The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương
Người có trí luôn thận trọng trong cả ý nghĩ, lời nói cũng như việc làm. Kinh Pháp cú
Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228)
Con tôi, tài sản tôi; người ngu sinh ưu não. Tự ta ta không có, con đâu tài sản đâu?Kinh Pháp Cú (Kệ số 62)
Bậc trí bảo vệ thân, bảo vệ luôn lời nói, bảo vệ cả tâm tư, ba nghiệp khéo bảo vệ.Kinh Pháp Cú (Kệ số 234)
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê. Người trí như ngựa phi, bỏ sau con ngựa hènKinh Pháp cú (Kệ số 29)
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Dharmasaṁgrahaḥ »»
dharmasaṁgrahaḥ
dharmasaṁgrahaḥ|
|| namo ratnatrayāya||
ratnatrayaṁ namaskṛtya sarvasattvahitodayam|
kathyate mohanāśāya dharmasārasamuccayaḥ||
1. tatra prathamaṁ tāvat trīṇi ratnāni| tathadyā- buddho dharmaḥ saṁghaśceti||
2. trīṇi yānāni| [tadyathā-] śrāvakayānam, pratyekabuddhayānam, mahāyānaṁ ceti||
3. pañca buddhāḥ| tadyathā-vairocanaḥ, akṣobhyaḥ, ratnasaṁbhavaḥ, amitābhaḥ, amoghasiddhiśceti||
4. catasro devyaḥ| tadyathā- rocanī, māmakī, pāṇḍurā, tārā ceti||
5. pañca rakṣā| tadyathā- pratisarā, sāhasrapramardanī, mārīcī, mantrānusāriṇī, śīlavatī ceti||
6. sapta tathāgatāḥ| tadyathā-vipaśyī, śikhī, viśvabhūḥ, krakucchandaḥ, kanakamuniḥ, kāśyapaḥ, śākyamuniśceti||
7. catvāro lokapālāḥ| tadyathā-dhṛtarāṣṭraḥ, virūpākṣaḥ, virūḍhakaḥ, kuberaśceti||
8. aṣṭau lokapālāḥ| tadyathā-indraḥ, yamaḥ, varaṇaḥ, kuberaḥ, īśānaḥ, agniḥ, nairṛtaḥ, vāyuriti||
9. daśa lokapālāḥ| aṣṭalokapālādhikamūrdhvaṁ brahmā adhaḥ kṛṣṇaḥ||
10. caturdaśa lokapālāḥ| tadyathā-daśalokapālasakalam, candraḥ, sūryaḥ, pṛthvī, asuraḥ||
11. daśa krodhāḥ| tadyathā-yamāntakaḥ, prajñāntakaḥ, padmāntakaḥ, vighnāntakaḥ, acaraṭarkirājaḥ, nīladaṇḍaḥ, mahābalaḥ, uṣṇīṣaḥ, cakravartī, sambharājaśceti||
12. aṣṭau bodhisattvāḥ| tadyathā-maitreyaḥ, gaganagañjaḥ, samantabhadraḥ, vajrapāṇiḥ, mañjuśrīḥ, sarvanivaraṇaviṣkambhī, kṣitigarbhaḥ, khagarbhaśceti||
13. ṣaḍyoginyaḥ| tadyathā-vajravārāhī, yāminī, saṁcāraṇī, saṁtrāsanī, cāṇḍikā ceti||
14. saptavidhā anuttarapūjā| tadyathā-vandanā, pūjanā, pāpadeśanā, anumodanā, adhyeṣaṇā, bodhicittotpādaḥ, pariṇāmanā ceti||
15. trīṇi kuśalamūlāni| bodhicittotpādaḥ, āśayaviśuddhiḥ, ahaṁkāramamakāraparityāgaśceti||
16. catvāro brahmavihārāḥ| maitrī, karuṇā, muditā, upekṣā ceti||
17. ṣaṭ pāramitāḥ| dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā ceti||
18. daśa pāramitāḥ| ṣaṭpāramitāsakalam, upāyam, praṇidhiḥ, balam, jñānaṁ ceti||
19. catvāri saṁgrahavastūnī| dānam, priyavacanam, arthacaryā, samānārthatā ceti||
20. pañcābhijñāḥ| divyacakṣuḥ, divyaśrotram, paracittajñānam, pūrvanivāsānusmṛtiḥ, ṛddhiśceti||
21. catvāryāryasatyāni| tadyathā-duḥkham, samudayaḥ, nirodhaḥ mārgaśceti||
22. pañca skandhāḥ| rūpam, vedanā, saṁjñā, saṁskārā, vijñānaṁ ceti||
23. lokottarapañcaskandhāḥ| śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhā iti||
24. dvādaśāyatanāni| cakṣuḥśrotraghrāṇajihvākāyamanaāyatanāni rūpagandhaśabdarasasparśadharmāyatanāni ceti||
25. aṣṭādaśa dhātavaḥ|| cakṣuḥśrotraghrāṇajihvākāyamanorūpagandhaśabdarasasparśadharmadhātavaḥ cakṣurvijñānaśrotravijñānaghrāṇavijñānajihvāvijñānakāyavijñānamanovijñānaghātavaśceti||
26. tatraikādaśa rūpaskandhāḥ|| cakṣuḥ, śrotram, ghrāṇam, jihvā, kāyaḥ, rūpam, śabdaḥ, gandhaḥ, rasaḥ, sparśaḥ vijñaptiśceti||
27. vedanā trividhā| sukhāḥ, duḥkhā, aduḥkhāsukhā ceti||
28. saṁjñāskandhaḥ| nimittodgahaṇātmikā||
29. saṁskārā dvividhāḥ| tatra cittasaṁprayuktasaṁskārāḥ, cittaviprayuktasaṁskārāśceti||
30. cittasaṁprayuktasaṁskārāścatvāriṁśat| tadyathā-vedanā, saṁjñā, cetanā, chandaḥ, sparśaḥ, matiḥ, smṛtiḥ, manaskāraḥ, adhimokṣaḥ, samādhiḥ, śraddhā, apramādaḥ, prasrabdhiḥ, upekṣā, hrīḥ, apatrapā, alobhaḥ, adveṣaḥ, ahiṁsā, vīryam, mohaḥ, pramādaḥ, kausīdyam, aśrāddhyam, styānam, auddhatyam, ahrīkatā, anapatrapā, krodhaḥ, upanāhaḥ, śāṭhyam, īrṣyā, pradānaḥ, mrakṣaḥ, mātsaryam, māyā, madaḥ, vihiṁsā, vitarkaḥ, vicāraśceti||
31. tatra cittaviprayuktasaṁskārāsrayodaśa| prāptiḥ, aprāptiḥ, sabhāgatā, asaṁjñikam, samāptiḥ, jīvitam, jātiḥ, jarā, sthitiḥ, anityatā, nāmakāyaḥ, padakāyaḥ, vyañjanakāyaśceti||
32. trīṇyasaṁskṛtāni| tadyathā-ākāśaḥ, pratisaṁkhyānirodhaḥ, apratisaṁkhyānirodhaśceti||
33. ṣaḍ viṣayāḥ| tadyathā-rūpam, śabdaḥ, gandhaḥ, rasaḥ, sparśaḥ, dharmaśceti||
34. tatra rūpaṁ viṣayasvabhāvam| nīlam, pītam, lohitam, avadātam, haritam, dīrgham, hrasvam, parimaṇḍalam, unnatam, avanatam, sātam, visātam, accham, dhūmaḥ, rajaḥ, mahikā, chāyā, ātapaḥ, ālokaḥ, andhakāraśceti||
35. aṣṭāviṁśatividhaḥ śabdaḥ| sapta puruṣavākśabdāḥ, sapta puruṣahastādiśabdāḥ| eta eva (manojñā)manojñabhedenāṣṭāviṁśatiḥ||
36. rasaḥ ṣaḍvidhaḥ| tadyathā-madhuraḥ, amlaḥ, lavaṇaḥ, kaṭuḥ, tiktaḥ, kaṣāyaśceti||
37. catvāro gandhāḥ| tadyathā-sugandhaḥ, durgandhaḥ, samagandhaḥ, viṣamagandhaśceti||
38. ekādaśa spraṣṭavyāni| pṛthvī, āpaḥ, tejaḥ, vāyuḥ, ślakṣṇatvam, karkaśatvam, laghutvam, gurutvam, śītam, jighatsā pipāsā ceti||
39. pañca mahābhūtāni| pṛthvī, āpaḥ, tejaḥ, vāyuḥ, ākāśceti||
40. pañca bhautikāni| rūpam, śabdaḥ, gandhaḥ, rasaḥ, sparśaśceti||
41. viṁśatiḥ śūnyatāḥ| tadyathā-adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṁskṛtaśūnyatā, asaṁskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, lakṣaṇaśūnyatā, alakṣaṇaśūnyatā, bhāvaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā, parabhāvaśūnyatā ceti||
42. dvādaśāṅgapratītyasamutpādaḥ| avidyā, saṁskārāḥ, vijñānam, nāmarūpam, ṣaḍāyatanam, sparśaḥ, vedanā, tṛṣṇā, upādānam, bhavaḥ, jātiḥ, jarāmaraṇam, śokaparidevaduḥkhadaurmanasyopāyāsāśceti||
43. saptatriṁśadbodhipākṣikā dharmāḥ| catvāri smṛtyupasthānāni||4|| catvāri samyakprahāṇāni||8|| catvāra ṛddhipādāḥ||12|| pañcendriyāṇi||17|| pañca balāni||22|| sapta bodhyaṅgāni||29|| āryāṣṭāṅgikamārgaśceti||37||
44. tatra katamāni smṛtyupasthānāni ? tadyathā-kāye kāyānudarśasmṛtyupasthānam, vedanāyāṁ vedanānudarśasmṛtyupasthānam, citte cittānudarśasmṛtyupasthānam, dharme dharmānudarśasmṛtyupasthānam||
45. katamāni catvāri samyakprahāṇāni ? tadyathā-utpannānāṁ kuśalamūlānāṁ saṁrakṣaṇam| anutpannānāṁ samutpādaḥ| utpannānāmakuśalānāṁ dharmāṇāṁ prahāṇam| anutpannānāṁ punaranutpādaśceti||
46. catvāraḥ ṛddhipādāḥ| tadyathā-chandasamādhiprahāṇāya saṁskārasamanvāgata ṛddhipādaḥ| evaṁ cittaṛddhipādaḥ| vīryaṛddhipādaḥ| mīmāṁsāsamādhiprahāṇāya saṁskārasamanvāgataṛddhipādaśceti||
47. pañcendriyāṇi| tadyathā- śraddhāsamādhivīryasmṛtiprajñendriyaṁ ceti||
48. pañca balāni| śraddhāvīryasmṛtisamādhiprajñābalaṁ ceti||
49. sapta bodhyaṅgāni| tadyathā-smṛtisaṁbodhyaṅgam, dharmavicayasaṁbodhyaṅgam, vīryasaṁbodhyaṅgam, prītisaṁbodhyaṅgam, prasrabdhisaṁbodhyaṅgam, samādhisaṁbodhyaṅgam, upekṣāsaṁbodhyaṅgamiti||
50. āryāṣṭāṅgikamārgaḥ|| samyagdṛṣṭiḥ, samyaksaṁkalpaḥ, samyagvāk, samyakkarmāntaḥ, samyagvyāyāmaḥ, samyaksmṛtiḥ, samyaksamādhiśceti| ete saptatriṁśabdodhipākṣikā dharmāḥ||
51. catasraḥ pratisaṁvidaḥ| tadyathā-dharmapratisaṁvit, arthapratisaṁvit, niruktipratisaṁvit, pratibhānapratisaṁvicceti||
52. catasro dhāraṇyaḥ| tadyathā-ātmadhāraṇī, granthadhāraṇī, dharmadhāraṇī, mantradhāraṇī ceti||
53. catvāri pratiśaraṇāni| tadyathā-arthapratiśaraṇatā na vyañjanapratiśaraṇatā| jñānapratiśaraṇatā na vijñānapratiśaraṇatā| nītārthapratiśaraṇatā na neyārthapratiśaraṇatā| dharmapratiśaraṇatā na pudgalapratiśaraṇatā ceti||
54. ṣaḍanusmṛtayaḥ| buddhānusmṛtiḥ, dharmānusmṛtiḥ, saṁghānusmṛtiḥ, tyāgānusmṛtiḥ, śīlānusmṛtiḥ, devānusmṛtiśceti||
55. catvāri dharmapadāni| tadyathā-anityāḥ sarvasaṁskārāḥ| duḥkhāḥ sarvasaṁskārāḥ| nirātmānaḥ sarvasaṁskārāḥ| śāntaṁ nirvāṇaṁ ceti||
56. daśākuśalāni| tadyathā-prāṇātipātaḥ, adattādānam, kāmamithyācāraḥ, mṛṣāvādaḥ, paiśunyam, pāruṣyam, saṁbhinnapralāpaḥ, abhidhyā, vyāpādaḥ, mithyādṛṣṭiśceti||
57. gatayaḥ ṣaṭ| tadyathā-narakaḥ, tiryak, pretaḥ, asuraḥ, manuṣyaḥ, devaśceti||
58. ṣaḍ dhātavaḥ| pṛthvī, āpaḥ, tejaḥ, vāyuḥ, ākāśaḥ, vijñānaṁ ceti||
59. aṣṭau vimokṣāḥ| tadyathā-rūpī rūpāṇī paśyati śūnyam| ādhyātmārūpasaṁjñī bahirdhārūpāṇi paśyati śūnyam| ākāśānantyāyatanaṁ paśyati śūnyam| vijñānānantyāyatanaṁ paśyati śūnyam| ākiṁcanyāyatanaṁ paśyati śūnyam| naivasaṁjñānāsaṁjñāyatanaṁ paśyati śūnyam| saṁjñāvedayitanirodhaṁ paśyati śūnyaṁ ceti||
60. pañcānantaryāṇi| tadyathā-mātṛvadhaḥ, pitṛvadhaḥ arhadvadhaḥ, tathāgataduṣṭacittarudhirotpādaḥ, saṁghabhedaśceti||
61. aṣṭau lokadharmāḥ|| lābhaḥ, alābhaḥ, sukham, duḥkham, yaśaḥ, ayaśaḥ, nindā, praśaṁsā ceti||
62. navāṅgapravacanāni| tadyathā-sūtram, geyam, vyākaraṇam, gāthā, udānam, jātakam, vaipulyam, adbhutadharmaḥ, upadeśaśceti||
63. dvādaśa dhūtaguṇāḥ| paiṇḍapātikaḥ, traicīvarikaḥ, khalupaścādbhaktikaḥ, naiṣadyikaḥ, yathāsaṁstarikaḥ, vṛkṣamūlikaḥ, ekāsanikaḥ, ābhyavakāśikaḥ, āraṇyakaḥ, śmāśānikaḥ, pāṁśūkūlikaḥ, nāmantikaśceti||
64. daśa bhūmayaḥ| pramuditā, vimalā, prabhākarī, arciṣmatī, sudurjayā, abhimukhī, dūraṁgamā, acalā, sādhumatī, dharmameghā ceti||
65. samantaprabhā, nirupamā, jñānavatī| etāḥ sahitāsrayodaśa bhūmayaḥ||
66. pañca cakṣūṁṣī| māṁsacakṣuḥ, dharmacakṣuḥ, prajñācakṣuḥ, divyacakṣuḥ, buddhacakṣuśceti||
67. ṣaṭ kleśāḥ| rāgaḥ, pratighaḥ, mānaḥ, avidyā, kudṛṣṭiḥ, vicikitsā ceti||
68. pañca dṛṣṭayaḥ| satkāyadṛṣṭiḥ, antagrāhadṛṣṭiḥ, mithyādṛṣṭiḥ, dṛṣṭiparāmarśaḥ, śīlaparāmarśaḥ||
69. catuviṁśatirupakleśāḥ| tadyathā-krodhaḥ, upanāhaḥ, mrakṣaḥ, pradāśaḥ, īrṣyāḥ, mātsaryam, śāṭhyam, māyā, madaḥ, vihiṁsā, hrīḥ, anapatrapā, styānam, aśrāddhyam, kausīdyam, pramādaḥ, muṣitasmṛtiḥ, vikṣepaḥ, asaṁprajanyam, kaukṛtyam, middham, vitarkaḥ, vicāraśceti||
70. pañcāhārāḥ| dhyānāhārāḥ, kavalīkārāhārāḥ, pratyāhārāḥ, sparśāhārāḥ, saṁcetanikāhārāśceti||
71. pañca bhayāni| ājīvikābhayam, śokabhayam, maraṇabhayam, durgatibhayam, parṣadasādyabhayaṁ ceti||
72. catvāri dhyānāni| tadyathā-savitarkaṁ savicāraṁ vivekajaṁ prītisukhamiti prathamadhyānam| adhyātmapramodanātprītisukhamiti dvitīyam| upekṣāsmṛtisaṁprajanyaṁ sukhamiti tṛtīyam| upekṣāsmṛtipariśuddhiraduḥkhāsukhā vedaneti caturthaṁ dhyānamiti||
73. trayo vimokṣāḥ| śūnyatā, animittaḥ, apraṇihitaśceti||
74. bodhisattvānāṁ daśa vaśitāḥ| āyurvaśitā, cittavaśitā, pariṣkāravaśitā, dharmavaśitā, ṛddhivaśitā, janmavaśitā, adhimuktivaśitā, praṇidhānavaśitā, karmavaśitā, jñānavaśitā ceti||
75. bodhisattvānāṁ daśa balāni| tadyathā-adhimuktibalam, pratisaṁkhyānabalam, bhāvabalam, kṣāntibalam, jñānabalam, prahāṇabalam, samādhibalam, pratibhānabalam, puṇyabalam, pratipattibalaṁ ceti||
76. tathāgatasya daśa balāni| tadyathā-sthānāsthānajñānabalam, karmavipākajñānabalam, nānādhātujñānabalam, nānadhimuktijñānabalam, sattvendriyaparāparajñānabalam, sarvatragāminīpratipattijñānabalam, dhyānavimokṣasamādhisamāpattisaṁkleśavyavadānavyutthānajñānabalam, pūrvanivāsānusmṛtijñānabalam, cyutyutpattijñānabalam, āsravakṣayajñānabalaṁ ceti||
77. catvāri vaiśāradyāni| tadyathā-abhisaṁbodhivaiśāradyam, āsravakṣayajñānavaiśāradyam, nairvāṇikamārgāvataraṇavaiśāradyam [antarāyikadharmānanyathātvaniścitavyākaraṇavaiśāradyaṁ] ceti||
78. pañca mātsaryāṇi| dharmamātsaryam, lābhamātsaryam, āvāsamātsaryam, kuśalamātsaryam, varṇamātsaryaṁ ceti||
79. aṣṭādaśāveṇikā buddhadharmāḥ| tadyathā-nāsti tathāgatasya skhalitam| nāsti ravitam| nāsti muṣitasmṛtitā| nāstyasamāhitacittam| nāsti nānātvasaṁjñā| nāstyapratisaṁkhyāyopekṣā| nāsti chandaparihāṇiḥ| nāsti vīryaparihāṇiḥ| nāsti smṛtiparihāṇiḥ| nāsti samādhiparihāṇiḥ| nāsti prajñāparihāṇiḥ| nāsti vimuktiparihāṇiḥ| nāsti vimuktijñānadarśanaparihāṇiḥ| sarvakāyakarmajñānapūrvagamajñānānuparivṛttiḥ| sarvavākkarmajñānapūrvaṁgamajñānānuparivṛttiḥ| sarvamanaskarmajñānapūrvaṁgamajñānānuparivṛttiḥ| atīte'dhvanyasaṅgamapratihatajñānam| pratyutpanne'dhvanyasaṅgamapratihatajñānadarśanaṁ ceti||
80. catvāro mārāḥ| tadyathā-skandhamāraḥ, kleśamāraḥ, devaputramāraḥ, mṛtyumāraśceti||
81. catvāri śraddhāṅgāni| tadyathā- āryasatyam, triratnam, karma, karmaphalaṁ ceti||
82. navānupūrvasamādhisamāpattayaḥ| tadyathā-catvāri dhyānāni, catasra ārūpyasamāpattayaḥ, nirodhasamāpattiśceti||
83. dvātriṁśallakṣaṇāni| tadyathā-cakrāṅkitapāṇipādatalatā| supratiṣṭhitapāṇipādatalatā| jālābalabaddhā(vanaddhā ?)ṅgulipāṇipādatalatā| mṛdutaruṇahastapādatalatā| saptotsadatā| dīrghāṅgulitā| āyatapārṣṇitā| ṛjugātratā| utsaṅgapādatā| urdhvāgraromatā| aiṇejayaṅghatā| pralambabāhutā| koṣagatabastiguhyatā| suvarṇavarṇatā| śuklacchavitā| pradakṣiṇāvartaikaromatā| ūrṇālaṁkṛtamukhatā| siṁhapūrvāntakāyatā| susaṁvṛttaskandhatā| citāntarāṁsatā| rasarasāgratā| nyagrodhaparimaṇḍalatā| uṣṇīṣaśiraskatā| prabhūtajivhatā| siṁhahanutā| śuklahanutā| samadantatā| haṁsavikrāntagāmitā| aviraladantatā| samacatvāriṁśaddantatā| abhinīlanetratā| gopakṣanetratā ceti||
84. aśītyanuvyañjanāni| tadyathā-tāmranakhatā| srigdhanakhatā| tuṅganakhatā| chatrāṅgulitā| citrāṅgulitā| anupūrvāṅgulitā| gūḍhaśiratā| nigranthiśiratā| gūḍhagulphatā| aviṣamapādatā| siṁhavikrāntagāmitā| nāgavikrāntagāmitā| haṁsavikrāntagāmitā| vṛṣabhavikrāntagāmitā| pradakṣiṇagāmitā| cārugāmitā| avakragāmitā| vṛttagātratā| mṛṣṭagātratā| anupūrvagātratā| śucigātratā| mṛdugātratā| viśuddhagātratā| paripūrṇavyañjanatā| pṛthucārumaṇḍalagātratā| samakramatā| viśuddhanetratā| sukumāragātratā| adīnagātratā| utsāhagātratā| gambhīrakukṣitā| prasannagātratā| suvibhaktāṅgapratyaṅgatā| vitimiraśuddhālokatā| vṛttakukṣitā| mṛṣṭakukṣitā| abhugnakukṣitā kṣāmakukṣitā| pradakṣiṇāvartanābhitā| samantaprāsādikatā| śucisamudāratā| vyapagatatilakagātratā| tūlasadṛśasukumārapāṇitā| snigdhapāṇilekhatā| gambhīrapāṇilekhatā| āyatapāṇilekhatā| nātyāyatavacanatā| bimbapratibimboṣṭhatā| mṛdujivhatā| tanujivhatā| raktajihvatā| meghagarjitaghoṣatā| madhuracārumañjusvaratā| vṛttadaṁṣṭratā| tīkṣṇaṁdaṁṣṭratā| śūkladaṁṣṭratā| samadaṁṣṭratā| anupūrvadaṁṣṭratā| tuṅganāsatā| śucināsatā| viśālanayanatā| citrapakṣmatā| sitāsitakamaladalanayanatā| āyatabhrūkatā| śuklabhrūkatā| susnigdhabhrūkatā| pīnāyatabhujalatā| samakarṇatā| anupahatakarṇendriyatā| avimlānalalāṭatā| pṛthulalāṭatā| suparipūrṇottamāṅgatā| bhramarasadṛśakeśatā| citrakeśatā| guḍākeśatā| asaṁmuṇitakeśatā| aparuṣakeśatā| surabhikeśatā| śrīvatsamuktikanandyāvartalakṣitapāṇipādatalatā ceti||
85. cakravartināṁ sapta ratnāni| tadyathā-cakraratnam, aśvaratnam, hastiratnam, maṇiratnam, strīratnam, khaṅgaratnam, pariṇāyakaratnaṁ ceti||
86. tatra trayo'dhvānaḥ| tadyathā-atīto'dhvā, anāgato'dhvā, pratyutpanno'dhvā ceti||
87. catvāraḥ kalpāḥ| tadyathā-antarakalpāḥ, mahākalpāḥ, śūnyakalpāḥ, sārakalpāśceti||
88. catvāri yugāni| tadyathā-kṛtayugam, tretāyugam, dvāparam, kaliyugaṁ ceti||
89. lokadvayam| tadyathā-sattvalokaḥ, bhājanalokaśceti||
90. catvāro yonayaḥ| tadyathā-aṇḍajaḥ, saṁsvedajaḥ, jarāyujaḥ, upapādukaśceti||
91. pañca kaṣāyāḥ| tadyathā-kleśakaṣāyaḥ, dṛṣṭikaṣāyaḥ, sattvakaṣāyaḥ, āyuḥkaṣāyaḥ, kalpakaṣāyaśceti||
92. trayaḥ sattvādhyāḥ| tadyathā-pūrvāntakoṭiparijñāyāḥ, aparāntakoṭiparijñāyāḥ, caturmārakoṭiparijñāyāśceti||
93. daśa jñānāni| tadyathā-duḥkhajñānam, samudayajñānam, nirodhajñānam, mārgajñānam, dharmajñānam, anvayajñānam, saṁvṛtijñānam, paracittajñānam, kṣayajñānam, anutpādajñānaṁ ceti||
94. pañca jñānāni| tadyathā-ādarśanajñānam, samatājñānam, pratyavekṣaṇājñānam, kṛtyānuṣṭhānajñānam, suviśuddhadharmadhātujñānaṁ ceti||
95. dve satye| tadyathā-saṁvṛtisatyam, paramārthasatyaṁ ceti||
96. caturāryasatyeṣu ṣoḍaśa kṣāntijñānalakṣaṇāḥ| tadyathā-duḥkhe dharmajñānakṣāntiḥ, duḥkhe dharmajñānam, duḥkhe'nvayajñānakṣāntiḥ, duḥkhe'nvayajñānam| samudaye dharmajñānakṣāntiḥ, samudaye dharmajñānam, samudaye'nvayajñānakṣāntiḥ, samudaye'nvayajñānam| nirodhe dharmajñānakṣāntiḥ, nirodhe dharmajñānam, nirodhe'nvayajñānakṣāntiḥ, nirodhe'nvayajñānam| mārge dharmajñānakṣāntiḥ, mārge dharmajñānam, mārge'nvayajñānakṣāntiḥ, mārge'nvayajñānaṁ ceti||
97. tatra duḥkhasatye catvāra ākārāḥ| tadyathā-anityataḥ, duḥkhataḥ, śūnyataḥ, anātmataśceti||
98. samudayasatye catvāra ākārāḥ| tadyathā-hetutaḥ, samudayataḥ, prabhavataḥ, pratyayataśceti||
99. nirodhasatye catvāra ākārāḥ| tadyathā-nirodhataḥ, śāntataḥ, praṇītataḥ, niḥsaraṇataśceti||
100. mārgasatye catvāra ākārāḥ| tadyathā-mārgataḥ, nyāyataḥ, pratipattitaḥ, nairyāṇika(ta)śceti||
101. catvāraḥ samādhayaḥ| tadyathā-ālokasamādhiḥ, vṛtāsamādhiḥ, ekādaśapratiṣṭhasamādhiḥ, ānantaryasamādhiśceti||
102. tatrāṣṭau [puruṣa]-pugdalāḥ| tadyathā-srotaāpannaphalapratipannakaḥ, srotaāpannaḥ, sakṛdāgāmiphalapratipannakaḥ, sakṛdāgāmī, anāgāmiphalapratipannakaḥ, anāgāmī, arhatphalapratipannakaḥ, arhaṁśceti||
103. tathāṣṭau pratipugdalāḥ| tadyathā-śraddhānusārī, dharmānusārī, srotaāpannaḥ, devakulaṁkulaḥ, manuṣyakulaṁkulaḥ, sakṛdāgāmiphalaḥ, śraddhavimuktirdṛṣṭiprāpta ekavīcīko'nāgāmyantarāparinirvāyī upahatyaparinirvāyī abhisaṁskāraparinirvāyī pluto'rddhaplutaḥ sarvāstānapluto dṛṣṭadharmasamaḥ kāyasākṣī khaṅgaśceti||
104. [tadanu dvādaśākaradharmacakrapravartakaṁ(naṁ) katamat ? tadyathā-idaṁ duḥkhamāryasatyamiti bhikṣavaḥ pūrvamanuśrutya teṣu dharmeṣu yoniśo manasiṁgavataḥ(?) cakṣurudapādi| jñānamutpādi cintotpādi| cutrirudapādi| ityekaparicatakaḥ 1 idaṁ duḥkhamārya sa tatra khalvabhijñātaṁ iti bhikṣavaḥ| ityādi pūrvavaditiyaḥ|| idaṁ duḥkhasamudayamāryasatvaṁ tava khalvabhijñāya prahīṇamiti hityādi tṛtīyaḥ| tathā idaṁ duḥkhanirodha āryasatyamiti hipratyekaḥ|| idaṁ duḥkhanirodhaāryyasatyaṁ tatra khalvabhijñāya śākṣāt kartavyamiti hitya dvitīyaḥ| idaṁ duḥkhanirodhaāryasatya tatra khalu bhijñāya śākṣāt dvitīya| tadyathā idaṁ duḥkhamārgagāminī pratipadāryasatyemiti tyeka|| idaṁ duḥkhamokṣagāmini pratipa ityāryyasatyaṁ tatra khalu bhijñāya bhāvayitavyamiti hi bhikṣava ityādi tṛtīyaḥ| parivarta ityeva dvādaśākāradharmacakrapravarttanamiti||]
Ms. C.
tadanu dvādaśākāradharmacakrapravartakaḥ| katamat| idaṁ duḥkhamāryasatyamiti bhikṣavaḥ| pūrvamanuśrutya teṣu dharmeṣu yoniśo manasigavataḥ cakṣurudapādi| jñānamutpādi cittotpādi| cutrirutpādi|| ityekaparivartaka idaṁ duḥkhamāryasatyaṁ tatra khalvabhijñāya parijñātamiti hi bhikṣavaḥ| pūrvamanuśruya teṣu yoniso manasiṅgarvutaḥ|| iti dvitīyaḥ|| idamāryasatyaṁ tatra khalvabhijñātaṁ iti bhikṣavaḥ| ityādi pūrvavaditi yaḥ||
idaṁ duḥkhasamudayamāryasatyaṁ tava khalvabhijñāya prahīṇamiti hītyādi tṛtīyam||
tathā idaṁ duḥkhanirodha āryasatyamiti hi pratyekaḥ|| idaṁ duḥkhanirodha āryasatyaṁ tatra khalvabhijñāya sākṣāt kartavyamiti hityādi| dvitīyaḥ| idaṁ duḥkhanirodha āryasatyaṁ tatra khalvabhijñāya sākṣāt kṛtamiti dvitīyaḥ|
tathā idaṁ duḥkhamārgagāmini pratipadāryasatyamiti pratyeka| idaṁ duḥkhamokṣagāminī pratipat|| ityāryasatyaṁ tatra khalvabhijñāya bhātavyamiti hi bhikṣavaḥ ityādi tṛtīyaḥ| parivartta ityevaṁ dvādaśākāradharmacakrapravartanamiti|| ||
Restored Text.
tadatra dvādaśākāradharmacakrapravartakaṁ (naṁ ?) katamat ? idaṁ duḥkhamāryasatyamiti (me) bhikṣavaḥ pūrvamananuśruteṣu dharmeṣu yoniśo manasikurvataḥ cakṣurudapādi jñānamudapādi vidyodapādi bhūrirudapādītyekaṁ parivartakam| idaṁ duḥkhamāryasatyaṁ tatra khalvabhijñāya parijñātamiti hi (me) bhikṣavaḥ pūrvamananuśruteṣu dharmeṣu yoniśo manasikurvata iti dvitīyam| idaṁ duḥkhamāryasatyaṁ tatra khalvabhijñāya parijñātamiti bhikṣavaḥ ityādi pūrvavaditi tṛtīyam||
[tathedaṁ duḥkhasamudayamāryasatyamiti pratyekam| idaṁ duḥkhasamudayamāryasatyaṁ tatra khalvabhijñāya prahātavyamiti dvitīyam|] idaṁ duḥkhasamudayamāryasatyaṁ tatra khalvabhijñāya prahīṇamiti hītyādi tṛtīyam|
tathedaṁ duḥkhanirodhamāryasatyamiti hi pratyekam| idaṁ duḥkhanirodhamāryasatyaṁ tatra khalvabhijñāya sākṣātkartavyamiti hītyādi dvitīyam| idaṁ duḥkhanirodhamāryasatyaṁ tatra khalvabhijñāya sākṣātkṛtamiti tṛtīyam||
tatheyaṁ duḥkhamārgagāminī pratipadityāryasatyamiti pratyekam| iyaṁ duḥkhamokṣagāminī pratipadityāryasatyaṁ tatra khalvabhivijñāya bhāvayitavyamiti hi bhikṣava ityādi dvitīyam|
[idaṁ duḥkhamokṣagāminī pratipadityāryasatyaṁ tatra khalvabhijñāya bhāvitamiti tṛtīyam||]
105. tatra dānaṁ trividham| tadyathā-dharmadānam, āmiṣadānam, maitrīdānaṁ ceti||
106. śīlaṁ trividham| tadyathā- saṁbhāraśīlam, kuśalasaṁgrāhaśīlam, sattvārthakriyāśīlaṁ ceti||
107. kṣāntistrividhā| tadyathā-dharmanidhyānakṣāntiḥ, duḥkhādhivāsanākṣāntiḥ, paropakāradharmakṣāntiśceti||
108. vīryaṁ trividham| tadyathā-saṁnāhavīryam, prayogavīryam, para(ri)niṣṭhāvīryaṁ ceti||
109. dhyānaṁ trividham| tadyathā-sadoṣāpakarṣadhyānam, sukhavaihārikadhyānam, aśeṣavaibhūṣitadhyānaṁ ceti||
110. prajñā trividhā| tadyathā-śrutamayī, cintāmayī, bhāvanāmayī ceti||
111. upāyastrividhaḥ| tadyathā-sarvasattvāvabodhakaḥ, sattvārthābhāvakaḥ, kṣiprasukhābhisaṁbodhiśceti||
112. praṇidhānaṁ trividham| tadyathā-susthānaprābandhikam, sattvārthaprabandhikam, buddhakṣetrapariśodhakaṁ ceti||
113. balaṁ trividham| tadyathā-karmavyāvartakam, kleśāpakarṣakam, mānapramādādivyāvartakaṁ ceti||
114. jñānaṁ trividham| tadyathā-avikalpakam, vikalpasamabhāvabodhakam, satyārthopāyaparokṣaṁ ceti||
115. tatrāvaraṇe dve| tadyathā-kleśavaraṇam, jñeyāvaraṇaṁ ceti||
116. nairātmyaṁ dvividham| tadyathā-dharmanairātmyam, pugdalanairātmyaṁ ceti||
117. saṁbhāro dvividhaḥ| tadyathā-puṇyasaṁbhāraḥ, jñānasaṁbhāraśceti||
118. tatra ṣaṭ samādhyāvaraṇāni| tadyathā-kausīdyam, mānam, śāṭhyam, auddhatyam, anābhogaḥ, satyābhogaśceti||
119. tatra pratipattyāṣṭau prahāṇasaṁskārāḥ| tadyathā-śraddhā, buddhaḥ(ddhiḥ), vyāyāmaḥ, prasrabdhiḥ, smṛtiḥ, saṁprajanyam, cetanā, upekṣā ceti||
120. tatra catvāro dvīpāḥ| tadyathā-pūrvavidehaḥ, jambudvīpaḥ, aparagodāniḥ(nīyaḥ), uttarakurudvīpaśceti||
121. aṣṭāvuṣṇanarakāḥ| tadyathā-saṁjīvaḥ, kālasūtraḥ, saṁghātaḥ, rauravaḥ, mahārauravaḥ, tapanaḥ, pratāpanaḥ, avīciśceti||
122. aṣṭau śītanarakāḥ| tadyathā-arbudaḥ, nirarbudaḥ, aṭaṭaḥ, apapaḥ, hāhādharaḥ, utpalaḥ, padmaḥ, mahāpadmaśceti||
123. sapta pātālāni| tadyathā-dharaṇītalaḥ, acalaḥ, mahācalaḥ, āpaḥ, kāñcanaḥ, saṁjīvaḥ, narakaśceti|
124. dvau cakravālau| tadyathā-cakravālamahācakravālau ceti||
125. aṣṭāṅgaparvatāḥ| tadyathā-yugaṁdharaḥ, īśādharaḥ, khadirakaḥ, sudarśanaḥ, vinatakaḥ, aśvakarṇaḥ, nemiṁdharagiriḥ, sumeruśceti||
126. sapta sāgarāḥ| tadyathā-kṣāraḥ, kṣīraḥ, dadhi, udadhiḥ, ghṛtam, madhuḥ, surā ceti||
127. tatra ṣaṭ kāmāvacarā devāḥ| tadyathā-cāturmahārājakāyikāḥ, trāyastriṁśāḥ, tuṣitāḥ, yāmāḥ, nirmāṇaratayaḥ, paranirmitavaśavartinaśceti||
128. aṣṭādaśa rūpāvacarā devāḥ| tadyathā-brahmakāyikāḥ, brahmapurohitāḥ, brahmapārṣadyāḥ, mahābrahmāṇaḥ, parīttābhāḥ, apramāṇābhāḥ, ābhāsvarāḥ, parīttaśubhāḥ, śubhakṛtsnāḥ, anabhrakāḥ, puṇyaprasavāḥ, bṛhatphalāḥ, asaṁjñisattvāḥ, avṛhāḥ, atapāḥ, sudṛśāḥ, sudarśanāḥ, akaniṣṭhāśceti||
129. catvāro'rūpāvacarā devāḥ| ākāśānantyāyatanopagāḥ, vijñānānantyāyatanopagāḥ, ākiṁcanyāyatanopagāḥ, naivasaṁjñānāsaṁjñāyatanopagāśceti||
130. trividhā ālaṅghanāḥ| tadyathā-satyālaṅghanā, dharmālaṅghanā, anālaṅghanā ceti||
131. trividhā mahāmaitrī| tadyathā-satyālaṅgha(mba)nā, dharmalaṅgha(rmālamba)nā, anālaṅgha(mba)nā ceti||
132. trividhaṁ karma| tadyathā-dṛṣṭadharmavedanīyam, utpadyavedanīyam, aparavedanīyaṁ ceti||
133. trividhaṁ prātihāryam| tadyathā-ṛddhiprātihāryam, ādeśanāprātihāryam, anuśāsanīprātihāryaṁ ceti||
134. aṣṭāvakṣaṇāḥ| tadyathā-narakopapattiḥ, tiryagupapattiḥ, yamalokopapattiḥ, pratyantajanapadopapattiḥ, dīrghāyuṣadevopapattiḥ, indriyavikalatā, mithyādṛṣṭiḥ, cittotpādavirāgitatā ceti||
135. trividhā vikalpāḥ| tadyathā-anusmaraṇavikalpaḥ, saṁtirana(tīraṇa)vikalpaḥ, sahajavikalpaśceti||
136. catvāraḥ samādhayaḥ| tadyathā-śūraṁgamaḥ, gaganagañjaḥ vimalaprabhaḥ, siṁhavikrīḍitaśceti|
137. caturdaśāvyākṛtavastūni| tadyathā-śāśvato lokaḥ, aśāśvato lokaḥ, śāśvataścāśāśvataśca, naiva śāśvato nāśāśvataśca| antavāllokaḥ, anantavāllokaḥ, antavāṁścānantavāllokaśca, naivāntavānnānantavāṁśca| bhavati tathāgataḥ paraṁ maraṇāt, na bhavati tathāgataḥ paraṁ maraṇāt, bhavati na ca bhavati ca tathāgataḥ paraṁ maraṇāt, naiva bhavati na bhavati tathāgataḥ paraṁ maraṇāt| sa jīvastaccharīram, anyo jīvo'nyaccharīraṁ ceti||
138. trīṇi kuśalamūlāni| tadyathā-adveṣaḥ, alobhaḥ, amohaśceti||
139. etadviparyayāntrīṇyakuśalamūlāni| tadyathā-lobhaḥ, mohaḥ, dveṣaśceti||
140. tisraḥ śikṣāḥ| tadyathā-adhicittaśikṣā, adhiśīlaśikṣā, adhiprajñāśikṣā ceti||
iti nāgārjunapādaviracito'yaṁ dharmasaṁgrahaḥ samāptaḥ||
Links:
[1] http://dsbc.uwest.edu/node/7604
[2] http://dsbc.uwest.edu/node/3801
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.117.107.97 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập