā|
pañcarātraṁ bhavedvyādhistataścordhvaṁ vimucyate||324||
devaḥ prajāpatistatra śuddhamālyairbaliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate||325||
vyādhirmṛgaśirobhūtaḥ striyā vā puruṣasya vā|
aṣṭarātraṁ bhaved vyādhistataścordhvaṁ vimucyate||326||
somo hi devatā tatra maṇḍena tu baliṁ haret|
anena balidānena tasmādrogādvimucyate||327||
ārdrāyāmutthito vyādhiḥ striyā vā puruṣasya vā|
daśarātraṁ bhaved vyādhistataścordhvaṁ vimucyate||328||
rudro hi devatā tatra pāyasena baliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate|| 329||
punarvasau bhaved vyādhiḥ striyā vā puruṣasya vā|
aṣṭarātraṁ bhaved vyādhistataścordhvaṁ vimucyate||330||
ādityo devatā tatra gandhamālyairvaliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate||331||
puṣye samutthito vyādhiḥ striyā vā puruṣasya vā|
stokakālaṁ bhavettasya pañcarātrādvimucyate||332||
devo bṛhaspatistatra gandhamālyairbaliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate|| 333||
āśleṣāyāṁ bhaved vyādhiḥ striyā vā puruṣasya vā|
na taṁ vaidyāścikitsantu sarpastatra tu daivataḥ||334||
maghāsamutthito vyādhiḥ striyā vā puruṣasya vā|
aṣṭarātraṁ bhaved vyādhistataścordhvaṁ vimucyate||335||
pitaro devatāstatra kṛsareṇa baliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate||336||
pūrvaphālgunijo vyādhiḥ striyā vā puruṣasya vā|
saptarātraṁ bhaved vyādhistataścordhvaṁ vimucyate||337||
aryamā devatā tatra gandhamālyairbaliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate||338||
uttarāyāṁ bhaved vyādhiḥ striyā vā puruṣasya vā|
na taṁ vaidyāścikitsantu bhago'pyatra tu devatā||339||
hastenāpyutthito vyādhiḥ striyā vā puruṣasya vā|
pañcarātraṁ bhaved vyādhistataścordhvaṁ vimucyate||340||
ravirhi devatā tatra gandhapuṣpairbaliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate|| 341||
citrāyāmutthito vyādhiḥ striyā vā puruṣasya vā|
aṣṭarātraṁ bhaved vyādhistataścordhvaṁ vimucyate||342||
tvaṣṭā hi devatā tatra ghṛtamudgairbaliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate|| 343||
svātyāṁ samutthito vyādhiḥ striyā vā puruṣasya|
kleśito hi bhaved vyādhiḥ pañcaviṁśatirātrikaḥ||344||
devatātra bhaved vāyuścitramālyairbaliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate|| 345||
viśākhāyāṁ bhaved vyādhiḥ striyā vā puruṣasya vā|
guruko'sau bhaved vyādhirahānyekonaviṁśatiḥ||346||
indrāgnī devatā tatra gandhamālyairbaliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate||347||
anurādhātthito vyādhiḥ striyā vā puruṣasya vā|
ardhamāsaṁ bhaved vyādhistataścordhvaṁ vimucyate||348||
mitro hi devatā tatra ghṛtapātraṁ baliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate||349||
jyeṣṭhāyāmutthito vyādhiḥ striyā vā puruṣasya vā|
kleśiko hi bhaved vyādhirahorātratrayodaśa|| 350||
indro hi devatā tatra gandhamālyairbaliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate|| 351||
mūle samutthito vyādhiḥ striyā vā puruṣasya vā|
māsiko hi bhaved vyadhistataścordhvaṁ vimucyate||352||
naiṛtirdevatā tatra madyamāṁsairbaliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate|| 353||
pūrvāṣāḍhe bhaved vyādhiḥ striyā vā puruṣasya vā|
sāṁkleśiko bhaved vyādhiraṣṭau māsānna saṁśayaḥ||354||
āpo hi devatāstatra kṛsareṇa baliṁ haret|
anena baliṁkarmeṇa tasmādrogādvimucyate||355||
uttarāyāṁ bhaved vyādhiḥ striyā vā puruṣasya vā|
saptarātraṁ bhaved vyādhistataścordhvaṁ vimucyate||356||
viśvo hi devatā tatra pāyasena baliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate||357||
abhijidutthito vyādhiḥ striyā vā puruṣasya vā|
ṣaṇmāsān saṁbhaved vyādhistataścordhvaṁ vimucyate||358||
viṇṣuśca devatā tatra dadhimaṇḍaṁ baliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate||359||
śravaṇenotthito vyādhiḥ striyā vā puruṣasya vā|
guruko hi bhaved vyādhiḥ pūrṇaṁ dvādaśamāsikam||360||
viṣṇurhi devatā tatra gandhamālyairbaliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate||361||
dhaniṣṭhāyāṁ bhaved vyādhiḥ striyā vā puruṣasya vā|
trayodaśadivastatra tataśvordhvaṁ vimucyate|| 362||
varuṇo devatā tatra pāyasena baliṁ haret|
anena balikarmeṇa tasmādrigādvimucyate|| 363||
pūrvabhadrotthito vyādhiḥ striyā vā puruṣasya vā|
na taṁ vaidyāścikitsantu ahirbudhnyo'tra daivataḥ|| 364||
uttarābhādrajo vyādhiḥ striyā vā puruṣasya vā|
saptarātraṁ bhaved vyādhistataścordhvaṁ vimucyate||365||
aryamā devatā tatra gandhamālyairbaliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate|| 366||
revatyāmutthito vyādhiḥ striyā vā puruṣasya vā|
mṛduko hi bhaved vyādhiraṣṭāviṁśatarātrikaḥ||367||
pūṣā hi devatā tatra gandhamālyairbaliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate||368||
aśvinyāmutthito vyādhiḥ striyā vā puruṣasya vā|
sāṁkleśiko bhaved vyādhiḥ pañcabiṁśatirātrikaḥ||369||
gandharbo devatā tatra yāvakena baliṁ haret|
anena balikarmeṇa tasmādrogādvimucyate||370||
bharaṇyāmutthito vyādhiḥ striyā vā puruṣasya vā|
na taṁ vaidyāścikitsantu yamastatra tu daivataḥ|
śīlaṁ rakṣatu medhāvī tataḥ svargaṁ gamiṣyati||371||
ayaṁ bhoḥ puṣkarasārin vyādhisamuthāno nāmādhyāyaḥ||
atha khalu bhoḥ puṣkarasārin bandhananirmokṣaṁ nāmādhyāyaṁ vyākhyāsyāmi| tacchrūyatām| kathayatu bhagavān-
kṛttikāsu bhoḥ puṣkarasārin baddho vā ruddho vā trirātreṇa mokṣyatīti vaktavyaḥ| rohiṇyāṁ baddho vā ruddho vā trirātreṇa mokṣyatīti| mṛgaśirasi baddho vā ruddho vā ekaviṁśatirātreṇa mokṣyatīti| ārdrāyāṁ baddho vā ruddho vā ardhamāsena mokṣyatīti| punarvasau ruddho vā baddho vā saptarātreṇa| puṣye trirātreṇa| āśleṣāyāṁ triṁśadrātreṇa| maghāsu ṣoaḍaśarātreṇa| pūrvaphālgunīṣu daśarātreṣu| uttaraphālgunīṣu saptarātreṇa| haste pañcarātreṇa| citrāyāṁ saptarātreṇa| svātyāṁ daśarātreṇa| viśākhāyāṁ ṣaḍviṁśadrātreṇa| anurādhāyāmekatriṁśadrātreṇa| jyeṣṭhāyāmaṣṭādaśarātreṇa| mūle ṣaṭtriṁśadrātreṇa| pūrvāṣāḍhāyāṁ caturdaśarātreṇa| uttarāṣāḍhāyāṁ caturdaśarātreṇa| abhijiti ṣaḍ|drātreṇa| śravaṇe dhaniṣṭhāyāṁ śatabhiṣāyāṁ pūrvabhādrapade uttarabhādrapade revatyāṁ caturdaśarātreṇa| aśvinyāṁ trirātreṇa| bharaṇyāṁ baddho vā ruddho vā parikleśamavāpsyatīti vaktavyaḥ||
ayaṁ bhoḥ puṣkarasārin bandhananirmokṣo nāmādhyāyaḥ||
atha bhoḥ puṣkarasārin tilakādhyāyaṁ vyākhyāsyāmi| tacchrūyatām| kathayatu bhagavān -
mūrdhni tu yasyāstilako'sti sūkṣmaḥ
snigdho bhavet padmasamānavarṇaḥ|
rājā tu tasyā bhavatīha bhartā
stanopariṣṭātpratibimbamāhuḥ||372||
śīrṣe tu yasyāstilakālakaḥ syāt
sūkṣmo bhavedañjanacūrṇavarṇaḥ|
senāpatistasyā bhaveddhi bhartā
stanāntare'syāḥ pratibimbakaṁ syāt||373||
bhruvontare'syāstilakālakaḥ syād
duścāriṇīṁ tāṁ pramadāṁ vadanti|
pañcaiva tasyāḥ patayo bhavanti
bahvannapānaṁ labhate ca nārī||374||
gaṇḍasya nāsādikamadhyadeśe
bhavecca bimbaṁ tilakasya yasyāḥ|
tāṁ śokabhājaṁ pramadāṁ vadanti
romapradeśe pratibimbamāhuḥ|| 375||
karṇe tu yasyāstilakālakaḥ syād
bahuśrutāṁ tāṁ pramadāṁ vadanti|
bahuśrutāṁ tāṁ śrutidhāriṇīṁ ca
trike tu yasyāḥ pratibimbakaṁ syāt || 376||
yasyottaroṣṭhe tilakālakaḥ syā-
ttāṁ bhinnasatyāṁ pramadāṁ vadanti|
kṛcchreṇa sā vai labhate hi vṛtti-
mūrau tu tasyāstilabimbamāhuḥ||377||
yasyādharoṣṭhe tilakālakaḥ syād
duścāriṇīṁ tāṁ pramadāṁ vadanti|
miṣṭānnapānaṁ bahu ṛcchate sā
tathā hi guhye pratibimbakaṁ syāt|| 378||
cibuke tu yasyāstilakālakaḥ syād
duścāriṇīṁ tāṁ pramadāṁ vadanti|
miṣṭānnapānaṁ bahu sā labheta
guhye dvitīyaṁ pratibimbakaṁ syāt|| 379||
ayaṁ bho puṣkarasāriṁstilakādhyāyo nāmādhyāyaḥ||
atha khalu bhoḥ puṣkarasārin nakṣatrajanmaguṇaṁ nāmādhyāyaṁ vyākhyāsyāmi| tacchrūyatām| kathayatu bhavān triśaṅko-
kṛttikāsu naro jātastejasvī priyasāhasaḥ|
bhavecchūrastathā caṇḍaḥ priyavādī ca mānavaḥ||380||
rohiṇyāṁ puruṣo jāto dhanavān dhārmikastathā|
vyavasāyī sthiraḥ śūro dhruvaṁ cāsya sadā sukham||381||
jāto mṛgaśire yastu mṛduḥ saumyastu mānavaḥ|
darśanīyo bhaveccāsau strīkāntastu viśeṣataḥ|| 382||
ārdrājātastu hiṁsātmā caṇḍaḥ paramajalpakaḥ|
raudrakarmā bhaveccāsāvīśvaraśca śatairmahān|| 383||
jātaḥ punarvasau yastu hyalolo buddhimānnaraḥ|
dharmaśīlo bhaveccāsau jātakrodhaśca mānavaḥ||384||
puṣyeṇa puruṣo jātastejasvī brāhmaṇo bhavet|
kṣatriyaśca bhavedrājā vaiśyaśūdru ca pūjitau||385||
śvasanaḥ krodhanaḥ krūro hyāśleṣāsaṁbhavo naraḥ|
durmanuṣyaśca caṇḍaśca iti sarvamihādiśet|| 386||
bahuprajñaḥ śrāddhakaro bahubhāgyastathaiva ca|
dhanavān dhānyavān bhogī maghāsu puruṣo bhavet||387||
pūrvaphalgunījātastu yaḥ kaścitpuruṣo bhavet|
adharmabuddhiśīlaśca gurudārābhimardakaḥ||388||
uttarāyāṁ tu phālgunyāṁ jāto bhavati bhogavān|
divyajñānaśca vijñāne puruṣaḥ subhago bhavet||389||
haste jātaśca śuddhātmā vikrānto mṛdubhojanaḥ|
senāpatyaṁ ca kurute'steyakarmā bhavedasau|| 390||
citrāsu jātaścitrākṣastathā citrakathākaraḥ|
darśanīyo bahustrīkaścitraśīlo bhavennaraḥ|| 391||
svātyāṁ ca puruṣo jāto bandhuślāghī vicakṣaṇaḥ|
mṛdukaḥ pānaśauṇḍaśca mitrakārī vicāravān|| 392||
viśākhāsu naro jātastejasvī dravyavān mahān|
śūro vikramavān dakṣaḥ subhagaśca bhavedasau||393||
anurādhodbhavo martyo mitravān saṁgrahī naraḥ|
śuciścaiva kṛtajñaśca dharmātmā ca bhavecca saḥ|| 394||
jyeṣṭhāsu puruṣo jāto mitravānabhijāyate|
dhanurvedābhirāmaśca nārīṣu kurute manaḥ|| 395||
mūleṣu puruṣo jāto'kṛtajñaḥ syādadhārmikaḥ|
dṛḍho vīro bhaveccāsau kilbiṣī ca sa mānavaḥ||396||
āṣāḍhāsu ca pūrvāsu matsarī calitendriyaḥ|
mātsyamāṁsapriyaścāpi ghātakaḥ syātsa mānavaḥ|| 397||
sānukrośaśca dātā ca vidyāniṣṭhaḥ suhṛjjanaḥ|
viśvadaive naro jāto bhavedapi ca niśritaḥ||398||
ācaryaḥ śāstrakartā ca viśvāsī va kriyāparaḥ|
śravaṇe jāta āyuṣmān śrīmāṁśca puruṣo bhavet|| 399||
anavasthitacittaśca citradravyaśca mānavaḥ|
dhanīṣṭhāsu bhavejjātaḥ puruṣaḥ sarvaśaṅkitaḥ||400||
vāruṇe yadi nakṣatre jāto bhavati mānavaḥ|
paruṣo dveṣaśīlaśca parivādī ca sarvaśaḥ||401||
jāto bhādrapadāyāṁ tu pūrvasyāmiha mānavaḥ|
cāritraguṇayuktaśca kṛtajño mukharastathā|| 402||
uttarasyāṁ naro jāto bhaviṣyati vicakṣaṇaḥ|
medhāvī bahṛpatyaśca dharmaśīlo mahādhanaḥ|| 403||
revatyāṁ puruṣo jāto dharmātmā jñātisevakaḥ|
daridro'lpadhano nityaṁ dāyako nānasūyakaḥ|| 404||
aśvinyāṁ puruṣo jāto bhavatyativicakṣaṇaḥ|
mahājanapriyaścāpi śūraśca subhagaśca saḥ|| 405||
bharaṇyāṁ puruṣo jātaḥ pāpācāro'vicakṣaṇaḥ|
kandarpe dātukāmaśca parataścopajīvakaḥ|| 406||
ayaṁ bho puṣkarasārin nakṣatrajanmaguṇo nāmādhyāyaḥ||
paṭha bhostriśaṅko utpātacakraṁ nāmādhyāyam|| kathayati ca-
utpātacakranirdeśaḥ|
aṣṭāviṁśatiparyantakṛtsne nakṣatramaṇḍale|
divyā vikārā dṛśyante sūryacandragrahādiṣu||407||
māghasya prathame pakṣe śailo vā pārthivo yadi|
dhūmavṛṣṭirhi āditye udayati pradṛśyate|
vidyuto vātha dṛśyante tadā vidyājjanakṣayam||408||
aśvinyāmarkato dhūmo nirgacchannapi chādayet|
anāvṛṣṭi tadā vidyātpūrṇavarṣāṇi dvādaśa|| 409||
bharaṇyāṁ māghamāse tu pītasūryo'tha dṛśyate|
samantādvadhyate rāṣṭraṁ madhye durbhokṣamādiśet|| 410||
phālgune kṛttikāyāṁ tu āditye parikho yadi|
naśyanti karvaṭāstatra yadi devo na varṣati|| 411||
caitramāse yadā puṣye sūrye kṛṣṇaṁ pradṛśyate|
acirodayakāle tu kṣitipālo'varudhyate||412||
vaiśākhamāse cārdrāyāmādityaḥ pratisūryakaḥ|
saṁġrāmaṁ tatra jānīyādubhau ghātyete pārthivau|| 413||
gṛhyetāṁ candrasūryau vā jyaiṣṭhe bharaṇijyeṣṭhayoḥ|
sāmātyo vadhyate rājā rāṣṭre durbhikṣamādiśet|| 414||
āṣāḍhe ca yadāditye pūrvabhādrapade sthite|
sāyāhne dṛśyate'tyarthaṁ lohito maṇḍale vraṇaḥ||415||
paracakreṇa tadrāṣṭraṁ ṣaṇmāsān pīḍyate tadā|
kṣitipālaśca sāmātyaḥ putradāreṇa vadhyate||416||
pūrvāyāṁ cottarāṣāḍhāyāmāṣāḍhe gṛhyate śaśī|
vidyād durbhikṣakalaharogāṁścātra vinirdiśet||417||
māse'tha śrāvaṇe mūle candrasūryau na bhāsataḥ|
sphuliṅgāścātra dṛśyante vidyādrogabhayaṁ mahata||418||
māse'śvayuji gṛhyetāmekapakṣendubhāskarau|
rājaputrasahasrāṇāṁ tadā jāyeta saṁkṣayaḥ||419||
alakṣaṇo niḥprakāśaḥ pūrṇamāsyāṁ tu kārtike|
candrasūryāvagnivarṇau raktavarṇe nabhastale||420||
ravivadbhāti tadrāṣṭraṁ vinaśyeta punaḥ punaḥ|
rājñāṁ vidyāddhatānāṁ vai bhūmiḥ pāsyati śoṇitam||421||
bharaṇyāṁ māghamāse tu kṛṣṇo vāyuḥ samutthitaḥ|
chādayeccandrasūryau tu śīghraṁ rāṣṭraṁ vinaśyati||422||
māse tu phālgune vāyuḥ pāṁśuvarṣaṁ savidyutam|
vadhyante pūrvarājānaḥ pratiṣṭhante tathāpare||423||
sahādityena candre'tha yadā kaścid grahaścaret|
vāyurvā viṣamo vāti vidyādrājavadhaṁ tadā||424||
aśanyulke tu vaiśākhe ādityena sahotthite|
ṣaṇmāsābhyantareṇātha rāṣṭre vyasanamādiśet||425||
jyeṣṭhamāse yadādityo grahato nirgato bhavet|
ādityasyopaghātena grahāḥ sarve'tha pīḍitāḥ||426||
jyeṣṭhe ca pāṁśurvarṣeta ādityaḥ pariviṣyate|
kṣitipālasahasrāṇāmeka ekastu vadhyate||427||
āṣāḍhe vāyavo vānti gacchanto bharaṇīsthitāḥ|
udapānāni śuṣyante sarvaśasyaṁ ca puṣyati|| 428||
śrāvaṇe vāyavaḥ pītāḥ sadā kṛṣṇaṁ nabhastalam|
bhayaṁ tatra vijānīyātsamantāt samupasthitam||429||
śrāvaṇe varṣate hyagniḥ pūrvabhādrapade divā|
meghāḥ śabdamutkurvanti rogadurbhikṣamādiśet|| 430||
yadā bhādrapade māse nabhaḥ syācchannagarjitam|
paracakraṁ tadā rāṣṭre harate dhanasaṁcayam|| 431||
aśvayuji vātavṛṣṭiḥ syādāgatyottarāṁ diśam|
pātayeccaivamāghātaṁ kṛtsnaṁ rāṣṭraṁ vinaśyati|| 432||
kārtike śuklatrayodaśyāṁ yadā candre dhanurbhavet|
samantānnaśyate rāṣṭraṁ madhye durbhikṣamādiśet|| 433||
ulkāpātā hyaśanayo māghamāse bhavanti vā|
aśvinyāṁ viṣaye tatra prajā śvāsena vadhyate||434||
māse tu phālgune yatra agnivarṣaṁ nabhastalāt|
bhavecchabdastadākāśe tadrāṣṭraṁ naśyate laghu|| 435||
svātyāṁ caitre yadā varṣaṁ niruddhaṁ vātavarṣitam|
dṛśyatendradhanuḥ kṣipraṁ nagaraṁ tadvinaśyati|| 436||
bharaṇyāṁ jyeṣṭhamāse tu śabda uttarato bhavet|
pītavarṇaṁ tadākāśaṁ paracakrabhayaṁ bhavet||437||
āṣāḍhe māsi puṇye'tha dṛśyante vyomni vidyutaḥ|
satṛṇodakavṛṣṭibhistribhāgaṁ mucyate prajā|| 438||
śrāvaṇe tu yadā mūle bahu devaḥ pravarṣati|
dṛśyatendradhanustatra kṣatriyāṇāṁ mahadbhayam|| 439||
māse bhādrapade yatra nirghātaḥ patati kṣitau|
sukṛcchrā vāyavo vānti mahadrogabhayaṁ tadā||440||
māse bhādrapade puṣye vidigbhyo niścared dhvaniḥ|
kṣatriyaḥ kupyate kṣipraṁ vipakṣā tu tadā prajā|| 441||
bharaṇyāmaśvayuje śabda upariṣṭādbhavedyadi|
satṛṇaṁ cotsṛjetpāṁśu tāpasānāṁ mahadbhayam|| 442||
kārtike tu yadārdrāyāṁ śabdaḥ śrūyet abhairavaḥ|
catuṣpadaḥ kārṣakāṇāṁ mṛtyuṁ tatra vinirdiśet|| 443||
mārgaśīrṣe dhaniṣṭhāyāṁ tūryaśabdo'mbare bhavet|
vātāturastadā rāṣṭre vyādhirbhavati dāruṇaḥ||444||
pauṣamāse yadā svātyāṁ śabdo bhavati bhairavaḥ|
abhīkṣṇaṁ vidyudākāśe paṇḍitānāṁ mahadbhayam||445||
māghe śukle tu nirghāto nityaṁ śāmyedvasuṁdharām|
jānīyāttṛtīye varṣe sakalaṁ rāṣṭravibhramam|| 446||
jyeṣṭhāyāṁ phālgune māse kṛṣṇavāyuḥ samākulaḥ|
abhikṣṇaṁ kampate bhūmirbrahmacāribhayaṁ tadā||447||
pūrvabhādrapadāyāṁ tu caitre kampetkṣitirdivā|
tasmin varṣe va tadrāṣṭre parasainyānmahadbhayam||448||
pūrvāyāṁ cedāṣāḍhāyāṁ rātrau caitre ca niścalet|
asibhirhanyate rājā hanyate ca mahājanaḥ|| 449||
vaiśākhe kampitā bhūmiḥ kṛṣṇapakṣe hyabhīkṣṇśaḥ|
anāvṛṣṭyā tu durbhikṣaṁ māsān ṣaṭ tatra nirdiśet||450||
jyeṣṭhe māse bharaṇyāṁ tu divā kampedvasuṁdharā|
vidyādyodhasahasrāṇāṁ mahī pāsyati śoṇitam||451||
jyeṣṭhe māse yadā mūle rātrau bhūmiḥ prakampate|
pratyanto vadhyate rājā rāṣṭre baliṁ samādiśet|| 452||
āṣāḍhe kampate bhūmiḥ puṣyanakṣatrasaṁsthite|
śasyaṁ vinaśyate tatra kalikarma ca jāyate||453||
prakampante yadā caityā ārdrāyāṁ vā maghāsu vā|
jvaleyuḥ prapateyurvā naśyedrāṣṭraṁ tadā laghu||454||
caityā yatra prakampante hasanti ca namanti ca|
sarāṣṭraḥ kṣitipastatra nacirānnāśamarcchati||455||
śrāvaṇe kampate bhūmiḥ pūrvabhādrapadāsthite|
sadā parājito rājā caurai rāṣṭre ca avadhyate||456||
kārtike kṣitikampena yadā caityaṁ viśīryate|
dvāraṁ vā nagarasyātha bhūyiṣṭhaṁ naśyate prajā|| 457||
vāme vā dakṣiṇe cendoḥ śṛṅge tiṣṭhed bṛhaspatiḥ|
mahābhogā vinaśyeyuḥ prakāśāḥ pṛthivīśvarāḥ|| 458||
sūryācandramasoḥ śṛṅge lohitāṅgo yadāruhet|
krūrākṣamantrikātpīḍāṁ pratyantānāṁ vinirdiśet||459||
śanaiścaro yadā śṛṅge somasyābhiruhettadā|
jñeyaṁ rogabhayaṁ ghoraṁ durbhikṣaṁ cātra nirdiśet|| 460||
rāhuṇā nigṛhītastu colkayā hanyate śaśī|
ṣaṇmāsābhyantarāttatra rājño vyasanamādiśet|| 461||
yasya caivātha nakṣatra śaśī sūryo vigṛhyate|
rāhuṇā kṣitipo rājyaiḥ saha pīḍāmavāpnuyāt|| 462||
rājño vai cātha nakṣatre candraṁ keturyadā viśet|
pratyantarājabhiḥ sārdhaṁ śastramūrcchā vinirdiśet||463||
candramadhyagataḥ śukraḥ phālgunyātha maghā yadā|
sarvadhānyāni śuṣyeyustadā rogaṁ vinirdiśet|| 464||
bṛhaspatiśca śukraśca lohitāṅgaḥ śanaiścaraḥ|
likhyanti somaśṛṅgasya tadā vidyānmahadbhayam||465||
dhūmaketurmahābhāgaḥ puṣyamāruhya tiṣṭhati|
caturdiśaṁ tadā vidyātparacakraiḥ parābhavam|| 466||
maghāyāṁ lohitāṅgo vā śravaṇe vā bṛhaspatiḥ|
tiṣṭhetsaṁvatsarastrīṇī bhayaṁ vidyātsamāgatam||467||
tiṣṭhecchukro'tha rohiṇyāṁ jyeṣṭhe māse kathaṁcana|
vyākuryānniyatamatra kṣatriyāṇāṁ mahadbhayam||468||
viśākhāyāṁ samīpasthau bṛhaspatiśanaiścarau|
somo vā raviṇā sārdhaṁ paracakrabhayaṁ tadā|| 469||
kākāḥ śyenāśca gṛdhrāśca vaseyuḥ sahitā mudā|
maithunaṁ vāritaṁ veyuḥ paraiḥ saha raṇastadā|| 470||
śyeno hastinivāse vā abhirohetpunaḥ punaḥ|
paracakreṇa yuddhaṁ tu bhaveccāpi punaḥ punaḥ|| 471||
kanyā prasūyate yatra caturhastā catuḥstanī|
striṇāmeva bhavettatra maraṇaṁ hyatidāruṇam|| 472||
garbhasthā dārakā yatra hasanti ca vadanti ca|
tasya deśasya jānīyādvināśaṁ samupasthitam||473||
ekapādāṁstripādāṁśca caturaṅgāṁstathaiva ca|
nāryo yatra prasūyante rājño vyasanamādiśet||474||
sūyante vikṛtān garbhān saṁtānān bhayavyañjanān|
pramadā yatra deśe tu rājā tatra vinaśyati||475||
laghuhastaśīrṣamukhān mānuṣaṁ kāyamāśritān|
pramadā yatra sūyante rāṣṭraṁ tatra vinaśyati||476||
kharāśca mahiṣāścāpi paśavo'tha tathāvidhāḥ|
dvitriśīrṣāḥ prasūyante deśe yatra sa naśyati||477||
śṛgālaśvānamakarahayarūpāśca mānavāḥ|
jāyante yatra deśe tu sa deśo laghu naśyati||478||
pādāvubhau yadā vaiśyā gurviṇī saṁprasūyate|
deśasya vilayaṁ brūyātparacakreṇa dāruṇam||479||
pūrvārdhaḥ pakṣinarayorgarbho yatra prasūyate|
rājā vā rājāmātyo vā saha deśena naśyati||480||
kumbhāṇḍo jāyate yatra dvimukho'tha caturmukhaḥ|
trinetrastrimukho vāpi vidyāttatra mahadbhayam|| 481||
saukareṇa tu vaktreṇa śarīraṁ mānuṣaṁ yadi|
sūtaṁ caturdiśaṁ rāṣṭraṁ hanyāttatra na saṁśayaḥ|| 482||
ādityasya tu rūpeṇa mānuṣo yatra jāyate|
vibhramātsakalaṁ rāṣṭraṁ vināśamupagacchati|| 483||
uttānaśāyī bālastu deśe yatra dvijottamaḥ|
dṛṣṭaḥ pravyāharan vedān kṣipraṁ deśo vinaśyati||484||
kukṣiṁ bhittvā yadā bālo garbhanniṣkramate svayam|
atrāṇāṁ mātaraṁ kṛtvā sa deśo naśyate laghu|| 485||
garbhasthāḥ sūkarā uṣṭrāḥ sarpāśca śakunistathā|
strīṇāṁ garbhātprasūyante deśe tu bhayamādiśet||486||
pauruṣaṁ gārdabhaṁ cātha saukaraṁ cārthavigraham|
gāvo yatra prasūyante nirdiśedbhayamāgatam|| 487||
nārī gṛhṇāti garbhaṁ vā adṛṣṭastanarūpiṇī|
vināśaṁ tasya deśasya sanṛpasya vinirdiśet||488||
jaṭī dīrghanakho yatra sukṛṣṇaḥ paruṣacchaviḥ|
sa jano jāyate yatra rāṣṭraṁ sādhipatiṁ dahet||489||
agrīvā dantasahitā jāyante yatra bālakāḥ|
śuṣyeta sakalaṁ śasyaṁ janaśca vilayaṁ vrayet||490||
ekabāhuraśīrṣo'tha garbho yatra prasūyate|
svayaṁ kṣubhyeta tadrāṣṭraṁ vinaśyeta na saṁśayaḥ||491||
phale phalaṁ yadā paśyetpuṣpe vā puṣpamāśritam|
garbhāḥ sraveyurnārīṇāṁ yuvarājaśca vadhyate|| 492||
akāle pādapā yatra puṣpyanti ca phalanti ca|
latā gulmo'tha vallī vā deśe tatra bhayaṁ bhavet||493||
vṛkṣopariṣṭātpaśyedvā sravantamātmaśoṇitam|
kūjamānaṁ pataṅgaṁ vā tadā vidyānmahadbhayam||494||
vṛkṣāṇāṁ maṇḍapānāṁ vā chāyā na parivartate|
caturvarṇabhayaṁ tatra kalikarma ca jāyate|| 495||
puṣpyeyuḥ pādapā yatra vividhāḥ puṣpajātayaḥ|
kalpavṛkṣaprakṛtayastato vidyānmahadbhayam|| 496||
anāvartaṁ yadā puṣpaṁ phalaṁ cāpi pradṛśyate|
vināśaṁ tasya deśasya durbhikṣaṁ kalahaṁ vadet||497||
sthānāsthānaṁ gatā vṛkṣā dṛśyeyuryatra kutracit|
pūrvapratiṣṭhito rājā nacireṇa vicālyate||498||
daivāsuraṁ ca saṁgrāmaṁ paśyedadbhutadarśanam|
śastraṁ mūrcchayate tatra taskaraiścāpi pūrvavat|| 499||
kampate rudate śāstā gacchan vā yatra dṛśyate|
paracakrāttadā vidyādatyarthaṁ tatparājayam|| 500||
devatā yatra deśe tu nṛtyanti ca hasanti ca|
aśrūṇi pātayeyurvā tada vidyānmahadbhayam|| 501||
devatā yatra krīḍanti jvalanti nimiṣanti vā|
caleyurathavā yatra kṣitipo'nyo bhavettadā||502||
śivaliṅgaṁ yadā kampedgagane vātha dṛśyate|
nimajjate dharaṇyāṁ vā dhruvaṁ rājavadho bhavet||503||
pratimāḥ parivartante dhūmāyante rudanti ca|
praśvidyeyuḥ pradhāveyuranyo rājā bhaviṣyati|| 504||
acalo vā caletsthānāccalaṁ vāpyacalaṁ bhavet|
amātyo hanti rājānaṁ kalahaṁ cātra nirdiśet|| 505||
vamanti rudhiraṁ kanyā namante vā diśo daśa|
ayuktā vā pravartante kṣatriyāṇāṁ mahadbhayam||506||
varṣate kusumaṁ yatra raktabindumathāpi vā|
prāṇino vividhān vāpi vidyāccaurabhayaṁ tadā|| 507||
yūpāḥ purāṇā nigamā devāgārāṇi cetiyāḥ|
nagarāṇyatha dhūmyante kṣipraṁ rājā vinaśyati||508||
indurvā dīpavṛkṣi vā dīpo yatra na dīpyate|
rājyakāmaḥ kumāro vā kṣubhyedviṭapako'pi vā||509||
antaḥpure yadā nīḍaṁ kurvate madhumakṣikāḥ|
astraṁ vāpi gṛhaṁ dahyād rājño vyasanamādiśet||510||
patedantaḥpure vidyud vṛkṣo vāpyāśrame tathā|
puri caityacchāyāyāṁ vā rājārthe patitā hi sā||511||
prākāre vāyudhāgare gopurāsthānakeṣu vā|
vāyasaḥ kurute nīḍaṁ sāmātyo dhvaṁsate nṛpaḥ|| 512||
anāhatebhyastūryebhyaḥ svayaṁ śabdo viniścaret|
svacakrakṣobhadoṣeṇa sarvaṁ rāṣṭraṁ vilupyate||513||
māṁsaśoṇitavarṣaṁ vā patrapuṣpaphalāni vā|
yadābhivarṣettadvarṣaṁ cakrai rāṣṭraṁ vilupyate||514||
madhuphāṇitapuṣpāṇi gandhavarṣāṇyathāpi vā|
diśo dāhāśca dṛśyeyurmāradurbhikṣalakṣaṇam|| 515||
meghaḥ samantato garjedupavarṣetsacātakam|
śoṇitaṁ sakarakaṁ syāttadā vidyātparādbhayam||516||
vidyucca patate ghorā karakāṇāṁ ca varṣaṇam|
gandharvanagaraṁ cātha dṛṣṭvā vidyānmahadbhayam|| 517||
śaśī śoṇitasaṁkāśo madhye kṛṣṇo vivarṇavān|
sāmantakena pīḍyate vidyādrāṣṭre mahadbhayam||518||
pradīpitāgnisaṁkāśo yadā dṛśyeta candramāḥ|
gaganaṁ dahyate tatra lokapīḍā jvareṇa ca|| 519||
yadā gairisaṁkāśaḥ kṣipramevopaśāmyati|
varṣaṇasyāgamo vidyādyadi vāyuḥ pravāyate||520||
saṁdhyāyāṁ dhūmravarṇāyāṁ dṛśyetenduśca bhāskaraḥ|
vicchinno brahmarūpeṇa varṣaṁ tatra vinirdiśet||521||
nāpsu majjati nāpyagnau pūrvavacca na dṛśyate|
agnirutpatsyate tatra koṣṭhāgāraṁ daheta saḥ|| 522||
dhvajāgre vāyaso yatra lambapakṣo vidhāvate|
udakaṁ saṁharetkṣipramagnitaḥ sumahadbhayam||523||
jalaṁ jājvalyamānaṁ tu matsyo nirdahati svayam|
anāvṛṣṭiṁ tadā brūyād durbhikṣaṁ ca mahadbhayam||524||
puradvāre yadāgacchetsvayamāraṇyako mṛgaḥ|
cakradvaye'pi drubhaikṣaṁ rāṣṭre rogaṁ ca nirdiśet||525||
triśīrṣaḥ pañcaśīrṣo vā yadā sarpo'tha dṛśyate|
anāvṛṣṭyā tadā vidyātsarvaśasyaṁ vinaśyati||526||
kuśūlo yatra dṛśyeta kampayaṁstu vasuṁdharām|
koṣṭhāgārāṇi naśyeyurye cānye dhanasaṁcayāḥ||527||
sarpa ucyataśīrṣastu yudhyate puruṣaiḥ saha|
cakradvayādrogataśca vidyāttatra mahadbhayam||528||
bila ekatra bahavaḥ sarpāḥ supariveṣṭitāḥ|
śastramṛtyuṁ tadā vidyāt kṣatriyāṇāṁ mahadbhayam||529||
niścarantyabadhānena khaḍgāḥ prajvalitā yadā|
tatastaṁ nacirātpaśyesaṁgrāmaṁ prayupasthitam|| 530||
kākaḥ śyenaśca gṛdhro vā yasya nīyate mūrdhani|
ṣaṇmāsābhyantare rājā mriyate suparohitaḥ|| 531||
prāsādāśca prakampante śaraṇāni gṛhāṇi ca|
mahābalaṁ ca vadhyeta rāṣṭrasya rājapālakaḥ|| 532||
vajroddhṛtā diśaḥ sarvāḥ kṛṣṇapakṣe caturdiśam|
varṣeyuḥ śoṇitaṁ yatra kṣitipālo'tra vadhyate||533||
sūryasyodayakāle tu maholkā nipatedyadā|
rājaputrasahasrāṇāṁ bhūmiḥ pāsyati śoṇitam|| 534||
vṛkṣāḥ sarpāḥ prakampeyurmucyeyustvaco vā tathā|
sarvasminneva rāṣṭre tu vidyācchatrubhayaṁ mahat|| 535||
dine hyulkāprayuktirvā jvalantī yadi dṛśyate|
raktotpādaṁ tadā vidyātsaṁgrāmaṁ bhīmadarśanam||536||
asiṁ prajvalitaṁ paśyettomaraṁ cakrameva ca|
vidyātpaśyanti śastrāṇi saṁgrāmaṁ bhīmadarśanam|| 537||
dīrghamucchvasate vāśvaḥ aśrūṇi ca nipātayet|
pādena karṣate śīghraṁ yuddhe rājavadho dhruvam|| 538||
kākaśced gṛhamāruhya hā putra iti vāśati|
sarvaḥ praṇaśyate deśo nagaragrāmakarvaṭaḥ|| 539||
anagnau jāyate dhūmaḥ sthale padmāni vā yadā|
vināśaṁ tasyaṁ deśasya niyamācchīghramādiśet||540||
āravanti yadā ghoraṁ meghā vṛkamṛgāstathā|
vināśaṁ tasya deśasya vidyācchīghramupasthitam|| 541||
chinnastrotā bhavennadyaścirakālavahā api|
gṛhāḥ śūnyodakenāpi śuṣkāstatra bhayaṁ bhavet||542||
pratisrotā yadā nadyo vahantyaprativāritāḥ|
nityodvignā najapadā nirdiśecca janakṣayam||543||
dhanūṁṣyākṛṣyamāṇāni dhūmāyanti jvalanti ca|
anyādvāpi praharaṇaṁ parebhyo jāyate bhayam|| 544||
mayūragrīvasaṁkāśaḥ pariveśo niśākare|
vidyādrājasahasrāṇāṁ mahī pāsyati śoṇitam|| 545||
narāṇāṁ pramadānāṁ ca ratiharṣo na jāyate|
sarvatra śokacintā vā mahattatra bhayaṁ bhavet|| 546||
nirgranthā ṛṣayaḥ santo deśātprakrameyuryataḥ|
nadīṁ bhittvā nikuñcān vā sa deśo naśyate'cirāt|| 547||
yatrauṣadhyaśca virasā jalaṁ ca parihīyate|
vidyāddeśaṁ tamutsṛṣṭaṁ devatā-ṛṣisādhubhiḥ|| 548||
matsyāḥ kūrmāśca sarpāśca mriyante yatra jāṅgalāḥ|
dhanaskandhaḥ striyāstatra sapatnairvipralopsyate||549||
apūrvāḥ pakṣiṇo yatra sthale vāriṇi eva vā|
dṛśyeyuḥ paracakreṇa dhanaskandho vilopsyate|| 550||
mahāpatho yadā kakṣaiḥ prasṛtairapatho bhavet|
sagrāmakarvaṭaṁ rāṣṭraṁ putreṇa saha naśyati|| 551||
nānotpātacakranirdeśo nāmādhyāyaḥ|
paṭha bhostriśaṅko puruṣapinyādhyāyam| atha kim| kathayatu bhagavān-atha khalu bhoḥ puṣkarasārin puruṣapinyādhyāyaṁ vyākhyāmi| tacchrūyatām| kathayatu bhagavān-
aṣṭāviṁśatiḥ puṣkarasārin nakṣatrāṇi prakīrtitāni, yāni candrasūryaniḥsṛtānyanuvahanti| tatra sukugṛṣṭyā aṣṭāṅgulapramāṇayā dvādaśākṣagṛṣṭayaḥ śvaśarīraṁ dairghyeṇa jñātavyam| ekākṣagṛṣṭiḥ śīrṣamūrdhni ekapādatalaṁ bhavet| cāturdaśagṛṣṭayo nakṣatrāṇāṁ padaṁ yatra saṁdṛśyante, tadanyathā na bhavati| nakṣatre yatra yo jātastatra tatra saṁdṛśyate||
puruṣapinyaḥ|
kṛttikāyāṁ hi jātasya mukhe vai caturaṅgulaḥ|
pinyo dakṣiṇato yasya lomaśaḥ kṛṣṇlohitaḥ|| 552|
bhogavān yaśasā yuktaḥ paṇḍito jvalati śriyā|
kṛttikāsvatha jātasya bhavatyetaddhi lakṣaṇam|| 553||
dṛśyate vraṇa evāyaṁ yasya vai caturaṅgulaḥ|
rohiṇyāṁ jātakaḥ so'pi vidvān dharmarataḥ sadā|| 554||
maṇḍito bhogasaṁpanno hrīyuktaścāpi sarvataḥ|
śūro vijayasaṁpanno nityaṁ śatrupramardakaḥ|| 555||
grīvāyāmardhagṛṣṭyā tu dāho yasya pradṛśyate|
mṛgaśīrṣe hyasau jātaḥ śūro bhogasamarpitaḥ||556||
ardhadvitīyagṛṣṭyā tu pinyo vāme hi yasya tu|
ārdrāyāṁ krodhano jāto mūrkho gopatikaśca saḥ||557||
vāme kakṣe vraṇo yasya kṛṣṇaścaiva punarvasau|
dhanadhānyasamṛddho hi jāyate svalpamedhasaḥ||558||
tathaiva puṣye jāto'sau dṛśyate varalakṣaṇaḥ|
cakramadhye ca haste ca sūryaścandro virājate||559||
ardhapradakṣiṇāvartāḥ keśāḥ sarve hi saṁsthitāḥ|
parimaṇḍalaśca kāyena jitakleśo'pi nāyakaḥ||560||
hṛdaye yasya dāhaḥ syādāśleṣāyāṁ kalipriyaḥ|
duḥśīlo duḥkhasaṁvāso maithunābhirataśca saḥ||561||
adha urasi pṛṣṭhe vā yasya vraṇaḥ pradṛśyate|
maghāyāṁ dhanavān jāto mahātmā dhārmiko naraḥ|| 562||
nābhyāṁ dakṣiṇavāmābhyāṁ vraṇo yasya pradṛśyate|
pūrvaphālgunījāto'sau matsarī cālpajīvitaḥ|| 563||
caturaṅgulato nābhyā yasya pinyaḥ pradṛśyate|
uttaraphālgunījāto bhogaśīlaḥ śrutodyataḥ|| 564||
śroṇyāmalohitaḥ pinyo haste jātasya dṛśyate|
cauraḥ śaṭhaśca māyāvī mandapuṇyo'lpamedhasaḥ|| 565||
vyañjane yasya pinyastu dṛśyate niyamena hi|
citrājātaḥ sa cedrogī nṛtyagītaratastathā|| 566||
vyañjane'pi ca ūrdhve vā pītaḥ pinyaḥ pradṛśyate|
jātaḥ svātyāmasau lubdho guṇadviṣṭo hyapaṇḍitaḥ|| 567||
kugṛṣṭyā yasya ūrubhyāṁ pinyo lohita eva hi|
ākīrṇo naranārībhirviśākhāyāṁ bhaṭo'graṇīḥ|| 568||
vidvān śūro jitāmitro nityaṁ saukhyaparāyaṇaḥ|
śriyā dhṛtyā ca saṁpanno'cyutaḥ svarupapadyate|| 569||
dvitīyagṛṣṭyāmūrubhyāmaṅge yasya pradṛśyate|
śīlavānanurādhāyāṁ dharmabhogasamanvitaḥ||570||
agho yasyeha corubhyāṁ pinyo jyeṣṭhe sa jāyate|
alpāyurapriyo duḥkhī duḥśīlaḥ kṛpaṇastathā|| 571||
jānubhyāmūrdhvataḥ sūkṣmo vraṇo yasyeha dṛśyate|
mūlena bhāgyavān jātaḥ svagṛhaṁ nāśayellaghu|| 572||
pūrvāṣāḍhāsu jātasya pinyaḥ syājjānumaṇḍale|
dāyako dharma āsaṅgyacyutaḥ svargaparāyaṇaḥ|| 573||
uttarāyāmāṣāḍhāyāṁ jātasya tilakastrike|
yadi dṛśyetsa medhāvī bhogavānsyājjanapriyaḥ|| 574||
dvitīyaḥ pinyo dṛśyeta dhanavān bhogavān sadā|
satyapriyastathārogo'cyutaḥ svargaṁ ca gacchati|| 575||
dhaniṣṭhāyāṁ ca jaṅghāyāṁ yasya pinyaḥ pradṛśyate|
krodhano mandarāgaśca prājño bhogavivarjitaḥ|| 576||
dvikugṛṣṭyā ca jaṅghāyāṁ kṛṣṇaḥ pinyaḥ pradṛśyate|
mūrkhaḥ śatabhiṣāyāṁ tu mriyate hyudakena saḥ|| 577||
adho janghā kugṛṣṭyā tu pūrvabhādrapade vraṇaḥ|
paropatāpako mūrkho daridraścaura ityapi|| 578||
kugṛṣṭyā yasya pinyaḥ syājjāto bhādrapadottare|
dānaśīlaḥ smṛtiprāpto dayāpanno viśāradaḥ| 579||
ubhayoḥ pādayoḥ sūkṣmaḥ pinyo yasya pradṛśyate|
revatyāṁ jāyate nīco nāpitaḥ sa bhavatyapi|| 580||
aṅguṣṭhavivare pinyo nīlo yasya pradṛśyate|
arogo balavānnityamaśvinyāṁ jāta eva saḥ|| 581||
atha pāṇitale pinyo bharaṇyāmakṣayaḥ smṛtaḥ|
vadhyaghātaśca duḥśīlaḥ syānnarakaparāyaṇaḥ||582||
nakṣatrāṇāṁ padaṁ hyetadyena caryā prajāyate|
etaddhi lokaprajñānaṁ loko yatra samāśritaḥ|| 583||
iti pinyādhyāyaḥ||
atha khalu bhoḥ puṣkarasārin piṭakādhyāyaṁ nāmādhyāyaṁ vyākhyāsyāmi| tacchrūyatām| kathayatu bhagavān triśaṅkuḥ-
piṭakādhyāyaḥ|
ata ūrdhvaṁ pravakṣyāmi sarvasthānagataṁ punaḥ|
strīṇāṁ ca puruṣāṇāṁ ca piṭakaṁ sarvakarmakam||584||
lābhālābhaṁ sukhaṁ duḥkhaṁ jīvitaṁ maraṇaṁ tathā|
prājñā yenābhijānanti taṁ ca sarvaṁ nibodhatām||585||
tatrābhighātadagdhā vā tilāstadrūpakā api|
visphoṭavarṇabhedāśca piṭakābhihitāḥ smṛtāḥ||586||
śvetavarṇena piṭako viprāṇāṁ pūjito bhavet|
kṣatopamaḥ kṣatriyāṇāṁ vaiśyānāṁ pītakaḥ smṛtaḥ||587||
śūdrāṇāmasitaḥ śreṣṭho vivarṇo mlecchajātiṣu|
yadā savarṇapiṭako mūrdhni rājā mahān smṛtaḥ||588||
śīrṣe tu dhanadhānyābhyāṁ kāntaye subhagāya ca|
upaghātaṁ bhruvorvidyāstrīlābho bhruvasaṁgame||589||
akṣisthāne tu piṭakaḥ karoti priyadarśanam|
akṣibhrūbhāge śokāya gaṇḍe putravadho dhruvam||590||
aśrupāto dhruvaṁ śokaḥ śravaṇe goṣu nāśakaḥ|
karṇapīṭhe vibhūṣāya nāsāvaṁśe tu jātaye||591||
nāsāgaṇḍe putralābhaṁ vastralābhaṁ dhruvaṁ vadet |
nāsāgre jāte nāpnoti gandhabhogānabhīpsitān|| 592||
uttaroṣṭhe tathādhare cānnapānaṁ śubhāśubham|
cibuke hanudeśe ca dhanaṁ gāvaḥ satāṁ śriyaḥ|| 593||
gale tu dānamāpnoti pānamābharaṇāni ca|
śiraḥsaṁghau ca grīvāyāṁ śiraśchedanamādiśet||594||
jāto'yaṁ śiraso mūle hanuni ca dhanakṣayaḥ|
bhaikṣacaryā bhavetsaṁghau hṛdye priyasaṁgamaḥ|| 595||
pṛṣṭhe tu duḥkhaśayyāyai annapānakṣayāya ca|
pārśve tu sukhaśayyāyai stane tu sutajanyatā||596||
jātena śivamāpnoti na cāpriyasamāgamaḥ|
bāhvoḥ śatruvināśāya yuktaṁ strīlābha eva ca||597||
dadāttyābharaṇaṁ jātaḥ prabāhvoḥ kūrpare kṣudhā|
maṇibandhe niyamanamaṁsābhyāṁ harṣa eva ca|| 598||
saubhagaṁ dhanalābhaṁ ca jātaḥ pāṇau dadāti ca|
puṣpito hyekadeśe tu daśaneṣu nakheṣu ca||599||
jātena hṛdi jānīyād bhrātṛputrasamāgamam|
jaṭhare somadānāya nābhyāṁ strīlābhamādiśet||600||
jaghane vyasanaṁ vidyānnāryā dauḥśīlyameva ca|
putrotpattistu vṛṣaṇe liṅge bhāryā tu śobhanā||601||
pṛṣṭhānte sukhabhāgitvaṁ sphici cāpi dhanakṣayaḥ|
ūrujātāśca piṭakā dhanasaubhāgyadāyakāḥ||602||
jānau śatrubhayaṁ vidyāttathaiva ca dhanakṣayam|
jānusaṁdhau vijānīyānmeḍhrake hyatha jātakaiḥ|
vijayaṁ jñānalābhaṁ ca putrajanma vinirdiśet||603||
strīlābhaṁ vakṣasi caiva bhavedanyo nirarthakaḥ|
jaṅghāyāṁ parasevā tu paradeśāttu bhujyate||604||
maṇibandhe tu piṭako bandhanaṁ nirdiśed dhruvam|
paribādhaṁ sa labhate bandhanaṁ ca na saṁśayaḥ|| 605||
pārśve gulphe ca jānīyācchastreṇa maraṇaṁ dhruvam|
aṅgulīṣu dhruvaṁ śoko vyādhiścāṅguliparvasu|
pravāsaṁ pravasennityaṁ tathaivottarapādake||606||
yasya pādatale jātastathā hastatale'pi ca|
dhanaṁ dhānyaṁ sutā gāvaḥ striyo yānāni cāpnuyāt||607||
snigdhaṁ snigdheṣu vijñeyaṁ caleṣu ca calaṁ phalam|
sthānasthe vipulaṁ dadyāt phalaṁ nṛṇāṁ śubhodayam||608||
vivarṇo viparītaśca phalaṁ sarvaṁ prayacchati|
puṁsāṁ madhye ye snigdhāśca deśe dakṣiṇataśca ye|
tathā cābhyantare caiva sthāne tu pratipūjitāḥ||609||
strīṇāṁ mṛduṣu deśeṣu vakrkrānteṣu ca parvataḥ|
tattvaṁ vijñāya pinyānāṁ sthānaṁ varṇaṁ ca janma ca||610||
sthānāsthānaṁ ca matimān vikāraṁ gatimeva ca|
ādiśettu naraḥ paścādyathaivaṁ samudāhṛtam|| 611||
vāmabhāge tu nārīṇāṁ vijñeyāḥ piṭakāḥ śubhāḥ|
dakṣiṇe tu manuṣyāṇāṁ bhavanti hyarthasādhakāḥ||612||
viparītāstu piṭakā moghāstu bahavaḥ smṛtāḥ|
yathoktānāṁ ca saṁdhisthāḥ sarve viphaladāḥ smṛtāḥ||613||
siddhāṁ dhruvā vraṇā bhidyāstathā sadyaḥkṛtāśca ye|
dharmakīlasamāścaiva sarve te piṭakāḥ smṛtāḥ||614||
guṇadoṣāśca sarveṣāṁ tathāpyanye prakīrtitāḥ|
ityāha bhagavāṁstriśaṅkuḥ śiṣyebhyo nityadarśanam|| 615||
na nakhena na śastreṇa nāyasena kathaṁcana|
kāñcanena suvarṇena dahedviprāṁśca bhojayet||616||
ayaṁ bhoḥ puṣkarasārin piṭakādhyāyanāmādhyāyaḥ||
atha khalu bhoḥ puṣkarasārin svapnādhyāyaṁ vyākhyāsyāmi| tacchrūyatām| atha kim| kathayatu bhagavān -
svapnādhyāyaḥ|
śubhāśubhaṁ ca svapnānāṁ yatphalaṁ samudāhṛtam|
devatābrāhmaṇau gāvau vahniṁ prajvalitaṁ tathā|
yastu paśyati svapnānte kuṭumbaṁ tasya vardhate||617||
yastu paśyati svapnānte rājānaṁ kuñjaraṁ hayam|
suvarṇaṁ vṛṣabhaṁ caiva kuṭumbaṁ tasya vardhate||618||
sārasāṁśca śukān haṁsān krauñcān śvetāṁśca pakṣiṇaḥ|
yastu paśyati svapne vai kuṭumbaṁ tasya vardhate|| 619||
samṛddhāni ca śasyāni navāṇi surabhīṇi ca|
padminīṁ puṣpitāṁ cāpi pūrṇakumbhāṁstathaiva ca||620||
prasannamudakaṁ caiva puṣpāni vividhāni ca|
yastu paśyati svapnānte kuṭumbaṁ tasya vardhate|| 621||
pāṇau pāde'tha vā jānau śastreṇa dhanuṣāpi vā|
prahārā yasya dīyante tasyāmbaro'bhivardhate|| 622||
tārācandramasau sūryaṁ nakṣatrāṇi grahāṁstathā|
yastu paśyati svapnānte kuṭumbaṁ tasya vardhate||623||
aśvapṛṣṭhaṁ gajaskandhaṁ yānāni śayanāni ca|
yo'bhirohati svapnānte mahadaiśvaryamāpnuyāt||624||
patitaścāruhed bhūtastatrasthaśca vibudhyate|
aiśvaryadhanalābhāya naṣṭalābhāya nirdiśet||625||
goyutaṁ ca rathaṁ svapne hayaṁ vā yo'bhirohati|
tatrasthaśca vibudhyeta aiśaryamadhigacchati||626||
prapātaṁ parvataṁ caiva yo'bhirohati mānavaḥ|
tatrasthaśca vibudhyeta aiśvaryamadhigacchati||627||
āsane śayane yāne śarīre'tha gṛhe kṣayaḥ|
yeṣāmārohaṇaṁ śastaṁ teṣāmārohaṇātkṣayaḥ|
yeṣāmārohaṇāddoṣāsteṣāmārohaṇād guṇāḥ||628||
trisāhasraṁ bhavetkaṇṭhe daśa śīrṣasya chedane|
rājyaṁ śatasahasraṁ vā labhate śīrṣabhakṣaṇe|| 629||
śuṣkāṁ nadīṁ hradaṁ vāpi śūnyāgārapraveśanam|
śuṣkodapānaṁ tu labhate svapne dṛṣṭvā dhruvaṁ bhayam||630||
śṛgālaṁ mānuṣaṁ nagnaṁ godhāvṛścikasūkaram|
ajāṁ vā paśyataḥ svapne vyādhikleśaṁ vinirdiśet||631||
kākaṁ śyenamulūkaṁ vā gṛdhraṁ vāpyatha vartakam|
mayūraṁ paśyataḥ svapne tasya vyasanamādiśet||632||
nagnaṁ paśyati hyātmānaṁ pāṁśunā dhvastameva vā|
kardamenopaliptaṁ vā vyādhikleśamavāpnuyāt|| 633||
kuṣṭhāḥ striyo'tha saṁlokya cairān dyūtakarāṁstathā|
kuśīlāṁścāraṇān dhūrtān svapne dṛṣṭvā dhruvaṁ bhayam||634||
vamimūtrapurīṣāṇi virekaṁ vasāno janaḥ|
udvartanaṁ vā kurvāṇaḥ svapnāte rogamarcchati||635||
dhvanaṁ chatraṁ vitānaṁ vā svapnānte yasya dhāryate|
tatrastho'pi vibudhyeta mahadaiśvaryamādiśet||636||
antraistu yasya nagaraṁ samantātparivāryate|
grasate candrasūryau tu mahadaiścaryamādiśet||637||
manuṣyaṁ bhūmibhāgaṁ vā svapnānte grasate yadi|
hradaśca vā samudro'yaṁ mahadaiśvaryamāpnuyāt||638||
dhanuḥ praharaṇaṁ śastraṁ raktamābharaṇaṁ dhvajam|
kavacaṁ vā labhetsvapne dhanalābhaṁ vinirdiśet||669||
prapātaṁ parvataṁ tālaṁ vṛṣabhaṁ kuñjaraṁ hayam|
toraṇaṁ nagaraṁ dvāraṁ candrādityau satārakau|
svapne prapatitau dṛṣṭvā rājñāṁ vyasanamādiśet||640||
udayaṁ candrasūryāṇāṁ svapne dṛṣṭaṁ praśasyate|
tayorastaṁ gataṁ dṛṣṭvā rājño vyasanamādiśet||641||
śmaśānavṛkṣayūpaṁ vā naro yadyabhirohati|
valmīkaṁ bhasmarāśiṁ vā svapne vyasanamādiśet||642||
kṛṣṇavastrā tu yā nārī kālī kāmayate naram|
karavīrasrajā svapne tadantaṁ tasya jīvitam||643||
tamasi praviśet svapne śambhorvā cāmaraṁ tathā|
vṛkṣādvā prapatet svapne maraṇaṁ tasya nirdiśet||644||
vṛkṣaṁ kāṣṭhaṁ tṛṇaṁ vāpi virucaṁ yastu paśyati|
svapne śīrṣaṁ śarīraṁ vā maraṇaṁ tasya nirdiśet||645||
dave vā varṣate yatra yatra caivāśaniḥ patet|
bhūmirvā kampate yatra svapne vyasanamādiśet||646||
candrādityau yadi svapne khaṇḍau bhinnau ca paśyati|
patitau patamānau vā cakṣustasya vinaśyati||647||
kāṣāyaprāvṛtāṁ muṇḍāṁ nārīṁ malinavāsasam|
nīlaraktāmbarāṁ dṛṣṭvā āyāsamadhigacchati||648||
trapusīse ayastāmraloharajatamañjanam|
labdhvā tu puruṣaḥ svapne dhananāśaṁ samarcchati|| 649||
gāyantī vā hasantī vā nṛtyantī vā vibudhyate|
vāditravādyamānairvā āyāsaṁ tatra nirdiśet||650||
kardame yadi vā paṅke sikatāsvavasīdati|
tatrastho vā vibudhyeta vyādhiṁ samadhigacchati||651||
aṣṭāpadairathānyairvā krīḍejjayaparājaye|
krīḍedakuśalāṅkairvā svapne dṛṣṭvā dhruvaṁ kaliḥ|| 652||
āsane śayane yāne vastre sābharaṇe gṛhe|
naṣṭe bhraṣṭe viśīrṇe vā āyāsamādhigacchati|| 653||
surāmaireyapānāni sārkaramāsavaṁ madhu|
pibate puruṣaḥ svapne āyāsamādhigacchati||654||
prasanne'mbhasi cādarśe chāyāṁ paśyati nātmanaḥ|
utpadyate dhruvaṁ tasya skandhanyāso na saṁśayaḥ||655||
abhīkṣṇaṁ varṣate devo jalaṁ pāṁśumathāpi vā|
aṅgāraṁ vāpi varṣeta maraṇaṁ tatra nirdiśet|| 656||
janaghātaṁ vijānīyāttatra deśe mahābhayam|
rajjujālena vā svapne paracakrād vinirdiśet||657||
udakena samantādvai nagaraṁ parivāryate|
jālenānyena vā svapne paracakrodgamo bhavet||658||
tailakardamaliptāṅgo raktakaṇṭhaguṇo naraḥ|
gāyate hasate caiva prahāraṁ tasya nirdiśet||659||
yaṁ kṛṣṇavasanā nārī ārdrā vā malinātha vā|
pariṣvajennaraṁ svapne bandhanaṁ tasya nirdiśet||660||
kṛṣṇasarpo yadi svapne hyabhirohati yaṁ naram|
gātrāṇi veṣṭayedvāpi bandhanaṁ tasya nirdiśet||661||
latābhiḥ sthāṇuvṛndairvā yantrairvā parivāryate|
svapnānte puruṣo yastu bandhanaṁ tasya nirdiśet||662||
yantrāṇi yadi sarvāṇi vāgurābandhanāni vā|
yasya chidyeran svapnānte bandhanātsa vimucyate||663||
viṣamāṇi ca nimnāni parvatānnagarāṇi ca|
yastu paśyati svapnānte kṣipraṁ kleśādvimucyate||664||
pūtanā vā piśācā vā duścalā malinātha vā|
evaṁrūpāṇi rūpāṇi dṛṣṭvā svapne dhruvaṁ kaliḥ||665||
susnātaṁ ca suveśaṁ ca sugandhaṁ śuklavāsasam|
puruṣaṁ vātha nārīṁ vā dṛṣṭvā svapne mahatsukham||666||
tṛṇaṁ vṛkṣamatho kāṣṭhaṁ virūḍhaṁ yatra dṛśyate|
gṛhe vā yadi vā kṣetre kṣipraṁ dravyakṣayo bhavet||667||
bhadrāsane vābhyāsīno śayane vā susaṁskṛte|
naro vā labhate nārīṁ nārī vā labhate naram||668||
naraḥ śuklamatho vastraṁ śuklagandhānulepitam|
svapnānte yastu paśyet strīlābhaṁ tasya nirdiśet||669||
yastu hyannāni paśyet bhūṣaṇaṁ nigaḍaistathā|
narastu labhate bhāryāṁ nārīṁ vā labhate patim||670||
mekhalāṁ karṇikāṁ mālāṁ strīṇāmābharaṇāni ca|
labdhvā naro labhed bhāryāṁ nārī ca labhate patim||671||
kuñjaraṁ vṛṣabhaṁ nāgaṁ candrādityau satārakau|
abhivandeta yā nārī patiṁ sā labhate'cirāt||672||
eṣāmanyatamaḥ kukṣau praviśecca yadi striyāḥ|
sā kāle sarvapūrṇāṅgaṁ śrīmatputraṁ prasūyate||673||
phalāni ca samagrāṇi vanāni haritāni ca|
svapnānte labhate nārī śrīmatputraṁ prasūyate||674||
utpalaṁ kumudaṁ padmaṁ puṇḍarīkaṁ sakuḍmalam|
labdhvā nārī tu svapnānte śrīmatputraṁ prasūyate||675||
upāyanasūtrayorantaḥ sajjaṁ tatra tu piṇḍakam|
svapne yā labhate nārī sāpi putraṁ prasūyate|
yamaṁ tu bhājanaṁ cāpi yamaṁ tu sā prasūyate||676||
mlāyantīmatha grīṣmānte taruṇīmātmikāmapi|
śuṣkāṁ dṛṣṭvā tathā svapne svapakṣamaraṇaṁ bhavet||677||
bāhavo yasya vardhante cakṣuraṅgulayopi vā|
jñātayastasya vardhante śatrūṇāṁ maraṇaṁ bhavet||678||
badhyante bāhavo yasya cakṣuśca vyākulaṁ bhavet|
bāhurvā prapatedyasya svapakṣamaraṇaṁ bhavet||679||
devo vā yadi vā preto nāryā vastraṁ phalāni vā|
svapne prayacchate yasyāḥ putrastasyāḥ prajāyate||680||
apakṛṣṭo rudan yo vā nagno'tha malinaḥ kṛśaḥ|
krodhaṁ vā ..................vinirdiśet||681||
carma yantraṁ gaṇitaṁ vā kīlaṁ vātha kilāṭakam|
svapne labdhvā ca prāpnu (jānī) yād dhruva vastrāgamo bhavet||682||
amānuṣo'tha rājā vā devaḥ preto'tha brāhmaṇaḥ|
svapne yathā te jalpanti sa tathārtho bhaviṣyati||683||
.................. ..pūrvavicintitam|
yaccānusmarate dṛṣṭvā yaccāpi bahu paśyati||684||
abhyutthito yathā mārge svapnānte pratibudhyate|
viṣamaṁ vā tathādhvānaṁ chidraṁ vā pratipadyate||685||
agniṁ prajvalitaṁ taptaṁ śamitvā tu praśasyate|
gṛhāṇāṁ karaṇaṁ śastaṁ bhedanaṁ na praśasyate||686||
nirmalaṁ gaganaṁ śastaṁ samedhaṁ na praśasyate|
prasannamudakaṁ śastaṁ kaluṣaṁ na praśasyate||687||
adhvānaṁ gamanaṁ śastaṁ na kkacitsaṁnivartanam|
svarṇadarśanaṁ śastaṁ dhāraṇaṁ na praśaśyate||688||
māṁsasya darśanaṁ sādhu bhakṣaṇaṁ na praśasyate|
madyasye darśanaṁ śastaṁ pānaṁ tu na praśasyate||689||
pṛthivī haritā śastā vivarṇā na praśasyate|
yānasyārohaṇaṁ śastaṁ patanaṁ na praśasyate|| 690||
svapneṣu ruditaṁ śastaṁ hasitaṁ na praśasyate|
pracchannadarśanaṁ śastaṁ nagnaṁ naiva praśasyate|| 691||
mālyasya darśanaṁ śastaṁ dhāraṇaṁ na praśasyate|
gātraṁ vikartitaṁ sādhu prokṣitaṁ na praśasyate||692||
mṛduḥ praśasyate vato nātivātaḥ praśasyate|
vyādhito malinaḥ śasto bhūṣito na praśasyate|
parvatārohaṇaṁ śastaṁ na tu tatrāvatāraṇam||693||
dhūmrā ghanā dundubhiśaṅkhaśabdo
vāto'bhravṛṣṭiśca tathā samantāt|
sarvasthirāṇāṁ ca calaśca yaḥ syā-
dye cāntare doṣakṛtā vikārāḥ|| 694||
pūrveṣu rūpeṣu yathāvadiṣṭā
rājarṣayo devagaṇāśca sarve|
yad brāhmaṇa gātravikartanaṁ ca
etāni sarvāṇyapi śobhanāni||695||
yatpūrvarūpeṣu bhavetpraśastaṁ
duḥsvapnametāni śamaṁ nayanti|
gāvaḥ pradānaṁ dvijapūjanaṁ ca
duḥsvapnametena parājitaṁ syāt||696||
devaṁ ca yaṁ bhaktigato manuṣya-
staṁ tu parāṁścāryayituṁ yateta|
svapnaṁ tu dṛṣṭvā prathame pradoṣe
saṁvatsarānte'sya vipākamāhuḥ||697||
ṣaṇmāsikaṁ yacca bhaved dvitīye
ṣaṭpākṣikaṁ yattu bhavet tṛtīye|
adhyardhamāsetarameva yatsyāt
phaleccaturthe rajanīprabhāte||698||
dvijottame vā tilapātradānaṁ
śāntikriyāḥ svastyayanaprayogāḥ|
pūjā gurūṇāṁ parimiṣṭamannaṁ
duḥsvapnametāni vināśayanti||699||
ayaṁ bhoḥ puṣkarasārin svapnādhyāyanāmādhyāyaḥ||
atha khalu bho puṣkarasārin aparamapi svapnādhyāyaṁ vyākhyāsyāmi| tacchruyatām| atha kim| kathayatu bhagavāṁstriśaṅkuḥ-
aparaḥ svapnādhyāyaḥ|
śubhāśubhānāṁ svapnānāṁ yatphalaṁ samudāhṛtam|
nimittaṁ yādṛśaṁ yasya śṛṇu vakṣyāmi tattvataḥ||700||
jāgrato yadi vā trasto divā svapnāni paśyati|
na tu bhayaṁ bhavettasya jānīyādeva buddhimān||701||
yasya tu yo bhavecchatruryasya vidheyamicchati|
svapne tu kalahaṁ dṛṣṭvā kṣipraṁ prītirbhaviṣyati||702||
rajanyāṁ purime yāme yo'drākṣītsukhaduḥkhadam|
adhvānaṁ cirakālena tathā hyeṣa nivartate||703||
madhyame bhavate naiva kṣipraṁ bhavati paścime|
vaimārgaṁ tvaritaṁ dṛṣṭvā strīlābhamabhinirdiśet||704||
dṛṣṭvā jalacarān matsyānevaṁ jānita buddhimān|
yatkiṁcidārabhiṣyāmi kṣiprameva bhaviṣyati||705||
campāyāṁ vṛṣaṇaṁ haste ghṛṣetsvapnāntareṣu vā|
pratibuddho vijānīyād varṇamevaṁ bhaviṣyati||706||
sarvāṇi khalu pānāni madhurāṇi sukhāni ca|
yastu pibati svapnānte sa ca lābhaiḥ prayujyate||707||
śvaśṛgālairbhakṣyate'tra svapne saṁparivāryate|
pratibuddhastu jānīyat śatrureva pramūrcchati|| 708||
upari kākā gṛdhrāśca dhāvantyupari yānti ca|
pratibuddho vijānīyācchatrurmā vadhayiṣyati||709||
yasya paragṛhaśvāno dvāre mūtraṁ prakurvate|
pratibuddho vijānīyādbhāryā me jāramicchati||710||
ekaśca dharaṇau pādo dvitīyaḥ śirasi sthitaḥ|
pratibuddho vijānīyādrājyalābho bhaviṣyati||711||
samudraṁ yadi paśyedvā pātumicchati tajjalam|
pratibuddho vijānīyādrājyalābho bhaviṣyati||712||
vṛkṣaṁ parvatamāruhya nāgaṁ ca turaṁga tathā|
pratibuddho vijānīyādrājyalābho bhaviṣyati|| 713||
yastu svapnāntare paśyet pitṝn yāniha cānyathā|
tathā mātā pitā caiva tasya jīvanti te ciram||714||
yastu svapnāntare paśyetkeśaśmaśru vikartitam|
pratibuddho vijānīyādarthasiddhirbhaviṣyati|| 715||
ānanaṁ codake dṛṣṭvā madhye'gnau ca vidhāvitam|
pratibuddho vijānīyāt kulavṛddhirbhaviṣyati||716||
dhāvanaṁ laṅghanaṁ caiva grāmāṇāṁ parivartanam|
pratibuddho vijānīyādātmānaṁ śātitamiti||717||
caurāṇāmapi sāmagrīṁ svapnānte yastu paśyati|
pratibuddho vijānīyādātmānaṁ śātitamiti||718||
kṛṣṇasarpagṛhītaṁ tu svapnānte yastu paśyati|
pratibuddho vijānīyācchatripīḍā bhaviṣyati||719||
kaṭakān karṇikāścaiva haṁsakeyūrakuṇḍalam|
yastu cābharaṇaṁ paśyed bandhuvargo bhaviṣyati||720||
kuḍye ca gṛhaprākāre dhāvatīha parasparam|
nāvike dhanasaṁyoge aṅgate kṣaṇayaṁ (?) khajaḥ||721||
yastu svapnāntare paśyeccātmānamagnitāpitam|
pratibuddho vijānīyājjvaraṁ kṣipraṁ bhaviṣyati|| 722||
rājānaṁ kupitaṁ dṛṣṭvā ātmānaṁ malinīkṛtam|
pratibuddho vijānīyātkuṭumbaṁ tasya naśyati||723||
kāṣṭhabhāraṁ tṛṇaṁ caiva bahubhāramabhīkṣṇaśaḥ|
ātmanaḥ śiraso dṛṣṭvā guruyādhirbhaviṣyati||724||
yastu vānarayuktena gacchate purimāṁ diśam|
pratibuddho vijānīyādrātrireṣā hyapaścimā|| 725||
candrasūryau ca saṁgṛhya pāṇinā parimārjati|
pratibuddho vijānīyādāyadharmāgamo hi saḥ||726||
sumanāṁ vārṣikaṁ (kīṁ) caiva kumudānyutpalāni ca|
yastu paśyati svapnānte dakṣiṇīyasamāgamaḥ||727||
brāhmaṇaṁ śramaṇaṁ dṛṣṭvā kṣapaṇaṁ suranāyakam|
pratibuddho vijānīyādyakṣā me hyanukampakāḥ||728||
rudhireṇa viluptasya snātvā caivātmalohitaiḥ|
pratibuddho vijānīyādaiśvaryādhisamāgamaḥ||729||
mudgamāṣayavāṁścaiva dhānyaṁ jvalanadarśanam|
yastu svapnāntare paśyetsubhikṣaṁ tatra nirdiśet||730||
suvarṇaṁ ca tathā rūpyaṁ muktāhāraṁ tathaiva ca|
yastu svapnāntare paśyennidhiṁ tatra vinirdiśet||731||
bandhanaṁ bahu dṛṣṭvā tu chedanaṁ kuṭṭanaṁ tathā|
pratibuddho vijānīyādarthasiddhirbhaviṣyati||732||
ayaṁ bhoḥ puṣkarasārinnaparaḥ svapnādhyāyaḥ||
atha khalu bhoḥ puṣkarasārin māsaparīkṣānāmādhyāyaṁ vyākhyāsyāmi| tacchrūyatām| kathayatu bhagavāṁstriśaṅkuḥ -
māsaparīkṣā|
yadi phālgune māse nirghoṣa upari bhavet, manuṣyāṇāṁ maraṇaṁ codayati| navacandro holitābhāso dṛśyate, sarvasasyānutpattiṁ codayati| yadi devo garjati, prathamaṁ mahāsasyāni bhavanti| paścimasasyaṁ na bhavet| kalahaṁ codayati||
yadi caitre māse devo garjati, tadā sarvasasyamutpattiṁ codayati| yadi candragraho bhavati, mahān saṁnipāto bhavati| śūnyāni grāmakṣetrāṇi bhaviṣyanti| yadi nīhāraṁ bhūmiṁ chādayati, subhikṣaṁ codayati||
yadi vaiśākhe māse devo garjati, subhikṣaṁ codayati| yadi pūrve paścime śaṅkhe candragraho bhavati, kṣemaṁ codayati| yadi colkāpāto bhavati, yasmiṁśca janapade nipatati, tatra deśe pradhānapuruṣasya vināśo bhavati| yadi bhūmicālo bhavati, subhikṣaṁ codayati||
yadi jyeṣṭhe māse devo garjati, rogaṁ codayati| yadi sūryagraho bhavati, manūṣyāṇāṁ vināśaṁ codayati| pūrve paścime vā śankhe yadi candrasya sūryasya kiṁcinnimittaṁ lakṣyate, tadā kṣemaṁ codayati| yadi madhyarātrau candragraho bhavati, manuṣyāṇāmanyonyaghātaṁ codayati| yadi copari nirghoṣo bhavati, adhyakṣapuruṣasya pīḍāṁ codayati, paracakrāgamaṁ ceti||
āṣāḍhe māse yadi sūryagraho rucirābhāso bhavati, subhikṣaṁ codayati| yadi candragraho bhavati, rogaṁ codayati| yadi vidyunniścarati, kalyāṇaṁ codayati| yadi nīhāraṁ bhūmiṁ chādayati, subhikṣaṁ codayati||
śrāvaṇamāse yadi sūryagraho bhavati, rājyaṁ parivartate| yadi candragraho bhavati, prathame māse durbhikṣaṁ codayati| śarabhaiḥ śobhanaśasyanāśo bhaviṣyati| yadi tārakā yatra deśe patanti, tatra yuddhaṁ codayati| yadi cātiśayaṁ bhūmicālo bhavati, rogaṁ codayati| yadi nirghoṣo bhavati, tatra gṛhe yo gṛhasvāmī bhavati tasya vināśaṁ codayati| atra ca māse'bhinavaṁ prāvaraṇaṁ na prāvaritavyam| āvāho vivāho na kartayaḥ| paribhūto bhavati||
yadyāśvayuje māse devo garjati, manuṣyāṇāṁ vināśanaṁ codayati| yadi sūryoparāgo bhavati, mahāpuruṣavināśaṁ codayati| yadi pūrve yāme candrasya nimittaṁ dṛśyate, subhikṣaṁ codayati| yadi bhūmicālo bhavati, ākulaṁ codayati| pararājā deśaṁ haniṣyati| tatra ca manuṣyā anyonyaṁ vadhayiṣyantīti codayati||
yadi kārtike māse devo varṣati, mahadākulaṁ codayati| prāṇakāśca dhānyaṁ khādiṣyanti| yadyekāntarūpaṁ vāto vāti, tatra ca manuṣyā jalena vibhramiṣyanti| mahātmanaḥ puruṣasya vināśaṁ codayati| yadi pūrve yāme utpāto bhavati, mahāvarṣaṁ bhavati| mahāpuruṣasya ca maraṇaṁ bhavati| yadi nirghoṣo bhavati rogaṁ codayati||
yadi mārgaśīrṣe māsi devo garjati, śasyavināśo bhavati| anyaśca tatra svāmī bhavati| yadi cākāśe nirghoṣo bhavati, yatpūrvabhāgīyā manuṣyāsteṣāmāmayaṁ codayati| yadi bhūmicālo bhavati, yastatra janapade pradhānapuruṣaḥ sa vadhānmokṣyati||
yadi pauṣe māse devo garjati, prathame yāme janapadanāśo bhavati| dvitīye mahātmanaḥ puruṣasya bandhanaṁ codayati| prathame yāme ca yadi candroparāgo bhavati lohitavarṇaśca dṛśyate, udakāgamaṁ codayati| mahātmamanuṣyaṁ codayati| yadi sūryagraho bhavati, śuddhapuruṣāṇāṁ raṇam| yadi tārakāḥ patantyo vidṛśyante, tatra janapade ākulaṁ codayati| yadyākāśe nirghoṣo bhavati, manuṣyāṇāṁ maraṇaṁ codayati| yadi dvitīye nirghoṣo bhavati, manuṣyāścaurairhanyante| yadyatraiva māse tārakā utsṛṣṭā na candro dṛśyate, sasyaṁ saṁcodayati| yadi bhūmicālo bhavati, manāmanuṣyasya maraṇaṁ bhavati| atraiva māse devasthānaṁ kartavyam| vṛkṣā ropayitavyāḥ| mūlavāstu pratiṣṭhāpayitavyam||
ayaṁ bhoḥ puṣkarasārin māsaparīkṣānāmādhyāyaḥ||
atha khalu bhoḥ puṣkarasārin khañjarīṭakajñānaṁ nāmādhyāyaṁ vyākhyāsyāmi| tacchrūyatām| ath akim| kathayatu bhagavān triśaṅkuḥ -
khañjarīṭakajñānam|
khañjarīṭakaśāstraṁ vai parvate gandhamādane|
kucarairdṛśyate saumya kucarasya mahābhayam||733||
yāti tāni nimittāni darśayetkhañjarīṭakaḥ|
pracarato bhaved dṛṣṭvā pañcottarapado dvijaḥ||734||
tatra sarve pravarteyuryatra teṣu bhavedbhavet|
śādvale bahucelatvaṁ gomayeṣu prabandhatā||735||
kañcāre bahucelatvaṁ kardame bahubhakṣatā|
kṛkare svalpacelatvaṁ purīṣe tu kṛśaṁ śravaḥ||736||
bhasme vivādamaphalaṁ vālukāyāṁ tu saṁbhramaḥ|
devadvāre tu saṁmānaṁ padmeṣu bahuvittatā|
phale'rthānuguṇaṁ proktaṁ puṣpeṣu priyasaṁgamaḥ||737||
bhayaṁ prākāraśṛṅgeṣu kaṭakeṣvaridarśanam|
pakṣayā carate vyādhiḥ patite mṛtyumādiśet||738||
sugandhatailabhūtāni maithune nidhidarśanam|
vṛkṣāgre vidyate pānaṁ gṛheṣvatha .... .. lasaḥ||739||
deśabhaṅgapravāde ca bandhanaṁ vigrahīkṛte|
amṛtaṁ ca sthitaṁ dṛṣṭvā odanaṁ nātra saṁśayaḥ||740||
gavāṁ pṛṣṭhe dhruvaṁ siddhiraśvapṛṣṭhe jayaḥ|
avikānāmajānāṁ ca pṛṣṭhe sarvatra śasyate||741||
uṣṭrapṛṣṭhe dhruvaṁ kleśaḥ śvānapṛṣṭhe ca vidravaḥ|
pṛṣṭhe ca gardabhasyeha maraṇaṁ nātra saṁśayaḥ||742||
kīle tu maraṇaṁ vidyād yūpāgre ca na saṁśayaḥ|
kumbhasthāne śmaśāne vā mṛto vā yatra dṛśyate||743||
antarīkṣe praḍīnaṁ tu aphalaṁ tu vinirdiśet|
dṛṣṭvā samāgataṁ vāsaṁ prahṛṣṭaṁ khañcarīṭakam|
yathāsthānaṁ yathāvarṇaṁ manuṣyāṇāṁ vinirdiśet||744||
viṣame svalpakakṣeṣu prasaktaḥ kalaho bhavet|
sameṣu samake kṣetre samān varṇān vinirdiśet|
nadyāṁ tu śailavāhinyāṁ pravāsamabhinirdiśet||745||
kāṣṭheṣu nātikā cintā tathāsthiṣu dhanakṣayaḥ|
yāṁ diśaṁ samudāgacchat pañcottarapadaḥ khagaḥ|
tāṁ diśaṁ gamanaṁ vidyādyathā tasya tathā punaḥ|| 746||
kīṭā vātha pataṅgā vā bhayaṁ yadiha dṛśyate|
pracurāpi yadājñeyā narasyāsthīni nirdiśet||747||
apāṁ samīpe gajamastake vā
sūryodaye brāhmaṇasaṁnidhau vā|
mukhyaprakāśe'pyahimastake vā
yaḥ paśyate khañjanakaṁ sa dhanyaḥ||748||
mātaṅgarājo matimāṁstriśaṅkuḥ
provāca tattvaṁ khañjanaṁ ca śāstram|
snigdhe sarūkṣe viṣame same ca
ādeśayed doṣaguṇairyathoktaiḥ|
tamādiśettatra samīkṣya vidvān
śubhāśubhaṁ tatphalamādiśecca||749||
ayaṁ bhoḥ puṣkarasārin khañjarīṭakajñānaṁ nāmādhyāyaḥ||
atha khalu bhoḥ puṣkarasārin śivārutaṁ nāmādhyāyaṁ vyākhyāsyāmi| tacchrūyatām| atha kim| kathayatu bhagavān triśaṅkuḥ -
śivārutam|
namaḥ sarveṣāmāryāṇām| namaḥ sarveṣāṁ satyavādinām| teṣāṁ sarveṣāṁ tapasā vīryeṇa ca imaṁ śivārutaṁ nāmādhyāyaṁ vyākhyāsyāmi| ityāha bhagavāṁstriśaṅkuḥ| śāṇḍilyamidamabravīt| yādṛśaṁ ca yathā vāśetteṣāṁ sarveṣāṁ vāśān śṛṇotha me| pūrvasyāṁ diśi yadi vāśet, śivā pūrvamukhaṁ sthitvā trīn vārān vāśet, vṛddhi nivedayati| caturo vācān yadi vāśet, atra maṅgalaṁ nivedayati| pañca vārān vāśet, varṣāṁ nivedayati| ṣaḍvārān vāśet, paracakrabhayaṁ nivedayati| saptavārān vāśet, bandhanaṁ nivedayati| aṣṭa vārān vāśet, priyasamāgamaṁ nivedayati| abhīkṣṇaṁ vāśet, paracakrabhayaṁ nivedayati| ityāha bhagavāṁstriśaṅkuḥ||
dakṣiṇāyāṁ dakṣiṇamukhaṁ sthitvā trivārān vāśet, 'atṛ atṛ" kurute maraṇaṁ tatra nivedayati| caturo vārān vāśati, dakṣiṇamukhaṁ sthitvā dakṣiṇāyā eva diśāyāḥ priyasamāgamaṁ nivedayati| arthalābhaṁ ca nivedayati| pañcavārān vāśet, arthaṁ nivedayati| ṣaḍvārān vāśet, siddhiṁ nivedayati| saptavārān vāśet vivādakalahaṁ nivedayati| aṣṭavārān vāśet, bhayaṁ nivedayati| abhīkṣṇaṁ vāśet, ākulaṁ nivedayati| ityāha bhagavāṁstriśaṅkuḥ||
paścimāyāṁ paścimābhimukhaṁ sthitvā śivā trivārān vāśati, maraṇaṁ nivedayati| caturvārān vāśati, bandhanaṁ nivedayati| pañcavārān vāśati, varṣaṁ nivedayati| ṣaḍvārān vāśati, annapānaṁ nivedayāmi| saptavārān vāśati, maithunaṁ nivedayati| aṣṭavārān vāśati, arthasiddhiṁ nivedayati| abhīkṣṇaṁ vāśati, mahāmeghaṁ nivedayati| ityāha bhagavāṁstriśaṅkuḥ||
uttarasyāṁ diśi uttarābhimukhaṁ sthitvā trivārān vāśati, puruṣasya prasthitasya nirarthakaṁ gamanaṁ bhavati| caturvārān vāśati, rājapratibhayaṁ nivedayati| pañcavārān vāśati, vivādaṁ nivedayati| ṣaḍvārān vāśati kuśalaṁ nivedayati| saptavārān vāśati, varṣāṁ nivedayati| aṣṭavārān vāśati, rājakuladaṇḍaṁ nivedayati| abhīkṣṇaṁ vāśati, yakṣarākṣasapiśācakumbhāṇḍabhayaṁ nivedayati| ityāha bhagavāṁstriśaṅkuḥ||
diśi vidiśi caiva giriprāgbhāreṣu śikhareṣu nirdeśaṁ taṁ ca śṛṇotha me| "amūṁ tuṣyet pipāsārtāṁ vidyāsiddhyai tathaiva ca"|
vidyālambhaṁ dhanalambhaṁ nirdiśecca vicakṣaṇaḥ|
tīrthākāravṛkṣamūle vāśatī yadi dṛśyate||750||
sarvatra siddhiṁ nirdiśet| na ca śṛgālabhaye śivā (vā) me sameti apramattena smṛtimatā pūjayitavyā śivā nityam| gandhapuṣpopahāreṇa śuśrūṣā kartavyā| evamarcyāmānā sarvasiddhiṁ nivedayiṣyati| evaṁ "sarve'rthāstasya sidhyanti triśaṅkorvacanaṁ yathā"| krauṣṭriko yadi vāśati, arthalambhaṁ nivedayati| adhomukho yadi vāśati, nidhānaṁ tatra nivedayati| ūrdhvamukho yadi vāśati, varṣāṁ tatra nivedayati| dvipathe yadi vāśati, pūrvamukhaṁ sthitvā arthalābhaṁ nivedayati| dakṣiṇābhimukho yadi vāśati, yathāpriyamāsamāgamanaṁ nivedayati| dvipathe pañjimābhimukho yadi vaśati, kalahaṁ vivādaṁ vigrahaṁ maraṇaṁ ca nivedayati| kūpakaṇṭhake yadi vāśati, arthaṁ tatra nivedayati| śādvale yadi vāśati, arthasiddhiṁ nivedayati| atimṛdukaṁ yadi vāśati, vyādhikaṁ tatra nivedayati| gītahāreṇa yadi vāśati, arthamanarthaṁ ca nivedayati| tribhirvārairarthaṁ caturbhiranarthaṁ pañcabhiḥ priyasamāgamaṁ ṣaḍbhirbhojanaṁ saptabhirbhayamaṣṭabhirvigrahaṁ vivādaṁ ca| ityāha bhagavāṁstriśaṅkuḥ||
"atha bhūyaḥ pravakṣyāmi anupūrvaṁ śṛṇotha me"| nānāhāre yadi vāśati, mārge saṁsthitastyāpi sarvaṁ vakṣyāmi taṁ śṛṇotha me| saṁprasthitasya puruṣya śivā vāśati vā, yā pūrvamukhaṁ sthitvā kṣipragamanamarthasiddhiṁ nivedayati| atha dakṣiṇamukhaṁ vāśati, yā arthasiddhiṁ nivedayati| pañcānmukhaṁ vāśati, bhayaṁ nivedayati| athottaramukhaṁ vāśati, arthalābhaṁ nivedayati| atha saṁprasthitasya vāśati, yā purataḥ sthitvā upakleśaṁ nivedayati| atha dakṣiṇe vāśati, yadi dakṣiṇāmukhā eva diśaḥ karmasiddhiṁ ca nivedayati| paścimato yadi vāśati, caurato'hitamasya duḥkhadaurmanasyaṁ nivedayati| atha mārge vrajato dakṣiṇato vāśati, mahāvyādhimanarthaṁ caurā muṣanti tannivedayati| glānasya yadi vāśati, dakṣiṇamukhaṁ, "na sa cikitsituṁ śakyo mṛtyudūtena docitaḥ"| glānasya yadi vāśati, uttaramukhaṁ sthitvā ārogyadhanalābhaṁ ca nivedayati| atha mūrdhnā vāśati, yā upakleśaṁṁ nivedayati| atha paścimamukhaṁ sthitvā yā anyonyaṁ vyāharate, yamaśāsanaṁ (nivedayati)| nānāhāre yadi vāśati, yā saṁkṣobhaṁ nivedayati| ityāha bhagavāṁstriśaṅkuḥ||
śivā purataḥ puruṣasya mārgaprayātasya yadi vāśati, yā agrataḥ kṣemamārgaṁ vijñāpayati| arthasiddhiṁ nivedayati| mārgaṁ vrajato'sya śivā vāmenāgatya gacchate, dakṣiṇamukhaṁ kṣemamārgaṁ vijānīyādarthasiddhiṁ ca nivedayati| mārge vrajataḥ puruṣasya śivā vāmenāgatya purato vāśati, yā tathā sabhayaṁ mārgaṁ vijñāpayati| nivarteta vicakṣaṇaḥ| dakṣiṇāṁ diśaṁ vāmaṁ gatvā vāmataḥ parivarteta " na tanmārgeṇa gantavyaṁ triśaṅkuvacanaṁ yathā"| purataḥ śivā gatvā agrataśca niṣīdati, sabhayaṁ mārgaṁ vijānīyāt| nivarteta vicakṣaṇaḥ śivā purata āgatya vāmena parivartate, ' bhayametīha' tenāpi bhayaṁ jānīyādvicakṣaṇaḥ| senāyāmāvāhitāyāṁ śivā vāśati, paścimaṁ nivartanaṁ nivedayati| yadi gacchetparājayaḥ| senā na gacchet| senāyāṁ vrajamānāyāṁ śivā āgacchedagrataḥ senājayaṁ nivedayati| paracakraparājayaṁ ca nivedayati| sārthasya vrajamānasya śivā gacchatyagrataḥ kṣemamārgaṁ nivedayati| arthasiddhiṁ tathaiva ca| puruṣasya pathi vrajato vāmato vāśati, mārgaṁ nivedayati| "tanmārgeṇa (hi) gantavyaṁ triśaṅkuvacanaṁ yathā|"
"grāmasya nagarasyāpi caityasthāne tathaiva ca"| pūrveṇottareṇāpi śivā vāśati, kṣemaṁ tatra nivedayati| dakṣiṇe paścime yadi vāśati, yā bhayaṁ tatra nivedayati|
vāmato na praśaṁsanti tathaiva vidiśāsu ca|
atidīrghātirūkṣā vā kāle māsāntike tathā|
adharāṁ tu bhayaṁ vakṣye triśaṅkusvacanaṁ yathā|| 751||
madhusvarāṁ śivāṁ jñātvā kāle vele upasthite|
kṣemaṁ caivārthasiddhiśca cintitavyaṁ vicakṣaṇaiḥ||752||
vyādhirupadravāśca, "sarvaṁ tu praśamaṁ yānti triśaṅkuvacanaṁ yathā"| śivārutasyopacāro digvidiśāsu nimittā grahītavyāḥ| yaḥ śivāyāṁ divaso bhavati, sa divaso jñātavyaḥ| puṣpagandhamālyopahārastaddivase upapādayitavyaḥ| nityaṁ devatāgurukeṇa bhavitavyam| devyā gurukeṇa bhavitavyam| devyai śuśrūṣā kartavyā| sarvārthān saṁpādayiṣyati| sarvakāryāṇi nivedayati||
yatkiṁcitkāryamārabhiṣyati, tatsarvaṁ nivedayati| devyai sarjaraso guggulu ca dhūpayitavyam| puṣpabaliśca yathākāle dāpayitavyaḥ| ityāha bhagavāṁstriśaṅkuḥ||
śivārutakathane'tra vidyāṁ vakṣyāmi yathāsatyaṁ bhaviṣyati|
nama āraṇyāyai| cīriṇyai svāhā sarjarasadhūpam|
ayaṁ bhoḥ puṣkarasārin śivārutanāmādhyāyaḥ|
athātaḥ puṣkarasārin pāṇilekhānāmādhyāyaṁ vyākhyāsyāmi| tacchrūyatām| atha kim kathayatu bhagavāṁstriśaṅkuḥ-
pāṇilekhā|
athātaḥ saṁpravakṣyāmi narāṇāṁ karasaṁsthitam|
lakṣaṇaṁ sukhaduḥkhānāṁ jīvitaṁ maraṇaṁ tathā|| 753||
aṅguṣṭhamūlamāśritya ūrdhvarekhā pravartate|
tatra jātaṁ sukhataraṁ dvirtīyā jñānamantare||754||
tṛtīyā sā lekhā yatra pradeśinyā pravartate|
tatroktā hetavaḥ śāstre samāsena caturvidhāḥ||755||
aparvasu ca parvāṇi nakṣatrāṇāmupadravaḥ|
dviniḥsṛto viśuddhātmā jīvedvarṣaśataṁ hi saḥ|| 756||
triṁśat tribhāgena jānīyādardhe pañcāśadāyuṣaḥ|
saptatistryaṁśabhāgeṣu atyantānugate śatam||757||
āyurlekhā pradṛśyaivaṁ vyantarāyaḥ prakāśyate|
nakṣatrasaṁjñayā jñeyā manujairarthaśastathā||758||
aṅguṣṭhodaramārge tu yāvatyo yasya rājayaḥ|
tasyāpatyāni jānīyāt tāvanti nātra saṁśayaḥ||759||
dīrghāyuṣaṁ vijānīyād dīrghalekhā tu yā bhavet|
hravāyuṣaṁ vijānīyāddhrasvalekhā tu yā bhavet||760||
aṅguṣṭhamūle yavako rātrau janmābhinirdiśet|
divā tu janma nirdiṣṭamaṅguṣṭhayavake dhruvam||761||
avyakto yavako yatra tatra lagnaṁ vinirdiśet|
lagnaṁ puṁsaṁjñako jñeyo'horātraṁ vinirdiśet||762||
divasaṁ janma nirdiśed rātrau strīsaṁjñako bhavet|
rātriḥ saṁdhyā samākhyātā bhāgairanyairna saṁśayaḥ|
puṁsaṁjñādudayaṁ teṣāmahorātrāntikaṁ vadet||763||
aṅguṣṭhamūle yavake śale saukhyaṁ vidhīyate|
aśvād bhadraṁ vijānīyādaṅguṣṭhayavakeṣviha||764||
yavalāmā ca matsyaḥ syādaṅguṣṭhayavako ratau|
bālayauvanamadhyānte sukhaṁ tasyābhinirdiśet||765||
yasya syād yavakaścāpi cāpo vā svastikastathā|
taleṣu yeṣu dṛśyante dhanyāste puruṣā hyamī||766||
matsyo dhānyaṁ bhaved bhogāyāmiṣādau yave dhanam|
bhogasaubhāgyaṁ jānīyānmīnādau nātra saṁśayaḥ||767||
patākābhirdhvajairvāpi śaktibhistomaraistathā|
talasthairaṅkuśaiścāpi vijñeyaḥ pṛthivīpatiḥ|
rājavaṁśaprasūtaṁ ca rājamātraṁ vinirdiśet||768||
prekṣyante śākhayā pañca haste catvāra eva ca|
kṣatriyo vā bhaved bhogī rājabhiścāpi satkṛtaḥ|| 769||
vaiśyo'tha kṣatriyo vāgmī dhanadhānyaṁ na saṁśayaḥ|
śūdro vipulabhāgī syāt parvaśīlo'tha naiṣṭhikaḥ||770||
satatamabhipūjyaḥ syāt sarveṣāṁ ca priyaṁvadaḥ|
viśīlaḥ śīlakuñco vā bahubhirna bahustathā|| 771||
śyāmavarṇāthaḥ bhinnā vā sā lekhā duḥkhabhāginī|
trilekhā yasya dṛśyante yasya pūrṇāḥ karasthitāḥ|
mahābhogo mahāvidvān jīvedvarṣaśataṁ ca saḥ|| 772||
ajapadaṁ rājacchatraṁ śaṅkhacakrapuraskṛtam|
taleṣu yasya dṛśyante taṁ vidyāt pṛthivīpatim||773||
bhagastu bhāgyāya dhvajaiḥ patākai -
rhastyaśvamālāṅkuśataśca rājā|
matsyo nu pānāya yavo dhanāya
vedistu yajñāya gavāṁ ca goṣṭhaḥ||774||
anāmikāparva atikramed yadi
kaniṣṭhikā varṣaśataṁ sa jīvati|
same tvaśītirvarṣāṇi saptabhi-
ryathā nadīnāṁ bharitāya nirdiśed||775||
śarīravarṇaprabhavāṁ tu lekhāṁ
savaiśikhāṁ varṇavihīnakāṁ ca|
samīkṣya nīcottamamadhyamānāṁ
dāridryamadhye caratāṁ vijānatām|| 776||
abhyañjanodvartanasatkarī (ṣai)-
radhyakṣacūrṇaiśca vimṛjya pāṇim|
prakṣālya caikāntaraghṛṣṭalekhā-
mekāgracittastu karaṁ parīkṣet||777||
valayasamanarādhipaṁ bhajantyaḥ
samanugatā maṇibandhane tu tisraḥ|
dvirapi ca (sa) bhavāntare mahātmā
vipuladhanaśriya āha vastralābhaḥ||778||
dadati satatamunnatastu pāṇi-
rbhavati cirāya tu dīrghapīnapāṇiḥ|
paripatati śirāviruddhapāṇi-
rdhanamadhigacchati māṁsagūḍhapāṇiḥ||779||
sudṛśa (karalataiśca) sādhavaste
kuṭilakṛtairvinimīlitaiśca dhūrtāḥ|
bhavati rudhirasaṁnibhaḥ surakta-
ściramiha piṇḍitapāṇirīśvaraḥ syāt||780||
dhṛtaruciramanāḥ śilāravindai-
rjvalanakaṣāyasuvarṇapāṇirā(jiḥ)|
bhavati bahudhano nigūḍhapāṇi -
ściramiha jīvati pānabhogabhogī||781||
subhaga iha tathoṣṇadīrghapāṇi-
rdhruvamiha śītalapāṇikastu ṣaṇḍhaḥ|
iha hi bahudhano balena yuktaḥ
sutanususaṁcitapāṇirekhako yaḥ||782||
dhanamupanayatīha pāṇilekhā
kṛtajanitā jalavacca yā sudīrghā|
jalavadanugatā suvarṇavarṇā
dhanamadhigacchati nigmaśonnatā yā||783||
dhanamupalabhate suraktapāṇi-
rvipulamatho ca nirantarāṅguliḥ syāt|
balipuruṣamapi tyajeddhi vittaṁ
ditavivaśā (?) ca viśīrṇavarṇalekhā|| 784||
apagataghṛtavarṇapāṇilekho
bhavati naro dhanavān balena yuktaḥ|
asubhṛtisadṛśā bhavettathā
bhūṣaṇavṛta (rūpavatī śubhā) ekabhāryā||785||
bhavati bahudhano dhanairvihīnaḥ
śrutamadhigamya viśālapāṇilekhaḥ|
(su) ṛjubhirahinīlanirmalā (bhiḥ)
karatalarāji (bhirīśvaraḥ sa dhanyaḥ)||786||
ayaṁ bhoḥ puṣkarasārin karatalalekhānāmādhyāyaḥ||
atha khalu bhoḥ puṣkarasārin vāyasarutaṁ nāmādhyāyaṁ vyākhyāsyāmi| tacchryūyatām| atha kim| kathayatu bhagavāṁstriśaṅkuḥ| namo'rhatām| teṣāṁ namaskṛtvā -
vāyasarutam|
idaṁ śāstraṁ pravakṣyāmi vāyasānāṁ śubhāśubham|
ayaṁ parājayaṁ caiva lābhālābhaṁ tathaiva ca||787||
sukhaduḥkhaṁ priyāpriyaṁ jīvitaṁ maraṇaṁ tathā|
vāyasānāṁ vacaḥsiddhiṁ pravakṣyāmi yathāvidhi||788||
devāḥ pravadanti śreṣṭhā vāyasānāṁ namo namaḥ|
āgatā mānuṣaṁ lokaṁ vāyasā balibhojanāḥ|| 789||
prasthitasya yadādhvānamagrato vāyaso bhavet|
vyāharan kṣīrivṛkṣastho nirdiśedarthasiddhitām||790||
svareṇa parituṣṭena phalavṛkṣasamāśritaḥ|
punarāgamanaṁ caiva siddhamarthaniveditam||791||
vivṛddhavṛkṣapatrāṇi madhuraṁ cānuvāsati|
asūpaṁ nirdiśet bhojyaṁ guḍamiśraṁ tu gorasam||792||
dṛṣṭastu tuṇḍapādena ātmanaḥ parimārjati|
pāyasaṁ sarpiṣā miśraṁ tatra vidyānna saṁśayaḥ|| 793||
rūkṣaṁ nirgharṣate tuṇḍaṁ śiraśca parimārjati|
saphalaṁ vṛkṣamāsthāya dhruvaṁ māṁsena bhojanam|| 794||
locayati vyāharati phalavṛkṣasamāśritaḥ|
vyādhena ca hataṁ māṁsaṁ nivedayati bhojanam||795||
ghoraṁ vyāharate kāryaṁ vāyaso vṛkṣamāśritaḥ|
kalahaṁ saṁgrāmabhayaṁ tatra vidyānna saṁśayaḥ|| 796||
śuṣkavṛkṣe niṣīditvā kṣāmaṁ dīnaṁ ca vyāharet|
kalahaṁ sumahat kṛtvā na cārthaṁ tatra sidhyati|| 797||
kṣīrivṛkṣe niṣīditvā kṣāmaṁ dīnaṁ ca vyāharet|
krameṇa yugamātreṇa na cārthaṁ tatra sidhyati||798||
śuṣkavṛkṣe niṣīditvā 'kāmukākaṁ' pravāśati|
tatkṣaṇaṁ saṁnivedeti tatra caurabhayaṁ bhavet||799||
śuṣkavṛkṣe niṣiditvā 'kāmukākaṁ' pravāśati|
pṛṣṭhena darśayedbhāraṁ kṣudhāpīḍāṁ ca nirdiśet||800||
pakṣaṁ vidhūyamāno yaḥ paśyan pathasya vāśati|
na tatra gamanaṁ kuryāccauraiḥ pathamupadrutam||801||
rajjuṁ vā phalakaṁ vāpi yadi karṣati vāyasaḥ|
na tatra gamanaṁ śreyaścauraiḥ pathamupadrutam||802||
gomaye śuṣkakāṣṭhe vā yadi vāśati vāyasaḥ|
kalahaḥ kuvaco vyādhirna cārthaṁ tatra sidhyati||803||
tṛṇaṁ vā yadi vā kāṣṭhaṁ darśayecca sadā khagaḥ|
purataḥ śuṣkapāṇistu tatra caurabhayaṁ bhavet||804||
sārthopari niṣīditvā kṣāmaṁ dīnaṁ ca vyāharet|
nipatet sārthamadhye'smin caurasainyaṁ na saṁśayaḥ|| 805||
yadā pradakṣiṇaṁ trastaṁ vāśanti vividhaṁ khagāḥ|
śuṣkavṛkṣe niṣīditvā tatra vidyānmahābhayam||806||
bhītastrastaḥ parītaśca yastu vyāharate khagaḥ|
paribādhan diśaḥ sarvāstatra bhayamupasthitam||807||
gacchantaṁ samanugacchetpuraḥ sthitvā tu vyāharet|
na tatra gamanaṁ kuryānmārgamatra praśātanam||808||
vāstumadhye pratiṣṭhāne kṣāmaṁ dīnaṁ ca vyāharet|
vyādhiṁ tatra vijānīyād vāse vā gṛhasvāminām||809||
śakaṭasya yathā śabdaṁ viśrabdhaṁ vāśati vāyasaḥ|
dūrādabhyāgataṁ jñātvā prasiddhiṁ cābhinirdiśet||810||
gargare ghaṭake caiva sthālikapiṭhareṣu vā|
niṣaṇṇo vāśate kākaḥ prasiddhaṁ gamanaṁ dhruvam||811||
āsane śayane vāpi sthito vāśati vāyasaḥ|
prasiddhaṁ gamanaṁ brūyātproṣitena samāgamaḥ||812||
brahmasthāne niṣīditvā dhruvaṁ vāśati vāyasaḥ|
arthalābhaṁ vijānīyādvanalābhaṁ ca ākaret||813||
brahmasthāne niṣīditvā kṣāmaṁ dīnaṁ ca vāśati|
saṁdhisthāne hareccaurastatra vai nāsti saṁśayaḥ||814||
devatādevatānāṁ ca devasyopavanāni ca|
yasya vācaṁ vadettasya arthalābhaṁ vinirdiśet||815||
lākṣāharidrāmañjiṣṭhāharitālamanaḥśilāḥ|
yasyāharetpurastasya svarṇalābhaṁ vinirdiśet||816||
pātraṁ ca pātrakaṁ caiva mṛttikāvarabhājanam|
yasya yasya harettasya dravyalābhaṁ vinirdiśet||817||
saṁghībhūtvā yugamātraṁ śubhaṁ tiṣṭhati vāyasaḥ|
kāṣṭhaṁ vā vāyasā yatra gṛhamāropayanti ca|
nigadantyatra vijānīyād yāvakāttu mahābhayam||818||
nīlaṁ pītaṁ lohitaṁ ca pratisaṁharaṇāni ca|
nigṛhṇanti yatra kākā vyādhiṁ tatra vinirdiśet||819||
grāmānte bhayamākhyāti kāko vā vāśati dhruvam|
pratyekato vā vāśanti vidyāttatra mahābhayam||820||
vāyaso'sthi gṛhītvā vai pragacchedanudakṣiṇam|
niṣīdan saphale vṛkṣe sa vadenmāṁsabhojanam||821||
yasya śīrṣe niṣīditvā karṇaṁ karṣati vāyasaḥ|
abhyantare saptarātrānmaraṇaṁ tasya nirdiśet||822||
karake codake caiva snigdhadeśeṣu vāśati|
ūrdhvamukhaṁ nirīkṣaṁstu jagad vṛṣṭiṁ vinirdiśet||823||
svareṇa parituṣṭena tīrthavṛkṣeṣu vāśati|
ūrdhvamukhaṁ tathā vakti vātavṛṣṭiṁ vinirdiśet||824||
kāyaṁ kilakilāyaṁstu snigdhadeśeṣu vāśati|
vakṣo vidhunvan vāyasaḥ sadyo vṛṣṭiṁ vinirdiśet||825||
svareṇa parituṣṭena snigdhaṁ madhuraṁ vāśati|
sakṣarasadravaṁ bhāgaṁ vāśati bhojanaṁ bhavet||826||
prākāre toraṇāgre vā yadi vāśati vāyasaḥ|
abhīkṣṇaṁ gharṣate tuṇḍaṁ saṁgrāmaṁ tatra nirdiśet||827||
maṇḍalāni vāvartāni bahirvā nagarasya ca|
vairaṁ ca vigrahaṁ ghoraṁ tatra caiva vinirdiśet||828||
grāme vā nagare vāpi kurvate yatra maṇḍalam|
ūrdhvamukhaṁ vāśanto vai viṣaṇṇatvaṁ samutthitam||829||
pūrveṇa caiva grāmasya yadā sūyati vāyasī|
alpodakenotplavanti vanāni nagarāṇī ca||830||
purastāddakṣiṇe pārśve yadi sūyati vāyasī|
varṣati prathame māse paścāddevo na varṣati|
kṛṣṭadhānyāni vardhante māṣadhānyaṁ vinaśyati||831||
dakṣiṇe vṛkṣaśikhare yadā sūyati vāyasī|
maṇḍūkakīṭakamakṣā cauraśca bahulībhavet||832||
paścimottarapāśva tu yadā sūyati vāyasī|
aśanirnipatettatra bhayaṁ ca mṛgapakṣiṇām|| 833||
uttare vṛkṣaśikhare yadā sūyati vāyasī|
pūrvamuptaṁ vijānīyācchasyaṁ samupajāyate||834||
upari vṛkṣaśikhare yadā sūyati vāyasī|
alpodakaṁ vijānīyātsthale bījāni ropayet||835||
yadā tu madhye vṛkṣasya nilayaṁ karoti vāyasī|
madhyamaṁ varṣate varṣaṁ madhyaśasyaṁ prajāyate||836||
skandhamūle tu vṛkṣasya yadā sūyati vāyasī|
anāvṛṣṭirbhaved ghorā durbhikṣaṁ tatra nirdiśet||837||
caturaḥ pañca vā potān yadā sūyati vāyasī|
subhikṣaṁ ca bhavettatra phalānāmuditaṁ bhavet||838||
ayaṁ bhoḥ puṣkarasārin vāyasarutaṁ nāmādhyāyaḥ||
atha khalu bhoḥ puṣkarasārin dvāralakṣaṇaṁ nāmādhyāyaṁ vyākhyāsyāmi| tacchrūyatām| atha kim| kathayatu bhagavān triśaṅkuḥ -
dvāralakṣaṇam|
māhendramatha divyaṁ ca māṅgalyaṁ pūrvataḥ smṛtam|
dakṣiṇe tu diśo bhāge pūṣā ca pitryameva ca||839||
sugrīvaṁ puṣpadantaṁ ca paścimenātra nirdiśet|
bhallātakaṁ rājayakṣmaṁ vidyāduttarataḥ śubham||840||
janmasaṁpadvipatkṣetrakṣemapratyarisādhanam|
atha vai dhanamitraṁ ca paramaṁ maitrameva ca||841||
uvāca vidhivatprājño viśvakarmā mahāmatiḥ|
vāstūnāṁ guṇadoṣau ca pravakṣyāmyanupūrvaśaḥ||842||
samaṁ syāccaturasraṁ ca vistīrṇā caiva mṛttikā|
kṣīrivṛkṣākulaṁ dhanyaṁ brāhmaṇasya praśasyate||843||
pūrvāyatanatayā vāstu rathacakrākṛti ca yat|
raktapāṁśurbhavedyatra rājñāṁ tattu praśasyate||844||
trikoṇaṁ kuśasaṁstīrṇamuttānaṁ madhuraṁ ca yat|
vyāyamato jalaṁ caiva vāstu tasya dhanauṣadhī||845||
aṅgārākārasaṁsthānaṁ gomukhaṁ śakaṭākṛti|
anāvāsyaṁ ca tat proktaṁ yacca putrakṣayāvaham||846||
yattu kañjarakakṣaistat tyaktaṁ varṣodakena ca|
apasavyodakaṁ caiva dūrataḥ parivarjayet||847||
viprasya caturasraṁ tu kṣātriyaṁ parimaṇḍalam|
daśadvādaśakaṁ vaiśye śūdrasya tatra lekhanam||848||
vāstupūrvottare deśe gokulaṁ tatra kārayet|
tathaiva cāgniśālāṁ tu pūrvadakṣiṇato diśi||849||
varṣavṛṣyāyudhāgārān dakṣiṇena niveśayet|
paścimottarataścātra vaṇigbhāṇḍaṁ niveśayet||850||
uttarāyāṁ tu kartavyaṁ varcaḥsthānamanuttaram|
aiśānyāmeva sarvāṇi prāsādaśca paromukhaḥ||851||
avidhiparivartena tatra vairaṁ vadho bhavet|
racitasarvadvārāṇāmāyāmo dviguṇo mataḥ||852||
kuryātsurabhavanānāṁ yatheṣṭaṁ dvārakāṇyapi|
taddvārabāhuparyante striyo dṛṣṭā doṣāvahāḥ||853||
vidviṣasya salokasya dvāre syānnu karagrahaḥ|
mahendre pure vā rājyaṁ sūrye sūraprabhāvatā||854||
satye mṛdurmṛge śūro'ntarīkṣe dhanakṣayaḥ|
vāyavye tu bahuvyādhirbhage bhāgyāviparyayaḥ||855||
puṣpe tu subhago nityaṁ vitathe'pyaśubho bhavet|
śoke bhūtavikāraḥ syāt śoṣe tasya viṣaṇṇatā||856||
bhallātake gṛhe vāso rājayakṣme samāvṛtiḥ|
hrade reṇupariśrāva āditye tu kalirdhruvam||857||
nāgarāje nāgabhayaṁ mahaśced dīrghamāyuṣam|
bhavedasya ca yad dvāraṁ tatrāgnibhayamādiśet||858||
kṣayaṁ vidyāttasya tasya dhanasya ca kulasya ca|
yame mṛtyuṁ vijānīyātkule śreṣṭhottamasya ca|
bhṛṅgirāje tu matimān gandharve gandhamālyatā||859||
bhṛṅge krodhaḥ kaliścaiva tipati bhogasaṁpadaḥ|
dauvārike svalpadhanaṁ sugrīve rājapūjitaḥ||860||
puṣpadante dhanāvāptirvaruṇe halacitratā|
asure maraṇaṁ ghoraṁ roge tu bahudoṣatā||861||
balīṁśca upahārāṁśca pravakṣyāmi yathāgṛham|
vicitrairvidiśairgandhaiḥ paripūjya baliṁ haret||862||
kalatre hetubījāni madhyame'rjitameva tu|
mahendre muktapuṣpāṇi pāvake ca payo dadhi||863||
āditye parideyaṁ tu bhaktaṁ caiva priyaṅgavaḥ|
antarīkṣe jalaṁ divyaṁ puṣpāṇi jalajāni ca||864||
nandā pratipadā jñeyā ṣaṣṭhī trayodaśī jayā|
tāsu tāsu dhruvaṁ kuryātprājño hyevaṁ vicakṣaṇaḥ|| 865||
ayaṁ bhoḥ puṣkarasārin dvāralakṣaṇaṁ nāmādhyāyaḥ||
atha khalu bhoḥ puṣkarasārin dvādaśarāśikaṁ nāmādhyāyaṁ vyākhyāsyāmi| tacchruyatām| atha kim| kathayatu bhagavān triśaṅkuḥ-
dvādaśarāśikaḥ|
ataḥ paraṁ pravakṣyāmi cittavijñānakāṇḍakam|
yathādṛṣṭāntenaivenaṁ narāṇāṁ samudāhṛtam||866||
tadahaṁ saṁpravakṣyāmi cittavijñānamuttamam|
dvādaśaiva tu cittāste ye loke pracaranti vai||867||
tānahaṁ saṁpravakṣyāmi śṛṇu tattvena me tataḥ|
dvādaśaiva tu kuryācca maṇḍalāni vicakṣaṇaḥ||868||
prathamaṁ meṣo nāma syād dvitīyaṁ tu vṛṣaḥ smṛtaḥ|
tṛtīya mithunaṁ nāma caturthaṁ cāpi karkaṭaḥ||869||
pañcamaṁ cāpi siṁhastu ṣaṣṭhaṁ kanyā iti smṛtam|
tulā tu saptamaṁ jñeyā vṛścikastu tathāṣṭamam||870||
dhanvī tu navamaṁ jñeyā daśamaṁ makaraḥ smṛtaḥ|
kumbhaścaikādaśaṁ jñeyo dvādaśaṁ mīna ucyate||871||
horā śarīraṁ jātasya dvitīye cintitaṁ dhanam|
tṛtīye bhrātaraścaiva caturthe svajanastathā||872||
cintyate pañcame putraḥ ṣaṣṭhe maṇḍale śatrutā|
saptame dārasaṁyogo hyaṣṭame naidhanaṁ smṛtam||873||
navame cintyate dharmo daśame karmajaṁ phalam|
ekādaśe cārthalābho dvādaśe vyarthasaṁbhavaḥ||874||
ete dvādaśa cittāstu yathā dṛṣṭā maharṣibhiḥ|
sarvabhūtātmabhūtāśca yathājñeyāsta dehinām||875||
āgatya pṛcchate kaścit prathamaṁ maṇḍalaṁ spṛśet|
śirastu spṛśate yaśca śabdaśca upalakṣyate||876||
vyādhitaṁ caiva hyātmānamāgneyāśca vinaṣṭayaḥ|
yadi brūyāttadā tasya ātmārthaṁ cintitaṁ bhavet||877||
kāñcanaṁ rajataṁ tāmraṁ lohaṁ caiva bhṛśaṁ bhavet|
sa ca sarvagataścaiva agniraśnāti niścitam||878||
etādṛśaṁ dṛṣṭvotpātamāgneyaṁ tasya nirdiśet|
yādṛśaśca bhavecchabdastādṛśaṁ tena cintitam||879||
puruṣaḥ kaścidāgatya dvitīyaṁ maṇḍalaṁ spṛśet|
grīvāṁ vā parimārjayed galaṁ ca cibukaṁ punaḥ||880||
yadi śabdaśca śrūyate dṛṣṭā gāvastathaiva ca|
īdṛśaṁ ca dṛṣṭvotpātaṁ gośabdaṁ tatra nirdiśet|
atha vā yāddaśaḥ śabdastādṛśaṁ tena cintitam||881||
puruṣaḥ kaścidāgatya tṛtīyaṁ maṇḍalaṁ spṛśet|
mārjayenmukhadeśaṁ tu strīcittaṁ tasya nirdiśet||882||
atha śabdo bhavettatra śrūyantāṁ tādṛśāstu te|
jātaṁ prajātamupajātaṁ tathā jāto bhaviṣyati||883||
etādṛśaṁ dṛṣṭvotpātaṁ garbhaṁ tasya vinirdiśet|
atha vā yādṛśaḥ śabdastādṛśaṁ tena cintitam||884||
puruṣaḥ kaścidāgatya caturthaṁ maṇḍalaṁ spṛśet|
kacchapaṁ spṛśate yastu kalahaṁ tatra nirdiśet|
svajanavyavahārastu sati kalaha na saṁśayaḥ||885||
ākaṭṭā kaṭṭeti śabdā bhavanti ca nirantaram|
etādṛśaṁ dṛṣṭotpātaṁ kalahaṁ tatra nirdiśet||886||
puruṣaḥ kaścidāgatya pañcamaṁ maṇḍalaṁ spṛśet|
hṛdayaṁ spṛśate yastu apatyaṁ tatra cintitam||887||
pravāsakaśca vijñeyaḥ paragrāmagato mṛtaḥ|
śastradravyaṁ ca yattasya brāhmaṇānāṁ kule sthitam||888||
atha śabdo bhavettatra yaṁ dṛṣṭvā tu maharṣibhiḥ|
putraputreti yacchabdo yadgataṁ gatameva ca|
etādṛśaṁ dṛṣṭvotpātaṁ maraṇaṁ tatra nirdiśet||889||
puruṣaḥ kaścidāgatya ṣaṣṭhaṁ tu maṇḍalaṁ spṛśet|
spṛśate cāpi pārśvāni gātracintā tu cintitā||890||
vigrahastu mahāghoraḥ śatruścāpi pravadhyate|
atha vā tatra ye śabdāḥ śrotavyāste na saṁśayaḥ||891||
ayaṁ tu prakṣaraścaivaṁ hataśca vihatastathā|
etādṛśaṁ dṛṣṭvotpātamarivigrahamādiśet|
atha vā yādṛśaḥ śabdastādṛśaṁ tena cintitam||892||
puruṣaḥ kaścidāgatya saptamaṁ maṇḍalaṁ spṛśet|
hastena mardayed hastaṁ tathā nāḍīṁ ca mardayet||893||
niveśacintā vijñeyā anyagrāmagatā bhavet|
tatreme bhavanti śabdāḥ śrotavyā bhūmimicchatā||894||
sthitaṁ niviṣṭaṁ vartaṁ ca kṛtaṁ hastagataṁ tathā|
etādṛśaṁ dṛṣṭvotpātaṁ niveśaṁ tasya nirdiśet|
yādṛśo vā śrutaḥ śabdastādṛśaṁ tena cintitam||895||
puruṣaḥ kaścidāgatya aṣṭamaṁ maṇḍalaṁ spṛśet|
udaraṁ caiva phicakaṁ dve ime parimārjayet||896||
nidhanaṁ dṛśyate tasya maraṇaṁ cāpi dṛśyate|
yadi bhaved bhavenmṛtyuryaścānyapriyasaṁgamaḥ|| 897||
tatreme śabdāḥ śrotavyā mṛta eva bhaviṣyati|
etādṛśaṁ dṛṣṭvotpātaṁ vyāpattiṁ tasya nirdiśet||898||
puruṣaḥ kaścidāgatya navamaṁ maṇḍalaṁ spṛśet|
ūruṁ ca spṛśate bhūyo dharmacintā ca cintitā||899||
tatra śabdāśca śrotavyā bhavanti hi na saṁśayaḥ|
yajan hi yājakaścaiva yajamānastathaiva ca|
śabdānevaṁvidhān śrutvā yajñacintāṁ tu nirdiśet||900||
puruṣaḥ kaścidāgatya daśamaṁ maṇḍalaṁ spṛśet|
karmacintā vicintyeti gṛhakarma na saṁśayaḥ||901||
spṛśate jānunī caiva karmacintāṁ tu nirdiśet|
tatra śabdā bhavantīme śrotavyāśca na saṁśayaḥ||902||
bhūmikarma ca kṣetraṁ ca kṣetrakarma tathaiva ca|
etādṛśaṁ dṛṣṭvotpātaṁ karmacintā vinirdiśet||903||
puruṣaḥ kaścidāgatya ekādaśaṁ tu saṁspṛśet|
jaṅghe tu spṛśate bhūyo hyarthalābhaṁ vinirdiśet||904||
tatreme śabdāḥ śrotavyāḥ bhavantīha na saṁśayaḥ|
paṇasuvarṇacelāni dhānyaṁ samaṇikuṇḍalam||905||
etādṛśaṁ ravaṁ śrutvā hiraṇyaṁ tasya nirdiśet|
atha vā yādṛśaḥ śabdastādṛśaṁ phalamādiśet||906||
puruṣaḥ kaścidāgatya dvādaśaṁ maṇḍalaṁ spṛśet|
pādau ca spṛśate pṛcchan cittaṁ cāpyanarthikam||907||
yastu taccintito hyartha āśā āgantukā ca yā|
atha vā śabdāḥ śrotavyā nimittajñānapāragaiḥ||908||
nirāśaścaiva ghoṣaśca nirāśaṁ tasya nirdiśet|
atha vā yādṛśaḥ śabdastādṛśaṁ tena cintitam||909||
aya bhoḥ puṣkarasārin dvādaśarāśiko nāmādhyāyaḥ||
atha khalu bhoḥ puṣkarasārin kanyālakṣaṇaṁ nāmādhyāyaṁ vyākhyāsyāmi| tacchrūyatām| atha kim| kathayatu bhagavāṁstriśaṅkuḥ-
kanyālakṣaṇam|
tattvaṁ vijñāyate yena yena śubhamupasthitam|
ninditaṁ ca praśastaṁ ca strīṇāṁ vakṣyāmi lakṣaṇam||910||
pitaraṁ mātaraṁ caiva mātulaṁ bhrātaraṁ tathā|
vimbādvimbaṁ parikṣyeta triśaṅkuvacanaṁ yathā||911||
muhūrte tithisaṁpanne nakṣetre cāpi pūjite|
tadvijaiḥ saha saṁgamya kanyāṁ paśyeta śāstravit||912||
hastau pādau nirīkṣata nakhāni hyaṅgulīstathā|
pāṇīlekhāśca jaṅghe ca kaṭi nābhyūrumeva ca||913||
oṣṭhau jihvāṁ ca dantāṁśca kapolau nāsikāṁ tathā|
akṣibhruvai lalāṭaṁ ca karṇau keśāṁstathaiva ca||914||
romarājīṁ svaraṁ varṇaṁ mantritaṁ gītameva ca|
matiṁ sattvaṁ samīkṣeta kanyānāṁ śāstrakovidaḥ|
tatra pūrvaṁ parīkṣeta svayameva vicakṣaṇaḥ||915||
haṁsasvarā meghavarṇā nārī madhuralocanā|
aṣṭau putrān prasūyet dāsīdāsaiḥ samāvṛtā||916||
vyāvartāścatvāro yasyāḥ sarve caiva pradakṣiṇāḥ|
samagātravibhaktāṅgī putrānaṣṭau prasūyate||917||
maṇḍūkakukṣiryā nārī saiśvaryamadhigacchati|
dhanyān sā janayetputrāṁsteṣāṁ prītiṁ ca bhuñjate||918||
yasyāḥ pāṇitale vyaktaḥ kacchapaḥ svastiko dhvajaḥ|
aṅkuśaṁ kuṇḍalaṁ mālā dṛśyante supratiṣṭhitāḥ|
ekaṁ sā janayetputraṁ taṁ ca rājānamādiśet||919||
yasyāḥ pāṇau pradṛśyeta koṣṭhāgāraṁ satoraṇam|
api dāsakule jātā rājapatnī bhaviṣyati||920||
dvātriṁśaddaśanā yasyāḥ sarve gokṣīrapāṇḍarāḥ|
samaśikharisnigdhābhā rājānaṁ sā prasūyate||921||
snigdhā kāraṇḍavaprekṣā hariṇākṣī tanutvacā|
raktoṣṭhajihvā sumukhī rājānamupatiṣṭhati||922||
sūkṣmā ca tuṅganāsā ca muktamāraktimodarī|
subhrūḥ suvarakeśāntā sā tu kanyā bahuprajā||923||
aṅgulyaḥ saṁhitāḥ kāntā nakhāḥ kamalasaṁnibhāḥ|
suṛjuraktacaraṇā sā kanyā sukhamedhate||924||
yasyāvartau samau snigdhau ubhau pārśvau susaṁsthitau|
............ .. ... rājapatnī tu sā bhavet||925
pradakṣiṇaṁ prakrameta prekṣate ca pradakṣiṇam|
pradakṣiṇasamācārāṁ kanyāṁ bhāryārthamāvahet||926||
ūrū jaṅge ca pārśve ca tathā vikramaḥ saṁsthitaḥ|
raktānte vipule netre sā kanyā sukhamedhate||927||
mṛgākṣī mṛgajaṅghā ca mṛgagrīvā mṛgodarī|
yuktānāmā tu yā nārī rājānamupatiṣṭhate||928||
yasyāgralalitāḥ keśā mukhaṁ ca parimaṇḍalam|
nābhiḥ pradakṣiṇāvartā sā kanyā kulavardhinī||929||
nātidīrghā nātihrasvā supratiṣṭhatanutvacā|
sukhasaṁsparśakeśāgrā saubhāgyaṁ nātivartate||930||
kāntajihvā tu yā nārī raktoṣṭhī priyabhāṣiṇī|
tādṛśīṁ varayetprājño gṛhārthaṁ sukhamedhinīm||931||
nīlotpalasuvarṇābhā dīrghāṅgulitalā tu yā|
sahasrāṇāṁ bahūnāṁ tu svāminī sā bhaviṣyati||932||
dhanadhānyaiḥ samāyuktāmāyuṣā yaśasā śriyā|
kanyāṁ lakṣaṇasaṁpannāṁ prāpya vardhati mānavaḥ||933||
kīrtitāstu mayā dhanyā maṅgalyalakṣaṇāḥ striyaḥ|
apraśastaṁ pravakṣyāmi yathoddeśena lakṣaṇam||934||
ūrdhvaprekṣī adhaḥprekṣī yā ca tiryaka ca prekṣiṇī|
udbhrāntā vipulākṣī ca varjanīyā vicakṣaṇaiḥ||935||
bhinnāgraśatikā rūkṣāḥ keśā yasyāḥ pralambikāḥ|
citrāvalī citragātrā bhavati kāmacāriṇī||936||
kāmukā piṅgalā caiva gaurī caivātikālikā|
atidīrghā atihrasvā varjanīyā vicakṣaṇaiḥ||937||
yasyāstrīṇi pralambanti lalāṭamudaraṁ sphicau|
trīṁśca sā puruṣān hanti devaraṁ śvaśura patim||938||
pārśvato romarājī tu vinatā ca kaṭirbhavet|
dīrghamāyuravāpnoti dīrghakālaṁ ca duḥkhitā||939||
kākajaṅghā ca yā nārī raktākṣī ghargharasvarā|
niḥsukhā ca nirāśā ca varjitā naṣṭabāndhavā||940||
atisthūlodaraṁ yasyāḥ pralambo nimnasaṁnibhaḥ|
atyantamavaśā nārī bahuputrā suduḥkhitā||941||
yā tu sarvasamācārā mṛdvaṅgī samatāṁ gatā|
sarvaiḥ samairguṇairyuktā vijñeyā kāmacāriṇī||942||
yasyā romacite jaṅge mukhaṁ ca parimaṇḍalam|
putraṁ vā bhrātaraṁ vāpi jāramicchati tādṛśī||943||
yasyā bāhuprakoṣṭhau dvau romarājīsamāvṛtau|
uttaroṣṭhe ca romāṇi sā tu bhakṣayate patim||944||
yasyā hastau ca pādau ca chidrau dantāntarāṇi ca|
patinopārjitaṁ dravyaṁ na tasyā ramate gṛhe||945||
yasyāstu vrajamānāyāḥ sphuṭante parvasaṁdhayaḥ|
sā jñeyā duḥkhabahulā sukhaṁ naivādhigacchati||946||
yasyāḥ kaniṣṭhikā pāde bhūmiṁ na spṛśate'ṅguliḥ|
kaumāraṁ sā patiṁ tyaktvā ātmanaḥ kurute priyam||947||
anāmāṅguliḥ pādasya mahīṁ na spṛśate'ṅguliḥ|
na sā ramati kaumāraṁ bandhakītvena jīvati||948||
yasyāḥ pradeśinī pāde'ṅguṣṭhaṁ samatikramet|
kumārī kurute jāraṁ yauvanasthā viśeṣataḥ||949||
āvartaḥ pṛṣṭhato yasyā nābhī sā cānubandhati|
na sā ramati kaumāraṁ dvitīyaṁ labhate patim||950||
vikṛtā sthirajālā ca rūkṣagaṇḍaśiroruhā|
api rājakule jātā dāsītvamadhigacchati||951||
yasyāstu hasamānāyā gaṇḍe jāyati kūpakam|
agnikārye'pi sā gatvā kṣipraṁ doṣaṁ kariṣyati||952||
samāsamagatā subhrūrgaṇḍāvartā ca yā bhavet|
pralamboṣṭhī tu yā nārī naikatra ramate ciram||953||
lambodarī sthūlaśirā raktākṣī piṅgalānanā|
aṣṭau bhakṣayate vīrānnavame tiṣṭhate ciram||954||
na devikā na nadikā na ca daivatanāmikā|
vṛkṣagulmasanāmā ca varjanīyā vicakṣaṇaiḥ||955||
nakṣatranāmā yā nārī yā ca gotrasanāmikā|
suguptā rakṣitā vāpi manasā pāpamācaret||956||
dārān vivarjayedetān yā mayā parikīrtitāḥ|
praśastā yāstu pūrvoktāstādṛśīyānnaraḥ (?) sadā||957||
padmāṅkuśasvastikavardhamānai-
ścakradhvajābhyāṁ kalaśena pāṇau|
śaṅkhātapatrottamalakṣaṇaiśca
saṁpattaye sādhu bhavanti kanyāḥ||958||
ayaṁ bhoḥ puṣkarasārin kanyālakṣaṇaṁ nāmādhyāyaḥ||
atha khalu bhoḥ puṣkarasārin vastrādhyāyaṁ vyākhyāsyāmi| tacchrūyatām| atha kim| kathayatu bhagavān triśaṅkuḥ-
vastrādhyāyaḥ|
kṛttikāsu dahatyagnirarthalābhāya rohiṇī|
mṛgaśirā mūṣīdaṁśā ārdrā prāṇavināśinī||959||
punarvasuśca dhanyā syātpuṣye vai vastravān bhavet|
āśleṣāsu bhavenmoṣaḥ śmaśānaṁ maghayā vrajet||960||
phālgunīṣu bhaved vidyā uttarāsu ca vastravān|
hastāsu hastakarmāṇi citrāyāṁ gamanaṁ dhruvam||961||
svātyāṁ ca śobhanaṁ vastraṁ viśākhā priyadarśanam|
bahuvastrā cānurādhā jyeṣṭhā vastravināśinī||962||
mūlena kledayedvāsa āṣāḍā rogasaṁbhavā|
uttarā mṛṣṭabhojī svācchravaṇe cakṣuṣo rujam||963||
dhaniṣṭhā dhānyabahulā vidyācchatabhiṣe bhayam|
pūrvabhādrapade toyaṁ putralābhāya cottarā||964||
revatī dhanalābhāya aśvinī vastralābhadā|
bharaṇī ca bhayākīrṇā cauragamyā ca sā bhavet||965||
ayaṁ bhoḥ puṣkarasārin vastrādhyāyaḥ|
atha khalu bhoḥ puṣkarasārin luṅgādhyāyaṁ pravakṣyāmi| tacchrūyatām| atha kim| kathayatu bhagavān triśaṅkuḥ-
luṅgādhyāyaḥ|
kutrotpannā ime bījāḥ (?) śasyānāṁ ca yavādayaḥ|
yairidaṁ dhriyate viśvaṁ kṛtsnaṁ sthāvarajaṅgamam||966||
vāpayet tu kathaṁ bījaṁ lāṅgalaṁ yojayetkatham|
keṣu nakṣatrayogeṣu tithiyogeṣu keṣu ca||967||
śāradaṁ vātha graiṣmaṁ tu kasmin māse tu vāpayet|
nimittaṁ kati śasyante kāni vā parivarjayet|
kasya vā dāpayed dhūpaṁ kena mantreṇa dāpayet||968||
pradakṣiṇasamāvṛttā yadi luṅgā prajāyate|
tadā nāgamukhī luṅgā dahati citramukhyapi||969||
darbhasūcīmukhī vāpi kāraṇaṁ tatra ko bhavet|
kati saubhikṣikā luṅgāḥ kati daurbhikṣikā smṛtāḥ|
kativarṇāḥ samākhyātāḥ kativarṇā nidarśitāḥ|970||
naṣṭāpanaṣṭabījasya varṣati yadi vāsavaḥ|
nirghāto vā bhavettīvro'thavāpi medinī calet||971||
śasyaṁ phalasya kiṁ tatra nimittamupalakṣayet|
sarvametatsamāsena śrotumicchāmi tattvataḥ||972||
puṣkarasāriṇo brāhmaṇasya vacanaṁ śrutvā triśaṅkurmātaṅgādhipatiridaṁ vacanamabravīt-
purā devāsurairvaugairyakṣarākṣasakinnaraiḥ|
sāgarādamṛtaṁ dṛṣṭaṁ manthite tu samudbhavam||973||
amṛte bhakṣyamāṇe tu bhāgaṁ prārthitavān dvijaḥ|
tato dattāḥ surairbhāgā amṛtāddaśabindavaḥ||974||
tata utpannā ime bījā bhuvi lokasukhāvahāḥ|
yavavrīhitilāścaiva godhūmā mudgamāṣakāḥ||975||
śyāmakaṁ saptamaṁ vidyādikṣuścāṣṭamakaḥ smṛtaḥ|
śeṣāstu saṁgatā jātā bahavaḥ śasyajātayaḥ||976||
hatirakeṣu sarveṣu ye cānye sattvajātayaḥ|
parito navamo binduḥ sarvadehe'mṛto'bhavat|
mūleṣu caiva sarveṣu bindurekaḥ prapātitaḥ||977||
āṣāḍhe śuklapakṣe'sya vrīhidhānyāni vāpayet|
śāradādīni sarvāṇi māse bhādrapade tathā||978||
kārtike mārgaśīrṣe vā grīṣmadhānyāni vāpayet|
pañcamyāṁ śuklasaptamyāṁ ṣaṣṭhyāmekādaśīṣu ca||979||
trayodaśyāṁ dvitīyāyāṁ tathā hi navamīṣu ca|
viśeṣatastu nimneṣu sarvabījāni hyutsṛjet||980||
bharaṇīpuṣyamūleṣu hastāśvinīmaghāsu ca|
kṛttikāsu viśākhāsu viśeṣeṇa tu śāradam||981||
saumye maitre'nurādhe ca dhaniṣṭhāśravaṇāsu ca|
utsargaḥ sarvabījānāmuttareṣu praśasyate|
varjayejjanmanakṣatraṁ saṁgrahaṁ ca vivarjayet||982||
grāmakṣetre ca yad bījaṁ gṛhe ca gṛhadevatā|
nimittamupalakṣeta maṅgalāni śubhāni ca||983||
brāhmaṇaṁ kṣatriyaṁ kanyāmarciṣmantaṁ ca pāvakam|
vāraṇendraṁ vṛṣaṁ caiva hayaṁ vā svabhyalaṁkṛtam||984||
pūrṇakumbhaṁ dhvajaṁ chatramāmamāṁsaṁ surāṁ tathā|
uddhṛtāṁ dhāraṇīṁ caiva baddhamekapaśuṁ dadhi||985||
cakrārūḍhaṁ ca śakaṭaṁ kākārūḍhāṁ ca sūkarīm|
parasyāropaṇaṁ dṛṣṭvā sasyasaṁpattimādiśet||986||
sarve dakṣiṇato dhanyāḥ puraśca mṛgapakṣiṇaḥ|
darśanaṁ śuklapuṣpāṇāṁ phalānāṁ caiva śasyate||987||
ajo vā vāmataḥ śasyo jambukaśca praśasyate|
vikṛtaṁ kubjakuṣṭhiṁ ca mukhaṁ śmaśrudharaṁ tathā|| 988||
naraṁ nirbhartsitaṁ dīnaṁ śokārtaṁ vyādhipīḍitam|
varāhavṛndaṁ sarpaṁ ca gardabhaṁ bhārahīnakam|
dṛṣṭvā nivartayed bījaṁ punargrāmaṁ praveśayet||989||
tilasya bahupūrṇasya bhāṇḍe syādvapanaṁ tathā|
śrutvā hyetāni vrajatāṁ sasyasaṁpattimādiśet||990||
rāśisthaṁ grathitaṁ dhautaṁ svasthamaṅkuritaṁ tathā|
śrutvā saṁmārjitaṁ caiva ityāśukṛtinaṁ viduḥ||991||
śrutvā mlānaṁ ca śuṣkaṁ ca mandavṛṣṭiṁ ca nirdiśet|
śrutvā nivartayed bījaṁ punargrāmaṁ praveśayet||992||
nīyamānaṁ ca yad bījaṁ varṣate yadi vāsavaḥ|
svayameva tu tacchasyaṁ kāmaṁ kālena bhujyate||993||
nīyamānaṁ ca yad bījaṁ kampate yadi medinī|
bhramyate karṣakaḥ sthānānna tacchakyaṁ tu vāpitum||994||
nīyamānasya bījasya nirghāto dāruṇo bhavet|
svāmino maraṇaṁ kṣipraṁ śasyapālasya nirdiśet||995||
atha vā vyākulaṁ kuryādrājadaṇḍaṁ nikṛntati|
dṛṣṭvā nivartayed bījaṁ punargrāmaṁ niveśayet||996||
brāhmaṇebhyo yathāśakti datvā tu saṁprayojayet|
kṛtvā suvipulāṁ vedīṁ darbhānāstīrya sarvataḥ||997||
samidbhiragniṁ prajvālya juhuyād ghṛtasarṣapam|
vedaśāntiṁ japetpūrvaṁ śasyaśāntimataḥ param||998||
japetpārāśaraṁ pūrvaṁ priyatāṁ vācayed dvijaiḥ|
prathamaṁ prāṅmukhaṁ bījaṁ prakṣipeduttare'tha vā||999||
pipīlikā yadā kṣetre bījaṁ kurvanti saṁcayam|
suvṛṣṭiṁ ca subhikṣaṁ ca sarvasasyeṣu saṁpadā||1000||
haranti cet tṛṇād bījaṁ tṛṇe śasyāpahā api|
parasparaṁ ca hiṁsanti dhānyaṁ ca nidhanaṁ vrajet||1001||
sthaleṣu saṁcayaṁ dṛṣṭvā mahāvṛṣṭiṁ vinirdiśet|
dṛṣṭvā tu saṁcayaṁ nimne'nāvṛṣṭiṁ ca nirdiśet||1002||
yadā tu proṣitaṁ bījaṁ saptarātreṇa jāyate|
suvṛṣṭiṁ ca subhikṣaṁ ca sarvaśasyeṣu saṁpadā||1003||
yadā tu proṣitaṁ bījamardhamāsena jāyate|
alpaṁ niṣpadyate śasyaṁ durbhikṣaṁ cātra jāyate||1004||
trirātrāccatūrātrādvā yadi luṅgaḥ prajāyate|
ativṛṣṭirbhavettatra paracakrabhayaṁ viduḥ||1005||
luṅgasya tu ye pādāḥ pañca sapta nava tathā|
suvṛṣṭiṁ ca subhikṣaṁ ca sarvasasyeṣu saṁpadā||1006||
syālluṅgasya tu ye pādāścatvāro'ṣṭapadātha vā|
alpaṁ niṣpadyate śasyaṁ durbhikṣaṁ cātra nirdiśet||1007||
luṅgasya yadi pādāstu dṛśyante dvādaśa kkacit|
kkacinniṣpadyate śasyaṁ durbhikṣaṁ kkacidādiśet|
vāmāvartāḥ pradṛśyante durbhikṣaṁ tatra nirdiśet||1008||
yadā pūrvamukhī luṅgā kṣemaṁ vṛṣṭiṁ ca nirdiśet|
yadā paścānmukhī luṅgā ativṛṣṭiṁ ca nirdiśet||1009||
kṣemaṁ subhikṣaṁ caivātra yadā luṅgottarāmukhī|
haritālasuvarṇābhā bhadraśocirivotthitā||1010||
darbhasūcīmukhī cāpi dṛśyate tatra kutracit|
kkacinniṣpadyate śasyaṁ durbhikṣaṁ tatra nirdiśet||1011||
yadā nāgamukhī luṅgā dṛśyate yatra vā kkacit|
kkacinniṣpadyate śasyaṁ durbhikṣaṁ cātra nirdiśet|
tatrāśanibhayaṁ cāpi bhayaṁ meghānnaṁ saṁśayaḥ||1012||
kṛṣimūlamidaṁ sarvaṁ trailokyaṁ sacarācaram|
nāsti kṛṣisamāvṛttiḥ svayamuktaṁ svayaṁbhuvā||1013||
nākṛṣerdharmamāpnoti nākṛṣeḥ sukhamāpnuyāt|
dharammarthaṁ tathā kāmaṁ sarvaṁ prāpnoti karṣakaḥ||1014||
iti luṅgādhyāyaḥ||
punarapi puṣkarasārī brāhmaṇastriśaṅkuṁ mātaṅgādhipatimetadavocat-
kathaṁ pṛthivyāṁ nāgāśca kena vā vinivāritāḥ|
kuto mūlasamutthānaṁ nirghātaḥ kutra jāyate||1015||
kutaścābhrāṇi jāyante nānāvarṇā diśo daśa|
kasyaiṣa mahataḥ śabdaḥ śrūyate dundubhisvaraḥ||1016||
ko hi sṛjati durbhikṣaṁ subhikṣaṁ caivaṁ prāṇinām|
kastatra sa muniśreṣṭho nāma gotraṁ vravīhi me||1017||
daivatāni ca me brūhi vidhānāni svayaṁbhuvaḥ|
yajñaṁ ca yajñabhāgaṁ ca hotavyaśca yathā baliḥ||1018||
pṛthivyāṁ daivataṁ brūhi āśrame daivataṁ brūhi|
deve tu daivataṁ brūhi kena devī sā kalpitā||1019||
pātrasya daivataṁ brūhī pūrṇakumbhasya daivatam|
karake daivataṁ brūhi tathā sthālyāṁ ca daivatam||1020||
śasyasya daivataṁ brūhi śasyapālasya daivatam|
vāyuskandhaiśca katibhiḥ śukro vegaṁ pramuñcati||1021||
atha triśaṅkurmātaṅgādhipatirbrāhmaṇaṁ puṣkarasāriṇametadavocat-
pṛthvī vā vāyurākāśamāpo jyotiśca pañcamam|
tatra saṁvartate piṇḍaṁ tato meghaḥ pravartate||1022||
eṣa vyāpnoti cākāśaṁ vāyunā janyate ghanaḥ|
ādityaraśmayo vāri samudrasya nabhastale||1023||
tajjalaṁ nāgasaṁkṣiptaṁ tato varuṇasaṁkṣayaḥ|
vāyurnabho garjayate agnirvidyotate diśaḥ||1024||
marutā kṣipyate piṇḍaṁ saṁnipātaśca garjate|
virodhanaṁ tu vāyośca agneśca anilasya ca||1025||
ākāśe vartate piṇḍaṁ paścātpatati medinīm|
yad grahāṇāmadhipatirnakṣatrajyotiṣāmapi|
tato mārutasaṁsargātparjanyamapi varṣati||1026||
varṣate śailaśikhare yatra saṁprasthito janaḥ|
yatra satyaṁ ca dharmaśca havirmeghaśca vartate||1027||
tatra bījāni rohanti annapānaṁ samṛdhyati|
evaṁ piṇḍāśanirādyā tato vātāśanī smṛtā|
dantāśanī tṛtīyā tu aśanistu caturthikā||1028||
pañcamī krimayaḥ proktāḥ ṣaṣṭhī tu śalabhāstathā|
saptamī syādanāvṛṣṭirativṛṣṭistastathāṣṭamī||1029||
navamī saṁbaraḥ proktā ityāha bhagavāṁstriśaṅkuḥ|
etāstvaśanyo vyākhyātāstāsāṁ vai devatāḥ śṛṇu|
piṇḍāśanī brahmasṛṣṭā eṣā jyeṣṭhādyadevatā||1030||
dantāśanī tu sainyānāṁ grahā vātāśanī smṛtā|
adeśa ..................... . devatāḥ||1031||
śalabhāḥ ketudaivatyā ādityā ditidevatāḥ||
śaṁsakāmativarṣasya anāvṛṣṭestu jyoti (ṣaḥ)||1032||
(samba) rasya tu parjanyamākhyātāḥ nava devatāḥ| aśanyā devatāḥ proktā ākāśagamanārthaṁ bodhata|
pūrvamadhīndradaivatyaṁ dakṣiṇe yamadaivatam|
varuṇaṁ paścime vidyāduttare dhanadaḥ smṛtaḥ|
... tyā daivataṁ viṣṇurāśramaṁ viśvadaivatam||1033||
samidhādaivatā devāstebhyo devī prakalpitā|
samidhādaivatā .......... tognihutāśanam||1034||
vedyāṁ tu daivataṁ ........... .. kārādityadaivatam|
pātrasya devatā dharmaḥ pūrṇakumbhe janārdanaḥ||1035||
caruṁ ceti ...... dhūpasthānasya jyotiṣaḥ|
śasya ..... . śasyapālo mahāmatiḥ|
vāyuskandhaiścaturbhistu śukro vegaṁ pramuñcati||1036||
atra madhye pṛthivyāpa āśramo viśvadaivataḥ|
tasmin deśe ....... yasmin prīto vṛṣadhvajaḥ||1037||
ityāha bhagavāṁstriśaṅkuḥ| punarapi puṣkarasārī brāhmaṇastriśaṅkumevamāha-
kimarthamāśrame nityaṁ hūyate havyavāhanaḥ|
tṛṇakāṣṭhāni saṁhṛtya meghaṁ dṛṣṭvā samutthitam||1038||
ati ......... gyate agniṁ sudāruṇam|
sarvalokahitārthāya dhyātvā divyena cakṣuṣā|
praśamecca samāsena tadbhavārthaṁ tu ........||1039||
evamukte triśaṅkurmātaṅgādhipatirbrāhmaṇaṁ puṣkarasāriṇametadavocat-
dhūmikādhyāyaḥ|
purā hi khāṇḍavadvīpamarjunena mahātmanā|
...... ....... jvalitaṁ jātavedasā||1040||
............ prasannamānānnidhigatam|
tatra dagdhā anekā hi nāgāḥ koṭisahasraśaḥ||1041||
purā mahoragagaṇā yakṣarākṣasapannagāḥ|
pādahīnāḥ kṛtāḥ kecid bāhuhīnāḥ kṛtāpare||1042||
vaikalyaṁ karṇanāsābhyāṁ kṛtāṁ caivākṣipātanam|
tadāprabhṛti bhūtānāṁ dṛṣṭvaṁ vai trāsitaṁ manaḥ||1043||
agninā tāpitāḥ kecidvāṇairanye ca sūditāḥ|
vācāṭakenāpi purā kādraveyāḥ prapātitāḥ||1044||
arciṣā havigandhena muhyamānā nabhontare|
tadvihīnāḥ patantyanye guhyakā dharaṇītale||1045||
sahāṁpatistu nāmnā sa śasyakāle tadāśrame|
śasyapālaistu satataṁ hotavyo havyavāhanaḥ||1046||
gṛhamedhī jvālayedagniṁ nirmale'pi nabhontare|
digbhāgeṣu ca bhūtānāṁ teṣāmarthaṁ dine dine||1047||
jāgrataṁ satataṁ vahnimāśramastho'pi dhārayet|
meghaṁ dṛṣṭvā viśeṣeṇa jvālitavyo hutāśanaḥ||1048||
sadhūmaṁ jvalitaṁ dṛṣṭvā dīpyamānaṁ tu pāvakam|
bhayamāpatate teṣāṁ nāgasainyaṁ vimuhyate||1049||
agniṁ paricarato'sya śasyapālasya cāśrame|
agninā hūyamānena sidhyate sarvakarma ca||1050||
ayaṁ bhoḥ puṣkarasārin dhūmikādhyāyaḥ||
atha khalu bhoḥ puṣkarasārin tithikarmanirdeśaṁ nāmādhyāyaṁ vyākhyāsyāmi| tacchrūyatām| atha kum| kathayatu bhagavāṁstriśaṅkuḥ-
tithikarmanirdeśaḥ|
nandāṁ pratipadāmāhuḥ praśstāṁ sarvakarmasu|
vijñānasya samārambhe pravāse ca vigarhitā||1051||
dvitīyā kathitā bhadrā śastā bhūṣaṇakarmasu|
jayā tṛtīyā vyākhyātā praśastā jayakarmasu||1052||
caturthī kathitā riktā grāmasainyavadhe hitā|
cauryābhicārakūṭāgnidāhagorasasādhane|| 1053||
pūrṇā tu pañcamī jñeyā cikitsāgamanādhvasu|
dānādhyayanaśilpeṣu vyāyāme ca praśasyate||1054||
jayeti saṁjñitā ṣaṣṭhī garhitādhvasu śasyate|
gṛhe kṣetre vivāhe vā āvāhakarmasu mitreti||1055||
bhadrā ca saptamī khyātā śreṣṭhā sā saukṛte'dhvani|
nṛpāṇāṁ śāsane chatre śayyānāṁ karaṇeṣu ca||1056||
mahābalāṣṭamī sā ca prayojyā parirakṣaṇe|
bhayamandarabaddheṣu yogeṣu haraṇeṣu ca||1057||
ugrasenā tu navamī tasyāṁ kuryādripukṣayam|
tathā viṣaghnāvaskandavidyābandhavadhakriyāḥ||1058||
sudharmā daśamī śastā śāstrārambhe dhanodyate|
śāntisvastyayanārambhe dānayajñodyateṣu ca||1059||
ekādaśī punarmānyā strīṣu ca māṁsamadyayoḥ|
kārayennagaraṁ guptaṁ vivāhaṁ śāstrakarma ca||1060||
yaśeti dvādaśīmāhurvaire'dhvani ca garhitā|
vivāhe ca girau kṣetre gṛhakarmasu pūjitā|| 1061||
jayā trayodaśī sādhvī maṇḍaleṣu ca yoṣitām|
kanyāvaraṇavāṇijyavivāhādiṣu ceṣyate||1062||
ugrā caturdaśī tu syātkārayedabhicārikam|
vadhabandhaprayogāṁśca pūrvaṁ ca praharedapi||1063||
siddhā pañcadaśī sādhvī devatāgnividhau hitā|
gosaṁgrahavṛṣotsargabalijapyavrateṣu ca||1064||
nandādīnāṁ kriyā pūrve ṣaṣṭhyādīnāṁ tu madhyame|
sunandāyāśca saṁdhyābhirdinarātryoḥ prasidhyati||1065||
ayaṁ bhoḥ puṣkarasārin tithikarmanirdeśo nāmādhyāyaḥ||
api ca mahābrāhmaṇa idaṁ pūrvanivāsānusmṛtijñānasākṣātkriyāyāṁ vidyāyāṁ cittamabhinirṇayāmi nivartayāmi, anekavidhapūrvanivāsaṁ samanusmarāmi||
syātte brāhmaṇa kāṅkṣā vā vimatirvā anyaḥ sa tena kālena tena samayena brahmā devānāṁ pravaro'bhūt| nahyevaṁ draṣṭavyam| ahameva sa tena kālena tena samayena brahmā devānāṁ pravaro'bhūvam| so'haṁ tataścyutaḥ samāna indraḥ kauśiko'bhūvam| tataścyutaḥ samāno'raṇemirgautamo'bhūvam| tataścyutaḥ samānaḥ śvetaketurnāma maharṣirabhūvam| tataścyutaḥ samānaḥ śukapaṇḍito'bhūvam| mayā te tadā brāhmaṇa catvāro vedā vibhaktāḥ| tadyathā puṣyo bahvṛcānāṁ paṅktiśchandogānām| ekaviṁśaticaraṇā adhvaryavaḥ| kraturatharvaṇikānām||
syāttava brāhmaṇa kāṅkṣā vā vimatirvā anyaḥ sa tena kālena tena samayena vasurnāma maharṣirabhūt| na hyevaṁ draṣṭavyam| ahameva sa tena kālena tena samayena vasurnāma maharṣirabhūvam| mayā sā takṣakavadhūkāyāḥ kapilā nāma māṇavikā duhitā āsāditā bhāryārthāya| so'haṁ tatra saṁraktacitta ṛddhyā bhraṣṭo dhyānebhyo vañcitaḥ parihīnaḥ| so'hamātmānaṁ jugupsamānastasyāṁ velāyāmimāṁ gāthāṁ babhāṣeḥ- om bhūrbhuvaḥ svaḥ| tatsavituvareṇyaṁ bhargo devasya dhīmahi| dhiyo yo naḥ pracodayāt||
so'haṁ brāhmaṇa tvāṁ bravīmi-sāmānyasaṁjñāmātrakamidaṁ lokasya brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śudra iti vā| ekamevedaṁ sarvaṁ sarvamidamekam| putrāya me śārdūlakarṇāya prakṛtiṁ duhitaramanuprayaccha bhāryārthāya| yāvatakaṁ kulaśulkaṁ manyase tāvatakamanupradāsyāmi| idaṁ ca vacanaṁ punaḥ śrutvā triśaṅkormātaṅgarājasya brāhmaṇaḥ puṣkarasārī idamavocāt-
bhagavān śrotriyaḥ śreṣṭhastvatto bhūyānna vidyate|
sadevakeṣu lokeṣu mahābrahmasamo bhavān||1066||
putrāya te bhoḥ prakṛtiṁ dadāmi
śīlena rūpeṇa guṇairupetaḥ|
śārdūlakarṇaḥ prakṛtistu bhadrā
ubhau rametāṁ rucitaṁ mamedam||1067||
tatra tāni pañcamātrāṇi māṇavakaśatāni uccaiḥśabdāni procurmahāśabdāni - mā tvaṁ bho upādhyāya vidyamāneṣu brāhmaṇeṣu cāṇḍālena sārdhaṁ saṁbandhaṁ rocaya| nārhasi bho upādhyāya vidyamāneṣu brāhmaṇeṣu cāṇḍālena sārdhaṁ saṁbandhaṁ kartum||
atha brāhmaṇaḥ puṣkarasārī teṣāṁ nidānaṁ nidāya śabdaṁ saṁsthāpya nipatya ślokenaitānarthānabhāṣata-
evametadyathā hyeṣa triśaṅkurbhāṣate giram|
tattvaṁ hyavitathaṁ bhūtaṁ satyaṁ nityaṁ tathā dhruvam||1068||
atha brāhmaṇaḥ puṣkarasārī teṣāṁ māṇavakānāṁ taṁ mahāntaṁ śabdaṁ saṁsthāpya triśaṅkuṁ mātaṅgarājamidamavocat -ayaṁ bhostriśaṅko brahmaṇā sahāpatinā cāturmahābhautiko mahāpuruṣaḥ prajñaptaḥ| yasya
śiraḥ satāraṁ gaganamākāśamudaraṁ tathā|
parvatāścāpyubhāvūrū pādau ca dharaṇītalam||1069||
sūryācandramasau netre roma tṛṇavanaspatī|
sāgarāścāpyamedhyaṁ vai nadyo mūtrasravo'sya tu||1070||
aśrūṇi varṣaṇaṁ cāsya eṣa brahmā sahāpatiḥ|
bhavāṁstu paramajño'si tanme brūhi yathā tathā||1071||
iha bhostriśaṅko kimāha svalakṣaṇaṁ brahmaṇaḥ pratyavekṣasva| pitrā ca mātrā ca kṛtāni karmāṇi bhavanti| aśvastanāstena vañcitāḥ|
gacchanti sattvā bahugarbhayoniṁ
na caiva kaścinmanujo hyayoniḥ|
samastajātau pracaranti sattvā
na mārutājjāyate kaścideva||1072||
svabhāvabhāvyaṁ hyavagaccha loke
ke brāhmaṇakṣatriyavaiśyaśūdrāḥ|
sarvatra kāṇāḥ kuṇinaśca khañjāḥ
kuṣṭhī kilāsī hyapasmāriṇo'pi||1073||
kṛṣṇāśca gaurāśca tathaiva śyāmāḥ
sattvāḥ prajā hyanyatame viśiṣṭāḥ|
sahāsthicarmāḥ sanakhāḥ samāṁsā
duḥkhī sukhī mūtrapurīṣayuktāḥ|
na cendriyāṇāṁ praviviktirasti
tasmānna varṇāścaturo bhavanti||1074||
mantrairhi yadi labhyeta svargaṁ tu gamanaṁ dvijaḥ|
kṛṣṇaśuklāni karmāṇi bhaveyurniṣphalāni hi||1075||
yasmātkṛṣṇāni śuklāni karmāṇi saphalāni hi|
pacyamānāni dṛśyante gatiṣvetāni pañcasu||1076||
māṇavakaśateṣu sa tatra vinihato mahāyaśasā triśaṅkunā puṣkarasārī brāhmaṇo'bravīt-brāhmaṇo'sau mātaṅgarājo hi triśaṅkurnāma| bhavān hi brahmā indraśca kauśikaḥ| tvamaraṇemiśca gautamaḥ| tvaṁ śvetaketuśca śukapaṇḍitaḥ| vedaḥ samākhyātastvayā caturdhā| bhagavānvasū rājarṣirmahāyaśā bhagavān|
jñānena hi tvaṁ parameṇa yuktaḥ
sarveṣuṁ śāstreṣu bhavān kṛtārthaḥ|
śreṣṭho viśiṣṭo paramo'si loke
bhavān hi vidyācaraṇena yuktaḥ||1077||
dadāmi te'haṁ prakṛtiṁ mamāmalāṁ
śīlena rūpeṇa guṇairupetaḥ|
śārdūlakarṇaḥ prakṛtiśca bhadrā
ubhau rametāṁ rucitaṁ mamedam||1078||
pragṛhya bhṛṅgāramudakaprapūrṇa-
māvarjito brāhmaṇo hṛṣṭacittaḥ|
anupradāsīdudakena kanyakāṁ
śārdūlakarṇasya iyamastu bhāryā||1079||
udagracittaṁ āsīnmātaṅgarājaḥ|
kṛtvā niveśaṁ sa tadātmajasya
gatvāścame'sau nagaraṁ yaśasvī|
dharmeṇa vai kārayati svarājyam
kṣemaṁ subhikṣaṁ ca sadotsavāḍhyam||1080|| iti||
syād bhikṣavo yuṣmākaṁ kāṅkṣā vā vimatirvā vicikitsā vā-anyaḥ sa tena kālena tena samayena triśaṅkurnāma mātaṅgarājo'bhūt ? naivaṁ draṣṭavyam| ahameva sa tena kālena tena samayena triśaṅkurnāma mātaṅgarājo'bhūvam| syādevaṁ ca bhikṣavo yuṣmākam-anyaḥ sa tena kālena tena samayena śādūlakarṇo nāma mātaṅgarājakumāro'bhūt| naivaṁ draṣṭavyam| eṣa sa ānando bhikṣuḥ sa tena kālena tena samayena śārdūlakarṇo nāma mātaṅgarājakumāro'bhūt| syādevaṁ yuṣmākam-anyaḥ sa tena kālena tena samayena puṣkarasārī nāma brāhmaṇo'bhūt| naivaṁ draṣṭavyam| eṣa śāridvatīputro bhikṣuḥ sa tena kālena tena samayena puṣkarasārī nāma brāhmaṇo'bhūt| nānyā sā tena kālena tena samayena puṣkarasāriṇo brāhmaṇasya prakṛtirnāma māṇavikā duhitābhūt| naivaṁ draṣṭavyam| eṣā sā prakṛtirbhikṣuṇī tena kālena tena samayena puṣkarasāriṇo brāhmaṇasya prakṛtirnāma māṇavikā duhitābhūt| sā etarhi tenaiva snehena tenaiva premṇā ānandaṁ bhikṣuṁ gacchantamanugacchati tiṭhantamanutiṣṭhati| yadyadeva kulaṁ piṇḍāya praviśati, tatra tathaiva dvāre tūṣṇīṁbhūtā asthāt||
atha khalu bhagavānetasminnidāne etasmin prakaraṇe tasyāṁ velāyāmimāṁ gāthāmabhāṣata-
pūrvakeṇa nivāsena pratyutpannena tena ca|
etena jāyate prema candrasya kumude yathā||1081||
tasmāttarhi bhikṣavo'nabhisamitānāṁ caturṇāmāryasatyānāmabhisamayāya, adhimātraṁ vīryaṁ tīvracchando vīryaṁ śabdāpayāmi| utsāha unnatiraprativāṇiḥ| smṛtyā saṁprajanyena apramādato yogaḥ karaṇīyaḥ| drutameṣāṁ caturṇāṁ duḥkhasyāryasatyasya duḥkhasamudayasya nirodhasya virodhagāminyāḥ pratipada āryasatyasya amīṣāṁ caturṇāmāryasatyānāmanabhisamitānāmabhisamayāya adhimātraṁ tīvracchando vīryaṁ vyāyāma utsāha unnatiraprativāṇiḥ smṛtyā saṁprajanyenāpramādato yogaḥ karaṇīyaḥ||
asmiṁśca khalu punardharmaparyāye bhāṣyamāṇe bhikṣūṇāṁ ṣaṣṭimātrāṇāmanupādāya āsravebhyaścittāni vimuktāni| saṁbahulānāṁ śrāvakāṇāṁ brahmaṇāṁ gṛhapatīnāṁ ca virajaskaṁ vigatamalaṁ dharmacakṣurudapādi viśuddham||
idamavocadbhagavān| āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
iti śrīdivyāvadāne śārdūlakarṇāvadānam||
34 dānādhikaraṇamahāyānasūtram|
evaṁ mayā śrutam| ekasmin samaye bhagavāñchrāvastyāṁ viharati jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṁghena sārdham| tatra (bhagavān) bhikṣūnāmantrayate sma-saptatriṁśatā bhikṣava ākāraiḥ paṇḍito dānaṁ dadāti| kāle dānaṁ dadāti tathāgatānujñātam| kalpitaṁ dānaṁ dadāti trivastupariśuddham| satkṛtya dāna dadāti sarvadoṣavikṣepavigamārtham| svahastena dānaṁ dadātyasārātkāyātsārasaṁgrahārtham| skandhaṁ dānaṁ dadāti mahātyāgabhogavipākapratilābhasaṁvartanīyam| varṇasaṁpannaṁ dānaṁ dadāti prāsādikavipākaprativaṁvartanīyam| gandhasaṁpannaṁ dānaṁ dadāti gandhavipākapratilābhasaṁvartanīyam| rasasaṁpannaṁ dānaṁ dadāti rasarasāgravyañjanavipākapratilābhasaṁvartanīyam| praṇītaṁ dāna dadāti praṇītabhogavipākapratilābhasaṁvartanīyam| vipulaṁ dānaṁ dadāti vipulabhogavipākapratilābhasaṁvartanīyam| annadānaṁ dadāti kṣuttarṣavicchedavipākapratilābhasaṁvartanīyam| pānadānaṁ dadāti sarvatra jātiṣu tṛḍvicchedavipākapratilābhasaṁvartanīyam| vastradānaṁ dadāti praṇītavastrabhogavipākapratilābhasaṁvartanīyam| pratiśrayaṁ dānaṁ dadāti harmyakūṭāgāraprāsādabhavanavimānodyānārāmaviśeṣavipākapratilābhasaṁvartanīyam| śayyādānaṁ dadātyuccakulabhogāvipākapratilābhasaṁvartanīyam| yānaṁ dānaṁ dadāti ṛddhipādavipākapratilābhasaṁvartanīyam| bhaiṣajyadānaṁ dadāti ajarāmaraṇaviśokasaṁkliṣṭanirodhanivāṇavipākapratilābhasaṁvartanīyam| dharmadānaṁ dadāti jātismarapratilābhasaṁvartanīyam| puṣpadānaṁ dadāti bodhyaṅgapuṣpavipākapratilābhasaṁvartanīyam| mālyadānaṁ dadāti rāgadveṣamohaviśuddhavipākapratilābhasaṁvartanīyam| gandhadānaṁ dadāti divyagandhasukhopapattivipākapratilābhasaṁvartanīyam| dhūpadānaṁ dadāti saṁkleśadaurgandhaprahāṇavipākapratilābhasaṁvartanīyam| chatradānaṁ dadāti dharmaiśvaryādhipatyavipākapratilābhasaṁvartanīyam| ghaṇṭādānaṁ dadāti manojñasvaravipākapratilābhasaṁvartanīyam| vādyadānaṁ dadāti brahmasvaranirghoṣavipākapratilābhasaṁvartanīyam| paṭṭadānaṁ dadāti devamanuṣyābhiṣekapaṭṭabandhavipākapratilābhasaṁvartanīyam| tathāgatacaityeṣu tathāgatabimbeṣu ca sugandhodakasnānaṁ dānaṁ dadāti dvātriṁśanmahāpuruṣalakṣaṇāśītyanuvyañjanavipākapratilābhasaṁvartanīyam| sūtradānaṁ dadāti sarvatra jātiṣūtpasyatā grāhyakuleṣūpapadya samantaprāsādikavipākapratilābhasaṁvartanīyam| pañcasāradānaṁ dadāti sarvatra jātiṣu mahābalavipākapratilābhasaṁvartanīyam| mairyātmakadānaṁ dadāti vyāpādaprahāṇavipākapratilābhasaṁvartanīyam| karuṇāśritadānaṁ dadāti mahāsukhavipākapratilābhasaṁvartanīyam| muditāśritadānaṁ dadāti sarvathā muditānandavipākapratilābhasaṁvartanīyam| upekṣāśritaṁ dānaṁ dadāti aratiprahāṇavipākapratilābhasaṁvartanīyam| vicitropacitraṁ dāna dadāti| nānābahuvidhavicitropabhogavipākapratilābhasaṁvartanīyam| sarvārthaparityāgaṁ dānaṁ dadāti anuttarasamyaksaṁbodhivipākapratilābhasaṁvartanīyam| ebhirbhikṣavaḥ saptatriṁśatprakāraiḥ paṇḍito dānaṁ dadāti||
idamavocadbhagavān| āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
iti śrīdivyāvadāne dānādhikaraṇamahāyānasūtraṁ samāptam||
35 cūḍāpakṣāvadānam|
buddho bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo brāhmaṇaḥ prativasati| tena sadṛśāt kulāt kalatramānītam| satayā sārdhaṁ krīḍati ramate paricārayati| tasyāpatyaṁ jātaṁ jātaṁ kālaṁ karoti| athāpareṇa samayena tasya patnī āpannasattvā saṁvṛttā| sa kare kapolaṁ datvā cintāparo vyavasthitaḥ| tasya nātidūre vṛddhayuvatiḥ prativasati| tayā dṛṣṭaḥ| sā kathayati-kasmāttvaṁ brāhmaṇaṁ kare kapolaṁ datvā cintāparo vyavasthitaḥ ? sa kathayati- mamāpatyaṁ jātaṁ jātaṁ kālaṁ karoti| mama cedānīṁ patnī āpannasattvā saṁvṛttā| yadapyanyadapatyaṁ janayiṣyati, tadapi kālaṁ kariṣyati| sā kathayati - yadā tava patnyāḥ prasavakālaḥ syāt, tadā māṁ śabdāpayethā iti| athāpareṇa samayena tasya patnyāḥ prasavakālo jātaḥ| tena sā vṛddhayuvatiḥ śadbāpitā| tatyā sā prasavāpitā| putro jātaḥ| tayā sa dārakaḥ snāpayitvā śuklena vasreṇa veṣṭayitvā| navīnītenāsyaṁ pūrayitvā dārikāyāṁ haste'nupradattaḥ| sā dārikoktā-imaṁ dārakaṁ caturmahāpathe dhāraya| yaṁ kaṁcit paśyasi brāhmaṇaṁ vā śramaṇaṁ vā, sa vaktavyaḥ-ayaṁ dārakaḥ pādābhivandanaṁ karotīti| astaṁ gate āditye yadi jīvati, gṛhītvā āgaccha| atha kālaṁ karoti, tatraivāropayitavyaḥ| sā tamādāya caturmahāpathe gatvā sthitā| ācaritaṁ tīrthyānāṁ kalyamevotthāya tīrthopasparśanāya gacchanti| sā dārikā sagauravā sapratīśā pādābhivandanaṁ kṛtvā kathayati- ayaṁ dāraka āryāṇāṁ pādābhivandanaṁ karoti| te kathayanti-ciraṁ jīva, dirghamāyuḥ pālayatu, mātāpitrormānorathaṁ pūrayatu| sthavirasthavirā bhikṣavaḥ pūrvāhnakālasamaye nivāsya pātracīvaramādāya śrāvastyāṁ piṇḍāya praviśanti| sā dārikā sagauravā sapratīśā pādābhivandanaṁ kṛtvā kathayati- ayaṁ dāraka āryāṇāṁ pādābhivandanaṁ karotīti| sthavirāḥ kathayanti-suciraṁ jīvatu, dīrghamāyuḥ pālayatu, mātāpitrormanorathaṁ pūrayatu| bhagavān pūrvāhne nivāsya pātracīvaramādāya śrāvastīṁ piṇḍāya praviśati sma| sā dārikā sagauravā sapratīśā pādābhivandanaṁ kṛtvā kathayati-bhagavan, bhagavan, ayaṁ dārako bhagavataḥ pādābhivandanaṁ karotīti| bhagavānāha-ciraṁ jīvatu, dīrghamāyuḥ pālayatu, mātāpitrormānorathaṁ pūrayatu| vikālībhūte paśyati- yāvajjīvati| sā taṁ gṛhītvā gṛhamāgatā| sā taiḥ pṛṣṭā- jīvati dārakaḥ ? sā kathayati- jīvati| te kathayanti-kutra dhāritaḥ ? asmin mahāpathe| te kathayanti-kiṁ bhavatu dārakasya nāma ? ayaṁ dārako mahāpathe dhāritaḥ| bhavatu dārakasya mahāpanthaka iti nāma| mahāpanthako dāraka unnīto vardhito mahān saṁvṛttaḥ| sa yadā mahān saṁvṛttastadā lipyāmupanyastaḥ, saṁkhyāyāṁ gaṇanāyāṁ mudrāyāṁ brāhmaṇikāyāmīryāyāṁ śauce samudācāre bhasmagrahe autkare bhoskāre ṛgvede yajurvede sāmavede'tharvavede yajane yājane'dhyayane'dhyāpane dāne pratigrahe| ṣaṭkarmanirato brāhmaṇo saṁvṛttaḥ| sa pañcaśatagaṇaṁ brāhmaṇakarma om vācayitumārabdhaḥ| tasya bhūyaḥ krīḍato ramataḥ paricārayataḥ patnī āpannasattvā saṁvṛttāḥ| tasyāḥ prasavakālo jātaḥ| tena sā vṛddhayuvatiḥ śabdāpitā| tatyā prasavitā| tasyāḥ putro jātaḥ| tayā sa dārakaḥ snāpayitvā śuklena vastreṇa veṣṭayitvā navanītenāsyaṁ pūrayitvā dārikāyā haste dattaḥ| sā dārikoktā-imaṁ tvaṁ dārakaṁ caturmahāpathe dhāraya| yadi kaṁcitpaśyasi śramaṇaṁ brāhmaṇaṁ vā, sa vaktavyaḥ-ayaṁ dāraka āryasya pādābhivandanaṁ karoti| astaṁ gata āditye yadi jīvati, gṛhītvā āgaccha| atha kālaṁ karoti, tatraivāropayitvā āgaccha| sā dārikā alasajatīyā taṁ dārakamādāya panthalikayāṁ sthitā| ācaritaṁ tīrthyānāṁ kalyamevottthāya tīrthopasparśakā gacchanti| sā dārikā sagauravā sapratīśā pādābhivandanaṁ kṛtvā kathayati- āryaṁ, ayaṁ dāraka āryāṇāṁ pādābhivandanaṁ karoti| te kathayanti- ciraṁ jīvatu, dīrghamāyuḥ pālayatu, mātāpitrormanorathaṁ pūrayatu| sā taṁ vikālībhūte paśyati- yāvajjīvati| sā taṁ gṛhītvā gṛhamāgatā| sā taiḥ pṛṣṭā - jīvati dārakaḥ ? sā kathayati- jīvatīti| te kathayanti - kutra tvayaiṣa dhāritaḥ ? sā kathayati- amuṣyāṁ panthalikāyām| te kathayanti-kiṁ bhavatu dārakasya nāma ? ayaṁ dārakaḥ panthalikāyāṁ dhāritaḥ| bhavatu dārakasya nāmadheyaṁ panthaka iti| panthako dāraka unnīto vardhito mahān saṁvṛttaḥ| sa yadā mahān saṁvṛttastadā lipyāmupanyastaḥ| tasya sītyukte dhamiti vismarati| atha tasyācāryaḥ kathayati-bāhmaṇa, mayā prabhūtadārakāḥ pāṭhayitavyāḥ| na śakṣāmyahaṁ panthakaṁ pāṭhayitum| mahāpanthakasyālpamucyate prabhūtaṁ gṛhṇāti, asya tu panthakasya sītyukte dhamiti| vismarati| brāhmaṇaḥ saṁlakṣayati-sarve brāhmaṇā lipyakṣarakuśalā bhavanti, vedabrāhmaṇa eṣa bhaviṣyati| sa tenādhyāpakasya vedaṁ pāṭhayituṁ samarpitaḥ| tasya omityukte bhūriti vismarati, bhūrityukta omiti vismarati| adhyāpakaḥ kathayati-prabhūtāmāṇavakāḥ pāṭhayitavyā mayā| na śakyāmyahaṁ panthakaṁ pāṭhayitum| asya omityukte bhūriti vismarati, bhūrityukta omiti vismarati| brāhmaṇaḥ saṁlakṣayati-na sarve brāhmaṇā vedapāragā bhavanti| jātibrāhmaṇa evāyaṁ bhaviṣyatīti| sa yatra kkacinnimantritako gacchati, tameva panthakamādāya gacchati| atha tena samayena sa brāhmaṇo glānībhūtaḥ| sa mūlagaṇḍapatraphalabhaiṣajyairupasthīyamāno hīyata eva| sa tena mahāpanthaka uktaḥ-putra, tvaṁ mamātyayādaśocyo'si| api tu tvayā panthakasya yogodvahanaṁ kartavyamiti| ityuktvā-
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ|
saṁyogā viprayogāntā maraṇāntaṁ ca jīvitam||1||
iti sa kāladharmeṇa saṁyuktaḥ| te taṁ nīlapītalohitāvadātairvastraiḥ śibikāmalaṁkṛtya mahatā satkāreṇa śmaśāne dhmāpayitvā śokavinodaṁ kṛtvā avasthitāḥ||
āyuṣmantau śāriputramaudgalyāyanau pañcaśataparivārau kosaleṣu jānapadeṣu cārikāṁ carantau śrāvastīmanuprāptau| śrāvastyāṁ janakāyena śrutam- āyuṣmantau śāriputramaudgalyāyanau pañcaśataparivārau kosaleṣu janapadeṣu cārikāṁ carantau śrāvastīmanuprāptau| śrutvā ca punaḥ sa janakāyo bahirnirgantumārabdhaḥ| mahāpanthako'pi bahiḥ śrāvastyāmanyatamasmin vṛkṣamūle pañcamātrāṇi māṇavakaśatāni brāhmaṇakān mantrān vācayati| tena sa janakāyaḥ śrāvastyā nirgacchan dṛṣṭaḥ| sa tān māṇavakān pṛcchati-bhavantaḥ, ka eṣa mahājanakāyo nirgacchati ? te tasya kathayanti- upādhyāya, bhadantau śāriputramaudgalyāyanau pañcaśataparivārau kosaleṣu janapadeṣu cārikāṁ caritvā iha śrāvastīmanuprāptau, taddarśanāyopasaṁkrāntaḥ| kiṁ nu tau draṣṭavyau ? yatredānīṁ tadagraṁ varṇamapahāya dvitīyavarṇasya śramaṇasya gautamasyāntike pravrajitau| ekastatra māṇavakaḥ śrāddhaḥ| sa kathayati-upādhyāya, maivaṁ vocaḥ| mahānubhāvau tau| yadyupādhyāyasteṣāṁ dharmaṁ śṛṇuyāt, syānametadvidyate yadupādhyāyasyāpi rocate| ācaritaṁ teṣāṁ māṇavakānāṁ yadā apāṭhā bhavanti, te kadācinnagarāvalokanayā gacchanti| kadācittīrthopasparśakā gacchanti| kadācitsamidhāhārakā gacchanti| apareṇa samayena te sarve apāṭhāḥ saṁvṛttāḥ| te samidhāhārakāḥ saṁprasthitāḥ| so'pi mahāpanthako'nyatamavṛkṣamūle caṁkramya sthitaḥ| tatraikaṁ bhikṣumadrākṣīt| sa tamupasaṁkramyaivamāha-bho bhikṣo, ucyatāṁ tāvatkiṁcidbuddhavacanam| tena tasya daśa kuśalāḥ karmapathā vistareṇa saṁprakāśitāḥ| so'bhiprasannaḥ kathayati-bho bhikṣo, punarapyākhyāhi vistaram| ityuktvā prakrāntaḥ| apareṇa samayena bhūyaste apāṭhāḥ saṁvṛttāḥ| te samidhāhārakāḥ saṁprasthitāḥ| mahāpanthako'pi bhikṣusakāśamupasaṁkrāntaḥ| tena tasya dvādaśāṅgaḥ pratītyasamutpādo'nulomapratilomo vistareṇa prakāśitaḥ| so'bhiprasannaḥ kathayati- bho bhikṣo, labheyāhaṁ svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam| careyamahaṁ śramaṇasya gautamasyāntike brahmacaryam| sa bhikṣuḥ saṁlakṣayati-pravrājayāmi śāsane, dhuramunnāmayatīti| sa tenoktaḥ-brāhmaṇa, evaṁ kuruṣva| mahāpanthakaḥ kathayati-bhikṣo, vayaṁ prajñātā brāhmaṇāḥ| na śakṣyāma ihaiva pravrajitum| janapadaṁ gatvā pravrajāmaḥ| sa tena janapadaṁ nītvā pravrajitaḥ upasaṁpāditaḥ, uktaśca| dve bhikṣukarmaṇī dhyānamadhyayanaṁ ca| kiṁ kariṣyasi ? ubhayaṁ kariṣyāmi| tena divā uddiśatā yoniśo bhāvayatā trīṇi piṭakāni, rātrau cintayatā tulayatā upaparīkṣamāṇena sarvakleśaprahāṇādarhatvaṁ sākṣātkṛtam| arhan saṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ| sendropendrāṇāṁ devānāṁ mānyaḥ pūjyo'bhivādyaśca saṁvṛttaḥ||
yadā panthakasya bhogāstanutvaṁ parikṣayaṁ paryādānaṁ gatāḥ, sa kṛcchreṇa jīvikāṁ kalpayitumārabdhaḥ| atha panthakasyaitadabhavat-yattāvanme śrutena prāptavyaṁ tanmayā ... | yannvahaṁ śrāvastīṁ gatvā bhagavantaṁ paryupāsyāmi| athāyuṣmān mahāpanthakaḥ pañcaśataparivāro yena śāvastī tena cārikāṁ prakrāntaḥ| anupūrveṇa cārikāṁ caran śrāvastīmanuprāptaḥ| śrāvastyāṁ janakāyena śrutam-āryo mahāpanthakaḥ pañcaśataparivāraḥ kosaleṣu janapadeṣu cārikāṁ caran śrāvastīmanuprāptaḥ| śrutvā ca punarnirgantumārabdhaḥ| panthakena dṛṣṭaḥ| sa pṛcchanti- bhavantaḥ, kutraiṣa mahājanakāyo gacchanti ? te kathayanti-āryo mahāpanthakaḥ pañcaśataparivāraḥ kosaleṣu janapadeṣu cārikāṁ caran śrāvastīmanuprāptaḥ| tameṣa mahājanakāyo darśanāyopasaṁkrāmati| panthakaḥ saṁlakṣayati-eṣāmasau na bhrātā na jñātiḥ| mamāsau bhrātā bhavati| ahaṁ kasmāttaṁ na darśanāyopasaṁkramāmi ? so'pi taddarśanāyopasaṁkrāntaḥ| sa tena dṛṣṭaḥ pṛṣṭaśca-panthaka, kathaṁ yāpayasi ? kṛcchreṇa yāpayāmi ? kiṁ na pravrajasi ? sa kathayati-ahaṁ cūḍaḥ paramacūḍo dhanvaḥ paramadhanvaḥ| ko māṁ pravrājayiṣyatīti ? āyuṣmān mahāpanthakaḥ saṁlakṣayati-santyasya kānicitkuśalamūlāni ? santi| kenāyaṁ na yogyaṁ ? āgaccha, ahaṁ tvāṁ pravrājayiṣyāmi| tena pravrājita upasaṁpāditaḥ| tena tasyoddeśo dattaḥ-
pāpaṁ ca kuryānmanasā na vācā
kāyena vā kiṁcana sarvaloke|
riktaḥ kāmaiḥ smṛtimān saṁprajānan
duḥkhaṁ na sa vidyādanarthopasaṁhitam||1||
tasyaiṣā gāthā traimāsyenāpi na vṛttā jātā| anyeṣāṁ gopālakānāṁ paśupālakānāṁ śrutvā pravṛttā jātā| sagauravaḥ sapratīśa upasaṁkramya praṣṭuṁ pravṛttaḥ| te upasaṁharanti| dharmatā khalu yathā buddhānāṁ bhagavatāṁ dvau śrāvakāṇāṁ saṁnipātau bhavataḥ, āṣāḍhyāṁ varṣopanāyikāyāṁ kārtikapūrṇamāsyām| evaṁ madāśrāvakāṇāmapi| tatra ye āṣāḍhīvarṣopanāyikāyāmupasaṁkrāmanti, te tāṁstān manasikāraviśeṣānādāya tāsu tāsu grāmanigamarāṣṭrārājadhānīṣu varṣā upagacchanti| ye kārtikyāṁ ca pūrṇamāsyāmupasaṁkrāmanti, te svādhyāyanikāṁ paripṛcchanikāṁ ca yācanti,yathādhigataṁ cārocayanti| āyuṣmato mahāpanthakasya sārdhavihāryantevāsikā bhikṣavo janapade varṣoṣitāḥ, te'pyeva kārtikyāṁ pūrṇamāsyāṁ yenāyuṣmān mahāpanthakastenopasaṁkrāntāḥ| tatra kecitsvādhyāyinikāṁ yācanti, kecitparipṛcchanti, kecidyathādhigatamārocayanti| tatra ye cūḍā bhavanti paramacūḍā dhanvāḥ paramadhanvāḥ, te ṣaḍvargīyān sevante bhajante paryupāsante| āyuṣmān panthakaḥ ṣaḍvargīyān sevate bhajate paryupāsate| sa ṣaḍvargīyairucyate-āyuṣman pathaka, tava samānopādhyāyā upādhyāyasyāntikātsvādhyāyinikāṁ paripṛcchinikāṁ yācanti| gaccha, tvamapi tvadupādhyāyasyāntikātsvādhyāyinikāṁ paripṛcchinikā yācasva| sa kathayati-mayā na kiṁcitpaṭhitaṁ traimāsye, na tvekā gāthā mama vṛttā jātā, kimahaṁ svādhyāyinikāṁ yāceyāmiti ? te kathayanti- nanūktaṁ bhagavatā-asvādhyāyamānā mattā iti| kiṁ tavāsvādhyāyamānasya gāthā anupravṛttā bhaviṣyati ? gaccha, yācāhi| sa gatvā kathayati-upādhyāya, svādhyāyinikāṁ tāvanme dehi| āyuṣmān mahāpanthakaḥ saṁlakṣayati-kimasyedaṁ svaṁ pratibhānamāhosvit kenacitprayuktaḥ ? sa paśyati- yāvatprayuktaḥ| āyuṣmān māhāpanthakaḥ saṁlakṣayati-kiṁ nvayamutsahanāvineya āhosvidavasādanāvineyaḥ ? sa paśyati-yāvadavasādanāvineyaḥ| sa tena grīvāyāṁ gṛhītvā bahirvihārasya niṣkāsitaḥ| tvaṁ tāvaccūḍaḥ paramacūḍo dhanvaḥ paramadhanvaḥ| kiṁ tvamasmin śāsane kariṣyasi ? sa roditumārabdhaḥ| idānīmahaṁ na gṛhī na pravrajitaḥ| adrākṣīdbhagavānāyuṣmantaṁ panthakaṁ bahirvihārasya bhramantam| dṛṣṭvā ca punarāgacchantamidamavocat-kasmāttvaṁ panthaka vahirvihārasya rodiṣyasi, aśrūṇi vartayasi ? ahamasmi bhadanta upādhyāyena niṣkāsitaḥ| idānīmahaṁ na gṛhī na pravrajitaḥ| bhagavānāha-nedaṁ vatsa maunīndraṁ vacanaṁ tavopādhyāyena tribhiḥ kalpāsaṁkhyeyairanaikairduṣkaraśatasahasraiḥ ṣaṭ pāramitāḥ paripūrya samudānītam, api tu mayedaṁ maunīndraṁ pravacanaṁ tribhiḥ kalpāsaṁkhyeyairanaikairduṣkaraśatasahasraiḥ ṣaṭ pāramitāḥ paripūrya samudānītam| na śakyasi tvaṁ tathāgatasyāntikātpaṭhitum ? ahamasmi bhadanta cūḍaḥ paramacūḍo dhanvaḥ paramadhanvaḥ| atha bhagavānasyāmutpattau gāthāṁ bhāṣate-
yo bālo bālabhāvena paṇḍitastatra tena saḥ|
bālaḥ paṇḍitamānī tu sa vai bāla ihocyate||2||
asthānamanavakāśo yadbuddhā bhagavantaḥ padaśo dharmaṁ vācayiṣyanti nedaṁ sthānaṁ vidyate| tatra bhagavānāyuṣmantamānandamāmantrayate sma-imaṁ pāṭhaya tvamānanda panthakam| āyuṣmānānandastaṁ pāṭhayitumārabdhaḥ| sa na śaknoti pāṭhayitum| āyuṣmānānando bhagavantamidamavocat- mayā tāvadbhadanta śāsturupasthānaṁ karaṇīyam, śrutamudgrahītavyam, gaṇo vācayitavyaḥ| āgatāgatānāṁ brāhmaṇagṛhapatīnāṁ dharmo deśayitavyaḥ| nāhaṁ śakṣyāmi panthakaṁ pāthayitum| bhagavatā tasya dve pade datte-rajo harāmi, malaṁ harāmīti| tasyaitatpadadvayaṁ na lebhe| bhagavān saṁlakṣayati| karmāpanayo'sya kartavyamiti| tatra bhagavānāyuṣmantamānandamāmantrayate-śakṣyasi tvaṁ panthaka bhikṣūṇāmupānahānmūlācca proñchitum| paraṁ bhadanta śakṣyāmi| gaccha proñchasva| sa bhikṣūṇāmupānahānmūlācca proñchitumārabdhaḥ| tasya te bhikṣavo nānuprayacchanti| bhagavānāha-anuprayacchata, karmāpanayo'sya kartavya iti| padadvayasya dāsye svādhyāyanikām, anuprayacchata| sa bhikṣūṇāmupānahānmūlaṁ kramataśca proñchate| tasya te bhikṣavaḥ padadvayasya svādhyāyanikāmanuprayacchanti| tasyaitatpadadvayaṁ svādhyāyataḥ kālāntareṇa pravṛttaṁ jātam| athāyuṣmataḥ panthakasya rātryāḥ pratyūṣasamaye etadabhavat-bhagavānevamāha-rajo harāmi, malaṁ harāmīti| kiṁ nu bhagavānādhyātmikaṁ rajaḥ saṁdhāyāha āhosvidbāhyam ? tasyaivaṁ cintayatastasyāṁ velāyāmaśrutapūrvāstisro gāthā āmukhīpravṛttā jātāḥ -
rajo'tra rāgo na hi reṇureṣa
rajo rāgasyādhivacanaṁ na reṇoḥ|
etadrajaḥ prativinudanti paṇḍitā
na ye pramattāḥ sugatasya śāsane||3||
rajo'tra dveṣo na hi reṇureṣa
rajo deṣasyādhivacanaṁ na reṇoḥ|
etadrajaḥ prativinudanti paṇḍitā
na ye pramattāḥ sugatasya śāsane||4||
rajo'tra moho na ho reṇureṣa
rajo mohasyādhivacanaṁ na reṇoḥ|
etadrajaḥ prativinudanti paṇḍitā
na ye pramattāḥ sugatasya śāsane||5||
tenodyacchamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇādarhatvaṁ sākṣātkṛtam| arhan saṁvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ| sendropendrāṇāṁ devānāṁ mānyaśca pūjyaścābhivādyaśca saṁvṛttaḥ| dhyāne niṣaṇṇa āyuṣmatā mahāpanthakena dṛṣṭaḥ| asamanvāhṛtyārhatāṁ jñānadarśanaṁ na pravartate| sa tena bāhau gṛhītvoktaḥ-āgaccha svādhyāyinikāṁ tāvatkuru, tataḥ paścāddhyāyiṣyasīti| athāyuṣmatā panthakena sarvakleśaprahāṇādarhatvaṁ sākṣātkṛtam, gajabhujasadṛśo bāhurutsṛṣṭaḥ| āyuṣmatā mahāpanthakena pṛṣṭhato mukhaṁ vyavalokayatā dṛṣṭaḥ| sa kathayati-āyuṣman panthaka, evaṁ te tvayā guṇagaṇā adhigatāḥ? adhigatāḥ||
yadā āyuṣmatā panthakena sarvakleśaprahāṇādarhatvaṁ sākṣātkṛtam, anyatīrthikā avadhyāyanti dhriyanti vivācayanti| śramaṇo gautama evamāha- gambhīro me dharmo gambhīrāvabhāso durdṛśo duranubodho'tarko'tarkāvacaraḥ, sūkṣmo nipuṇapaṇḍitavijñavedanīyaḥ| atredānīṁ kiṁ gambhīro'sya, yasyedānīṁ panthakaprabhṛtayaścūḍāḥ paramacūḍā dhanvāḥ paramadhanvāḥ pravrajanti| bhagavān saṁlakṣayati-sumeruprakhye mahāśrāvake mahājanakāyaḥ kṣānti gṛhṇāti| guṇodbhāvanā asya kartavyā| tatra bhagavānāyuṣmantamānandamāmantrayate-gaccha ānanda, panthakasya kathaya-bhikṣuṇyaste avavaditavyā iti| evaṁ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yenāyuṣmān panthakastenopasaṁkrāṇtaḥ| upasaṁkramyāyuṣmantaṁ panthakamidamavocat-śāstā tvāmāyuṣman panthaka evamāha-bhikṣuṇyaste avavaditavyā iti| āyuṣmān panthakaḥ kathayati- kimarthaṁ sthavirasthavirān bhikṣūnapahāya māṁ bhagavān bhikṣuṇyavavādakamājñāpayati ? mamaiva guṇodbhāvanā kartavyeti śāsturmanorathaṁ paripūrayiṣyāmīti| bhikṣuṇyaśchandahānisaḥ (?) jetavanamāgatāḥ| tā bhikṣūn pṛcchanti-bhagavatā ko'smākamavavādaka ājñaptaḥ ? te kathayanti-āyuṣmān panthakaḥ| tāḥ kathayanti-bhaginyaḥ paśyata kathaṁ mātṛgrāmaḥ paribhūtaḥ| yena tribhirmāsairekā gāthā paṭhitā, sāpi na pravṛttā| bhikṣuṇyastripiṭā dhārmakathikā yuktamuktapratibhānāḥ| sa kila bhikṣuṇīravavadiṣyatīti| tāḥ parṣadamāgatā bhikṣūṇībhiḥ pṛṣṭāḥ-bhaginyaḥ, ko'smākamavavaditumāgamiṣyati? tāḥ kathayanti-āryapanthakaḥ| kimāryo mahāpanthakaḥ ? na hyayam, sa tvanyaścūḍāpanthakaḥ| dvādaśavargīyābhiḥ śrutam| tāvadavadhyāyanti| bhaginyaḥ paśyataḥ, kathaṁ mātṛgrāmaḥ paribhūtaḥ ? yena tribhirmāsairekā gāthā paṭhitā, sāpi na pravṛttā| imā bhikṣuṇyastripiṭā dhārmakathikā yuktamuktapratibhānāḥ, sa kila kimāsāmavavadiṣyatīti ? tāḥ kathayanti-bhaginyaḥ, ṣaḍjanyo dvādaśahastikābhirlatābhi siṁhāsanaṁ prajñapayantu| ṣaḍjanyaḥ śrāvastīṁ praviśya rathyāvīthicatvaraśṛṅgāṭakeṣvārocayantu-so'smākaṁ tādṛśo'vavādaka āgamiṣyati, yo'smākaṁ tanusatyāni na drakṣyati| tena saṁsāre ciraṁ vastavyaṁ bhaviṣyatīti| yena na kaścit putramoṭikāputro'lpaśruta utsahate bhikṣuṇīravavaditum| tāsāṁ ṣaḍbhiḥ janībhiḥ dvādaśahastikābhiḥ latābhiḥ siṁhāsanaṁ prajñaptam, ṣaḍbhikṣuṇībhiḥ śrāvastīṁ praviśya rathyāvīthicatvaraśṛṅgāṭakeṣvārocitam-so'smākaṁ tādṛśo'vavādaka āgamiṣyati, yo'smākaṁ tanusatyāni na drakṣyati| tena saṁsāre ciraṁ vastavyaṁ bhaviṣyatīti| āyuṣmān panthakaḥ pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṁ piṇḍāya prāvikṣat| kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātrapratikrāntaḥ pātracīvaraṁ pratisamayya pādau prakṣālya vihāraṁ praviṣṭaḥ pratisaṁlayanāya| athāyuṣmān panthakaḥ sāyāhne pratisaṁlayanād vyutthāya saṁghāṭīmādāyaḥ anyatamena bhikṣuṇā paścācchramaṇena saṁprasthitaḥ| anekāni prāṇiśatasahasrāṇi -kāni ca kutūhalajātāni, kānicit pūrvakaiḥ kuśalamūlaiḥ saṁcodyamānāni| adrākṣīt sā pariṣat āyuṣmantaṁ panthakaṁ dūrādeva| dṛṣṭvā ca punaḥ parasparaṁ pṛcchati-kataro'tra bhikṣuṇyavavādakaḥ ? kiṁ puraḥśramaṇaḥ, āhosvit paścāchramaṇaḥ ? tatraike kathayanti-puraḥśramaṇaḥ| te'vadhyāyitumārabdhā-paśyata bhadanta, saṁcintya vayaṁ bhikṣuṇīrbhirviheṭhitāḥ| yena tribhirmāsairekā gāthā paṭhitā, sāpi na pravṛttā, sa kiṁ bhikṣuṇīravavadiṣyati, dharmaṁ vā vācayiṣyati , gacchāmaḥ| apare kathayanti-tiṣṭhāmo yadi dharmaṁ deśayiṣyati, śroṣyāmaḥ| atha na, gacchāmaḥ| iti sā parṣat samavasthitā| āyuṣmatā panthakena siṁhāsanaṁ dṛṣṭaṁ prajñaptakam| dṛṣṭvā saṁlakṣayati-kiṁ tāvat prasādajātābhiḥ prajñaptamāhosvit viheṭhanābhiprāyābhiḥ ? paśyati-yāvat viheṭhanābhiprāyābhiḥ| āyuṣmatā panthakena gajabhujasadṛśaṁ bāhumabhiprasārya taṁ siṁhāsanaṁ yathāsthāne sthāpitam| āyuṣmān panthakastatra niṣaṇnaḥ| sa niṣīdan kaiścit dṛṣṭaḥ, kaiścit na dṛṣṭaḥ| athātrastha āyuṣmān panthakastadrūpaṁ samādhiṁ samāpanno yatho samāhite citte sve āsane'ntarhitaḥ, pūrvasyāṁ diśi uparivihāyasamabhyudgamya pūrvavat yāvat ṛddhiprātihāryāṇī divarśya tān ṛdhyabhisaṁskārān pratiprasrabhya prajñapta evāsane niṣaṇṇaḥ| niṣadya āyuṣmān panthakastā bhikṣuṇīrāmantrayate-mayā bhaginyastribhirmāsairekā gāthā paṭhitā| utsahetavyāni (?) śrotumekagāthāyāḥ saptarātriṁdivasānyanyaiḥ padairvyañjanairarthaṁ vibhaktum ?
pāpaṁ na kuryānmanasā na vācā
kāyena vā kiṁcana sarvaloke|
riktaḥ kāmaiḥ smṛtimān saṁprajānan
duḥkhaṁ na sa vidyādanarthopasaṁhitam||6|| iti|
sarvapāpasyaṁ bhagavān kāraṇamāha-yāvadgāthārthasyārthamadhītaṁ yāti, tāvad dvādaśabhiḥ prāṇisahasraiḥ satyāni dṛṣṭāni| kaiścicchrotāpattiphalaṁ sākṣātkṛtam, kaiścit sakṛdāgāmiphalam, kaiścidanāgāmiphalam, kaiścit pravrajya sarvakleśaprahāṇādarhatvaṁ sākṣātkṛtam, kaiścicchrāvakavodhau cittānyutpāditāni, kaiścita pratyekāyāṁ bodhau, kaiścidanuttarāyāṁ samyaksaṁbodhau cittānyutpāditāni| yadbhūyasā sā pariṣad buddhanimnā dharmapravaṇā saṁghaprāgbhārā vyavasthitā| athāyuṣmān panthakastāṁ pariṣadaṁ dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣyotthāyāsanāt prakrāntaḥ| sa bhikṣubhirāgacchan dṛṣṭaḥ| te saṁlakṣayanti-adyāyuṣmatā panthakena mahājanakāyaḥ prasādito bhaviṣyati| te na śaknuvantyāyuṣmantaṁ panthakaṁ saṁmukhamapriyaṁ praṣṭum| taiḥ paścācchramaṇaḥ pṛṣṭaḥ| āyuṣman, adya āyuṣmatā panthakena kiṁ mahājanakāyo na prasādito vā prasāditaḥ ? āyuṣmatā na kaścit aprasāditaḥ| bhagavatā vārāṇasyāṁ ṛṣivadane mṛgadāve triparivartaṁ dvādaśākāraṁ dharmyaṁ cakraṁ pravartitam, tadadyāyuṣmatā panthakenānupravartitam| yāvadbhāthārthaṁ na vibhajati, tāvad dvādaśabhiḥ prāṇisahasraiḥ satyāni dṛṣṭāni||
tatra bhagavān bhikṣūnāmantrayate sma-eṣo'gro me bhikṣavo bhikṣūṇāṁ mama śrāvakāṇāṁ cetovivartakuśalānāṁ yaduta panthako bhikṣuḥ| bhikṣavo buddhaṁ bhagavantaṁ pṛcchanti-paśya bhadanta dvādaśavargīyābhirāyuṣmataḥ panthakasyānarthaṁ kariṣyāma irtyathaṁ eva kṛtaḥ| bhagavānāha-na bhikṣava etarhi yathā atīte'pyadhvani ābhiranarthaṁ kariṣyāma ityartha eva kṛtaḥ| tacchrūyatām||
bhūtapūrvamevaṁ bhikṣavo'nyatamasmin karvaṭake brāhmaṇaḥ prativasati| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayato bhūyaḥ krīḍati ramate paricārayati yāvat dvādaśa putrā jātāḥ| tena teṣāṁ niveśaḥ kṛtaḥ| apareṇa samayena tasya patnī kālagatā| so'pi brāhmaṇo vṛddhāvasthāyāṁ jātaḥ| andhībhūtasya snaṣā duścāriṇyaḥ| yadā tāsāṁ svāmino bahirnirgatā bhavanti, tadā tāḥ parapuruṣaiḥ sārdhaṁ paricārayanti| sa brāhmaṇaḥ śabde kṛtāvī| sa jānāti-ayaṁ mama putrasya śabdaḥ, ayaṁ parapuruṣasyeti| sa puruṣāṇāṁ padaśabdān śrutvā tāḥ snuṣā garjayati| tāḥ saṁlakṣayanti- ayaṁ brāhmaṇo'smākamanarthāya pratipannaḥ| tāstasya cakaṭyodanaṁ kāñjikacchiṭiṁ cānuprayacchanti| sa brāhmaṇaḥ putrāṇāṁ kathayati-mamaitāḥ snuṣāścakaṭyodanaṁ kāñjikacchiṭiṁ cānuprayacchanti| taistā uktāḥ-kiṁ kāraṇaṁ yūyaṁ tātasya cakaṭyodanaṁ kāñjikacchiṭiṁ cānuprayacchata ? tāḥ kathayanti- tasya puṇyāni parikṣīṇāni, asyārthe piparīkāyāṁ taṇḍulāḥ prakṣiptā bhavanti, cakaṭyodanaṁ parivartate, dadhi prakṣiptaṁ kāñjikaṁ parivartate| te kathayanti-kimetadevaṁ bhaviṣyati ? tāḥ kathayati-vayaṁ yuṣmākaṁ pratyakṣīkariṣyāmaḥ| tāḥ kathayanti-asmābhiḥ pratijñātamidānīṁ nirvoḍhavyam| tābhiḥ kumbhakāraḥ uktaḥ śakṣyasi tvaṁ bhadramukhaṁ ekamukhike dve sthālyau kartum ? sa kathayati-śakṣyāmi| tenaikamukhike dve sthālyau kṛte| tābhirekasyāṁ sthālyāṁ cakaṭitaṇḍulāḥ prakṣitāḥ, dvitīyāyāṁ kāñjikam| tābhiḥ svāmināṁ purastādekasya sthālyāṁ taṇḍulāḥ prakṣiptā ekasyāṁ dadhi| tābhiḥ sādhitam| kathayanti-āryaputrasya kiṁ tāvattātastatprathamataḥ paribhuktāmāhosvit yūyam| te kathayanti-tātastāvatparibhuktām| tābhisteṣāṁ purastāttasyaikasyāḥ sthālyā uddhṛtya cakaṭyodanaṁ dattaṁ dvitīyāyāḥ kāñjikam| tata evaṁ tābhisteṣāmekasyāḥ sthālyā uddhṛtya śālyodanaṁ dattaṁ dvitīyāyā dadhi uddhṛtam| te tasya kathayanti-tāta, tava puṇyāni parikṣīṇāni| yata ekasyāṁ sthālyāṁ śālitaṇḍulāḥ prakṣiptāḥ, dvitīyasyāṁ dadhi, taccakaṭyodanaṁ kāñjikaṁ ca parivṛttam| brāhmaṇaḥ saṁlakṣayati- mayā hastocchrayaśatairbhogāḥ samudānītāḥ| kiṁ kāraṇaṁ mama puṇyāni parikṣīṇāni ? tena tāsāmapratyakṣaṁ mahānasaṁ praviśya paryeṣamāṇena hastasaṁsparśenaikamukhe dve sthālyau labdhe| tena gopāyite| tena teṣāṁ putrāṇāmāgatānāṁ te pradarśite-praśyata, mama puṇyāni parikṣīṇāni| gatvā paśyadhvamasmākaṁ gṛha eva ekamukhī sthālī| putraka, anyeṣu geheṣu na sthālīdvayaṁ tvekamukhamasmākaṁ mandabhāgyānām| taistāḥ patnyaḥ sutāḍitāḥ| tāḥ saṁlakṣayanti-ayaṁ brāhmaṇo'smākamanarthāya pratipannakaḥ| praghātayāma iti| tena ca pradeśenāhituṇḍika āgataḥ| tāḥ pṛcchanti-asti sarpa iti ? sa kathayati-kīdṛśaṁ sarpaṁ mṛgayatha jīvantamāhosvit mṛtakamiti ? tāḥ kathayanti-mṛtakam| sa saṁlakṣayati-kimetā mṛtakena sarpeṇa kariṣyanti ? nūnametā etaṁ vṛddhaṁ mārayitukāmā bhaviṣyanti| dharmatā khalu sarpasya ruṣitasya dvayoḥ sthānayorviṣaṁ saṁkrāmati-śirasi pucche ca| tena roṣitvā śiraḥ pucchaṁ svayaṁ chittvā tāsāṁ madhye sarpo dattaḥ| tābhirjomāṁ sādhayitvā sa brāhmaṇa uktaḥ-tāta, hilimāṁ joma pāsyasi ? sa brāhmaṇaḥ saṁlakṣayati- kimetā me hilimāṁ jomāṁ dāsyanti ? nūnaṁ kiṁcit abhaiṣajyaṁ dattaṁ bhaviṣyati| sa saṁlakṣayati-pibāmi, yathā ca tathā marāmi| tābhistasya hilimā jomā dattā| tena pītā| tasya bāṣpeṇa paṭale sphuṭite| sa draṣṭumārabdhaḥ| sa nipatyāvasthitaḥ| kathayati ca-marāmi marāmīti| tāḥ kathayanti-śīghraṁ mā pātu | tāḥ kathayanti-tāta, bhūyaḥ pāsyasi ? sa kathayati-pāsyāmīti| tābhistasya bhūyaḥ hilimā jomā dattā| tena bhūyaḥ pītā| tasya tena bāṣpeṇa bhūyasyā mātrayā paṭale sphuṭite| sa spaṣṭataraṁ draṣṭumārabdhaḥ| tāḥ pūrvaṁ yathā tasyāndhasya tato viśvastā vihṛtavantyastathaiva vihartumārabdhāḥ| sa daṇḍaṁ gṛhītvā utthitaḥ| kathayati ca-kiṁ yūyaṁ jānītha idānīmapyahaṁ na paśyāmi ? paśyāmyahamidānīmiti| tāḥ salajjāḥ niṣpalāyitāḥ||
kiṁ manyadhve bhikṣavaḥ| yo'sau brāhmaṇaḥ, eṣa evāsau panthakastena kālena tena samayena| yāstāstasya dvādaśa snuṣāḥ, etā eva tā dvādaśavargīyāḥ| tadāpyābhirasyānarthaṁ kariṣyāma ityartha eva kṛtaḥ| etarhyapi ābhirasyānarthaṁ kariṣyāma ityartha eva kṛtaḥ||
bhikṣavo buddhaṁ bhagavantaṁ pṛcchanti-paśya bhadanta bhagavatā āyuṣmān panthakaḥ parīttenāvavādenācodya saṁsārakāntārāduttārya atyantaniṣṭhe anuttare yogakṣeme nirvāṇe pratiṣṭhāpitaḥ| bhagavānāha-na bhikṣava etarhi yathā atīte'pyadhvanyeṣa mayā parīttenāvavādenācodya mahatyaiśvaryādhipatye pratiṣṭhāpitaḥ| tacchrūyatām||
bhūtabhūtaṁ bhikṣavo'nyatamasmin karvaṭake gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogaḥ| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya putro jātaḥ| sa patnīmāmantrayate-bhadre, jāto'smākaṁ ṛṇaharaḥ| gacchāmi, ahaṁ paṇyamādāya mahāsamudramavatarāmi| sā āha-evaṁ kuruṣva| sa gṛhapatiḥ saṁlakṣayati-yadyahamasyai prabhūtān kārṣāpaṇān dāsyāmi, parapuruṣaiḥ sārdhaṁ vihariṣyati| tena tasyāḥ kārṣāpaṇā na dattāḥ| tasmin karpaṭake śreṣṭhī prativasati tasya gṛhapatervayasyaḥ| tasya haste prabhūtāḥ kārṣāpaṇāḥ sthāpitāḥ- yadi mama patnyā bhaktācchādena yogodvahanaṁ kuryāḥ| sa paṇyamādāya mahāsamudramavatīrṇaḥ| tatraivānayena vyasanamāpannaḥ| tayā sa dārako jñātibalena svahastabalena vā āyāpitā (patitvā) pālito vardhitaḥ| sa mātaraṁ pṛcchati-amba, kimasmākaṁ pitā pitāmahāśca karmākārṣuḥ ? sā saṁlakṣayati- yadyasya vakṣyāmi mahāsamudre potasaṁvyavahāriṇa āsan iti, sthānametadvidyate yadeṣo'pi mahāsamudramavatariṣyatīti, tatraiva anayena vyasanamāpatsyate| śrutamāhitastava pitā va pitāmahāśca ihaiva vāṇijyamakārṣuḥ| sa kathayati- kārṣāpaṇān mamānuprayaccha, yairihaiva vāṇijyaṁ kariṣyāmi| mātā kathayati-kuto mama kārṣāpaṇāḥ ? tvaṁ mayā kathaṁcit jñātibalena svahastabalena āyāpitaḥ poṣitaḥ saṁvardhitaḥ| kuto me kārṣāpaṇānāṁ vibhavaḥ ? api tvayaṁ śreṣṭhī tava pitṛvayasyo bhavati| asya sakāśāt kārṣāpaṇān gṛhītvā karma kuru| sa tasya gṛhaṁ gataḥ| tasyānyatamena puruṣeṇa yāvat dvirapi vināśitaḥ| sa tamavasādayati| tasya ca gṛhāt preṣyadārikāyāḥ saṁkāratalasyopari mṛtamūṣikāṁ dṛṣṭvā prayacchati chorayitum| sa śreṣṭhī tasya puruṣasya kathayati- yaḥ puruṣaḥ syāt, śakyate anayā mṛtamūṣikayā ātmānamuddhartum| tena dārakeṇa śrutam| sa saṁlakṣayati-mahātmaiṣaḥ| na śakyamanena yadvā tadvā vaktum| nūnaṁ śakyamanayā mṛtamūṣikayā ātmānamuddhartum| sa tasyā dārikāyāḥ pṛṣṭhato nirgataḥ| tasyā dārikayā saṁkāre choritā| sa tāṁ mṛtamūṣikāmādāya vīthīṁ gataḥ| tatra vāṇijako biḍālena krīḍitvā sthitaḥ| tena tasya biḍālasya mṛtamūṣikā darśitā| sa tāṁ dṛṣṭvā utpatitumārabdhaḥ| tena vāṇijakena dāraka ucyate- anuprayaccha asya biḍālasya mṛtamūṣikām| sa kathayati-kimayaṁ kalikayā dīyate ? mūlyamanuprayaccha| tena tasya kalāyānāmañjalipūro dattaḥ| sa saṁlakṣayati-yadyetān bhakṣayiṣyāmi, mūlameva bhakṣitaṁ bhaviṣyati| sa tān bhrāṣṭre bharjayitvā śītalasya pānīyasya vardhanīyasya pūrṇaṁ kṛtvā tadgṛhya tasmātsthānakānniṣkramya yasmin pradeśe kāṣṭhahārakā viśrāmyanti, tasmin pradeśe gatvāvasthitaḥ| kāṣṭhahārakā āgatāh| tenoktāḥ-mātulāḥ,arpayata kāṣṭhabhārakāḥ, muhūrtaṁ viśrāmyatāṁ| taiḥ kāṣṭhabhārāḥ sthāpitāḥ| tena teṣāṁ kalāyānāṁ stokaṁ dattaṁ śītalaṁ ca pānīyaṁ pātam| te kathayanti-bhāgineya, kka yāsyasi? kāṣṭhānām| bhāgineya, vayaṁ tāvat kālyamevotthāya gatvā idānīmāgacchāmaḥ| tvamidānīṁ gacchan kiyatā āgamiṣyami ? taistasyaikaikaṁ kāṣṭhamanupradattam| tasya kāṣṭhamūlikā saṁpannā| sa tāṁ gṛhītvā pratinivṛttaḥ| sa tāṁ vikrīya kalāyānāṁ gṛhītvā bharjayitvā udakasya kumbhaṁ pūrayitvā tasminneva pradeśe gatvāvasthitaḥ| te kāṣṭhahārakāstathaiva tena kalāyaiḥ saṁvibhaktāḥ, śītalena pānīyena saṁtarpitāḥ| te tasya kathayanti-bhāgineya, divase divase tvaṁ kalāyān pānīyaṁ ca gṛhītvā āgamya atraiva tiṣṭha| vayaṁ tavopari kāṣṭhamūlikāmānayiṣyāmaḥ| sa divase divase tathaiva kartumārabdhaḥ| sa teṣāṁ kathayati-mātula, mā yūyaṁ kāṣṭhabhārān vīthīṁ nayatha| mama gṛhe sthāpayata| yuṣmākamevaṁ piṇḍitamūlyaṁ dāsyāmi| taistasya gṛhe kāṣṭhabhārakāḥ sthāpitāḥ| apareṇa samayena saptāhavardalikā jātāḥ| tena tāni kāṣṭhabhārakāṇi vikrītāni| tasya prabhūto lābhaḥ saṁpannaḥ| sa saṁlakṣayati-etatpratikruṣṭataraṁ vāṇijyānāṁ yaduta kāṣṭhavāṇijyam| sa saṁlakṣayati-api candanakāṣṭhena kāṣṭhavāṇijyameva| yannvahamukkarikāpaṇaṁ prasārayeyam| tena ukkarikāpaṇaḥ prasāritaḥ| sa dharmeṇa vyavaharati| tasya tatprabhūto lābhaḥ saṁpannaḥ| sa saṁlakṣayati-etat pratikruṣṭataraṁ vāṇijyānāṁ yaduta ukkarikāpaṇaḥ| yannvahaṁ gāndhikāpaṇaṁ prasārayeyam| tena gāndhikāpaṇaḥ prasāritaḥ| tasya prabhūto lābhaḥ saṁpannaḥ| sa saṁlakṣayati-etadapi pratikruṣṭataraṁ ca tadvāṇijyānāṁ pūrvavat| tena sarve hairaṇyikā abhibhūtāḥ| tasya mūṣikāhairaṇyako mūṣikāhairaṇyika iti saṁjñā saṁvṛttā| te hairiṇyikāḥ kathayanti-bhavantaḥ, sarve vayamanena mūṣikāhairaṇyikenābhibhūtāḥ vayamenaṁ mānaṁ grāhayāmaḥ yathā mahāsamudramavataret, tatraivānayena vyasanamāpatsyate tathā kariṣyāma iti| te tasya nātidūre sthitvā svaiḥ kathāsaṁlāpena tiṣṭhanti-yathāpi nāma bhavantaḥ puruṣo hastigrīvāyāṁ gatvā aśvapṛṣṭhena gacchet, aśvapṛṣṭhena gatvā śibikāyāṁ gacchet, śibikāyāṁ gatvā padbhyāṁ gacchet, evamevāsya mūṣikāhairaṇyikasya pitā ca pitāmahāśca samudre potasaṁvyavahāriṇa āsan| eṣa idānīṁ kṛcchreṇa jīvikāṁ kalpayati hairaṇyikāpaṇaṁ vāhayatīti| śrutvā sa kathayati-kiṁ kathayata ? te kathayanti-tava pitā ca pitāmahāśca potasaṁvyavahāriṇa āsan| sa tvamidānīṁ kṛcchreṇa jīvikāṁ kalpayasi, hairaṇyikāpaṇaṁ vāhayasi ? sa gṛhaṁ gatvā mātaraṁ pṛcchati-amba, satyamasmākaṁ pitā va pitāmahāśca mahāsamudre potasaṁvyavahāriṇa āsan ? sā saṁlakṣayati-nūnamanena kiṁcitkutaścit śrutaṁ syāt| tadapratirūpaṁ syāt, yadahaṁ mṛṣāvādena vañjayeyam| satyaṁ putra| sa kathayati-anujānīṣva, ahamapi mahāsamudramavatariṣyāmi| sā kathayati-putra, ihaiva tiṣṭha| sa bhūyo bhūyaḥ kathayati- gacchāmi| tasya nirbandhaṁ jñātvā anujñātaḥ| tena ghaṇṭāvaghoṣaṇaṁ kṛtam-yo yuṣmākamutsahate mūṣikāhairaṇyena sārdhamaśulkenāgulmenātarapaṇyena mahāsamudramavataritum, sa mahāsamudragamanīyaṁ paṇyaṁ samudānayatu| pañcamātrairvaṇikśatairmahāsamudragamanīyaṁ paṇyaṁ samuānītam| atha mūṣikāhairaṇyikaḥ kṛtamaṅgalakautūhalasvastyayanaḥ śakaṭairbhārairmūṭaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ paṇyamāropya mahāsamudaṁ saṁprasthitaḥ| so'nupūrveṇa mahāsamudramavatarannanuprāptaḥ| te vaṇijo mahāsamudraṁ dṛṣṭvā bhītāḥ| notsahante vahanamabhiroḍhum| sārthavāhaḥ karṇadhārasya kathayati-kathaya kathaya bhoḥ puruṣa yathābhūtaṁ mahāsamudrasya varṇam| tataḥ karṇadhāraḥ uddhoṣayitumārabdhaḥ -santyetasmin mahāsamudre imānyevaṁrūpāṇi ratnāni tadyathā- maṇayo muktā vaiḍūryaśaṅkhaśilāpravāla rajatajātarūpamaśmagarbho musāragalvo lohitakā dakṣiṇāvartaḥ| yo yuṣmākamutsahate evaṁrūpai ratnairātmānaṁ samyaksukhena prīṇayitum, mātāpitarau putradārān dāsīdāsakarmakarapauruṣeyaṁ mitrāmātyajñātisālohitaṁ kālena kālaṁ śramaṇabrāhmaṇebhyo dakṣiṇāṁ pratiṣṭhāpayitum, mūrdhagāminī saubhāsikīṁ sukhavipākāmāyatyāṁ svargasaṁvartanīm, sa mahāsamudramavataratu| saṁpattikāmolokaḥ| mahājanakāyo'bhirūḍho yatastadvahanamasahyaṁ jātam| sārthavāhaḥ| saṁlakṣayati-kimidānīṁ vakṣyāmi avatarateti ? sa karṇadhārasya kathayati-ghoṣayaḥ bhoḥ puruṣaḥ mahāsamudrasya yathābhūtaṁ varṇam| tataḥ karṇadhāra uddhoṣitumārabdhaḥ-śṛṇvantu bhavanto jambudvīpakā vaṇijaḥ| santyasmin mahāsamudre imānyevaṁrūpāṇi mahānti mahābhayāni, tadyathā timibhayaṁ timiṁgilabhayaṁ timitimiṁgilabahyamāvartabhayaṁ kumbhīrabhayaṁ śiśubhayamantarjalagatānāṁ parvatānāmāghātabhayam| caurā apyatrāgacchanti nīlaiḥ sitairvanacāriṇaḥ, asmākaṁ sarveṇa sarvaṁ jīvitādvyavaropayiṣyanti| yena yuṣmākaṁ priyamātmānaṁ pariktyatvā mātāpitarau putradāraṁ dāsīdāsakarmakarapauruṣeyaṁ mitrāmātyajñātisālohitaṁ mahāsamudramavataratu| alpāḥ śūrā bahavaḥ kātarāḥ| mahājanakāyo'vatīrṇaḥ, yatstadvahanaṁ sahuaṁ saṁvṛttam| tataḥ karṇadhārastriruddhoṣaṇāvaghoṣaṇaṁ kṛtvā tataḥ paścādekāṁ vastrāṁ muñcati, dvitrivastrāṁ muñcati, yatastadvahanaṁ mahākarṇadhārasaṁdhānabalavadvāyusaṁpreritaṁ mahāmegha iva saṁprasthito'nuguṇena vāyunā yāvada ratnadīpamanuprāptam| tataḥ karṇadhāra uddhoṣayitumārabdhaḥ-śṛṇvantu bhavanto jambudbīpakā vaṇijaḥ, santyasmin ratnadvīpe kācamaṇayo ratnasadṛśāḥ| te bhavadbhirupaparīkṣyopaparīkṣya grahītavyāḥ| mā vaḥ pañcājjambudvīpaprāptānāṁ paścāttāpo bhaviṣyati| asminneva ca ratnadvīpe kroñcakumārikā nāma rākṣasyaḥ prativasanti| tāḥ puruṣaṁ tathā tathā upalālayanti yathā tatraivānayena vyasanamāpadyante| asminneva ratnadvīpe madanīyāni phalāni santi| tāni yaḥ paribhuṅkte, sa saptarātraṁ mūrcchitastiṣṭhati| tāni bhavadbhirna paribhoktavyāni| asminneva ca ratnadvīpe'manuṣyāḥ prativasanti| te manuṣyāṇāṁ saptāhaṁ marṣayanti| saptāhasyātyayāt tādṛśaṁ vāyumutsṛjanti yena vahanamapahriyate yathāpi tadakṛtakāryāṇām| yaṁ śrutvā te vaṇijo'vahitā apramattā avasthitāḥ| taistadvahanaṁ ratnānāmupaparīkṣyopaparīkṣya pūritaṁ tadyathā tilataṇḍulakolakulatthānām| te anuguṇena vāyunā jambudvīpamanuprāptāḥ| evaṁ yāvat saptakṛtvaḥ saṁsiddhayānapātra āgataḥ| sa mātrā'bhihitaḥ-putra, atra niveśaḥ kriyatāmiti| sa kathayati-agradhanikaṁ tāvacchinadmi, tataḥ paścānniveśaṁ kariṣyāmi| sa tayā uktaḥ-putra na tava pitā na pitāmaho dhanikaḥ kṛtaḥ, kutastava dhaniko jātaḥ ? sa kathayati-amba, ahameva jānāmi| tena cātūratnamayyaścatasro mūṣikāḥ kāritāḥ| tena suvarṇasya phelāṁ pūrayitvā catasro mūṣikāścaturṣu pārśveṣu sthāpayitvā śreṣṭhigṛhaṁ gataḥ| sa śreṣṭhī tadā tasyaiva tadvarṇaṁ bhāṣamāṇastiṣṭhati-paśyata bhavanto mūṣikāhairaṇyikaḥ kathaṁ puṇyamaheśākhyo yaṁ yameva gṛhṇāti tṛṇaṁ vā loṣṭaṁ vā sarvaṁ tat suvarṇaṁ saṁpadyate| sa ca tathā kathāsaṁlāpena tiṣṭhati| dauvārikeṇa cāsya gatvā ārocitam-mūṣikāhairaṇyiko dvāri tiṣṭhati| sa kathayati-praviśatu, mūṣikāhairaṇyikaṁ vā ānayeti| sa praviśya kathayati-idaṁ te mūlam, ayaṁ lābhaḥ| pratigṛhyatām| sa āha-vismarāmi, satyaṁ yattava kiṁciddattakamiti| ahaṁ te smārayiṣyāmi| tena smāritam| sa pṛcchati-kasya tvaṁ putra iti| amukasya gṛhapateḥ|śreṣṭhī kathayati- tvaṁ mama vayasyaputro bhavasi| mayaiva tava dātavyam| tava pitrā gacchatā mama haste kārṣāpaṇāḥ sthāpitāḥ| tena śreṣṭhinā duhitā sarvālaṁkāravibhūṣitā tasya bhāryārthamanupradattā||
kiṁ manyadhve bhikṣavo yo'sau śreṣṭhī, ahameva tena kālena tena samayena| yo'sau mūṣikāhairaṇyikaḥ, eṣa eva panthakastena kālena tena samayena| tadāpyeṣa mayā parīttenāvavādenācodya mahatyaiśvarye pratiṣṭhāpitaḥ| etarhyapyeṣa mayā parīttenāvavādenāvavādya saṁsārakāntārādurttārya atyantaniṣṭhe'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitaḥ||
bhikṣavo buddhaṁ bhagavantaṁ pṛcchanti-kiṁ bhadanta panthakena karma kṛtaṁ yasya karmaṇo vipākena dhanvaḥ paramadhanvaścūḍaḥ paramacūḍo jātaḥ ? panthakenaiva bhikṣavaḥ karmāṇi kṛtāni| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu vipacyante śubhānyaśubhāni ca|
na praṇaśyanti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalanti khalu dehinām||7||
bhūtapūrvaṁ bhikṣavo viṁśativarṣasahastrāyuṣi prajāyāṁ kāśyapo nāma śāstā loka utpannastathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| sa viṁśatibhirbhikṣusahasraiḥ parivāro vārāṇasīmupaniśritya viharati sma| tasyaiva pravacane bhikṣurāsīt tripiṭaḥ| anena tatra mātsaryeṇa na kasyaciccatuṣpadikāpi gāthā uddiṣṭā| bhūyo'nyasmin karpaṭake saukarika āsīt| tasmāt karpaṭakānnadīpāre dvitīyaṁ karpaṭakam| tatra parvaṇī pratyupasthitā| sa saṁlakṣayati-yadi sūkarān praghātya nayiṣyāmi, māṁsasya krayiko na bhaviṣyati, kledaṁ gamiṣyati| jīvantameva gṛhītvā gacchāmi| tatra tatra praghātya neṣyāmi, yatra yatra krāyiko'sti| sa prabhūtān sūkarān jānuṣu baddhvā nāvamāropya saṁprasthitaḥ| sā naustaiḥ parispandamānairbāḍitā| tatraivānayena vyasanamāpannaḥ| so'pi saukariko'tra stotenohyamānaḥ| tasyā nadyāstīre pañca pratyekabuddhaśatāni prativasanti| teṣāmekaḥ pratyekabuddhaḥ pānīyasyārthe nadīṁ gataḥ| tena sa dṛṣṭaḥ| sa saṁlakṣayati-kiṁ tāvadayaṁ mṛtaḥ āhosvijjīvatīti ? paśyati yāvajjīvati sa| tena gajabhujasadṛśaṁ bāhumabhiprasārya uddhṛtya vālukāyāḥ sthalaṁ kṛtvā tatrāvamūrdhakaḥ sthāpitaḥ| tasya kāyāt pānīyaṁ niḥsṛtam| sa vyutthitaḥ| manuṣyapadāni paśyati| sa tena pādānusāreṇa gato yāvatpaśyati pañcamātrāṇi pratyekabuddhaśatāni| sa teṣāṁ patreṇa puṣpeṇa phalena dantakāṣṭhena copasthānaṁ kartumārabdhaḥ| te tasya pātraśeṣamanuprayacchanti| tena bhuktam| atha te pratyekabuddhāḥ paryaṅkaṁ baddhvā dhyāyanti| tadā so'pyekānte sthitvā paryaṅkaṁ baddhvā dhyāyati| sa tatrāsaṁjñikamutpādya asaṁjñisattveṣu deveṣūpapannaḥ||
kiṁ manyadhve bhikṣavaḥ| yo'sau kāśyapasya samyaksaṁbuddhasya pravacane bhikṣustripiṭaḥ āsīt, paścādasau saukarikaḥ, eṣa eva panthako bhikṣuḥ| yadanena mātsaryeṇa na kasyaciccatuṣpadikā gāthā uddiṣṭā, yacca sūkarān praghātya yaccāsaṁjñisattvebhya ihopapannaḥ, tasya karmaṇo vipākena cūḍaḥ paramacūḍo dhanvaḥ paramadhanvaḥ saṁvṛttaḥ||
yadā āyuṣmān panthakaḥ svākhyāte dharmavinaye pravrajitaḥ, jīvakena śrutam-panthakaḥ svākhyāte dharmavinaye pravrajita iti| sa saṁlakṣayati-yadi bhagavān rājagṛhamāgamiṣyati, ahaṁ buddhapramukhaṁ bhikṣusaṁghaṁ bhojayiṣyāmi sthāpayitvā bhadantaṁ panthakam| bhagavān yathābhiramyaṁ śrāvastīṁ vihṛtya yena rājagṛhaṁ tena cārikāṁ prakrāntaḥ| anupūrveṇa cārikāṁ caran rājagṛhamanuprāptaḥ| rājagṛhe viharati veṇuvane kalandanivāpe| aśrauṣijjīvakaḥ kumārabhūtaḥ-bhagavān magadheṣu janapadacārikāṁ caran rājagṛhe viharati veṇuvane kalandakanivāpe| śrutvā punaryena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ| ekāntaniṣaṇṇaṁ jīvakaṁ kumārabhūtaṁ bhagavān dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati| anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm| atha jīvakaḥ kumārabhūtaḥ utthāyāsanādekāṁsamutarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-adhivāsayati me bhagavāñchvo'ntargṛhe bhaktena sārdhaṁ bhikṣusaṁghena| durāsadā buddhā bhagavanto duṣprasahāḥ| sa na śaknoti bhagavantaṁ vaktuṁ sthāpayitvā bhadantaṁ panthakam| atha jīvakaḥ kumārabhūto bhagavato bhāṣitamabhinandyānumodya bhagavato'ntikāt prakrānto yenāyuṣmānānandastenopasaṁkrāntaḥ| upasaṁkramyāyuṣmata ānandasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ| ekāntaniṣaṇṇo jīvakaḥ kumārabhūta āyuṣmantamānandamidamacovat-yatkhalu bhadanta ānanda jānīyāḥ-mayā buddhapramukho bhikṣusaṁghaḥ śvo'ntargṛhe bhaktenopanimantritaḥ sthāpayitvā bhadantaṁ panthakam| yathā te jīvaka kuśalānāṁ dharmāṇāṁ vṛddhirbhavati| atha jīvakaḥ kumārabhūta āyuṣmata ānandasya bhāṣitamabhinandyānumodya āyuṣmata ānandasya pādau śirasā vanditvā prakrāntaḥ| athāyuṣmānānando'ciraprakrāntaṁ jīvakaṁ kumārabhūtaṁ viditvā yenāyuṣmān panthakastenopasaṁkrāntaḥ| upasaṁkramyāyuṣmantaṁ panthakamidamavocat-yatkhalvāyuṣman panthaka jānīyāḥ-jīvakena kumārabhūtena buddhapramukho bhikṣusaṁghaḥ śvo'ntargṛhe bhaktenopanimantritaḥ sthāpayitvā āyuṣmantaṁ panthakam| yathāsya bhadantānanda kuśalānāṁ dharmāṇāṁ vṛddhirbhavati| sa jīvakaḥ kumārabhūtastāmeva rātriṁ śuci praṇītaṁ khādanīyaṁ bhojanīyaṁ samudānīya kalyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati-samayo bhadanta, sajjaṁ bhaktaṁ yasyedānīṁ bhagavān kālaṁ manyate| atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṁghapuraskṛto yena jīvakasya kumārabhūtasya niveśanaṁ tenopasaṁkrāntaḥ| upasaṁkramya purastādbhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ| niṣadya bhagavānāyuṣmantamānandamāmantrayate-panthakasyānugantī moktavyā| jīvakaḥ kumārabhūtaḥ sauvarṇabhṛṅgāraṁ gṛhītvā vṛddhānte tiṣṭhati| bhagavān vāridhārāṁ na pratigṛhṇāti| jīvakaḥ kumārabhūtaḥ kathayati- kiṁ kāraṇaṁ bhagavan vāridhārāṁ na pratigṛhṇāti| bhagavānāha- na tāvadbhikṣusaṁgha iti samagra iti| jīvakaḥ kumārabhūtaḥ kathayati-bhagavan, ko'nāgata iti| bhagavānāha-panthako bhikṣuḥ saṁghaḥ| jīvakaḥ kathayati-bhagavan, nāsau mayā nimantrita iti| bhagavānāha-na tvayā jīvaka buddhapramukho bhikṣusaṁgho nimantritaḥ ? bhagavan, nimantritaḥ| kimasau bhikṣusaṁghādbahirna vā ? bhagavān kathayati jīvakam-gaccha tvaṁ śabdāpaya| jīvakaḥ kumārabhūtaḥ saṁlakṣayati-kiṁ cāpyahaṁ bhagavato gauraveṇa śabdāpayāmi, na satkṛtya pariveṣayiṣyāmi| tena dūto'nupreṣitaḥ-gaccha, śabdāpayasva| āyuṣmānapi panthakaśca trayodaśabhikṣuśatāni nirmāyāvasthitaḥ| tena dūtena gatvā panthaka iti śabdo muktaḥ| anekairbhikṣubhiḥ prativacanaṁ dattam| sa dūta āgatya jīvakasya kathayati-tathaiva veṇuvanaṁ kalandakanivāpo bhikṣūṇāṁ pūrṇastiṣṭhati| bhagavānāha- gaccha tvaṁ kathaya yo bhūtapanthakaḥ sa āgacchatu| sa gatvā kathayati-yo bhūtapanthakaḥ sa āgacchatu| āyuṣmān panthakastatra gatvā svasyāṁ gatyāṁ niṣaṇṇaḥ| jīvakaḥ kumārabhūto buddhapramukhaṁ bhikṣusaṁghaṁ pariveṣayitumārabdhaḥ| āyuṣmantaṁ panthakaṁ na satkṛtya pariveṣayati| bhagavān saṁlakṣayati-sureruprakhye mahāśrāvake jīvakaḥ kumārabhūtaḥ kṣāntiṁ gṛhṇāti| guṇodbhāvanā asya kartavyā| bhagavatā āyuṣmata ānandasya pātraṁ nānupradattam| dharmatā khalu na tāvat sthavirasthavirāṇāṁ bhikṣūṇāṁ pātrāṇi pratigṛhyante, yāvadbhagavataḥ pātrapratigrahī na bhaviṣyati| āyuṣmān panthakaḥ saṁlakṣayati-kiṁ kāraṇaṁ bhagavataḥ sthavirasthavirāṇāṁ bhikṣūṇāṁ pātrāṇi na gṛhyante ? mayā atra guṇodbhāvanā kartavyā| āyuṣmatā panthakenārdhāsanaṁ kṛtvā gajabhujasadṛśaṁ vāhumabhiprasārya bhagavataḥ pātraṁ gṛhītam| kumārabhūtena jīvakena vṛddhānte sthitena dṛṣṭam| sa saṁlakṣayati-ko'pyayaṁ sthaviro bhikṣuḥ| ṛddhiprātihāryaṁ vidarśayati| sa pātrānusāreṇa gato yāvatpaśyatyāyuṣmantaṁ panthakam| sa dṛṣṭvā mūrchitakastiṣṭhati| sa jalapariṣekapratyāgataprāṇa āyuṣmataḥ panthakasya pādayornipatya kṣamāpayati, gāthāṁ ca bhāṣate-
nityaṁ caityaguṇo hi candanaraso nityaṁ sugandhyutpalaṁ
nityaṁ bhāṣati kāñcanasya vimalaṁ vaiḍūryaśuddhaṁ dravam|
nityaṁ pāpajane hi krodhamatulaṁ pāṣāṇarekhopamaṁ
nityaṁ cāryajaneṣu prītirvasate kṣāntirdhruvā hryarhatām||8||
āyuṣmān panthakaḥ kathayati-kṣāntaṁ jīvakaḥ||
bhikṣavo buddhaṁ bhagavantaṁ pṛcchanti-paśya bhadanta, yadā jīvakaḥ kumārabhūta āyuṣmataḥ panthakasya guṇānāmanabhijñastadā asatkāraḥ prayuktaḥ, yadā guṇānāmabhijñastadā pādayornipatya kṣamāpayati| bhagavānāha-na bhikṣava etarhi yathātīte'dhvanyeṣo'sya guṇānāmanabhijñaḥ, tadā asatkāraṁ prayuktāvān| yadā guṇānāmabhijñastadā pādayornipatya kṣamāpitavān| tacchrūyatām||
bhūtapūrvaṁ bhikṣava uttarāpathāt sārthavāhaḥ pañcaśatamaśvapaṇyamādāya madhyadeśamāgataḥ| tasya ca vaḍavāyāḥ kukṣāvaśvājāneyo'vakrāntaḥ| sa yameva divasamavakrāntastameva divasamupādāya te'śvā na bhūyo heṣante| sārthavāhaḥ saṁlakṣayati-kiṁ ca mamāśvānāṁ kaścid rogaḥ prādurbhūto bhaviṣyati yena te na heṣante ? apareṇa samayenāśvā vaḍavā prasūtā| tasyāḥ kiśorako jātaḥ| sa yameva divasamupādāya te'śvāḥ saṁcartumapi nārabdhāḥ| sārthavāhaḥ saṁlakṣayati-nūnamayaṁ daurbhāgyasattvo jātaḥ asya doṣeṇa mamāśvānāṁ rogaḥ prādurbhūtaḥ sa tāṁ vaḍavāṁ nityameva vāhayati| tasyā navayavasaṁpannayogyāśanamanuprayacchati| so'nupūrveṇa pūjitaṁ nāmādhiṣṭhānamanuprāptaḥ| tasya tatra varṣārātryaḥ pratyupasthitāḥ| sa saṁlakṣayati-yadi gamiṣyāmi, aśvānāṁ khurāḥ kledaṁ gamiṣyanti, apaṇyībhaviṣyanti| ihaiva varṣāṁ tiṣṭhāmi| sa tasyaiva varṣāmuṣitasya tadvāsino ye śilpinaste svena śilpenopasthānaṁ kurvanti| tasya gamanakāle śilpina upasaṁkrāntāḥ| teṣāṁ tena saṁvibhāgaḥ kṛtaḥ| tatraikaḥ kumbhakāraḥ prativasati| tenāpi tasya svena śilpenopasthānaṁ kṛtam| sa patnyābhihitaḥ-āryaputra, sa sārthavāho gacchati| gaccha, tvaṁ gatvā kiṁcidyācasva| tasmāccalitasya mṛtpiṇḍaṁ gṛhītvopasthitaḥ| sa tena sārthavāhena dṛṣṭaḥ| sa tasya kathayati- bhoḥ puruṣaḥ, aticireṇa tvamāgataḥ| mama kiṁciddātavyam| sa āha- sarvaṁ gatam| tasyāpi sārthavāhasya tasya kiśorasyāntike'maṅgalabuddhiḥ| sa kathayati-api tvayamekaḥ kiśorastiṣṭhati, yadi priyo'si, gṛhītvā gaccha| kumbhakāraḥ kathayati-śobhanam| ahaṁ bhāṇḍāni kariṣyāmi, eṣa bhetsyate| sa kiśorakastasya kumbhakārasya pādau jihvayā leḍhumārabdhaḥ| tasyāśvasyāntike'nunaya utpannaḥ| sa taṁ gṛhītvā gataḥ| sa patnyāḥ uktaḥ-asti kiṁcittvayā tasya sakāśāllabdham ? labdham| ayaṁ kiśorakaḥ| śobhanam| tvaṁ bhāṇḍāni kariṣyasi, eṣa bhetsyate| sa kiśorako'syāḥ pādāni leḍhumārabdhaḥ| tasyā api tasyāntike'nunaya utpannaḥ| sa pakkamānānāṁ bhāṇḍānāṁ madhye parisarpanna kiṁcidbhāṇḍaṁ bhinatti| sā tasya patnī kathayati-śobhanam| ayaṁ kiśorakaḥ saṁprajānan parisarpati| apareṇa smayena kumbhakāro mṛttikārthamāgataḥ| sa kiśorakastasya pṛṣṭhato'nusarannanubaddhaḥ| tena kumbhakāreṇa mṛttikāprasevakaḥ pūritaḥ| tena kiśorakena pṛṣṭhamavanāmitam| tena tasya mṛttikāyāḥ prasevakaḥ pṛṣṭhamāropitaḥ| sa taṁ gṛhītvā gṛhamāgataḥ| tena kumbhakāreṇa patnī uktāḥ- bhadre, śobhanaḥ kiśorakaḥ| na bhūyo mayā mṛttikā voḍhavyā bhaviṣyati| ahamasya tatrāropayiṣyāmi, tvamihāvatārayiṣyasi| sa tasya tuṣān kuṭiṁ cānuprayacchati||
tena kālena tena samayena vārāṇasyāṁ brahmadatto nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca bahujanamanuṣyaṁ ca| tasyāśvājāneyaḥ kālagataḥ| sāmantarājyaiḥ śrutam-brahmadattasya rājño'śvājāneyaḥ kālagata iti| taistasya saṁdiṣṭam-karapratyāyān vā anuprayaccha udyānaṁ vā| te nirgatakaṇṭake'nuvarodhya ānayiṣyāmaḥ| sa teṣāṁ karapratyāyān nānuprayacchati, nāpi taṁ sa udyānaṁ samāgataḥ| sārthavāho'nupūrveṇa vārāṇasīnagaramanuprāptaḥ| brahmadattena rājñā śrutam-uttarāpathāt sārthavāho'śvapaṇyamādāya vārāṇasīmanuprāpta iti| so'mātyānāmantrayate sma-bhavantaḥ, kiyacciraṁ mayeha praviṣṭena sthātavyam ? gacchata, aśvājāneyaṁ paryeṣadhvam| te sārthavāhasya sakāśaṁ gatāḥ| taiste'śvā dṛṣṭāḥ| te'nyonyaṁ kathayanti-bhavantaḥ, ājāneyāste'śvāḥ| na cātra kaścidaśvājāneyo vidyate| sārthavāhaṁ dṛṣṭvā te kathayanti-bhavanto'śvāvaḍavāyā aśvājāneyo jātaḥ| sa ca na dṛśyate| sārthavāhamupasaṁkramya pṛcchanti-asti kaścidaśvastvayā vikrītaḥ kasyacidvā datta iti ? sa kathayati-nāsti kaścidvikrītaḥ| api tvasti mayā pūjitake'dhiṣṭhāne'maṅgalakaḥ kiśorakaḥ kumbhakārasya datta iti| te'nyonyaṁ kathayanti-bhavantaḥ, mahāmūrkho'yaṁ sārthavāhaḥ, yo'yaṁ maṅgalamapahāyāmaṅgalānevādāyāgata iti| te rājānamavalokya pūjitakaṁ gatāḥ| te taṁ kumbhakāramupasaṁkrāntāḥ| upasaṁkramya kathayanti-kumanena kiśorakena karoṣi ? sa āha-eṣa mama mṛttikāṁ vahati| te kathayanti-vayaṁ te tathā gardabhamanuprayacchāmaḥ, tvamasmākamamumanuprayacchasva| kathayati-eṣa me śobhana iti| caturgavayuktaṁ śakaṭamanuprayacchāmaḥ| sa kathayati-eṣa mama śobhana iti| te kathayanti-evaṁ cet saṁpradhāraya vayaṁ śvo bhūya āgamiṣyāmaḥ| ityuktvā prakrāntāḥ| sa kiśorakaḥ kathayati-kimarthaṁ nānuprayacchasi? kiṁ tvaṁ jānāsi mayā mṛttikā voḍhavyā tuṣāśca kuṭisakaṇṭaṁ bhakṣitavyam| mayā rājā kṣatriyo mūrdhābhiṣikto voḍhavyaḥ, sauvarṇasthāle madhumrakṣitakā mūlakā bhakṣitavyāḥ| te yadi saṁkathayanti kośiraka iti, vaktavyāḥ-kiṁ lajjadhvaṁ vaktumaśvājāneya iti ? śvaḥ punarāgatvā te kathayiṣyanti mūlyenānuprayaccheti| vaktavyāḥ -suvarṇalakṣaṁ vānuprayacchatha yāvadvā dakṣiṇena sakthnā kariṣyati tāvadanuprayacchatha| te'parasmin divase upasaṁkramya pṛcchanti-bhoḥ puruṣa, saṁpradhāritaṁ tvayā ? saṁpradharitam-kiṁ lajjadhvaṁ vaktumaśvājāneya iti ? te kathayanti-mūrkhaḥ sa eṣaḥ| kimeṣa jñāsyati ? eṣa aśvājāneyo dhārayati| etadeva tena sārthavāhenāsyārocittaṁ bhaviṣyati| te kathayanti-aśvājāneyo bhavatu| mūlyenānuprayaccha| sa kathayati-suvarṇalakṣaṁ vānuprayacchatha, yāvadvā suvarṇalkṣaṁ dakṣiṇena sakthnā kariṣyati| te saṁlakṣayanti-balavāneṣaḥ| sthānametadvidyate yat prabhūtataramākarṣayati| suvarṇalakṣanamuprayacchāmaḥ| tairbrahmadattasya rājñaḥ saṁdiṣṭaṁ suvarṇalakṣeṇa aśvājāneyo labhyate| rājñāpi saṁdiṣṭam-yūyaṁ yāvatā mūlyena tāvatā gṛhṇīta| taiḥ suvarṇalakṣeṇa gṛhītaḥ| te tamādāya vārāṇasīmāgatāḥ| sa taiśca mandurāyāṁ pratiṣṭhāpitaḥ| tasya paramayogyāśanaṁ dīyate| sa taṁ na paribhuṅkte| kiṁ sarogo bhavadbhiraśvājāneya ānītaḥ ? api tu samanuyuñjyāmahe tāvadenam| atha sūto gāthāṁ bhāṣate-
smarasi turaga ghaṭikarasya śālāṁ
kimihavidhairya viprayuktaḥ|
pariśithilaśirāsthicarmagātraḥ
svadaśanacūrṇitaghāsasya cārī||9||
na carasi baghumatastadarthe
māsīdiha hi cara yānasahasrapūrṇayāyī|
hyavasanamidaṁ tṛṣāpanītaṁ
na carasi kiṁ vada me'dya sādhu pṛṣṭaḥ||10||
tamakathayadamarṣitaḥ sakopaṁ
paramayavārjavadhairyasaṁprayuktaḥ|
upaśamamatha saṁpracintya tasmāt
turagavaro narasūtamaitrabuddhiḥ||11||
tvamiha vidhihitapradābhimānī
na ca vihito bhavato yathāvadasmi|
nidhanamahamiha prayāyamāśu
na ca viduṣāya tareya pūrvyām||12||
suciramapi hi na sajjānāvamāno
yadi guṇavānasi saumya nāvamānaḥ|
kṣaṇamapi khalu sajjanāvamāno
yadi guṇavānasi nāvamānaḥ||13||
sūto rājñaḥ kathayati-devasyānupūrvī na kṛtā yenaiva yavasayogyāśanaṁ na gṛhṇāti| kāsyānupūrvī kṛtā ? asyāyamupacāraḥ| sārdhatṛtīyāni yojanāni mārgaśobhā kartavyā| rājābhiṣiktaścaturaṅgena balakāyena sārdhaṁ pratyudgacchati| yasmin pradeśe sthāpyate, sa pradeśastāmrapaṭṭairbadhyate| rājño jyeṣṭhaputraḥ| sa tasya śataśalākaṁ chatraṁ mūrdhni dhārayati| rājño jyeṣṭhā duhitā sauvarṇena maṇivyajanena makṣikān vārayati| rājño'gramahiṣī sauvarṇasthāle madhumrakṣitakān mūlān bhakṣayato dhārayati| rājño'grāmātyaḥ sauvarṇena lakṣaṇena laḍḍīśchorayati| rāja kathayati-eṣa nāma rājā, nāhaṁ sa rājeti| sūtaḥ kathayati-deva, nāsya sarvakālameṣa upacāraḥ kriyate| api tu saptāhasyātyayādvidheyo bhavati| rājā kathayati-yattāvadatītaṁ na śakyaṁ tatpunaḥ kartum, yadavaśiṣṭaṁ tatkriyatām| yasmin pradeśe tāmrapaṭṭairbaddhaḥ, tasya rājño jyeṣṭhaḥ putraḥ śataśalākāṁ dhārayati, rājño jyeṣṭhā duhitā sauvarṇamanimayavālavyajanena makṣikān vārayati, rājño'gramahiṣī sauvarṇena sthālena madhumrakṣitakān mūlān bhakṣayato dhārayati, rājño'mātyaḥ sauvarṇena lakṣaṇena laḍḍīśchorayati| tamanunayati pārthivaḥ| sasṛtaparamasugandhivilepanānudhārī madhuramadhurakṛtāntarānurāgā nṛpamahiṣī turagottamāya dattā rājñā| udyānabhūmiṁ nirgantukāmo'syāścājāneya upagamya pṛṣṭhamunnāmayati| rājā sūtaṁ pṛcchati-rājā asya pṛṣṭhaṁ duḥkhayati| sa kathayati-kiṁ tu rājā duḥkhamadhirokṣyatīti| yato'nenāvanāmitaṁ sa rājā tamabhiruhya saṁprasthitaḥ| tasya gacchataḥ pānīyamāgatam| sa tatra nāvatarati| rājā sūtaṁ pṛcchati-eṣo bibheti ? deva, naiṣa bibheti| api tu mā rājānaṁ pucchodakena sekṣyāmīti| tasya tatpucchaṁ sauvarṇāyāṁ nālikāyāṁ prakṣiptam| sa taṁ pānīyamuttīrṇaḥ| sa udyānaṁ gatvā pramatto'vasthitaḥ| sāmantarājaiḥ śrutam-yathā rājā brahmadatta udyānaṁ gata iti| tairāgatya nagarasya dvārāṇi bandhayanti| rājñā brahmadattena śrutaṁ sāmantarājairnagaradvārāṇi nigṛhītānīti| so'śvājāneyamabhirūḍhaḥ| antarā ca vārāṇasyantarā codyānamatrāntarā brahmāvatī nāva puṣkiriṇyutpalakumudapuṇḍarīkasaṁchannā| so'śvājāneyaḥ padmopari saran vārāṇasīṁ praviṣṭaḥ| rājā tuṣṭo'mātyānāṁ kathayati-bhavantaḥ,yo rājñaḥ kṣatriyasya mūrdhnābhiṣiktasya jīvitamanuprayacchati, kiṁ tasya kartavyam ? deva, upārdharājyaṁ dātavyam| rājā kathayati-tīryageṣaḥ| kimasyopārdharājyena? api tvenamāgamya saptāhaṁ dānāni dīyantām, puṇyāni kriyantām, akālakaumudī ca kriyatām| amātyaiḥ saptāhaṁ dānāni dātumārabdhāni, puṇyāni kartumārabdhāni, saptāhamakālakaumudī prasthāpitā| sārthavāhaḥ puruṣān pṛcchati-bhavantaḥ, kimakālakaumudī vartate ? te'sya kathayanti-pūjitaṁ nāmādhiṣṭhānam| tataḥ kumbhakārasya sakāśāt suvarṇalakṣeṇāśvājāneyaṁ gṛhītvā ihānītam| tenādya rājño jīvitaṁ dattam| tamāgamya saptāhaṁ danāni dātumārabdhāni, puṇyāni kriyante, akālakaumudī ca prasthāpitā| sārthavāhaḥ saṁlakṣayati-yo mayā chorito nāma, sa eṣa kiśorako'śvājāneyaḥ syāt ? tattāvadgatvā paśyāmi| sa tasya sakāśaṁ gataḥ| sa tenāśvajāneyenoktaḥ-bhoḥ puruṣa, kiṁ tvayā teṣāmaśvānāṁ sakāśāllabdham ? mayaikākinaiva tasya kumbhakārasya suvarṇalakṣaṁ dattam| sa mūrchitakaḥ pṛthivyāṁ nipatitaḥ| jalapariṣekana pratyāgataprāṇaḥ prādayornipatya kṣamāpitavān||
kiṁ manyadhve bhikṣavo yo'sau sārthavāhaḥ, eṣa eva jīvakastena kālena tena samayena| yo'śvājāneyaḥ, eṣa eva panthakastena kālena tena samayena| tadāpi yadā asyaiṣa guṇānāmanabhijñaḥ, tadāsyāsatkāraṁ prayuktavān| yadā tu guṇānāmabhijñaḥ, tadā pādayornipatya kṣamāpitavān| etarhyapyeṣa yadā guṇānāmanabhijñaḥ, tadā asatkāraṁ prayuktavān| yadā guṇānāmabhijñaḥ, tadā pādayornipatya kṣamāyati||
iti śrīdivyāvadāne cūḍāpakṣāvadāṇaṁ samāptam||
36 mākandikāvadānam|
buddho bhagavān kuruṣu janapadacārikāṁ caran kalmāṣadamyamanuprāptaḥ| tena khalu punaḥ samayena kalmāṣadamye mākandiko nāma parivrājakaḥ prativasati| tasya sākalirnāma patnī| tasya duhitā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā| tasyā asthīni sūkṣmāṇi susūkṣmāṇi, na śakyata upamā kartum| tasyāstrīṇi saptahānyekaviṁśatiṁ divasān vistareṇa jātimahī saṁvṛttā yāvajjātamahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate- kiṁ bhavatu dārikāyā nāmeti ? jñātaya ūcuḥ-iyaṁ dārikā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā| tasyā asthīni sūkṣmāṇi susūkṣmāṇi, na śakyate upamā kartum| bhavatu dārikāyā anupameti nāma| tasyā anupameti nāmadheyaṁ vyavasthāpitam| sonnītā vardhitā| mākandikaḥ saṁlakṣayati-iyaṁ dārikā na mayā kasyacit kulena dātavyā na dhanena nāpi śrutena, kiṁ tu yo'syāṁ rūpeṇa samo vāpyadhiko vā, tasya mayā dātavyeti||
atrāntare bhagavān kuruṣu janapadeṣu cārikāṁ caran kalmāṣadamyamanuprāptaḥ| kalmāṣadamye viharati kurūṇāṁ nigame viharati| atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya kalmāṣadamyaṁ piṇḍāyaṁ prāvikṣat| kalmāṣadamyaṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātraḥ pratikrāntaḥ| pātracīvaraṁ pratiśāmya pādau prakṣālya anyatamavṛkṣamūlaṁ niśritya niṣaṇṇaḥ suptoragarājabhogaparipiṇḍīkṛtaṁ paryaṅke baddhvā| tena khalu samayena mākandikaḥ parivrājakaḥ puṣpasamidhasyārthe nirgato'bhūt| adrākṣīnmākandikaḥ parivrājako bhagavantaṁ dūrādevānyataravṛkṣamūlaṁ niśritya suptoragarājabhogaparipiṇḍīkṛtaṁ paryaṅkaṁ baddhvā niṣaṇṇaṁ prāsādikaṁ pradarśanīyaṁ śāntendriyaṁ śāntamānasaṁ parameṇa cittavyupaśamena samanvāgataṁ suvarṇayūpamiva śriyā jvalantam| dṛṣṭvā ca punaḥ prītiprāmodyajātaḥ| sa saṁlakṣayati-yādṛśo'yaṁ śramaṇaḥ prāsādikaḥ pradarśanīyaḥ sakalajanamanohārī, durlabhastu sarvastrījanasya patiḥ pratirūpaḥ prāgeva anupamāyāḥ| labdho me jāmāteti| yena svaṁ niveśanaṁ tenopasaṁkrāntaḥ| upasaṁkramya patnīmāmantrayate-yatkhalu bhadre jānīyāḥ-labdho me duhiturjāmātā| alaṁkuruṣva, anupamāṁ dadāmīti| sā kathayati-kasya prayacchasīti ? sa kathayati-śramaṇasya gautamasyeti| sā kathayati-gacchāvastāvatpaśyāva iti| mākandikastayā sārdhaṁ gataḥ| dūrāttayā dṛṣṭaḥ| tasyā antarmārge smṛtirupapannā| gāthāṁ bhāṣate-
dṛṣṭo mayā vipra sa piṇḍahetoḥ
kalmāṣadamye vicaranmaharṣiḥ|
bhūratnabhā santi tasya pragacchato-
'tyunnamate na caiva (?)||1||
nāsau bhaktāṁ bhajate kumārikām| nivarta, yāsyāmaḥ svakaṁ niveśanam| so'pi gāthāṁ bhāṣate-
amaṅgale sākalike tvaṁ
māṅgalyakāle vadase hyamaṅgalam|
saceddruta samadhikṛtaṁ bhaviṣyati
punarapyasau kāmaguṇeṣu raṁsyate||2|| iti|
sā anupamāṁ vastrālaṁkārairalaṁkṛtya saṁprasthitā| bhagavānapi tasmādvanaṣaṇḍādanyavanaṣaṇḍaṁ saṁprasthitaḥ| adrākṣīnmākandikaḥ parivrājako bhagavantaṁ tṛṇasaṁstaraṇakam| dṛṣṭvā ca punaḥ patnīmāmantrayate-yatkhalu bhavati jānīyāḥ-eṣa te duhitustṛṇasaṁstaraka iti| sā gāthāṁ bhāṣate-
raktasya śayyā bhavati vikopitā
dviṣṭasya śayyā sahasā nipīḍitā|
mūḍhasya śayyā khalu pādato gatā
suvītarāgeṇa nisevitā nviyam|
nāsau bhartā bhajate kumārikāṁ
nivarta, yāsyāmaḥ svaṁ niveśanam||3||
amaṅgale sākalike tvaṁ
maṅgalyakāle vadase hyamaṅgalam|
saceddrutaṁ samadhikṛtaṁ bhaviṣyati
punarapyasau kāmaguṇeṣu raṁsyate||4||
adrākṣīnmāndikaḥ parivrājakaḥ| bhagavataḥ padāni dṛṣṭvā punaḥ patnīmāmantrayate-imāni te bhavanti bhadre duhiturjāmātuḥ padāni| gāthāṁ bhāṣate-
raktasya puṁsaḥ padamutpaṭaṁ syā-
nnipīḍitaṁ dveṣavataḥ padaṁ ca|
padaṁ hi mūḍhasya visṛṣṭadehaṁ
suvītarāgasya padaṁ tvihedṛśam|
nāsau bhartā bhajate kumārikām|
nivarta, yāsyāmaḥ svakaṁ niveśanam||5||
amaṅgale sākalike pūrvavat|
bhagavatotkāśaśabdaḥ kṛtaḥ| aśrauṣinmākandikaḥ parivrājako bhagavata utkāśanaśabdaṁ śuśrāva| śrutvā ca puna punaḥ patnīmāmantrayate-eṣa te bhavati duhiturjāmāturutkāśanaśabda iti| sā gāthāṁ bhāṣate-
rakto naro bhavati hi gadgadasvaro
dviṣṭo naro bhavati hi khakkhaṭāsvaraḥ|
mūḍho naro hi bhavati samākulasvaro
buddho hyayaṁ brāhmaṇadundubhisvaraḥ|
nāsau bhartā bhajate kumārikāṁ
nivarta yāsyāmaḥ svakaṁ niveśanam||6||
amaṅgale sākalike pūrvavat|
bhagavatā mākandikaḥ parivrājako dūrādavalokitaḥ| adrākṣīnmākandikaḥ parivrājako bhagavantamavalokayantam| dṛṣṭvā ca punaḥ patnīmāmantrayate sma-eṣa te bhavati duhiturjāmātā nirīkṣata iti| sā gāthāṁ bhāṣate-
rakto naro bhavati hi cañcalekṣaṇo
dviṣṭo bhujagaghoraviṣo yathekṣate|
mūḍho naraḥ saṁtamasīva paśyati
dvijavītarāgo yugamātradarśī|
na eṣa bhartā bhajate kumārikāṁ
nivarta yāsyāmaḥ svakaṁ niveśanam||7||
amaṅgale sākalike pūrvavat|
bhagavāṁścaṁkramyate| adrākṣīnmākandikaḥ parivrājako bhagavantaṁ caṁkramyamāṇam| dṛṣṭvā ca punaḥ patnīmāmantrayate-eṣa duhiturjāmātā caṁkramyata iti| sā gāthāṁ bhāṣate-
yathāsya netre ca yathāvalokitaṁ
yathāsya kāle sthita eva gacchataḥ|
yathaiva padmaṁ stimite jale'sya
netraṁ viśiṣṭe vadane virājate|
na eṣa bhartā bhajate kumārikāṁ
nivarta yāsyāmaḥ svakaṁ niveśanam||8||
amaṅgale sākalike tvaṁ
maṅgalakāle vadase hyamaṅgalam|
saceddrutaṁ samadhikṛtaṁ bhaviṣyati
punarapyayaṁ kāmaguṇeṣu raṁsyate||9||
vaśiṣṭhośīramaunalāyanā (?)
apatyahetoratatkāmamohitāḥ|
dharmo munīnāṁ hi samātano hya-
mapatyamutpāditavān sanātagaḥ||10||
atha mākandikaḥ parivrājako yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavantamidamavocat-
imāṁ bhagavān paśyatu me sutāṁ satīṁ
rūpopapannāṁ pramadāmalaṁkṛtām|
kāmārthinīṁ yadbhavate pradīyate
sahānayā sādhurivācaratāṁ bhavān|
sametya candro nabhasīva rohiṇīm||11||
bhagavān saṁlakṣayati- yadyahamanupamāyā anunayavacanaṁ brūyām, sthānametadvidyate yadanupamā rāgeṇa svinnā kālaṁ kurvāṇā bhaviṣyati| tattasyāḥ pratighavacanaṁ brūyāmiti viditvā gāthāṁ bhāṣate-
dṛṣṭā mayā mārasutā hi vipra
tṛṣṇā na me nāpi tathā ratiśca|
chando na me kāmaguṇeṣu kaścit|
tasmādimāṁ mūtrapurīṣapūrṇāṁ
praṣṭuṁ hi yattāmapi notsaheyam||12||
mākandiko gāthāṁ bhāṣate-
sutāmimāṁ paśyasi kiṁ madīyāṁ
hīnāṅginīṁ rūpaguṇairviyuktām|
chandaṁ na yenātra karoṣi cārau
viviktabhāveṣviva kāmabhogī||13|| iti|
bhagavānapi gāthāṁ bhāṣate-
yasmādihārthī viṣayeṣu mūḍhaḥ
sa prārthayedvipra sutāṁ tavemām|
rūpopapannāṁ viṣayeṣu saktā-
mavītarāgo'tra janaḥ pramūḍhaḥ||14||
ahaṁ tu buddho munisattamaḥ kṛtī
prāptā mayā bodhiranuttarā śivā|
padmaṁ yathā vārikaṇairaliptaṁ
carāmi loke'nupalipta eva||15||
nīlāmbujaṁ kardamavārimadhye
yathā ca paṅkena va nopaliptam|
tathā hyahaṁ brāhmaṇa lokamadhye
carāmi kāmeṣu viviktaḥ (eva)||16|| iti|
athānupamā bhagavatā mūtrapurīṣavādena samudācaritā vītaharṣāṁ durmanāḥ saṁvṛtā| tasyā yadrāgaparyavasthānaṁ tadvigatam, dveṣaparyavasthānamutpannam, sthūlībhūtāryasthītikāvarībhūtekṣiṇī (?)| ten asa khalu samayenānyatamo mahallo bhagavataḥ pṛṣṭhataḥ sthito'bhūt| atha mahallo bhagavantamidamavocat-
samantadṛṣṭe pratigṛhya nārī-
masmatsametā bhagavan prayaccha|
ratā vayaṁ hi pramadāmalaṁkṛtāṁ
bhokṣyāmahe dhīra yathānulomam||17|| iti||
evamukte bhagavāṁstaṁ mahallamidamavocat-apehi puruṣa, mā me puratastiṣṭheti| sa ruṣito gāthāṁ bhāṣate-
idaṁ ca te pātramidaṁ ca cīvaraṁ
yaṣṭiśca kuṇḍī ca vrajantu niṣṭhām|
imāṁ ca śikṣāṁ svayameva dhāraya
dhātrī yathā hyaṅkagataṁ kumārakam||18|| iti||
evamukte sa mahallaḥ śikṣāṁ pratyākhyāya mahānanāryo'yamiti matvā yena mākandikaḥ parivrājakastenopasaṁkrāntaḥ| upasaṁkramya mākandikaṁ parivrājakamidamavocat-anuprayaccha māmantike'nupamāmiti| sa paryavasthitiḥ kathayati-mahalla, draṣṭumapi te na prayacchāmi, prāgeva spraṣṭumiti| evamuktasya mākandikasya parivrājakasyāntike tādṛśaṁ paryavasthānamutpannaṁ yenoṣṇaṁ śoṇitaṁ chardayitvā kālagato narakeṣūpapannaḥ||
tato bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ-paśya bhadanta, bhagavatā anupamā labhyamānā na pratigṛhīteti| bhagavānāha-na bhikṣava etarhi, yathā atīte'ṣyadhvanyeṣā mayā labhyamānā na pratigṛhītā| tacchrūyatām||
bhūtapūrvaṁ bhikṣavo'nyatamasminkarvaṭake'yaskāraḥ prativasati| tena sadṛśātkulāt kalatramānītam| pūrvavadyāvadduhitā jātā abhirūpā darśanīyā prāsādikā| unnītā vardhitā mahatī saṁvṛttā| ayaskāraḥ saṁlakṣayati-mayaiṣā duhitā na kasyacit kulena dātavyā, na rūpeṇa na dhanena, api tu yo mama śilpena samo'bhyadhiko vā, tasyāhamenāṁ dāsyāmīti| yāvadanyatamo māṇavo bhikṣārthī tasya gṛhaṁ praviṣṭaḥ| sā dārikā bhaikṣamādāya nirgatā| sa māṇavastāṁ dṛṣṭvā kathayati-dārike, tvaṁ kasyaciddatā āhosvinna datteti ? sā kathayati-yadā jātāhaṁ tadaiva matpitaivāṅgīkṛtya vadati-duṣkaramasau māṁ kasyaciddāsyati| kiṁ tava pitā vadati ? yo mama śilpena samo'bhyadhiko vā, asyāhamenāṁ dāsyāmīti| tava pitā kīdṛśaṁ śilpaṁ jānīte ? sūcīmīdṛśāṁ karoti yāvadudake plavate| sa māṇavaḥ saṁlakṣayati-kiṁ cāpyahamanayānarthī, madāpanayo'sya kartavya iti| kuśalo'sau teṣu teṣu śilpasthānakarmasthāneṣu| tenāyaskārabhāṇḍikāṁ yācitvā anyatra gṛhe susūkṣmāḥ sūcyo ghaṭitāḥ, yā udake plavante| ekā ca mahatī ghaṭitā yasyāṁ sapta sūcyaḥ pratikṣiptāḥ saha tayā plavante| sa tāḥ kṛtvā tasyāyaskārasya gṛhamāgataḥ| sa kathayati- sūcyaḥ sūcyaḥ iti| tayā dārikayā dṛṣṭāḥ| sā gāthāṁ bhāṣate-
unmattakastvaṁ kaṭuko'tha vāsi acetanaḥ|
ayaskāragṛhe yastvaṁ sūcīṁ vikretumāgataḥ||19|| iti|
so'pi gāthāṁ bhāṣate-
nāhamunmattako vāsmi kaṭuko'hamacetanaḥ|
mānāvatāraṇārthaṁ tu mayā śilpaṁ pradṛśyate||20||
sacetpitā re jānīyācchilpaṁ mama hi yādṛśam|
tvāṁ caivāṇuprayaccheta anyacca viprataṁ (vipulaṁ ?) dhanam||21|| iti|
sā kathayati-kīdṛśaṁ tvaṁ śilpaṁ jānīṣe ? īdṛśīṁ sūcīṁ karomi yodake plavate| tayā māturniveditam-amba, śilpikarmātrāgata iti| sā kathayati-praveśayeti| tayā praveśitaḥ| ayaskārabhāryā kathayati-kīdṛśaṁ tvaṁ śilpaṁ jānīṣe ? tena samākhyātam| tayā svāmine niveditaḥ| āryaputra, ayaṁ śilpadārakaḥ| īdṛśaṁ jānīta iti| sa kathayati-yadyevamānaya pānīyam, paśyāmīti| tayā pānīyasya bhājanaṁ pūrayitvopanāmitam| tenaikā sūcī prakṣiptā| sā plotumārabdhā| evaṁ dvitīyā, tṛtīyā| tataḥ sā mahatī sūcī prakṣiptā| sāpi plotumārabdhā| punastasyāmekā sūcī prakṣiptā| tathāpi plotumārabdhā| evaṁ dvitīyāṁ tṛtīyāṁ yāvat saptasūcīṁ prakṣipya prakṣiptāstathāpi plotumārabdhāḥ| ayaskāraḥ saṁlakṣayati- mamaiṣo'dhikataraḥ śilpena| asmai duhitaramanuprayacchām| iti viditvā tāṁ dārikāṁ sarvālaṁkāravibhūṣitāṁ kṛtvā vāmena pāṇinā gṛhītvā dakṣiṇena pāṇinā bhṛṅgārakamādāya māṇavasya purataḥ sthitvā kathayati-imāṁ te'haṁ māṇavaka duhitaramanuprayacchāmi bhāryārthāyeti| sa kathayati-nāhamanayārthī, kiṁ tu tavaiva madāpanayaḥ kartavyaḥ iti mayā śilpamupadarśitamiti||
bhagavānāha-kiṁ manyadhve yo'sau māṇavaḥ, ahameva sa tena kālena tena samayena| yo'sāvayaskāraḥ, eṣa eva mākandikastena kālena tena samayena| yāsāvayaskārabhāryā, eṣaivāsau mākandikabhāryā tena kālena tena samayena| yāsāvayaskāraduhitā, eṣaivāsāvanupamā tena kālena tena samayena| tadāpyeṣā mayā labhyamānā na pratigṛhītā| etarhyapyeṣā mayā labhyamānā na pratigṛhītā||
punarapi bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ-paśya bhadanta ayaṁ mahallako'nupamāmāgamyānayena vyasanamāpanna iti| bhagavānāha-na bhikṣava etarhi yathātīte'pyadhvanyeṣa anupamāmāgamya sāntaḥpuro'nayena vyasanamāpannaḥ| tacchrūyatām||
bhūtapūrvaṁ bhikṣavaḥ siṁhakalpāyāṁ siṁhakesarī nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanaṁ pūrvavadyāvaddharmeṇa rājyaṁ kārayati| tena khalu samayena siṁhakalpāyāṁ siṁhako nāma sārthavāhaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigrahaḥ pūrvavadyāvattena kalatramānītam| sā āpannasattvā saṁvṛttā| na cāsyāḥ kiṁcidamanojñaśabdaśravaṇaṁ yāvadgarbhasya paripākāya| sā aṣṭānāṁ vā navānāṁ cā māsānāmatyayāt prasūtā| dārako jātaḥ abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaḥ chatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ uccaghoṇaḥ saṁgatabhrūḥ tuṅganāsaḥ sarvāṅgapratyaṅgopetaḥ| tasya trīṇi saptakalyekaviṁśatiṁ divasān vistareṇa tasya jātasya jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate-kiṁ bhavatu dārakasya nāmeti ? jñātaya ūcuḥ-ayaṁ dārakaḥ siṁhasya sārthavāhasya putraḥ| bhavatu siṁhala iti nāma| tasya siṁhala iti nāmadheyaṁ vyavasthāpitam| siṁhalo dārako'ṣṭābhyo dhātrībhyo dattaḥ pūrvavadyāvadaṣṭāsu parīkṣāsu ghaṭako vācakaḥ paṇḍitaḥ paṭupracāra saṁvṛttaḥ| tasya pitrā trīṇi vāsagṛhāṇi māpitāni haimantikaṁ graiṣmikaṁ vārṣikam| trīṇyantaḥpurāṇi vyavasthāpitāṇi jyeṣṭhaṁ madhyaṁ kanīyasam| so'pareṇa samayena pitaramāhvayate-tāta, anujānīhi, mahāsamudramavatarāmīti| sa kathayati-putra, tāvatprabhūtaṁ me dhanajātamasti yadi tvaṁ tilataṇḍulakulatthādiparibhogena ratnāni me parimokṣyame, tathāpi me bhogā na tanutvaṁ parikṣayaṁ paryādāna gāmiṣyanti| tadyāvadahaṁ jīvāmi, tāvat krīḍa ramasva paricāraya| mamātyayād dhanenopārjitaṁ kariṣyasīti| sa bhūyo bhūyaḥ kathayati-tāta, anujānīhi, mahāsamudramavatarāmīti| sa tenāvaśyanirbandhaṁ jñātvā uktaḥ-putra evaṁ kuru| kiṁ tu bhayabhairavasahiṣṇunā te bhavitavyamiti| tena siṁhakalpāyāṁ rājadhānyāṁ ghaṇṭāvaghoṣaṇaṁ kāritam-śṛṇvantu bhavantaḥ siṁhakalpanivāsino vaṇijaḥ nānādeśābhyāgatāśca| siṁhalasārthavāho mahāsamudramavatariṣyatīti| yo yuṣmākamutsahate siṁhalena sārthavahena sārdhamaśulkenātarapaṇyena mahāsamudramavatartum, sa mahāsamudragamanīyaṁ paṇyaṁ samudānayatviti| tataḥ pañcabhirvaṇikśatairmahāsamudragamanīyaṁ paṇyaṁ samudānītam| mātāpitarau bhṛtyāṁśca suhṛtsaṁbandhibāndhavānavalokya divasatithimuhūrtaprayogeṇa kṛtakaukutamaṅgalasvastyayanaḥ śakaṭairbhāraiḥ piṭakaiḥ mūṭairuṣṭrairgobhirgardabhaiḥ prabhūtaṁ mahāsamudragamanīyaṁ paṇyamādāya pañcabhirvaṇikśataiḥ saparivāraḥ saṁprasthitaḥ| so'nupūrveṇa grāmaganaranigamarāṣṭrarājadhānīṣu cañcūryamāṇaḥ pattanānyavalokayan samudratīramanuprāptaḥ| vistareṇa rākṣasīsūtraṁ sarvaṁ vācyam| sarve te vaṇijo bālāhāśvarājātpatitāḥ, tābhiśca rākṣasībhirbhakṣitāḥ| siṁhalaka ekaḥ svastikṣemābhyāṁ jambudvīpamanuprāptaḥ| siṁhalabhāryā yā rākṣasī sā rākṣasībhirucyate- bhagini, asmābhiḥ svakasvakāḥ svāmino bhakṣitāḥ, tvayā svāmī nirvāhitaḥ| yadi tavattamānayiṣyasītyevaṁ kuśalam, no cettvāṁ bhakṣayāma iti| sā saṁtrastā kathayati- yadi yuṣmākameṣa nirbandho māṁ dhariṣyatha ānayāmīti| tāḥ kathayanti-śobhanam| evaṁ kuruṣveti| sā paramabhīṣaṇarūpamabhinirmāya laghuladhveva gatvā siṁhalasya sārthavāhasya purato gatvā sthitā| siṁhalena sārthavāhena niṣkoṣamasiṁ kṛtvā saṁtrāsitā apakrāntā| yāvanmadhyadeśāt sārtha āgataḥ| sā rākṣasī sārthavāhasya pādayornipatyāha-sārthavāha, ahaṁ tāmradvīpakasya rājño duhitā| tenāhaṁ siṁhalasārthavāhasya bhāryārthaṁ dattā| tasya mahāsamudramadhyagatasya makareṇa matsyajātena yānapātraṁ bhagnam| tenāhamamaṅgaleti kṛtvā choritā| tadarhasi taṁ mamopasaṁvarayitumiti| tenādhivāsitaṁ kṣamāpayāmīti| sa tasya sakāśaṁ gataḥ| viśrambhakathālāpena muhūrtaṁ sthitvā kathayati-vayasya, rājaduhitāsau tvayā pariṇītā| mā tāmasthāne parityaja, kṣamasveti| sa kathayati- vayasya, nāsau rājaduhitā, tāmradvipādasau rākṣasī| atha kathamihāgatā ? tena vṛttamārocitam| sa tūṣṇīmavasthitaḥ| siṁhalaḥ sārthavāho'nukramataḥ svagṛhamanuprāptaḥ| sāpi rākṣasī svayamatīvarūpayauvanasaṁpannamahāsundarīmānuṣīrūpamāsthāya siṁhalasadṛśanirviśeṣasundaraṁ putraṁ nirmāya taṁ putramādāya siṁhakalpāṁ rājadhānīmanuprāpta| siṁhalasya sārthavāhasya svagṛhadvāramūle'vasthitā| janakāyenāsau mukhabimbakena pratyabhijñātaḥ| te kathayanti-bhavantaḥ, jñāyantāmayaṁ dārakaḥ siṁhalasya sārthavāhasya putra iti| rākṣasī kathayati-bhavantaḥ, parijñāto yuṣmābhiḥ| tasyaivāyaṁ putra iti| te kathayanti-bhagini, kuta āgatā, kasya vā duhitā tvamiti ? sā kathayati-bhavantaḥ, ahaṁ tāmradvīparājasya duhitā siṁhalasya sārthavāhasya bhāryārthaṁ dattā| mahāsamudramadhyagatasya sārthavāhasya matsyajātena yānapātraṁ bhagmam| tenāhamamaṅgaleti kṛtvā asthāne choritā, kathaṁcidiha saṁprāptā| kṣudraputrāham| arhatha siṁhalaṁ sārthavāhaṁ kṣamayitumiti| taistasya mātāpitro'rniveditam| sa tābhyāmuktaḥ-putra, maināṁ (tyaja) duhitaraṁ rājñaḥ, kṣudraputreyaṁ tapasvinī, kṣameti| sa kathayati-tāta, naiṣā rājaduhitā, rākṣasyeṣā tāmradvīpādihāgateti| tau kathayataḥ-putra, sarvā eva striyo rākṣasyaḥ| kṣameti| tāta, yadyeṣā yuṣmākamabhipretā, etāṁ gṛhe dhārayata| ahamapyanyatra gacchāmīti| tau kathayataḥ-putra, sutarāṁ vayamenāṁ tavaivārthāya dhārayāmaḥ| yadyeṣā tava nābhipretā, kimasmākamanayā ? na dhārayāma iti| tābhyāṁ niṣkāsitā| sā siṁhakesariṇo rājñaḥ sakāśaṁ gatā| amātyai rājño niveditam-deva, īdṛśī rūpayauvanasaṁpannā strī rājadvāre tiṣṭhatīti| rājā kathayati-praveśayeti| paśyāma iti| sā taiḥ praveśitā| hārīṇīndriyāṇi| rājā tāṁ dṛṣṭvā rāgenotkṣiptaḥ| svāgatavādasamudācāreṇa tāṁ samudācarya kathayati-kutaḥ kathamatrāgatā, kasya vā tvamiti| sā pādayornipatya kathayati-deva, ahaṁ tāmradvīpakasya rājño duhitā siṁhalasya sārthavāhasya bhārvārthaṁ dattā| tasya mahāsamudramadhyagatasya makareṇa matsyajātena yānapātraṁ bhagnam| tenāhamamaṅgaleti śrutvā asthāne choritā, kathaṁcidiha saṁprāptā| kṣudraputrāham| tadarhasi deva tameva siṁhalaṁ sārthavāhaṁ kṣamāpayitumarhasi| tena rājñā samāśvāsitā| amātyānāmājñā dattā-gacchantu bhavantaḥ, siṁhalaṁ sārthavāhaṁ śabdayateti| tairasau śabditaḥ| rājā kathayati-siṁhala, enāṁ rājaduhitaraṁ dhāraya, kṣamasveti| sa kathayati-deva, naiṣā rājaduhitā, rākṣasyeṣā tāmradvīpādihāgateti| rājā kathayati-sārthavāha, sarvā eva striyo rākṣasyaḥ, kṣamasva| atha tava nābhipretā, mamānuprayaccheti| sārthavāhaḥ kathayati-deva, rākṣasyeṣā| nāhaṁ dadāmi, na varayāmīti| sā rājñā antaḥpuraṁ praveśitā| tayā rājā vaśīkṛtaḥ| yāvadapareṇa samayena rājñaḥ sāntaḥpurasyāsvāpanaṁ datvā tāsāṁ rākṣasīnāṁ sakāśaṁ gatvā kathayati-bhaginyaḥ, kiṁ yuṣmākaṁ siṁhalena sārthavāhena ? mayā siṁhakesariṇo rājñaḥ sāntaḥ-purasyāsvāpanaṁ dattam| āgacchata, taṁ bhakṣayāma iti| tā vikṛtakaracaraṇanāsāḥ paramabhairavamātmānamabhinirmāya rātrau siṁhakalpāmāgatāḥ| tābhirasau rājā sāntaḥpuraparivāro bhakṣitaḥ| prabhātāyāṁ rajanyāṁ rājadvāraṁ na mucyate| rājagṛhasyopariṣṭātkuṇapakhādakāḥ pakṣiṇaḥ paribhrāmitumārabdhāḥ| amātyā bhaṭabalāgranaigamajanapadāśca rājadvāre tiṣṭhanti| eṣa śabdaḥ siṁhakalpāyāṁ rājadhānyāṁ samantato visṛtaḥ-rājadvāraṁ na mucyate| rājagṛhasyopariṣṭātkuṇapakhādakāḥ pakṣiṇaḥ paribhramanti| amātyā bhaṭabalāgraṁ naigamajanapadāśca rājadvāre tiṣṭhantīti| siṁhalena sārthavāhena śrutam| sa tvaritatvaritaṁ khaṅgamādāya gataḥ| sa kathayati- bhavantaḥ, kṣamaṁ cintayata| tayā rākṣasyā rājā khādita iti| amātyāḥ kathayanti- kathamatra pratipattavyamiti ? sa kathayati-niśrayaṇīmānayata, paśyāmīti| tairānītā| siṁhalaḥ sārthavāhaḥ khaṅgamādāya nirūḍhaḥ| tena tāḥ saṁtrāsitāḥ| tāsāṁ kāściddastapādānādāya niṣpalāyitāḥ, kāścicchiraḥ| tataḥ siṁhalena sārthavāhena rājakuladvārāṇi bhuktāni| amātyai rājakulaṁ śodhitam| paurāmātyajanapadāḥ saṁnipatya kayathanti-bhavantaḥ, rājā sāntaḥpuraparivāro rākṣasībhirbhakṣitaḥ| kumāro nāsya, kamatrābhiṣiñcāma iti ? tatraike kathayanti-yaḥ sāttvikaḥ prājñaśceti| apare kathayanti- siṁhalātsārthavāhāt ko'nyaḥ sāttvikaḥ prājñaśca ? siṁhalaṁ sārthavāhamabhiṣiñcāma iti| evaṁ kurmaḥ| taiḥ siṁhalaḥ sārthavāha uktaḥ-sārthavāha, rājyaṁ pratīccheti| sa kathayati-ahaṁ vaṇiksaṁvyavahāropajīvī| kiṁ mama rājyeneti ? te kathayanti- sārthavāha, nānyaḥ śaknoti rājyaṁ dhārayitum| pratīccheti| sa kathayati-samayena pratīcchāmi yadi mama vacanānusāriṇo bhavatha| pratīccha, bhavāmaḥ, śobhabaṁ te| tairasau nagaraśobhāṁ kṛtvā mahatā satkāreṇa rājye'bhiṣiktaḥ| tena nānādeśanivāsino vidyāvādikā āhūya bhūyasyā mātrayā vidyā śikṣitā, evamiṣvastrācāryā iṣvastrāṇi| amātyānāṁ cājñā dattā-sajjīkriyatāṁ bhavantaścaturaṅgabalakāyam| gacchāmaḥ, tā rākṣasīstāmradvīpānnirvāsayāma iti| amātyaiścaturaṅgabalakāyaṁ saṁnāhitam| siṁhalo rājā caturaṅgādbalakāyādvaravarāṅgān hastino'śvān rathān manuṣyāṁśca vahaneṣvāropya tāmradvīpaṁ saṁprasthitaḥ| anupūrveṇa samudratīramanuprātaḥ| tāsāṁ rākṣasīnāmāpaṇasthānīyo dhvajaḥ kampitumārabdhaḥ| tāḥ saṁjalpaṁ kartumārabdhāḥ-bhavatyaḥ, āpaṇasthānīyo dhvajaḥ kampate| nūnaṁ jāmbudvīpakā manuṣyā yudhābhinandina āgatāḥ| samanveṣāma iti| tāḥ samudratīraṁ gatāḥ| yāvat paśyanti anekaśatāni yānapātrāṇi samudratīramanuprāptāni| dṛṣṭvā ca punastā ardhena pratyadgatāḥ| tato vidyādhāribhirāviṣṭā iṣvastrācāryaiḥ saṁpraghātitāḥ| avaśiṣṭāḥ siṁhalasya rājñaḥ pādayornipatya kathayanti-deva, kṣamasveti| sa kathayati-samayena kṣame, yadi yūyametannagaramutkīlayitvā anyatra gacchatha, na ca madvijite kasyacidaparādhyatheti| tāḥ kathayanti-deva, evaṁ kurmaḥ| śobhanam| taṁ nagaramutkīlayitvā anyatra gatvāvasthitāḥ| siṁhalenāpi rājñā āvāsitamiti siṁhaladvīpaḥ siṁhaladvīpa iti saṁjñā saṁvṛttā||
kiṁ manyadhve bhikṣavo yo'sau siṁhalaḥ, ahameva sa tena kālena tena samayena| yo'sau siṁhakesarī rājā, eṣa eva sa mahallastena kālena tena samayena| yā sā rākṣasī, eṣaivānupamā tena kālena tena samayena| tadāpyeṣa anupamāyā arthe anayena vyasanamāpannaḥ| etarhyapyeṣa anupamāyā arthe anayena vyasanamāpannaḥ||
mākandikaḥ parivrājako'nupamāmādāya kauśāmbīṁ gataḥ| anyatamasminnudyāne'vasthitaḥ| udyānapālakapuruṣeṇa rājña udayanasya vatsarājasya niveditam-deva, strī abhirūpā darśanīyā prāsādikā udyāne tiṣṭhati| devasyaiṣā yogyeti śrutvā rājā tadyudyānaṁ gataḥ| tenāsau dṛṣṭā| hārīṇīndriyāṇi| sahadarśanādevākṣiptahṛdayaḥ| tena mākandikaḥ parivrājaka uktaḥ-kasyeyaṁ dārikā ? sa āha-deva, madduhitā deva, na kasyacid| mama kasmānna dīyate? deva, dattā bhavatu rājñaḥ| śobhanam| mahārājasya bahavaḥ paṇyapariṇītāḥ| tasya puṣpadantasya pariṇītā| tasyāḥ puṣpadantasya prāsādasyārdhaṁ dattam, pañcopasthāyikāśatāni dattāni, pañca ca kārṣāpaṇaśatāni dine dine gandhamālyanimittam| mākandikaḥ parivrājako'grāmātyaḥ sthāpitaḥ| tena khalu punaḥ samayenodayanasya rājñastrayo'grāmātyā yogandharāyaṇo ghoṣilo mākandika iti| yāvadapareṇa samayena udayanasya rājñaḥ puruṣa upasaṁkrāntaḥ| rājñā pṛṣṭaḥ- kastvamiti ? sa kathayati-deva priyākhyāyīti| amātyānāmājñā dattā-bhavantaḥ, prayacchata priyākhyāyino vṛttimiti| taistasya vṛttirdattā| yāvadaparaḥ puruṣa upasaṁkrāntaḥ| so'pi rājñā pṛṣṭaḥ kastvamiti ? sa kathayati- deva apriyākhyāyīti| rājñā amātyānāmājñā dattā-bhavantaḥ, prayacchatāsyāpyapriyākhyāyino vṛttimiti| te kathayanti-mā kadāciddevo'priyaṁ śṛṇuyāt| sa kathayati-bhavantaḥ, vistīrṇāni rājakāryāṇi| prayacchateti| taistasyāpi vṛttirdattā| yāvadapareṇa samayena rājā udayanaḥ śyāmāvatī anupamā caikasmin sthāne tiṣṭhanti| tadā rājñā kṣutaṁ kṛtam| śyāmāvatyoktam-nami buddhāyeti| anupamayā namo devasyeti| anupamā kathayati-mahārāja, śyāmāvatī devasya santakaṁ bhaktaṁ bhuṅkte, śramaṇasya gautamasya namaskāraṁ karotīti| rājā kathayati-anupame, nātra hyevam| śyāmāvatyupāsikā| avaśyaṁ śramaṇasya gautamasya namaskāraṁ karotīti| sā tūṣṇīmavasthitā| tasyāḥ preṣyadārikā uktāḥ-dārike, yadā devaḥ śyāmāvatī ahaṁ ca rahasi tiṣṭhema, tadā tvaṁ sopānake kāṁsikāṁ pātayiṣyasīti| evamastviti| tayā teṣāṁ rahasyavasthitānāṁ sopānake kāṁsikā pātitā| śyāmāvatyoktam-namo buddhāyeti| anupamā namo devasyetyuktvā kathayati-devasya santakaṁ bhavatī bhuṅkte, śramaṇasya gautamasya namaskāraṁ karotīti| rājā kathayati-anupame, atra mā saṁrambhaṁ kuru, upāsikaiṣā, nātra doṣa iti| rājā udayana ekasmin divase śyāmāvatyā sakāśaṁ bhuṅkte, dvitīyadivase'nupamāyāḥ| rājñā śākunikasyājñā dattā-yasmin divase śyāmāvatyā bhojanavāraḥ, tasmin divase jīvantaḥ kapiṁjalā ānetavyā iti| śākunikena jīvantaḥ kapiṁjalā rājña upanītāḥ| rājā kathayati-anupamāyāḥ samarpayeti| anupamayā śrutam| sā kathayati-deva, na mama vāraḥ| śyāmāvatyā vāra iti| rājā kathayati-gaccha bhoḥ puruṣa, śyāmāvatyāḥ samaparyeti| tena śyāmāvatyāḥ sakāśamupanītaḥ-devasyārthāya sādhayeti| sā kathayati- kimahaṁ śākunikāyinī ? na mama prāṇātipātaḥ kalpate| gaccheti| tena rājñye gatvā niveditam-deva, śyāmāvatī kathayati-kimahaṁ śākunikāyinī ? na mama prāṇātipātaḥ kalpate| gaccheti| anupamā śrutvā kathayati-deva, yadyasāvucyate śramaṇasya gautamasyārthāya sādhayeti sāṁprataṁ saparivārā sādhayet| rājā saṁlakṣayati-syādevam| tenāsau puruṣa uktaḥ gaccha bhoḥ puruṣa, evaṁ vada-bhagavato'rthāya sādhayeti| saṁprasthito'nupamayā prayacchannamuktaḥ-praghātayitvānayeti| tena praghātayitvā śyāmāvatyā upanītāḥ| devaḥ kathayati-bhagavato'rthāya sādhayeti| sā saparivārā udyuktā| śākunikena gatvā rāġye niveditam-sā deva saparivārā udyukteti| anupamā kathayati-śrutaṁ devena ? yadi tāvatprāṇātipāto na kalpate, śramaṇasyārthāna na kalpate, devasyāpi kalpate? devasya na kalpate iti kuta etat? rājā paryavasthito dhanuḥ pūrayitvā saṁprasthitaḥ| mitrāmitramadhyamo lokaḥ| aparayā śyāmāvatyā niveditam-devo'tyarthaṁ paryavasthito dhanuḥ pūrayitvā āgacchati, kṣamayeti| tayā svopaniṣaduktāḥ-bhaginyaḥ, sarvā yūyaṁ maitrīṁ samāpadyadhvamiti| tāḥ sarvā maitrīsamāpannāḥ| rājñā ā karṇāddhanuḥ pūrayitvā śaraḥ kṣiptaḥ| so'rdhamārge patitaḥ| dvitīyaḥ kṣiptaḥ| sa nivartya rājñaḥ samīpe patitaḥ| tṛtīyaṁ kṣeptumārabdhaḥ| śyāmāvatī kathayati-deva, mā kṣepsyasi| mā sarveṇa sarvaṁ na bhaviṣyatīti| rājā vinītaḥ kathayati-tvaṁ devī nāgī yakṣiṇī gandharvī kinnarī mahoragīti ? sā kathayati-na| atha kā tvam ? bhagavataḥ śrāvikā anāgāminī| mayā bhagavato'ntike'nāgāmiphalaṁ sākṣātkṛtam, ebhiśca pañcabhiḥ strīśataiḥ satyāni dṛṣṭānīti| rājā abhiprasannaḥ kathayati-varaṁ te'nuprayacchāmīti| sā kathayati-yadi devo'bhiprasannaḥ, yadā devo'ntaḥpuraṁ praviśati, tadā mamāntike dharmānvayamupasthāpayediti| rājā kathayati-śobhanam| evaṁ bhavatviti| so'nupamāyāḥ śyāmāvatyā antike dharmānvayaṁ prasādayati| yānyasya navasasyāni navaphalāni navartukāni samāpadyante, tāni tatprathamataḥ śyāmāvatyāḥ prayacchati| īrṣyāprakṛtirmātṛgrāmaḥ| anupama saṁlakṣayati-ayaṁ rājā mayā sārdhaṁ ratikrīḍāṁ pratyanubhavati| śyāmāvatyā navaiḥ phalaiḥ navaiḥ sasyakairnavartukaiḥ kārāṁ karoti| tadupāyasaṁvidhānaṁ kartavyaṁ yenaiṣā praghātyata iti| sā ca tasyāḥ praghātanāya randhrānveṣaṇatatparā avasthitā| rājñaścānyatamaḥ kārvaṭiko viruddhaḥ| tenaikaṁ daṇḍasthānaṁ preṣitam| taddhataprahatamāgatam| evaṁ dvitīyaṁ tṛtīyam| āmātyāḥ kathayanti-devasya balaṁ hīyate, kārvaṭikasya balaṁ vardhate| yadi devaḥ svayameva na gacchati, sthānametadvidyate yat sarvathāsau durdamyo bhaviṣyati| tena kauśāmbyāṁ ghaṇṭāvaghoṣaṇaṁ kāritam-yo mama vijite kaścicchastropajīvī prativasati, tena sarveṇa gantavyamiti| tena saṁprasthitena yogandharāyaṇa uktaḥ-tvamiha tiṣṭheti| sa na saṁpratipadyate| sa kathayati-devenaiva sārdhaṁ gacchāmīti| ghoṣilo'pyukta evameva kathayati| rājñā kāmandikaḥ sthāpitaḥ uktaśca-śyāmāvatyā yogedvahanaṁ kartavyamiti| saṁprasthitenāpyanuvrahan sa evamevoktaḥ| nivartamānenāpi tena saṁpratipannam| so'nupamāyāḥ sakāśaṁ gataḥ| tayā pṛṣṭaḥ-tāta, ka iha devena sthāpitaḥ ? aham| sā saṁlakṣayati-śobhanam| śakyamanena sahāyena vairaniryātanaṁ kartumiti viditvā kathayati-nānujānīṣe śyāmāvatī kā mama bhavatīti| putri, jāne sapatnīti| tāta satyamevam| nānujānīṣe kataro dharmo'tyarthaṁ bādhata iti ? putri, jāne īrṣyā mātsaryaṁ ca| tāta yadyevam, śyāmāvatīṁ praghātaya| sa kathayati-kiṁ me dve śirasī ? yāvat trirapyahaṁ rājñā saṁdiṣṭaḥ-śyāmāvatyā yogodvāhanaṁ kariṣyasīti| bhavatu nāmāpi na gṛhītumiti| sā kathayati-tāta, īdṛśo'pi tvaṁ mūrkhaḥ ? asti kaścitpitā duhiturarthe vimukhaḥ, yaḥ sapatnyāḥ sakāśe atīva snehaṁ karoti ? praghātayasītyevaṁ kuśalam| no cedahaṁ paurāṇe sthāne sthāpayāmīti| sa bhītaḥ saṁlakṣayati-strīvaśagā rājānaḥ| syādevamiti viditvā kathayati-putri, naivameva śakyate praghātayitum, upāyavidhānaṁ karomīti| sā kathayati-śobhanam| evaṁ kuru| sa śyāmāvatyāḥ sakāśaṁ gataḥ| sa kathayati-devi, kiṁ te karaṇīyamasti ? sā kathayati-mākandika, na kiṁcitkaraṇīyamasti| api tvetā dārikā rātrau pradīpena buddhavacanaṁ paṭhanti, atra bhūrjena prayojanaṁ tailena masinā kalamayā tulena| sa kathayati-devi, śobhanam| upāvartayāmīti| tena prabhūtamupāvartya praveśitam, dvārakoṣṭhake rāśirvyavasthāpitaḥ| śyāmāvatī kathayati-mākandika, alaṁ paryāptamiti| mākandikaḥ kathayati-devi praveśayāmi, na bhūyo bhūyaḥ praveśitavyam| tenāpaścime bhūrjabhārake'gniṁ prakṣipya śaraḥ praveśitaḥ| tena saṁdhukṣitena dvārakoṣṭhakaḥ prajvālitaḥ| kauśāmbīnivāsī janakāyaḥ pradhāvito nirvāpayitum| mākandiko niṣkoṣamasiṁ kṛtvā janakāyaṁ nirvāsayitumārabdhaḥ| tiṣṭhataḥ, kiṁ yūyaṁ rājño'ntaḥpuraṁ draṣṭum ? kauśāmbyāṁ yantrakarācāryaḥ kathayati-ahamenaṁ dvārakoṣṭhakaṁ jvalantaṁ yantreṇānyasthānaṁ saṁkramayāmīti| so'pi mākandikenaivamevokto nivartitaḥ| śyāmāvatī ṛddhyā ākāśamutplutya kathayati-bhaginyaḥ, asmābhirevaitāni karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| asmābhireva kṛtyānyupacitāni| ko'nyaḥ pratyanubhaviṣyati ? uktaṁ ca bhagavatā-
naivāntarikṣe na samudramadhye
na parvatānāṁ vivaraṁ praviśya|
na vidyate sa pṛthivīpradeśo
yatra sthitaṁ na prasaheta karma||22|| iti|
tatkarmaparāyaṇairvo bhavitavyamityuktvā gāthāṁ bhāṣate -
dṛṣṭo mayā sa bhagavān tiryakprākārasaṁnibhaḥ|
ājñātāni ca satyāni kṛtaṁ buddhasya śāsanam||23||iti|
śyāmāvatīpramukhāstāḥ striyaḥ pataṅga ivotplutyāgnau nipatitāḥ| iti tatra śyāmāvatīpramukhāni pañca strīśatāni dagdhāni| kubjottarā sasaṁbhrameṇa niṣpalāyitā| mākandikena teṣāṁ pañcānāṁ strīśatānāṁ kalevarāṇi śmaśāne choritāni| rājakulaṁ sāntarbahiḥ śodhitam| kauśāmbīnivāsī janakāyo nānādeśābhyāgataśca vikrośannivāritaḥ||
atha saṁbahulā bhikṣavaḥ pūrvāhṇe nivāsya pātracīvaramādāya kauśāmbīṁ piṇḍāya prāvikṣan| aśrauṣuḥ saṁbahulā bhikśavaḥ kauśāmbīnagare udayanasya vatsarājasya janapadān gatasya antaḥpuramagninā dagdhaṁ pañcamātrāṇi strīśatāni śyāmāvatīpramukhāni| śrutvā ca punaḥ kauśāmbīṁ piṇḍāya praviśya caritvā pratikramya punaryena bhagavāṁstenopasaṁkrāntā etadūcuḥ-aśrauṣma vayaṁ bhadanta saṁbahulā bhikṣavo kauśāmbīṁ piṇḍāya caranta udayanasya vatsarājasyāntaḥpuramagninā dagdhaṁ pañcamātrāṇi strīśatāni śyāmāvatīpramukhāni dagdhāni||
bhagavānāha-bahu bhikṣavastena mohapuruṣeṇāpuṇyaṁ prasūtaṁ yenodayanasya vatsarājasya janapadagatasyāntaḥpuramagninā dagdhaṁ pañcamātrāṇi strīśatāni syāmāvatīpramukhāni| kiṁ cāpi bhikṣavastena mohapuruṣeṇa bahvapuṇyaṁ prasūtam, api tu na tā durgatiṁ gatāḥ| sarvāḥ śuddhapudgalāḥ kālagatāḥ| tatkasya hetoḥ ? santi tasminnantaḥpure striyo yāḥ pañcānāmavarabhāgīyānāṁ saṁyojanānāṁ prahāṇādupapādukāḥ| tatra parinirvāyiṇyo'nāgāminyo'nāvṛttikadharmiṇyaḥ punarimaṁ lokam| evaṁrūpāstasminnantaḥpure striyaḥ santi| santi tasminnantaḥpure striyo yāstrayāṇāṁ saṁyojanānāṁ prahāṇādrāgadveṣamohānāṁ kālaṁ kṛtvā sakṛdāgāminyaḥ, sakṛdimaṁ lokamāgamya duḥkhasyāntaṁ kariṣyanti| evaṁrūpāstasminnantaḥpure striyaḥ santi| santi tasminnantaḥpure striyo yāstrayāṇāṁ saṁyojanānāṁ prahāṇācchrotāpannā avinipātadharmiṇyo niyatasamādhiparāyaṇāḥ saptakṛtvo bhavaparamāḥ saptakṛtvo devāṁśca manuṣyāṁśca saṁdhāvya saṁsṛtya duḥkhasyāntaṁ kariṣyanti| evaṁrūpāstasminnantaḥpure striyaḥ santi| santi tasminnantaḥpure striyo yāḥ svajīvitahetorapi śikṣāṁ na vyatikrāntāḥ| ityevaṁrūpāstasminnantaḥpure striyaḥ santi| santi tasminnantaḥpure striyo yā mamāntike prasannacittālaṁkāraṁ kṛtvā kāyasya bhedātsugatau svargaloke deveṣupapannāḥ| evaṁrūpāstasminnantaḥpure striyaḥ santi| āgamyata bhikṣavo yena śyāmāvatīpramukhānāṁ pañcastrīśatānāṁ kalevarāṇi| evaṁ bhadanteti bhikṣavo bhagavataḥ pratyaśrauṣuḥ| atha khalu bhagavān saṁbahulairbhikṣubhiḥ sārdhaṁ yena tāsāṁ pañcānāṁ strīśatānāṁ kalevarāṇi tenopasaṁkrāntaḥ| upasaṁkramya bhikṣūnāmantrayate sma-etāni bhikṣavastāni pajñcaśatakalevarāṇi yatra udayano vatsarājo raktaḥ sakto gṛddho grathito mūrcchito'dhyavasito'dhyavasāyamāpannaḥ| tatra naiva prājñadhīḥ pādenāpi spṛśet| gāthāṁ ca bhāṣate -
mohasaṁvardhano loko bhavyarūpa iva dṛśyate|
upadhibandhanā bālāstamasā parivāritāḥ|
asatsaditi paśyanti paśyatāṁ nāsti kiṁcana||24|| iti|
evaṁ cāha- tasmāttarhi bhikṣava evaṁ śikṣitavyam, yaddagdhasthūṇāyāmapi cittaṁ na pradūṣayiṣyāmaḥ prāgeva savijñānake kāye| ityevaṁ vo bhikṣavaḥ śikṣitavyam||
atha kauśāmbīnivāsinaḥ paurāḥ saṁnipatya saṁjalpitumārabdhāḥ-bhavantaḥ, rājña īdṛśo'narthaḥ saṁvṛtta| tatko nvasmākaṁ rājñaṁ ārocayiṣyatīti ? tatrekai kathayanti-yo'sāvapriyākhyāyī sa ārocayiṣyati| taṁ śabdayāma iti| apare kathayanti- evaṁ kurmaḥ| tairasāvāhūyoktaḥ- devasyedamīdṛśamapriyamanupūrvyā nivedayeti| vṛttirdīyatām| kimapriyākhyāyino vṛttirdīyata ityayaṁ sa kālaḥ| yūyameva nivedayata| te kathayanti-atorthameva tava vṛttirdattā| kāryaṁ nivedayeti| samayato nivedayāmi yadahaṁ bravīmi tatkurudhvam ? brūhi, kariṣyāmaḥ| evamanupūrveṇāsya nivedayitavyam - pañcahastiśatāni prayacchata, pañcahastinīśatāni pañcāśvaśatāni
pañcavaḍavāśatāṇi pañcakumāraśarāni pañcakumārikāśatāni suvarṇalakṣaṁ kauśāmbyadhiṣṭhānam| paṭe lekhayata puṣpadantaprāsādaṁ yathā mākandikena bhūrjaṁ kalamā tailaṁ tūlamasirapaścime ca bhūrjabhāge'gniḥ prakṣiptaḥ| yathā dvārakoṣṭhakaḥ prajvālitaḥ, yathā kauśāmbīnivāsī janakāyo nirvāpayituṁ pradhāvitaḥ, yathā mākandikena niṣkoṣamasiṁ kṛtvā nivāritaḥ| yathā yantrakalācārya āgatya kathayati-dvārakoṣṭhakaṁ jvalantamanyat sthānaṁ saṁkramayāmīti| so'pi mākantikena nivāritaḥ| yathā śyāmāvatīpramukhāni pañcastrīśatānyutplutya nipatitāni| te kathayanti-evaṁ kurmaḥ| taiḥ pañcahastiśatānyupasthāpitāni pañcahastinīśatāni pañcaśvaśatāni pañcavaḍavāśatāni pañcakumāraśatāni pañcakumārikāśatāni suvarṇasya lakṣaṁ kauśāmbyadhiṣṭhānaṁ paṭe likhitaṁ puṣpadantaprāsādaḥ| yathā mākandikena bhūrjaṁ kalamā tailaṁ tūlamasirapaścime bhūrjabhārake'gniḥ prakṣipto yathā dvārakoṣṭhake prajvālitaḥ| yathā kauśāmbīnivāsī janakāyo nirvāpayituṁ pradhāvitaḥ| yathā mākandikena niṣkoṣamasiṁ kṛtvā nivāritaḥ| yathā yantrakalācārya āgataḥ-ahamenaṁ dvārakoṣṭhakaṁ jvalantamanyat sthānaṁ saṁkramayāmīti, so'pi mākandikena nivāritaḥ| yathā śyāmāvatīpramukhāni pañcastrīśatānyagnāvutplutya nipatitāni, tatsarvaṁ paṭe likhitam| tato'priyākhyāyino'mātyānāṁ lekho'nupreṣito rājña īdṛśo'nartha utpanno'hamasyānenopāyena nivedayiṣyāni| yuṣmābhiḥ sāhāyyaṁ kalpayitavyamiti sa teṣāṁ lekhāṁ lekhayitvā caturaṅgabalakāyayukto'nyatamasmin pradeśe gatvāvasthitaḥ| udayanasya ca lekho'nupreṣitaḥ-deva, ahamamuṣmin pradeśe rājā| mama ca putro mṛtyunāpahṛtaḥ| tadahaṁ tena sārdhaṁ saṁgrāmaṁ saṁgrāmayiṣyāmi| yadi tāvattvaṁ śaknoṣi yuddhena niyoktumityevaṁ kuśalam, no cetpañcahastiśatāni pañcahastinīśatāni pañcāśvaśatāni pañcavaḍavāśatāni pañcakumāraśatāni pañcamukārikāśatāni suvarṇasya lakṣaṁ datvā tamāneṣyāmīti| rājña udayanasya sa kārvaṭiko balavān saṁnāmaṁ na gacchati| so'mātyānāṁ kathayati- bhavantaḥ, īdṛśo'pi rājā mūrkhaḥ ? asti kaścinmṛtyunāpahṛtaḥ śakyata ānetum ? tadgatam| etattasyaivaṁ likhitam-mamaivaṁnāmā kārvaṭikaḥ saṁnāmaṁ na gacchati| sa tvamasmākaṁ tāvatsāhāyyaṁ kalpaya, paścāttavāpi sāhāyyaṁ karomīti| so'mātyaistasyaivaṁ lekho'nupreṣitaḥ| sa lekhaśravaṇādevāgatya kārvaṭikasya nātidūre vyavasthāpitaḥ| kārvaṭikena śrutam| sa saṁlakṣayati-ekena tāvadahaṁ rājñā daśa diśo viśrāntaḥ, ayaṁ ca dvitīyaḥ| sarvathā punarapi viṣayānna tu prāṇānnirgacchāmīti| sa kaṇṭhe'siṁ baddhvā nirgatya rājña udayanasya pādayornipatitaḥ| sa rājñā udayanena karado vyavasthāpitaḥ| athāsāvapriyākhyāyī rājalīlayā rājña udayanasya sakāśaṁ gatvā kathayati-deva, mama putro mṛtyunā apahṛtaḥ| tvaṁ mama devaḥ sāhāyyaṁ kalpayatu| ahaṁ tena sārdhaṁ saṁgrāmaṁ saṁgrāmayiṣyāmīti| yadi tāvattvaṁ śaknoṣi yuddhena nirjetumityevaṁ kuśalam, no cetpañcahastiśatāni pañcahastinīśatāni pañcavaḍavāśatāni pañcakumāraśatāni pañcakumārikāśatāni suvarṇasya lakṣaṁ datvā tamāneṣyāmīti| udayano rājā kathayati-priyavayasya, mūrkhastvam| asti kaścicchakyate mṛtyoḥ sakāśādānetumiti ? sa kathayati-deva, na śakyate| yadyevam, imaṁ paṭaṁ paśyeti| tena paṭaḥ prasāritaḥ| rājā paṭaṁ nirīkṣya marmavedhaviddha iva ruṣyamāṇaḥ kathayati-bhoḥ kim ? kathayati-bhoḥ puruṣa, kiṁ kathayasi śyāmāvatīpramukhāni pañca strīśatānyagnigā dagdhānīti ? sa paṭṭaṁ mauliṁ cāpanīya gāthāṁ bhāṣate -
nāhaṁ narendro na narendraputraḥ
pādopajīvī tava deva bhṛtyaḥ|
athāpriyasteva nivedanārtha-
mihāgato'haṁ tava pādamūlam||25|| iti|
rājā sutarāṁ nirīkṣya vicārayati| iyaṁ kauśāmbī nagarī, idaṁ rājakulam, ayaṁ mākandikaḥ puṣpadantaṁ prāsādaṁ bhūrjādinā prayogeṇa dahati, imāni śyāmāvatīpramukhāni pañca strīśatānyagninā dahyamānānyutplutya nipatitānīti| vicārya kathayati-bhoḥ puruṣaḥ, kiṁ kathayasi śyāmāvatī dagdheti ? deva, nāhaṁ kathayāmi api tu deva eva kathayati| bhoḥ puruṣa, upāyena me tvayā niveditam, anyathā te mayāsinā nikṛntitamūlaṁ śiraḥ kṛtvā pṛthivyāṁ nipātitamanvabhaviṣyadityutkvā mūrcchitaḥ pṛthivyāṁ nipatitaḥ| tato jalapariṣekeṇa pratyāgataprāṇaḥ kathayati-saṁnāhayata bhavantaścaturaṅgabalakāyam| kauśāmbīṁ gacchāma iti| amātyaiścaturaṅgabalakāyaṁ saṁnāhitam| rājā kauśāmbīṁ saṁprasthitaḥ| anupūrveṇa saṁprāptaḥ| tena paurāṇāṁ sakāśāt sarvaṁ śrutam| tairamarṣitam| tamārāgitam| tato yogandharāyaṇasyājñā dattā-gaccha mākandikamanupamayā saha yantragṛhe prakṣipya dahyatām| tato yogandharāyaṇena suguptaṁ bhūmigṛhe prakṣipya sthāpitaḥ| rājñaḥ saptame divase śoko vigataḥ| sa vigataśokaḥ| sa kathayati-yogandharāyaṇa, kutrānupameti ? tena yathāvṛttaṁ niveditam| rājā kathayati-śobhanam| mākandikena śyāmāvatī praghātitā, tvayāpyanupamayā saparivārayā sārdhaṁ mayā pravrajitavyaṁ jātamiti| yogandharāyaṇaḥ kathayati-deva, ityarthameva mayā asau bhūmigṛhe prakṣipya sthāpitā| paśyāmi tāvadyadi jīvatīti| tenāsau bhūmigṛhādānītā tadavasthānākliṣṭā amlānaśarīrā| rājā dṛṣṭvā saṁlakṣayati-yatheya-mamlānā, naiṣā nirāhārā| nūnamanayā parapuruṣeṇa sārdhaṁ paricāritamiti viditvā kathayati-anupame, anyena paricāritamiti ? sā kathayati-śāntaṁ pāpam, nāhamevaṁkāriṇī| kathaṁ jāne ? abhiśraddadhasi tvaṁ bhagavataḥ ? abhiśraddadhe gautame| tattadā śramaṇo gautamaḥ, idānīṁ bhagavān| api tu kiṁ navaśavāyā arthe bhagavantaṁ pravakṣyāmi, śyāmāvatyā arthe pravakṣyāmīti viditvā yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ| udayano vatsarājo bhagavantamidamavocat-kiṁ bhadanta śyāmāvatīpramukhaiḥ pañcabhiḥ strīśataiḥ karma kṛtaṁ yenāgninā dagdhāni ? kubjottarā anukrameṇa niṣpalāyiteti| bhagavānāha-ābhireva mahārāṭ karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayāni pūrvavadyāvatphalanti khalu dehinām||
bhūtapūrvaṁ mahārāja vārāṇasyāṁ nagaryāṁ brahmadatto rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca pūrvavadyāvaddharmeṇa rājya kārayati| asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya| yāvadanyatamaḥ pratyekabuddho janapadacārikāṁ caran vārāṇasīmanuprāptaḥ| so'nyatamasminnudyāne kuṭikāyāmavasthitaḥ| rājā ca brahmadattaḥ sāntaḥpuraparivārastadudyānaṁ nirgataḥ| tā antaḥpurikāḥ krīḍāpuṣkiriṇyāṁ snātvā śītenānubaddhāḥ| tato'gramahiṣyā preṣyadārikoktā-dārike, śītenātīva bādhyāmahe| gaccha, etasyāṁ kuṭikāyāmagniṁ prajvalayeti| sā ulkāṁ prajvalya gatā| paśyati taṁ pratyekabuddham| tayā tasyā niveditam-devi, pravrajito'syāṁ tiṣṭhatīti| sā kathayati-pravrajito vā tiṣṭhatu, agniṁ datvā tāṁ prajvalayeti| tayā na dattam| tatastayā kupitayā svayameva dattam| sa pratyekabuddho nirgataḥ| ābhiḥ sarvābhirantaḥpurikābhiranumoditam| devi, śobhanaṁ tvayā yadagnirdattaḥ| sarvā vayaṁ prataptā iti| sa pratyekabuddhaḥ saṁlakṣayati-kṣatā etāstapasvinya upahatāśca| mā atyantakṣatā etā bhaviṣyanti| anugrahamāsāṁ karomīti| sa tāsāmanukampārthaṁ tata evākāśamutplutya tapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ| āśu pṛthagjanasya ṛddhirāvarjanakarī| tā mūlanikṛntita iva drumaḥ pādayornipatya kṣamayitumārabdhāḥ| avatarāvatara sadbhūtadakṣiṇīya, asmākaṁ kāmapaṅkanimagnānāṁ hastoddhāramanuprayaccheti| sa tāsāmanukarmpārthamavatīrṇaḥ| tāni tasmin kārāṁ kṛtvā praṇidhānaṁ kartumārabdhāḥ-yadasmābhirevaṁ sadbhūtadakṣiṇīye'pakāraḥ kṛtaḥ, mā asya karmaṇo vipākamanubhavema| yattu kārāḥ kṛtāḥ, anena vayaṁ kuśalamūlenaivaṁvidhānāṁ dharmāṇāṁ lābhinyo bhavema, prativiśiṣṭataraṁ cātaḥ śāstāramārāgayema iti||
ki manyase mahārāja tadā yāsau rājño brahmadattasyāgramahiṣī, eṣaiva sā śyāmāvatī tena kālena tena samayena| yāni pañca strīśatāni, etānyeva tāni pañca strīśatāni tāni tena kālena tena samayena| yā sā preṣyadārikā, eṣaivāsau kubjottarā tena kālena tena samayena| yadābhiḥ pratyekabuddhasya kuṭikāṁ dagdhvā anumoditam, tasya karmaṇo vipākena bahūni varṣāṇi narakeṣu paktā yāvadetarhyapi dṛṣṭasatyā agninā dagdhāḥ| kubjottarā anukrameṇa niṣpalāyitā| yatpraṇidhānaṁ kṛtaṁ tena mamāntike satyadarśanaṁ kṛtam| iti hi mahārāja ekāntakṛṣṇānāṁ karmāṇāṁ pūrvavadyāvadevamābhogaḥ karaṇīyaḥ| ityevaṁ te mahārājaṁ śikṣitavyam| atrodayano vatsarājo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikātprakrāntaḥ||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ-kiṁ bhadanta kubjottarayā karma kṛtaṁ yena kubjā saṁvṛttā ? bhagavānāha-kubjottarayaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni pūrvavadyāvad phalanti khalu dehinām||
bhūtapūrvaṁ bhikṣavo vārāṇasyāṁ nagaryāṁ brahmadatto nāma rājā rājyaṁ kārayati pūrvavadyāvaddharmeṇa rājyaṁ kārayati| naimittikaurdvādaśavārṣikā anāvṛṣṭirādiṣṭā| rājñā vārāṇasyāmevaṁ ghaṇṭāvaghoṣaṇaṁ kāritam -yasya dvādaśavārṣikaṁ bhaktamasti, ten asthātavyam| yasya nāsti tenānyatra gantavyamiti yataḥ kālenāgantavyamiti| tena khalu samayena vārānasyāṁ saṁdhāno nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhoga iti vistaraḥ pūrvavadyāvad vaiśravaṇadhanapratispardhī| tena koṣṭhāgārika āhūyoktaḥ-bhoḥ puruṣa, bhaviṣyati mama saparivārasya dvādaśa varṣāṇi bhaktamiti ? sa kathayati-ārya, bhaviṣyatīti| asati buddhānāmutpāde pratyekabuddhā loka utpadyante pūrvavadyāvadbhoḥ puruṣa, vinyasya pravrajitasahasrasya mama dvādaśa varṣāṇi bhaktamiti| sa kathayati-ārya, bhaviṣyatīti| tena teṣāṁ pratijñātam| dānaśālā māpitāḥ| pūrvavattatra dine dine pratyekabuddhasahasraṁ bhuṅkte| tatraikaḥ pratyekabuddho glānaḥ| so'nyatamasmin dine nāgacchati| saṁdhānasya duhitā kathayati-tāta, eko'dya pravrajito nāgata iti| sa kathayati-putri, kīdṛśa iti| sā pṛṣṭhaṁ vināmayitvā kathayati-tāta, īdṛśa iti| yadanayā pratyekabuddho vināḍitaḥ, tasya karmaṇo vipākena kubjā saṁvṛttā|
punarapi bhikṣavo buddhaṁ bhagavantaṁ papracchuḥ-kiṁ bhadanta, kubjottarayā karma kṛtaṁ yena śrutadharā jāteti ? bhagavānāha-tena kālena tena samayena pratyekabuddhānāṁ yaḥ saṁghasthaviraḥ sa vāyvādhikaḥ| tasya bhuñjānasya pātraṁ kampate| tasya saṁdhānaduhitrā hastāt kaṭānavatārya sa pratyekabuddha uktaḥ-ārya, taistatpātraṁ sthāpayeti| tena tatra sthāpitam| niṣkampamavasthitam| tayā pādayornipatya praṇidhāna kṛtam| yathaiva tatpātraṁ niṣkampamavasthitam, evameva mamāpi saṁtāne ye dharmāḥ praviśeyuḥ, te niṣkampaṁ tiṣṭhantviti| yattayā praṇidhānaṁ kṛtaṁ tasya karmaṇo vipākena śrutadharā saṁvṛttā||
punarapi bhikṣavo bhagavantaṁ papracchuḥ-kiṁ bhadanta kubjottarayā karma kṛtaṁ yena dāsī saṁvṛtteti ? bhagavānāha-anayā bhikṣavastatraiśvaryamadamattayā parijano dāsīvādena samudācaritaḥ| tasya karmavipākena dāsī saṁvṛttā||
punarapi bhikṣavo bhagavantaṁ papracchuḥ-kiṁ bhadanta anupamayā karma kṛtaṁ yadeṣā nirāhārā bhūmigṛhe sthāpitā amlānagātrī cotthitā| bhagavānāha-anupamayaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni pūrvavadyāvatphalanti khalu dehinām||
bhūtapūrvaṁ bhikṣavo'nyatamasmin karvaṭake dve dārike anyonyasaṁstutike kṣatriyadārikā brāhmaṇadārikā ca| asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya| yāvadanyatamaḥ pratyekabuddho'nyatamasmiñchānte pradeśe rātriṁ vāsamupagataḥ| aparasmin divase pūrvāhṇe nivāsya piṇḍārthī pravalitaḥ| taṁ dṛṣṭvā te dārike prasādite, asmai praṇītānnapūrṇaṁ pātraṁ prayacchataḥ| tatkarmaṇo vipākenānupamā jātā, ekā ghoṣilasya gṛhapaterduhitā jātā mahāsundarī śrīmatī nāma| ekasmin samaye rājñā dṛṣṭā pṛṣṭā ca-kasyeyaṁ kanyā ? mantribhiḥ kathitam-ghoṣilasya gṛhapateḥ tato ghoṣilo gṛhapatiḥ samāhūyoktaḥ-gṛhapate, tava duhiteyaṁ kanyā ? sa prāha-mama deva| kasmānmama na dīyate ? dīyatāṁ mahyam| sa prāha -deva, dattā bhavatu| ghoṣilena gṛhapatinā dattā| udayanena vatsarājenāntaḥpuraṁ praveśya mahatā śrīsamudayena pariṇītā| apareṇa samayena rājā uktaḥ-deva, bhikṣudarśanamabhikāṅkṣāmīti| sa kathayati-ākāṅkṣase kiṁ tu bhikṣavo rājakulaṁ praviśanti| deva, ahaṁ nāma dārakaṁ praveśitā| sarvathā yadi bhikṣudarśanaṁ na labhe, adyāgreṇa na bhokṣye na pāsya iti| sā anāhāratāṁ pratipannā| rājñā ghoṣilo gṝhapatiruktaḥ-gṛhapate, na tvaṁ duhitaraṁ pratyavakṣase ? deva, kim ? anāhāratām pratipannā| kimartham ? bhikṣudarśanamākāṅkṣate| tadātmano gṛhe bhaktaṁ sādhitvā kāyāṁ (?) bhikṣusaṁdhamupanimantrya bhojaya, antareṇa ca dvāraṁ chedayeti| rājño ghoṣilasya ca saṁsaktasīmaṁ gṛham| ghoṣilena gṛhapatinā dvāraṁ chinnam| tato bhūri karma kārayitvā yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ| ekāntaniṣaṇṇaṁ ghoṣilaṁ gṛhapatiṁ bhagavān dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati| anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm| atha ghoṣilo gṛhapatirutthāyāsanādyena bhagavāṁstenāñjaliṁ praṇamya bhagavantamidamavocat-adhivāsayatu me bhagavāñchvo'ntargṛhe bhaktena mama nimantritaṁ sārdhaṁ bhikṣusaṁghena| pūrvavadyāvadbhagavato dūtena kālamārocayati-samayo bhadanta, sajjaṁ bhaktaṁ yasyedānīṁ bhagavān kālaṁ manyata iti| bhagavānaupadhike sthitaḥ| śāriputrapramukho bhikṣusaṁghaḥ saṁprasthitaḥ| pañcabhiḥ kāraṇairbuddhā bhagavanta aupadhike tiṣṭhanti-abhinirhṛtaṁ mantrayate sma| aturṇāmāyuṣmanta ājñā akopyā tathāgatasyārhataḥ samyaksaṁbuddhasya, arahato bhikṣoḥ kṣīṇāśravasya upadhivārakasya, rājñaśca kṣatriyasya mūrdhnābhiṣiktasya| smṛtimupasthāpayati- praviśāmeti| sa praviśya purastād bhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ| atha śrīmatī devī sukhopaniṣaṇṇaṁ śāriputrapramukhaṁ bhikṣusaṁghaṁ viditvā pūrvavadyāvannīcataramāsanaṁ gṛhītvā purastānniṣaṇṇā dharmaśravaṇāya| athāyuṣmāñchāriputraḥ śrīmatīṁ devīṁ dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati| sā satyāni na paśyati| āyuṣmāñcchāriputraḥ saṁlakṣayati-kimasyāḥ santi kānicitkuśalamūlāni ? na santīti paśyati| santi kasyāntike pratibaddhāni ? paśyatyātmanaḥ| tasya dharmaṁ deśayato vicārayataśca sūryāstaṁgamanasamayo jātaḥ| bhikṣava utthāyāsanātprakrāntāḥ| āyuṣmāñchāriputraḥ saṁlakṣayati-kiṁ cāpi bhagavatā nānujñātam, sthānametadvidyate yadetadeva pratyakṣaṁ kṛtvā anujñāsyatīti| sa vineyāpekṣayā tatraivāvasthitaḥ| tena tasyā āśayānuśayaṁ dhātuṁ ca prakṛtiṁ ca jñātvā tādṛśī dharmadeśanā kṛtā, yāṁ śrutvā śrīmatyā viṁśatiśikhrasamudgataṁ satkāyadṛṣṭiśailaṁ pūrvavadyāvatsarvaṁ vādyaṁ triśaraṇagamabhiprasannam| athāyuṣmāñchāriputraḥ śrīmatīṁ satyeṣu pratiṣṭhāpya prakrānto yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ| ekānte niṣaṇṇa āyuṣmāñchāriputra etatprakaraṇaṁ bhikṣavo bhagavate vistareṇārocayati| bhagavānāha-sādhu sādhu śāriputra, saptānāmājñā akopyā-tathāgatasyārhataḥ samyaksaṁbuddhasya, arhato bhikṣoḥ kṣīṇāśravasya, rājñaḥ kṣatriyasya mūrdhnābhiṣiktasya, saṁdhasthavirasya, upadhivārikasya, ācāryasya, upādhyāyasya| atha bhagavāñchikṣākāmatayā varṇaṁ bhāṣitvā pūrvavadyāvat pūrvikā prajñaptiḥ| iyaṁ cābhyanujñātā-evaṁ ca me śrāvakairvinayaśikṣāpadamupadeṣṭavyam| yaḥ punarbhikṣuranirgatāyāṁ rajanyāmanudgate'ruṇe anirhṛteṣu ratneṣu ratnasaṁmateṣu vā rājñaḥ kṣatriyasya mūrdhnābhiṣiktasya indrakīlaṁ vā indrakīlasāmantaṁ vā samatikrāmadenyatra tadrūpātpratyayāt pāpāntiketi| yaḥ punarbhīkṣurityudāyī iti, so vā punaranyo'pyevaṁjātīyaḥ anirgatāyāṁ rajanyāmityaprabhātāyām, anudgata ityanudite aruṇe iti, aruṇaḥ nīlaruṇaḥ pītāruṇaḥ tāmrāruṇaḥ| tatra nīlāruṇo nīlābhāsaḥ, pītārūṇaḥ pītābhāsaḥ, tāmraruṇaḥ tāmrābhāsaḥ| iha tu tāmrāruṇo'bhipretaḥ| ratneṣu veti ratnānyucyante maṇayo muktā vaiḍūryaṁ pūrvadyāvaddakṣiṇāvartaḥ| ratnasaṁmateṣu veti ratnasaṁmatamucyate sarvaṁ saṁgrāmāvacaraśastraṁ sarvaṁ cagandharvāvacaraṁ bhāṇḍam| rājñaḥ kṣatriyasya mūrdhābhiṣiktasyeti vā rāje stryapi rājyābhiṣikeṇābhiṣiktā bhavati, rājā saḥ kṣatriyo mūrghnābhiṣiktaḥ| kṣatriyo'pi brāhmaṇo'pi vaiśyo'pi śūdro'pi rājyābhiṣekeṇābhikṣikto bhavati rājā kṣatriyo mūrdhnābhiṣiktaḥ| indrakīlaṁ veti traya indrakīlāḥ| nagare indrakīlo rājakule indrakīlo'ntaḥpura indrakīlaśca| indrakīlasāmantaṁ veti tatsamīpam| samatikramedapi vigacchet| anyatra tadrūpātpratyayāditi tadrūpaṁ pratyayaṁ sthāpayitvā| pāpāntiketi dahati pacati yātayati pūrvavat| tatrāpattiḥ kathaṁ bhavati ? bhikṣuraprabhāte prabhātasaṁjñī nagarendrakīlaṁ samatikrāmati, āpadyate duṣkṛtām| aprabhāte vaimatikaḥ, āpadyate duṣkṛtam| prabhāte aprabhātasaṁjñī, āpadyate duṣkṛtam| prabhāte vaimatikaḥ, āpadyate duṣkṛtam| bhikṣuraprabhāte aprabhātasaṁjñī antaḥpurendrakīlaṁ samatikrāmati āpadyate pāpāntikam| prabhāte'prabhātasaṁjñī āyadyate duṣkṛtam| prabhāte vaimatikaḥ, āpadyate duṣkṛtam| anāpattiḥ-rājā śabdayati-devyaḥ kumārā amātyā aṣṭānāmantarāyāṇāmanyatamānyatamamupasthitaṁ bhavati rājā cauramanuṣyāmanuṣyavyālāgnyudakānām| anāpattirādikarmikasyeti pūrvavat||
iti śrīdivyāvadāne mākandikāvadānaṁ samāptam||
37 rudrāyaṇāvadānam|
buddho bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe| dve mahānagare pāṭaliputraṁ rorukaṁ ca| yadā pāṭaliputraṁ saṁvartate, tadā rorukaṁ vivartate| roruke mahānagare rudrāyaṇo nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca| sadāpuṣpaphalavṛkṣāḥ| devaḥ kālena kālaṁ samyagvāridhārāmanuprayacchati| atīva śasyasaṁpattirbhavati| tasya candraprabhā nāma devī, śikhaṇḍī putraḥ kumāraḥ, hirurbhirustasyāgrāmātyau| rājagṛhe rājā bimbisāro rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca| tasya vaidehī mahādevī, ajātaśatruḥ putraḥ kumāraḥ, varṣakāro brāhmaṇo magadhamahāmātyo'grāmātyaḥ| sadāpuṣpaphalavṛkṣāḥ| devaḥ kālena kālaṁ samyagvāridhārāmanuprayacchati| atīva śasyasaṁpattirbhavati| rājagṛhādvaṇijaḥ paṇyamādāya rorukamanuprāptāḥ| atha rājā rudrāyaṇo'mātyagaṇaparivṛto'mātyānāmantrayate-bhavantaḥ, asti kasyacidanyasyāpi rājña evaṁvidhā janapadā ṛddhāśca sphītāśca kṣemāśca subhikṣāśca ākīrṇabahujanamanuṣyāśca ? sadā puṣpaphalavṛkṣāḥ ? deva kālena kālaṁ samyagvāridhārāmanuprayacchati? atīva śasyasaṁpattirbhavati ? te vaṇijaḥ kathayanti-asti deva pūrvadeśe rājagṛhaṁ nagaram| tatra rājā bimbisāro rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇabahujanamanuṣyaṁ ca| tasyāpi sadāpuṣpaphalavṛkṣāḥ| devaḥ kālena kālaṁ samyagvāridhārāmanuprayacchati| atīva śasyasaṁpattirbhavati| tasya sahasravaṇādeva tasyāntike'nunaya utpannaḥ| so'mātyānāmantrayate-kiṁ bhavantastasya rājño durlabham ? te kathayanti-devo ratnādhipatiḥ, sa rājā vastrādhipatiḥ| tasya ratnāni durlabhāni| tena tasya ratnānāṁ peṭāṁ pūrayitvā prābhṛtamanupreṣitaṁ lekhaśca dattaḥ- priyavayasya, tvaṁ mamādṛṣṭasakhā| yadi tava kiṁcida roruke nagare karaṇīyaṁ bhavati, mama lekho dātavyaḥ| sarvaṁ tat pariprāpayiṣyāmi| te taṁ prābhṛtamādāya yena rājagṛhaṁ tena prakrāntāḥ| anupūrveṇa rājagṛhamanuprāptāḥ| taiḥ sā ratnapeṭā rājño bimbisārasyopanāmitā lekhaśca| rājā bimbisāro lekhaṁ vācayitvā amātyānāmantrayate-kiṁ bhavantastadrājño durlabham ? amātyāḥ kathayanti-devo vastrādhipatiḥ sa rājā ratnādhipatiḥ| tasya vastrāṇi durlabhāni| tena tasya mahrārhaṇāṁ vastrāṇāṁ peṭāṁ pūrayitvā prābhṛtamanupreṣitaṁ lekhaśca dattaḥ-priyavayasya, tvaṁ mamādṛṣṭasakhā| yatkiṁcittava rājagṛhe prayojanaṁ bhavati, mama lekho dātavyaḥ| tatsarvaṁ pariprāpayiṣyāmi| te taṁ prābhṛtamādāya yena rorukaṁ tena prakrāntāḥ| anupūrveṇa rorukamanuprāptāḥ| taiḥ sā vastrapeṭā rājño rudrāyaṇasyopanāmitā lekhaśca| sa dūtaḥ pratyāgataḥ| athāpareṇa samayena rājā rudrāyaṇo'mātyagaṇaparivṛtaḥ| so'mātyānāmantrayate-bhavantaḥ kīdṛśastasya rājño ānāhapariṇāhaḥ ? te kathayanti- yādṛśa eva devasya, api tu sa rājā svayaṁ prahartā| prātisīmaiḥ kīdṛśaṁ rājabhiḥ sārdhaṁ saṁgrāmayati ? rudrāyaṇasya rājño maṇivarma pañcāṅgepetośītaṁ uṣṇasaṁsparśamuṣṇe śītasaṁsparśaṁ duśchedaṁ durbhedaṁ viṣaghnamavabhāsātmakaṁ ca| tena tasya taṁ prābhṛtamanupreṣitaṁ lekhaśca dattaḥ-priyavayasya, idaṁ mayā ca tava maṇivarma prābhṛtamanupreṣitaṁ pañcāṅgopetaṁ śīte uṣṇasaṁsparśamuṣṇe śītasaṁsparśaṁ duśchedaṁ durbhedaṁ viṣaghnamavabhāsātmakam| na tvayaitatkasyaciddātavyam| sa dūtastanmaṇivarma ādāya lekhaṁ ca, yena rājagṛhaṁ tena prakrāntaḥ| anupūrveṇa rājagṛhamanuprāptaḥ| tena tanmaṇivarma rājño bimbisārasyopanītaṁ lekhaśca| rājā bimbisārastaṁ dṛṣṭvā vismayamāpannaḥ| tena ratnaparīkṣakā āhūtāḥ -mūlyamasya kuruta| te kathayanti-deva, ekaikaratnamanargho'yam| dharmatā khalu yasya na śakyate mūlyaṁ kartum, tasyaikaikasya koṭimūlyaṁ kriyate| rājā bimbisāro vyathitaḥ kathayati-kiṁ mayā tasya prābhṛtamanupreṣitavyaṁ bhaviṣyati ? sa saṁlakṣayati-ayaṁ buddho bhagavān| sa rājñaḥ sarvadasyānuttarajñānajño vaśiprāptaḥ| gacchāmi, buddhaṁ bhagavantaṁ pṛcchāmi| sa tamādāya yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ| rājā bimbisāro bhagavantamidamavocat-roruke bhadanta nagare rājā rudrāyaṇo nāma prativasati mamādṛṣṭasakhā| tena mama pazncāṅgopetamaṇivarma prābhṛtamanupreṣitam| ahaṁ tasya kiṁ prābhṛtamanupraṣeyāmi ? bhagavānāha-tathāgatapratimāṁ paṭe likhāpayitvā prābhṛtamanupreṣaya| tena citrakarā āhūyoktāḥ-tathāgatapratimāṁ paṭe citrayatha| durāsadā buddhā bhagavantaḥ| te na śaknuvanti bhagavato nimittamudgrahītum| te kathayanti-yadi devo bhagavantamantargṛhe bhojayet, evaṁ svayaṁ saṁjñāpaya bhagavato nimittamudgrahītum| rājñā bimbisāreṇa bhagavānantargṛhe upanimantrya bhojitaḥ| asecanakadarśanā buddhā bhagavantaḥ| te yamevāvayavaṁ bhagavataḥ paśyanti, tameva paśyanto na tṛptiṁ gacchanti| te na śaknuvanti bhagavato nimittamudgrahītum| bhagavānāha-mahārāja, khedamāpatsyante, na śakyate tathāgatasya nimittamudgrahītum| api tu paṭakamānaya| tena paṭaka ānītaḥ| tatra bhagavatā chāyā utsṛṣṭā, uktāśca-raṅgaiḥ pūrayata| tasyādhastāccharaṇagamanaśikṣāpadāni likhitavyāni| anulomapratilomadvādaśāṅgaḥ pratītyasamutpādo likhitavyaḥ| gāthādvayaṁ ca likhitavyam-
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||1||
asmin yo dharmavinaye hyapramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyāntaṁ kariṣyati||2||
yadi kathayati-kimidam ? vaktavyam-iyamabhyupapattiriyaṁ śikṣā iyaṁ lokasaṁvṛtiriyamatyutsāhatā| tairyathāsaṁdiṣṭaṁ sarvamabhilikhitam| bhagavatā rājā bimbisāra uktaḥ-mahārāja, rudrāyaṇasya lekhamanuprayaccha-priyavayasya, idaṁ te mayā trailokyaprativiśiṣṭaṁ prābhṛtamanupreṣitam| asya tvayā ardhatṛtīyāni yojanāni mārgaśobhā kartavyā| svayameva caturaṅgena balakāyena pratyudgantavyam| vistīrṇāvakāśe pradeśe sthāpayitvā mahatīṁ pūjāṁ satkāraṁ kṛtvoddhāṭayitavyam| tataste mahataḥ puṇyasyāvāptirbhaviṣyatīti| rājñā bimbisāreṇa yathāsaṁdiṣṭaṁ lekho likhitvā saṁpreṣitaḥ| rājño rudrāyaṇasya lekha upanāmitaḥ| tena vācitaḥ| tasyāmarṣa utpannaḥ| so'mātyānāṁ kathayati- bhavantaḥ kīdṛśaṁ mama tena prābhṛtamanupreṣitaṁ yasya mayaivaṁvidhaḥ satkāraḥ kartavyo bhaviṣyati ? saṁnāhayata caturaṅgabalakāyam| rāṣṭrāpamardanamasya kariṣyāmaḥ| amātyāḥ kathayanti-deva, mahātmāsau rājā śrūyate| na śakyaṁ tena yadvā tadvā pratiprābhṛtamanupreṣayitum| ānupūrvī tāvatkriyatām| yadi devasya na cittaparitoṣo bhaviṣyati, tatra kālajñā bhaviṣyāmaḥ| evaṁ kriyatām| tenārdhatṛtīyāni yojanāni mārgaśobhā kṛtā| svayameva caturaṅgabalakāyena pratyudgamya praveśitaḥ| vistīrṇāvakāśe pradeśe sthāpayitvā mahatīṁ pūjāṁ kṛtvoddhāṭitā| madhyadeśādvaṇijaḥ paṇyamādāya tatrānuprāptāḥ| tairbuddhapratimāṁ dṛṣṭvā ekaraveṇa nādo muktaḥ-namo buddhāyeti| tasya buddha ityaśrutapūrvaṁ ghoṣaṁ śrutvā sarvaromakūpāṇyāhṛṣṭāni| sa kathayati-ka eṣa bhavanto buddho nāma ? te kathayanti-deva, śakyānāṁ kumāra utpanno'sti himavatpārśve nadyā bhāgīrathyāstīre kapilasya ṛṣerāśramapadasya nātidūre| sa brāhmaṇanairnaimittikairvipaścikairvyākṛtaḥ| sacedgṛhī agāramadhyāvasiṣyati, rājā bhaviṣyati cakravartī caturaṅgairvijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ| tasyemānyevaṁrūpāṇi saptaratnāni bhavanti, tadyathā-cakraratnaṁ hastiratnamaśvaratnaṁ maṇiratnaṁ strīratnaṁ gṛhapatiratnaṁ pariṇāyakaratnameva saptamam| pūrṇaṁ cāsya bhaviṣyati sahasraṁ putrāṇāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānām| sa imāmeva samudraparyantāṁ mahāpṛthvīmakhilāmakaṇṭakāmanutpīḍāmadaṇḍenāśastreṇa dharmeṇa śamenābhinirjitya adhyāvasiṣyati| sacet keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṁ pravrajiṣyati, tathāgato bhaviṣyatyarhan samyaksaṁbuddho vighuṣṭaśabdo loke| sa eṣa buddho nāma| tasyaiṣā pratimā| idaṁ kim ? abhyupapattiḥ| idaṁ kim ? śikṣāpadam| idaṁ kim ? lokasya pravṛttinivṛttī| idaṁ kim ? atyutsāhanā| tena pratītyasamutpādo'nulomapratilomaḥ sugṛhītaḥ kṛtaḥ||
atha rudrāyaṇo rājā sāmātyaḥ pratyūṣasamaye sarvārthān sarvakarmāntān pratiprasrabhya niṣaṇṇaḥ paryaṅkamābhujya ṛjukāyaṁ praṇidhāya pratimukhāṁ smṛtimupasthāpya| sa imameva dvādaśāṅgaṁ pratītyasamutpādamanulomapratilomaṁ vyavalokayati, yaduta asmin satīdaṁ bhavati, asyotpādādidamutpadyate yaduta avidyāpratyayāḥ saṁskārā yāvatsamudayo nirodhaśca bhavati tenemaṁ dvādaśāṅgaṁ pratītyasamutpādamanulomapratilomaṁ vyavalokayatā viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśaolaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam| sa dṛṣṭasatyo gāthāṁ bhāṣate-
bhūratnena hi buddhena prajñācakṣurbiśodhitam|
namastasmai suvaidyāya cikitsā yasya hīdṛśī||3||
tena rājño bimbisārasya saṁdiṣṭam-priyavayasya, tvāmāgamya mayoddhṛto narakatiryakpretebhyaḥ pādaḥ, pratiṣṭhāpito devamanuṣyeṣu| ucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, anādikālopacitaṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam| bhikṣudarśanamākāṅkṣāmi| tadarhasi bhikṣuṁ preṣayitum| atha sa rājā bimbisāro yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śriasā vanditvā ekānte niṣaṇṇaḥ| ekāntaniṣaṇṇo bhagavantamidamavocad-rudrāyaṇeṇa bhadanta rājñā satyāni dṛṣṭāni| tena mama saṁdiṣṭam-bhikṣudarśanamākāṅkṣāmīti| bhagavān saṁlakṣayati-katamasya bhikṣo rudrāyaṇo rājā saparivāro vineyo raurukanivāsī ca janakāyaḥ ? kātyāyanasya bhikṣuḥ| tatra bhagavānāyuṣmantaṁ mahākātyāyanamāmantrayate-samanvāhara kātyāyana rauruke nagare rūdrāyaṇaṁ rājānaṁ saparivāraṁ raurukanivāsinaṁ ca janakāyam| adhivāsayatyāyuṣmān mahākātyāyanaḥ| bhagavataḥ pādau śirasā vanditvā bhagavato'ntikātprakrāntaḥ| athāyuṣmān mahākātyāyanastasyā eva rātryā atyayātpūrvāhṇe nivāsya pātracīvaramādāya rājagṛhaṁ piṇḍāya prāvikṣat| rājagṛhaṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāṇtaḥ paribhuktaṁ śayanaṁ pratiśāmya samādāya pātracīvaraṁ pañcaśataparivāro yena raurukaṁ tena cārikāṁ prakrāntaḥ| rājñā bimbisāreṇa rudrāyaṇasya rājño lekho'nupreṣitaḥ| priyavayasya, eṣa te bhikṣurmayā śāstṛkalpo mahāśrāvako'nupreṣitaḥ| asya tvayārdhatṛtīyāni yojanāni mārgaśobhā kartavyā nagaraśobhā ca| svayameva caturaṅgena balakāyena pratyudgantavyaḥ| pañca vihāraśatāni kartavyāni| pañca mañcapīṭhavṛṣikoccakabimbopadhānacaturasrakaśatāni dātavyāni| pañca piṇḍaśatāni prajñāpayitavyāni| ataste mahataḥ puṇyasyāvāptirbhaviṣyati| tenārdhatṛtīyāni yojanāni mārgaśobhā kṛtā, nagaraśobhā kṛtā, pañca vihāraśatāni, yena ekajanasahasraparivāreṇa ca svayameva pratyudgamya mahatā satkāreṇa rorukaṁ nagaraṁ praveśitaḥ| bahirnagarasya pañca vihāraśatāni kāritāni, pañca mañcapīṭhavṛṣikoccakabimbopadhānacaturasrakaśatāni dāpitāni, pañca piṇḍapātaśatāni prajñaptāni, vistīrṇāvakāśe ca pṛthivīpradeśe āsanaprajñaptiḥ kāritā| āyuṣmān mahākātyāyanaḥ purastād bhikṣusaṁghasya prajñapta evāsane niṣaṇṇaḥ| anekāni prāṇiśatasahasrāṇi saṁnipatitāni| kānicitkutūhalajātāni, kānicitpūrvakaiḥ kuśalamulaiḥ saṁcodyamānāni| tata āyuṣmatā mahākātyāyanena tasyāḥ pariṣada āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī dharmadeśanā kṛtā, yāṁ śrutvā anekaiḥ prāṇiśatasahasrairmahāviśeṣo'dhigataḥ| kaiścicchrotāpattiphalam, kaiścidanāgāmiphalam, kaiścitpravrajya sarvakleśsprahāṇādarhattvaṁ sākṣātkṛtam, kaiścicchrāvakabodhau cittānyutpāditāni, kaiścitpratyekāyāṁ bodhau, kaiścidanuttarāyāṁ samyaksaṁbodhau| yadbhūyasā sā pariṣadbuddhanimnā dharmapravaṇā saṁghaprāgbhārā vyavasthāpitā||
rauruke nagare tiṣyaḥ puṣyaśca gṛhapatī vasataḥ| tau yenāyuṣmān mahākātyāyanastenopasaṁkrāntau| upasaṁkramya āyuṣmato mahākātyāyanasya pādau śirasā vanditvā ekānte niṣaṇṇau| tiṣyapuṣyau gṛhapatī āyuṣmantaṁ mahākātyāyanamidamavocatām-labhevahi āryamahākātyāyana svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam| careva āryamahākātyāyana bhavato'ntike brahmacaryamiti| tāvāyuṣmatā kātyāyanena pravrajitāvupasaṁpāditau, avavādo dattaḥ| tābhyāṁ yujyamānābhyāṁ vyāyacchamānābhyāṁ ghaṭamānābhyāmidameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śataśaḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇadarhattvaṁ sākṣātkṛtam| arhantau saṁvṛtau traidhātukavītarāgau samaloṣṭakāñcanāvākāśapāṇisamacittau vāsīcandanakalpau vidyāvidāritāṇḍakośau vidyābhijñāpratisaṁvitprāptau bhavalābhalobhasatkāraparāṅmukhau| sendropendrāṇāṁ devānāṁ pūjyau mānyāvabhivādyau ca saṁvṛttau| tau jvalanapatanavarṣaṇavidyotanaprātihāryāṇi kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtau| tayorjñātṛbhiḥ śarīrapūjāṁ kṛtvā dvau stūpau kāritau-ekastiṣyasya, dvitīyaḥ puṇyasya||
rudrāyaṇo rājā dine dine āyuṣmato mahākātyāyanasyāntikād dharmaṁ śrutvā antaḥ-purasyārocayati-āryo mahākātyāyano madhuramadhuraṁ dharmaṁ deśayati kṣaudramiva madhuraṁ praprīṇayatīti| tāḥ kathayanti- devasya saphalo buddhotpādaḥ| katham ? yena tvaṁ dharmaṁ śṛṇoṣi| yadyevam, yūyaṁ kasmānna śṛṇutha ? deva, hrīmantyaḥ| kathaṁ vayaṁ tatra gatvā dharmaṁ śṛṇumaḥ ? yadyāryo mahākātyāyana ihaivāgatya dharmaṁ deśayet, evaṁ vayamapi śṛṇuyāma iti| rudrāyaṇena rājñā āyuṣmān mahākātyāyana uktaḥ-mama ārya sāntaḥpuramicchati śrotum| sa kathayati-mahārāja, na bhikṣavo'ntaḥpuraṁ praviśya dharmaṁ deśayanti| pratikṣipto bhagavatā antaḥ purapraveśaḥ| ārya, atra ko'ntaḥpurasya dharmaṁ deśayati? mahārāja, bhikṣuṇyaḥ| rudrāyaṇarājñā bimbisārasya rājño lekho'nupreṣitaḥ-priyavayasya, antaḥpuramicchati dharmaṁ śrotum| tadarhasi kāṁcidbhikṣuṇīṁ preṣayitum| bimbisāro rājā taṁ lekhaṁ vācayitvā yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ| ekāntaniṣaṇṇo rājā bimbisāro bhagavantamidamavocat-rudrāyaṇena bhagavan rājñā lekho'nupreṣitaḥ-antaḥpuramicchati dharmaṁ śrotum| tadarhasi kāṁcidbhikṣuṇīṁ preṣayitumiti| tadatra kathaṁ pratipattavyamiti ? bhagavān saṁlakṣayati-katarasyā bhikṣuṇyā rudrāyaṇasya rājño antaḥpuraparijano vineyo raurukanivāsī ca strījana iti ? paśyati śailāyā bhikṣuṇyāḥ| tatra bhagavāñchailāṁ bhikṣuṇīmāmantrayate-samanvāhara śaile rauruke nagare rudrāyaṇasya rājño'ntaḥpurajanaṁ raurukanivāsinaṁ strījanamiti| evaṁ bhadanteti śailā bhikṣuṇī bhagavataḥ pratiśrutya pādau śirasā vanditvā bhagavato'ntikāt prakrāntā| atha śailā bhikṣuṇī tasyā eva rātreratyayātpūrvāhṇe nivāsya pātracīvaramādāya rājagṛhaṁ piṇḍāya caritvā kṛtabhaktakṛtyā paścādbhaktapiṇḍapātapratikrāntā yathāparibhuktaṁ śayanāsanaṁ pratisamayya samādāya pātracīvaraṁ pañcaśataparivārā yena raurukaṁ nagaraṁ tena cārikāṁ prakrāntā| bimbisāreṇa ca rājñā rudrāyaṇasya rājño lekho'nupreṣitaḥ-priyavayasya, eṣā te mayā mahāśrāvikā śāstrānugatā pañcaśataparivārā preṣitā| asyāṁ tvayārthatṛtīyāni yojanāni mārgaśobhā kartavyā nagaraśobhā ca| svayameva ca caturaṅgena balakāyena pratyudgantavyam| abhyantare ca nagarasya pañca vihāraśatāni kārayitavyāni , pañca mañcapīṭhaśatāni, vṛṣikoccabimbopadhānacaturasrakaśatāni dātavyāni, pañca piṇḍapātaśatāni prajñāpayitavyāni| ataste puṇyasyāvāptirbhaviṣyatīti| rudrāyaṇena rājñā lekhaṁ vācayitvā prāmodyajātenārdhatṛtīyāni yojanāni mārgaśobhā kāritā| anekajanasahasraparivāreṇa ca svayameva pratyudgamya mahatāḥ satkāreṇa raurukaṁ nagaraṁ praveśitā| abhyantare ca nagarasya pañca vihāraśatāni kāritāni, pañca mañcapīṭhavṛṣikoṣabimbopadhānacaturasrakaśatāni dāpitāni, pañca piṇḍapātaśatāni prajñaptāni| śailā bhikṣuṇī rudrāyaṇasya rājño'ntaḥpuraṁ praviśya dine dinai dharmaṁ deśayati| rudrāyaṇo rājā vīṇāyāṁ kṛtāvī, candraprabhā devī nṛtye| yāvadapareṇa samayena rudrāyaṇo rājā vīṇāṁ vādayati, candraprabhā devī nṛtyati| tena tasyā nṛtyantyā vināśalakṣaṇaṁ dṛṣṭam| sa tāmitaścāmutaśca nirīkṣya saṁlakṣayati-saptāhasyātyayātkālaṁ kariṣyati| tasya hastādvīṇā srastā, bhūmau nipatitā| candraprabhā devī kathayati-deva, mā maya durnṛtyam ? devi, na tvayā durnṛtyam| api tu mayā tava nṛtyantyā vināśalakṣaṇaṁ dṛṣṭam-saptame divase tava kālakriyā bhavatīti| candraprabhā devī pādayornipatya kathayati-deva yadyevam, kṛtopasthānāhaṁ devasya| yadi devo'nujānīyāt, ahaṁ pravrajeyamiti| sa kathayati-candraprabhe, samayato'nujānāmi| yadi tāvatpravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkaroṣi, eṣa eva te duḥkhāntaḥ| atha sāvaśeṣasaṁyojanā kālaṁ kṛtvā deveṣūpapadyase, devabhūtayā te mamopadarśayitavyamiti| sā kathayati-deva, eva bhavitviti| sā rudrāyaṇena rājñā śailāyā bhikṣuṇyāḥ samarpitā-āryacandraprabhā devī ākāṅkṣati svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣuṇībhāvam| tadarhasi tāṁ pravrājayitumupasaṁpādayitumiti| śailā bhikṣuṇī kathayati-evaṁ bhavatu,pravrājayāmīti| tayāsau pravrājitā upasaṁpāditā ca| samanvāhṛtya cāvavādo dattaḥ- maraṇasaṁjñāṁ bhāvayeti| candraprabhā devī maraṇasaṁjñāṁ bhāvayitumārabdhā| sā saptame divase kālagatā cāturmahārājikeṣu deveṣūpapannā| dharmatā khalu devaputrasya vā devakanyāyā vā aciropapannasya, trīṇi cittānyutpadyante-kutaścyutaḥ. kutropapannaḥ kena karmaṇeti| candraprabhā devakanyā saṁlakṣayati-kuto'haṁ cyutā ? manuṣyebhyaḥ| kutropapannā ? cāturmahyārājikeṣu deveṣu| kena karmaṇā ? bhagavataḥ śāsane brahmacaryaṁ caritveti| tasyā etadabhavat- tadapratirūpaṁ syādyadahaṁ paryuṣitaparivāsā bhagavantaṁ darśanāyopasaṁkramitum| yannvahamaparyuṣitaparivāsaiva bhagavantaṁ darśanāyopasaṁkrāmeyamiti| atha candraprabhā devakanyā calavimalakuṇḍaladharā hārārdhahāravibhūṣitagātrī tāmeva rātrīṁ divyānāmutpalakumudapuṇḍarīkamāndāravāṇāmutsaṅgaṁ pūrayitvā sarvaṁ veṇuvanaṁ kalandakakanivāpamudāreṇāvabhāsenāvabhāsya bhagavantaṁ puṣpairavakīrya bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya| bhagavatā tasyā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā, yāṁ śrutvā candraprabhayā devakanyayā viṁśatiśikharasamudgataṁsatkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā śrotāpattiphalaṁ sākṣātkṛtam| sā dṛṣṭasatyā trirudānamudānayati-idamasmākaṁ bhadanta na mātrā kṛtaṁ na rājñā na devatābhirneṣṭairna svajanabandhuvargairna pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṁ kṛtam| ucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, pihitānyapāyadvārāṇi, vivṛtāni svargamokṣadvārāṇi, pratiṣṭhāpitā devamanuṣyeṣu| āha ca-
tavānubhāvātpihitaḥ sughoro
hyapāyamārgo bahuduḥkhayuktaḥ|
apāvṛtā svargagatiḥ supuṇyā
nirvāṇamārgaśca mayopalabdhaḥ||4||
tvadāśrayādāptamapetadoṣaṁ
mamādya śuddhaṁ suviśuddhacakṣuḥ|
prāptaṁ ca śāntaṁ padamāryakāntaṁ
tīrṇaśca duḥkhārṇavapāramasmi||5||
jagati daityanarāmarapūjita
vigatajanmajarāmaraṇāmaya|
bhavasahasradurlabhadarśana
sahalamadya mune tava darśanam||6||
avanamya tataḥ pralambahārā
caraṇau dvāvabhivandya jātaharṣā|
parigamya pradakṣiṇaṁ jitāriṁ
suralokābhimukhī divaṁ jagāma||7||
atha candraprabhā devakanyā vaṇigiva labdhalābhaḥ, sasyasaṁpanna iva karṣakaḥ, śūra iva vijitasaṁgrāmaḥ, sarvarogaparimukta ivāturaḥ, yayā vibhūtyā bhagavatsakāśamāgatā tayaiva vibhūtyā svarbhavanaṁ saṁprasthitā| tasyā evatadabhavat-mayā rudrāyaṇasya rājñaḥ pratijñātamupadarśayiṣyāmīti| atha candraprabhā devakanyā yena rājā rudrāyaṇastenopasaṁkrāntā| tena khalu samayena rudrāyaṇo rājā ekākī gṛhasyoparitalake śayitaḥ| sa tayā udārāvabhāsaṁ kṛtvā acchaṭāśabdena pratibodhitaḥ| sa middhāvasthalocanāparisphuṭo'vijñātaḥ kathayati-kā tvamiti ? sā kathayati-ahaṁ candraprabheti| rājā kathayati-āgaccha, paricārayāma iti| sā kathayati-deva, cyutāhaṁ kālagatā cāturmahārājikeṣu deveṣūpapannā| yadīcchasi mayā sārdhaṁ samāgamam, bhagavato'ntike pravraja| yadi tāvaddṛṣṭadharmā sarvakleśaprahāṇādarhattvaṁ sākṣātkariṣyase, sa eva te'nto duḥkhasya| atha sāvaśeṣasaṁyojanaḥ, kālaṁ kṛtvā cāturmahārājikeṣu deveṣūpapatsyase| tatra te mayā sārdhaṁ samāgamo bhaviṣyati| ityuktvā tatraivāntarhitā| rudrāyaṇo rājā kṛtsnāṁ rātriṁ pravrajyāmanuvicintayan kālyamevotthāya amātyānāmantrayate-paśyata bhavantaḥ, candraprabhā devī kka tiṣṭhatīti ? te kathayanti-deva, kālagateti| rudrāyaṇaḥ saṁlakṣayati-na mama pratirūpaṁ syādyadahaṁ devatācodito'haṁ gṛhī agāramadhyāvaseyam| saṁnidhānī kālaparibhogena vā kāmān paribhuñjīyam| yannvahaṁ śikhaṇḍinaṁ kumāraṁ rāzye'bhiṣicya keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṁ pravrajeyamiti| tena hirubhirukāvagrāmātyau dūtenāhūyoktau- bhavantau, yādṛśa eva mama śikhaṇḍī kumāraḥ putraḥ, tādṛśa eva yuvayoḥ| sa yuvābhyāmahitānnivārayitavyo hite ca saṁniyojayitavyaḥ| ahaṁ pravrajāmi svākhyāte dharmavinaye iti| etau sāśrukaṇṭhau vyavasthitau| śikhaṇḍyati kumāro'bhihitaḥ-putra, yathaiva tvaṁ mama vacanaṁ śrotavyaṁ kartavyaṁ manyase, tathā anayorapi hirubhirukayoragrāmātyayorvacanaṁ śrotavyaṁ kartavyaṁ manyethāḥ| ahaṁ pravrajāmi svākhyāte dharmavinaye| iti śrutvā so'pi sāśrukaṇṭho vyavasthitaḥ| tato rudrāyaṇena rājñā rauruke nagare ghaṇṭāvaghoṣaṇa ṁ kāritam-śṛṇvantu bhavanto raurukanivāsinaḥ paurāḥ nānādeśābhyāgataśca janakāyaḥ| ahaṁ keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṁ pravrajiṣyāmi| bhūyaśaḥ-putramāha-putra, tvayā rājyaṁ kārayatā kasyacidaparādhyaṁ na kṣantavyamiti| anuraktapaurajanapado'sau rājā| śrutvā sarva eva raurukanivāsī janakāyo'nyaśca nānādeśābhyāgataḥ sāśrukaṇṭho vyavasthitaḥ| tato rudrāyaṇo rājā śikhaṇḍinaṁ kumāraṁ rājye pratiṣṭhāpya vandhujanaṁ kṣamāpayitvā śramaṇabrāhmaṇakṛpaṇavanīpakebhyo dānāni datvā puṇyāṇi kṛtvā ekena puruṣeṇopasasthāyakena rājagṛhābhimukhaḥ (saṁprasthitaḥ)| tataḥ śikhaṇḍī rājā sāntaḥ-purāmātyapaurajanapado'nyaśca nānādeśābhyāgato janakāyaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ| so'nekaiḥ prāṇiśatasahasrairanugamyamāno raurukānnagarānniṣkramya anyatamasminnudyāne vividhataruṣaṇḍamaṇḍite nānāpuṣpasalilasaṁpanne haṁsakroñcamayūyaśukasārikākokilajīvaṁjīvakanirghoṣite muhūrtamāsthāya raurukaṁ nagaramavalokya śikhaṇḍinaṁ rājānamāmantrayate-putra, mayā dharmeṇa rājyaṁ kāritam, yena me iyanti prāṇiśatasahaśrāṇi pṛṣṭhato'nubaddhāni| tattvayāpi dharmeṇa rājyaṁ kārayitavyamiti| so'pi janakāyaḥ samāśvāsyoktaḥ-bhavantaḥ, eṣa yuṣmākaṁ rājā samanuyukto mayā| nivartata, sukhaṁ prativatsyatha, iatyuktvā saṁprasthitaḥ| rājā śikhaṇḍī sāṇtaḥpurakumārāmātyapaurajanapado'śruparyākulekṣaṇo muhurmuhurnivartya nirīkṣamāṇo raurukaṁ nagaraṁ pratinivṛttaḥ| tato rudrāyaṇo rājā anupūrveṇa rājagṛhaṁ nagaramanuprāptaḥ| tenodyāne sthitvā sa puruṣa uktaḥ-gaccha bhoḥ puruṣa, rājño bimbisārasya gatvā nivedaya-rudrāyaṇo nāma udyāne tiṣṭhatīti| tena puruṣeṇa gatvā rājño bimbisārasya niveditam-deva, rudrāyaṇo rājā udyāne tiṣṭhatīti, sa rājā śrutvā sahasraivothitaḥ pauruṣānāmantrayate- bhavantaḥ mahāsādhano rājā apratisaṁvidita evāgataḥ| na yuṣmākaṁ kenacidvijñāta iti ? sa kathayati-deva, kuto'sya sādhanam ? ātmanā dvitīya āgata iti| rājā bimbisāraḥ saṁlakṣayati-na mama pratirūpaṁ syādyadahaṁ rājānaṁ kṣatriyaṁ mūrdhnābhiṣiktamevameva praveśayeyam| mahatā satkāreṇa praveśayāmīti viditvā mārgaśobhāṁ nagaraśobhāṁ ca kārayitvā caturaṅgena balakāyena pratyudgataḥ| kaṇṭhe pariṣvajya hastiskandhe āropya rājagṛhaṁ mahānagaraṁ praveśitaḥ| nānāgandhaparibhāvitenodakena snāpitaḥ| rājārhairvastrargandhamālyavilepanaiśca samalaṁkṛtya bhojitaḥ| mārgaśrame prativinodite uktaḥ-priyavayasya, sphītaṁ rājyamapāsya antaḥpuraṁ kumārānāmātyān paurajanapadān kimihāgamanaprayojanam ? mā kenacidbhūmyantareṇa rājñā rāṣṭrāvamardanaḥ kṛtaḥ ? kumāreṇa vā kenacidduṣṭāmātyavigrāhitena rājyābhinandinā parākrāntamiti ? sa kathayati-vayasya, ākāṅkṣāmi svākhyāte dharmavinaye parvrajyāmupasaṁpadaṁ bhikṣubhāvam| iti śrutvā rājā bimbisāra āttamanāḥ pravrakāyamabhyunnamayya dakṣiṇabāhumabhiprasāryodānamudānayati-aho buddhaḥ, aho dharmaḥ, aho saṁghaḥ aho dharmasya svākhyātatā, yatredānīmevaṁvidhāḥ puruṣāḥ sphītaṁ rājyamapahāya sphītamantaḥpuraṁ vistīrṇasvajanabandhuvargaṁ sphītāni ca kośakoṣṭhāgārāṇyapahāya ākāṅkṣante svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam| ityuktvā rājānaṁ rudrāyaṇaṁ samādāya yena bhagavāṁstenopasaṁkrāntaḥ| tena khalu samayena bhagavānanekaśatāyā bhikṣuparṣadaḥ purastānniṣaṇṇo dharmaṁ deśayati| adrākṣīdbhagavān rājānaṁ māgadhaṁ śreṇyaṁ bimbisāraṁ dūrādeva| dṛṣṭvā ca punarbhikṣūnāmantrayate sma-eṣa bhikṣavo rājā bimbisāraḥ saprābhṛta āgacchati| nāsti tathāgatasyaivaṁvidhaḥ prābhṛto yathā vineyaprābhṛtaḥ| ityuktvā tūṣṇīmavasthitaḥ| rājā bimbisāro bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ| ekāntaniṣaṇṇo rājā bimbisāro bhagavantamidamavocat-ayaṁ bhadanta rājā rudrāyaṇa ākāṅkṣate svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam| taṁ bhagavān pravrājayatu, upasaṁpādayatu anukampāmupādāyeti| sa bhagavatā ehibhikṣukayā ābhāṣitaḥ-ehi bhikṣo, cara brahmacaryamiti| sa bhagavato vācāvasāne eva muṇḍaḥ saṁvṛttaḥ saṁghāṭīprāvṛtaḥ pātrakaravyagrahasto varṣaśatopasaṁpannaśya bhikṣorīryāpathenāvasthitaḥ||
ehīti coktaḥ sa tathāgatena
muṇḍaśca saṁghāṭiparivṛtadehaḥ|
sadyaḥ praśāntendriya eva tasthau
evaṁ sthito buddho manorathena||8||
āyuṣmān rudrāyaṇaḥ pūrvāhṇe nivāsya pātracīvaramādāya rājagṛhaṁ piṇḍāya prāvikṣat| sa mahājanakāyena dṛṣṭah| eṣa ca śabdo rājagṛhe nagare samantato visṛtaḥ-rudrāyaṇo rājā bhagavatā pravrājitaḥ, sa rājagṛhaṁ bhikṣārthī praviṣṭaḥ| iti śrutvā anekāni prāṇiśatasahasrāṇi saṁnipatitāni| antarbhavanavicāriṇyo'pi yoṣito vātāyanagavākṣavedikāsvavasthitā nirīkṣitumārabdhāḥ| amātyai rājño bimbisārasya niveditam-deva, rudrāyaṇo rājā rājagṛhaṁ piṇḍāya praviṣṭo'nekaiḥ prāṇīśatasahasraiḥ parivṛtastiṣṭhatīti| śrutvā ca punā rājā bimbisāro yena rudrāyaṇo bhikṣustenopasaṁkrāntaḥ| upasaṁkramya rudrāyaṇaṁ bhikṣumidamavocat-
bhuktvā grāmasahasrāṇi raurukaṁ ca narādhipa|
utsṛṣṭaṁ piṇḍameṣāṇaḥ kaccinna paritapyase||9||
bhuktvā śatapale pātre sauvarṇe rājate'tha vā|
bhuñjāno mṛnmaye pātre kaccinna paritapyase||10||
śālīnāmodanaṁ bhuktvā śuci māṁsopasevitam|
bhuñjānaḥ śuṣkakulmāṣān kaccinna paritapyase||11||
hitvā kauśeyakarpāsān kṣaumaṁ kauṭumbakāśikān|
dhārayan pāṁśukūlāni kaccinna paritapyase||12||
kūṭāgāre śayitvā tvaṁ nirvāte sparśitāgate|
āsīno vṛkṣamūleṣu kaccinna paritapyase||13||
paryaṅke'vaśayitvā tvaṁ mṛduke tūlasaṁnibhe|
tṛṇasaṁstare śayānaḥ kaccinnaḥ paritapyase||14||
bhāryāṁ sadṛśikāṁ hṛdyāmāśravāṁ vai priyaṁvadām|
rudantīṁ viprahāya tvaṁ kaccinna paritapyase||15||
yānaistvaṁ hastigrīvābhiraśvairapi rathairapi|
padbhyāṁ paribhraman bhūmau kaccinna paritapyase||16||
koṣṭhāgārāṇi kośaṁ ca bahuvittaṁ prahāya vai|
ākiṁcanyamanuprāptaḥ kaccinnaḥ paritapyase||17|| iti|
rudrāyaṇaḥ prāha-
anṛddhirdamayatyenaṁ sacedbhavati durdamaḥ|
parabhojanabhuñjānaḥ kathaṁ damayate yugam||18|| iti|
rājā bimbisāraḥ prāha-
kiṁ nu tvaṁ durmanā rājan kiṁ dīna iva bhāṣase|
dadabhyupārdharājyaṁ te bhuṅkṣva bhogaparāyaṇa||19||
kiṁnu tvaṁ durmanā rājan kiṁ dīna iva bhāṣase|
dadāmi pravarān bhogān yān kāṁścinmanasecchasi||20|| iti|
rudrāyaṇaḥ prāha-
na rājan kṛpaṇo loke dharmakāyena saṁspṛśet|
deva tripathanirāśī (?) dhruvaṁ tasya vidhīyate||21||
yastu dharmavirāgārthamadharme nirato nṛpaḥ|
sa rājan kṛpaṇo jñeyastamastamaḥparāyaṇaḥ||22||
śṛṇu me tvaṁ mahārāja dharmatāṁ deśayāmyaham|
śrutvā dharmaṁ tato jñeyo yadi tvaṁ prītimeṣyasi||23||
nirguṇasya śarīrasya eka eva mahāguṇaḥ|
yathā yathā vidhāryaṁ te tattathaivānuvartate|| 24||
daśeme varṣadaśāḥ puruṣasyāsu nirucyate|
krīḍā tatra ratiḥ kā vā putraparadhaneṣu vā||25||
putrādveṣiṇīyāmāhurbhāryayā kṛtirucyate|
śaurā dhanaṁ prārthayante rājan mukto'smi bandhanāt||26||
na bhaiṣajyāni trāyante na dhanaṁ jñātayo na ca|
na sarvavidyā na balaṁ na śauryaṁ trāyate'ntakāt||27||
devāpi santīha mahānubhāvāḥ
sthāneṣvihocceṣu cirāyuṣo'pi|
āyuḥkṣayānte'pi tataścyavante
mucyeta ko neha śarīrabhedāt||28||
rājyāni kṛtvāpi mahānubhāvā
vṛṣṇyandhakāḥ kuravaśca pāṇḍavāśca|
saṁpannacittāṁ yaśasā jvalantaḥ
te na śaktā maraṇaṁ nopagantum||29||
na saṁyamena tapasā na rājan
na karmaṇā vīryaparākrameṇa vā|
na vittapūgairna dhanairudāraiḥ
śakyaṁ kadācinmaraṇādvimoktum||30||
naivāntarīkṣe na samudramadhye
na parvatānāṁ vivaraṁ praviśya|
na vidyate sa pṛthivīpradeśo
yatra sthitaṁ na prasaheta mṛtyuḥ||31||
naivāntarīkṣe na samudramadhye
na parvatānāṁ vivaraṁ praviśya|
na vidyate sa pṛthivīpradeśo
yatra sthitaṁ na prasaheta karma||32||
yānīmānyapaviddhāni vikṣiptāni diśo daśa|
kapotavarṇānyasthīni tāni dṛṣṭveha kā ratiḥ||33||
imāni yānyupasthānāni alāburiva serabhe|
śaṅkhavarṇāni śīrṣāṇi tāni dṛṣṭveha kā ratiḥ||34||
yamātape chādayase śīte yamupagūhase|
evaṁ te priyamātmānaṁ rājan mṛtyurhaniṣyati||35||
yāvanmṛtyorvaśaṁ bhuṅkte paridhatte dadāti vā|
taddhi tasya svakaṁ jñeyamanyannityaṁ vigacchati||36||
asādhāraṇamanyeṣāmaśaurāharaṇaṁ nidhim|
martyo nidahyāddānena anyena sukṛtena vā||37||
purā hi tvāṁ vyāghra iva mṛgaṁ nihatya
vyādhirjarā karṣati antakaśca|
na te mitrāṇyapaneṣyanti rogaṁ
saṁgamya sodaryagaṇāśca sarve||38||
yadeva labdhādhikamasya bhavati
dhanaṁ dhānyaṁ rajataṁ jātarūpam|
dāyādyamevānuvicintayanti
putrāḥ sadārā anujīvinaśca||39||
sacedṛṇaṁ bhavati piturmṛtasya
priyāḥ sutā nāsya vahniṁ viśanti
mṛtyau na vāpyaśrumukhā rudanti
rāhuḥ pitā mama kāryateti (?)||40||
āyāntu sattvāḥ pitā mameti
prakīrṇakeśāśrumukhā rudanti|
jyotiścāsya purato haranti
hyaho batāyamamaro bhavediti|| 41||
dūṣyairenaṁ prāvṛtaṁ nirharanti
jyotiḥ samādāya ( ca taṁ) dahanti|
sa dahyate jñātibhī rudyamāna
ekena vasreṇa vihāya bhogam||42||
eko hyayaṁ jāyate jāyamāna-
stathā mriyate mriyamāṇo'yamekaḥ|
eko duḥkhānanubhavatīha jantu-
rna vidyate saṁsarataḥ sahāyaḥ||43||
etacca dṛṣṭveha parivrajanti
kulāyakāste na bhavanti santaḥ|
te sarvasaṁgānabhisaṁprahāya
na garbhaśayyāṁ punarāvasanti||44|| iti|
atha bimbisāro rājā rudrāyaṇena bhikṣuṇā uttarottareṇa pratibhānena nirākṛtastūṣṇīṁ niṣpratibhaḥ prakrāntaḥ||
atha śikhaṇḍī rājā yāvatkaṁciddharmeṇa ājyaṁ kārayitvā adharmeṇa rājyaṁ kārayitumārabdhaḥ| sa hirubhirukābhyāmuktaḥ-deva, dharmeṇa rājyaṁ kāraya, mā adharmeṇa| tatkasya hetoḥ ? puṣpaphalavṛkṣasadṛśā deva janapadāḥ| tadyathā deva puṣpavṛkṣāḥ phalavṛkṣāśca kālena kālaṁ samyakparipālyamānā anuparataprayogeṇa yathākālaṁ puṣpāṇi phalāni cānuprayacchanti, evameva janapadāṁ pratipālyamānā anuparataprayogeṇa yathākālaṁ karapratyāyānanuprayacchantīti| sa tābhyāṁ nivārito yāvattāvaddharmeṇa rājyaṁ kārayitvā punarapyadharmeṇa rājyaṁ kārayitumārabdhaḥ| sa tābhyāṁ yāvat trirapyuktaḥ| visāriṇī kṛ (tṛ ?) ṣṇā| nivāryamāṇā nāvatiṣṭhate| ruṣito'mātyānāmantrayate - yo bhavanto rājñaḥ kṣatriyasya mūrdhābhiṣiktasya yāvat trirapyājñāṁ prativahati, tasya kīdṛśo daṇḍa iti| tatra kecidduṣṭāmātyāḥ kathayanti-deva, kimatra jñātavyam ? tasya vadho daṇḍa iti| gāthe ca bhāṣante-
amātyasya ca duṣṭasya dantasya calitasya ca|
bhojanasya ca (ajīrṇasya ) nānyatroddharaṇātsukham||45||
amātyaṁ buddhisaṁpattiprajñāvinayakovidam|
kośasthaṁ ca balasthaṁ ca yo na hanyātsa ghātyate||46|| iti|
śikhaṇḍī rājā kathayati-bhavantaḥ, mamaitau pitrā saṁnyastau| nāhametau praghātayāmi| kiṁ tvābhyāṁ mama darśanapathe na sthātavyamiti| tayordvāraṁ nivāritam| anyau dvau duṣṭāmātyau sthāpitau| tau kathayataḥ-deva, nākranditā nāluñcitā nātaptā notpīḍitāstilāstailaṁ prayacchanti, tadvannarapate janapadā iti| rājā kathayati-yadetābhyāṁ kṛtam, tatparaṁ pramāṇamiti| tau janapadān pīḍayitumārabdhau| yāvadanyatamo vaṇik paṇyamādāya raurukānnagarād rājagṛhamanuprāptaḥ| sa āyuṣmatā rudrāyaṇena dṛṣṭaḥ|
kaccicchikhaṇḍī khalu raurukeṣu
sabhṛtyavargo balavānarogaḥ|
dharmeṇa vā kārayati svarājyaṁ
na cāsya kaścitparatopasargaḥ||47|| iti|
sa kathayati-
tathyaṁ śikhaṇḍī khalu raurukeṣu
sabhṛtyavargo balavānarogaḥ|
na cāsya kaścitparatopasargo
adharmeṇa tu rājyaṁ karoti nityam|| 48||
athāyuṣmān rudrāyaṇo'nupūrvyā praṣṭumārabdhaḥ-kastatrāmātyapradhānaḥ ? kasya śikhaṇḍī vaśena janapadān pīḍayatīti ? sa kathayati-deva, hirubhirukayoramātyayordvāraṁ nivārya anyau duṣṭāmātyau sthāpitau| tadvaśena śikhaṇḍī janapadān pīḍayatīti| rudrāyaṇaḥ kathayati-gaccha tvaṁ bhoḥ puruṣa, raurukanivāsinaṁ janakāyaṁ samāśvāsaya| ahamapi tatra pracārite gamiṣyāmi| ahamenaṁ śikhaṇḍinamahitānnivārayiṣyāmi, hite ca saṁniyojayiṣyāmīti| sa vaṇik paṇyaṁ visarjayitvā pratipaṇyamādāya saṁprasthito'nupūrveṇa raurukamanuprāptaḥ| tena jñātīnāṁ rahasi niveditam- bhavantaḥ, ahaṁ paṇyamādāya rājagṛhaṁ gataḥ| tatra mayā vṛddharājo dṛṣṭaḥ| sa kathayati-ahaṁ pracāritaṁ raurukaṁ gamiṣyāmi, śikhaṇḍinaṁ cāhitānnivārayiṣyāmi, hite ca saṁniyojayiṣyāmi yathā janapadānna pīḍayatīti| tairapareṣāmārocitam, tairapyapareṣām| evaṁ karṇaparaṁparayā sa śabdastayorduṣṭāmātyayoḥ karṇaṁ gataḥ| tau saṁlakṣayataḥ- yadi vṛddharājā āgamiṣyati, niyatamasau bhūyo hirubhirukāvagrāmātyau sthāpayiṣyati, āvayośvānarthaṁ kārayiṣyati| tadupāyasaṁvidhānaṁ ca kartavyaṁ yenāsāvantamārgaṁ eva praghātyata iti| tābhyāṁ rājñaḥ śikhaṇḍina ārocitam-deva, śrūyate vṛddharājā āgacchatīti| sa kathayati-pravrajito'sau| kimarthaṁ tasyāgamanaprayojanamiti ? tau kathayataḥ - deva, yenaikadivasamapi rājyaṁ kāritam, sa vinā rājyenābhiraṁsyata iti kuta etat? punarapyasau rājyaṁ kārayitukāma iti| śikhaṇḍī kathayati-yadyasau rājā bhaviṣyati, ahaṁ sa eva kumāraḥ| ko nu virodha iti ? tau kathayataḥ-deva, apratirūpametat| kathaṁ nāma kumārāmātyapaurajanapadaurañjalisahasrairnamasyamānena rājyaṁ kārayitvā punarapi kumāravāsena vastavyam ? varaṁ deśaparityāgo na tu kumāravāsena vāsam| tadyathāpi nāma puruṣo hastigrīvāyāṁ gatvā aśvapṛṣṭhena gacchet, aśvapṛṣṭhena gatvā rathena gacchet, rathena gatvā pādābhyāmeva gacchet, evameva rājyaṁ kārayitvā punaḥ kumāravāsena vāsa iti| sa tābhyāṁ vipralabdhaḥ kathayati-kimatra yuktam ? kathaṁ pratipattavyamiti ? tau kathayataḥ -deva, praghātayitavyo'sau| yadi na praghātyate, niyataṁ duṣṭāmātyavigrāhito devaṁ praghātayatīti| sa evamukte hīnadīnavadano muhūrtaṁ tūṣṇīṁ sthitvā bāṣpoparudhyamānahṛdayaḥ karuṇadīnavipambitairakṣaraiḥ sa kathayati-bhavantau, kathaṁ pitaraṁ praghātayāmīti ? tau kathayataḥ-na devena śrutam ?
pitā vā yadi vā bhrātā putro vā svāṅganiḥsṛtaḥ|
pratyanīkeṣu varteta kartavyā bhūmivardhanā (?)||49|| iti|
punarapyāha-
yasya putrasahasraṁ syādekānāvādhirūḍhakam|
ekaśca tatra śatruḥ syāttadarthe tānnimajjayet||50|| iti|
anyatrāpyuktam -
tyajedekaṁ kulasyārthe grāmasyārthe kulaṁ tyajet|
grāmaṁ janapadasyārthe ātmārthe pṛthivīṁ tyajet||51|| iti|
deva , nātra kiṁcittapanīyam| vadhārho'sau praghātayitavyaḥ| yadi devo'tra vilambate, yaddevasyānuraktāḥ kumārāmātyapaurajanapadāste kṣobhamāpannā niyatamanarthaṁ kurvantīti| kāmān khalu partisevamānasya nāsti kiṁcitpāpaṁ karmākaraṇīyamiti tenādhivāsitam-evaṁ kriyatāmiti| tau duṣṭāmātyau hṛṣṭatuṣṭau pramuditau vadhakapuruṣānutsāhayataḥ-bhavantaḥ, gacchata, vṛddharājaṁ praghātayata| bhogairvaḥ saṁvibhāgaṁ kariṣyāma iti| anuraktapaurajānapadaḥ sa rājā| na kaścidutsahate praghātayitum| tābhyāṁ te hiraṇyasuvarṇagrāmapradānādinā protsāhitā na pratipadyante| tatastābhyāṁ krodhaparyavasthitābhyāṁ cārapālānāmājñā dattā-gacchantu, bhavantaḥ etān puruṣān saputradārān sasuhṛtsaṁbandhibāndhavāṁścārake baddhvā sthāpayateti| te śrutvā bhītāḥ saṁpratipannāḥ kathayanti-deva, alaṁ krodhena| bhṛtyā vayamājñākarāḥ| gacchāma iti| te tīkṣṇānasīn kakṣeṇādāya saṁprasthitāḥ| āyuṣmānapi rudrāyaṇastrayāṇāṁ māsānāmatyayātkṛtacīvaro niṣṭhitacīvaraḥsamādāya pātracīvaraṁ yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvā bhagavantamidamavocat-icchāmyahaṁ bhadanta raurukaṁ nagaraṁ janapadacārikāṁ caritumiti| bhagavānāha-gaccha rudrāyaṇa, karmasvakatā te manasikartavyeti| athāyuṣmān rudrāyaṇo bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntaḥ| āyuṣmān rudrāyaṇastasyā eva rātretyayāt pūrvāhṇe nivāsya pātracīvaramāāya rājagṛhaṁ piṇḍāya prāvikṣat| rājagṛhaṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ pañcādbhaktapiṇḍapātraḥ pratikrānto yathāparibhuktaṁ śayanāsanaṁ pratisāmayya samādāya pātracīvaraṁ karmabalapreritam-
dūraṁ hi karṣate karma dūrātkarma prakarṣate|
tatra prakarṣate jantuṁ yatra karma vipacyate||52||
iti yena raurukaṁ tena cārikāṁ prakrāntaḥ| anupūrveṇa cārikāṁ carannantarmārge'nyatamaṁ karvaṭakaṁ piṇḍāya praviṣṭaḥ| sa ca tasmāt piṇḍapātamaṭitvā niṣkrāmati| te ca vadhakapuruṣāḥ saṁprāptāḥ| sa tairdṛṣṭaḥ| tenāpi te pratyabhijñātāḥ| sataiḥ puruṣaiḥ sārdhamekasminevodyāne rātriṁdivā samupagataḥ| sa tān praṣṭumārabdhaḥ -
kaccicchikhaṇḍī khalu raurukeṣu
sabhṛtyavargo balavānarogaḥ|
dharmeṇa vā kārayati svakaṁ rājyaṁ
na cāsya kaccitparatopasargaḥ||53|| iti|
te kathayati-deva,
tathyaṁ śikhaṇḍī khalu raurukeṣu
sabhṛtyavargo balavānarogaḥ|
na cāsya kaścitparatopasargaḥ
adharmarājyaṁ tu karoti nityam||54||
naravara yattava sadṛśaṁ kṛtaṁ tvayā āryaparābhavacihnakaram|
tasyāpi tu yatsadṛśaṁ tadadya upalapsyase saumyeti||55||
āyuṣmān rudrāyaṇaḥ kathayati-bhavantaḥ, kimasau mama tatra gamanaṁ nābhinandatīti ? te kathayanti-deva, nābhinandatīti| sa kathayati-bhavantaḥ, yadyevaṁ na gacchāmi, pratinivartāmīti| te gāthāṁ bhāṣante-
kka yāsyasi tvaṁ naravīra bhūyo
na te suto nandati jīvitena|
vayaṁ hyadhanyā nṛpasaṁprayuktā
ihābhyupetāstava ghātanāya||56|| iti||
āyuṣmān rudrāyaṇaḥ kathayati-bhavantaḥ, yūyaṁ nāma mama vadhakapuruṣāḥ ? deva, vadhakapuruṣāḥ| sa saṁlakṣayati-yattaduktaṁ bhagavatā karmasvakatā te rudrāyaṇa manasikartavyeti, idaṁ tat| sarvathā dhik saṁsārabhaṅguramiti viditvā teṣāṁ kathayati-bhadramukhāḥ, ahamasmi yadarthaṁ pravajitaḥ, so'rtho mayā na saṁprātaḥ| tiṣṭhati tāvanmuhūrtaṁ yāvatsvakāryamanurūpaṁ gacchāmīti| te parasparaṁ saṁjalpaṁ kṛtvā kathayanti-deva, evaṁ kuru| athāyuṣmān rudrāyaṇo'nyatamaṁ vṛkṣamūlaṁ niśritya suptoragarājabhogaparipiṇḍitaṁ paryaṅkaṁ baddhvā śānteneryāpathenāvasthitaḥ| uktaṁ bhagavatā-pañcānuśaṁsā bāhuśrutye -skandhakuśalo bhavati dhātukuśala āyatanakuśalaḥ pratītyasamutpādakuśalaḥ, aparapratibaddhā cāsya bhavatyavavādānuśāsanīti| tena vīryamārabhya idameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhan saṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ| sendropendrāṇāṁ devānāṁ pūjyo mānyo'bhivādyaśca saṁvṛttaḥ| athāyuṣmān rudrāyaṇo'rhattvaprāpto vimuktiprītisukhapratisaṁvedī tasyāṁ velāyāṁ gāthāṁ bhāṣate-
mukto granthaiśca yogaiśca śalyairnīvaraṇaistathā|
adyāpyudrāyaṇo bhikṣū rājadharmairna mucyate||57|| iti|
ityuktvā tān vadhakapuruṣānuvāca-bhadramukhāḥ, yaṁ mayā prāptavyaṁ tatprāptam| idānīṁ yadarthaṁ yūyamāgatāstadarthaṁ saṁprāpayateti| te kathayanti-deva, yadi śikhaṇḍī rājā asmān pṛcchati-kiṁ vṛddharājena maraṇasamaye vyākṛtamiti, kimasmābhirvaktavyam ? bhadramukhāḥ, sa vaktavyaḥ-
bahvapuṇyaṁ prasavase rājyahetoḥ piturvadhāt|
ahaṁ ca parinirvāsye tvaṁ cāvīciṁ gamiṣyasi||58|| iti|
idaṁ cāparaṁ vaktavyaḥ-dve tvayā ānantarye karmaṇi kṛte-yacca pitā jīvitād vyaparopitaḥ, yaccārhan bhikṣuḥ kṣīṇāśravaḥ| te'vīcau mahānarake vastavyam| atyayamatyayato deśaya, apyetatkarma tanutvaṁ parikṣayaṁ paryādānaṁ gacchediti| punarāyuṣmān rudrāyaṇaḥ saṁlakṣayati- ṛddhyā gacchāmi| mamāsau sattvo narakaparāyaṇo bhaviṣyatīti| yaṁ yaṁ ṛddhyupāyaṁ prārabhate, tasya dharmavinaṣṭatvād ṛkāro'pi na pratibhāti prāgeva ṛddhiḥ| tatasteṣāmekena puruṣeṇa nirghṛṇahṛdayena tyaktaparalokena kakṣādasiṁ niṣkṛṣya utkṛttamūlaṁ śiraḥ kṛtvā pṛthitvyāṁ nipātitaḥ||
atha bhagavān smitamakārṣīt| dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṁ prāviṣkurvanti, tasmin samaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṣṭādgacchanti| yā adhastādgacchanti, tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakaṁ gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti, ye śītanarakāsteṣūṣṇībhūtvā nipatanti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyante| teṣāmevaṁ bhavati-kiṁ nu vayaṁ bhavanta itaścyutāḥ, āhosvidanyatropapannā iti| teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati -na hyeva vayaṁ bhavanta itaścyutāḥ, nāpyanyatropapannāḥ| api tvayamapūrvadarśanaḥ sattvaḥ| asyānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya taṁ narakanivedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisaṁdhiṁ gṛhṇanti yatra satyānāṁ bhājanabhūtā bhavanti| yā upariṣṭādgacchanti, tāścāturmahārājikāṁstrāyastriṁśān yāmāṁstuṣitānnirmāṇaratīn parinirmitavaśavartino brahmakāyikān brahmapurohitān brahmapārṣadyān mahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśanānakaniṣṭhān devān gatvā anityaṁ duḥkhaṁ śūnyamanātmetyuddhoṣayanti| gāthādvayaṁ ca bhāṣante-
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|
dhunītaḥ mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ|| 59||
yo hyasmin dharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyāntaṁ kariṣyati||60||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati, bhagavataḥ pṛṣṭhato'ntardhīyante| anāgataṁ cet purastāt| narakopapattiṁ cet pādatale| tiryagupapattiṁ cet pārṣṇyām| pretopapattiṁ cet pādāṅguṣṭhe| manuṣyopapattiṁ cejjānunoḥ| balacakravartirājyaṁ cedvāme karatale| cakravartirājyaṁ ceddakṣiṇe karatale| devopapattiṁ cennābhyām| śrāvakabodhiṁ cedāsye| pratyekāṁ bodhiṁ cedūrṇāyām| yadyanuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe'ntardhīyante| atha tā arciṣo bhagavantaṁ triḥ pradakṣiṇīkṛtya bhagavataḥ pādatale'ntarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṁ papraccha-
nānāvidho raṅgasahasracitro
vaktrāntarānniṣkasitaḥ kalāpaḥ|
avabhāṣitā yena diśaḥ samantā-
ddivākareṇodayatā yathaiva||61||
gāthāṁ ca bhāṣate-
vigatodbhavā dainyamadaprahīṇā
buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ
smitamupadarśayanti jinā jitārayaḥ||62||
tatkālaṁ svayamadhigamya dhīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānām|
dhīrābhirmunivṛṣa vāgbhiruttamābhi-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||63||
nākasmāllavaṇajalādrirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayanti nāthāḥ|
yasyārthe smitamupadarśayanti dhīrā-
staṁ śrotuṁ samabhilaṣanti te janaughāḥ|| 64|| iti|
bhagavānāha-evametadānanda, evametad| nāhetvapratyayamānanda tathāgatā arhantaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvanti | api tvānanda,
mukto granthaiśca yogaiśca śalyernīvaraṇaistathā|
athāpi rudrāyaṇo bhikṣurjīvitād vyaparopitaḥ||65||
rudrāyaṇa ānanda arhattvaṁ prāpto jīvitād vyaparopitaḥ| śrutvā āyuṣmānānandaḥ sāśrukaṇṭho vyavasthitaḥ| atha te adhakapuruṣā āyuṣmato rudrāyaṇasya pātracīvaraṁ khikkhiraṁ cādāya raurukamanuprāptāḥ| taistayorduṣṭāmātyayorniveditam-vṛddharājaḥ praghātita iti| tau śrutvā prītiprāmodyajātau yena śikhaṇḍī rājā tenopasaṁkrāntau| kathayataḥ-deva, diṣṭyā vardhase| idānīṁ devasyākaṇṭakaṁ rājyam| kathaṁ kṛtvā ? yo devasya śatruḥ, sa praghātitaḥ| ko nāma śatruḥ ? deva, vṛddharājaḥ| kathaṁ jñāyate'sau praghātita iti ? tābhyāṁ te vadhakapuruṣā darśitāḥ-deva, ime te badhakapuruṣā yairasau praghātitaḥ| śikhaṇḍinā rājñā te pṛṣṭāḥ-bhavantaḥ, kiyadvṛddharājasya balam| deva, kutastasya balam ? idaṁ pātracīvaraṁ khikkhiraṁ ceti| śikhaṇḍī rājā mūrcchitaḥ pṛthitvāṁ nipatito jalapariṣekapratyāgataprāṇaḥ kathayati-bhavantaḥ, kiṁ vṛddharājena maraṇakāle vyākṛtam ? deva, vṛddhārājaḥ prāṇaviyogaḥ kathayati-
bahvapuṇyaṁ prasavase rājyahetoḥ piturvadhāt|
ahaṁ ca parinirvāsye tvaṁ cāvīciṁ gamiṣyasi||66||
iti| idaṁ cāparaṁ vaktavyaḥ-dve tvaya ānantarye karmaṇī kṛte-yacca pitā jīvitād vyaparopitaḥ, yaccārhan bhikṣuḥ kṣīṇāśravaśca| ciraṁ te'vīcau mahānarake vastavyam| atyayamatyayato deśaya| apyevaitatkarma tanutvaṁ parikṣayaṁ paryādāna gacchediti| manaḥśokaśalyenābhyāhato haritalūna iva naḍo mlāyitumārabdhaḥ| tena hirubhirukāvagrāmātyāvāhūyoktaubhavantau, na yuvābhyāmahamīdṛśakarma kurvāṇo nivārita iti ? tau kathayataḥ-vayaṁ devenādarśanapathe vyavasthāpitāḥ| kathaṁ nivārayāma iti ? tenai tau duṣṭāmātyau adarśanapathe vyavasthāpitau| bhūyo hirubhirukāvagrāmātyau sthāpitau| tābhyāmapi duṣṭāmātyābhyāṁ pracchannaṁ tiṣyapuṣyastūpayordve bile kṛtvā dvau biḍālapotakau sthāpitau| tayordine dine māṁsapeśīrdattvā śikṣayataḥ-tiṣyapuṣyau, yena satyena satyavacanena yuvābhyāṁ māyayā lokaṁ vañcayitvā śraddhādeyaṁ vinipātya pratyavarayāṁ biḍālayonāvupapannau, tena satyena satyavacanena māṁsapeśīṁ kṛtvā svakasvakaṁ stūpaṁ pradakṣiṇīkṛtya svakasvakaṁ bilaṁ praviśatāmiti| tau tadā suśikṣitau saṁvṛtau, tadā tābhyāṁ duṣṭāmātyābhyāṁ rudrāyaṇasya rājño devī uktā-devi, putraste kṛśāluko durbalako mlāno'prāptakāyaḥkimadhyupekṣasa iti ? sā kathayati-kimahaṁ karomīti ? yuvābhyāmevāsāvīdṛśakarma kārita iti| tau kathayataḥ-devi, yatra ghaṭaḥ patitaḥ, kiṁ tatra rajjyurapi pātayitavyā ? sā kathayati-satyametatpiturvadham| tadahaṁ tasya prativinodayāmi| arhadvadhaṁ kaḥ prativinodayiṣyatīti ? tau kathayataḥ-devi, vayamarhadvadhaṁ prativinodayāma iti| sā kathayati-yadyevam, śobhanam| sā tasya sakāśaṁ gatvā kathayati-putra, kasmāttvamutpāṇḍūtpāḍuḥ kṛśāluko durbalako mlāno'prāptakāya iti ? sa kathayati amba, tvamapyevaṁ kathayasi-kasmāttvamutpāḍūtpāṇḍuḥ kṛśāluko durbalo mlāno'prāptakāya iti, kamathahaṁ notpāṇḍūtpāṇḍuko bhavāmi kṛśāluko durbalako mlāno'prāptakāya iti, yena mayā duṣṭāmātyavigrāhitena dve ānantarye karmaṇī kṛte-yacca pitā jīvitādvyaparopito yaccārhan bhikṣuḥ kṣīṇāśravaḥ ? ciramavīcau mahānarake vastavyamiti| sā kathayati-putra, abhayaṁ tāvatprayaccha, yatsaryaṁ tatkathayāmīti| sa kathayati-dattaṁ bhavatu| sā kathayati-yathābhūtaṁ putra, nāsau tava pitā, kiṁ tu mayā ṛtusnātayā anyena puruṣeṇa sārdhaṁ paricaritam, tatastvaṁ jāta iti| sa saṁlakṣayati-pitṛvadhastāvanna jātaḥ| iti viditvā kathayati-amba, yadyevaṁ pitṛvadho nāsti, arhadvadho'sti| sa kathaṁ nistārya iti ? sā kathayati-putra, jñānakovidāḥ praṣṭavyāḥ| te etadekāntīkariṣyantīti uktvā prakrāntā| tayā tau duṣṭāmātyau āhūyoktau-mayā asya pitṛvadho vinoditaḥ| yuvāmidānīmarhadvadhaṁ prativinodayatāmiti| śikhaṇḍīnā rājñā amātyānāmājñā dattā, sarvāmātyān saṁnipātayata ye ca kecijjñānakovidā iti| taiḥ sarvāmātyāḥ saṁnipātitāḥ, ye ca kecijjñānakovidāḥ| tāvapi duṣṭāmātyau tatraiva saṁnipatitau| sarva eva rājopajīvī loko'nukūlaṁ vaktumārabdhaḥ| tatra kecitkathayatni-deva, kenāsau dṛṣṭo'rhattvaṁ kurvāṇa iti , apare kathayanti-deva arhantaḥ sarvajñānakalpā ākāśagāmina iti| tau duṣṭāmātyau kathayataḥ-deva, kimatra śokaḥ kriyate ? sa kathayati-yuvāmapyevaṁ kathayatha-kimarthaṁ śokaḥ kriyate iti, nanu yuvābhyāmevāhamarhadvadhaṁ kāritaḥ| deva, na santyarhantaḥ| kuto'rhadvadhaḥ ? sa kathayati-mayā pratyakṣadṛṣṭau tiṣyapuṣyau arhantau jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kṛtvā nirupadhiśeṣe nirvāṇadhātau nirvātau| yuvāmevaṁ kathayatha-na santyarhantaḥ, kuto'rhadvadha iti ? tau kathayataḥ-vayaṁ devasya pratyakṣīkurmo yathā māyayā lokaṁ vañcayitvā śraddhādeyaṁ vinipātya pratyavarāyāṁ bidālayonāvupapannau adyatve'pi stūpe tiṣṭhata iti| rājā amātyānāmantrayate-bhavantaḥ, yadyevamāgacchata gacchāmaḥ, paśyāmaḥ kiṁ bhūtamabhūtaṁ veti| eṣa ca śabdo rauruke nagare samantato visṛtaḥ| tataste sarve janapadanivāsino lokāstaddraṣṭuṁ niṣkrāntāḥ| tatastau duṣṭāmātyau kathayataḥ-yathā tiṣyapuṣyau yena satyena satyavacanena yuvāṁ māyayā lokaṁ vañcayitvā śraddhādeyaṁ vinipātya pratyavarāyāṁ biḍālayonāvupapannau svakasvake stūpe tiṣṭhataḥ| anena satyena satvavacanena imāṁ māṁsapeśīmādāya svakasvakaṁ stūpaṁ pradakṣiṇīkṛtya svakasvakaṁ bilaṁ praviśatāmiti| tāvevamuktau svakasvakāt stūpānnirgatau| tāvevānekaiḥ prāṇiśatasahasrairdṛṣṭau| tau māṁsapeśīmādāya svakasvakastūpaṁ pradakṣiṇīkṛtya svakasvakabilaṁ praviṣṭau| tau duṣṭāmātyau kathayataḥ-duṣṭaṁ deveneti ? sa kathayati-dṛṣṭam| deva, na santi loke'rhantaḥ| kevalaṁ tvayaṁ janapravāda iti| tasya yāsau dṛṣṭiḥ-santi loke'rhanta iti, sā prativigatā| tatra ye'śraddhāsteṣāmasaddarśanamutpannam, ye madhyasthāsteṣāṁ kāṅkṣāṁ, ye śraddhāsteṣāmadbhutaṁ saṁvṛttam| anubhāvodagrā aviśāradāḥ| śikhaṇḍī rājā saṁlakṣayati-yadi na santyeva loke'rhantaḥ, kimarthamāryakāśyapasya kātyāyanasya pañcaśataparivārasya śailāyā bhikṣuṇyāḥ pañcaśataparivārāyāḥ piṇḍakamanuprayacchāmīti ? tena bhikṣuṇāṁ bhikṣuṇīnāṁ ca piṇḍapātaḥ samucchinnaḥ| bhikṣavo bhikṣuṇyaśca raurukātprakrāntāḥ| athāyuṣmān mahākātyāyanaḥ śailā na bhikṣuṇī vinayāpekṣayā tatraivāvasthitau| yāvadapareṇa samayena rājā śikhaṇḍī raurukānnagarānnirgacchati| āyuṣmāṁśca mahākātyāyano raurukaṁ nagaraṁ piṇḍāya praviśati| sa rājānaṁ dṛṣṭvaikānte'pakramyāvasthitaḥ-mā ayamaprasādaṁ pravedayiṣyatīti| sa rājñā śokhaṇḍinā ekānte'vasthito dṛṣṭaḥ| dṛṣṭvā ca punarāmanrayate -bhavantaḥ, kimarthamayamāryo mahākātyāyano māṁ dṛṣṭvā ekānte'pakramyāvasthita iti| tasya pṛṣṭhato hirubhirukāvagrāmātyauṁ gacchataḥ| tau kathayataḥ-deva, āryo mahākātyāyanaḥ saṁlakṣayati-devaḥ kṛtakautukamaṅgalo gacchati, mā aprasādaṁ vedayiṣyati, duḥkhaṁ caradgacchati, karma kriyate, pātracīvarāṇi pāṁśunā avatariṣyatīti| rājā tūṣṇīmavasthita iti| āyuṣmān mahākātyāyano raurukaṁ nagaraṁ piṇḍāya caritvā nirgacchati, rājā ca śikhaṇḍī praviśati| āyuṣmān mahākātyāyanastathaiva ekānte'pakramyāvasthitaḥ| śikhaṇḍī rājā kathayati- bhavantaḥ, pūrvamapyayamāryo mahākātyāyano māṁ dṛṣṭvā ekānte'paktramyāvasthitaḥ, sāṁpratamapi| ko'tra heturiti ? tasya pṛṣṭhatastau duṣṭāmātyau gacchataḥ| tau kathayataḥ-deva, eṣa kathayati- mā ahamasya pitṛmārakasya rajasā pravrajyāmīti| aparīkṣako'sau| śrutvā paryavasthitaḥ| sa kathayati-bhavantaḥ, yasyāhaṁ priyaḥ, so'sya muṇḍakasya śramaṇakasyoparyekaikaṁ pāṁśumuṣṭiṁ kṣipatviti| sarveṇa janakāyenaikaikā pāṁśumuṣṭiḥ kṣiptā| mahāsādhano'sau rājā| ekaikayā pāṁśumuṣṭyā āyuṣmato mahākātyāyanasyopari mahān pāṁśurāśirvyavasthitaḥ so'pi ṛddhyā parṇikāṁ kuṭimabhinirmāyāvasthitaḥ| sa gopālakaiḥ paśupālakaiścāvaṣṭabhyamāno dṛṣṭaḥ| te buddhyāyamānāḥ (?) parivāryāvasthitāḥ| hirubhirukāvagrāmātyau pṛṣṭhato'nuhiṇḍya taṁ pradeśamanuprāptau| tau pṛcchataḥ-bhavantaḥ, kimidamiti ? te kathayanti-tena kalirājena pitṛmārakeṇa āryo mahākātyāyano'duṣyanayakārī pāṁśunā avaṣṭabdha iti| tau sāśrukaṇṭhau rudanmukhau gopālakapaśupālakaiḥ sārdhaṁ pāṁśūnapanetumārabdhau| āyuṣmān mahākātyāyano nirgataḥ| tau pādayornipatya pṛcchataḥ-ārya, kimidamiti ? sa kathayati-kimanyadbhaviṣyatīti ? tau kathayataḥ- ārya, yadidaṁ śikhaṇḍinā mahākātyāyane janakāyasahāyena karma kṛtam| asya ko bhaviṣyatīti| itaḥ saptame divase raurukaṁ nagaraṁ pāṁśunā avaṣṭapsyate| ārya, kā ānupūrvī bhaviṣyatīti ? āyuṣmantau, prathame divase mahāvāyurāgatya raurukaṁ nagaramapagatapāṣāṇaśarkarakapālaṁ vyavasthāpayiṣyati| dvitīye divase puṣpavarṣaṁ patiṣyati| tṛtīye vastrvarṣam, caturthe hiraṇyavarṣam, pañcame suarṇavarṣam, paścādyai raurukasāmantanivāsibhiḥ sāmavāyikaṁ karma kṛtam, te raurukaṁ nagaraṁ prevakṣyanti| teṣu praviṣṭeṣu ṣaṣṭhe divase ratnavarṣaṁ patiṣyati, saptame divase pāṁśuvarṣamiti| tau kathayataḥ-ārya, kimāvāmasya karmaṇo bhāvinau bhāginau ? bhadramukhau, na yuvāmasya karmaṇo bhāgiṇau| ārya, yadyevaṁ kathamasmābhirasmānnagarānniṣkramitavyamiti ? sa kathayati-yuvāṁ yāvacca gṛhaṁ yāvacca nadī atrāntare suruṅgāṁ khānayitvā gṛhasamīpe nāvaṁ sthāpayitvā tiṣṭhata| yadā ratnavarṣaṁ patet, tadā ratnānāṁ nāvaṁ pūrayitvā niṣpalāyitavyamiti| tau tasya pādayornipatya raurukaṁ praviṣṭau| rājñaḥ sakāśaṁ praviṣṭau kathayataḥ-kiṁ devenāryo mahākātyāyanaḥ kiṁciduktaḥ pāṁśunāvaṣṭabdhaḥ ? sa kathayati-bhavantaḥ, jīvatyasau ? deva, jīvati| kiṁ kathayati-deva, evaṁ kathayati-itaḥ saptame divase raurukaṁ nagaraṁ pāṁśunā avaṣṭapsyata iti| kānupūrvī ? kathayati-deva, sa evaṁ kathayati, prathame tāvaddivase mahāvāyurāgatya raurukaṁ nagaramapagatapāṣāṇaśarkarakapālaṁ vyavasthāpayiṣyati, dvitīye divase puṣpavarṣaṁ patiṣyati, tṛtīye divase vastravarṣam, caturthe hiraṇyavarṣam, pañcame suvarṇavarṣam, paścādyai raurukasāmantakanivāsibhiḥ sāmavāyikaṁ karma kṛtaṁ te raurukaṁ nagaraṁ pravekṣyanti, teṣu praviṣṭeṣu ṣaṣṭhe divase ratnavarṣaṁ patiṣyati, saptame divase pāṁśuvarṣamiti| tau kathayataḥ- ārya, kimāvāmapyasya karmaṇo bhāginau ? bhadramukhau , na yuvāmasya karmaṇo bhāginau| ārya, yadyevaṁ kathamasmānnagarānniṣkramitavyamiti ? sa kathayati- yuvāṁ yāvacca gṛhaṁ yāvacca nadī atrāntare suruṅgāṁ khānayitvā gṛhasamīpe nāvaṁ sthāpayitvā tiṣṭhata| yadā ratnavarṣaṁ patet, tadā ratnānāṁ nāvaṁ pūrayitvā niṣpalāyitavyamiti| tau duṣṭāmātyau kathayataḥ-samucchinnapiṇḍapātaḥ pāṁśuvarṣeṇāvaṣṭabdhaḥ sa kimanyadvadatu ? īdṛśaṁ vā vadate, devato vā pāpanaramiti (?)| rājā śikhaṇḍī saṁlakṣayati-syādevamiti| hirubhiru - kāvagrāmātyau mukhaṁ vibhaṇḍya hastān saṁparivartya prakrāntau| tatra hirukasya śyāmāko dārakaḥ putraḥ| bhirukasya śyāmāvatī nāma dārikā duhitā| hirukena śyāmāko dāraka āyuṣmate mahākātyāyanāya dattaḥ-ārya, yadyasya kānicitkuśalamūlāni syuḥ, pravrājayethāḥ| no cet tavaivāyamupasthāyaka iti| bhirukenāpi śyāmāvatī dārikā śailāyā bhikṣuṇyā dattā-ārye, yadyasyāḥ kānicit kuśalamūlāni syuḥ, pravrājayethāḥ| no cet kauśāmbyāṁ ghoṣilo nāma gṛhapatirmama vayasyastasya samarpayiṣyasīti| tayādhivāsitam| atha śailā bhikṣuṇī śyāmāvatīmādāya ṛddhyā raurukānnagarāt prakrāntā| tadā kauśāmbyāṁ ghoṣilasya gṛhapaterdattā| yathā ca saṁdiṣṭaṁ samākhyātam| āyuṣmān mahākātyāyanastatraivāvasthitaḥ| hirubhirukābhyāmagrāmātyābhyāṁ yāvacca gṛhaṁ yāvacca nadī atrāntare suruṅgāṁ khānayitvā gṛhasamīpe ca nauḥ sthāpitāḥ| yāvadanyatamasmin divase mahāvāyurāgataḥ, yena taṁ raurukaṁ nagaramapagatapāṣāṇaśarkarakapālaṁ vyavasthāpitam| dvitīye divase puṣpavarṣaṁ patitam| tau duṣṭāmātyau kathayataḥ-deva, śrūyate rājño māndhātuḥ saptāhaṁ hiraṇyavarṣaṁ patitamiti| devasyedaṁ puṣpavarṣaṁ patitam, nacirādvasravarṣaṁ patiṣyati| tṛtīye divase vastravarṣaṁ patitam| tau duṣṭāmātyau kathayataḥ -devasyedaṁ vastravarṣaṁ patitam, nacirāddhiraṇyavarṣaṁ patiṣyatīti| caturthe divase hiraṇyavarṣaṁ patitam| tau duṣṭāmātyau kathayataḥ-devasyedaṁ hiraṇyavarṣaṁ patitam, nacirādeva suvarṇavarṣa patiṣyatīti| pañcame divase suvarṇavarṣa patitam| tau duṣṭāmātyau kathayataḥ-devasyedaṁ suvarṇavarṣaṁ patitam, nacirādeva ratnavarṣaṁ patiṣyatīti| yai raurukasāmantakanivāsibhiḥ sāmavāyikaṁ karma kṛtam, te raurukaṁ nagaraṁ praviṣṭāḥ| teṣu praviṣṭeṣu ṣaṣṭhe divase ratnavarṣaṁ patitam| hirubhirukāvagrāmātyau ratnānāṁ nāvaṁ pūrayitvā niṣpalāyitau| tatra hirukeṇānyatamasmin pradeśe hirukaṁ nāma nagaraṁ māpitam| tasya hirukaṁ hirukamiti saṁjñāṁ saṁvṛttā| bhirukeṇānyatamasmin pradeśe bhirukaṁ nāma nagaraṁ māpitam| tasyāpi bhirukacchaṁ bhirukacchamiti saṁjñā saṁvṛttā| saptame divase pāṁśuvarṣaṁ patitumārabdham| amanuṣyakairdvārāṇyavaṣṭabhāni| śyāmākaḥ kathayati-ārya, kimeṣa uccaśabdo mahāśabda iti| āyuṣmān mahākātyāyanaḥ kathayati-putra,vātāyanena kāśikāṁ niṣkāsayeti| tena vātāyanena kāśikā niṣkāsitā| pāṁśubhiranavīkṛtā| āyuṣmān mahākātyāyanaḥ saṁlakṣayati-sāvaśeṣāgocara iti| yāvadbhūyo niṣkāsitā, pūrṇā cūḍikābaddhā saṁvṛttā| āyuṣmān mahākātyāyanaḥ saṁlakṣayati-āgocarībhūtam| idānīṁ gacchāmīti| atha yā raurukanivāsinī devatā sā yenāyuṣmān mahākātyāyanastenopasaṁkrāntā| upasaṁkramya pādābhivandanaṁ kṛtvā kathayati-ārya, ahamapyāgacchāmi| āryasyopasthānaṁ kariṣyāmīti| tenādhivāsitam| āyuṣmatā mahākātyāyanena śyāmāka uktaḥ-putra, gṛhāṇa cīvarakarṇikam| gacchāma iti| tena cīvarakarṇiko gṛhītaḥ| sa ṛdhyā uparivihāyasā śyāmākaṁ dārakamādāya saṁprasthitaḥ| raurukanivāsinyapi devatā svarddhyā tasya pṛṣṭhato'nubaddhā| raurukamapi nagaraṁ pāṁśunāvaṣṭabdham| te'nupūrveṇa kharaṁ nāma karvaṭakamanuprātāḥ| tena tatra khalābhidhāne'vasthitāḥ| āyuṣmān mahākātyāyanaḥ śyāmākaṁ dārakaṁ khalābhidhāne sthāpayitvā piṇḍapātraṁ pravīṣṭaḥ| devatānubhāvāttasmin khalābhidhāne dhānyaṁ vardhitumārabdham| yastatra puruṣo'vasthitaḥ, sa taṁ dārakaṁ dṛṣṭvā tasya sakāśamupasaṁkramya kathayati-bho dāraka, tava prabhāvātkhalābhidhāne dhānyaṁ vardhata iti| sa kathayati-na mama prabhāvāt khalābhidhāne dhānyaṁ vardhata iti, api tu raurukanivāsinī devatā ihāgatā amuṣmin pradeśe tiṣṭhati, tasyāḥ prabhāvāt khalābhidhāne dhānyaṁ vardhata iti| sa tasyāḥ sakāśaṁ gatvā pādayornipatya kathayati-devate, tāḍakaṁ kuñcikāṁ ca tāvaddhāraya, yāvadgrāmaṁ (gatvā) āgacchāmi| na ca tvayā māṁ muktvā anyasya kasyaciddātavyamiti| tayā gṛhītam| tenāpi karvaṭakaṁ gatvā karvaṭakanivāsī janakāyaḥ saṁnipātitaḥ| uktaśca-bhavantaḥ, raurukanivāsinī devatā ihāgatā khalābhidhāne tiṣṭhati| tatprabhāvāt khalābhidhāne dhānyaṁ vardhate| tasyā haste mayā tāḍakaṁ kuñcikā ca dattā| (uktaṁ) ca-devate, tāḍakaṁ kuñcikāṁ ca tāvaddhāraya yāvad grāmaṁ gatvā āgacchāmi| na ca tvayā māṁ muktvā anyasya kasyaciddātavyamiti| tadadhiṣṭhānaṁ vijñāpayāmi-yadi mama puraṁ śreṣṭhinamabhiṣiñcatha, ahamātmānaṁ jīvitādvyaparopayāmīti| devatā asmādadhiṣṭhānānna kkacidgamiṣyati, yuṣmākaṁ bhoigābhivṛddhirbhaviṣyati, sarvāśca ītayo vyupaśamaṁ gamiṣyantīti| taistasya putraḥ śreṣṭhī abhiṣiktaḥ| tenātmā jīvitādvyaparopitaḥ| tataḥ sarvaṁ tadadhiṣṭhānaṁ gandhapuṣpopaśobhitaṁ chatradhvajapatākāśobhitaṁ ca balimādāya yena devatā tenopasaṁkrāntāḥ| upasaṁkramya pādayornipatya kathayati-devate, adhiṣṭhā bhava, ihaiva tiṣṭheti| nāsti mamehāvasthānam| āryasyāhaṁ mahākātyāyanasyopasthāyiketi| āyuṣmān mahākātyāyana iti kathayati-devate, samanvāhara asya yasya sakāśāt tāḍakaḥ kuñcikā ca gṛhīteti| sā samanvāhartuṁ pravṛtā paśyati, yāvatkālagataḥ| tayāsāvadhiṣṭhānanivāsī janakāyoḥbhihitaḥ-bhavantaḥ, samayato'haṁ tiṣṭhāmi| yadi yādṛśameva mama sthaṇḍilaṁ kārayatha tādṛśamevāryāsyeti| taiḥ pratijñātam| tairyādṛśameva tasyā devatāyāḥ sthaṇḍilaṁ kāritaṁ tādṛśamevāyuṣmato mahākātyāyanasya| tasyā devatāyā yo'dhiṣṭhāne pradīpaḥ prajñāptaḥ, tamasau gṛhītvā āyuṣmato mahākātyāyanasya sthaṇḍile sthāpayati| sā anyatamena puruṣeṇa prākārakaṇṭake sthitena pradīpaṁ gṛhītvā gacchantī dṛṣṭā| sa saṁlakṣayati-eṣā devatā āryasya mahākātyāyanasyābhisārikā gacchatīti| tayā tasya cittamupalakṣitam| sā ruṣitā-pāpacittasamudācāro'yaṁ karvaṭakanivāsī janakāyaḥ| āryasya mahākātyāyanasya nirāmagandhasyātṛptapuṇyasyāpavādamanuprayacchatīti| tasmāttasmin karvaṭake mārirutsṛṣṭā| mahājanamarako jātaḥ| mṛtajane niṣkāsyamāne mañcakāmañcake saṅktumārabdhāḥ| adhiṣṭhānanivāsinā janakāyena naumittikā āhūya pṛṣṭāḥ- kimetaditi ? te kathayanti devatāprakopa iti| te tāṁ kṣamayitumārabdhaḥ| sā kathayati-yūyamāryasya mahākātyāyanasya nirāmagandhasyāsatkāramanuprayacchatheti ? te bhūyaḥ kathayanti-kṣamasva devate, na kaścidasatkāraṁ kariṣyatīti| sā kathayati-yadi yūyaṁ yādṛśamevāryasya mahākātyāyanasyeti| te kathayanti-devate kṣamasva, prativiśiṣṭataraṁ kurma iti| tayā teṣāṁ kṣāntam| tairapyāyuṣmato mahākātyāyanasya prativiśiṣṭataraḥ satkāraḥ kṛtaḥ| āyuṣmān mahākātyāyanastatra varṣoṣitaḥ śyāmākaṁ dārakamādāya devatāmupāmantrya saṁprasthitaḥ| sā kathayati-ārya, mama kiṁciccihnamanuprayaccha, yatrāhaṁ kārāṁ kṛtvā tiṣṭhāmiti| tena tasyāṁ kāśikā dattā| tayātra prakṣipya stūpaḥ pratiṣṭhāpito mahaśca prasthāpitaḥ-kāśīmaha kāśīmaha iti saṁjñā saṁvṛttā| adyāpi caityavandakā bhikṣavo vandante| śyāmāko dārakaścīvarakarṇike, lagnaḥ pralambamāno gopālakapaśupālakairdṛṣṭaḥ| tairlambata lambata iti ucciarnādo muktaḥ| tasmin janapade manuṣyāṇāṁ lambakapāla iti saṁjñā saṁvṛtā| āyuṣmān mahākātyāyano'nyatamaṁ karvaṭakamanuprāptaḥ| tatra śyāmākaṁ dārakaṁ vṛkṣamūle śyāpayitvā piṇḍāya praviṣṭaḥ| tasmiṁśca karvaṭake'putro rājā kālagataḥ| paurajānapadāḥ saṁnipatya kathayanti-bhavantaḥ, kaṁ rājānamabhiṣiñcābha iti ? tatraike kathayanti-yaḥ puṇyamaheśākhya iti| apare kathayanti-kathamasau prajñāyata iti ? anye kathayanti- parīkṣakāḥ prayujyantāmiti| taiḥ parīkṣakāḥ prayuktāḥ| te itaścāmutaśca paryaṭitumārabdhāḥ| tairasau vṛkṣasyādhastānmiddhamavakrānto dṛṣṭaḥ| te tasya nimittamudgṛhītumārabdhā yāvatpaśyanti| anyeṣāṁ vṛkṣāṇāṁ chāyā prācīnapravaṇā prācīnaprāgbhārā| tasya vṛkṣasya chāyā asya śyāmākasya dārakasya kāyaṁ na vijahātīti| dṛṣṭvā ca punaḥ saṁjalpitumārabdhāḥ-bhavantaḥ, ayaṁ puṇyamaheśākhyaḥ sattvaḥ, etamabhiṣiñcāma iti| sa taiḥ prabodhyektaḥ-dāraka, rājyaṁ praticcheti| sa kathayati-nāhaṁ rājyenārthī| ahamāryasya mahākātyāyanasyopasthāpaka iti| āyuṣmatā mahākātyāyanena śrutam| samanvāhartuṁ pravṛttaḥ| kimasya dārakasya rājñaḥ saṁvartanīyāni karmāṇi na veti| paśyati, santi| sa kathayati-putra, pratīccha rājyam, kiṁ tu dharmeṇa te kārayitavyamiti| tena taṁ pratīṣṭam| sa tai rājye'bhiṣiktaḥ| śyāmākena dārakeṇa tasmin rājyaṁ kāritamiti| śyāmākarājyaṁ śyāmākarājyamiti saṁjñā saṁvṛttā||
āyuṣmān mahākātyāyena vokkāṇamanuprāptaḥ| vikkāṇe āyuṣmato mahākātyāyanasya mātā upapannā| sā āyuṣmantaṁ mahākātyāyanaṁ dṛṣṭvā kathayati-dṛṣṭvā cirasya bata putrakaṁ paśyāmi, cirasya bata putrakaṁ paśyāmīti| stanābhyāṁ cāsyāḥ kṣīradhārāḥ prasṛtāḥ| āyūṣmatā mahākātyāyanena amba ambeti samāśvāsitā| tayā āyuṣmān mahākātyāyano bhojitaḥ| tasyā āyuṣmatā mahākātyāyanenāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasaṁprativedhikī dharmadeśanā kṛtā, yāṁ śrutvāṁ viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam| sā dṛṣṭasatyā trirudānamudānayati sma-idamasmākaṁ bhadanta na mātrā kṛtaṁ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhavatā asmākaṁ kṛtam| samucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, pihitānyapāyadvārāṇi, vivṛtāni svargamokṣadvārāṇi, pratiṣṭhāpitā smo devamanuṣyeṣu| āha ca-
yatkartavyaṁ suputreṇa māturduṣkarakāriṇā|
tatkṛtaṁ bhavatā mahyaṁ cittaṁ mokṣaparāyaṇam||67||
durgatibhyaḥ samuddhṛtya svarge mokṣe ca te aham|
sthāpitā putra yatnena sādhu te duṣkṛtaṁ kṛtam||68||
athāyuṣmān mahākātyāyanastāṁ bhadrakanyāṁ satyeṣu pratiṣṭhāpya kathayatiṁ-amba, avalokitā bhava, gacchāmīti| sā kathayati-putra, yadyevaṁ mama kiṁcidanuprayaccha, yatrāhaṁ pūjāṁ kṛtvā tiṣṭhāmīti| tena tasyā yaṣṭirdattā| tayā stūpaṁ pratiṣṭhāpya sā tasmin pratimāropitā| yaṣṭistūpa iti saṁjñā saṁvṛttā| adyāpi caityavandakā bhikṣavo vandante||
athāyuṣmān mahākātyāyano madhyadeśamāgantukāmaḥ sindhumanuprātaḥ| atha yā uttarāpathanivāsinī devatā, sā āyuṣmantaṁ mahākātyāyanamidamavocat-ārya, mamāpi kiṁciccihnamanuprayaccha, yatrāhaṁ pūjāṁ kṛtvā tiṣṭhāmīti| sa saṁlakṣayati-uktaṁ bhagavatā madhyadeśe pule na dhārayitavye iti| tadete anuprayacchāmīti| tena tasyaite datte| tayā sthaṇḍile kārayitvā te pratiṣṭhāpite itaścarasantisaṁjñā saṁvṛttā| āyuṣmān mahākātyāyano'nupūrveṇa śrāvastīmanuprāptaḥ| bhikṣubhirdṛṣṭa uktaśca-svāgataṁ svāgatamāyuṣman| kaccitkuśalacaryeti ? sa kathayati-āyuṣmantaḥ, kiṁcit sukhacaryā kiṁcidduḥkhacaryeti| bhikṣavaḥ kathayanti-kiṁ sukhacaryā kiṁ duḥkhacaryeti ? sa kathayati- yatsattvakāryaṁ kṛtam, iyaṁ sukhacaryā| yad rājā śikhaṇḍī raurukanivāsī ca janakāya ahaṁ ca pāṁśunāvaṣṭabdhaḥ, hirubhirukau cāgrāmātyau pṛcchreṇa palāyitau, iyaṁ duḥkhacaryeti| atha pāthābhikṣavo'vadhyāyantaḥ kathayanti-pitṛmārako'sau| tenāyuṣmān rudrāyaṇo'rhattvaṁ prāptaḥ| aduṣyanayakārī praghātita iti| idaṁ tasya puṣpamātram| anyatphalaṁ bhaviṣyatīti||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ-kiṁ bhadanta āyuṣmatā rudrāyaṇena karma kṛtaṁ yenāḍhye mahādhane mahābhoge kule pratyājātaḥ? bhagavataḥ śāsane pravrajya sarvakleśapraśāṇādarhattvaṁ sākṣātkṛtam ? arhattvaprāptaśca śastreṇa praghātita iti ? bhagavānāha-rudrāyaṇena bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| rudrāyaṇena karmāṇi kṛtānyupacitāni| ko'nyaḥ pratyanubhaviṣyati ? na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca|
na praṇaśyanti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalanti khalu dehinām||69|| iti|
bhūtapūrvaṁ bhikṣavo'tīte'dhvani asati buddhānāṁ bhagavatāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktāḥ khaṅgaviṣāṇakalpā ekadakṣiṇīyā lokasya| yāvadanyatamasmin karvaṭake lubdhaḥ prativasati| tasya karvaṭakasya ca nātidūre udapānaṁ prabhūtānāṁ mṛgāṇāmāvāsaḥ| tatrāsau lubdhakaḥ pratidinaṁ prabhūtān kūṭān pāśālepāṁśca pratikṣipati prabhūtānāṁ mṛgānāmutsādāya vināśāya anayena vyasanāya| tasya cāmoghāste kūṭāḥ pāśālepāśca| yāvadanyataraḥ pratyekabuddho janapadacārikāṁ caraṁstaṁ karvaṭakamanuprāpto devatāyatane rātriṁdivā samupāgataḥ| sa pūrvāhṇe nivāsya pātracīvaramādāya taṁ karvaṭakamanuprāptaḥ| taṁ karvaṭakaṁ piṇḍāya prāvikṣat| tataḥ piṇḍapātamaṭitvā saṁlakṣayati-idaṁ devāyatanaṁ divā ākīrṇam| bahiḥ karvaṭakasya śānte sthāne piṇḍapātaṁ velāṁ karomīti| sa karvaṭakānniṣkramyedaṁ śāntamidaṁ śāntamiti yena tadudapānaṁ tenopasaṁkrāntaḥ| upasaṁkramya pātrasrāvaṇamekānta upanikṣipya pādau prakṣālya hastau nirmādya pānīyaṁ parisrāvya śīrṇaparṇakāni samudānīya niṣadya bhaktakṛtyaṁ kṛtvā hastau nirmādya mukhaṁ pātraṁ ca pātraparisrāvaṇaṁ yathāsthāne sthāpya pādau prakṣālya anyatamavṛkṣamūlaṁ niśritya suptoragarājabhogaparipiṇḍīkṛtaṁ paryaṅkaṁ baddhvā śānteneryāpathena niṣaṇṇaḥ| tasmin divase mānuṣagandhenaikamṛgo'pi na grahaṇānugataḥ| atha sa lubdhakaḥkālyamevotthāya yena tadudapānaṁ tenopasaṁkrāntaḥ| sa tān kūṭān pāśāṁśca pratyavekṣitumārabdhaḥ| ekamṛgamapi nādrākṣīt| tasyaitadabhavat-mamāmī kūṭāḥ pāśālepāścāvandhyāḥ| kimatra kāraṇaṁ yenādya ekamṛgo'pi na baddha iti ?| tadudapānaṁ sāmantakena paryaṭitumārabdhaḥ| paśyati manuṣyapadam| sa tena padānusāreṇa gataḥ| paśyati taṁ pratyekabuddhaṁ śānteneryāpathena niṣaṇṇam| sa saṁlakṣayati-ete pravrajitāḥ śāntātmāna īdṛśeṣu sthāneṣvabhiramante| yadyadyāhamasya jīvitāpacchedaṁ na karomi, niyatameṣa mama vṛttisamucchedaṁ karoti| sarvathā praghātyo'yamiti| tenāsau nirghṛṇahṛdayena tyaktaparalokena karākārasadṛśaṁ dhanurākarṇaṁ pūrayitvā saviṣeṇa śareṇa marmaṇi tāḍitaḥ| sa mahātmā pratyekabuddhaḥ saṁlakṣayati-mā ayaṁ tapasvī lubdho'tyantakṣataśca bhaviṣyati, upahataśca| hastoddhāramasya dadāmīti| sa vitatapakṣa iva haṁsarāja uparivihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ| āśu pṛthagjanasya ṛddhirāvarjanakarī| sa mūlanikṛtta iva drumaḥ pādayornipatya kathayati-avatarāvatara sadbhūtadakṣiṇīya, mama kleśapaṅkanimagmasya hastoddhāramanuprayaccheti| sa tasyānukampārthamavatīrṇa| tatastena viśalyīkṛtaḥ| upanāho dattaḥ| uktaśca-ārya, niveśanaṁ gacchāmaḥ| yadyatra suvarṇapalo'pi dātavyaḥ, ahaṁ pariprāpayāmīti| sa saṁlakṣayati -yanmayā anena pūtikāyena prāptavyaṁ tadidānīṁ śāntaṁ nirupadhiśeṣaṁ nirvāṇadhātuṁ praviśāmīti| sa tasyaiva purastātpunargaganatalamabhyudgamya vicitrāṇi prātihāryāṇi vidarśya nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ| dhanavānasau lubdhaḥ| tena sarvagandhakāṣṭhaiścitāṁ citvā dhmāpitaḥ| sā citā kṣīreṇa nirvāpitā| tānyasthīni nave kumbhe prakṣipya śārīrastūpaḥ pratiṣṭhāpitaḥ| chatradhvajapatākāścāropitāḥ| gandhairmālyairdhūpaiśca pūjāṁ kṛtvā pādayornipatya praṇidhānaṁ kṛtam-yanmayaivaṁvidhe sadbhūtadakṣiṇiye'pakārokṛtaḥ, mā ahamasya karmaṇo bhāgī syām| yattu kārā kṛtā, anenāhaṁ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam, evaṁvidhānāṁ ca guṇānāṁ lābhī syām, prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ na virāgayeyamiti||
kiṁ manyadhve bhikṣavo yo'sau tena kālena tena samayena lubdhakaḥ, eṣa evāsau rudrāyaṇo bhikṣuḥ| yadanena pratyekabuddhaḥ saviṣeṇa śareṇa marmaṇi tāḍitaḥ, tasya karmaṇo vipākena bahūni varṣaśatāni bahūni varṣasahasrāṇi narakeṣu paktaḥ, tasminnapi codapāne saviṣeṇa śareṇa marmaṇi tāḍītaḥ, tenaiva ca karmāvaśeṣeṇaitarhyapyarhattvaprātaḥ śastreṇa praghātitaḥ||
punarapi bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavantaṁ papracchuḥ- kiṁ bhadanta śikhaṇḍinā raurukanivāsinā janakāyenāyuṣmatā mahākātyāyanena ca karma kṛtaṁ yena pāṁśunāvaṣṭabdhāḥ, hirubhirukau tvagrāmātyau niṣpalāyitāviti ? bhagavānāha-ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| ebhiḥ karmāṇi kṛtānyupacitāni| ko'nyaḥ pratyanubhaviṣyati ? na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante, nābdhātau na tejodhātau, na vāyudhātau, api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāvyaśubhāni ca|
na praṇaśyanti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalanti khalu dehinām||70||
bhūtapūrvaṁ bhikṣavo'nyātarasmin karvaṭake gṛhapatiḥ prativasati| tena sadṛśāt kulāt kalatramānītam| sa tayā saha krīḍate ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ| punarasya krīḍato ramamāṇasya paricārayato dārikā jātā| yāvadanyatamaḥ pratyekabuddho janapadacārikāṁ caraṁstaṁ karvaṭakamanuprāptaḥ| yā janmikā dārikāḥ, tāsāṁ yācanakā āgacchanti| tasyā na kaścidāgacchati| asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya| yāvadanyatamaḥ pratyekabuddho janapadacārikāṁ caraṁstaṁ karvaṭakamanuprāptaḥ| yāvattayā dārikayā gṛhaṁ saṁmṛjya vāṭasyopariṣṭāt saṁkāraśchoritaḥ| tasya pratyekabuddhasya piṇḍapātamaṭataḥ śirasi patitaḥ| tayāsau dārikayā patan dṛṣṭaḥ| na cāsya vipratisāracittamutpannam| naivam| tasyāstameva divasaṁ yācanaka āgataḥ| sā bhrātrā pṛṣṭā-kiṁ tvayādya kṛtaṁ yena te yācanakā nāgatā iti| tayā samākhyātam -mayā tasyoparo saṁskāraśchoritaḥ| tena vipuṣpitam| tadā dārikayā anyasyā dārikāyā niveditam| tayāpyasyā lokasyedaṁ pāpakaṁ dṛṣṭigatamutpannam| yasyā yācanakā āgacchanti, sā sā tasya pratyekabuddhasyopari saṁkāraṁ chorayatviti| asatkārabhīravaste mahātmānaḥ sarve pratyekabuddhāḥ| sa tasmāt karvaṭakātprakrāntaḥ| pañcābhijñānāmṛṣīṇāmupari kṣeptumārabdhāḥ| te'pi prakrāntāḥ| tato mātāpitrorupari kṣeptumārabdhāḥ| tasmin karvaṭake dvau gṛhapatī samakau prativasataḥ| sā ābhyāmuktā-bhavantaḥ, asaddharmo'yaṁ vardhate, viramateti| tābhyāṁ nivāritāḥ prativiratāḥ||
kiṁ manyadhve bhikṣavo yāsau dārikā yayā pratyekabuddhasyopari saṁkāraśchoritaḥ, eṣa evāsau śikhaṇḍī| yo'sau karvaṭakanivāsī janakāyaḥ, eṣa evāsau raurukanivāsī janakāyaḥ| yadebhiḥ pratyekabuddhānāmupari pāpakaṁ dṛṣṭigatamutpannaṁ kṛtam, asya karmaṇo vipākena pāṁśunāvaṣṭadhāḥ| yo'sau gṛhapatī yābhyāṁ nivāritam, etāvetau hirubhirukāvagrāmātyau| tasya karmaṇo vipākena niṣpalāyitau| yo'sau dārikāyā bhrātā yena vipuṣpitam, eṣa evāsau kātyāyano bhikṣuḥ| yadanena vipuṣpitaṁ tasya karmaṇo vipākena pāṁśunāvaṣṭabdhaḥ| yadi tena na vipuṣpitaṁ (cittaṁ) na pāṁśunāvaṣṭabdho'bhaviṣyaditi| yadi tasya pāpakaṁ dṛṣṭigatamutpannamabhaviṣyat, kātyāyano'pi bhikṣuḥ pāṁśunāvaṣṭabdho'nayena vyasanamāpanno'bhaviṣyaditi| iti hi bhikṣava ekāntakṛṣṇānāṁ karmaṇāmekāntakṛṣṇo vipākaḥ, ekāntaśulkānāmekāntaśulkaḥ, vyatimiśrāṇāṁ vyatimiśraḥ| tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ| ityevaṁ vo bhikṣavaḥ śikṣitavyamiti| bhikṣavo bhagavato bhāṣitamabhyanandanniti||
iti śrīdivyāvadāne rudrāyaṇāvadānaṁ samāptam||
38 maitrakanyakāvadānam|
mātaryapakāriṇaḥ prāṇina ihaiva vyasanaprapātapātālāvalambino bhavantīti satatasamupajāyamānapremaprasādabahumānamānasaiḥ satpuruṣairmātaraḥ śuśrūṣaṇīyāḥ| tadyathānuśrūyate-vikasitasitakumudendukundakusumāvalīguṇagaṇavibhūṣitaḥ pūrvajanmāntaropāttāprameyānavadyavipulasakalasaṁbhāro dhanadasamanaratnāśrayaḥ svajanakṛpaṇavanīkabhujyamānodāravibhavasāranicayo mitro nāma sārthavāho babhūva|
paropakāraikarasābhirāmā
vibhūtayaḥ sphītatarā babhūvuḥ|
tasyāryasattvasya nabhasyarātre
karā navendo kumudāvadātāḥ||1||
tṛṣṇānilaoḥ śokaśikhāpracaṇḍai-
ścittāni dagdhāṇi bahuprakāram|
āśāvatāṁ sapraṇayābhirāmai-
rdānāmbuṣekaiḥ śamayāṁbhūva||2||
dṛṣṭvā lokamimaṁ dhanakṣayabhayāt saṁtyaktadānotsavaṁ
lokakleśapiśācikāvaśatayā saṁdūṣitādhyāśayam|
kāruṇyāt sa dadāvanāthakṛpaṇaklibāturebhyo dhanaṁ
matvā ca prahatārṇavormicapalaṁ svaṁ jīvitaṁ bhūyasā|| 3||
yeṣu vyāsajjacetā bhujagavaravadhūbhogabhīmeṣu labdhā
gāhante pāpagartaṁ sphuṭadahanaśikhābhīmaparyantarandhram|
vātāghātapranṛttapravaranavadhunetrapakṣmāgralolān
tānarthānarthiduḥkhavyupaśamapaṭubhiḥ protsasarja pradānaiḥ||4||
tasmāt putradhanatvāt putrābhilāṣiṇo yadā manorathaśatairasakṛdunmiṣitonmiṣitāḥ putraśriyaḥ prasahya sphītataravairabhārendhanavahninaiva vigatanikhilapratīkāradāruṇaprabhāvamahatā sukṛtāntalayaikaparāyaṇāḥ kriyante sma, yadāsau lokapravādamātrayāpi panthānaṁ samavatīrya dhanadavaruṇakuberaśaṁkarajanārdanapitāmahādīn devatāviśeṣān putrārthaṁ yācitumārebhe|
yasmin yasmiṁstanayasarasi svacchapūrṇāmbupūrṇe
vane(jāte) vṛddhiḥ samuditamahāvaṁśalakṣmyambujasya|
tattattasya prabalavirasaṁ yāti tīkṣṇāṁśumālaiḥ
śoṣaṁ manye raviriva jalaṁ bhāgadheyārkabimbam||5||
rudraṁ naikakapālaśekharadharaṁ cakrāyudhaṁ vajriṇaṁ
sraṣṭāraṁ makaradhvajaṁ girisutāputraṁ mayūrāsanam|
gaṅgāśaṅkhadalāvadātasalilāṁstāṁstāṁśca devānasau
putrārthī śaraṇaṁ yayau bahu punardānaṁ dvijebhyo dadau||6||
yadyajjano maṅgaladeśanābhi-
rvratopavāsādhigataiśca duḥkhaiḥ|
putrārthasaṁsiddhinimagnabuddhi-
rvikṣipya khedaṁ sa cakāra tāṁstān||7||
evamanekaprakārakāyacetasorāyāsakāribhirapi vratopavāsamaṅgalairyadā naiva kadācit kāle'sya putrā jīvino babhūvuḥ, tadainamativipule pragāḍhaśokāpagāmbhasi nimajjantaṁ kaścit sādhupuruṣo'bravīt-
karmāṇyevāvalambanti dehināṁ sarvasaṁpadaḥ|
bhūtānāṁ tuṅgaśṛṅgādvā vinipāto na bhūtaye||8||
saṁkleśaṁ bahavaḥ prāptāḥ putratṛṣṇārtabuddhinā|
na ca te'dyāpi jīvanti tatra kiṁ parikhidyase||9||
karmāṇi nirmucya kathaṁ bhavebhyaḥ|
svargaukasastuṣṭivaśādiheyuḥ|
ye yairvinā nātmabhavaṁ labhante
te tairvinā janma kathaṁ bhajeran||10||
ye sāṁsārikanaikaduḥkhadahanajvālālatāliṅgitā-
ste vāñchanti narāmaroragasukhaṁ prāyeṇa dānādibhiḥ|
tva kenāpi viḍambase jaḍamatiḥ putrāśayonmattako
yastvaṁ dyāmadhigantumicchasi bṛhatsopānamālāśrayāt||12||
vidhimaparamahaṁ te bodhayāmi prasiddhyai
tvamapi ca kuru tāvat saṁprasiddhyai kadācit|
yadi bhavati sutaste kanyakānāma tasya
sakalajanapade'smin khyāpayasva prasiddhyā||13||
atha tasya kālāntare gaganatalamaṁśumālīva svakīraṇanikarairvirājamānaṁ svavaṁśalakṣmīḥ putraṁ janayāṁbabhūva| sa ca -
nirvāntāmalahemaśailaśirasaḥ pracchedagauradyutiḥ
saṁpūrṇāmalacandramaṇḍalasamacchatrorubhāsvachirāḥ|
mattairāvaṇacārupuṣkarakaravyālambabāhudvayo
bhinnendīvaraphullapatranicayaśyāmāruṇāntekṣaṇaḥ||14||
bhūyaḥ kalpasahasrasaṁcitamahāpuṇyaprabhāvodbhavaiḥ
pravyaktasphuritendracāparuciraiḥ pralhādibhirlakṣaṇaiḥ|
mūrtistasya rarāja cāruśikharāddhemaṁ yathā bhūcyutaṁ
prodgīrṇasvamayūkhajālajaṭilai ratnāṅkurairveṣṭitam||15||
bhramaracamarapaṅktiśyāmakeśābhirāmaṁ
samavipulalalāṭaṁ śrīmaduttuṅganāsam|
tanayamuditacetā maitrakanyābhidhānaṁ
daśadivasapareṇa khyāpayāmāsa loke||16||
śarīriṇāṁ vṛddhikaraiḥ samṛddhai-
rviśeṣayuktairvividhānnapānaiḥ|
sudhāvadātaiḥ sphuṭacandrapādaiḥ
payodhiveleva yayau samṛddhim||17||
dhātrībhiḥ sa samunnītaḥ kṣīraiśca sarpimaṇḍakaiḥ|
pupoṣa sundaraṁ dehaṁ hradasthamiva paṅkajam||18||
atha tasya pitā mitraḥ sārthavāho vaṇigjanaiḥ|
dravyairnahanamāropya jagāhe codadhiṁ mudā||19||
timiṁgilakṣbhavivardhitormi-
payodadhau mīnavipannapātre|
pitaryatīte jananīṁ jagāda
cakāra kiṁ karma pitā mameti||20||
tato'sya jananī pativiyogaśokaglapitahṛdayā cintāmāpede|
āśāpāśaśatākṛṣṭo jano mṛtyuṁ na paśyati|
viṣayāsvādakṛpaṇo vāraṇasyeva bandhanam||21||
yadyapi kathayiṣyāmi pitaraṁ yānapātrikam|
eṣo'pi mama mandāyā nāśameṣyati toyadhau||22||
yāvaccāyaṁ janapadamimaṁ tasya vṛttiṁ na bhūtāṁ
pṛcchatyasmai kathayati na vā sarva evaiṣa lokaḥ|
tāvadyuktaṁ mama sutamima mṛtyuvaktrāntarālaṁ
nānāduḥkhavyasanagahanaṁ vyādhiṣaktaṁ niṣeddhum||23||
paro'pi yaḥ sādhujanānujuṣṭaṁ
vihāya mārgaṁ śrayate vimārgam|
nivāraṇīyaḥ sa svamatājjanena
prayatnataḥ kiṁ punareva putraḥ||24||
tato jananī kathayāṁcakre-
putra aukarikatvena pitā te māmapūpuṣat|
yadyahaṁ śukhitā kāryā kārṣīraukāribhūṣaṇam||25||
atha maitrakanyako bodhisattvo māturvacanaṁ kusumamālāmiva śirasā samabhivandya anyasminnahani aukarikāpaṇaṁ prasasāra|
puṇyasaṁbhāramahatastasya sattvadayāvataḥ|
prathame'hani saṁpannaṁ catuḥkārṣāpaṇaṁ dhanam||26||
svagarbhasaṁdhāraṇaduḥkhitāyai
dadau sa tasyai mudito jananyai|
dāridryaduḥkhavyasanacchidāyai
dhanaṁ mahābhogaphalaprasūtyai||27||
atha ye tasmin puravare ciraṁtanā aukarikāḥ, te tasya tāmabhivardhamānāṁ krayavikrayalokamaviṣamavyavahāranītyā prakṛtipremapeśalatayā cāvarjitamanasastasmin mahāsattve vyavahārārthamāpatantamavalokya taṁ tasmātkarmaṇo vinivartanārthamāhuḥ-
gāndhikāpaṇikaḥ śreṣṭhī pitaitasmin pure purā|
sa tvaṁ tāṁ vṛttimujjhitvā śrayase'nyāṁ kayā dhiyā||28||
atha bodhisattvastāmapi jīvikāmapahāya gāndhikāpaṇaṁ cakāra-
yasminneva dine cakre sa sādhurgāndhikāpaṇam|
kārṣāpaṇāṣṭakaṁ tasya tasminnevopapadyate||29||
tamapi mātre pratipāditavān| atha gāndhikāpaṇikāḥ puruṣāḥ sametyāgatya ca taṁ mahāsattvaṁ vicchandayāmāsuḥ-
gāndhāpaṇaṁ klībajanābhipannaṁ
pitā na vai mādya pure (?) cakāra|
tatraiva hairaṇyikatāṁ sa kṛtvā
dhanāni bhūyāṁsi samāpa sādho||30||
atha maitrakanyako bodhisattvastāmapi jīvikāmapahāya hairaṇyikāpaṇaṁ cakāra|
tayāpi tasmin vyavahāranītyā
hairaṇyikāṁstānabhibhūya sarvān|
lebhe dine sa prathame mahārhaḥ
kārṣāpaṇān ṣoḍaśa tān dadau ca||31||
dine dvitīye dvātriṁśat kārṣāpaṇamupārjya saḥ|
dakṣiṇīyaviśeṣāyai mātre tānapi dattavān||32||
atha hairaṇyikāpaṇikāḥ puruṣā sametyāgatya ca taṁ tasmātkarmano vinivartanārthamāhuḥ-
śaraccandrāṁśudhavale labdhvā janma kule katham|
kṛpaṇāṁ jīvikāhetorvṛttimāśrayate bhavān|| 33||
prabhañjanoddhūtaśikhākarāle
hutāśane visphuritasphuliṅge|
vivartitaṁ ślāghyamatīva puṁsāṁ
na tu svavṛtteścyavanaṁ pravṛttam||34||
mahoragāśvāsasvighūrṇito'grai-
staraṁgabhaṅgairviṣamaṁ payodhim|
agādhapātālavilagnamūlaṁ
pitā vigāhyārjitavān dhanaṁ te||35||
yadāśritaṁ karma janānuvartinā
tvayā vidagdhena dhanepsunādhunā|
kathaṁ na saṁprāpsyasi bhāgyasaṁpadaṁ
piturvyatīte'pi viśālinīṁ śriyam||36||
vitteśvaro'pyarthavibhūtivistarai-
rnāśāṁ sadarthā vibabhāra yasya|
tasyā mahendrāmalatulyakīrteḥ
sūnuḥ kathaṁ tvaṁ na bibharṣi lajjām||37||
ye mṛtyuṁ gaṇayanti naiva vipadi grāsaṁ bhajante'nagha
gehe bandhuṣu sūnusṣu vyapagatasnehātmanodyoginaḥ|
ye nītvā jaladhīnagādhasalilānāvartabhīmān budhāḥ
prāpyārthān gajadantabhaṅgasitayāsinvanta kīrtyā jagat||38||
atha maitrakanyako bodhisattvastebhyo'pi tathānuguṇinīṁ kathāmavadhārya samudrāvataraṇakṛtavyavasāyo mātaramupasṛtyovāca-amba, sārthavāhaḥ kilāsmākaṁ pitā purā| tadanujñāṁ prayaccha, yadahamapi mahāsamudramavatariṣyāmīti| sā pūrvameva bhartṛmaraṇaduḥkhena vigatajīvitāśā svasya tanayasya tenāsaṁlakṣitadāruṇena viyogaśokaśastreṇa bhṛśataraṁ pravidāryamāṇahṛdayeva svatanayamāha-
vatsa kena tavākhyātaṁ vinākāraṇaśatrunā|
jīvitaṁ kasya te'niṣṭaṁ tvayā krīḍāṁ karoti kaḥ||39||
daivāt kathaṁcitsaṁprāptaṁ cakṣurekaṁ tvamadya me|
putrakleśabhāginyā mṛtyunā hriyase'dhunā||40||
na yāvadevaṁ mama duḥkhaśalyaṁ
prayāti nāśaṁ pravidārya śokam|
kathaṁ nu tasyopari me dvitīyaṁ
nipātyate pāpamayairamitraiḥ|| 41||
yeṣāṁ ceto vividhavirasāyāsaduḥkhāprakampyaṁ
yaiḥ saṁtyaktaṁ kṛpaṇahṛdayairjīvitaṁ bhogalubdhaiḥ|
te saṁtyaktvā nayanagalitāśrupravāhārdravaktrān
bandhūnajñā makaranilaye mṛtyave yānti nāśam||42||
tanmāmanāthāṁ pratipālanīyāṁ
tvajjīvitāśaikanibandhajīvām|
saṁtyajya yātuṁ kathamudyamaste
mā sā kathā mā nu vaco madīyam (?)||43||
svaprāṇasaṁdehakarīmavasthāṁ
praviśya naikāntasukhaṁ prasādhyam|
saṁpattayo yena vaṇigjanasya
tato'hamevaṁ suta vārayāmi||44||
sa tasyā hitārthaṁ madhurāṇyapi vacanakusumāni tṛṇamivāvadhūya sapragalbhatayā samavalambitavikatthāśobhaṁ kīṁcidīdṛśaṁ pratyāha-
varaṁ naiva tu jāyeran ye jātā nirdhanā janāḥ|
jātasya yadi duḥkhāni varaṁ mṛtyurna jīvitam||45||
āśayā gṛhamāgatya dīnadīnāstapasvinaḥ|
arthino mama pāpasya yānti niḥśvasya durmanāḥ||46||
ye śaktihīnā vibhavārjanādau
te dehino duḥkhaśataṁ sahante|
lokaṁ punarduḥkhaśatopataptaṁ
draṣṭuṁ na śaknomi cirāyamāṇaḥ||47||
tasmādvilaṅghāmi vacastvadīyaṁ
yāsyāmi taṁ tvaṁ prajahīhi śokam|
tatraiva yāyāṁ nidhanaṁ samudre
chinnaṁ mayā vā vyasanaṁ janasya||48||
atha maitrakanyako bodhisattvo mātaramapramāṇikṛtya nirgatya gṛhādvārāṇasyāṁ puryāmātmānaṁ sārthavāhamityuddhoṣayāmāsa|
asyāmeva purā puraṁdarapurīpratispardhipuryāṁ vaṇik
mitro nāma babhūva yatsuranaraprakhyātakīrtidhvajaḥ|
putrastasya mahāsamudramacirādyāsyatyumuṣmindine
yātuṁ ye vaṇijaḥ kṛtopakaraṇāste santu sajjā iti||49||
atha maitrakanyako bidhisattvo vividhopakaraṇasaṁbhārasādhanānāṁ samāgṛhītapuṇyāhaprasthānabhadrāṇāmupahṛtamaṅgalavividhānāṁ vaṇijāṁ pañcamiḥ śataiḥ kṛtaparivāraḥ prasasāra| mātā cainaṁ gacchatīti śrutvāha-mamaikaputraka, kka yāsyasīti karuṇakaruṇākranditamātraparāyaṇā komalavimalakamaladalavilāsālasābhyāṁ pāṇikamalābhyāṁ rucirakanakaghaṭitaghaṭavikaṭapayodharavarorubhāsuramuraḥ pragāḍhamabhitāḍayati| bāṣpasaliladhārāparaṁparodbhavoparudhyamānakaṇṭhī anilabalākulitagalitasajalajalapaṭalāvalīmalinakeśapāśā satvaratvaramabhigamya maitrakanyakasya bodhisattvasya pādayoḥ pariṣvajyaivamāha-mā māṁ putraka parityajya yāsīti|
anartharāgagrahamuḍhabuddhayo
narā hi paśyanti na kevalaṁ hitam|
satāṁ hitādhānavidhānacetasāṁ
giro'pi śṛṇvanti va bhūtavādinām|| 50||
maitrakanyako'pi -
dharaṇi ( tala)nimagnāṁ mātaraṁ śokavaśyāṁ
śirasi kupitacittaḥ pādavajreṇa hatvā|
muhurupacitaśokaḥ karmaṇā preryamāṇaḥ
tvaritamatirabhūt saṁprayātuṁ vaṇigbhiḥ||51||
tataḥ sā mātā samutthāyāha-putraka,
mayi gamananivṛttiṁ kartumatyudyatāyāṁ
yadupacitamapuṇyaṁ macchirastāḍanātte|
vyasanaphalamanantaṁ mā tu bhūt karmaṇo'sya
punarapi guruvākyaṁ mātigāḥ svapnato'pi||52||
atha maitrakanyako bodhisattvo vividhavihārāyatanaparvatopavanagahvarasarittaḍāgārāmaramaṇīyatarānanekanagaranigamakarvaṭagrāmādīnanuvicaran krameṇa samudratīraṁ saṁprāpya sajjīkṛtayānapātro bhujagapativadanavisṛtaśvasanacapalabalavilulitavipulavimalasalilamariṇataruṇakiraṇanikararicira-padmarāgapuñcaprabhārāgarañjitormimālājalamasurasvarasamasuraparasureśvarakarodarasphuritahutava-haśikhāvalīkarālavajrapatanabhayanilīnadharaṇīdharaśikharaparāhatajaloddhatottuṅgataraṁgabhaṅgaraudraṁ samudramavatatāra|
mahānilotkṣiptataraṁgabhaṅgaiḥ
samullasadbhiḥ khamivotpatantam|
saritsahasrāmburayapravāhai-
rbhujairvilāsairiva gṛhyamāṇam||53||
prakṣubdhaśīrṣoragabhīmabhoga-
vyāvartitodvartitatoyarāśim|
tannmūrdhni ratnodgataraśmipuñjaṁ
jvālākalāpocchuritormicakram||54||
ahipativadanādvimuktatīvra-
jvalitaviṣānaladāhabhīmaśaṅkham|
timinakhakuliśāgradāritādriṁ
tadacalapādahatāmbumīnavṛndam||55||
tuṅgataraṁgasamudgatīraṁ
tīranilīnakalasvanahaṁsam|
haṁsanakhakṣatadāruṇamīnaṁ
mīnavivartitakampivelam||56||
ratnalatāvṛtabhāsuraśaṅkhaṁ
śaṅkhasitendugabhastivivṛddham|
vṛddhabhujaṁgamahābhavaraudraṁ
raudramahāmakarāhatacakram||57||
khagapatisavilāsapāṇivajraṁ
prahatavipāṭitadṛṣṭimūlarandhram|
pramuditajaladantidantakoṭi-
pramathitanaikavilāsakalpavṛkṣam||58||
tadeva sa saṁlakṣya tīraparyantarekhaṁ prakaṭavikaṭārtagartodarabhramadbhramitajhaṣabhuijagakulamaṇḍalaṁ naikaviciatrādbhutāścaryamatiśayamambhasāmālayamatikrāmatastasya dharaṇīdharaśikharavipulātmabhāvasya makarakaripatervivartamānasya samutthitairurvīdharākāradāruṇaiḥ pramuktakalakalārāvaraudrairmahadbhiḥ salilanivahairutpīḍyamānaṁ tadyānapātraṁ maraṇabhayaviṣādabhraśyamānagātrairdīnaruditākranditamātraparāyaṇaiḥ saṁyānapātrakaiḥ saha sahaiva salilavidheradhaḥ praveṣṭumārabdham|
urvīdharākātaraṁgatuṅgai-
rugrairyugāntānilacaṇḍavegaiḥ|
tadyānapātraṁ jaladherjalaughai-
rāsphālyamānaṁ vidadāra madhye||59||
daṁṣṭrākarāle jhaṣavaktrarandhre
kaścinmamārārtaravastapasvī|
kecijjalodgāraniruddhakaṇṭhā
jagmurnirucchavāsagirā vyasutvam||60||
gatvāpi kecitphalakairmahadbhi-
rambhonidhestīramavekṣamāṇāḥ|
dūrāmbusaṁtānapariśramārtā-
strāsākulā nedurudīrṇanādāḥ||61||
atha maitrakanyako bodhisattvastena mahatā vyasanopanipātenāpyanāpatitabhayaviṣādadainyāyāsamanāḥ samavalambya mahaddhairyaparākramaṁ sasaṁbhramaṁ phalakamādāya prasasāra| tato'sau samapavanagamanajavajanitasavilāsagatibhiḥ salilaplavairitastataḥ samākṣiptamāṇo nirāhāratayā ca parimlāyamānanayanavadanakamalaścānyairbahubhirahorātrairyathākathaṁcittasya duravagāhasalilasya mahārṇavasya dakṣiṇaṁ tīradeśamāsasāda|
tīrtvā tamambhonidhimapragādha-
māsādya tīraṁ phalakaṁ mumoca|
saṁsmṛtya māturvacanaṁ sa pāṇā
vyāsajya mūrdhānamidaṁ jagāda||62||
śṛṇvanti ye nātmahitaṁ gurūṇāṁ
vākyaṁ hitārthodayakāryabhadram|
teṣāmimāni vyasanāni puṁsā-
māvāhayanti prabhavanti mūrdhni||63||
taireva naikavyasanapradasya
toyendubimbasthitibhaṅgurasya|
prāptaṁ phalaṁ janmataroḥ sudhībhi-
rye mānayantīha giro gurūṇām||64||
māturhitāyaiva sadodyatāyāḥ
prollaṅghya vākyaṁ mama duṣkṛtasya|
puṣpaṁ yadīdṛgbharapāpadāruṇaṁ
prāntaṁ gamiṣyāmi kadā phalasya||65||
hutavahahatalekhātyantaparyantaraudraṁ
gamanapatitamugraṁ vismayātyantavajram|
guruśirasi dadhānaḥ pādavajraṁ khalo'haṁ
kathamavanividāryaśvabhrarandhre na lagnaḥ||66||
ye santo hitavādināṁ sphuṭadhiyāṁ saṁpādayante giraḥ
śreyaste samavāpnuvanti niyataṁ kravyādapuryāṁ yathā|
ye tūtsṛjya mahārthasāradayitāṁ vācaṁ śrayante'nyathā
dustāre vyasanodadhau nipatitāḥ śocanti te'haṁ yathā||67||
tato'sau krameṇa khadiravarasaralaniculabakulatamālatālanālikeradrumavanagahanaṁ pravāravāraṇavarāhacamaraśarabhaśambaramahiṣaviṣāṇakarṣaṇapatitamathitavividhamālulatājāladuḥsaṁcaraṁ kkacitkṣubhitakesarininādabhayacakitavanacarakulākīrṇacaraṇaṁ kathaṁcidapi śabaramanujajanacaraṇākṣuṇṇaparyantamanucaran kkacit sthitvaivamāha-
ete dāḍimapuṣpalohitamukhāḥ pronmuktakolāhalā
hāsādarśitadantapaṅktivirasāḥ śākhāmṛgā nirbhayāḥ|
sarpān bhīmaviṣānalasphuradurujvālākarālasphuṭān
hatvā pāṇitalaioḥ prayānti vivaśāḥ phūtkārabhītāḥ punaḥ||68||
ramye kuṅkumaśākhināmaviralacchāyākuthāśītale
mūle komalanīlaśādvalavati pravyaktapuṣpotkare|
vaṁśaistālaravaiḥ sagītamadhuraiḥ pracchedasaṁpādibhiḥ
saṁgītāhitacetasaḥ pramuditā gāyantyamī kinnarāḥ||69||
tato nātidūramatisṛtya mahīdharavarākāraṁ parvataṁ dadarśa|
kkacidugrataracārumaṇiprabhayā
surabhīkṛtabhīmaguhāvivaram|
kkaciduddhatakinnaragītaravaṁ
pratibuddhasasaṁbhramanāgakulam||70||
capalānilavellitapuṣpataruṁ
tarumandiramūrdhni caladbhramaram|
bhramaradhvanipūrṇaguhākuharaṁ
kuharasthitaraudrabhujaṁgakulam||71||
pakṣivirājitaparvataśṛṅgaṁ
śṛṅgaśilātalasaṁsthitasiddham|
siddhavadhūjanaramyanikuñjaṁ
kuñnanisevitamattaśakuntam||72||
mattaśikhaṇḍikalasvararamyaṁ
ramyaguhāmukhanirgatasiṁham|
siṁhaninādabhayākulanāgaṁ
nāgamadāmbusugandhisamīram||73||
vkacidupacitavāraṇadantaśikhāśanidāritaśikharatataṁ pravirūḍhavilāsaśikhāgaruvṛkṣavanam| kkaciduparipayodharabhārataladhvanirañjitaśikhikulāviṣkṛtapicchakalāpavicitratacārutaṭam| kkacidanilavikampitapuṣpataruṁskhalitojjvalasurabhibalaṁkusumaprabalaprativāsitasānuśikham||74||
tathāparaṁ dadarśa-
likhantaṁ karālairnabhaḥ śṛṅgajālaiḥ
kṣipantaṁ mayūkhaistamaḥ sāgarāṇām|
vahantaṁ samabhrāmbarāmadrigurvī
kṣarantaṁ kkacit kāñcanāmbhaḥpravāham||75||
phalitāmalakāsanakalpataruṁ
tarukhaṇḍavirājitasānuśikham|
śikharasthitadevavadhūmithunaṁ
mithunairdahatāṁ vayasā madhuram||76||
vkacidarkamahārathacakranipātavikhaṇḍitamayūkhakalāpakarālitanaikamahāmaṇi-
pallavasaṁcayaṁ maulibharāvanatonnatabhāsuravajradharam|
kkacidindrakarīndravimardataraṁganayabhramitapracalatkalahaṁsakulāvalihāra-
nabhassaridambuvidhautaśilam|
vkacidaṇḍajarājavilāsasamucchritayakṣamahābhujavajravipāṭitasāgara-
vāritaloddhṛtapannagabhogadharam|
kkacideva surāsurasaṁyugaśastravipannamahāsuravidruta-
śoṇitaraṅgamahāvalayam||77||
dṛṣṭvaivamāha-
ete parvataśṛṅgavandanatarucchāyāsthalaṁ saṁsṛtāḥ|
karṇaprāvaraṇaṁ navāruṇakaracchāyāsamānaśriyaḥ|
prekṣante madavāriloplamadhuliṭprollīḍhagaṇḍasthalaṁ
darpāt kesariṇo balena mahatā pronmathyamānā gajam||78||
ityevamasāvatikāntāradurgaṁ salilaphalāhāramātraparāyaṇaḥ paribhramannajñānatamaḥpaṭalāvaguṇṭhitamiva jagat saṁsārapaṅke tribhuvanasvāmīvodayad ramaṇakaṁ nāma nagaraṁ dadarśa|
samucchritottuṅgacalatpatākaiḥ
patatpatatrisvanavāvadūkaiḥ|
suvarṇasālairmaṇihemaśṛṅgai-
rmahīdharākāragṛhaiḥ suguptaiḥ||79||
nilīnapadmālikulālipadmaiḥ
samunmiṣatpadmarajaḥpiśaṅgaḥ|
kalapralāpāṇḍajarāvaramyai-
rmandānilairāvasathīkṛtaṁ sadā||80||
surakarikarajaghnakalpavṛkṣai-
rmarakataratnatṛṇaiḥ śukāṁśunīlaiḥ|
maṇikanakalatānibaddhaśākhaiḥ
kkacidurubhistarubhiḥ prakāmahāri||81||
vikasitanavakarṇikāragauraiḥ
kanakagṛhairbahuratnaśṛṅgacitraiḥ|
svakiraṇaruciroruratnasāno-
racalapateḥ sakalaśriyaṁ dadhānam||82||
kkacidamaravilāsinīkarāgra-
prahatamahāmurajasvanābhirāmam|
kkaciduparipayodatūryanāda-
pramuditamattaśikhaṇḍivṛndakīrṇam||83||
tatastaddarśanāt samutpannajīvitāśo'sau ramaṇaṁ nagaramupasasarpa| tasmānnagarādviniḥsṛtya catasro'psarasaḥ dravitanavakanakarasarāgāvadātamūrtayaḥ pravikasitāmbujakusumarucakarucinayanayugalotpalavilāsāḥ vkaṇadruciravividhamaṇimekhalāpabhā(prāgbhā)ramandavilāsagatayaḥ kanakakalaśākārapṛthutarapayodharabharāvanamitatanumadhyā divasakarakarasparśavibodhitāmlānakamalapalāśabhāsurādharakisalayā vividhavibhūṣaṇaśatā nirāmayadarśanāḥ śirasi viracitobhayakamalāñjalayo mautrakanyasya bodhisattvaya pādayorvinyasitaśirasaḥ prāhuḥ-
susvāgataṁ candrasamānanāya
nārījanaprītivivardhanāya|
kṛpāmṛtāhlāditamānasāya
bodhau cirābaddhaviniścayāya||84||
adyaiva duḥkhāni śamaṁ gatāni
adyaiva no jīvitamāttasāram|
niratyayapremaviśeṣabhadrā-
ṇyadyaiva saukhyāni puraḥ sthitāni||85||
imāni duḥkhāṅkuśakhaṇḍitāni
manāṁsi naḥ śokaparikṣatāni|
bhavantamāsādya vasantakāle
vanāntarāṇīva vijṛmbhitāni||86||
yānyarjitānyanyabhavāntareṣu
karmāṇi śuklāni śubhodayāni|
teṣāṁ phalaṁ vīkṣaṇameva te'laṁ
saṅgastvayā kiṁ punareva dīrdhyam (rgha?)||87||
adyaiva mā bandhuisuhṛdviyoga-
śokaṁkathāḥ kasya na santyapāyāḥ|
dāsyo vayaṁ te'psarasaścatasraḥ
chāyā na te laṅghayituṁ samarthāḥ|| 88||
ratnāni vāsāṁsi samujjvalāni
śayyāśrayāścārutarā vayaṁ ca|
saṁtyaktabhartāḥ surarājayogyā
śaktirvirdheneha(?) sukhaṁ bhajasva||89||
api ca|
duḥkhe mahatyapratikāraghore
ye vartamānāściramudvahanti|
te duḥkhabhāropanipātamūḍhā-
statraiva śīghraṁ nidhanaṁ prayānti|| 90||
nitye viyoge maraṇāt puraḥsthite
śocanti te deśakṛte viyoge|
saṁsmṛtya rogopanipātamūḍhāḥ
kāmaprahārādviṣamaṁ prapannāḥ||91||
śabdāyamānavaranūpuramekhalābhi-
rādiśyamānabhavnaṁ pravarāpsarobhiḥ|
haimadriśṛṅgamiva tatpuramāviśantaṁ
nemuḥ kṛtāñjalipuṭā bahavo'pi tatra||92||
anyaiśca punaḥ-
kiṁ dīptaraśmirvinigūḍharaśmiḥ
kiṁ puṣpaketu sahasāvatīrṇaḥ|
hā kiṁ vinikṣipya kharāgravajro
nāthaḥ surāṇāmiti tarkito'bhūt||93||
timiranivaralekhyāḥ śyāmalopakṣmalekhyāḥ (?)
sphuṭitakanakahārā nyastaratnojvalāṅgāḥ|
vipulabhavanamālājālavātāyanasthāḥ
pramuditamanaso'nyāścikṣipuḥ srastakāñcyaḥ||94||
ratnapradīpaprahatāndhakāraṁ
muktāphalapraruciroruharmyam|
calatpatākāgravibhinnameghaṁ
gehaṁ viveśāpsarasāṁ hi tāsām||95||
tāsāṁ vilāsairgamanaiḥ salīlai-
rhāsaiḥ kaṭākṣairmadhuraiḥ pralāpaiḥ|
krīḍan sa kālaṁ na vivedaṁ yātaṁ
sarvātmanā rāgaparītacetāḥ||96||
pratyahaṁ ca dakṣiṇena gamanaṁ vārayanti sma| so'pi yathā yathā nivāryate, tathā tathā tayā diśā gamanāyautsukyamanā babhūva|
yatrāyaṁ vāryate loko janena hitabuddhinā|
viparyastamatistatra janaḥ sa paridhāvati||97||
yadi kuryādayaṁ loke suhṛdāṁ vacanaṁ hitam|
paraiti svargaṁ pātāle śvabhre vā svapnato'pi na||98||
atha maitrakanyako bodhisattvastāsāmapsarasāmaparijñātagamanaprayojano dakṣiṇasyāṁ diśi padavīmāruhya vrajan sadāmattakaṁ nāma nagaraṁ dadarśa| tasmādapi nagarādaṣṭāpsarasaḥ| sasaṁbhramaṁ niḥsṛtya taṁ mahāsattvaṁ praveśayāmāsuḥ| tatrāpyaticiraṁ ratimanubhūya pratiṣiddhamānagamanakriyastenaiva dakṣiṇena pathā gacchannandanaṁ nāma nagaraṁ dadarśa| tasmādapi ṣoḍaśāpsarobhirabhigamya satkṛtya praveśayāmāse| tatrāpi ciraṁ krīḍāṁ sevitvā tasmādapi brahmottaraṁ nāma nagaraṁ prayayau| tatrāpi dvātriṁśatāpsarobhiḥ prabhūtasatkāraṁ viṣayasukhaṁ bhuktvā tāḥ prāha-
icchāmi gantuṁ tadahaṁ bhavantyo
mā matkṛte śokahrade śayīdhvam|
saṁpātabhadrāṇi hi kasya nāma
viśleṣaduḥkhāni na santi loke||99||
sthitvāpi yenaiva ciraṁ viyogaḥ
śatroḥ kṛtāntādbhavitāntakāle|
tenaiva netrāśrujalārdragaṇḍān
yuṣmān vihāyādya yiyāsurasmi||100||
vātāhatāmbhodhitaraṁgalole
ye jīvaloke bahuduḥkhabhīme|
viśleṣaduḥkhāya ratiṁ prayānti
teṣāṁ paro nāsti vimūḍhacetāḥ||101||
athāpsarasastāḥ samastāstadgamanaviyogaśokaropitahṛdayāḥ sasaṁbhramāḥ kamalakuvalayakuṅbhalavilāsā nalinya iva śirasi viracitobhayakamalāñjalayaḥ prāhuḥ-
asmāsu te kartumaniṣṭamiṣṭaṁ
kathaṁ hi bhaktipraṇayārpitāsu|
so'nyena ekagrahaṇīyarūpaḥ
śarīradānena vayo'grahītte||102||
gatvā tannagaratrayaṁ yadapi he svāminnihāpyāgataḥ
saṁprāptā viṣayopabhogamadhurāḥ saṁpattayaste ciram|
gantavyaṁ na punastvayā subahunā proktena kiṁ yāsi cet
saṁsmartāsi vipatsamudrapatito vākyaṁ hi no duḥkhitaḥ||103||
bodhisattvaḥ prāha-
yadabhyāsavaśānnṛṇāmudayaḥ saṁpadasthirā|
kathaṁ teṣu nivāryerannivarteran kathaṁ nu vā||104||
niyojanīyāḥ suhṛ'dosuhṛdbhiḥ
yasmin hite karmaṇi nityakālam|
nivāraṇaṁ tatra tu ye prakurvate
te śatravo mitratayā bhavanti||105||
divyaṁ prāpya sukhaṁ pure ramaṇake saṁcoditaḥ karmaṇā
āyāto'smi niṣevaṇāya paramaṁ saukhyaṁ sadāmattakam|
saṁprāpto'smi tataḥ svakarmakuśaleneṣṭaṁ puraṁ nandanaṁ
tasmādāgatakasya yūyamadhunā pronmūlitā bhūmayaḥ||106||
tasmādato me gamanaṁ bhavantyo
mā vārayadhvaṁ na hi no'styapāyaḥ|
asmādviśeṣāṇi sukhāni manye
lapsye'hamityuccalite'hamadya||107|| iti|
atha maitrakanyako bodhisattvastāsāmapsarasāṁ hitamapi vākyamahitamivāvajñayā tiraskṛtya tenaiva dakṣiṇena pathā gacchan dadarśa mahārgalapraghaṭitaprakaṭapuṭacaturdvāradāruṇaṁ sureśvareṇāpyabhedyottuṅgāyasaviśālaprākārapariveṣṭitamantarbhramaccakramaṇḍalālokapramuktadamada-māśabdagambhīrabhairavamāyasaṁ nagaram| tasya ca dvādaśemupacakrām|
saṁprāptamātrasya tu tatkṣaṇena
dvāraṁ ca pusphoṭa kapāṭabhāram|
vajrāgradhāroparibhinnasāno-
rvindhyācalasyeva nitambakukṣiḥ||108||
tato maitrakanyako bodhisattvo'tra viveśa|
praviṣṭamātrasya tu tatkṣaṇena
dvāraṁ parikṣiptakapāṭayantram|
tatkarmavāyuprabhavairmahadbhiḥ
kṣaṇādbhujāgrairiva saṁjaghāṭa||109||
aśrauṣīcca pragāḍhavedanāviklavahṛdayapuruṣasyāntaḥprākārāntaratiraskṛtaparamabhīṣaṇanirnādaṁ sakalajanottrāsanamuccarantam| śrutvā ca dvāradeśaṁ tvaritamatirlalaṅgha|
praviṣṭamātrasya tato dvitīya-
māsphālitaṁ dvāramivāparuddham|
paryantakālānilavegaviddhaṁ
dvāraṁ surāṇāmiva vajrakalpam||110||
tato maitrakanyako bodhisattvaḥ praviveśa|
praviṣṭamātrasya punastṛtīyaṁ
dvāraṁ parikṣiptakapāṭayantram|
kṣāṇādabhūttannāgaraṁ ca sarvaṁ
bhrāntaṁ ca kṛtsnaṁ sa dadarśa bhītaḥ||111||
tato maitrakanyako bodhisattvaḥ paśyati sma tamatidāruṇākārapramāṇaṁ krūrājvalanamālāliṅgitamudāreṇa paṭupavanavikīryamāṇadhūmapaṭalāndhakāradurdinena sphuratsphuliṅgāvalikarāladarśanenāyasena mahatā bhramatā cakreṇa dārviva pravidāryamāṇamūrdhānaṁ svaśiraḥpravigalitaśoṇitavasārasāhāramātravidhṛtaprāṇaśeṣam| samīpaṁ copagamyainaṁ paryapṛcchat-
kiṁ nāgo'so suro'si kinnaravaro yakṣo'si kiṁ mānuṣaḥ
kiṁ vidyādharasainikaḥ kimasi vā daityaḥ piśāco'si vā|
kiṁ vākāri bhavāntareṣu bhavatā karmātiraudraṁ svayaṁ
yāsyāmi vyasanaṁ duruttaramidaṁ bhujyaṁ phalaṁ krandayat||112||
puruṣaḥ prāha-
nāhaṁ nāgo naiva yakṣo na devo
daityo nāhaṁ nāpi gandharvarājaḥ|
rakṣo nāhaṁ nāpi vidyādharo'pi
jātistulyā saṁpratīhi tvayā naḥ||113||
bodhisattvaḥ prāha-
kiṁ karma bhramatā tvayā kumatinā saṁsāradurge kṛtaṁ
yenedaṁ jvalitānalaṁ śirasi te cakraṁ bhramatyāyasam|
puruṣaḥ prāha-
nānāduṣkarakārikā bhagavatī saṁsārasaṁdarśikā
tatra śreyaḥsukhopapādanaparā matsnehabaddhāśayā||114||
yāṁ loke pravadanti sādhumatayaḥ kṣetraṁ paraṁ prāṇināṁ
daivāveśavaśādakāryaguruakastasyā jananyā mahat|
sādho prāskhalayaṁ śiraḥpraharaṇaṁ pādena pāpāśayaḥ
tenedaṁ jvalitānalaṁ śirasi me cakraṁ bhramatyāyasam||115||
atha bodhisattvastasya puruṣasya pravacanapratodena saṁcoditahṛdayastāṁ parajugupsāmātmanyanupaśyannāha-
anyaṁ jugupsāmyahamalpabuddhi-
rātmānamevādya nininda ajñaḥ|
yeṣu svayaṁ doṣaguṇeṣu magnaḥ
taireva lokaṁ kathamaṅkayāmi||116||
mayāpi yanmātari dakṣiṇīyaiḥ (ṇāyāṁ?)
kṛto'parādhaḥ puruṣādhamena|
tasyaiva pāpasya phalāni bhoktu-
mullaṅghya toyāvalimāgato'smi||117|| iti|
atha tasya vacanānantarameva prabhinnanavakuvalayadalanirmalānnabhastalāt sajalajaladanināda gambhīradhīro dhvaniruccacāra-
kiṁ na paśyati karmāṇi balavanti śarīriṇām|
lokālokāntarasthāyī pāśeneva vikṛṣyate||118||
ye baddhā viṣayeṇa duḥkhanigaḍenāyāsakarmotkaṭe
ye tyaktvā guruvākyamandhamatayaḥ pāpāśrayaṁ kurvate|
muktāḥ karmabhireva duḥkhanigaḍapracchedaśūraiḥ śubhaiḥ
mānuṣyaṁ yadavāpya mūḍhamatayo dūre sthitā jarmiṇaḥ (janminaḥ ?)||119||
atha tasya vacanānantarameva karmānilāvegotkṣiptamiva taccakraṁ ciṭiciṭāyamānadahanakaṇacayodgāraraudraṁ tasya mūrdhnaḥ samabhyugamya maitrakanyakasya bodhisattvasya śiraḥ pravidārayad bhramitumārabdham||
kṣaṇātsa reje rudhirapravāhai-
rmūrdhnā cyutaiḥ snātasamastamūrtiḥ|
prabhinnacakrāgravibhinnamūrdhnā
airāvaṇasyeva tanuḥ patantī||120||
tataḥ sa puruṣo hā heti mūrdhnā pravidāhajena tīvreṇa duḥkhena samākramyamāṇaśarīrakaṁ maitrakanyakaṁ bodhisattvamāha-
divyāṅganāgītamanoharāṇi
cittapramododayasādhanāni|
saṁtyajya karmāda parāṇi tāni
prāprastvidaṁ sthānamanantaduḥkham||121||
devālayaṁ divyasukhopabhogaṁ
ko nāma saṁprāpya śubhairatulyaiḥ
nityaṁ jvaladvahniśikhākareṇa
saṁprārthayedbhīmamapāyagartam||122||
bodhisattvaḥ prāha-
mattālikolāhalasaṁkulāni
vanāni puṣpojjvalamastakāni|
saṁtyajya nāgā vyasanaṁ sahante
yayā tayecchālatayā gato'ham||123||
rājyāni vistīrṇadhanojjvalāni
vihāya nārīmukhapaṅkajāni|
yuddhe mriyante bahavo narendrā
yayā tayecchālatayā gato'ham||124||
samutpatattuṅgataraṁgarodrai
bhramajjalāvartacimuktanāde|
mahodadhau yānti narāḥ praṇāśaṁ
yayā tayecchālatayā gato'ham||125||
niratyayātyantikasaukhyasādhanaṁ
narāmaraśrīsukhasiddhimārgam|
munīścarāṇāṁ vratamutsṛjanti
yayā tayecchālatayā gato'ham||126||
teṣāṁ munīnāṁ vigatavyathānāṁ
deyaṁ kathaṁ pādarajena mūrdhni|
yairlaṅghitāstīvraviṣapracaṇḍā
āśāprapātā bahuduḥkhabhīmāḥ||127||
kiṁ tadbhavedduḥkhamatīva tīvraṁ
kā vā vipattirbahuduḥkhayoniḥ|
tṛṣṇāviṣāgnikṣatacittavṛtte-
ryā dūrataḥ saṁparicartinī syāt||128||
api cahe sādho,
karmaṇā parikṛṣṭo'smi vartamāno'pi dūrataḥ|
karṣati prāṇinastatra phalaṁ yatra prayacchati||129||
api ca-
kati varṣasahasrāṇi kati varṣaśatāni ca|
pradīptamāyasaṁ cakraṁ mama mūrdhni bhramiṣyati||130||
puruṣaḥ prāha-
ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca|
pradīptamāyasaṁ cakraṁ tava mūrdhni bhramiṣyati||131||
bodhisattvaḥ prāha-
etadbhāsuravahnipiṅgalaśikhājvālākalāpojjvalaṁ
ko'nyo'vabhramitaṁ prayāsyati samaṁ chittvā paraścaiṣyati|
puruṣaḥ prāha-
yo mātaryapakārakartumanasaḥ kṛtvā asmāyāsyati
tasyedaṁ śirasi bhramiṣyati punarmūrdhnā tava pracyutam||132||
atha bodhisattvastena mūrdhnā pravidāhajena tīvreṇa duḥkhena samākulahṛdayo'pi sattveṣvananteṣu samutpāditatīvrakāruṇyāśayastaṁ puruṣamābabhāṣe-
kṣapitasakalarāgakleśajālāndhakārā
gaganatalanilīnā yogino ye namasyāḥ|
sphuritakaṭakahārāḥ prajvalanmaulayo ye
punaramarasamūhāste'pi śṛṇvantu santaḥ||133||
kṛtvā duścaritaṁ svamātari jagatkṛtsnaṁ yadi prodvahe-
detatprajvalitāgnirāgakapilaṁ cakraṁ bṛhanmūrdhani|
kalpaṁ kalpasamairahobhirayutān voḍhuṁ cirāyotsahe
sattvārthaṁ pratipadyamānamasya hi me cittaṁ na saṁkhidyate||134||
atha sa sarvasattvapriyasya maitrakanyakasya bodhisattvasya vacanānantarameva mūrdhnā samutpāṭyotkṣitpamiva taccakraṁ saptatālocchrayāccakraṁ nabhastalaṁ samutpatyāvatasthe|
reje taccapalānilāhatacalajjvālākalāpojjvalaṁ
cakraṁ khe parivartamānamasakṛtpronmuktabhīmasvanam|
udyadbimbamivāruṇasya sakalapronmuktaraśmyutkaraṁ
ratnādyaiḥ pravilambamānamamalairvaiḍūryabhittyāśrayaiḥ||135||
tataḥ sravannirjharavāricāriṇa
samīraṇollāsitapuṣpaśākhinaḥ|
nabho vicumbyāyataśṛṅgabāhava-
ścakampire bhūmibhṛto hatā iva||136||
bhujaṁgavikṣobhasamudgato'rmayaḥ
payodharadhvānagabhīranādinaḥ|
jalālayā ratnaśikhānivāsina-
stadātivelāsalilairlalaṅghire||137||
pramuktaniḥśeṣamayūkhabhāsuraṁ
rarāja khe maṇḍalamaṁśumālinaḥ|
ravermayūkhāṅkuradanturāntarā-
ddiśaḥ samantāddadṛśuḥ sphuṭaśriyaḥ||138||
sphurattaḍiddāmavirājitorasaḥ
surendracāpapratibaddhakaṅkaṇāḥ|
payomucaḥ kiṁcidavāsrutāmbhaso
vitānavadvyomani te virejire||139||
srajo vicitrā vinipeturambarāt
vituṣṭuvurhṛṣṭatarā divaukasaḥ|
cirapragāḍhavyasanā hatārtayaḥ
kṣaṇādabhūvan bahavo nirāmayāḥ||140||
jvalati viṣamacakre prāntadīrṇordhvakāyaḥ
galitarudhiradhārāsiktasarvāṅgakāyaḥ|
bhagavati guṇarāśau saṁprasādya svacittaṁ
svagṛhamiva sa sādhurdyāmayāttatkṣaṇena||141||
dānodakamahattīrthe śīlaśaucasunirmale|
kṣamātsurabhiśītācche vīryāgādhapravāhake||142||
dhyānastimitagambhīre prajñāpadmaprabodhake|
tasmin bodhimahātīrthe sthitvā bodhipurotsukaḥ||143||
prakṣālayeccheṣapāpaṁ tuṣite'sau yayau mudā|
tatrastho'pyaciraṁ reme dṛṣṭvā lokaṁ kṛpānvitaḥ||144||
tatkimidamupanītam ? evaṁ hi mātaryapakāriṇaḥ prāṇinaḥ ihaiva vyasanaprapātapātālāvalambino bhavantīti satatasamupajāyamānapremaprasādabahumānamānasaiḥ satpuruṣairmātaraḥ śuśrūṣaṇīyā iti||
iti śrīdivyāvadāne maitrakanyakāvadānaṁ samāptam||
Links:
[1] http://dsbc.uwest.edu/node/7672
[2] http://dsbc.uwest.edu/node/5433
[3] http://dsbc.uwest.edu/node/5434
[4] http://dsbc.uwest.edu/node/5435
[5] http://dsbc.uwest.edu/node/5436
[6] http://dsbc.uwest.edu/node/5437
[7] http://dsbc.uwest.edu/node/5438
[8] http://dsbc.uwest.edu/node/5439
[9] http://dsbc.uwest.edu/node/5440
[10] http://dsbc.uwest.edu/node/5441
[11] http://dsbc.uwest.edu/node/5442
[12] http://dsbc.uwest.edu/node/5443
[13] http://dsbc.uwest.edu/node/5444
[14] http://dsbc.uwest.edu/node/5445
[15] http://dsbc.uwest.edu/node/5446
[16] http://dsbc.uwest.edu/node/5447
[17] http://dsbc.uwest.edu/node/5448
[18] http://dsbc.uwest.edu/node/5449
[19] http://dsbc.uwest.edu/node/5450
[20] http://dsbc.uwest.edu/node/5451
[21] http://dsbc.uwest.edu/node/5452
[22] http://dsbc.uwest.edu/node/5453
[23] http://dsbc.uwest.edu/node/5454
[24] http://dsbc.uwest.edu/node/5455
[25] http://dsbc.uwest.edu/node/5456
[26] http://dsbc.uwest.edu/node/5457
[27] http://dsbc.uwest.edu/node/5458
[28] http://dsbc.uwest.edu/node/5459
[29] http://dsbc.uwest.edu/node/5460
[30] http://dsbc.uwest.edu/node/5461
[31] http://dsbc.uwest.edu/node/5462
[32] http://dsbc.uwest.edu/node/5463
[33] http://dsbc.uwest.edu/node/5464
[34] http://dsbc.uwest.edu/node/5465
[35] http://dsbc.uwest.edu/node/5466
[36] http://dsbc.uwest.edu/node/5467
[37] http://dsbc.uwest.edu/node/5468
[38] http://dsbc.uwest.edu/node/5469
[39] http://dsbc.uwest.edu/node/5470
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.117.75.226 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập