The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Lửa nào bằng lửa tham! Chấp nào bằng sân hận! Lưới nào bằng lưới si! Sông nào bằng sông ái!Kinh Pháp cú (Kệ số 251)
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Kẻ không biết đủ, tuy giàu mà nghèo. Người biết đủ, tuy nghèo mà giàu. Kinh Lời dạy cuối cùng
Người ta vì ái dục sinh ra lo nghĩ; vì lo nghĩ sinh ra sợ sệt. Nếu lìa khỏi ái dục thì còn chi phải lo, còn chi phải sợ?Kinh Bốn mươi hai chương
Người ta trói buộc với vợ con, nhà cửa còn hơn cả sự giam cầm nơi lao ngục. Lao ngục còn có hạn kỳ được thả ra, vợ con chẳng thể có lấy một chốc lát xa lìa.Kinh Bốn mươi hai chương
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83)
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Daśabhūmikasūtram »»
|| Daśabhūmikasūtram ||
1 pramuditā nāma prathamā bhūmiḥ |
evaṁ mayā śrutam | ekasmin samaye bhagavān paranirmitavaśavartiṣu devabhuvaneṣu viharati sma acirābhisaṁbuddho dvitīye saptāhe vaśavartino devarājasya vimāne maṇiratnagarbhe prabhāsvare prāsāde mahatā bodhisattvagaṇena sārdhaṁ sarvairavaivartikairekajātipratibaddhaiḥ | yaduta anuttarāyāṁ samyaksaṁbodhāvanyonyalokadhātusaṁnipatitaiḥ | sarvaiḥ sarvabodhisattvajñānaviṣayagocarapratilabdhavihāribhiḥ sarvatathāgatajñānaviṣayapraveśāvatārāpratiprasrabdhagocaraiḥ sarvajagatparipācanavinayayathākālakṣaṇādhiṣṭhānasarvakriyāsaṁdarśanakuśalaiḥ sarvabodhisattvapraṇidhānābhinirhārāpratiprasrabdhagocaraiḥ kalpārthakṣetracaryāsaṁvāsibhiḥ sarvabodhisattvapuṇyajñānarddhisaṁbhārasuparipūrṇākṣayasarvajagadupajīvyatāpratipannaiḥ sarvabodhisattvaprajñopāyaparamapāramitāprāptaiḥ saṁsāranirvāṇamukhasaṁdarśanakuśalaiḥ bodhisattvacaryopādānāvyavacchinnaiḥ sarvabodhisattvadhyānavimokṣasamādhisamāpatyabhijñājñānavikrīḍitābhijñāsarvakriyāsaṁdarśanakuśalaiḥ sarvabodhisattvarddhibalavaśitāprāptānabhisaṁskāracittakṣaṇasarvatathāgataparṣanmaṇḍalopasaṁkramaṇa
-pūrvaṁgamakathāpuruṣaiḥ sarvatathāgatadharmacakrasaṁdhāraṇavipulabuddhapūjopasthānābhyutthitaiḥ sarvabodhisattvakarmasamādānasamatāprayogasarvalokadhātukāyapratibhāsaprāptaiḥ sarvadharmadhātvasaṅgasvararutaghoṣānuravitasarvatryadhvāsaṅgacittajñānaviṣayaspharaṇaiḥ sarvabodhisattvaguṇapratipattisuparipūrṇānabhilāpyakalpādhiṣṭhānasaṁprakāśanāparikṣīṇaguṇavarṇanirdeśakaiḥ | yadidamvajragarbheṇa ca bodhisattvena mahāsattvena | ratnagarbheṇa ca | padmagarbheṇa ca | śrīgarbheṇa ca | padmaśrīgarbheṇa ca | ādityagarbheṇa ca | sūryagarbheṇa ca | kṣitigarbheṇa ca | śaśivimalagarbheṇa ca | sarvavyūhālaṁkārapratibhāsasaṁdarśanagarbheṇa ca | jñānavairocanagarbheṇa ca | ruciraśrīgarbheṇa ca | candanaśrīgarbheṇa ca | puṣpaśrīgarbheṇa ca | kusumaśrīgarbheṇa ca | utpalaśrīgarbheṇa ca | devaśrīgarbheṇa ca | puṇyaśrīgarbheṇa ca | anāvaraṇajñānaviśuddhigarbheṇa ca | guṇaśrīgarbheṇa ca | nārāyaṇaśrīgarbheṇa ca | amalagarbheṇa ca | vimalagarbheṇa ca | vicitrapratibhānālaṁkāragarbheṇa ca | mahāraśmijālāvabhāsagarbheṇa ca | vimalaprabhāsaśrītejorājagarbheṇa ca | sarvalakṣaṇapratimaṇḍitaviśuddhiśrīgarbheṇa ca | vajrārciḥśrīvatsālaṁkāragarbheṇa ca | jyotirjvalanārciḥśrīgarbheṇa ca | nakṣatrarājaprabhāvabhāsagarbheṇa ca | gaganakośānāvaraṇajñānagarbheṇa ca | anāvaraṇasvaramaṇḍalamadhuranirghoṣagarbheṇa ca | dhāraṇīmukhasarvajagatpraṇidhisaṁdhāraṇagarbheṇa ca | sāgaravyūhagarbheṇa ca | meruśrīgarbheṇa ca | sarvaguṇaviśuddhigarbheṇa ca | tathāgataśrīgarbheṇa ca | buddhaśrīgarbheṇa ca | vimukticandreṇa ca bodhisattvena mahāsattvena | evaṁpramukhairaparimāṇāprameyāsaṁkhyeyācintyātulyāmāpyānantāparyantāsīmāprāptānabhilāpyāna-bhilāpyairbodhisattvairmahāsattvaiḥ sārdhaṁ nānābuddhakṣetrasaṁnipatitairvajragarbhabodhisattvapūrvaṁgamaiḥ ||
atha khalu vajragarbho bodhisattvayāṁ velāyāṁ buddhānubhāvena mahāyānaprabhāsaṁ nāma bodhisattvasamādhiṁ samāpadyate sma | samanantarasamāpannaśca vajragarbho bodhisattva imaṁ mahāyānaprabhāsaṁ nāma bodhisattvasamādhim,atha tāvadeva daśasu dikṣu daśabuddhakṣetrakoṭiparamāṇurajaḥsamānāṁ lokadhātūnāmapareṇa daśabuddhakṣetrakoṭiparamāṇurajaḥsamāstathāgatā mukhānyupardaṣayāmāsuṁ yadidaṁ vajragarbhasamanāmakā eva | te cainaṁ buddhā bhagavanta evamūcuḥ-sādhu sādhu bho jinaputra, yastvamimaṁ mahāyānaprabhāsaṁ bodhisattvasamādhiṁ samāpadyase | api tu khalu punastvaṁ kulaputra, amī daśasu dikṣu daśabuddhakṣetrakoṭiparamāṇurajaḥsamānāṁ lokadhātūnāmapareṇa daśabuddhakṣetrakoṭiparamāṇurajaḥsamāstathāgatā adhitiṣṭhanti sarve vajragarbhasamanāmānaḥ asyaiva bhagavato vairocanasya pūrvapraṇidhānādhiṣṭhānena tava ca puṇyajñānaviśeṣeṇa sarvabodhisattvānāṁ ca acintyabuddhadharmālokaprabhāvanājñānabhūmyavatāraṇāya |
sarvakuśalamūlasaṁgrahaṇāya | sarvabuddhadharmanirdeśāya | asaṁbhinnajñānavyavadānāya | sarvalokadharmānupalepāya | lokottarakuśalamūlapariśodhanāya | acintyajñānaviṣayādhigamāya | yāvatsarvajñānaviṣayādhigamāya | yadidaṁ daśānāṁ bodhisattvabhūmīnāmārambhapratilambhāya | yathāvadbodhisattvabhūmivyavasthānanirdeśāya | sarvabuddhadharmādhyālambanāya | anāsravadharmapravibhāgavibhāvanāya | suvicitavicayamahāprajñālokakauśalyāya |
sunistīritakauśalyajñānamukhāvatāraṇāya | yathārhasthānāntaraprabhāvanāmandapratibhānālokāya | mahāpratisaṁvidbhūministīraṇāya | bodhicittasmṛtyasaṁpramoṣāya | sarvasattvadhātuparipācanāya | sarvatrānugataviniścayakauśalyapratilambhāya | api tu khalu punaḥ kulaputra pratibhātu te'yaṁ dharmālokamukhaprabhedakauśalyadharmaparyāyo buddhānubhāvena tathāgatajñānālokādhiṣṭhānena svakuśalamūlapariśodhanāya dharmadhātusuparyavadāpanāya sattvadhātvanugrahāya dharmakāyajñānaśārīrāya sarvabuddhābhiṣekasaṁpratīcchanāya sarvalokābhyudgatātmabhāvasaṁdarśanāya sarvalokagatisamatikramāya lokottadharmagatipariśodhanāya sarvajñajñānaparipūraṇāya ||
atha khalu te buddhā bhagavanto vajragarbhasya bodhisattvasya anabhibhūtātmabhāvatāṁ copasaṁharanti sma | asaṅgapratibhānanirdeśatāṁ ca suviśobhitajñānavibhaktipraveśatāṁ ca smṛtyasaṁprabhoṣādhiṣṭhānatāṁ ca suviniścitamatikauśalyatāṁ ca sarvatrānugatabuddhyanutsargatāṁ ca samyaksaṁbuddhabalānavamṛdyatāṁ ca tathāgatavaiśāradyānavalīnatāṁ ca sarvajñajñānapratisaṁvidvibhāgadharmanayanistīraṇatāṁ ca sarvatathāgatasuvibhaktakāyavākcittālaṁkārābhinirhāratāṁ copasaṁharanti sma | tatkasmāddhetoḥ? yathāpi nāma asyaiva samādherdharmatāpratilambhena pūrvaṁ praṇidhānābhirhāreṇa ca supariśodhitādhyāśayatayā ca svavadātajñānamaṇḍalatayā ca susaṁbhṛtasaṁbhāratayā ca sukṛtaparikarmatayā ca apramāṇasmṛtibhājanatayā ca prabhāsvarādhimuktiviśodhanatayā ca supratividvadhāraṇīmukhāsaṁbhedanatayā ca dharmadhātujñānamudrāsumudritatayā ca ||
atha khalu te buddhā bhagavantastatrasthā eva ṛddhyanubhāvena dakṣiṇān pāṇīn prasārya vajragarbhasya bodhisattvasya śīrṣaṁ saṁpramārjayanti sma | samanantaraspṛṣṭaśca vajragarbho bodhisattvastairbuddhairbhagavadbhiḥ, atha tāvadeva samādhestasmād vyutthāya tān bodhisattvānāmantrayate sma - suviniścitamidaṁ bhavanto jinaputrā bodhisattvapraṇidhānamasaṁbhinnamanavalokyaṁ dharmadhātuvipulaṁ ākāśadhātuparyavasānamaparāntakoṭiniṣṭhaṁ sarvasattvadhātuparitrāṇam | yatra hi nāma bhavanto jinaputrā bodhisattvā atītānāmapi buddhānāṁ bhagavatāṁ jñānabhūmimavataranti, anāgatānāmapi buddhānāṁ bhagavatāṁ jñānabhūmimavataranti pratyutpannānāmapi buddhānāṁ bhagavatāṁ jñānabhūmimavataranti, tatra bhavanto jinaputrā daśa bodhisattvabhūmayo buddhānāṁ bhagavatāṁ jñānabhūmimavataranti, tatra bhavanto jinaputrāśca daśa bodhisattvabhūmayo'tītānāgatapratyutpannairbuddhairbhagadbhirbhāṣitāśca bhāṣiṣyante ca bhāṣyante ca, yāḥ saṁdhāya ahaṁ evaṁ vadāmi | katamā daśa ? yaduta pramuditā ca nāma bodhisattvabhūmiḥ | vimalā ca nāma | prabhākarī ca nāma | arciṣmatī ca nāma | sudurjayā ca nāma | abhimukhī ca nāma | dūraṁgamā ca nāma | acalā ca nāma | sādhumatī ca nāma | dharmameghā ca nāma bodhisattvabhūmiḥ | imā bhavanto jinaputrā daśa bodhisattvānāṁ bodhisattvabhūmayaḥ, yā atītānāgatapratyutpannaīrbuddhairbhagavadbhirbhāṣitāśca bhāṣiṣyante ca bhāṣyante ca | nāhaṁ bhavanto jinaputrāstaṁ buddhakṣetraprasaraṁ samanupaśyāmi, yatra tathāgatā imā daśa bodhisattvabhūmīrna prakāśayanti | tatkasya hetoḥ ? sāmutkarṣiko'yaṁ bhavanto jinaputrā bodhisattvānāṁ mahāsattvānāṁ bodhi(sattva)mārgapariśodhanadharmamukhāloko yadidaṁ daśabhūmiprabhedavyavasthānam | acintyamidaṁ bhavanto jinaputrāḥ sthānaṁ yadidaṁ bhūmijñānamiti ||
atha khalu vajragarbho bodhisattva āsāṁ daśānāṁ bodhisattvabhūmīnāṁ nāmadheyamātraṁ parikīrtya tūṣṇīṁ babhūva, na bhūyaḥ prabhedaśo nirdiśati sma | atha khalu sā sarvāvatī bodhisattvaparṣat paritṛṣitā babhūva āsāṁ daśānāṁ bodhisattvabhūmīnāṁ nāmadheyamātraśravaṇena bhūmivibhāgānudīraṇena ca | tasyā etadabhavat-ko nu khalvatra hetuḥ kaśca pratyayaḥ, yadvajragarbho bodhisattva āsāṁ bodhisattvabhūmīnāṁ nāmadheyamātraṁ parikīrtya tūṣṇīṁbhāvena atināmayati, na bhūyaḥ prabhedaśo nirdiśatīti ?
tena khalu punaḥ samayena tasminneva bodhisattvaparṣatsaṁnipāte vimukticandro nāma bodhisattvastasyā bodhisattvaparṣadaścittāśayavicāramājñāya vajragarbhaṁ bodhisattvaṁ gāthābhigītena parigṛcchati sma -
kimarthaṁ śuddhasaṁkalpasmṛtijñānaguṇānvita |
samudīryottamā bhūmīrna prakāśayase vibho || 1 ||
viniścitā ime sarve bodhisattvā mahāyaśaḥ |
kasmādudīrya bhūmīśca(stvaṁ) pravibhāgaṁ na bhāṣase || 2 ||
śrotukāmā ime sarve jinaputrā viśāradāḥ |
vibhajyārthagatiṁ samyaragbhūmīnāṁ samudāhara || 3 ||
parṣadvi viprasanneyaṁ kausīdyāpagatā śubhā |
śuddhā pratiṣṭhitā sāre guṇajñānasamanvitā || 4 ||
nirīkṣamāṇā anyonyaṁ sthitāḥ sarve sagauravāḥ |
kṣaudraṁ hyaneḍakaṁ yadvatkāṅkṣanti tvamṛtopamam || 5 ||
tasya śrutvā mahāprajño vajragarbho viśāradaḥ |
parṣatsaṁtoṣaṇārthaṁ hi bhāṣate sma jinātmajaḥ || 6 ||
duṣkaraṁ paramametadadbhutaṁ
bodhisattvacaritapradarśanam |
bhūmikāraṇavibhāga uttamo
buddhabhāvasamudāgamo yataḥ || 7 ||
sūkṣma durdṛśa vikalpavarjita-
ścittabhūmivigato durāsadaḥ |
gocaro hi viduṣāmanāsravo
yatra muhyati jagacchave sati || 8 ||
vajropamaṁ hṛdayaṁ sthāpayitvā
buddhajñānaṁ paramaṁ cādhimucya |
anātmānaṁ cittabhūmiṁ viditvā
śakyaṁ śrotuṁ jñānametatsusūkṣmam || 9 ||
antarīkṣa iva raṅgacitraṇā
mārutaḥ khagapathāśrito yathā |
jñānamevamiha bhāgaśaḥ kṛtaṁ
durdṛśaṁ bhagavatāmanāsravam || 10 ||
tasya me bhavati buddhirīdṛśī
durlabho jagati yo'sya vedakaḥ |
śraddhadhīta ca ya etaduttamaṁ
na prakāśayitumutsahe yataḥ || 11 ||
evamukte vimukticandro bodhisattvo vajragarbhaṁ bodhisattvametadavocat - supariśuddho batāyaṁ bho jinaputra parṣatsaṁnipātaḥ supariśodhitādhyāśayānāṁ bodhisattvānāṁ supariśodhitasaṁkalpānāṁ sucaritacaraṇānāṁ suparyupāsitabahubuddhakoṭiśatasahasrāṇāṁ susaṁbhṛtasaṁbhārāṇāmaparimitaguṇajñānasamanvāga-
tānāmapagatavimatisaṁdehānāmanaṅgaṇānāṁ supratiṣṭhitādhyāśayādhimuktīnāmaparapratyayānāmeṣu buddhadharmeṣu | tatsādhu bho jinaputra, prabhāṣasva | pratyakṣavihāriṇo hyate bodhisattvā atra sthāne ||
vajragarbha āha - kiṁcāpi bho jinaputra ayaṁ bodhisattvaparṣatsaṁnipātaḥ supariśuddhaḥ | peyālaṁ | atha ca punarye'nye imānyevaṁrūpāṇyacintyāni sthānāni śṛṇuyuḥ, śrutvā ca vimatisaṁdehamutpādayeyuḥ, teṣāṁ tatsyāddīrgharātramanarthāya ahitāya duḥkhāya | iyaṁ me kāruṇyacittatā, yena tūṣṇīṁbhāvamevābhirocayāmi ||
atha khalu vimukticandro bodhisattvaḥ punareva vajragarbhaṁ bodhisattvametamevārthamadhyeṣate sma - tatsādhu bho jinaputra, prabhāṣasva | tathāgatasyaivānubhāvena imānyevaṁrūpāṇyacintyāni sthānāni svārakṣitāni śraddheyāni bhaviṣyanti | taskasya hetoḥ? tathā hi bho jinaputra asmin bhūminirdeśe bhāṣyamāṇe dharmatāpratilambha eṣa yatsarvabuddhasamanvāhāro bhavati | sarve bodhisattvāśca asyā eva jñānabhūmerārakṣārthamautsukyamāpadyante | tatkasya hetoḥ? eṣā hyādicaryā | eṣa samudāgamo buddhadharmāṇām | tadyathāpi nāma bho jinaputra sarvalipyakṣarasaṁkhyānirdeśo mātṛkāpūrvaṁgamo mātṛkāparyavasānaḥ nāsti sa lipyakṣarasaṁkhyānirdeśo yo vinā mātṛkānirdeśam, evameva bho jinaputra sarve buddhadharmā bhūmipūrvaṁgamāśca caryāpariniṣpattito bhūmiparyavasānāḥ svayaṁbhūjñānādhigamatayā | tasmāttarhi bho jinaputra, prabhāṣasva | tathāgatā eva arhantaḥ samyaksaṁbuddhā ārakṣāmadhiṣṭhāsyanti ||
atha khalu te sarve bodhisattvā ekasvarasaṁgītena tasyāṁ velāyāṁ vajragarbhaṁ bodhisattvaṁ gāthābhigītenaiva tamarthamadhyeṣante sma -
pravaravaravimalabuddhe svabhidhānānantaghaṭitapratibha |
pravyāhara madhuravarāṁ vācaṁ paramārthasaṁyuktām || 12 ||
smṛtidhṛtiviśuddhabuddhe daśabalabalalābhamāśayaviśuddhim |
pratisaṁviddaśavicayaṁ bhāṣasva daśottamā bhūmīḥ || 13 ||
śamaniyamanibhṛtasumanāḥ prahīṇamadamānadṛṣṭisaṁkleśā |
niṣkāṅkṣā parṣadiyaṁ prārthayate bhāṣitāni tava || 14 ||
tṛṣita iva śītamudakaṁ bubhukṣito'nnaṁ subheṣajamivārtaḥ |
kṣaudramiva sa madhukaragaṇastava vācamudīkṣate parṣat || 15 ||
tatsādhu vimalabuddhe bhūmiviśeṣān vadasva virajaskān |
daśabalayuktāsaṅgāṁ sugatagatimudīrayannikhilām || 16 ||
atha khalu tasyāṁ velāyāṁ bhagavataḥ śākyamunerūrṇākośād bodhisattvabalāloko nāma raśmirniścacāra asaṁkhyeyāsaṁkhyeyaraśmiparivārā | sā sarvāsu daśasu dikṣu sarvalokadhātuprasarānavabhāsya sarvāpāyaduḥkhāni pratiprasrabhya sarvamārabhavanāni dhyāmīkṛtya aparimitāni buddhaparṣanmaṇḍalānyavabhāsya acintyaṁ buddhaviṣayākāraprabhāvaṁ nidarśya sarvāsu daśasu dikṣu sarvalokadhātuprasareṣu sarvatathāgataparṣanmaṇḍaleṣu dharmadeśanādhiṣṭhānādhiṣṭhitān bodhisattvānavabhāsya acintyaṁ buddhavikurvaṇaṁ saṁdarśya uparyantarīkṣe mahāraśmighanābhrajālakūṭāgāraṁ kṛtvā tasthau | teṣāmapi buddhānāṁ bhagavatāmūrṇākośebhya evameva bodhisattvabalālokā nāma raśmayo niśceruḥ | niścarya asaṁkhyeyāsaṁkhyeyaraśmiparivārāstāḥ sarvāsu....pe...buddhavikurvaṇamādarśya idaṁ bhagavataḥ śākyamuneḥ parṣanmaṇḍalaṁ vajragarbhasya bodhisattvasyātmabhāvamavabhāsya uparyantarīkṣe evameva mahāraśmighanābhrajālakūṭāgāraṁ kṛtvā tasthuḥ | iti hi ābhiśca bhagavataḥ śākyamunerūrṇākośaprasṛtābhī raśmibhiste lokadhātavastāni ca buddhaparṣanmaṇḍalāni teṣāṁ ca bodhisattvānāṁ kāyā āsanāni ca sphuṭānyavabhāsitāni saṁdṛśyante sma | teṣāṁ ca aparimāṇeṣu lokadhātuṣu buddhānāṁ bhagavatāmūrṇākośaprasṛtābhī raśmibhirayaṁ trisāhasramahāsāhasralokadhāturidaṁ ca bhagavataḥ śākyamuneḥ parṣanmaṇḍalaṁ vajragarbhasya ca bodhisattvasya kāya āsanaṁ sphuṭamavabhāsitaṁ saṁdṛśyante sma | atha khalu tato mahāraśmighanābhrajālakūṭāgārādvuddhānubhāvena ayamevaṁrūpaḥ śabdo niścarati sma -
asamasamākāśamairdaśabalavṛṣabhairanantamukhyaguṇaiḥ |
śākyakulajasya dharmairdevamanuṣyottamaiḥ kṛtamadhiṣṭhānam || 17 ||
anubhāvātsugatānāṁ kośaṁ vivṛṇuṣva dharmarājānām |
caryāvarāmudārāṁ prabhedaśo jñānabhūmiṁ ca || 18 ||
adhiṣṭhitāste sugatairdhāritā bodhisattvaiśca |
yeṣāṁ śrotrapathāgataḥ śreṣṭho yo dharmaparyāyaḥ || 19 ||
daśa bhūmīrvirajasaḥ pūrayitvānupūrveṇa |
balāni daśa ca prāpya jinatāmarpayiṣyanti || 20 ||
sāgarajale nimagnāḥ kalpoddāheṣu prakṣiptāḥ |
bhavyāste dharmaparyāyamimaṁ śrotumasaṁdigdhāḥ || 21 ||
ye tu vimatisaktāḥ saṁśayaiścābhyupetāḥ |
sarvaśo na hi teṣāṁ prāpsyate śrotrametat || 22 ||
bhūmijñānapathaṁ śreṣṭhaṁ praveśasthānasaṁkramam |
anupūrveṇa bhāṣasva caryāviṣayameva ca || 23 ||
atha khalu vajragarbho bodhisattvo daśa diśo vyavalokya bhūyasyā mātrayā tasyāḥ parṣadaḥ saṁprasādarnārthaṁ tasyāṁ velāyāmimā gāthā abhāṣata -
sūkṣmaṁ durājñeyapadaṁ maharṣiṇā-
makalpakalpāpagataṁ suduḥspṛśam |
anāvilaṁ paṇḍitavijñaveditaṁ
svabhāvaśāntaṁ hyanirodhasaṁbhavam || 24 ||
svabhāvaśūnyaṁ praśamādvayakṣayaṁ
gatyā vimuktaṁ samatāptinirvṛtam |
anantamadhyaṁ vacasānudīritaṁ
triyaghvavimuktaṁ nabhasā samānakam || 25 ||
śāntaṁ praśāntaṁ sugatapraveditaṁ
sarvairudāhārapadaiḥ sudurvacam |
bhūmiśca caryāpi ca tasya tādṛśī
vaktuṁ suduḥkhaḥ kuta eva śrotum || 26 ||
taccintayā cittapathaiśca varjitaṁ
jñānābhinirhāramunīndraveditam |
na skandhadhātvāyatanaprabhāvitaṁ
na cittagamyaṁ na manovicintitam || 27 ||
yathāntarīkṣe śakuneḥ padaṁ budhai-
rvaktuṁ na śakyaṁ na ca darśanopagam |
tathaiva sarvā jinaputra bhūmayo
vaktuṁ na śakyāḥ kuta eva śrotum || 28 ||
pradeśamātraṁ tu tato'bhidhāsye
maitrīkṛpābhyāṁ praṇidhānataśca |
yathānupūrvaṁ na ca cittagocaraṁ
zñānena tāḥ pūrayatāṁ yathāśayam || 29 ||
etādṛśo gocara durdṛśo'sya
vaktuṁ na śakyaḥ sa hi svāśayasthaḥ |
kiṁ tu pravakṣyāmi jinānubhāvataḥ
śṛṇvantu sarve sahitāḥ sagauravāḥ || 30 ||
jñānapraveśaḥ sa hi tādṛśo'sya
vaktuṁ na kalpairapi śakyate yat |
samāsatastacchṛṇuta bravīmyahaṁ
dharmārthatattvaṁ nikhilaṁ yathāsthitam || 31 ||
sagauravāḥ santa(ḥ) sajjā bhavanto
vakṣyāmyahaṁ sādhu jinānubhāvataḥ |
udīrayiṣye varadharmaghoṣaṁ
dṛṣṭāntayuktaṁ sahitaṁ samākṣaram || 32 ||
suduṣkaraṁ tadvacasāpi vaktuṁ
yaścāprameyaḥ sugatānubhāvaḥ |
mayi praviṣṭaḥ sa ca raśmimūrti-
ryasyānubhāvena mamāsti śaktiḥ || 33 ||
tatra bhavanto jinaputrāḥ sūpacitakuśalamūlānāṁ sucaritacaraṇānāṁ susaṁbhṛtasaṁbhārāṇāṁ suparyupāsitabuddhotpādānāṁ suparipiṇḍitaśukladharmāṇāṁ suparigṛhītakalyāṇamitrāṇāṁ suviśuddhāśayānāṁ vipulāghyāśayopagatānāṁ udārādhimuktisamanvāgatānāṁ kṛpākaruṇābhimukhānāṁ (bodhi)sattvānāṁ bodhāya cittamutpādyate | buddhajñānābhilāṣāya daśabalabalādhigamāya mahāvaiśāradyādhigamāya samatābuddhadharmapratilambhāya sarvajagatparitrāṇāya mahākṛpākaruṇāviśodhanāya daśadigaśeṣajñānādhigamāya sarvabuddhakṣetrāsaṅgapariśodhanāya tryadhvaikakṣaṇavibodhāya mahādharmacakrapravartanavaiśāradyāya ca taccittamutpadyate bodhisattvānāṁ mahākaruṇāpūrvaṁgamaṁ prajñājñānādhipateyamupāyakauśalyaparigṛhītamāśayādhyāśayopastabdhaṁ tathāgatabalāprameyaṁ sattvabalabuddhibalasuvicitavicayamasaṁbhinnajñānābhimukhaṁ svayaṁbhūjñānānukūlaṁ sarvabuddhadharmaprajñājñānāvavādasaṁpratyeṣakaṁ dharmadhātuparamamākāśadhātusthitakamaparāntakoṭiniṣṭham | yena cittotpādena sahotpannena bodhisattvo'tikrānto bhavati, pṛthagjñānabhūmīmavakrānto bhavati, bodhisattvaniyāmaṁ jāto bhavati, tathāgatakule'navadyo bhavati, sarvajātivādena vyāvṛtto bhavati, sarvalokagatibhyo'vakrānto bhavati, lokottarāṁ gatiṁ sthito bhavati, bodhisattvadharmatāyāṁ suvyavasthito bhavati, bodhisattvāvasthānena samatānugato bhavati, tryaghvatathāgatavaṁśaniyato bhavati saṁbodhiparāyaṇaḥ | evaṁrūpadharmavyavasthito bhavanto jinaputrā bodhisattvaḥ pramuditāyāṁ bodhisattvabhūmau vyavasthito bhavatyacalanayogena ||
atra bhavanto jinaputrāḥ pramuditāyāṁ bodhisattvabhūmau sthito bodhisattvaḥ prāmodyabahulo bhavati prasādabahulaḥ prītibahula utplāvanābahula udagrībahula utsībahula utsāhabahulo'saṁrambhabahulo'vihiṁsābahulo'krodhabahulo bhavati | iti hi bhavanto jinaputrāḥ pramuditāyāṁ bodhisattvabhūmau sthito bodhisattvan pramudito bhavati, buddhān bhagavato'nusmaran buddhadharmān bodhisattvān bodhisattvacaryāḥ pāramitāviśuddhiṁ bodhisattvabhūmiviśeṣān bodhisattvāsaṁhāryatāṁ tathāgatāvavādānuśāsanīṁ sattvārthasaṁprāpaṇam | pramudito bhavati sarvatathāgatajñānapraveśaprayogamanusmaran | bhūyaḥ prāmodyavān bhavati - vyāvṛtto'smi sarvajagadviṣayāt, avatīrṇo'smi buddhabhūmisamīpam, dūrībhūto'smi bālapṛthagjanabhūmeḥ, āsanno'smi jñānabhūmeḥ, vyavacchinno'smi sarvāpāyadurgativinipātāt, pratiśaraṇabhūto'smi sarvasattvānām, āsannadarśano'smi sarvatathāgatānām, saṁbhūto'smi sarvabuddhaviṣaye, sarvabodhisattvasamatāmupagato'smi | vigatāni me sarvabhayatrāsacchambhitatvānīti prāmodyamutpādayati | tatkasya hetoḥ ? tathā hi bhavanto jinaputrā bodhisattvasya asyāḥ pramuditāyā bodhisattvabhūmeḥ sahapratilambhena yānīmāni bhayāni bhavanti - yadidamājīvikābhayaṁ vā aślokabhayaṁ vā maraṇabhayaṁ vā durgatibhayaṁ vā parṣacchāradyabhayaṁ vā, tāni sarvāṇi vyapagatāni bhavanti | tatkasya hetoḥ ? yathāpi idamātmasaṁjñāpagamādātmasneho'sya na bhavati, kutaḥ punaḥ sarvopakaraṇasnehaḥ ? ato'sya ājīvikābhayaṁ na bhavati | na ca kaṁcitsatkāraṁ kasyacitsakāśātpratikāṅkṣati, anyatra mayaiva teṣāṁ sattvānāṁ sarvopakaraṇabāhulyamupanāmayitavyamiti, ato'sya aślokabhayaṁ na bhavati | ātmadṛṣṭivigamācca asyātmasaṁjñā na bhavati, ato'sya maraṇabhayaṁ na bhavati| mṛtasyaiva me niyataṁ buddhabodhisattvairna virahito bhaviṣyāmīti, ato'sya durgatibhayaṁ na bhavati | nāsti me kaścidāśayena sarvaloke samasamaḥ, kutaḥ punaruttara ityato'sya parṣacchāradyabhayaṁ na bhavati | evaṁ sarvabhayatrāsacchambhitatvaromaharṣāpagataḥ ||
atha khalu punarbhavanto jinaputrā bodhisattvo mahākaruṇāpuraskṛtatvādanupahatena aprākṛtenādhyāśayena bhūyasyā mātrayā prayujyate sarvakuśalamūlamudāgamāya | sa śraddhādhipateyatayā prasādabahulatayā adhimuktiviśuddhyā avakalpanābahulatayā kṛpākaruṇābhinirhāratayā mahāmaitryupetatayā aparikhinnamānasatayā hryapatrāpyālaṁkāratayā kṣāntisauratyopetatayā tathāgatārhatsamyaksaṁbuddhaśāsanagauravacitrīkaraṇatayā rātriṁdivātṛptakuśalamūlopacayatayā kalyāṇamitraniṣevaṇatayā dharmārāmābhiratatayā atṛptabāhuśrutyaparyeṣaṇatayā yathāśrutadharmayoniśaḥpratyavekṣaṇatayā aniketamānasatayā anadhyavasitalābhasatkāraślokatayā anabhinanditopakaraṇasnehatayā ratnopamacittotpādātṛptābhinirhāratayā sarvajñabhūmyabhilāṣaṇatayā tathāgatabalavaiśāradyāveṇikabuddhadharmādhyālambanatayā pāramitāsaṅgaparyeṣaṇatayā māyāśāṭhyaparivarjanatayā yathāvāditathākāritayā satatasamitaṁ satyavacanānurakṣaṇatayā tathāgatakulabhūṣaṇatayā bodhisattvaśikṣānutsarjanatayā mahāśailendrarājopamasarvajñatācittāprakampanatayā sarvalokakriyānabhilakṣaṇatayā utsargalokottarapathopetatayā atṛptabodhyaṅgasaṁbhāropacayatayā satatasamitamuttarottaraviśeṣaparimārgaṇatayā | evaṁrūpairbhavanto jinaputrā bhūmipariśodhakairdharmaiḥ samanvāgato bodhisattvaḥ supratiṣṭhito bhavati pramuditāyāṁ bodhisattvabhūmau ||
so'syāṁ pramuditāyāṁ bodhisattvabhūmau sthitaḥ san imānyevaṁrūpāṇi mahāpraṇidhānāni mahāvyavasāyān mahābhinirhārānabhinirharati - yaduta aśeṣaniḥśeṣānavaśeṣasarvabuddhapūjopasthāpanāya sarvākāravaropetamudārādhimuktiviśuddhaṁ dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭiniṣṭhaṁ sarvakalpasaṁkhyābuddhotpādaṁsaṁkhyāpratiprasrabdhaṁ mahāpūjopasthānāya prathamaṁ mahāpraṇidhānamabhinirharati | yaduta sarvatathāgatabhāṣitadharmanetrīsaṁdhāraṇāya sarvabuddhabodhisattvasuparigrahāya sarvasamyaksaṁbuddhaśāsanaparirakṣaṇāya....buddhotpādasaddharmaparigrahāya dvitīyam | yaduta sarvabuddhotpādaniravaśeṣasarvalokadhātuprasareṣu tuṣitabhavanavāsamādiṁ kṛtvā cyavanāsaṁkramaṇagarbhasthitijanmakumārakrīḍāntaḥpuravāsābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopa-saṁkramaṇamāragharṣaṇābhisaṁbodhyadhyeṣaṇamahādharmacakrapravartanamahāparinirvāṇopasaṁkramaṇāya pūjādharmasaṁgrahaprayogapūrvaṁgamaṁ kṛtvā sarvatraikakālavivartanāya...buddhotpāda....yāvanmahāpari-
nirvāṇopasaṁkramaṇāya tṛtīyam | yaduta sarvabodhisattvacaryāvipulamahadgatāpramāṇāsaṁbhinnasarvapāramitāsaṁgṛhītasarvabhūmipariśodhanaṁ sāṅgopāṅganirhārasalakṣaṇasaṁvartavivartasarvabodhisattvacaryābhūtayathāvadbhūmipathopadeśa
-pāramitāparikarmāvavādānuśāsanyanupradānopastabdhacittotpādābhinirhārāya...caryā...cittotpādābhinirhārāya caturtham | yaduta niravaśeṣasarvasattvadhāturūpyarūpisaṁjñāsaṁjñinaivasaṁjñināsaṁjñāṇḍajajarāyujasaṁsvedajaupapāduka-... traidhātukaparyāpannaṣaḍgatisamavasṛtasarvopapattiparyāpannanāmarūpasaṁgṛhītāśeṣasarvasattvadhātuparipācanāya sarvabuddhadharmāvatāraṇāya sarvagatisaṁkhyāvyavacchedanāya sarvajñajñānapratiṣṭhāpanāya...sattvadhātu...sarvasattvadhātuparipācanāya pañcamam | yaduta niravaśeṣasarvalokadhātuvipulasaṁkṣiptamahadgatāpramāṇasūkṣmaudārikavyatyastāvamūrdhasamatala-praveśasamavarasaraṇānugatendrajālavibhāgadaśadigaśeṣavimātratāvibhāgapraveśajñānānugama-
pratyakṣatāyai...lokadhātu...lokadhātuvaimātryāvatāraṇāya ṣaṣṭham | yaduta sarvakṣetraikakṣetraikakṣetrasarvakṣetrasamavasaraṇapariśodhanamapramāṇabuddhakṣetraprabhāvyūhālaṁkārapratimaṇḍitaṁ sarvakleśāpanayanapariśuddhapathopetamapramāṇajñānākarasattvaparipūrṇamudārabuddhaviṣayasamavasaraṇaṁ yathāśayasarvasattvasaṁdarśanasaṁtoṣaṇāya...buddhakṣetra...sarvabuddhakṣetrapariśodhanāya saptamam | yaduta sarvabodhisattvaikāśayaprayogatāyai niḥsapatnakuśalamūlopacayāya ekālambanasarvabodhisattvasamatāyai avirahitasatatasamitabuddhabodhisattvasamavadhānāya yatheṣṭabuddhotpādasaṁdarśanāya svacittotpādatathāgataprabhāvajñānānugamāya acyutānugāminyabhijñāpratilambhāya sarvalokadhātvanuvicaraṇāya sarvabuddhaparṣanmaṇḍalapratibhāsaprāptaye sarvopapattisvaśarīrānugamāya acintyamahāyānopetatāyai bodhisattvacaryācaraṇāvyavacchedāya...caryā...mahāyānāvatāraṇāya aṣṭamam | yaduta avivartyacakrasamārūḍhabodhisattvacaryācaraṇāya amoghakāyavāṅmanaskarmaṇe sahadarśananiyatabuddhadharmatvāya sahaghoṣodāhārajñānānugamāya sahaprasādakleśavinivartanāya mahābhaiṣajyarājopamāśrayapratilambhāya cintāmaṇivatkāyapratilambhāya sarvabodhisattvacaryācaraṇāya...caryā...amoghasarvaceṣṭatāyai navamam | yaduta sarvalokadhātuṣvanuttarasamyaksaṁbodhyabhisaṁbodhāya ekavālapathāvyativṛttasarvabālapṛthagjanajanmopapatyabhiniṣkramaṇavikurvaṇabodhimaṇḍadharmacakra-
pravartanamahāparinirvāṇopadarśanāya mahābuddhaviṣayaprabhāvajñānānugamāya sarvasattvadhātuyathāśayabuddhotpādakṣaṇakṣaṇavibhaṅgavibodhapraśamaprāpaṇasaṁdarśanāya ekābhisaṁbodhisarvadharmanirmāṇaspharaṇāya ekaghoṣodāhārasarvasattvacittāśayasaṁtoṣaṇāya mahāparinirvāṇopadarśanacaryābalāvyavacchedāya mahājñānabhūmisarvadharmavyavasthāpanasaṁdarśanāya dharmajñānarddhimāyābhijñāsarvalokadhātuspharaṇāya abhisaṁbodhimahājñānābhijñābhinirhārāya daśamam | iti hi bhavanto jinaputrā imānyevaṁrūpāṇi mahāpraṇidhānāni mahāvyavasāyān mahābhinirhārān daśa praṇidhānamukhāni pramukhaṁ kṛtvā paripūrṇāni daśapraṇidhānāsaṁkhyeyaśatasahasrāṇi yāni bodhisattvaḥ pramuditāyāṁ bodhisattvabhūmau sthito'bhinirharati pratilabhate ca ||
tāni ca mahāpraṇidhānāni daśabhirniṣṭhāpadairabhinirharati | katamairdaśabhiḥ ? yaduta sattvadhātuniṣṭhayā ca lokadhātuniṣṭhayā ca ākāśadhātuniṣṭhayā ca dharmadhātuniṣṭhayā ca nirvāṇadhātuniṣṭhayā ca buddhotpādadhātuniṣṭhayā ca tathāgatajñānadhātuniṣṭhayā ca cittālambanadhātuniṣṭhayā ca buddhaviṣayajñānapraveśadhātuniṣṭhayāḥ ca lokavartanīdharmavartanījñānavartanīdhātuniṣṭhayā ca | iti hi yā niṣṭhā sattvadhātuniṣṭhāyāḥ, sā me niṣṭhā eṣāṁ mahāpraṇidhānānāṁ bhavatu | yā niṣṭhā yāvajjñānavartanīdhātuniṣṭhāyāḥ, sā me niṣṭhā eṣāṁ mahāpraṇidhānānāṁ bhavatu | iti hyaniṣṭhā sattvadhātuniṣṭhā | aniṣṭhānīmāni me kuśalamūlāni bhavantu | aniṣṭhā yāvajjñānavartanīdhātuniṣṭhā | aniṣṭhānīmāni me kuśalamūlāni bhavantviti ||
sa evaṁ svabhinihṛrtapraṇidhānaḥ karmaṇyacitto mṛducitto'saṁhāryaśraddho bhavati | so'bhiśraddadhāti tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ pūrvāntacaryābhinirhārapraveśaṁ pāramitāsamudāgamaṁ bhūmipariniṣpattiṁ vaiśeṣikatāṁ balapariniṣpattiṁ vaiśāradyaparipūrimāveṇikabuddhadharmāsaṁhāryatāmacintyāṁ buddhadharmatāmanantamadhyaṁ tathāgataviṣayābhinirhāramaparimāṇajñānānugataṁ tathāgatagocarānupraveśaṁ phalapariniṣpattimabhiśraddadhāti | samāsataḥ sarvabodhisattvacaryāṁ yāvattathāgatabhūmijñānanirdeśādhiṣṭhānamabhiśraddadhāti ||
tasyaivaṁ bhavati - evaṁ gambhīrāḥ khalu punarime buddhadharmāḥ evaṁ viviktāḥ evaṁ śāntāḥ evaṁ śūnyāḥ evamānimittāḥ evamapraṇihitāḥ evaṁ nirupalepāḥ evaṁ vipulāḥ evamaparimāṇāḥ evamudārāḥ evaṁ durāsadāśceme buddhadharmāḥ | atha ca punarime bālapṛthagjanāḥ kudṛṣṭipatitayā saṁtatyā avidyāndhakārapayarvanaddhamānasena mānadhvajasamucchrittaiḥ saṁkalpaistṛṣṇājālābhilaṣitairmanasikārairmāyāśāṭhyagahanānucaritaiścittāśayairīrṣyāmātsaryasaṁprayuktairgatyupapattiprayogai rāgadveṣamohaparicittaiḥ karmopacayaiḥ krodhopanāhasaṁdhukṣitābhiścittajvālābhirviparyāsasaṁprayuktaiḥ karmakriyābhinirhāraiḥ kāmabhavāvidyāsravānubaddhaiścittamanovijñānabījaistraidhātuke punarbhavāṅkuramabhinirvartayanti yadidaṁ nāmarūpasahajāvinirbhāgagatam | tenaiva ca nāmarūpeṇa vivardhitena eṣāṁ ṣaḍāyatanagrāmaḥ saṁbhavati | saṁbhūteṣvāyataneṣvanyonyasparśanipātato vedanā saṁbhavati | tāmeva vedanāṁ bhūyo bhūyo'bhinandatāṁ tṛṣṇopādānaṁ vivardhate | vivṛddhe tṛṣṇopādāne bhavaḥ saṁbhavati | saṁbhūte ca bhave jātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ prādurbhavanti | evameteṣāṁ sattvānāṁ duḥkhaskandho'bhinirvartate ātmātmīyavigato riktastucchaḥ śūnyo nirīho niśceṣṭo jaḍastṛṇakāṣṭhakuḍyavartmapratibhāsopamaḥ | na caivamavabudhyanta iti | teṣāmevaṁrūpeṇa sattvānāṁ duḥkhaskandhāvipramokṣaṁ dṛṣṭvā sattveṣu mahākaruṇonmiñjaḥ saṁbhavati - ete'smābhiḥ sattvāḥ paritrātavyāḥ parimocayitavyā ato mahāsaṁmohāt, atyantasukhe ca nirvāṇe pratiṣṭhāpayitavyāḥ iti | ato'sya mahāmaitryunmiñjaḥ saṁbhavati ||
evaṁ kṛpāmaitryanugatena khalu punarbhavanto jinaputrā bodhisattvo'dhyāśayena prathamāyāṁ bodhisattvabhūmau vartamānaḥ sarvavastuṣu sāpekṣacittaṁ parivarjya buddhajñāne ca udāraspṛhābhilāṣabuddhirmahātyāgeṣu prayuñjate | sa ya ime tyāgāḥ - yaduta dhanadhānyakośakoṣṭhāgāraparityāgo vā hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajataparityāgo vā ratnābharaṇavibhūṣaṇaparityāgo vā hayarathagajapativāhanaparityāgo vā udyānatapovanavihāraparityāgo vā dāsīdāsakarmakarapauruṣeyaparityāgo vā grāmanagaranigamajanapadarāṣṭrarājadhānīparityāgo vā bhāryāputraduhitṛparityāgo vā sarvapriyamanāpavastuparityāgo vā śiraḥkarṇanāsākaracaraṇanayanasvamāṁsaśoṇitāsthimajjāmedaśchavicarmahṛdayasarvātmabhāvaparityāgo vā, teṣvanapekṣo bhūtvā sarvavastuṣu buddhajñāne ca udāraspṛhābhilāṣabuddhiḥ parityajati | evaṁ hyasya prathamāyāṁ bodhisattvabhūmau sthitasya mahātyāgaḥ saṁbhavati ||
sa evaṁ karuṇāmaitrītyāgāśayo bhūtvā sarvasattvaparitrāṇārthaṁ bhūyo bhūyo laukikalokottarānarthān parimārgate parigaveṣate | parimārgamāṇaḥ parigaveṣamāṇaśca aparikhedacittamutpādayati | evamasyāparikhedaḥ saṁbhavati | aparikhinnaśca sarvaśāstraviśārado bhavati | ato'sya śāstrajñatā saṁbhavati | sa evaṁ śāstropetaḥ kriyākriyāvicāritayā buddhyā hīnamadhyapraṇīteṣu sattveṣu tathatvāya pratipadyate yathābalaṁ yathābhajamānam | ato'sya lokajñatā saṁbhavati | lokajñaśca kālavelāmātracārī hryapatrāpyavibhūṣitayā saṁtatyā ātmārthaparārtheṣu prayujyate | ato'sya hryapatrāpyaṁ saṁbhavati | teṣu ca prayogeṣu naiṣkramyacārī avivartyāpratyudāvartyabalādhānaprāpto bhavati | evamasya dhṛtibalādhānamājataṁ bhavati | dhṛtibalādhānaprāptaśca tathāgatapūjopasthāneṣu prayujyate, śāsane ca pratipadyate | evaṁ hyasyeme daśa bhūmipariśodhakā dharmā ājātā bhavanti | tadyathā - śraddhā karuṇā maitrī tyāgaḥ khedasahiṣṇutā śāstrajñatā lokajñatā hryapatrāpyaṁ dhṛtibalādhānaṁ tathāgatapūjopasthānamiti ||
tasya asyāṁ pramuditāyāṁ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsamāgacchanti audārikadarśanena praṇidhānabalena ca | bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi bahūni buddhanayutaśatasahasrāṇi bahavo buddhakoṭyo bahūni buddhakoṭīśatāni bahūni buddhakoṭīsahasrāṇi bahūni buddhakoṭīśatasahasrāṇi bahūni buddhakoṭīnayutaśatasahasrāṇyābhāsamāgacchanti audārikadarśanena praṇidhānabalena ca | sa tāṁstathāgatānarhataḥ samyaksaṁbuddhān dṛṣṭvā udārādhyāśayena satkaroti gurukaroti mānayati pūjayati, cīvarapiṇḍapātraśayānāsanaglānapratyayabhaiṣajyapariṣkāraiśca pratipādayati | bodhisattvasukhopadhānaṁ copasaṁharati | saṁghagaṇasaṁmānatāṁ ca karoti | tāni ca kuśalamūlānyanuttarāyāṁ samyaksaṁbodhau pariṇāmayati | tāṁśca asya buddhān bhagavataḥ pūjayataḥ sattvaparipāka ājāto bhavati | sa sattvāṁśca paripācayati dānena priyavadyena ca adhimuktibalena ca | asyopari dve arthasaṁgrahavastūnyājāyete na tu khalvaśeṣajñānaprativedhapratilambhena | tasya daśabhyaḥ pāramitābhyo dānapāramitā atiriktatamā bhavati, na ca pariśeṣāsu na samudāgacchati yathābalaṁ yathābhajamānam | sa yathā yathā buddhāṁśca bhagavataḥ pūjayati, sattvaparipākāya ca prayujya tānimān daśa bhūmipariśodhakān dharmān samādāya vartate, tathā tathāsya tāni kuśalamūlāni sarvajñatāpariṇāmitāni bhūyasyā mātrayottapyante, pariśuddhyanti, karmaṇyāni ca bhavanti yathākāmatayā | tadyathāpi nāma bhavanto jinaputrā jātarūpaṁ kuśalena karmāreṇa yathā yathāgnau prakṣipyate, tathā tathā pariśuddhyati karmaṇyaṁ ca bhavati vibhūṣaṇālaṁkāravidhiṣu yathākāmatayā, evameva bhavanto jinaputrā yathā yathā bodhisattvo...peyālaṁ...yathākāmatayā ||
punaraparaṁ bhavanto jinaputra bodhisattvena asyāṁ prathamāyāṁ bodhisattvabhūmau sthitena asyā eva prathamāyā bodhisattvabhūmerākārapratilambhaniṣyandāḥ parimārgitavyāḥ parigaveṣitavyāḥ paripraṣṭavyāḥ | buddhabodhisattvānāṁ kalyāṇamitrāṇāṁ ca sakāśādatṛptena ca bhavitavyaṁ bhūmyaṅgapariniṣpādanāya | evaṁ yāvaddaśamyā bodhisattvabhūmeraṅgapariniṣpādanāya | tena bhūmipakṣapratipakṣakuśalena ca bhavitavyaṁ bhūmisaṁvartavivartakuśalena ca bhūmyākāraniṣyandakuśalena ca bhūmipratilambhavibhāvanākuśalena ca bhūmyaṅgapariśodhanakuśalena ca bhūmerbhūmisaṁkramaṇakuśalena ca bhūmibhūmivyavasthānakuśalena ca bhūmibhūmiviśeṣajñānakuśalena ca bhūmibhūmipratilambhāpratyudāvartyakuśalena ca sarvabodhisattvabhūmipariśodhanatayā tathāgatajñānabhūmyākramaṇakuśalena ca bhavitavyam| evaṁ bhūmyākārābhinirhārakuśalasya hi bhavanto jinaputrā bodhisattvasya prathamāyā bodhisattvabhūmerucchalitasya niṣṭhānaṁ na saṁbhavati yāvaddaśabhūmibhūmyākramaṇamiti | mārgādhiṣṭhānāgamena ca bhūmejñānālokena ca buddhajñānālokaṁ prāpnoti | tadyathāpi nāma bhavanto jinaputrāḥ kuśalaḥ sārthavāho mahāsārthaparikarṣaṇābhiprāyo mahānagaramanuprāpayitukāmaḥ ādāveva mārgaguṇāṁśca mārgavivartadoṣāṁśca mārgasthānāntaraviśeṣāṁśca mārgasthānāntaravivartadoṣāṁśca mārgakriyāpathyodanakāryatāṁ ca parimārgayati parigaveṣayate | sa yāvanmahānagarānuprāptaye kuśalo bhavatyanuccalita eva prathamānmārgāntarasthānāt | sa evaṁ jñānavicāritayā buddhyā mahāpathyodanasamṛddhyā anupūrveṇa mahāsārthena sārdhaṁ yāvanmahānagaramanuprāpnoti, na cāṭavīkāntāradoṣaiḥ sārthasya vā ātmano vāsyopaghātaḥ saṁpadyate | evameva bhavanto jinaputrā bodhisattvaḥ kuśalo mahāsārthavāho yadā prathamāyāṁ bodhisattvabhūmau sthito bhavati, tadā bhūmipakṣapratipakṣakuśalo bhavati, bhūmisaṁvartavivartakuśalo bhavati, bhūmyākāraniṣyandakuśalo bhavati, bhūmipratilambhavibhāvanākuśalo bhavati, bhūmyaṅgapariśodhanakuśalo bhavati, bhūmerbhūmisaṁkramaṇakuśalo bhavati, bhūmibhūmivyavasthānakuśalo bhavati, bhūmibhūmiviśeṣajñānakuśalo bhavati, bhūmibhūmipratilambhāpratyudāvartyakuśalo bhavati, sarvabodhisattvabhūmipariśodhanatayā tathāgatajñānabhūmyākramaṇakuśalaśca bhavati | tadā bodhisattvo mahāpuṇyasaṁbhārapathyodanasusaṁgṛhito jñānasaṁbhārasukṛtavicayo mahāsattvasārthaparikarṣaṇābhiprāyaḥ sarvajñatāmahānagaramanuprāpayitukāmaḥ ādāveva bhūmimārgaguṇāṁśca bhūmimārgavivartadoṣāṁśca bhūmimārgasthānāntaraviśeṣāṁśca bhūmimārgasthānāntaravivartadoṣāṁśca mahāpuṇyajñānasaṁbhārapathyadanakriyākāryatāṁ ca parimārgate parigaveṣate buddhānāṁ bhagavatāṁ bodhisattvānāṁ kalyāṇamitrāṇāṁ ca sakāśāt | sa yāvatsarvajñatāmahānagarānuprāptikuśalo bhavatyanuccalita eva prathamānmārgāntarasthānāt | sa evaṁ jñānavicāritayā buddhyā mahāpuṇyajñānasaṁbhārapathyadanasaṁruddhayā mahāntaṁ sattvasārthaṁ yathāparipācitaṁ saṁsārāṭavīkāntāradurgādatikramya yāvatsarvajñatāmahānagaramanuprāpayati | na saṁsāraṭavīkāntāradoṣaiḥ sattvasārthasya vā ātmano vā asyopaghātaḥ saṁpadyate | tasmāttarhi bhavanto jinaputrā bodhisattvena aparikhinnena bhūmiparikarmaparikarmaviśeṣābhiyuktena bhavitavyam | ayaṁ bhavanto jinaputrā bodhisattvasya prathamāyāḥ pramuditāyā bodhisattvabhūmermukhapraveśaḥ samāsato nirdiśyate ||
yo'syāṁ pratiṣṭhito bodhisattvo bhūyastvena jambūdvīpeśvaro bhavati mahaiśvaryādhipatyapratilabdho dharmānurakṣī kṛtī prabhuḥ sattvān mahātyāgena saṁgrahītukuśalaḥ sattvānāṁ mātsaryamalavinivṛttaye'paryanto mahātyāgārambhaiḥ | yacca kiṁcitkarmārabhate dānena vā priyavadyatayā vā arthakriyayā vā samānārthatayā vā, tatsarvamavirahitaṁ buddhamanasikārairdharmamanasikāraiḥ saṁghamanasikārairbodhisattvamanasikārairbodhisattvacaryāmanasikāraiḥ pāramitāmanasikārairbhūmimanasikārairbalamanasikārairvaiśāradyamanasikārairāveṇikabuddhadharma-manasikārairyāvatsarvākāravaropetasarvajñajñānamanasikaraiḥ | kimiti ? sarvasattvānāmagryo bhaveyaṁ śreṣṭho jyeṣṭho varaḥ pravara uttamo'nuttamo nāyako vināyakaḥ pariṇāyako yāvatsarvajñajñānapratiśaraṇo bhaveyam iti | ākāṅkṣaṁśca tathārūpaṁ vīryamārabhate yathārūpeṇa vīryārambheṇa sarvagṛhakalatrabhogānutsṛjya tathāgataśāsane pravrajati | pravrajitaśca san ekakṣaṇalavamuhūrtena samādhiśataṁ ca pratilabhate samāpadyate ca | buddhaśataṁ ca paśyati, teṣāṁ cādhiṣṭhānaṁ saṁjānīte | lokadhātuśataṁ ca kampayati | kṣetraśataṁ cākramati | lokadhātuśataṁ cāvabhāsayati | sattvaśataṁ ca paripācayati | kalpaśataṁ ca tiṣṭhati | kalpaśataṁ ca pūrvāntāparāntataḥ praviśati | dharmamukhaśataṁ ca pravicinoti | kāyaśataṁ cādarśayati | kāyaṁ kāyaṁ ca bodhisattvaśataparivāramādarśayati | tathā uttare praṇidhānabalikā bodhisattvāḥ praṇidhānaviśeṣikatayā vikurvanti yeṣāṁ na sukarā saṁkhyā kurtuṁ kāyasya vā prabhāyā vā ṛdvervā cakṣuṣo vā gocarasya vā svarasya vā caryāyā vā vyūhasya vā adhiṣṭhānasya vā adhimuktervā abhisaṁskāraṇāṁ vā yāvadevatāvadbhirapi kalpakoṭiniyutaśatasahasrairiti ||
pramuditā nāma prathamā bhūmiḥ ||
2 vimalā nāma dvitīyā bhūmiḥ |
vajragarbho bodhisattva āha–yo'yaṁ bhavanto jinaputrā bodhisattvaḥ prathamāyāṁ bodhisattvabhūmau suparikarmakṛto dvitīyāṁ bodhisattvabhūmimabhilaṣati, tasya daśa cittāśayāḥ pravartante | katame daśa? yaduta ṛjvāśayatā ca mṛdvāśayatā ca karmaṇyāśayatā ca damāśayatā ca śamāśayatā ca kalyāṇāśayatā ca asaṁsṛṣṭāśayatā ca anapekṣāśayatā ca udārāśayatā ca māhātmyāśayatā ca | ime daśa cittāśayāḥ pravartante | tato dvitīyāyāṁ bodhisattvabhūmau vimalāyāṁ pratiṣṭhito bhavati ||
tatra bhavanto jinaputrā vimalāyāṁ bodhisattvabhūmau sthito bodhisattvaḥ prakṛtyaiva daśabhiḥ kuśalaiḥ karmapathaiḥ samanvāgato bhavati | katamairdaśabhiḥ? yaduta prāṇātipātātprativirato bhavati| nihatadaṇḍo nihataśastro nihatavairo lajjāvān dayāpannaḥ sarvaprāṇibhūteṣu hitasukhānukampī maitracittaḥ | sa saṁkalpairapi prāṇivihiṁsāṁ na karoti, kaḥ punarvādaḥ parasattveṣu sattvasaṁjñinaḥ saṁcintyaudārikakāyaviheṭhanayā ||
adattādānātprativirataḥ khalu punarbhavati svabhogasaṁtuṣṭaḥ parabhogānabhilāṣī anukampakaḥ | sa paraparigṛhītebhyo vastubhyaḥ paraparigṛhītasaṁjñī steyacittamupasthāpya antaśastṛṇaparṇamapi nādattamādātā bhavati, kaḥ punarvādo'nyebhyo jīvitopakaraṇebhyaḥ ||
kāmamithyācārātprativirataḥ khalu punarbhavati svadārasaṁtuṣṭaḥ paradārānabhilāṣī | sa paraparigṛhītāsu strīṣu parabhāryāsu gotradhvajadharmarakṣitāsu abhidhyāmapi notpādayati, kaḥ punarvādo dvīndriyasamāpatyā vā anaṅgavijñaptyā vā ||
anṛtavacanātprativirataḥ khalu punarbhavati satyavādī bhūtavādī kālavādī, yathāvādī tathākārī | so'ntaśaḥ svapnāntaragato'pi vinidhāya dṛṣṭiṁ kṣāntiṁ ruciṁ matiṁ prekṣāṁ visaṁvādanābhiprāyo nānṛtāṁ vācaṁ niścārayati, kaḥ punarvādaḥ samanvāhṛtya | piśunavacanātprativirataḥ khalu punarbhavati abhedāviheṭhāpratipannaḥ sattvānām | sa netaḥ śrutvā amutrākhyātā bhavatyamīṣāṁ bhedāya | na amutaḥ śrutvā ihākhyātā bhavatyeṣāṁ bhedāya | na saṁhitān bhinatti, na bhinnānāmanupradānaṁ karoti | na vyagrārāmo bhavati na vyagrarato na vyagrakaraṇīṁ vācaṁ bhāṣate sadbhūtāmasadbhūtāṁ vā ||
paruṣavacanātprativirataḥ khalu punarbhavati | sa yeyaṁ vāgadeśā karkaśā parakaṭukā parābhisaṁjananī anvakṣānvakṣaprāgbhārā grāmyā pārthagjanakī anelā akarṇasukhā krodharoṣaniścāritā hṛdayaparidahanī manaḥsaṁtāpakarī apriyā amanaāpā amanojñā svasaṁtānaparasaṁtānavināśinī | tathārūpāṁ vācaṁ prahāya yeyaṁ vāk snigdhā mṛdvī manojñā madhurā priyakaraṇī manaāpakaraṇī hitakaraṇī nelā karṇasukhā hṛdayaṁgamā premaṇīyā paurī varṇavispaṣṭā vijñeyā śravaṇīyā niśritā bahujaneṣṭā bahujanakāntā bahujanapriyā bahujanamanaāpā vijñāpannā sarvasattvahitasukhāvahā samāhitā manautplāvanakarī manaḥprahlādanakarī svasaṁtānaparasaṁtānaprasādanakarī tathārūpāṁ vācaṁ niścārayati ||
saṁbhinnapralāpātprativirataḥ khalu punarbhavati suparihāryavacanaḥ kālavādī bhūtavādī arthavādī dharmavādī nyāyavādī vinayavādī | sa nidānavatīṁ vācaṁ bhāṣate kālena sāvadānam | sa cāntaśa itihāsapūrvakamapi vacanaṁ parihārya pariharati, kaḥ punarvādo vāgvikṣepeṇa ||
anabhidhyāluḥ khalu punarbhavati parasveṣu parakāmeṣu parabhogeṣu paravittopakaraṇeṣu | paraparigṛhīteṣu spṛhāmapi notpādayati, kimiti yatpareṣāṁ tannāma syāditi nābhidhyāmutpādayati, na prārthayate na praṇidadhāti, na lobhacittamutpādayati ||
avyāpannacittaḥ khalu punarbhavati | sarvasattveṣu maitracitto hitacitto dayācittaḥ sukhacittaḥ snigdhacittaḥ sarvajagadanugrahacittaḥ sarvabhūtahitānukampācittaḥ | sa yānīmāni krodhopanāhakhilamalavyāpādaparidāhasaṁdhukṣitapratighādyāni tāni prahāya yānīmāni hitopasaṁhitāni maitryupasaṁhitāni sarvasattvahitasukhāya vitarkitavicāritāni, tānyanuvitarkayitā bhavati ||
samyagdṛṣṭiḥ khalu punarbhavati samyakpathagataḥ kautukamaṅgalanānāprakārakuśīladṛṣṭivigataṛjudṛṣṭiraśaṭho'māyāvī buddhadharmasaṁghaniyatāśayaḥ | sa imān daśa kuśalān karmapathān satatasamitamanurakṣan evaṁ cittāśayamabhinirharati - yā kācitsattvānāmapāyadurgativinipātaprajñaptiḥ sarvā sā eṣāṁ daśānāmakuśalānāṁ karmapathānāṁ samādānahetoḥ | hanta ahamātmanaiva samyakpratipattisthitaḥ parān samyakpratipattau sthāpayiṣyāmi | tatkasya hetoḥ? asthānametadanavakāśo yadātmā vipratipattisthitaḥ parān samyakpratipattau sthāpayet, naitasthānaṁ vidyata iti | sa evaṁ pravicinoti - eṣāṁ daśānāṁ akuśalānāṁ karmapathānāṁ samādānahetornirayatiryagyoniyamalokagatayaḥ prajñāyante| punaḥ kuśalānāṁ karmapathānāṁ samādānahetormanuṣyopapattimādiṁ kṛtvā yāvadbhavāgramityupapattayaḥ prajñāyante | tata uttaṁra ta eva daśa kuśalāḥ karmapathāṁ prajñākāreṇa paribhāvyamānāḥ prādeśikacittatayā traidhātukottrastamānasatayā mahākaruṇāvikalatayā parataḥ śravaṇānugamena ghoṣānugamena ca śrāvakayānaṁ saṁvartayanti | tata uttarataraṁ pariśodhitā aparapraṇeyatayā svayaṁbhūtvānukūlatayā svayamabhisaṁbodhanatayā parato'parimārgaṇatayā mahākaruṇopāyavikalatayā gambhīredaṁpratyayānubodhanena pratyekabuddhayānaṁ saṁvartayati | tata uttarataraṁ pariśodhitāvipulāpramāṇatayā mahākaruṇopetatayā upāyakauśalasaṁgṛhītatayā saṁbaddhamahāpraṇidhānatayā sarvasattvāparityāgatayā buddhajñānavipuladhyālambanatayā bodhisattvabhūmipariśuddhyai pāramitāpariśuddhyai caryāvipulatvāya saṁvartante | tata uttarataraṁ pariśodhitāḥ sarvākārapariśodhitatvādyāvaddaśabalabalatvāya sarvabuddhadharmāḥ samudāgamāya saṁvartante | tasmāt tarhyasmābhiḥ samābhinirhāre sarvākārapariśodhanābhinirhāra eva yogaḥ karaṇīyaḥ ||
sa bhūyasyā mātrayā evaṁ pratisaṁśikṣate - ime khalu punardaśākuśalāḥ karmapathā adhimātratvādāsevitā bhāvitā bahulīkṛtā nirayaheturmadhyatvāt tiryagyoniheturmṛdutvādyamalokahetuḥ | tatra prāṇātipāto nirayamupanayati tiryagyonimupanayati, yamalokamupanayati | atha cetpunarmanuṣyeṣu upapadyate, dvau vipākāvabhinirvartayati alpāyuṣkatāṁ ca bahuglānyatāṁ ca | adattādanaṁ...peyālaṁ...parīttabhogatāṁ ca sādhāraṇabhogatāṁ ca | kāmamithyācāro...anājāneyaparivāratāṁ ca sasapatnadāratāṁ ca | mṛṣāvādo...abhyākhyānabahulatāṁ ca parairvisaṁvādanatāṁ ca | paiśunyaṁ...bhinnaparivāratāṁ ca hīnaparivāratāṁ ca | pāruṣyaṁ...amanāpaśravaṇatāṁ ca kalahavacanatāṁ ca | saṁbhinnapralāpo...anādeyavacanatāṁ ca aniścitapratibhānatāṁ ca | abhidhyā...asaṁtuṣṭitāṁ ca mahecchatāṁ ca | vyāpādo...ahitaiṣitāṁ ca parotpīḍanatāṁ ca | mityādṛṣṭiḥ...kudṛṣṭipatitaśca bhavati śaṭhaśca māyāvī | evaṁ khalu mahato'parimāṇasya duḥkhaskandhasya ime daśākuśalāḥ karmapathāḥ samudāgamāya saṁvartante | hanta vayaṁ imān daśākuśalān karmapathān vivarjya dharmārāmaratiratā viharāma | sa imān daśākuśalān karmapathān prahāya daśakuśalakarmapathapratiṣṭhitaḥ parāṁsteṣveva pratiṣṭhāpayati | sa bhūyasyā mātrayā sarvasattvānāmantike hitacittatāmutpādayati | sukhacittatāṁ maitracittatāṁ kṛpācittatāṁ dayācittatāmanugrahacittatāmārakṣācittatāṁ samacittatāmacāryacittatāṁ śāstṛcittatāmutpādayati | tasyaivaṁ bhavati - kudṛṣṭipatitā bateme sattvā viṣamamatayo viṣamāśayā utpathagahanacāriṇaḥ | te'smābhirbhūtapathasamyagdṛṣṭimārgayāthātathye pratiṣṭhāpayitavyāḥ | bhinnavigṛhītacittavivādopapannā bateme sattvāḥ satatasamitaṁ krodhopanāhasaṁdhukṣitāḥ | te'smābhiranuttare mahāmaitryupasaṁhāre pratiṣṭhāpayitavyāḥ | atṛptā bateme sattvāḥ paravittābhilāṣiṇo viṣamājīvānucaritāḥ | te'smābhiḥ pariśuddhakāyavāṅmanaskarmāntājīvikāyāṁ pratiṣṭhāpayitavyāḥ | rāgadveṣamohatrinidānānugatā bateme sattvā vividhakleśāgnijvālābhiḥsatatasamitaṁ pradīptāḥ | na ca tato'tyantaniḥsaraṇopāyaṁ parimārgayanti | te'smābhiḥ sarvakleśapraśame nirupadrave nirvāṇe pratiṣṭhāpayitavyāḥ | mahāmohatamastimirapaṭalāvidyāndhakārāvṛtā bateme sattvā mahāndhakāragahanānupraviṣṭāḥ prajñālokasudūrībhūtā mahāndhakārapraskannāḥ kudṛṣṭikāntārasamavasṛtāḥ | teṣāmasmābhiranāvaraṇaṁ prajñācakṣurviśodhayitavyaṁ yathā sarvadharmayāthātathyāparapraṇayatāṁ pratilapsyante | mahāsaṁsārāṭavīkāntāramārgaprapannā bateme sattvā ayogakṣemiṇo'nāśvāsaprāptā mahāprapātapatitā nirayatiryagyoniyamalokagatiprapātābhimukhāḥ kudṛṣṭiviṣamajālānuparyavanaddhā mohagahanasaṁchannā mithyāmārgavipathaprayātā jātyandhībhūtāḥ pariṇāyakavikalā aniḥsaraṇe niḥsaraṇasaṁjñino namucipāśabaddhā viṣayataskaropagṛhītāḥ kuśalapariṇāyakavirahitā mārāśayagahanānupraviṣṭā buddhāśayadūrībhūtāḥ | te'smābhirevaṁvidhāt saṁsārāṭavīkāntāradurgāduttārayitavyā abhayapure ca sarvajñatānagare nirupadrave nirupatāpe pratiṣṭhāpayitavyāḥ | mahaughormyāmathairnimagnā bateme sattvāḥ kāmabhavāvidyādṛṣṭyoghasamavasṛṣṭāḥ saṁsārasrotonuvāhinastṛṣṇānadīprapannā mahāvegagrastā avilokanasamarthāḥ kāmavyāpādavihiṁsāvitarkapratānānucaritāḥ satkāyadṛṣṭyudakarākṣasagṛhītāḥ kāmagahanāvartānupraviṣṭā nandīrāgamadhyasaṁchannā asmimānasthalotsannā dauḥśīlyaviṣamācārāntaḥpuṭībhūtāḥ ṣaḍāyatanagrāmabhayatīramanuccalitāḥ kuśalasaṁtārakavirahitā anāthā aparāyaṇā aśaraṇāḥ |
te'smābhirmahākaruṇākuśalamūlabalenoddhṛtya nirupadrave'rajasi kṣeme śive'bhaye sarvabhayatrāsāpagate sarvajñatāratnadvīpe pratiṣṭhāpayitavyāḥ | ruddhā bateme sattvā bahuduḥkhadaurmanasyopāyāsabahule'nunayapratighapriyāpriyavinibandhane saśokaparidevānucarite tṛṣṇānigaḍabandhane māyāśāṭhyāvidyāgahanasaṁchanne traidhātukacārake | te'smābhiḥ sarvatraidhātukaviveke sarvaduḥkhopaśame'nāvaraṇanirvāṇe pratiṣṭhāpayitavyāḥ | ātmātmīyābhiniviṣṭā bateme sattvāḥ skandhālayānuccalitāścaturviparyāsānuprayātāḥ ṣaḍāyatanaśūnyagrāmasaṁniśritāścaturmahābhūtoragābhidrutāḥ skandhavadhakataskarābhighātitā aparimāṇaduḥkhapratisaṁvedinaḥ | te'smābhiḥ paramasukhe sarvaniketavigame pratiṣṭhāpayitavyā yaduta sarvāvaraṇaprahāṇanirvāṇe | hīnalīnadīnādhimuktā bateme sattvā agryasarvajñajñānacittavikalāḥ sati niḥsaraṇe mahāyāne śrāvakapratyekabuddhayānāvatīrṇamatayaḥ | te'smābhirudārabuddhadharmamativipulādhyālambena sarvajñajñānalocanatayā anuttare mahāyāne pratiṣṭhāpayitavyāḥ ||
iti hi bhavanto jinaputrā evaṁ śīlabalādhānānugatasya bodhisattvasya kṛpākaruṇāmaitryabhinirhārakuśalasya sarvasattvānavadhīṣṭakalyāṇamitrasyāparityaktasarvasattvasya kriyākriyābhinirhārakuśalasya vimalāyāṁ bodhisattvabhūmau pratiṣṭhitasya bahavo buddhā ābhāsabhāgacchānti...audārika...peyālaṁ...pariṇāmayati | tāṁśca tathāgatānarhataḥ samyaksaṁbuddhān paryupāsate, teṣāṁ ca sakāśebhyo gauraveṇemāneva daśa kuśalān karmapathān pratigṛhṇāti, yathāpratigṛhītāṁśca nāntarā praṇāśayati | so'nekān kalpānanekāni kalpaśatāni anekāni kalpasahasrāṇi anekāni kalpaśatasahasrāṇi anekāni kalpaniyutaśatasahasrāni anekakalpakoṭīranekānikalpakoṭiśatāni anekāni kalpakoṭiśatasahasrāni anekāni kalpakoṭiniyutaśatasahasrāṇi mātsaryadauḥśīlyamalāpanītatayā tyāgaśīlaviśuddhau samudāgacchati | tadyathāpi nāma bhavanto jinaputrāstadeva jātarūpaṁ kāsīsaprakṣiptaṁ bhūyasyā mātrayā sarvamalāpagataṁ bhavati, evameva bhavanto jinaputrāstadeva jātarūpaṁ kāsīsaprakṣiptaṁ bhūyasyā mātrayā sarvamalāpagataṁ bhavati, evameva bhavanto jinaputrā bodhisattvo'syāṁ vimalāyāṁ bodhisattvabhūmau sthito'nekān kalpān yāvadanekāni kalpakoṭiniyutaśatasahasrāṇi mātsaryadauḥśīlyamalāpanītatayā tyāgaśīlaviśudvau samudāgacchati | tasya caturbhyaḥ saṁgrahavastubhyaḥ priyavadyatā atiriktatamā bhavati | daśabhyaḥ pāramitābhyaḥ śīlapāramitā atiriktatamā bhavati | na ca pariśeṣāsu na samudāgacchati yathābalaṁ yathābhajamānam ||
iyaṁ bhavanto jinaputrā bodhisattvasya vimalā nāma dvitīyā bodhisattvabhūmiḥ samāsanirdeśataḥ, yasyāṁ pratiṣṭhito bodhisattvo bhūyastvena rājā bhavati cakravartī caturdvīpādhipatidharmādhipatyapratilabdhaḥ saptaratnasamanvāgataḥ kṛtī prabhuḥ sattvānāṁ dauḥśīlyamalavinivartanāya kuśalaḥ sattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayitum | yacca kiṁcit karmārabhate...peyālam ||
vimalā nāma dvitīyā bhūmiḥ ||
3 prabhākarī nāma tṛtīyā bhūmiḥ |
vajragarbho bodhisattva āha - yo'yaṁ bhavanto jinaputrā bodhisattvo dvitīyāyāṁ bodhisattvabhūmau supariśodhitādhyāśayastṛtīyāṁ bodhisattvabhūmimākramati, sa daśabhiścittāśayamanaskārairākramati | katamairdaśabhiḥ ? yaduta śuddhacittāśayamanaskāreṇa ca sthiracittāśayamanaskāreṇa ca nirviccittāśayamanaskāreṇa ca avirāgacittāśayamanaskāreṇa ca avinivartacittāśayamanaskāreṇa ca dṛḍhacittāśayamanaskāreṇa ca uttaptacittāśayamanaskāreṇa ca atṛptacittāśayamanaskāreṇa ca udāracittāśayamanaskāreṇa ca māhātmyacittāśayamanaskāreṇa ca | ebhirdaśabhiścittāśayamanaskārairākramati | sa khalu punarbhavanto jinaputrā bodhisattvastṛtīyāyāṁ bodhisattvabhūmau sthito'nityatāṁ ca sarvasaṁskāragatasya yathābhūtaṁ pratyavekṣate, duḥkhatāṁ ca aśubhatāṁ ca anāśvāsikatāṁ ca vipralopatāṁ ca acirasthitikatāṁ ca kṣaṇikotpādanirodhatāṁ ca pūrvantāsaṁbhavatāṁ ca aparāntāsaṁkrāntitāṁ ca pratyutpannāvyavasthitatāṁ ca sarvasaṁskāragatasya pratyavekṣate | sa evaṁbhūtaṁ sarvasaṁskāragataṁ saṁpaśyannanabhisaraṁ nirākrandaṁ saśokaṁ saparidevaṁ sopāyāsaṁ priyāpriyavinibaddha duḥkhadaurmanasyopāyāsābahulamasaṁnicayabhūtaṁ rāgadveṣamohāgnisaṁpradīptamanekavyādhivivardhitaṁ ca ātmabhāvaṁ saṁpaśyan bhūyasyā mātrayā sarvasaṁskārebhyaścittamuccālayati, tathāgatajñāne ca saṁpreṣayati | sa tathāgatajñānasyācintyatāṁ ca samanupaśyati, atulyatāṁ ca aprameyatāṁ ca durāsadatāṁ ca asaṁspṛṣṭatāṁ ca nirupadravatāṁ ca nirupāyāsatāṁ ca abhayapuragamanīyatāṁ ca apunarāvṛttitāṁ ca bahujanaparitrāṇatāṁ ca samanupaśyati | sa evamapramāṇatāṁ ca tathāgatajñānasya samanupaśyan evaṁ bahūpadravatāṁ ca sarvasaṁskāragatasya vyupaparīkṣamāṇo bhūyasyā mātrayā sattvānāmantike daśa cittāśayānupasthāpayati | katamān daśa? yaduta anāthātrāṇāpratiśaraṇacittāśayatāṁ ca nityadaridrapratiśaraṇacittāśayatāṁ ca rāgadveṣamohāgnisaṁpradīptapratiśaraṇacittāśayatāṁ ca bhavacārakāvaruddhapratiśaraṇacittāśayatāṁ ca satatasamitaklaśagahenāvṛtaprasuptapratiśaraṇacittāśayatāṁ ca vilokanasamarthapratiśaraṇacittāśayatāṁ ca kuśaladharmacchandarahitapratiśaraṇacittāśayatāṁ ca buddhadharmapramuṣitapratiśaraṇacittāśayatāṁ ca saṁsārasrotonuvāhipratiśaraṇacittāśayatāṁ ca mokṣopāyapraṇaṣṭapratiśaraṇacittāśayatāṁ ca | imān daśa cittāśayanupasthāpayati ||
sa evaṁ bahūpadravaṁ sattvadhātuṁ samanupaśyan evaṁ vīryamārabhate - mayaivaite sattvāḥ paritrātavyāḥ parimocayitavyāḥ paritoṣayitavyāḥ saṁropayitavyā vinetavyāḥ parinirvāpayitavyā iti | sa evaṁ nirvidanugataśca sarvasaṁskāragatyā upekṣānugataśca sarvasattveṣu anuśaṁsānugataśca sarvajñajñāne tathāgatajñānapratiśaraṇaḥ sarvasattvaparitrāṇāyābhiyuktaḥ evaṁ vyupaparīkṣate - katamena khalu upāyamārgeṇa śakyā ime sattvā evaṁ bahuduḥkhopakleśaprapatitā abhyuddhartum, atyantasukhe ca nirvāṇe pratiṣṭhāpayitum, sarvadharmaniḥsaṁśayatāṁ cānuprāpayitumiti? tasya bodhisattvasyaivaṁ bhavati - nānyatra anāvaraṇavimokṣajñānasthānāt | tacca anāvaraṇajñānavimokṣasthānam nānyatra sarvadharmayathāvadavabodhāt | sa ca sarvadharmayathāvadavabodho nānyatra apracārānutpādacāriṇyāḥ prajñāyāḥ | sa ca prajñāloko nānyatra dhyānakauśalyaviniścayabuddhipratyavekṣaṇāt | tacca dhyānakauśalyaviniścayabuddhipratyavekṣaṇaṁ nānyatra śrutakauśalyāditi ||
sa evaṁ pratyavekṣitajñāno bhūyasyā mātrayā saddharmaparyeṣaṇābhiyukto viharati | rātridivaṁ dharmaśravaṇārthiko dharmakāmātṛptāpratiprasrabdho buddhardharmaparyeṣṭihetoḥ | dharmārāmo dharmarato dharmapratiśaraṇo dharmanimno dharmapravaṇo dharmaprāgbhāro dharmaparāyaṇo dharmalayano dharmatrāṇo dharmānudharmacārī | sa evaṁ buddhadharmaparyeṣaṇābhiyukto nāsti tatkiṁcid dravyavittajātaṁ vā dhanadhānyakośakoṣṭhāgārajātaṁ vā hiraṇyasuvarṇamaṇimuktāvajravaiḍūryaśaṅkhaśilāpravālajātarūparajatajātaṁ vā yāvatsarvāṅgapratyaṅgaparityāgo vā yanna parityajati tayā dharmakāmatayā | na ca tasmādduṣkarasaṁjñī bhavati anyatra tasminneva dharmabhāṇakapudgale duṣkarasaṁjñī bhavati yo'syaikadharmapadamapi deśayati | sa dharmahetornāsti tatkiṁcidupātaṁ bāhyaṁ vastu yanna parityajati | nāsti tatkiciṁdādhyātmikaṁ vastu yanna parityajati | nāsti tatkiṁcidguruparicaryopasthānaṁ yannopādatte | nāsti sā kācid mānābhimānotsarganirmāṇopacāratā yāṁ nopādatte | nāsti sā kācitkāyikī pīḍā yāṁ nopādatte | sa citro bhavatyaśrutadharmapada śravaṇena, na tveva trisāhasramahāsāhasralokadhātupratimena ratnarāśipratilambhena | sa citro bhavatyekasubhāṣitagāthāśravaṇena na tveva cakravartirājyapratilambhena | sa citro bhavatyaśrutadharmapadaśravaṇena bodhisattvacaryāpariśodhanena na tveva śakratvabrahmatvapratilambhena bahukalpaśatasahasraparyavasānena | sacedidaṁ kaścidevaṁ brūyāt - evamahaṁ tulyamidaṁ dharmapadaṁ samyaksaṁbuddhopanītaṁ bodhisattvacaryāpariśodhanaṁ saṁśrāvayeyam, sacettvaṁ mahatyāmagnikhadāyāṁ saṁprajvalitāyāmekajvālībhūtāyāmātmānaṁ prapātayeḥ, mahāntaṁ ca duḥkhavedanopakramaṁ svaśarīreṇopādadyā iti | tasyaivaṁ bhavati - utsahe'hamekasyāpi dharmapadasya samyaksaṁbuddhopanītasya bodhisattvacaryāpariśodhanasyārthāya trisāhasramahāsāhasralokadhātāvagniparipūrṇe brahmalokādātmānamutsraṣṭum, kiṁ punaḥ prākṛtāyāṁ agnikhadāyām | api tu khalu punaḥ sarvairnirayāpāyaduḥkhasaṁvāsairapyasmābhirbuddhadharmāḥ paryeṣitavyāḥ, kiṁ punarmanuṣyaduḥkhasaṁvāsairiti | sa evaṁrūpeṇa vīryārambheṇa dharmān paryeṣate | yathāśruteṣu dharmeṣu ca yoniśaḥ pratyavakṣeṇajātīyo bhavati | tāṁśca dharmān śrutvā svacittanidhyaptyā eko rahogata evaṁ mīmāṁsate - dharmānudharmapratipattyā ime buddhadharmā anugantavyā na kevalaṁ vākkarmapariśuddhyeti | so'syāṁ prabhākaryāṁ bodhisattvabhūmau sthito bodhisattvo dharmānudharmapratipattihetorviviktaṁ kāmairviviktaṁ pāpakairakuśaladharmaiḥ savitarkaṁ savicāraṁ vivekajaṁ prītisukhaṁ prathamaṁ dhyānamupasaṁpadya viharati | sa vitarkavicārāṇāṁ vyupaśamādadhyātmasaṁprasādāccetasa ekotībhāvādavitarkamavicāraṁ samādhijaṁ prītisukhaṁ dvitīyaṁ dhyānamupasaṁpadya viharati | sa prītervirāgādupekṣako viharati smṛtimān saṁprajānan | sukhaṁ ca kāyena pratisaṁvedayati yattadāryā ācakṣante - upekṣakaḥ smṛtimān | sukhavihārī niṣprītikaṁ tṛtīyaṁ dhyānamupasaṁpadya viharati | sa sukhasya ca prahāṇādduḥkhasya ca prahāṇātpūrvameva ca saumanasyadaurmanasyayorastaṁgamādaduḥkhāsukhamupekṣāsmṛtipariśuddhaṁ caturthaṁ dhyānamupasaṁpadya viharati | sa sarvaśo rūpasaṁjñānāṁ samatikramāt pratighasaṁjñānāmastaṁgamānnānātvasaṁjñānāmamanasikārādanantakamākāśamityākāśānantyāyatanamupasaṁpadya viharati | sa sarvaśa ākāśānantyāyatanasamatikramādanantaṁ vijñānamiti vijñānānantyāyatanamupasaṁpadya viharati | sa sarvaśo vijñānānantyāyatanasamatikramānnāsti kiṁcidityākiṁcanyāyatanamupasaṁpadya viharati | sa sarvaśa ākiṁcanyāyatanasamatikramānnaivasaṁjñānāsaṁjñāyatanamupasaṁpadya viharati tenānabhiratipadasthānena nānyatra dharmānudharmapratipattimupādāya | sa maitrīsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāsapatnenānāvaraṇenāvyābādhena sarvatrānugatena dharmadhātuparame loke ākāśadhātuparyavasāne sarvāvantaṁ lokaṁ spharitvopasaṁpadya viharati | evaṁ karuṇāsahagatena cittena | muditāsahagatena cittena | upekṣāsahagatena cittena viharati ||
so'nekavidhāṁ ṛddhividhiṁ pratyanubhavati | pṛthivīmapi kampayati | eko'pi bhūtvā bahudhā bhavati | bahudhāpi bhūtvaiko bhavati | āvirbhāvaṁ tirobhāvamapi pratyanubhavati | tiraḥkuḍyaṁ tiraḥprākāraṁ parvatamapyasajjan gacchati tadyathāpi nāma ākāśe | ākāśe'pi paryaṅkena krāmati tadyathāpi nāma pakṣiśakuniḥ | pṛthivyāmapyunmajjananimajjanaṁ karoti tadyathāpi nāma udake | udake'pyamañjan gacchati tadyathāpi pṛthivyām | dhūmayati prajvalati, tadyathāpi nāma mahānagniskandhaḥ | svakāyādapi mahāvāridhārā utsṛjati tadyathāpi nāma mahāmeghaḥ | yābhirvāridhārābhirayaṁ trisāhasramahāsāhasro lokadhāturādīptaḥ pradīptaḥ saṁprajvalito'gninā ekajvālībhūto nirvāpyate | imāvapi candrasūryāvevaṁmaharddhikau evaṁmahānubhāvau pāṇinā parāmṛśati parimārṣṭi yāvadbrahmalokamapi kāyena vaśaṁ vartayati ||
sa divyena śrotradhātunā [viśuddhenā]tikrāntamānuṣyakena ubhayān śabdān śṛṇoti divyān mānuṣyākān, sūkṣmānaudārikāṁśca | ye dūre'ntike vā antaśo daṁśamaśakakīṭamakṣikāṇāmapi śabdān śṛṇoti | [eṣā divyaśrotrābhijñā] ||
sa parasattvānāṁ parapudgalānāṁ cetasaiva cittaṁ yathābhūtaṁ prajānāti | sarāgaṁ cittaṁ sarāgacittamiti yathābhūtaṁ prajānāti | virāgaṁ cittaṁ virāgacittamiti prajānāti | sadoṣaṁ...vigatadoṣaṁ...samohaṁ...vigatamohaṁ...sakleśaṁ...niḥkleśaṁ...parīttaṁ...vipulaṁ..-.mahadgataṁ...apramāṇaṁ...saṁkṣiptaṁ...[vistīrṇaṁ]...samāhitaṁ...asamāhitaṁ...vimuktaṁ...avimuktaṁ...sāṅganam...anaṅganam...audārikaṁ cittamaudārikacittamiti yathābhūtaṁ prajānāti | anaudārikaṁ cittamanaudārikaṁ cittamiti yathābhūtaṁ prajānāti | iti parasattvānāṁ parapudgalānāṁ cetasaiva cittaṁ yathābhūtaṁ prajānāti | [ityeṣā paracittajñānāmijñā] ||
so'nekavidhaṁ pūrvanivāsamanusmarati | ekāmapi jātimanusmarati | dve tisraścatasraḥ pañca daśa viṁśatiḥ triṁśataṁ catvāriṁśataṁ pañcāśataṁ jātiśatamanusmarati | anekānyapi jātiśatāni | anekānyapi jātiśatasahasrāṇi | saṁvartakalpamapi vivartakalpamapi | anekānapi saṁvartavivartakalpānapyanusmarati | kalpaśatamapi kalpasahasramapi kalpakoṭīmapi kalpakoṭīśatamapi kalpakoṭīsahasramapi kalpakoṭīśatasahasramapi yāvadanekānyapi kalpakoṭīniyutaśatasahasrāṇyanusmarati - amutrāhamāsaṁ evaṁnāmā | evaṁgotraḥ evaṁjātiḥ evamāhāra evamāyuḥpramāṇaḥ evaṁ cirasthitikaḥ evaṁ sukhaduḥkhapratisaṁvedī | so'haṁ tataścyuto'tropapannaḥ | tataścyuta ihopapannaḥ | iti sākāraṁ soddeśaṁ sanimittamanekavidhaṁ pūrvanivāsamanusmarati | [eṣā pūrvanivāsānusmṛtyabhijñā] ||
sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa sattvān paśyati cyavamānānupapadyamānān suvarṇān durvarṇān sugatān durgatān praṇītān hīnān | yathākarmopagān sattvān yathābhūtaṁ prajānāti - ime bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatā vāgduścaritena samanvāgatā [manoduścaritena samanvāgatāḥ] | āryāṇāmapavādakā mithyādṛṣṭayaḥ mithyādṛṣṭikarmasamādānahetostaddhetuṁ tatpratyayaṁ kāyasya bhadātparaṁ maraṇādapāyadurgativinipātanirayeṣūpapadyante | ime punarbhavantaḥ sattvāḥ kāyasucaritena samanvāgatā [vāksucaritena samanvāgatā manaḥsucaritena samanvāgatā] āryāṇāmanapavādakāḥ | samyagdṛṣṭikarmasamādānahetostaddhetuṁ tatpratyayaṁ kāyasya bhedāt paraṁ maraṇātsugatau svarge devalokeṣūpapadyanta iti |[prajānāti | evaṁ] divyena cakṣuṣā viśuddhenātikrāntamanuṣyeṇa sākāraṁ soddeśaṁ sanimittaṁ sattvān paśyati | cyavamānānupapadyamānān...yathābhūtaṁ paśyati ||
sa imāni dhyānāni vimokṣān samādhīn samāpattīśca samāpadyate, vyuttiṣṭhete | na ca teṣāṁ vaśenopapadyate'nyatra yatra bodhyaṅgaparipūriṁ paśyati tatra saṁcintya praṇidhānavaśenopapadyate | tatkasya hetoḥ? tathā hi tasya bodhisattvasyopāyakauśalyābhinirhatā cittasaṁtatiḥ ||
tasya asyāṁ prabhākaryāṁ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsamāgacchanti | peyālaṁ | pariṇāmayati | tāṁśca tathāgatānarhataḥ samyaksaṁbuddhān paryupāste | teṣāṁ ca dharmadeśanāṁ satkṛtya śṛṇoti udgṛhṇāti dhārayati | śrutvā ca yathābhajamānaṁ pratipattyā samādayati | sa sarvadharmāṇāmasaṁkrāntitāṁ ca avināśitāṁ ca pratītya pratyayatayā vyavalokayati ||
tasya bhūyasyā mātrayā sarvāṇi kāmabandhanāni tanūni bhavanti | sarvāṇi rūpabandhanāni sarvāṇi bhavabandhanāni sarvāṇyavidyābandhanāni tanūni bhavanti | dṛṣṭikṛtabandhanāni ca pūrvameva prahīṇāni bhavanti | tasya asyāṁ prabhākaryāṁ bodhisattvabhūmau sthitasya bodhisattvasya...peyālaṁ...anupacayaṁ mithyārāgaḥ prahāṇaṁ gacchati anupacayaṁ mithyādoṣaḥ prahāṇaṁ gacchati, anupacayaṁ mithyāmohaḥ prahāṇaṁ gacchati | tāni cāsya kuśalamūlānyuttapyante pariśuddhyanti karmaṇyāni ca bhavanti | tadyathāpi nāma bhavanto jinaputrāstadeva jātarūpaṁ kuśalasya karmārasya hastagataṁ tulyadharaṇameva pramāṇenāvatiṣṭhate, evameva bhavanto jinaputrā bodhisattvasya asyāṁ prabhākaryāṁ bodhisattvabhūmau sthitasya anekān kalpān yāvadanekāni kalpakoṭiniyutaśatasahasrāṇi....prahāṇaṁ gacchanti | tasya bhūyasyā mātrayā kṣāntisauratyāśayatā ca pariśuddhyati, sākhilyamādhuryāśayatā ca akopyāśayatā ca akṣubhitāśayatā ca alubhitāśayatā ca anunnāmavanāmāśayatā ca sarvakṛtapratikṛtānāṁ niḥkāṅkṣāśayatā ca sattvakṛtapratikṛtānāṁ kāṅkṣāśayatā ca aśāṭhyamāyāvitāśayatā ca agahanāśayatā ca pariśuddhyati | tasya caturbhyaḥ saṁgrahavastubhyo'rthacaryā atiriktatamā bhavati | daśabhyaḥ pāramitābhyaḥ kṣāntipāramitā atiriktatamā bhavati | na ca pariśeṣāsu na samudāgacchati yathābalaṁ yathābhajamānam | iyaṁ bhavanto jinaputrā bodhisattvasya prabhākarī nāma tṛtīyā bodhisattvabhūmiḥ samāsanirdeśataḥ, yasyāṁ pratiṣṭhito bodhisattvo bhūyastvena indro bhavati devarājastridaśādhipatiḥ kṛtī prabhuḥ sattvānāṁ kāmarāgavinivartanopāyopasaṁhārāya kuśalaḥ sattvān kāmapaṅkādabhyuddhartum, yacca kiṁcit...peyālaṁ...yathārūpeṇa vīryārambheṇa ekakṣaṇalavamuhūrtena samādhiśatasahasraṁ ca pratilabhate...||
prabhākarī nāma tṛtiyā bhūmiḥ ||
4 arciṣmatī nāma caturthī bhūmiḥ |
vajragarbha āha - yo'yaṁ bhavanto jinaputrā bodhisattvastṛtīyāyāṁ bodhisattvabhūmau supariśuddhālokaścaturthī bodhisattvabhūmimākramati, sa daśabhirdharmālokapraveśairākramati | katamairdaśabhiḥ? yaduta sattvadhātuvicāraṇālokapraveśena ca lokadhātuvicaraṇālokapraveśena ca dharmadhātuvicāraṇālokapraveśena ākāśadhātuvicāraṇālokapraveśena ca vijñānadhātuvicāraṇā lokapraveśena ca kāmadhātuvicaraṇālokapraveśena ca rūpadhātuvicaraṇālokapraveśena ca ārūpyadhātuvicaraṇālokapraveśena udārāśayādhimuktidhātuvicaraṇālokapraveśena ca māhātmyāśayādhimuktidhātuvicaraṇālokapraveśena | ebhirdaśabhirdharmālokapraveśairākramati ||
tatra bhavanto jinaputrā arciṣmatyā bodhisattvabhūmeḥ sahapratilambhena bodhisattvaḥ saṁvṛtto bhavati tathāgatakule tadātmakadharmapratilambhāya daśabhirjñānaparipācakairdharmaiḥ | katamairdaśabhiḥ? yaduta apratyudāvartyāśayatayā ca triratnābhedyaprasādaniṣṭhāgamanatayā ca saṁskārodayavyayavibhāvanatayā ca svabhāvānutpattyāśayatayā ca lokapravṛttinivṛttyāśayatayā ca karmabhavopapattyāśayatayā ca saṁsāranirvāṇāśayatayā ca sattvakṣetrakarmāśayatayā ca pūrvāntāparāntāśayatayā abhāvakṣayāśayatayā ca | ebhirbhavanto jinaputrā daśabhirjñānaparipācakairdharmaiḥ samanvāgato bodhisattvaḥ saṁvṛtto bhavati tathāgatakule tadātmakadharmapratilambhāya | sa khalu punarbhavanto jinaputrā bodhisattvo'syāmarciṣmatyāṁ bodhisattvabhūmau pratiṣṭhito'dhyātmaṁ kāye kāyānudarśī viharati ātāpī saṁprajānan smṛtimān vinīya loke'bhidhyādaurmanasye bahirdhā kāye...adhyātmaṁ bahirdhā kāye | evamevādhyātmaṁ vedanāsu bahirdhā vedanāsu adhyātmaṁ bahirdhā vedanāsu | evamadhyātmaṁ citte bahirdhā citte'dhyātmaṁ citte | adhyātmaṁ dharmeṣu dharmānudarśī...bahirdhā dharmeṣu dharmānudarśī...evamadhyātmaṁ bahirdhā dharmeṣu...| so'nutpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāmanutpādāya cchandaṁ janayati vyāyacchate vīryamārabhate cittaṁ pragṛhṇāti samyakpraṇidadhāti | utpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāṁ prahāṇāya...| anutpannānāṁ kuśalānāṁ dharmāṇāmutpādāya...| utpannānāṁ kuśalānāṁ dharmāṇāṁ sthitaye'saṁpramoṣāya vaipulyāya bhūyobhāvāya bhāvanāya paripūraye...| chandasamādhiprahāṇasaṁskārasamanvāgataṁ ṛddhipādaṁ bhāvayati vivekaniśritaṁ virāganiśritaṁ nirodhaniśritaṁ vyavasargapariṇataṁ vīryapariṇataṁ cittapariṇataṁ mīmāṁsāpariṇatam | sa śraddhendriyaṁ bhāvayati vivekaniśritaṁ...vīryendriyaṁ...smṛtīndriyaṁ...samādhīndriyaṁ...prajñendriyaṁ...sa | śraddhābalaṁ bhāvayati...vīryabalaṁ...smṛtibalaṁ...samādhibalaṁ...prajñābalaṁ...| smṛtisaṁbodhyaṅgaṁ bhāvayati dharmapravicaya...vīrya...prīti...prasrabdhi...samādhi...upekṣā...| samyakdṛṣṭiṁ bhāvayati...samyaksaṁkalpaṁ...samyagvācaṁ...samyakkarmāntaṁ...samyagājīvaṁ...samyagvyāyāmaṁ-...samyaksmṛtiṁ...samyaksamādhiṁ...||
tacca sarvasattvasāpekṣatayā ca pūrvapraṇidhānābhinirhāropastabdhatayā ca mahākaruṇāpūrvaṁgamatayā ca mahāmaitryupetatayā ca sarvajñajñānādhyālambanatayā ca buddhakṣetraviṭhapanālaṁkārābhinirhāratayā ca tathāgatabalavaiśāradyāveṇikabuddhadharmalakṣaṇānuvyañjanasvaraghoṣasaṁpadabhinirhāratayā ca uttarottaravaiśeṣikadharmaparimārgaṇatayā ca gambhīrabuddhadharmavimokṣaśravaṇānugamanatayā ca mahopāyakauśalyabalavicāraṇatayā ca | tasya khalu punarbhavanto jinaputrā bodhisattvasya asyāmarciṣmatyāṁ bodhisattvabhūmau sthitasya yānīmāni satkāyadṛṣṭipūrvaṁgamāni ātmasattvajīvapoṣapudgalaskandhadhātvāyatanābhiniveśasamucchritāni unmiñjitāni nimiñjitāni vicintitāni vitarkitāni kelāyitāni mamāyitāni dhanāyitāni niketasthānāni, tāni sarvāṇi vigatāni bhavanti sma | sa yānīmāni karmāṇyakaraṇīyāni samyaksaṁbuddhavivarṇitāni saṁkleśopasaṁhitāni, tāni sarveṇa sarvaṁ prajahāti | yāni cemāni karmāṇi karaṇīyāni samyaksaṁbuddhapraśastāni bodhimārgasaṁbhārānukūlāni, tāni samādāya vartate | sa bhūyasyā mātrayā yathā yathopāyaprajñābhinirhṛtāni mārgasamudāgamāya mārgāṅgāni bhāvayati, tathā tathā snigdhacittaśca bhavati, maducittaśca karmaṇyacittaśca hitasukhāvahacittaśca aparikliṣṭacittaśca uttarottaraviśeṣaparimārgaṇacittaśca jñānaviśeṣaṇābhilāṣacittaśca sarvajagatparitrāṇacittaśca gurugauravānukūlacittaśca yathāśrutadharmapratipatticittaśca bhavati | sa kṛtajñaśca bhavati, kṛtavedī ca sūrataśca sukhasaṁvāsaśca ṛjuśca mṛduśca agahanacārī ca nirmāyanirmāṇaśca suvacāśca pradakṣiṇagrāhī ca bhavati | sa evaṁ kṣamopeta evaṁ damopeta evaṁ śamopeta evaṁ kṣamadamaśamopeta uttarāṇi bhūmipariśodhakāni mārgāṅgāni manasi kurvāṇaḥ samudācaran aprasrabdhavīryaśca bhavati aparikliṣṭaḥ | apratyudāvartyavīryaśca vipulavīryaśca anantavīryaśca uttaptavīryaśca asamavīryaśca asaṁhāryavīryaśca sarvasattvaparipācanavīryaśca nayānayavibhaktavīryaśca bhavati | tasya bhūyasyā mātrayā āśayadhātuśca viśuddhyati, adhyāśayadhātuśca na vipravasati, adhimuktidhātuścottapyate, kuśalamūlavivṛddhiścopajāyate, lokamalakaṣāyatā cāpagacchati, sarvasaṁśayavimatisaṁdehāścāsyocchidyante, niṣkāṅkṣābhimukhatā ca paripūryate, prītiprasabdhī ca samudāgacchati, tathāgatādhiṣṭhānaṁ cābhimukhībhavati, apramāṇacittāśayatā ca samudāgacchāti ||
tasya asyāmarciṣmatyāṁ bodhisattvabhūmau sthitasya bodhisattvasya...peyālaṁ...| bhūyastvena ca teṣāṁ tathāgatānāṁ śāsane pravrajati | tasya bhūyasyā mātrayā āśayādhyāśayādhimuktisamatā viśudhyati | tasya asyāmarciṣmatyāṁ bodhisattvabhūmau sthitasya bodhisattvasya...āśayādhyāśayādhimuktisamatāviśuddhistiṣṭhati, tāni cāsya kuśalamūlāni sūttaptāni prabhāsvaratarāṇi ca bhavanti | tadyathāpi nāma bhavanto jinaputrāstadeva jātarūpaṁ kuśalena karmāreṇābharaṇīkṛtamasaṁhāryaṁ bhavati tadanyairakṛtābharaṇairjātarūpaiḥ, evameva bhavanto jinaputrā bodhisattvasya asyāmarciṣmatyāṁ bodhisattvabhūmau sthitasya tāni kuśalamūlānyasaṁhāryāṇi bhavanti tadanyeṣāmadharabhūmisthitānāṁ bodhisattvānāṁ kuśalamūlaiḥ | tadyathāpi nāma bhavanto jinaputrā maṇiratnaṁ jātaprabhaṁ pariśuddharaśmimaṇḍalamālokapramuktamasaṁhāryaṁ bhavati tadanyairapi śuddhaprabhai ratnajātaiḥ, anācchedyaprabhaṁ ca bhavati sarvamārutodakapravarṣaiḥ, evameva bhavanto jinaputrā bodhisattvo'syāmarciṣmatyāṁ bodhisattvabhūmau sthitaḥ sannasaṁhāryo bhavati tadanyairadharabhūmisthitairbodhisattvaiḥ, anācchedyajñānaśca bhavati sarvamārakleśasamudācāraiḥ | tasya caturbhyaḥ saṁgrahavastubhyaḥ samānārthatā atiriktatamā bhavati | daśabhyaḥ pāramitābhyo vīryapāramitā atiriktatamā bhavati, na ca pariśeṣāsu na samudāgacchati yathābalaṁ yathābhajamānam | iyaṁ bhavanto jinaputrā bodhisattvasyārciṣmatī nāma caturthī bhūmiḥ samāsanirdeśataḥ, yasyāṁ pratiṣṭhito bodhisattvo bhūyastvena suyāmo bhavati devarājaḥ kṛtī prabhuḥ sattvānāṁ satkāyadṛṣṭisamuddhātāya kuśalaḥ sattvān samyagdarśane pratiṣṭhāpayitum | yacca kiṁcit........||
arciṣmatī nāma caturthī bhūmiḥ ||
5 sudurjayā nāma pañcamī bhūmiḥ |
vajragarbha āha - yo'yaṁ bhavanto jinaputrā bodhisattvaścaturthyāṁ bodhisattvabhūmau suparipūrṇamārgaḥ pañcamīṁ bodhisattvabhūmimavatarati, sa daśabhiścittāśayaviśuddhisamatābhiravatarati | katamābhirdaśabhiḥ? yaduta atītabuddhadharmaviśuddhyāśayasamatayā ca anāgatabuddhadharmaviśuddhyāśayasamatayā ca pratyutpannabuddhadharmaviśuddhyāśayasamatayā ca śīlaviśuddhyāśayasamatayā ca cittaviśuddhyāśayasamatayā ca dṛṣṭikāṅkṣāvimativilekhāpanayanaviśuddhyāśayasamatayā ca mārgāmārgajñānaviśuddhyāśayasamatayā ca pratipatprahāṇājñānaviśuddhyāśayasamatayā ca sarvabodhipakṣyadharmottarottaravibhāvanaviśuddhyāśayasamatayā ca sarvasattvaparipācanaviśuddhyāśayasamatayā ca | ābhirdaśabhiścittāśayaviśuddhisamatābhiravatarati | sa khalu punarbhavanto jinaputrā bodhisattvaḥ pañcamīṁ bodhisattvabhūmimanuprāptaḥ eṣāmeva bodhipakṣyāṇāṁ mārgāṅgānāṁ suparikarmakṛtatvātsupariśodhitādhyāśayatvācca bhūya uttarakālamārgaviśeṣamabhiprārthayamānastathatvānupratipannaśca praṇidhānabalādhānataśca kṛpāmaitrībhyāṁ sarvasattvāparityāgataśca puṇyavijñānasaṁbhāropacayataśca apratiprasrabdhitaśca upāyakauśalyābhinirhārataśca uttarottarabhūmyavabhāsālocanataśca tathāgatādhiṣṭhānasaṁpratyeṣaṇataśca smṛtimatigatibuddhibalādhānataśca apratyudāvartanīyamanasikāro bhūtvā idaṁ duḥkhamāryasatyamiti yathābhūtaṁ prajānāti | ayaṁ duḥkhasamudayaḥ āryasatyamiti yathābhūtaṁ prajānāti | ayaṁ duḥkhanirodhaḥ āryasatyamiti yathābhūtaṁ prajānāti | iyaṁ duḥkhanirodhagāminī pratipadāryasatyamiti yathābhūtaṁ prajānāti | sa saṁvṛtisatyakuśalaśca bhavati | paramārthasatyakuśalaśca bhavati | lakṣaṇasatyakuśalaśca bhavati | vibhāgasatyakuśalaśca bhavati | nistīraṇasatyakuśalaśca bhavati | vastusatyakuśalaśca bhavati | prabhavasatyakuśalaśca bhavati | kṣayānutpādasatyakuśalaśca bhavati | mārgajñānāvatārasatyakuśalaśca bhavati | sarvabodhisattvabhūmikramānusaṁdhiniṣpādanatayā yāvattathāgatajñānasamudayasatyakuśalaśca bhavati | sa parasattvānāṁ yathāśayasaṁtoṣaṇātsaṁvṛtisatyaṁ prajānāti | ekanayasamavasaraṇātparamārthasatyaṁ prajānāti | svasāmanyalakṣaṇānubodhāllakṣaṇasatyaṁ prajānāti | dharmavibhāgavyavasthānānubodhādvibhāgasatyaṁ prajānāti | skandhadhātvāyatanavyavasthānānubodhānnistīraṇasatyaṁ prajānāti | cittaśarīraprapīḍanopanipātitatvādvastusatyam, gatisaṁdhisaṁbandhanatvātprabhavasatyam, sarvajvaraparidāhātyantopaśamātkṣayānutpādasatyam, advayānutpādasatyam, advayābhinirhāranmārgajñānāvatārasatyam, sarvākārābhisaṁbodhitsarvabodhisattvabhūmikramānusaṁdhiniṣpādanatayā yāvattathāgatajñānasamudayasatyaṁ prajānāti adhimuktijñānabalādhānānna khalu punarniravaśeṣajñānāt ||
sa evaṁ satyakauśalyajñānābhinirhṛtayā buddhyā sarvasaṁskṛtaṁ riktaṁ tucchaṁ mṛṣā moṣadharma avisaṁvādakaṁ bālālāpanamiti yathābhūtaṁ prajānāti | tasya bhūyasyā mātrayā sattveṣu mahākaruṇā abhimukhībhavati, mahāmaitryālokaśca prādurbhavati ||
sa evaṁ jñānabalādhanaprāptaḥ sarvasattvasāpekṣo buddhajñānābhilāṣī pūrvāntāparāntaṁ sarvasaṁskāragatasya pratyavekṣate yathā pūrvāntato'vidyābhavatṛṣṇāprasṛtānāṁ sattvānāṁ saṁsārasroto'nuvāhināṁ skandhālayānucchalitānāṁ duḥkhaskandho vivardhate, nirātmā niḥsattvo nirjīvo niṣpoṣo niṣpudgala ātmātmīyavigataḥ, taṁ yathābhūtaṁ prajānāti | yathā ca anāgatasyaiva asatsaṁmohābhilāṣasya vyavacchedaḥ paryanto niḥsaraṇaṁ nāstyasti ca, tacca yathābhūtaṁ prajānāti ||
tasyaivaṁ bhavati - āścaryaṁ yāvadajñānasamūḍhā bateme bālapṛthagjanāḥ, yeṣāmasaṁkhyeyā ātmabhāvā niruddhāḥ, nirudhyante nirotsyante ca | evaṁ ca kṣīyamāṇāḥ kāye na nirvidamutpādayanti | bhūyasyā mātrayā duḥkhayantraṁ vivardhayanti | saṁsārasrotasaśca mahābhayānna nivartante | skandhālayaṁ ca notsṛjanti | dhātūragebhyaśca ga nirvidyante | nandīrāgataścārakaṁ ca nāvabudhyante | ṣaḍāyatanaśūnyagrāmaṁ ca na vyavalokayanti | ahaṁkāramamakārābhiniveśānuśayaṁ ca na prajahanti | mānadṛṣṭiśalyaṁ ca noddharanti | rāgadveṣamohajvalanaṁ ca na praśamayanti | avidyāmohāndhakāraṁ ca na vidhamayanti | tṛṣṇārṇavaṁ ca nocchoṣayanti | daśabalasārthavāhaṁ ca na paryeṣante | mārāśayagahanānugataśca saṁsārasāgare vividhākuśalavitarkagrāhākule pariplavante | apratiśaraṇāstathā saṁvegamāpadyante, bahūni duḥkhāni pratyanubhavanti yaduta jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsān | hanta ahameṣāṁ sattvānāṁ duḥkhārtānāmanāthānāmatrāṇānāmaśaraṇānāmalayanānāmaparāyaṇānāmandhānāmavidyāṇḍakośapaṭalaparyavanaddhānāṁ tamobhibhūtānāmarthāya eko'dvitīyo bhūtvā tathārūpaṁ puṇyajñānasaṁbhāropacayaṁ bibharmi, yathārūpeṇa puṇyajñānasaṁbhāropacayena saṁbhṛtena ime sarvasattvā atyantaviśuddhimanuprāpnuyuḥ, yāvaddaśabalabalatāmasaṅgajñānaniṣṭhāmanuprāpnuyuriti ||
sa evaṁ suvilokitajñānābhinirhṛtayā buddhyā yatkiṁcit kuśalamūlabhārabhate, tatsarvasattvaparitrāṇāyārabhate | sarvasattvahitāya sarvasattvasukhāya sarvasattvānukampāyai sarvasattvānupadravāya sarvasattvaparimocanāya sarvasattvānukarṣāya sarvasattvaprasādanāya sarvasattvavinayāya sarvasattvaparinirvāṇāyārabhate ||
sa bhūyasyā mātrayā asyāṁ pañcamyāṁ sudurjayāyāṁ bodhisattvabhūmau sthito bodhisattvaḥ smṛtimāṁśca bhavati, asaṁpramoṣadharmatayā matimāṁśca bhavati, suviniścitajñānatayā gatimāṁśca bhavati, sūtrārthagatisaṁdhāyabhāṣitāvabodhatayā hrīmāṁśca bhavati, ātmaparānurakṣaṇatayā dhṛtimāṁśca bhavati, saṁvaracāritrānutsargatayā buddhimāṁśca bhavati, sthānāsthānakauśalyasuvicāritatayā jñānānugataśca bhavati, aparapraṇeyatayā prajñānugataśca bhavati, arthānarthasaṁbhedapadakuśalatayā abhijñānirhāraprāptaśca bhavati, bhāvanābhinirhārakuśalatayā upāyakuśalaśca bhavati lokānuvartanatayā | atṛptaśca bhavati puṇyasaṁbhāropacayatayā | apratiprasrabdhavīryaśca bhavati jñānasaṁbhāraparyeṣaṇatayā | aparikhinnāśayaśca bhavati mahāmaitrīkṛpāsaṁbhārasaṁbhṛtatayā | aśithilaparyeṣaṇābhiyuktaśca bhavati tathāgatabalavaiśāradyāveṇikabuddhadharmaparyeṣaṇatayā | svabhinirhṛtamanasikārānugataśca bhavati buddhakṣetraviṭhapanālaṁkārābhinirhṛtatayā | vicitrakuśalakriyābhiyuktaśca bhavati lakṣaṇānuvyañjanasamudānayanatayā | satatasamitaṁ svabhiyuktaśca bhavati tathāgatakāyavākcittālaṁkāraparyeṣaṇatayā | mahāgauravopasthānaśīlaśca bhavati sarvabodhisattvadharmabhaṇākaśuśrūṣaṇatayā | apratihatacittaśca bhavati bodhicittamahopāyakauśalyasaṁdhyupasaṁhitalokapracāratayā | rātriṁdivamanyacittaparivarjitaśca bhavati sarvasattvaparipācanābhiyogatayā ||
sa evamabhiyukto dānenāpi sattvān paripācayati, priyavadyatayāpi, arthakriyayāpi, samānārthatayāpi, rūpakāyasaṁdarśanenāpi, dharmadeśanayāpi, bodhisattvacaryāprabhāvanayāpi, tathāgatamāhātmyaprakāśanatayāpi, saṁsāradoṣasaṁdarśanenāpi, buddhajñānānuśaṁsāparikīrtanenāpi, maharddhivikurvaṇābhinirhāraṇānopacārakriyāprayogairapi sattvān paripācayati | sa evaṁ sattvaparipācanābhiyukto buddhajñānānugatacittasaṁtāno'pratyudāvartanīyakuśalamūlaprayogo vaiśeṣikadharmaparimārgaṇābhiyuktaḥ yānīmāni sattvahitāni loke pracaranti, tadyathā - lipiśāstramudrāsaṁkhyāgaṇanānikṣepādīni nānādhātutantracikitsātantrāṇi śoṣāpasmārabhūtagrahapratiṣedhakāni viṣavetālaprayogapratighātakāni kāvyanāṭakākhyānagāndharvetihāsasaṁpraharṣaṇāni grāmanagarodyānanadīsarastaḍāgapuṣkariṇīpuṣpaphalauṣadhivanaṣaṇḍābhinirhārāṇi suvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālaratnākaranidarśanāni candrasūryagrahajyotirnakṣatrabhūmicālamṛgaśakunisvapnanimittāni pradeśapraveśāni sarvāṅgapratyaṅgalakṣaṇāni cārānucāraprayoganimittāni saṁvaracāritrasthānadhyānābhijñāpramāṇārūpyasthānāni, yāni cānyānyapi aviheṭhanāvihiṁsāsaṁprayuktāni sarvasattvahitasukhāvahāni, tānyapyabhinirharati kāruṇikatayā anupūrvabuddhadharmapratiṣṭhāpanāya ||
tasya asyāṁ sudurjayāyāṁ bodhisattvabhūmau sthitasya bodhisattvasya....peyālaṁ...pariṇāmayati | tāṁśca tathāgatānarhataḥ samyaksaṁbuddhān paryupāsate, teṣāṁ ca sakāśād gauravacitrīkāreṇa satkṛtya dharmadeśanāṁ śṛṇoti udgṛhṇāti dhārayati | śrutvā ca yathābalaṁ yathābhajamānaṁ pratipatyā saṁpādayati | bhūyastvena ca teṣāṁ tathāgatānāṁ śāsane pravrajati | pravrajitaśca śrutadhārī dharmabhāṇako bhavati | sa bhūyasyā mātrayā śrutācāradhāraṇīpratilabdho dharmabhāṇako bhavati anekeṣāṁ ca buddhakoṭiniyutaśatasahasrāṇāmantike anekakalpakoṭiniyutaśatasahasrāṇyasaṁpramoṣatayā | tasya asyāṁ sudurjayāyāṁ bodhisattvabhūmau sthitasya anekān kalpāṁstāni kuśalamūlānyuttapyante pariśudhyanti prabhāsvaratarāṇi ca bhavanti, anekāni kalpaśatāni...| tasya tāni kuśalamūlānyuttapyante pariśuddhyanti prabhāsvaratarāṇi ca bhavanti | tadyathāpi nāma bhavanto jinaputrāstadeva jātarūpaṁ musārgalvasṛṣṭaṁ bhūyasyā mātrayottapyate pariśudhyati prabhāsvarataraṁ bhavati, evameva bhavanto jinaputrā bodhisattvasya asyāṁ sudurjayāyāṁ bodhisattvabhūmau sthitasya tāni kuśalamūlānyupāyaprajñāvicāritāni bhūyasyā mātrayottapyante pariśuddhyanti, prabhāsvaratarāṇi ca bhavanti, jñānaprayogaguṇābhinirhārādasaṁhāryavicāritatamāni ca bhavanti| tadyathāpi nāma bhavanto jinaputrāścandrasūryagrahajyotirnakṣatrāṇāṁ vimānālokaprabhavātamaṇḍalībhirasaṁhāryā bhavati mārutāsādhāraṇā ca, evameva bhavanto jinaputrā bodhisattvasya asyāṁ sudurjayāyāṁ bodhisattvabhūmau sthitasya tāni kuśalamūlānyupāyaprajñājñānacittavicāraṇānugatānyasaṁhāryāṇi bhavanti, sarvaśrāvakapratyekabuddhairlaukikāsādhāraṇāni ca bhavanti | tasya daśabhyaḥ pāramitābhyo dhyānapāramitā atiriktatamā bhavati, na ca pariśeṣāsu na samudāgacchati yathābalaṁ yathābhajamānam | iyaṁ bhavanto jinaputrā bodhisattvasya sudurjayā nāma pañcamī bodhisattvabhūmiḥ samāsanirdeśataḥ, yasyāṁ pratiṣṭhito bodhisattvo bhūyastvena saṁtuṣito bhavati, devarājaḥ kṛtī prabhuḥ sattvānāṁ sarvatīrthyāyatanavinivartanāya kuśalaḥ sattvān satyeṣu pratiṣṭhāpayitum | yatkiṁcit..... ||
sudurjayā nām pañcamī bhūmiḥ ||
6 abhimukhī nāma ṣaṣṭhī bhūmiḥ |
vajragarmo bodhisattva āha - yo'yaṁ bhavanto jinaputrā bodhisattvaḥ pañcamyāṁ bodhisattvabhūmau suparipūrṇamārgaḥ ṣaṣṭhīṁ bodhisattvabhūmimavatarati | sa daśabhirdharmasamatābhiravatarati | katamābhirdaśabhiḥ? yaduta sarvadharmānimittasamatayā ca sarvadharmālakṣaṇasamatayā ca sarvadharmānutpādasamatayā ca sarvadharmājātatayā ca sarvadharmaviviktasamatayā ca sarvadharmādiviśuddhisamatayā ca sarvadharmaniṣprapañcasamatayā ca sarvadharmānāvyūhānirvyūhasamatayā ca sarvadharmamāyāsvapnapratibhāsapratiśrutkodakacandrapratibimbanirmāṇasamatayā ca sarvadharmabhāvābhāvādvayasamatayā ca | ābhirdaśabhirdharmasamatābhiravatarati ||
sa evaṁsvabhāvān sarvadharmān pratyavakṣemāṇo'nusṛjan anulomayan avilomayan śraddadhan abhiyan pratiyan avikalpayan anusaran vyavalokayan pratipadyamānaḥ ṣaṣṭhīmabhimukhīṁ bodhisattvabhūmimanuprāpnoti tīkṣṇayā ānulomikyā kṣāntyā | na ca tāvadanutpattikadharmakṣāntimukhamanuprāpnoti ||
sa evaṁsvabhāvān sarvadharmānanugacchan bhūyasyā mātrayā mahākaruṇāpūrvaṁgamatvena mahākaruṇādhipateyatayā mahākaruṇāparipūrṇārthaṁ lokasya saṁbhavaṁ ca vibhavaṁ ca vyavalokayate | tasya lokasya saṁbhavaṁ ca vibhavaṁ ca vyavalokayata evaṁ bhavati - yāvatyo lokasamudācāropapattayaḥ sarvāḥ, tā ātmābhiniveśato bhavanti | ātmābhiniveśavigamato na bhavanti lokasamudācāropapattaya iti | tasyaivaṁ bhavati - tena khalu punarime bālabuddhya ātmābhiniviṣṭā ajñānatimirāvṛtā bhāvābhāvābhilāṣiṇo'yoniśomanasikāraprasṛtā vipathaprayātā mithyānucāriṇaḥ puṇyāpuṇyāneñjyānabhisaṁskārānupacinvanti | teṣāṁ taiḥ saṁskārairavaropitaṁ cittabījaṁ sāsravaṁ sopādānamāyatyāṁ jātijarāmaraṇapunarbhavābhinirvṛttisaṁbhavopagataṁ bhavati | karmakṣetrālayamavidyāndhakāraṁ tṛṣṇāsnehamasmimānapariṣyandanataḥ | dṛṣṭikṛtajālapravṛddhyā ca nāmarūpāṅkuraḥ prādurbhavati | prādurbhūto vivardhate | vivṛddhe nāmarūpe pañcānāmindriyāṇāṁ pravṛttirbhavati | pravṛttānāmindriyāṇāmanyonya(saṁ)nipātataḥ sparśaḥ | sparśasya saṁnipātato vedanā prādurbhavati | vedanāyāstata uttare'bhinandanā bhavati | tṛṣṇābhinandanata upādānaṁ vivardhate | upādāne vivṛddhe bhavaḥ saṁbhavati | bhave saṁbhūte skandhapañcakamunmajjati | unmagnaṁ skandhapañcakaṁ gatipañcake'nupūrvaṁ mlāyati | mlānaṁ vigacchati | mlānavigamājjvaraparidāhaḥ | jvaraparidāhanidānāḥ sarvaśokaparidevaduḥkhadaurmanasyopāyāsāḥ samudāgacchanti | teṣāṁ na kaścitsamudānetā | svabhāvānābhogābhyāṁ ca vigacchanti | na caiṣāṁ kaścidvigamayitā | evaṁ bodhisattvo'nulomākāraṁ pratītyasamutpādaṁ pratyavekṣate ||
tasyaivaṁ bhavati - satyeṣvanabhijñānaṁ paramārthato'vidyā | avidyāprakṛtasya karmaṇo vipākaḥ saṁskārāḥ | saṁskārasaṁniśritaṁ prathamaṁ cittaṁ vijñānam | vijñānasahajāścatvāra upādānaskandhā nāmarūpam | nāmarūpavivṛddhiḥ ṣaḍāyatanam | indriyaviṣayavijñāgatrayasamavadhānaṁ sāsravaṁ sparśaḥ | sparśasahajā vedanā | vedanādhyavasānaṁ tṛṣṇā | tṛṣṇāvivṛddhirupādānam | upādānaprasṛtaṁ sāsravaṁ karma bhavaḥ | karmaniṣyando jātiḥ skandhonmajjanam | skandhaparipāko jarā | jīrṇasya skandhabhedo maraṇam | mriyamāṇasya vigacchataḥ saṁmūḍhasya sābhiṣvaṅgasya hṛdayasaṁtāpaḥ śokaḥ | śokasamutthitā vākpralāpāḥ paridevaḥ | pañcendriyanipāto duḥkham | manodṛṣṭinipāto daurmanasyam | duḥkhadaurmanasyabahulatvasaṁbhūtā upāyāsāḥ | evamayaṁ kevalo duḥkhaskandho duḥkhavṛkṣo'bhinirvartate kārakavedakavirahita iti ||
tasyaivaṁ bhavati - kārakābhiniveśataḥ kriyāḥ prajñāyante | yatra kārako nāsti, kriyāpi tatra paramārthato nopalabhyate | tasyaivaṁ bhavati - cittamātramidaṁ yadidaṁ traidhātukam | yānyapīmāni dvādaśa bhavāṅgāni tathāgatena prabhedaśo vyākhyātāni, api sarvāṇyeva tāni cittasamāśritāni | tatkasya hetoḥ? yasmin vastuni hi rāgasaṁyuktaṁ cittamutpadyate tadvijñānam | vastusaṁskāre'smimoho'vidyā | avidyācittasahajaṁ nāmarūpam | nāmarūpavivṛddhiḥ ṣaḍāyatanam | ṣaḍāyatanabhāgīyaḥ sparśaḥ | sparśasahajā vedanā | vedayato'vitṛptistṛṣṇā | tṛṣṇārtasya saṁgraho'parityāga upādānam | eṣāṁ bhavāṅgānāṁ saṁbhavo bhavaḥ | bhavonmajjanaṁ jātiḥ | jātiparipāko jarā | jarāpagamo maraṇamiti ||
tatra avidyā dvividhakāryapratyupasthānā bhavati | ālambanataḥ sattvān saṁmohayati, hetuṁ ca dadāti saṁskārābhinirvṛttaye | saṁskārā api dvividhakāryapratyupasthānā bhavanti | anāgatavipākābhinirvṛtti ca kurvanti, hetuṁ ca dadati vijñānābhinirvṛttaye | vijñānamapi dvividhakāryapratyupasthānaṁ bhavati | bhavapratisaṁdhiṁ ca karoti, hetuṁ ca dadāti nāmarūpābhinirvṛttaye | nāmarūpamapi dvividhakāryapratyupasthānaṁ bhavati | anyonyopastambhanaṁ ca karoti, hetuṁ ca dadāti ṣaḍāyatanābhinirvṛttaye |
ṣaḍāyatanamapi dvividhakāryapratyupasthānaṁ bhavati | svaviṣayavibhaktitāṁ cādarśayati, hetuṁ ca dadāti sparśābhinirvṛttaye | sparśo'pi dvividhakāryapratyupasthāno bhavati | ālambanasparśanaṁ ca karoti, hetuṁ ca dadāti vedanābhinirvṛttaye | vedanāpi dvividhakāryapratyupasthānā bhavati | iṣṭāniṣṭobhayavimuktānubhavanaṁ ca karoti, hetuṁ ca dadāti tṛṣṇābhinirvṛttaye | tṛṣṇāpi dvividhakāryapratyupasthānā bhavati | saṁrajanīyavastusaṁrāgaṁ ca karoti, hetuṁ ca dadātyupādānābhinirvṛttaye | upādānamapi dvividhakāryapratyupasthānaṁ bhavati | saṁkleśabandhanaṁ ca karoti, hetuṁ ca dadāti bhavābhinirvṛttaye |
bhavo'pi dvividhakāryapratyupasthāno bhavati | anyabhavagatipratyadhiṣṭhānaṁ ca karoti, hetuṁ ca dadāti jātyabhinirvṛttaye | jātirapi dvividhakāryapratyupasthānā bhavati | skandhonmajjanaṁ ca karoti, hetuṁ ca dadāti jarābhiniṁvṛttaye | jarāpi dvividhakāryapratyupasthānā bhavati | indriyapariṇāmaṁ ca karoti, hetuṁ ca dadāti maraṇasamavadhānābhinirvṛttaye | maraṇamapi dvividhakāryapratyupasthānaṁ bhavati - saṁskāravidhvaṁsanaṁ ca karoti, aparijñānānucchedaṁ ceti ||
tatra avidyāpratyayāḥ saṁskārā ityavidyāpratyayatā saṁskārāṇāmanucchedo'nupastambhaśca | saṁskārapratyayaṁ vijñānamiti saṁskārapratyayatā vijñānānāmanucchedo'nupastambhaśca | peyālaṁ...jātipratyayatā jarāmaraṇasyānucchedo'nupastambhaśca | avidyānirodhātsaṁskāranirodha ityavidyāpratyayatābhāvātsaṁskārāṇāṁ vyupaśamo'nupastambhaśca | peyālaṁ...jātipratyayatābhāvājjarāmaraṇasya vyupaśamo'nupastambhaśca ||
tatra avidyā tṛṣṇopādānaṁ ca kleśavartmano'vyavacchedaḥ | saṁskārā bhavaśca karmavartmano'vyavacchedaḥ | pariśeṣaṁ duḥkhavartmano'vyavacchedaḥ | pravibhāgataḥ pūrvāntāparāntanirodhavartmano vyavacchedaḥ | evameva trivartma nirātmakamātmātmīyarahitaṁ saṁbhavati ca asaṁbhavayogena, vibhavati ca avibhavayogena svabhāvato naḍakalāpasadṛśam ||
api tu khalu punaryaducyate - avidyāpratyayāḥ saṁskārā ityeṣā paurvāntikyapekṣā | vijñānaṁ yāvadvedanetyeṣā pratyutpannāpekṣā| tṛṣṇa yāvadbhava ityeṣā aparāntikyapekṣā | ata urdhvamasya pravṛttiriti | avidyānirodhātsaṁskāranirodha ityapekṣāvyavaccheda eṣaḥ ||
api tu khalu punastriduḥkhatā dvādaśa bhavāṅgānyupādāya| tatra avidyā saṁskārā yāvatṣaḍāyatanamityeṣā saṁskāraduḥkhatā| sparśo vedanā caiṣā duḥkhaduḥkhatā| pariśeṣāṇi bhavāṅgānyeṣā pariṇāmaduḥkhatā| avidyānirodhātsaṁskāranirodha iti triduḥkhatāvyavaccheda eṣaḥ ||
avidyāpratyayāḥ saṁskārā iti hetupratyayaprabhavatvaṁ saṁskārāṇām | evaṁ pariśeṣāṇām | avidyānirodhātsaṁskāranirodha ityabhāvaḥ saṁskārāṇām | evaṁ pariśeṣāṇām ||
avidyāpratyāḥ saṁskārā ityutpādavinibandha eṣaḥ| evaṁ pariśeṣāṇām| avidyānirodhātsaṁskāranirodha iti vyayavinibandha eṣaḥ| evaṁ pariśeṣāṇām ||
avidyāpratyayāḥ saṁskārā iti bhāvānulomaparīkṣā| evaṁ pariśeṣāṇām | avidyānirodhātsaṁskāranirodha iti kṣayavyayāvinivandha eṣaḥ | evaṁ pariśeṣāṇām ||
sa evaṁ dvādaśākāraṁ pratītyasamutpādaṁ pratyavekṣate'nulomapratilomaṁ yaduta bhavāṅgānusaṁdhitaśca ekacittasamavasaraṇataśca svakarmāsaṁbhedataśca avinirbhāgataśca trivartmānuvartanataśca pūrvāntapratyutpannāparāntāvekṣaṇataśca triduḥkhatāsamudayataśca hetupratyayaprabhavataśca utpādavyayavinibandhanataśca abhāvākṣayatāpratyavekṣaṇataśca ||
tasyaivaṁ dvādaśākāraṁ pratītyasamutpādaṁ pratyavekṣamāṇasya nirātmato niḥsattvato nirjīvato niṣpudgalataḥ kārakavedakarahitato'svāmikato hetupratyayādhīnataḥ svabhāvaśūnyato viviktato'svabhāvataśca prakṛtyā pratyavekṣamāṇasya śūnyatāvimokṣamukhamājātaṁ bhavati ||
tasyaivaṁ bhavāṅgānāṁ svabhāvanirodhātyantavimokṣapratyupasthānato na kiṁciddharmanimittamutpadyate | ato'sya ānimittavimokṣamukhamājātaṁ bhavati ||
tasyaivaṁ śūnyatānimittamavatīrṇasya na kaścidabhilāṣa utpadyate anyatra mahākaruṇāpūrvakātsattvaparipācanāt | evamasya apraṇihitavimokṣamukhamājātaṁ bhavati ||
ya imāni trīṇi vimokṣamukhāni bhāvayan ātmaparasaṁjñāpagato kārakavedakasaṁjñāpagato bhāvābhāvasaṁjñāpagato bhūyasyā mātrayā mahākaruṇāpuraskṛtaḥ prayujyate'pariniṣpannānāṁ bodhyaṅgānāṁ pariniṣpattaye, tasyaivaṁ bhavati - saṁyogātsaṁskṛtaṁ pravartate | visaṁyogānna pravartate | sāmagryā saṁskṛtaṁ pravartate | visāmagryā na pravartate | hanta vayamevaṁ bahudoṣaduṣṭaṁ saṁskṛtaṁ viditvā asya saṁyogasya asyāḥ sāmagryā vyavacchedaṁ kariṣyāmaḥ, na cātyantopaśamaṁ sarvasaṁskārāṇāmavirāgayiṣyāmaḥ sattvaparipācanatāyai ||
evamasya bhavanto jinaputrāḥ saṁskāragataṁ bahudoṣaduṣṭaṁ svabhāvarahitamanutpannāniruddhaṁ prakṛtyā pratyavekṣamāṇasya mahākaruṇābhinirhārataśca sattvakāryānutsargataśca saṅgajñānābhimukho nāma prajñāpāramitāvihāro'bhimukhībhavatyavabhāsayogena | sa evaṁ jñānasamanvāgataḥ prajñāpāramitāvihārāvabhāsito bodhyaṅgāhārakāṁśca pratyayānupasaṁharati | na ca saṁskṛtasaṁvāsena saṁvasati | svabhāvopaśamaṁ ca saṁskārāṇāṁ pratyavekṣate | na ca tatrāvatiṣṭhate bodhyaṅgāparityaktatvāt ||
tasya asyāmabhimukhyāṁ bodhisattvabhūmau sthitasya bodhisattvasya avatāraśūnyatā ca nāma samādhirājāyate | svabhāvaśūnyatā...paramārthaśūnyatā...paramaśūnyatā...mahāśūnyatā...saṁprayogaśūnyatā...abhinirhāraśūnyatā yathāvadavikalpaśūnyatā sāpekṣaśūnyatā vinirbhāgāvinirbhāgaśūnyatā nāma samādhirājāyate | tasyaivaṁpramukhāni daśa śūnyatāsamādhimukhaśatasahasrāṇyāmukhībhavanti | evamānimittasamādhimukhaśataśahasrāṇi apraṇihitasamādhimukhaśatasahasrāṇyāmukhībhavanti | tasya bhūyasyā mātrayā asyāmabhimukhyāṁ bodhisattvabhūmau sthitasya bodhisattvasyabhedyāśayatā ca paripūryate | niyatāśayatā...kalyāṇāśayatā...gambhīrāśayatā...apratyudāvartyāśayatā...apratiprastrabdhāśayatā...-vimalāśayatā...anantāśayatā...jñānābhilāṣāśayatā...upāyaprajñāsaṁprayogāśayatā ca paripūryate ||
tasyaite daśa bodhisattvāśayāḥ svanugatā bhavanti tathāgatabodhau | apratyudāvartanīyavīryaśca bhavati sarvaparapravādibhiḥ | samavasṛtaśca bhavati jñānabhūmau | vinivṛttaśca bhavati śrāvakapratyekabuddhabhūmibhyaḥ | ekāntikaśca bhavati buddhajñānābhimukhatāyām | asaṁhāryaśca bhavati sarvamārakleśasamudācāraiḥ | supratiṣṭhitaśca bhavati bodhisattvajñānālokatāyām | suparibhāvitaśca bhavati śūnyatānimittāpraṇihitadharmasamudācāraiḥ | saṁprayuktaśca bhavatyupāyaprajñāvicāraiḥ| vyavakīrṇaśca bhavati bodhipākṣikadharmābhinirhāraiḥ| tasya asyāmabhimukhyāṁ bodhisattvabhūmau sthitasya prajñāpāramitāvihāro'tiriktatara ājāto bhavati, tīkṣṇā cānulomikī tṛtīyā kṣāntireṣāṁ dharmāṇāṁ yathāvadanulomatayā na vilomatayā ||
tasya asyāmabhimukhyāṁ bodhisattvabhūmau sthitasya bodhisattvasya yathāvatsamāpattiprajñājñānālokatayā prayujyate, pratipattitaścādhārayati | sa bhūyasyā mātrayā tathāgatadharmakośaprāpto bhavati | tasya asyāmabhimukhyāṁ bodhisattvabhūmau sthitasya anekān kalpāṁstāni kuśalamūlāni bhūyasyā mātrayā uttaptaprabhāsvaratarāṇi bhavanti | anekāni kalpaśatāni....| tāni kuśalamūlāni bhūyasyā mātrayottaptaprabhāsvaratarāṇi bhavanti | tadyathāpi nāma bhavanto jinaputrāstadeva jātarūpaṁ vaiḍūryaparisṛṣṭaṁ bhūyasyā mātrayottaptaprabhāsvarataraṁ bhavati, evameva bhavanto jinaputrā bodhisattvasya asyāmabhimukhyāṁ bodhisattvabhūmau sthitasya tāni kuśalamūlānyupāyaprajñājñānavicāritāni bhūyasyā mātrayottaptaprabhāsvaratarāṇi bhavanti, bhūyo bhūyaśca praśamāsaṁhāryatāṁ gacchanti | tadyathāpi nāma bhavanto jinaputrāścandrābhā sattvāśrayāṁśca prahlādayati asaṁhāryā ca bhavati catasṛbhirvātamaṇḍalībhiḥ, evameva bhavanto jinaputra bodhisattvasya asyāmabhimukhyāṁ bodhisattvabhūmau sthitasya tāni kuśalamūlānyanekeṣāṁ sattvakoṭinayutaśatasahasrāṇāṁ kleśajvālāḥ praśamayanti, prahlādayanti, asaṁhāryāṇi ca bhavanti caturbhirmārāvacaraiḥ | tasya daśabhyaḥ pāramitābhyaḥ prajñāpāramitā atiriktatamā bhavati, na ca pariśeṣā na samudāgacchati yathābalaṁ yathābhajamānam | iyaṁ bhavanto jinaputrā bodhisattvasya abhimukhī nāma ṣaṣṭhī bodhisattvabhūmiḥ samāsanirdeśataḥ, yasyāṁ pratiṣṭhito bodhisattvo bhūyastvena sunirmito bhavati devarājaṁ kṛtī prabhuḥ sattvānāmabhimānapratiprasrabdhaye kuśalaḥ sattvānyābhimānikadharmebhyo vinivartayitum | asaṁhāryaśca bhavati sarvaśrāvakaparipṛcchāyāṁ kuśalaḥ sattvān pratītyasamutpāde'vatārayitum | yacca kiṁcit.... ||
abhimukhī nāma ṣaṣṭī bhūmiḥ ||
7 dūraṁgamā nāma saptamī bhūmiḥ |
upakramagāthāḥ |
atha vividharucirameghān marudgaṇo'bhikiriṣu vegaprāptāḥ |
pravyāharanti madhurā girivara śubha prītisaṁpūrṇāḥ || 1 ||
sādhu varatīkṣṇacittā guṇaśatasamupetajñānavaśavartim |
varacaraṇaṁ parituṣṭaṁ jagahitavarapuṇḍarīkāṇām || 2 ||
tada pravaramatulamābhā maheśvarāḥ khegatā naravarasya |
vararuciragandhameghānabhikiri kleśaughamapahartum || 3 ||
pravyāharanti madhuraṁ marudgaṇā harṣakararuciraghoṣāḥ |
paramasulabdhalābhāḥ śrutu yairayu bhūminirdeśaḥ || 4 ||
tūrya madhuraghoṣayukta marukanyāḥ prīṇitamanobhiḥ |
sucarasugatānubhāvādvaracaririyamīdṛśī proktā || 5 ||
sumanī sucaraṇaśreṣṭhaḥ sudānta damakāna lokamahitānām |
atikramya sarvalokaṁ lokacariṁ darśayī sūkṣmām || 6 ||
darśenti kāya vividhān kāyākāyāṁśca dharmatopetāḥ |
śamathaḥ samitivibhakto bhaṇati ghoṣaṁ na cākṣaraṁ ravati || 7 ||
kṣetraśatamākramante pūjenti nāyakān paramapūjiyān |
ātmajanitakṣetrasaṁjñā vidhunitvā jñānavaśavartī || 8 ||
paripācayanti sattvānna cātmaparasaṁjña sarvaśa upenti |
śubha saṁcinanti pravaraṁ na cāpi śubhasaṁcayaniketāḥ || 9 ||
rāgarajadoṣamohaiḥ paśyitva sarvaloka jvalamānān |
varjeti sarvasaṁjñā vīryaṁ varamārabhī kṛpayā || 10 ||
marukanyā devasaṁghāśca pūjentā varasvaram |
tūṣṇīṁbhāvaratāḥ sarve prekṣante puruṣarṣabham || 11 ||
pariṣadviprasanneyamavocat sugatātmajam |
saptamyā bhūmerākārān nirdiśasva guṇākara || 12 ||
upasaṁhāragāthāḥ |
gambhīrajñāna paramārthapadānusārī
ṣaḍbhūminiścitamatiḥ susamāhitātmā |
prajñāmupāya yugapadyabhinirharanto
bhūmyākramanti vidu saptami caryaśreṣṭhām || 13 ||
śūnyānimittapraṇidhīkṛpamaitrayuktā
buddhānudharma sugatānuga pūjayantaḥ |
jñānena śubhamahapuṇyabalebhyatṛptā-
stāmākramanti vidu saptami bhūmideśam || 14 ||
traidhātukena adhivāsa vivekaprāptāḥ
śāntaśca kleśabalaśāntijagābhikāṅkṣī |
pratibhāsa māya supinādvayadharmacārī
kṛpa darśayanti vidu saptamimākramanti || 15 ||
śodhenti kṣetra khasamāśaya nirvikalpā
jinalakṣanairupāgato'caladharmatāyām |
abhilāpyaghoṣavigatā jagatoṣaṇārthaṁ
kṣaṇajñāna cittasya jināna samosaranti || 16 ||
abhāsaprāpta iti dharma vicārayanti
ākrānta bhūmipravarāṁ jagadarthakārāḥ |
te atra bhūmyasthita sattvacarī anantān
vicinanti karma sugatān niyutāpramāṇān || 17 ||
kṣetrāṁśca naikavidhadharmatha kalpasaṁkhyān
adhimuktiāśaya ca cittavicitradhārān |
triyāṇadeśanamananta samosaranti
asmābhi sattva paripācayitavyametat || 18 ||
ye te jñānanicitā varamārgaprāptā
īryāpathaiścaturbhi prajñamupāyamuktāḥ |
sarvasmi cittakṣaṇi bodhiguṇānuprāptāḥ
paripūrayanti daśa pāramitāpradeśān || 19 ||
sarveṣu mārgakuśalasya ya eṣa dānaṁ
śīlaṁ ca kleśapraśamaṁ kṣamamakṣatitvam |
vīryaṁ ca bhūyu anu uttari ārabhante
mārge acalyataya dhyānaguṇānvitānām || 20 ||
anutpādakṣānti virajā varaprajña śreṣṭhā
parṇāmupāya praṇidhī bhuyu kāṅkṣi lakṣmī |
ato'mardayitva balajñānanitīraṇatvād
evaṁ khu bodhiguṇa sarvakṣaṇenupenti || 21 ||
ālambanātu prathamā guṇapāripūri
dvitīyā malāpanaya ūrdhva vibandhacchedam |
caturthāya mārgu samatākriya pañcamāya
anutpāda āhvaya viduḥ puna ṣaṣṭhavṛttiḥ || 22 ||
iha saptamīmupagatāḥ sakalaṁ guṇāni
praṇidhāna naikavividhānabhinirharanti |
kiṁ kāraṇaṁ yaduta jñānakriyābhyupenti
sā aṣṭamīprabhṛti sarvaviśuddhyupenti || 23 ||
duratikramā dūraṁgamā bahusthānakarmā
kṣetrāntaradvipathameva yathottaranti |
vicaranti saptasu alipta nṛpo yathaiva
mārgasthitā na puna sarvatikrānta dhīrāḥ || 24 ||
yada aṣṭamīmupagatāḥ puna jñānabhūmim
atikrānta cittaviṣaye sthita jñānakarme |
brahmā na pekṣati jagannaramānuṣātmā
evaṁ caranti vidu padmamivā aliptāḥ || 25 ||
atra sthitā vividhakleśamatikramanti
teṣāṁ na kleśacari no ca kṣayo'nuprāptiḥ |
mārgasthitā na tada kleśacariṁ caranti
saṁpūrṇa āśaya jinajña kṣayo na tāvat || 26 ||
ye laukikā vividhaśilpakriyāprayogā
ājāti sarvavidunā sthita śāstrajñāne |
dhyānā abhijña bala bhāvayanto'bhyupenti
bhūyaḥ samādhi vividhānabhinirharanti || 27 ||
atikrānta śravakacariṁ tatha pratyayānāṁ
sthita bodhisattvacaraṇe vidu apramāṇām |
pūrve hi āśayatayā iha jñānatāyā
nṛpatīsuto yatha vivṛddhabalopapetaḥ || 28 ||
gāmbhīryatāmupagatā bhuyu ārabhanti
cittaṁ nirodhupagatā na ca sākṣikriyāḥ |
yathā sāgare upagatāḥ sthita yānapātre
pratyakṣa sarva udake na ca yānahāniḥ || 29 ||
bhūyo upāyabalaprajñavarābhyupetā
durjñeyasarvajagajñānakriyāguṇāḍhyāḥ |
pūjenti buddha niyutā bhuyu śuddhibhāvā
yathā tadvibhūṣaṇavicitritu naikaratnaiḥ || 30 ||
atra sthitāna vidunāṁ varaprajña ābhā
śoṣenti tṛṣṇasalilaṁ yatha bhāskārābhāḥ |
te atra bhūmyupagatā vaśavartinaśca
bhonti kṛtī kuśala jñānaphalodeśaiḥ || 31 ||
ākāṅkṣamāṇa dṛḍhavīryabalābhyupetāḥ
koṭīnayūtaśata buddhasahasra pūrṇān |
paśyanti sarvadiśatāsu samāhitatvād
bhūyo'pyataḥ praṇidhiśreṣṭha guṇāprameyāḥ || 32 ||
durjñeyā sarvalokena vaśipratyekacāribhiḥ |
ityeṣā saptamī bhūmirupāyaprajñaśodhanā || 33 ||
8 acalā nāma aṣṭamī bhūmiḥ |
vajragarbho bodhisattva āha - yo'yaṁ bhavanto jinaputrā bodhisattvaḥ saptasu bodhisattvabhūmiṣu sukṛtavicayaḥ prajñopāyābhyāṁ supariśodhitamārgaḥ susaṁbhṛtasaṁbhāraḥ suparibaddhamahāpraṇidhānaḥ adhiṣṭhitatathāgatādhiṣṭhānaḥ svakuśalamūlabalādhānaprāptaḥ tathāgatabalavaiśāradyāveṇikabuddhadharmānugatasaṁjñāmanasikāraḥ supariśodhitādhyāśayasaṁkalpa puṇyajñānabalābhyudgataḥ mahākaruṇākṛpābhyāṁ sarvasattvānutsṛṣṭaprayogaḥ apramāṇajñānapathānugataḥ, sa sarvadharmāṇāmādyanutpannatāṁ ca yathābhūtamavatarati | ajātatāṁ ca alakṣaṇatāṁ ca asaṁbhūtatāṁ ca avināśitāṁ ca aniṣṭhitatāṁ ca apravṛttitāṁ ca anabhinivṛttitāṁ ca abhāvasvabhāvatāṁ ca ādimadhyaparyavasānasamatāṁ ca tathatāvikalpasarvajñajñānapraveśatāṁ ca sarvadharmāṇāṁ yathābhūtamavatarati | sa sarvaśaścittamanovijñānavikalpasaṁjñāpagato'navagṛhītākāśasamo'bhyavakāśaprakṛtito'vatīrṇo'nutpattikadharmakṣāntiprāpta ityucyate ||
tatra bhavanto jinaputrā evaṁ kṣāntisamanvāgato bodhisattvaḥ sahapratilambhādacalāyā bodhisattvabhūmergambhīraṁ bodhisattvavihāramanuprāpto bhavati durājñātamasaṁbhinnaṁ sarvanimittāpagataṁ sarvasaṁjñāgrahavyāvṛttamapramāṇamasaṁhāryaṁ sarvaśrāvakapratyekabuddhaiḥ sarvavivekābhimukhībhūtam | tadyathāpi nāma bhavanto jinaputrā bhikṣurṛddhimāṁścetovaśipāramitāprāpto'nupūrveṇa navamaṁ nirodhaṁ samāpannaḥ sarveñjitamanyanāspanditavikalpāpagato bhavati, evameva bhavanto jinaputrā bodhisattvo'syā aṣṭamyā acalāyā bodhisattvabhūmeḥ sahapratilambhātsarvābhogavigato'nābhogadharmatāprāptaḥ kāyavākcittautsukyāpagataḥ sarveñjitamanyanāspanditavikalpāpagato vipākadharmatāvasthito bhavati | tadyathāpi nāma bho jinaputrāḥ puruṣaḥ suptaḥ svapnāntaragato mahaughaprāptamātmānaṁ saṁjānīte | sa tatra mahadvyāyāmautsukyamārabhetottaraṇāya | sa tenaiva mahatā vyāyāmautsukyena vibudhyeta | samanantaravibuddhaśca vyāyāmautsukyabhayāpagato bhavet | evameva bho jinaputrā bodhisattvaścaturmahaughaprāptaṁ sattvakāyaṁ saṁjānāna uttaraṇābhiprāyaḥ sarvajñajñānābhisaṁbodhāya mahadvyāyāmautsukyamārabhate | sa mahāvīryārambhaprāptaḥ samanantaramanuprāpta imāmacalāṁ bodhisattvabhūmiṁ sarvābhogavigato bhavati | tasya sarveṇa sarvaṁ dvayasamudācāro vā nimittasamudācāro vā nābhāsībhavati | tadyathāpi nāma bho jinaputrā brahmalokopapattisthitaḥ kāmāvacarān kleśān na samudācarati, evameva bho jinaputrā bodhisattvo'calāyāṁ bodhisattvabhūmau sthitaḥ sarvacittamanovijñānasamudācārānna samudācarati | sarvabuddhasamudācāramapi...bodhisamudācāramapi...bodhisattvasamudācāramapi...pratyekabuddhasamudācāramapi...-śrāvakasamudācāramapi...nirvāṇasamudācāramapi...arhatsamudācāramapi...anāgāmisamudācāramapi...-nirvāṇasamudācāramapi...arhatsamudācāramapi...anāgāmisamudācāramapi...sakṛdāgāmisamudācāramapi...-srotaāpannasamudācāramapi na samudācarati | kaḥ punarvādo laukikān samudācārān samudācariṣyatīti ||
tasya khalu bho jinaputra bodhisattvasya evamimāmacalāṁ bodhisattvabhūmimanugatasya pūrvapraṇidhānabalādhānasthitasya buddhā bhagavantastasmin dharmamukhasrotasi tathāgatajñānopasaṁhāraṁ kurvanti | evaṁ cainaṁ bruvanti - sādhu sādhu kulaputra | eṣā paramārthakṣāntirbuddhadharmānugamāya | api tu khalu punaḥ kulaputra yā asmākaṁ daśabalacaturvaiśāradyabuddhadharmasamṛddhiḥ, sā tava nāsti | tasyā buddhadharmasamṛddheḥ paryeṣaṇāya abhiyogaṁ kuru, vīryamārabhasva | etadeva kṣāntimukhaṁ monmokṣīḥ | api tu khalu punaḥ kulaputra kiṁcāpi tvayaivaṁ śāntavimokṣavihāro'nuprāptaḥ, imān punaraśāntānapraśāntān bālapṛthagjanān nānākleśasamudācāraprāptān vividhavitarkopahatamānasān samanvāhara, apekṣasva | api tu khalu punaḥ kulaputra pūrvapraṇidhānamanusmara sattvārthasaṁprāpaṇaṁ jñānamukhācintyatāṁ ca | api tu khalu punaḥ kulaputra eṣā sarvadharmāṇāṁ dharmatā | utpādādvā tathāgatānāmanutpādādvā sthitaivaiṣā dharmatā dharmadhātusthitiḥ yadidaṁ sarvadharmaśūnyatā sarvadharmānupalabdhiḥ | naitayā tathāgatā eva kevalaṁ prabhāvyante, sarvaśrāvakapratyekabuddhā api hyetāmavikalpadharmatāmanuprāpnuvanti | api tu khalu punaḥ kulaputra prekṣasva tāvat tvamasmākaṁ kāyāpramāṇatāṁ ca jñānāpramāṇatāṁ ca buddhakṣetrāpramāṇatāṁ ca jñānābhinirhārāpramāṇatāṁ ca prabhāmaṇḍalāpramāṇatāṁ ca svarāṅgaviśuddhyapramāṇatāṁ ca | tathaiva tvamapyabhinirhāramutpādaya | api tu khalu punaḥ kulaputra ekastveṣa āloko yo'yaṁ sarvadharmanirvikalpālokaḥ | īdṛśāstu kulaputra dharmālokāstathāgatānāmaparyantagatā aparyantakṛtā aparyantabaddhāḥ, yeṣāṁ saṁkhyā nāsti, gaṇanā pramāṇamupaniṣadaupamyaṁ nāsti, teṣāmadhigamāya abhinirhāramutpādaya | api tu khalu punaḥ kulaputra prekṣasva tāvaddaśasu dikṣu apramāṇakṣetratāṁ ca apramāṇasattvatāṁ ca apramāṇadharmavibhaktitāṁ ca | tatsarvamanugaṇaya | yathāvattayā abhinirhāramutpādaya | iti hi bho jinaputra te buddhā bhagavanta evaṁbhūmyanugatasya bodhisattvasya evaṁ pramukhānyaprameyāṇyasaṁkhyeyāni jñānābhinirhāramukhānyupasaṁharanti, yairjñānābhinirhāramukhairbodhisattvo'pramāṇajñānavibhaktito'bhinirhārakarmābhiniṣpādayati ||
ārocayāmi te bho jinaputra, prativedayāmi | te cedbuddhā bhagavantastaṁ bodhisattvamevaṁ sarvajñajñānābhinirhāramukheṣu nāvatārayeyuḥ, tadevāsya parinirvāṇaṁ bhavetsarvasattvakāryapratiprasrabdhiśca | tena khalu punarbuddhā bhagavantastasya bodhisattvasya tāvadapramāṇaṁ jñānābhinirhārakarmopasaṁharanti, yasyaikakṣaṇābhinirhṛtasya jñānābhinirhārakarmaṇaḥ sa pūrvakaḥ prathamacittotpādamupādāya yāvatsaptamīṁ bhūmipratiṣṭhāmupāgata ārambhaḥ śatatamīmapi kalāṁ nopeti, sahasratamīmapi, śatasahasratamīmapi...peyālaṁ...koṭīniyutaśatasahasratamīmapi kalāṁ nopeti, saṁkhyāmapi, gaṇanāmapi, upamāmapi, upanisāmapi, yāvadaupamyamapi na kṣamate | tatkasya hetoḥ? tathā hi bho jinaputra pūrvamekakāyābhinirhāratayā caryābhinirhāro'bhūt | imāṁ punarbhūmiṁ samārūḍhasya bodhisattvasya apramāṇakāyavibhaktito bodhisattvacaryābalaṁ samudāgacchati | apramāṇaghoṣābhinirhārataḥ apramāṇajñānābhinirhārataḥ apramāṇopapattyabhinirhārataḥ apramāṇakṣetrapariśodhanataḥ apramāṇasattvaparipācanataḥ apramāṇabuddhapūjopasthānataḥ apramāṇadharmakāyānubodhataḥ apramāṇābhijñābalādhānābhinirhārataḥ apramāṇaparṣanmaṇḍalavibhaktyabhinirhārataśca apramāṇānugatena kāyavāṅmanaskarmābhinirhāreṇa sarvabodhisattvacaryābalaṁ samudāgacchatyavicālyayogena | tadyathāpi nāma bho jinaputra mahāsamudragāmī poto'prāpto mahāsamudraṁ sābhogavāhano bhavati | sa eva samanantaramanuprāpto mahāsamudramanābhogavāhano vātamaṇḍalīpraṇīto yadekadivasena mahāsamudre kramate, tatsarvasābhogavāhanatayā na śakyaṁ varṣaśatenāpi tāvadaprameyamanuprāptum | evameva bho jinaputra bodhisattvaḥ susaṁbhṛtamahākuśalamūlasaṁbhāro mahāyānasamudāgamābhirūḍho mahābodhisattvacaryāsāgaramanuprāpto yadekamuhūrtena jñānānābhogatayā sarvajñajñānenākramati, tanna śakyaṁ pūrvakeṇa sābhogakarmaṇā kalpaśatasahasreṇāpi tāvadaprameyamanuprāptum ||
tatra bho jinaputra bodhisattvo'ṣṭamīṁ bodhisattvabhūmimanuprāpto mahatyā upāyakauśalyajñānābhinirhārānābhogaprasṛtayā bodhisattvabuddhyā sarvajñajñānaṁ vicārayan lokadhātusaṁbhavaṁ ca vicārayati, lokadhātuvibhavaṁ ca vicārayati | sa yathā ca lokaḥ saṁvartate, taṁ ca prajānāti | yathā ca loko vivartate,...| yena ca karmopacayena lokaḥ saṁvartate,... | yena ca karmakṣayeṇa loko vivartate,...| yāvatkālaṁ ca lokaḥ saṁvartate, ...| yāvatkālaṁ ca loko vivartate, ...| yāvatkālaṁ ca lokaṁ saṁvṛttastiṣṭhati,...| yāvatkālaṁ ca loko vivṛttastiṣṭhati, taṁ ca prajānāti sarvatra cānavaśeṣataḥ | sa pṛthivīdhātuparīttatāṁ ca prajānāti mahadgatatāṁ ca...apramāṇatāṁ ca...vibhaktitāṁ ca prajānāti | abdhātu...| tejodhātu...| vāyudhātu...| sa paramāṇurajaḥsūkṣmatāṁ ca prajānāti, mahadgatatāṁ ca apramāṇatāṁ ca vibhaktitāṁ ca prajānāti |
apramāṇaparamāṇurajovibhaktikauśalyaṁ ca prajānāti | asyāṁ ca lokadhātau yāvanti pṛthivīdhātoḥ paramāṇurajāṁsi tāni prajānāti | yāvanti abdhātoḥ... | tejodhātoḥ...| vāyudhātoḥ...| yāvantyo ratnavibhaktayo yāvanti ca ratnaparamāṇurajāṁsi tāni prajānāti | sattvakāya... | kṣetrakāya... | sa sattvānāṁ kāyaudārikatāṁ ca kāyasūkṣmatāṁ ca kāyavibhaktitāṁ ca prajānāti | yāvanti paramāṇurajāṁsi saṁbhūtāni nairayikakāyāśrayatastāni prajānāti | tiryagyonikāyāśrayataḥ... | ...yamalokakāyāśrayataḥ... | ...asuralokakāyāśrayataḥ.... | devalokakāyāśrayataḥ .... | manuṣyalokakāyāśrayataḥ.... | sa evaṁ paramāṇurajaḥprabhedajñānāvatīrṇaḥ kāmadhātusaṁvartaṁ ca prajānāti | rūpadhātuvivartaṁ... | ārūpyadhātuvivartaṁ ca prajānāti | rūpadhātuparīttatāṁ.... ārūpyadhātuparīttatāṁ... | āmadhātuparīttatāṁ ca mahadgatatāṁ ca apramāṇatāṁ ca vibhaktitāṁ ca prajānāti | rūpadhātuparīttatāṁ... ārūpyadhātuparīttataṁ... | kāmadhātuparīttatāṁ ca mahadgatatāṁ ca apramāṇatāṁ ca vibhaktitāṁ ca prajānāti | rūpadhātvārūpyadhātuparīttatāṁ... | traidhātukavicārajñānānugame svabhinirhṛtajñānālokaḥ sattvakāyaprabhedajñānakuśalaḥ kṣetrakāyavibhāgajñānakuśalaśca sattvopapattyāyatanābhinirhāre buddhiṁ cārayati | sa yādṛśī sattvānāmupapattiśca kāyasamudāgamaśca, tādṛśameva svakāyamadhitiṣṭhati sattvaparipācanāya | sa ekāmapi trisāhasramahāsāhasrāṁ lokadhātuṁ spharitvā sattvānāṁ svakāyaṁ vibhaktyadhimuktiṣu tathatvāyopapattaye'bhinirharati pratibhāsajñānānugamanatayā (yathā sattvāḥ paripākaṁ gacchantyanuttarasamyaksaṁbodhivimuktaye) | evaṁ dve vā tisro vā catasro vā pañca vā daśa vā viṁśatirvā triṁśadvā catvāriṁśadvā pañcāśadvā śataṁ vā yāvadanabhilāpyā api trisāhasramahāsāhasrā lokadhātūḥ spharitvā sattvānāṁ svakāyaṁ...peyālaṁ...pratibhāsajñānānugamanatayā | sa evaṁjñānasamanvāgato'syāṁ bhūmau supratiṣṭhita ekabuddhakṣetrācca na calati, anabhilāpyeṣu buddhakṣetreṣu tathāgataparṣanmaṇḍaleṣu ca pratibhāsaprāpto bhavati ||
yādṛśī sattvānāṁ kāyavibhaktiśca varṇaliṅgasaṁsthānārohapariṇāhādhimuktyadhyāśayaśca teṣu buddhakṣetreṣu teṣu ca parṣanmaṇḍaleṣu tatra tatra tathā tathā svakāyamādarśayati | sa śramaṇaparṣanmaṇḍaleṣu śramaṇavarṇarūpamādarśayati | brāhmaṇaparṣanmaṇḍaleṣu brāhmaṇavarṇarūpamādarśayati | kṣatriya...| vaiśya...| śūdra... | gṛhapati... | cāturmahārājika... | trāyastriṁśa... | evaṁ yāma... | tuṣita... | nirmāṇarati... | paranirmitavaśavarti... | māra... | brahma... | yāvadakaniṣṭha... | śrāvakavaineyikānāṁ sattvānāṁ śrāvakakāyavarṇarūpamādarśayati | pratyekabuddhavaineyikānāṁ sattvānāṁ pratyekabuddhakāyavarṇarūpamādarśayati | bodhisattva... | tathāgata... | iti hi bho jinaputra yāvanto'nabhilāpyeṣu buddhakṣetreṣu sattvānāmupapattyāyatanādhimuktiprasarāsteṣu tathatvāya svakāyavibhaktimādarśayati ||
sa sarvakāyavikalpāpagataḥ kāyasamatāprāptaḥ (taccāsya kāyasaṁdarśanamakṣūṇamavandhyaṁ ca sattvaparipākavinayāya) sa sattvakāyaṁ ca prajānāti | kṣetrakāyaṁ ca... | karmavipākakāyaṁ ca... | śrāvakakāyaṁ ca... | pratyekabuddhakāyaṁ ca ... | bodhisattvakāyaṁ ca... | tathāgatakāyaṁ ca... | jñānakāyaṁ ca... | dharmakāyaṁ ca... | ākāśakāyaṁ ca prajānāti | sa sattvānāṁ cittāśayābhinirhāramājñāya yathākālaparipākavinayānatikramādākāṅkṣan sattvakāyaṁ svakāyamadhitiṣṭhati | evaṁ kṣetrakāyaṁ karmavipākakāyaṁ...ātmakāyamadhitiṣṭhati | sa sattvānāṁ cittāśayābhinirhāramājñāya yaṁ yameva kāyaṁ yasmin yasmin kāye ākāṅkṣati, taṁ tameva kāyaṁ tasmin tasmin kāye (svakāyaṁ) adhitiṣṭhati | sa sattvakāyānāṁ karmakāyatāṁ ca prajānāti | vipākakāyatāṁ ca... | kleśakāyatāṁ ca... | rūpakāyatāṁ ca... | ārūpyakāyatāṁ ca prajānāti | kṣetrakāyānāṁ parīttatāṁ ca prajānāti, mahadgatatāṁ ca apramāṇatāṁ ca saṁkliṣṭatāṁ ca viśuddhatāṁ ca vyatyastatāṁ ca adhomūrdhatāṁ ca samatalatāṁ ca samavasaraṇatāṁ ca digjālavibhāgatāṁ ca prajānāti | karmavipākakāyānāṁ vibhaktisaṁketaṁ prajānāti | evaṁ śrāvakākāyānāṁ pratyekabuddhakāyānāṁ bodhisattvakāyānāṁ vibhaktisaṁketaṁ prajānāti | tathāgatakāyānāmabhisaṁbodhikāyatāṁ ca prajānāti | praṇidhānakāyatāṁ ca... | nirmāṇakāyatāṁ ca | adhiṣṭhānakāyatāṁ ca | rūpalakṣaṇānuvyañjanavicitrālaṁkārakāyatāṁ ca | prabhākāyatāṁ ca | manomayakāyatāṁ ca | puṇyakāyatāṁ ca | jñānakāyatāṁ ca | dharmakāyatāṁ ca prajānāti | jñānakāyānāṁ suvicāritatāṁ ca prajānāti | yathāvannistīraṇatāṁ ca phalaprayogasaṁgṛhītatāṁ ca laukikalokottaravibhāgatāṁ ca triyāṇavyavasthānatāṁ ca sādhāraṇāsādhāraṇatāṁ ca nairyāṇikānairyāṇikatāṁ ca śaikṣāśaikṣatāṁ ca prajānāti | dharmakāyānāṁ samatāṁ ca prajānāti | avikopanatāṁ ca avasthānasaṁketasaṁvṛttivyavasthānatāṁ ca sattvāsattvadharmavyavasthānatāṁ ca buddhadharmāryasaṁghavyavasthānatāṁ ca prajānāti | ākāśakāyānāmapramāṇatāṁ ca sarvatrānugatatāṁ ca aśarīratāṁ ca avitathānantatāṁ ca rūpakāyābhivyaktitāṁ ca prajānāti ||
sa evaṁ kāyajñānābhinirhāraprāpto vaśavartī bhavati sarvasattveṣu | āyurvaśitāṁ ca pratilabhate'nabhilāpyānabhilāpyakalpāyuḥpramāṇādhiṣṭhānatayā | cetovaśitāṁ ca pratilabhate'pramāṇāsaṁkhyeyasamādhinidhyaptijñānapraveśatayā | pariṣkāravaśitāṁ ca sarvalokadhātvanekavyūhālaṁkārapratimaṇḍitādhiṣṭhānasaṁdarśanatayā | karmavaśitāṁ ca yathākālaṁ karmavipākādhiṣṭhānasaṁdarśanatayā | upapattivaśitāṁ ca sarvalokadhātūpapattisaṁdarśanatayā adhimuktisaṁdarśanatayā sarvalokadhātubuddhapratipūrṇasaṁdarśanatayā praṇidhānasaṁdarśanatayā yatheṣṭabuddhakṣetrakālābhisaṁbodhisaṁdarśanatayā ṛddhisaṁdarśanatayā sarvabuddhakṣetraṛddhivikurvaṇasaṁdarśanatayā dharmasaṁdarśanatayā anantamadhyadharmamukhālokasaṁdarśanatayā jñānasaṁdarśanatayā tathāgatabalavaiśāradyāveṇikabuddhadharmalakṣaṇānuvyañjanābhisaṁbodhisaṁdarśanatayā ||
sa āsāṁ daśānāṁ bodhisattvavaśitānāṁ sahapratilambhena acintyajñānī ca bhavati atulyajñānī ca aprameyajñānī ca vipulajñānī ca asaṁhāryajñānī ca bhavati | tasyaivaṁbhūmyanugatasya evaṁ jñānasamanvāgatasya atyantāgavadyaḥ kāyakarmasamudācāraḥ pravartate, atyantānavadyaśca vāk... | atyantānavadyaśca manaḥsamudācāraḥ pravartate | jñānapūrvaṁgamo jñānānuparivartī prajñāpāramitādhipateyo mahākaruṇāpūrvaka upāyakauśalyasuvibhaktaḥ praṇidhānasvabhinirhṛtastathāgatādhiṣṭhānasvadhiṣṭhito'pratiprasrabdhasattvārthaprayogo'paryantalokadhātuvibhaktigataḥ | samāsato bho jinaputra bodhisattvasya imāmacalāṁ bodhisattvabhūmimanuprāptasya sarvabuddhadharmasamudānayanāya kāyavāṅmanaskarmasamudācāraḥ pravartate | sa evamimāmacalāṁ bodhisattvabhūmimanuprāptaḥ supratiṣṭhitāśayabalaśca bhavati sarvakleśasamudācārāpagatatvāt | supratiṣṭhitādhyāśayabalaśca bhavati mārgāvipravāsitatvāt | mahākaruṇābalasupratiṣṭhitaśca bhavati sattvārthānutsargatvāt | mahāmaitrībala...sarvajagatparitrāṇatvāt | dhāraṇībala...asaṁpramoṣadharmatvāt | pratibhānabala...sarvabuddhadharmapravicayavibhāgakuśalatvāt | abhijñābala...aparyantalokadhātucaryāvibhāgakuśalatvāt | praṇidhānabala...sarvabodhisattvakriyānutsargatvāt | pāramitābala...sarvabuddhadharmasamudānayanatvāt | tathāgatādhiṣṭhānabala...sarvākārasarvajñānābhimukhatvāt | sa evaṁbalādhānaprāptaḥ sarvakriyāśca saṁdarśayati, sarvakriyāsu ca anavadyo bhavatyanupaliptaśca ||
iyaṁ bho jinaputra bodhisattvasya aṣṭamī jñānabhūmiracaletyucyate'saṁhāryatvāt | avivartyabhūmirityucyate jñānāvivartyatvāt | durāsadabhūmirityucyate sarvajagaddurjñānatvāt | kumārabhūmirityucyate anavadyatvāt | janmabhūmirityucyate yathābhiprāyavaśavartitvāt | pariniṣpannabhūmirityucyate apunaḥkāryatvāt | pariniṣṭhitabhūmirityucyate | sukṛtajñānavicayatvāt | nirmāṇabhūmirityucyate svabhinirhṛtapraṇidhānatvāt | adhiṣṭhānabhūmirityucyate | parāvikopanatvāt | anābhogabhūmirityucyate pūrvāntābhinirhṛtatvāt ||
evaṁ jñānasvabhinirhṛtaḥ khalu punarbho jinaputra bodhisattvo buddhagotrānugato buddhaguṇaprabhāvabhāsitastathāgateryāpathacaryācāritrānugato buddhaviṣayābhimukhaḥ satatasamitaṁ svadhiṣṭhitatathāgatādhiṣṭhānaśca bhavati śakrabrahmalokapālapratyudgataśca vajrapāṇisatatānubaddhaśca samādhibalānutsṛṣṭaśca ca apramāṇakāyavibhaktyabhinirhṛtaśca sarvakāyacaryābalopagataśca mahābhijñāvipākapariniṣpannaśca anantasamādhivaśavartī ca apramāṇavyākaraṇapratyeṣakaśca yathāparipavakkajagadabhisaṁbodhinidarśakaśca bhavati | sa evaṁ jñānabhūmyanugato mahāyānamaṇḍalānupraviṣṭaḥ suvicāritamahājñānābhijñaḥ satatasamitaṁ pramuktaprajñālokaraśmirasaṅgadharmadhātupathāvatīrṇo lokadhātupathavibhaktikovidaḥ sarvākāraguṇasaṁdarśakaḥ svacittotpādavaśavartī pūrvāntāparāntasuvicitajñānaḥ sarvamārapathāvartanavivartanajñānānugataḥ sarvatathāgataviṣayagocarānupraviṣṭo'paryantalokadhātuprasareṣu bodhisattvacaryāṁ caratyapratyudāvartyayogena | tata ucyate bodhisattvo'calāṁ bodhisattvabhūmimanuprāpta iti ||
tatra bho jinaputra acalāṁ bodhisattvabhūmimanuprāpto bodhisattvaḥ satatasamitamaparyantatathāgatadarśanāvirahito bhavati samādhibalasvabhinirhṛtatvāt | audārikaṁ buddhadarśanapūjopasthānaṁ notsṛjati | sa ekaikasmin kalpe ekaikasmin lokadhātuprasare anekān buddhān, anekāni buddhaśatāni...peyālaṁ...anekāni buddhakoṭīnayutaśatasahasrāṇi satkaroti gurukaroti mānayati pūjayati sarvākārapūjābhinirhāraṁ copasaṁharati | tāṁśca tathāgatān paryupāste, lokadhātuvibhaktipūrvakaṁ ca dharmālokopasaṁhāraṁ pratīcchati | sa bhūyasyā mātrayā tathāgatadharmakośaprāpto'saṁhāryo bhavati lokadhātuparipṛcchānirdeśeṣu | tāni cāsya kuśalamūlānyanekān kalpānuttapyante... | tadyathāpi nāma bho jinaputra tadeva jātarūpaṁ supariniṣṭhitaṁ kuśalena karmāreṇa suparikarmakṛtaṁ jambūdvīpasvāminaḥ kaṇṭhe śirasi vā ābaddhamasaṁhāryaṁ bhavati sarvajambūdvīpakānāṁ sattvānāmābharaṇavikṛtaiḥ, evameva bho jinaputra asyāmacalāyāṁ bodhisattvabhūmau sthitasya bodhisattvasya tāni kuśalamūlānyasaṁhāryāṇi bhavanti sarvaśrāvakapratyekabuddhairyāvatsaptamībhūmisthitaiśca bodhisattvaiḥ | imāṁ ca bhūmimanugatasya bodhisattvasya mahatī prajñājñānaprabhā sattvānāṁ kleśatamāṁsi praśamayati suvibhaktajñānamukhābhinirhāratayā | tadyathāpi nāma bho jinaputra sāhasriko mahābrahmā sāhasra lokadhātuṁ maitryā spharitvā prabhayāvabhāsayati, evameva bho jinaputra bodhisattvo'syāmacalāyāṁ bodhisattvabhūmau sthito yāvaddaśabuddhakṣetraśatasahasraparamāṇurajaḥsamān lokadhātūn mahatā maitryavabhāsena spharitvā sattvānāṁ kleśaparidāhānanupūrveṇa praśamayati, āśrayāṁśca prahlādayati | tasya daśabhyaḥ pāramitābhyaḥ praṇidhānapāramitā atiriktatamā bhavati, na ca pariśeṣāsu na samudāgacchati yathābalaṁ yathābhajamānam | iyaṁ bhavanto jinaputrā bodhisattvasya acalā nāma aṣṭamī bodhisattvabhūmiḥ samāsanirdeśataḥ | vistaraśaḥ punaraparyantakalpanirdeśaniṣṭhāto'nugantavyā | yasyāṁ pratiṣṭhito bodhisattvo bhūyastvena mahābrahmā bhavati sāhasrādhipatiḥ | abhibhūranabhibhūto'nvarthadarśī vaśiprāptaḥ kṛtī prabhuḥ sattvānāṁ sarvaśrāvakapratyekabuddhabodhisattvapāramitopadeśopasaṁhāreṣu asaṁhāryo lokadhātuvibhaktiparipṛcchānirdeśeṣu | yacca kiṁcit... ||
acalā nāma aṣṭamī bhūmiḥ ||
9 sādhumatī nāma navamī bhūmiḥ |
vajragarbho bodhisattva āha - yo'yaṁ bhavanto jinaputrā bodhisattva evamapramāṇajñeyavicāritayā buddhyā bhūyaścottarān śāntān vimokṣānadhyavasyan adhyālambamānaḥ bhūyaścottaraṁ tathāgatajñānaṁ susamāptaṁ vicārayan tathāgataguhyānupraveśaṁ cāvataran acintyajñānamāhātmyaṁ ca pravicinvan dhāraṇīsamādhipravicayaṁ ca pariśodhayan abhijñāvaipulyaṁ cābhinirharan lokadhātuvibhaktiṁ cānugacchan tathāgatabalavaiśādyāveṇikabuddhadharmāsaṁhāryatāṁ ca parikarmayan tathāgatadharmacakrapravartanavṛṣabhatāṁ cānukramamāṇaḥ mahākaruṇādhiṣṭhānapratilambhaṁ cānutsṛjan navamīṁ bodhisattvabhūmimākramati | so'syāṁ sādhumatyāṁ bodhisattvabhūmau sthitaḥ kuśalākuśalāvyākṛtadharmābhisaṁskāraṁ ca yathābhūtaṁ prajānāti | sāsravānāsravadharmābhisaṁskāraṁ ca... | laukikalokottaradharmābhisaṁskāraṁ ca... | cintyācintyadharmābhisaṁskāraṁ ca... | niyatāniyatadharmābhisaṁskāraṁ ca... | śrāvakapratyekabuddhadharmābhisaṁskāraṁ ca... | bodhisattvacaryādharmābhisaṁskāraṁ ca... | tathāgatabhūmidharmābhisaṁskāraṁ ca... | saṁskṛtadharmābhisaṁskāraṁ ca.. | asaṁskṛtadharmābhisaṁskāraṁ ca yathābhūtaṁ prajānāti ||
sa evaṁjñānānugatayā buddhyā sattvacittagahanopacāraṁ ca yathābhūtaṁ prajānāti | kleśagahanopacāraṁ ca... | karmagahanopacāraṁ ca... | indriyagahanopacāraṁ ca ... | adhimuktigahanopacāraṁ ca... | dhātugahanopacāraṁ ca... | āśayānuśayagahanopacāraṁ ca... | upapattigahanopacāraṁ ca... | vāsanānusaṁdhigahanopacāraṁ ca... | trirāśivyavasthānagahanopacāraṁ ca yathābhūtaṁ prajānāti | sa sattvānāṁ cittavaimātratāṁ ca yathābhūtaṁ prajānāti | cittavicitratāṁ ca cittakṣaṇalaghuparivartabhaṅgabhaṅgatāṁ ca cittaśarīratāṁ ca cittānantyasarvataḥprabhūtatāṁ ca cittaprabhāsvaratāṁ ca cittasaṁkleśaniḥkleśatāṁ ca cittabandhavimokṣatāṁ ca cittamāyāviṭhapanatāṁ ca cittayathāgatipratyupasthānatāṁ ca yāvadanekāni cittanānātvasahasrāṇi yathābhūtaṁ prajānāti | sa kleśānāṁ dūrānugatatāṁ ca yathābhūtaṁ prajānāti | prayogānantatāṁ ca... | sahajāvinirbhāgatāṁ ca... | anuśayaparyutthānaikārthatāṁ ca... | cittasaṁprayogāsaṁprayogatāṁ ca... | upapattisaṁdhiyathāgatipratyupasthānatāṁ ca... | traidhātukavibhaktitāṁ ca... | tṛṣṇāvidyādṛṣṭiśalyamānamahāsāvadyatāṁ ca... | trividhakarmaṇi dānānupacchedatāṁ ca... | samāsato yāvaccaturaśītikleśacaritanānātvasahasrānupraveśatāṁ ca yathābhūtaṁ prajānāti | sa karmaṇāṁ kuśalākuśalāvyākṛtatāṁ ca... | vijñaptyavijñaptitāṁ ca... | cittasahajāvinirbhāgatāṁ ca... | svarasakṣaṇakṣīṇabhaṅgopacayāvipraṇāśaphalānusaṁdhitāṁ ca... | vipākavipākatāṁ ca... kṛṣṇaśuklākṛṣṇaśuklānekadeśakarmasamādānavaimātratāṁ ca... | karmakṣetrāpramāṇatāṁ ca... | āryalaukikapravibhaktitāṁ ca... | lokottaradharmavyavasthānatāṁ ca... | (sopādānānupādānatāṁ ca...| saṁskṛtāsaṁskṛtatāṁ ca |) dṛṣṭadharmopapadyāparaparyāyavedanīyatāṁ ca... | yānāyānaniyatāniyatatāṁ ca... | samāsato yāvaccaturaśītikarmanānātvasahasrapravibhaktivicayakauśalyaṁ ca yathābhūtaṁ prajānāti | sa indriyāṇāṁ mṛdumadhyādhimātratāṁ ca... | pūrvāntāparāntasaṁbhedāsaṁbhedatāṁ ca... | udāramadhyanikṛṣṭatāṁ ca... | kleśasahajāvinirbhāgatāṁ ca... | yānāyānaniyatāniyatatāṁ ca...| yathāparipavkāparipakvavaineyikatāṁ ca... | indriyajālānuparivartanalaghubhaṅganimittagrahaṇatāṁ ca...| indriyādhipatyānavamardanīyatāṁ ca... | vivartyāvivartyendriyapravibhāgatāṁ ca... | dūrānugatasahajāvinirbhāganānātvavimātratāṁ ca, samāsato yāvadanekānīndriyanānātvasahasrāṇi prajānāti | so'dhimuktīnāṁ mṛdumadhyādhimātratāṁ ca...yāvadanekānyadhimuktinānātvasahasrāṇi prajānāti | sa dhātūnāṁ.... | sa āśayānāṁ.... | so'nuśayānāmāśayasahajacittasahajatāṁ ca.... | cittasaṁprayogatāṁ ca... | viprayogavibhāgadūrānugatatāṁ ca... | anādikālānuddhaṭitatāṁ ca... | sarvadhyānavimokṣasamādhisamāpattyabhijñāprasahyatāṁ ca | traidhātukasaṁdhisunibaddhatāṁ ca | anādikālacittanibandhasamudācāratāṁ ca | āyatanadvārasamudayavijñaptitāṁ ca | pratipakṣālābhādravyabhūtatāṁ ca | bhūmyāyatanasamavadhānāsamavadhānatāṁ ca | ananyāryamārgasamuddhaṭanatāṁ ca prajānāti | sa upapattinānātvatāṁ ca | yathākarmopapattitāṁ ca | nirayatiryagyonipretāsuramanuṣyadevavyavasthānatāṁ ca | rūpārūpyopapattitāṁ ca | saṁjñāsaṁjñopapattitāṁ ca | karmakṣetratṛṣṇāsnehāvidyāndhakāravijñānabījapunarbhavaprarohaṇatāṁ ca | nāmarūpasahajāvinirbhāgatāṁ ca | bhavasaṁmohatṛṣṇābhilāṣasaṁdhitāṁ ca | bhoktukāmabhavitukāmasattvaratyanavarāgratāṁ ca | traidhātukāvagrahaṇasaṁjñāniṣkarṣaṇatāṁ ca prajānāti | sa vāsanānāmupacārānupacāratāṁ ca... | yathāgatisaṁbandhavāsanāvāsitatāṁ ca | yathāsattvacaryācaraṇavāsitatāṁ ca | yathākarmakleśābhyāsavāsitatāṁ ca | kuśalākuśalāvyākṛtadharmābhyāsavāsitatāṁ ca | punarbhavagamanādhivāsitatāṁ ca... | anupūrvādhivāsitatāṁ ca | dūrānugatānupacchedakleśopakarṣaṇavikārānuddharaṇavāsitatāṁ ca | dravyabhūtādravyabhūtavāsitatāṁ ca | śrāvakapratyekabuddhabodhisattvatathāgatadarśanaśravaṇasaṁvāsavāsitatāṁ ca prajānāti | sa sattvarāśīnāṁ samyaktvaniyatatāṁ ca prajānāti mithyātvaniyatatāṁ ca | ubhayatvāniyatatāṁ ca... | samyagdṛṣṭisamyagniyatatāṁ ca mithyādṛṣṭimithyā...niyatatāṁ ca | tadubhayavigamādaniyatatāṁ ca pañcānantaryānyatamamithyādṛṣṭiniyatatāṁ ca... | pañcendriyasamyagniyatatāṁ ca... | aṣṭamithyātvamithyāniyatatāṁ ca... | samyaktvasamyagniyatatāṁ ca... | apunaḥkāritatāṁ ca... | mātsaryerṣyāghṛṇopacārāvinivṛttyā mithyāniyatatāṁ ca... | āryānuttaramārgabhāvanopasaṁhārasamyaktvaniyatatāṁ ca... | tadubhayavigamādaniyatarāśyupadeśatāṁ ca prajānāti | iti hi bho jinaputra evaṁjñānānugato bodhisattvaḥ sādhumatyāṁ bodhisattvabhūmau pratiṣṭhita ityucyate ||
so'syāṁ sādhumatyāṁ bodhisattvabhūmau sthita evaṁ caryāvimātratāṁ sattvānāmajñāya tathaiva mokṣopasaṁhāramupasaṁharati | sa sattvaparipākaṁ prajānāti | sattvavinayaṁ ca... | śrāvakayānadeśanāṁ ca | pratyekabuddhayānadeśanāṁ ca | bodhisattvayānadeśanāṁ ca | tathāgatabhūmideśanāṁ ca prajānāti | sa evaṁ jñātvā tathatvāya sattvebhyo dharmaṁ deśayati |
yathāśayavibhaktito yathānuśayavibhaktito yathendriyavibhaktito yathādhimuktivibhaktito yathāgocaravibhāgajñānopasaṁhārataḥ sarvagocarajñānānugamanato yathādhātugahanopacārānugamanato yathāgatyupapattikleśakarmavāsanānuvartanato yathārāśivyavasthānānugamanato yathāyānādhimokṣavimuktiprāptito'nantavarṇarūpakāyasaṁdarśanataḥ sarvalokadhātumanojñasvaravijñāpanataḥ sarvarutaravitaparijñānataḥ sarvapratisaṁvidviniścayakauśalyataśca dharmaṁ deśayati ||
so'syāṁ sādhumatyāṁ bodhisattvabhūmau sthitaḥ san bodhisattvo dharmabhāṇakatvaṁ kārayati, tathāgatadharmakośaṁ ca rakṣati | sa dharmābhāṇakagatimupagato'pramāṇajñānānugatena kauśalyena catuḥpratisaṁvidabhinirhṛtayā bodhisattvavācā dharmaṁ deśayati | tasya satatasamitamasaṁbhinnāścatasro bodhisattvapratisaṁvido'nupravartante | katamāścatasraḥ? yaduta dharmapratisaṁvit arthapratisaṁvit niruktipratisaṁvit pratibhānapratisaṁvit ||
sa dharmapratisaṁvidā svalakṣaṇaṁ dharmāṇāṁ prajānāti | arthapratisaṁvidā vibhaktiṁ dharmāṇāṁ prajānāti | niruktipratisaṁvidā asaṁbhedadeśanāṁ dharmāṇāṁ prajānāti | pratibhānapratisaṁvidā anuprabandhānupacchedatāṁ dharmāṇāṁ prajānāti ||
punaraparaṁ dharmapratisaṁvidā abhāvaśarīraṁ dharmāṇāṁ prajānāti | arthapratisaṁvidā udayāstagamanaṁ dharmāṇāṁ prajānāti | niruktipratisaṁvidā sarvadharmaprajñaptyacchedanadharmaṁ deśayati | pratibhānapratisaṁvidā yathāprajñaptyavikopanatāparyantatayā dharmaṁ deśayati ||
punaraparaṁ dharmapratisaṁvidā pratyutpannavibhaktiṁ dharmāṇāṁ prajānāti | arthapratisaṁvidā atītānāgatavibhaktiṁ dharmāṇāṁ prajānāti | niruktipratisaṁvidā atītānāgapratyutpannāsaṁbhedato dharmaṁ deśayati | pratibhānapratisaṁvidā ekaikamadhvānamārabhya aparyantadharmālokatayā dharmaṁ deśayati ||
punaraparaṁ dharmapratisaṁvidā dharmaprabhedaṁ prajānāti | arthapratisaṁvidā arthaprabhedaṁ prajānāti | niruktipratisaṁvidā yathārutadeśanatayā dharmaṁ deśayati | pratibhānapratisaṁvidā yathānuśayajñānaṁ deśayati ||
punaraparaṁ dharmapratisaṁvidā dharmajñānavibhaktyasaṁbhedakauśalyaṁ prajānāti | arthapratisaṁvidā anvayajñānatathātvavyavasthānaṁ prajānāti | niruktipratisaṁvidā saṁvṛtijñānasaṁdarśanāsaṁbhedatayā nirdiśati | pratibhānapratisaṁvidā paramārthajñānakauśalyena dharmaṁ deśayati ||
punaraparaṁ dharmapratisaṁvidā ekanayāvikopaṁ dharmāṇāṁ prajānāti | arthapratisaṁvidā skandhadhātvāyatanasatyapratītyasamutpādakauśalyānugamamavatarati | niruktipratisaṁvidā sarvajagadabhigamanīyasumadhuragirinirghoṣākṣarairnirdiśati | pratibhānapratisaṁvidā bhūyo bhūyo'paryantadharmāvabhāsatayā nirdiśati ||
punaraparaṁ dharmapratisaṁvidā ekayānasamavasaraṇanānātvaṁ prajānāti | arthapratisaṁvidā pravibhaktayānavimātratāṁ prajānāti | niruktipratisaṁvidā sarvayānānyabhedena nirdiśati | pratibhānapratisaṁvidā ekaikaṁ yānamaparyantadharmābhāsena deśayati ||
punaraparaṁ dharmapratisaṁvidā sarvabodhisattvacarijñānacaridharmacarijñānānugamamavatarati | arthapratisaṁvidā daśabhūmivyavasthānanirdeśapravibhaktimavatarati | niruktipratisaṁvidā yathābhūmimārgopasaṁhārasaṁbhedena nirdiśati | pratibhānapratisaṁvidā ekaikāṁ bhūmimaparyantākāreṇa nirdiśati ||
punaraparaṁ dharmapratisaṁvidā sarvatathāgataikalakṣaṇānubodhamavatarati | arthapratisaṁvidā nānākālavastulakṣaṇavibhaṅgānugamaṁ prajānāti | niruktipratisaṁvidā yathābhisaṁbodhiṁ vibhaktinirdeśena nirdiśati | pratibhānapratisaṁvidā ekaikaṁ dharmapadamaparyantakalpāvyavacchedena nirdiśati ||
punaraparaṁ dharmapratisaṁvidā sarvatathāgatavāgbalavaiśarādyabuddhadharmamahākaruṇāpratisaṁvitprayogadharmacakrānupravarta-mānasarvajñajñānānugamaṁ prajānāti | arthapratisaṁvidā caturaśītisattvacaritasahasrāṇāṁ yathāśayaṁ yathendriyaṁ yathādhimuktivibhaktitastathāgataghoṣaṁ prajānati | niruktipratisaṁvidā sarvasattvacaryāsaṁbhedatastathāgataghoṣānuraveṇa nirdiśati | pratibhānapratisaṁvidā tathāgatajñānaprabhācaryāmaṇḍalādhimukttyā dharmaṁ deśayati ||
sa evaṁ pratisaṁvidā jñānābhinirhārakuśalo bho jinaputra bodhisattvo navamīṁ bodhisattvabhūmimanuprāptastathāgatadharmakośaprāpto mahādharmabhāṇakatvaṁ ca kurvāṇaḥ arthavatīdhāraṇīpratilabdhaśca bhavati | dharmavatī...| jñānābhinirhāravatī...| avabhāsavatī...| vasumatīdhāraṇī...| sumatidhāraṇī...| tejodhāraṇī... | asaṅgamukhadhāraṇī... | ananta... | vicitrārthakośa... | sa evamādīnāṁ dhāraṇīpadānāṁ paripūrṇāni daśadhāraṇīmukhāsaṁkhyeyaśatasahasrāṇi pratilabhate | tathā asaṁkhyeyaśatasahasrānugatenaiva svarāṅgakauśalyena tāvadapramāṇānugatenaiva pratibhānavibhaktimukhena dharmaṁ deśayati | sa evamapramāṇairdhāraṇīmukhāsaṁkhyeyaśatasahasrairdaśasu dikṣu aprameyāṇāṁ buddhānāṁ bhagavatāṁ sakāśāddharmaṁ śṛṇoti | śrutvā ca na vismārayati | yathāśrutaṁ ca apramāṇavibhaktita evaṁ nirdiśati ||
sa ekasya tathāgatasya sakāśāddaśabhirdhāraṇīmukhāsaṁkhyeyaśatasahasrairdharmān paryavāpnoti | yathā caikasya, evamaparyantānāṁ tathāgatānām | sa praṇidhānamātreṇa bahutaraṁ samyaksaṁbuddhasakāśāddharmamukhālokaṁ saṁpratīcchati, na tveva mahābāhuśrutyaprāptaḥ śrāvakaḥ śrutodgrahaṇadhāraṇīpratilabdhaḥ kalpaśatasahasrodgrahaṇādhiṣṭhānena | sa evaṁ dhāraṇīprāptaśca bhavati pratibhānaprāptaśca dharmasāṁkathyaṁ saṁniṣaṇṇaḥ sarvāvatīṁ trisāhasramahāsāhasralokadhātuṁ spharitvā yathāśayavibhaktitaḥ sattvebhyo dharmaṁ deśayati dharmāsane niṣaṇṇaḥ | dharmāsanaṁ cāsya tathāgatānabhiṣekabhūmiprāptān bodhisattvān sthāpayitvā sarvato viśiṣṭamapramāṇāvabhāsaprāptaṁ bhavati | sa dharmāsane niṣaṇṇa ākāṅkṣan ekaghoṣodāhāreṇa sarvaparṣadaṁ nānāghoṣarutavimātratayā saṁjñāpayati | ākāṅkṣan nānāghoṣanānāsvarāṅgavibhaktibhirājñāpayati | ākāṅkṣan raśmimukhopasaṁhārairdharmamukhāni niścārayati | ākāṅkṣan sarvaromakūpebhyo ghoṣānniścārayati | ākāṅkṣan yāvattrisāhasramahāsāhasrāyāṁ lokadhātau rūpāvabhāsāstebhyaḥ sarvarūpāvabhāsebhyo dharmarutāni niścārayati | ākāṅkṣan ekasvararutena sarvadharmadhātuṁ vijñāpayati | ākāṅkṣan sarvarutanirghoṣeṣu dharmarutamadhitiṣṭhati | ākāṅkṣan sarvalokadhātuparyāpannebhyo gītāvādyatūryaśabdebhyo dharmarutaṁ niścārayati | ākāṅkṣan ekākṣararutātsarvadharmapadaprabhedarutaṁ niścārayati | ākāṅkṣan anabhilāpyānabhilāpyalokadhātvaparyantataḥ pṛthivyaptejovāyuskandhebhyaḥ sūkṣmaparamāṇurajaḥprabhedata ekaikaparamāṇurajonabhilāpyāni dharmamukhāni niścārayati | sacettaṁ trisāhasramahāsāhasralokadhātuparyāpannaḥ sarvasattvā upasaṁkramya ekakṣaṇalavamuhūrtena praśnān paripṛccheyuḥ, ekaikaśca teṣāmapramāṇarutavimātratayā paripṛcchet, yaṁ caikaḥ sattvaḥ paripṛcchenna taṁ dvitīyaḥ, taṁ bodhisattvaḥ sarvasattvarutapadavyañjanamudgṛhṇiyāt | udgṛhya caikarutābhivyāhāreṇa teṣāṁ sarvasattvānāṁ cittāśayān paritoṣayet (yāvadanabhilāpyalokadhāturpayāpannā vā sattvā upasaṁkramya ekakṣaṇalavamuhūrtena praśnān paripṛccheyuḥ, ekaikaśca teṣāmapramāṇarutavimātratayā paripṛcchet, yaṁ caikaḥ paripṛcchenna taṁ dvitīyaḥ, taṁ bodhisattva ekakṣaṇalavamuhūrtenaiva sarvamudgṛhya ekodāhāreṇaiva sarvānājñāpayet | yāvadanabhilāpyānapi lokadhātūn spharitvā yathāśayendriyādhimuktitaḥ sattvebhyo dharmaṁ deśayati | dharmasāṁkathyaṁ niṣaṇṇaśca tathāgatādhiṣṭhānasaṁpratyeṣakaḥ sakalena buddhakāryeṇa sarvasattvānāṁ pratyupasthito bhavati | sa bhūyasyā mātrayā evaṁ jñānāvabhāsapragrahaṇamārabhate | sacedekasmin vālāgraprasare yāvantyanabhilāpyeṣu lokadhātuṣu paramāṇurajāṁsi tāvantastathāgatāstāvadapramāṇaprāpteṣveva parṣanmaṇḍaleṣu dharmaṁ deśayeyuḥ | ekaikaśca tathāgatastāvadapramāṇaprāptebhyaḥ sarvasattvebhyo nānātvato dharmaṁ deśayet, ekaikasmiṁśca sattvāśayasaṁtāne tāvadapramāṇameva dharmopasaṁhāramupasaṁharet | yathā caikastathāgataḥ parṣanmaṇḍale tathā te sarve tathāgatāḥ | yathā caikasmin vālāgraprasare tathā sarvasmin dharmadhātau | tatrāsmābhistādṛśaṁ smṛtivaipulyamabhinirhartavyaṁ yathaikakṣaṇena sarvatathāgatānāṁ sakāśāddharmāvabhāsaṁ pratyeṣemahi ekarutāvyatirekāt | yāvanti ca tāni yathāparikīrtitāni parṣanmaṇḍalāni nānānikāyadharmapravaṇaikaparipūrṇāni, tatrāsmābhistādṛśaṁ prajñāvabhāsaviniścayapratibhānaṁ pariśodhyaṁ yadekakṣaṇena sarvasattvān paritoṣayet, kiṁ punariyatsu lokadhātuṣu sattvāni ||
sa imāṁ sādhumatīṁ bodhisattvabhūmimanuprāpto bodhisattvo bhūyasyā mātrayā rātriṁdivamananyamanasikāraprayukto bhūtvā buddhagocarānupraviṣṭastathāgatasamavadhānaprāpto gambhīrabodhisattvavimokṣānuprāpto bhavati | sa evaṁjñānānugato bodhisattvaḥ samāhitastathāgatadarśanaṁ na vijahāti | ekaikāsmiṁśca kalpe'nekān buddhān, anekāni buddhaśatāni...anekāni buddhakoṭinayutaśatasahasrāṇi... | dṛṣṭvā ca satkaroti gurukaroti mānayati pūjayati | audārikena buddhadarśanena pūjopasthānaṁ notsṛjati | tāṁśca tathāgatān praśnān paripṛcchati | sa dharmadharaṇīnirdeśābhinirjāto bhavati | tasya bhūyasyā mātrayā tāni kuśalamūlānyuttaptatamānyasaṁhāryāṇi bhavanti | tadyathāpi nāma bho jinaputrāstadeva jātarūpamābharaṇīkṛtaṁ supariniṣṭhitaṁ kuśalena karmāreṇa rājñaścakravartina uttamāṅge kaṇṭhe vā ābaddhamasaṁhārya bhavati sarvakoṭṭarājānāṁ cāturdvipakānāṁ ca sattvānāmābharaṇavikṛtaiḥ, evameva bho jinaputrā bodhisattvasya asyāṁ sādhumatyāṁ bodhisattvabhūmau sthitasya tāni kuśalamūlāni mahājñānāloka suvibhaktānyuttapyante, asaṁhāryāṇi bhavanti sarvaśrāvakapratyekabuddhairadharabhūmisthitaiśca bodhisattvaiḥ | tasya sā kuśalamūlābhā sattvānāṁ kleśacittagahanānyavabhāsya tata eva vyāvartate | tadyathāpi nāma bho jinaputrā dvisāhasriko mahābrahmā sarvasmin dvisāhasrike lokadhātau gahananimnopacārānavabhāsayati, evameva bho jinaputrā bodhisattvasya asyāṁ sādhumatyāṁ bodhisattvabhūmau sthitasya sā kuśalamūlābhā sattvānāṁ kleśacittagahanānyavabhāsya tata eva vyāvartate | tasya daśabhyaḥ pāramitābhyo balapāramitā atiriktatamā bhavati, na ca pariśeṣāsu na samudācarati yathābalaṁ yathābhajamānam | iyaṁ bhavanto jinaputrā bodhisattvasya sādhumatī nāma navamī bodhisattvabhūmiḥ...mahābrahmā bhavati mahābalasthāmaprāpto dvisāhasrādhipatirabhibhūḥ...pāramitopadeśeṣvasaṁhāryaḥ sattvāśayaparipṛcchānirdeśaiḥ | yacca kiṁcit... ||
sādhumatī nāma navamī bhūmiḥ ||
10 dharmameghā nāma daśamī bhūmiḥ |
vajragarbho bodhisattva āha - yo'yaṁ bhavanto jinaputrā bodhisattva evamapramāṇajñeyavicāritayā buddhyā yāvannavamī bodhisattvabhūmiriti suvicitavicayaḥ suparipūrṇaśukladharmaḥ paryantasaṁbhāropacayopacitaḥ suparigṛhītamahāpuṇyajñānasaṁbhāraḥ mahākaruṇāvaipulyādhigataḥ lokadhātuvibhaktivaimātryakovidaḥ sattvadhātupraviṣṭagahanopacāraḥ tathāgatagocarapraveśānugatasaṁjñāmanasikāraḥ balavaiśāradyabuddhadharmādhyālambanānugataḥ sarvākārasarvajñajñānābhiṣekabhūmiprāpta ityucyate ||
tasya khalu punarbhavanto jinaputrā evaṁjñānānugatasya bodhisattvasya abhiṣekabhūmisamāpannasya vimalo nāma samādhirāmukhībhavati | dharmadhātuvibhaktipraveśaśca nāma | bodhimaṇḍālaṁkāravyūhaśca nāma | sarvākāraraśmikusumaśca nāma | sāgaragarbhaśca nāma | sāgarasamṛddhiśca nāma | ākāśadhātuvipulaśca nāma | sarvadharmasvabhāvavicayaśca nāma | sarvasattvacittacaritānugataśca nāma | pratyutpannasarvabuddhasaṁmukhāvasthitaśca nāma bodhisattvasamādhirāmukhībhavati | tasaivaṁpramukhāni daśa samādhyasaṁkhyeyaśatasahasrāṇyāmukhībhavanti | sa tān sarvān samādhīn samāpadyate ca vyuttiṣṭhate ca, samādhikauśalyānugataśca yāvatsamādhikāryaṁ tatsarvaṁ pratyanubhavati | tasya yāvaddaśasamādhyasaṁkhyeyaśatasahasrāṇāṁ paryante sarvajñajñānaviśeṣābhiṣekavānnāma bodhisattvasamādhirāmukhībhavati ||
yasmin samanantarābhimukhībhūte daśatrisāhasraśatasahasrāparyantapramāṇaṁ mahāratnarājapadmaṁ prādurbhavati sarvākārararatnapratyarpitaṁ sarvalokaviṣayasamatikrāntaṁ lokottarakuśalamūlasaṁbhūtaṁ māyāsvabhāvagocarapariniṣpannaṁ dharmadhātusuvyavasthitāvabhāsaṁ divyaviṣayasamatikrāntaṁ mahāvaiḍūryamaṇiratnadaṇḍamatulyacandanarājakarṇikaṁ mahāśmagarbhakesaraṁ jāmbūnadasuvarṇāvabhāsapatramaparimitaraśmisaṁkusumitaśarīraṁ sarvapravararatnapratyuptagarbhamaparyantamahāratnajālasaṁchannaṁ paripūrṇadaśatrisāhasraśatasahasraparamāṇurajaḥsamamahāratnapadmaparivāram | tadanugatastadanurūpaśca tasya bodhisattvasya kāyaḥ saṁtiṣṭhate | sa tasya sarvajñajñānaviśeṣābhiṣekavataḥ samādheḥ sahapratilambhāttasminmahāratnarājapadme niṣaṇṇaḥ saṁdṛśyate | samanantaraniṣaṇṇaśca sa bodhisattvastasmin mahāratnarājapadme, atha yāvanti tasya mahāratnarājapadmasya mahāpadmāni parivāraḥ prādurbhūtaḥ, tāvanto bodhisattvā daśadiglokadhātusaṁnipatitāstaṁ bodhisattvamanuparivārya teṣu mahāratnapadmeṣu niṣīdanti | ekaikaśca teṣāṁ daśa samādhiśatasahasrāṇi samāpadyate tameva bodhisattvaṁ nirīkṣamāṇaḥ ||
samanantarasamāpanne ca tasmin bodhisattve teṣu ca bodhisattveṣu niravaśeṣam, atha sarvalokadhātusaṁprakampanaṁ bhavati | sarvāpāyapratiprasrambhaṇaṁ ca, sarvadharmadhātvavabhāsakaraṇaṁ ca, sarvalokadhātupariśodhanaṁ ca, sarvabuddhakṣetranāmadheyarutānanuravaṇaṁ ca, sarvasabhāgacaritabodhisattvasaṁnipātanaṁ ca sarvalokadhātudevamanuṣyatūryasaṁgītisaṁpravādanaṁ ca sarvasattvasukhasaṁjananaṁ ca sarvasamyaksaṁbuddhācintyapūjopasthānapravartanaṁ ca sarvatathāgataparṣanmaṇḍalavijñāpanaṁ ca bhavati | tatkasya hetoḥ? tathā hi bho jinaputrāstasya bodhisattvasya samanantaraniṣaṇṇasya tasmin mahāratnarājapadme adhastāccaraṇatalābhyāṁ daśaraśmyasaṁkhyeyaśatasahasrāṇi niścaranti | niścarya daśadiśamavīciparyantān mahānirayānavabhāsayanti | nairayikānāṁ sattvānāṁ sarvaduḥkhāni pratiprasrambhayati | jānumaṇḍalābhyāṁ daśa...daśadiśaṁ sarvatiryagyonibhavanānyavabhāsayanti, sarvatiryagyoniduḥkhāni ca praśamayanti | nābhimaṇḍalād daśa...sarvayamalokabhavanāni avabhāsayanti, sarvayamalaukikānāṁ sattvānāṁ duḥkhāni ca praśamayanti | vāmadakṣiṇābhyāṁ pārśvābhyāṁ...manuṣyāśrayān...manuṣya...| ubhābhyāṁ pāṇibhyāṁ devāsurabhavanāni...devāsura... | aṁsābhyāṁ...śrāvakayānīyāśrayānavabhāsayanti, dharmālokamukhaṁ copasaṁharanti | pṛṣṭhato grīvāyāśca...pratyekabuddhāśrayānavabhāsayanti, śāntisamādhimukhanayaṁ copasaṁharanti | mukhadvārād...prathamacittopādamupādāya yāvannavamīṁ bhūmimanuprāptān bodhisattvānavabhāsayanti, prajñopāyakauśalyanayaṁ copasaṁharanti | ūrṇākośāddaśaraśmyasaṁkhyeyaśatasahasrāṇi niścaranti, niścarya daśasu dikṣu sarvamārabhavanānyavabhāsya dhyāmīkṛtya abhiṣekabhūmiprāptān bodhisattvān avabhāsya tatkāyeṣvevāstaṁ gacchanti | uparyuttamāṅgāt paripūrṇadaśatrisāhasrāsaṁkhyeyaśatasahasraparamāṇurajaḥsamā raśmayo niścaranti, niścarya daśasu dikṣu dharmadhātupramāṇānyākāśadhātuparyavasānāni sarvatathāgataparṣanmaṇḍalānyavabhāsya daśākāraṁ lokaṁ pradakṣiṇīkṛtya uparikhagapathe sthitvā mahāraśmijālamaṇḍalāni kṛtvā uttaptaprabhāsaṁ nāma mahattathāgatapūjopasthānaṁ sarvatathāgatānāmanupravartayanti | tasya pūjopasthānasya prathamacittotpādamupādāya yāvannavamībhūmyanupravartitam tathāgatapūjopasthānaṁ... | tataḥ khalvapi mahāraśmijālamaṇḍalādyāvatī daśasu dikṣu niravaśeṣasarvadharmadhātvantargatā puṣpaprajñaptirvā gandhadhūpamālyavilepanacūrṇacīvaracchatradhvajapatākāvastrābharaṇamaṇiratnaprajñaptirvā, tato'tiriktatarāḥ sarvalokaviṣayasamatikrāntā lokottarakuśalamūlasaṁbhārādhipatyābhinirvṛttāḥ sarvākāraguṇasaṁpannā acintyanirvāṇādhiṣṭhānādhiṣṭhitā nānāvyūhamahāratnavarṣā iva ekaikatathāgataparṣanmaṇḍale mahāmeghā ivābhipravarṣanti sma | tāṁ ca ye sattvāḥ pūjāṁ saṁjānante, te sarve niyatā bhavantyanuttarāyāṁ samyaksaṁbodhau | evaṁrūpaṁ pūjopasthānaṁ pravartya tā raśmayaḥ punareva sarvāvanti tathāgataparṣanmaṇḍalānyavabhāsya daśākāraṁ lokaṁ pradakṣiṇīkṛtya teṣāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmadhastātkramataleṣu astaṁ gacchanti | tatasteṣāṁ tathāgatānāṁ teṣāṁ ca bodhisattvānāṁ viditaṁ bhavati - amuṣmin lokadhātuprasare evaṁcaryānugato bodhisattvo'bhiṣekakālaprāpta iti | tatra bho jinaputrā daśabhyo digbhyo'paryantebhyo lokadhātuprasarebhyo'prameyāsaṁkhyeyāparyantā bodhisattvā yāvannavamībodhisattvabhūmipratiṣṭhitā āgatya taṁ bodhisattvamanuparivārya mahatīṁ pūjāṁ kṛtvā tameva bodhisattvaṁ nirīkṣamāṇā daśa samādhiśatasahasrāṇi samāpadyante | abhiṣekabhūmiprāptānāṁ ca bodhisattvānāṁ kāyebhyaḥ śrīvatsālaṁkārādvajrasvastikāt sarvamāraśatruvijayo nāmaikaikā mahāraśmirdaśaraśmyasaṁkhyeyaśatasahasraparivārā niścarati, niścarya daśadiśo'vabhāsya aparyantāni prātihāryāṇi saṁdarśya tasya bodhisattvasya śrīvatsālaṁkāre vajrasvastika evāstaṁ gacchati | samanantarādastamitāyāśca tasyā raśmyāḥ śatasahasraguṇottarā tasya bodhisattvasya balasthāmābhivṛddhiḥ prajñāyate ||
atha khalu bho jinaputrāḥ sarvajñatābhijñāvatyo nāma raśmayasteṣāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmūrṇākośebhyo niścarantyasaṁkhyeyaoparivārāḥ | tāḥ sarvāsu daśasu dikṣu aśeṣataḥ sarvalokadhātūnavabhāsya daśākāraṁ lokaṁ pradakṣiṇīkṛtya mahānti tathāgatavikurvitāni saṁdarśya bahūni bodhisattvakoṭiniyutaśatasahasrāṇi saṁcodya sarvabuddhakṣetraprasarān ṣaḍvikāraṁ saṁprakampya sarvāpāyacyutigatyupapattīḥ praśamya sarvamārabhavanāni dhyāmīkṛtya sarvatathāgatābhisaṁbodhivibuddhabuddhāsanānyupasaṁdarśya sarvabuddhaparṣanmaṇḍalavyūhaprabhāvaṁ nidarśya dharmadhātuparamānākāśadhātuparyavasānān sarvalokadhātūnavabhāsya punarevāgatya taṁ sarvāvantaṁ bodhisattvaparṣatsaṁnipātamuparyuparipradakṣiṇīkṛtya mahāvyuhānnidarśya tā raśmayastasya bodhisattvasyoottamāṅge'staṁ gacchanti | tatparivāraraśmayaśca tathā saṁnipatitānāṁ teṣāṁ bodhisattvānāṁ śirassvantardhīyante sma | samanantarasaṁnipatitābhiśca tābhī raśmibhiste bodhisattvā apratilabdhapūrvāṇi daśa samādhiśatasahasrāṇi pratilabhante | tāśca raśmayastulyakālaṁ tasya bodhisattvasyottamāṅge nipatitā bhavanti | sa ca bodhisattvo'bhiṣikta ityucyate samyaksaṁbuddhaviṣaye | daśabalaparipūryā tu samyaksaṁbuddha iti saṁkhyāṁ gacchati | tadyathāpi nāma bho jinaputrā yo rājñaścakravartinaḥ putro jyeṣṭhaḥ kumāro'gryamahiṣīprasūtaścakravartirājalakṣaṇasamanvāgato bhavati, taṁ rājā cakravartī divye hastisauvarṇe bhadrapīṭhe niṣādya, caturbhyo mahāsamudrebhyo vāryānīya, upariratnavimānena dhāryamāṇena mahatā puṣpadhūpagandhadīpamālyavilepanacūrṇacīvaracchatradhvajapatākātūryatālāvacarasaṁgitivyūhena sauvarṇaṁ bhṛṅgāraṁ gṛhītvā tena vāriṇā taṁ kumāraṁ mūrdhanyabhiṣiñcati | samanantarābhiṣiktaśca rājā kṣatriyo mūrdhabhiṣikta iti saṁkhyāṁ gacchati | daśakuśalakarmapathaparipūryā tu cakravartīti saṁjñāṁ pratilabhate | evameva bho jinaputrāḥ samanantarābhiṣikto bodhisattvastairbuddhairbhagavadbhirmahājñānābhiṣekābhiṣikta ityucyate | samyaksaṁbuddhābhiṣekeṇa daśabalaparipūryā tu samyaksaṁbuddha iti saṁkhyāṁ gacchati | ayaṁ bho jinaputrā bodhisattvasya mahājñānābhiṣeko yasyārthe bodhisattvo'nekāni duṣkaraśatasahasrāṇyārabhate | sa evamabhiṣikto'prameyaguṇajñānavivardhito dharmameghāyāṁ bodhisattvabhūmau pratiṣṭhita ityucyate ||
so'syāṁ dharmameghāyāṁ bodhisattvabhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṁ ca yathābhūtaṁ prajānāti | kāmadhātusamudāgamaṁ ca yathābhūtaṁ prajānāti | rūpadhātusamudāgamaṁ ca yathābhūtaṁ prajānāti | ārūpyadhātusamudāgamaṁ ca yathābhūtaṁ prajānāti | lokadhātusamudāgamaṁ ca yathābhūtaṁ prajānāti | sarvasattvadhātusamudāgamaṁ ca yathābhūtaṁ prajānāti | vijñānadhātusamudāgamaṁ ca yathābhūtaṁ prajānāti | saṁskṛtāsaṁskṛtadhātusamudāgamaṁ ca yathābhūtaṁ prajānāti | ākāśadhātusamudāgamaṁ ca yathābhūtaṁ prajānāti | bhūtābhūtadeśanāṁ ca yathābhūtaṁ prajānāti | nirvāṇaṁ ca yathābhūtaṁ prajānāti | dṛṣṭikleśasamudāgamaṁ ca yathābhūtaṁ prajānāti | lokadhātupravṛttinivṛttisamudāgamaṁ ca yathābhūtaṁ prajānāti | śrāvakacaryāsamudāgamaṁ ca yathābhūtaṁ prajānāti | pratyekabuddhacaryāsamudāgamaṁ ca yathābhūtaṁ prajānāti | bodhisattvacaryāsamudāgamaṁ ca yathābhūtaṁ prajānāti |
tathāgatabalavaiśāradyāveṇikabuddhadharmarūpakāyadharmakāyasamudāgamaṁ ca yathābhūtaṁ prajānāti | sarvākārasarvajñajñānasamudāgamaṁ ca yathābhūtaṁ prajānāti | abhisaṁbodhidharmacakrapravṛttisaṁdarśanasamudāgamaṁ ca yathābhūtaṁ prajānāti | samāsataḥ sarvadharmapraveśavibhaktiniṣtīrṇasamudāgamaṁ ca yathābhūtaṁ prajānāti | sa evaṁjñānānugatayā buddhyā uttari sattvakāyanirmāṇaṁ ca yathābhūtaṁ prajānāti | kleśakāyanirmāṇaṁ ca yathābhūtaṁ prajānāti | dṛṣṭikṛtanirmāṇaṁ ca...lokadhātunirmāṇaṁ ca...dharmadhātunirmāṇaṁ ca...śrāvakanirmāṇaṁ ca...pratyekabuddhanirmāṇaṁ ca...bodhisattvanirmāṇaṁ ca...tathāgatanirmāṇaṁ ca...sarvanirmāṇakalpākalpatāṁ ca yathābhūtaṁ prajānāti | sarvabuddhādhiṣṭhānaṁ ca...dharmādhiṣṭhānaṁ ca...saṁghādhiṣṭhānaṁ ca...karmādhiṣṭhānaṁ ca kleśādhiṣṭhānaṁ ca...kālādhiṣṭhānaṁ ca...praṇidhānādhiṣṭhānaṁ ca...pūjādhiṣṭhānaṁ ca...caryādhiṣṭhānaṁ ca...kalpādhiṣṭhānaṁ ca...jñānādhiṣṭhānaṁ ca prajānāti | sa yānīmāni tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ sūkṣmapraveśajñānāni yaduta caryāsūkṣmapraveśajñānaṁ vā, cyutyupapattisukṣmapraveśajñānaṁ vā, janmasūkṣmapraveśajñānaṁ vā, abhiniṣkramaṇasūkṣmapraveśajñānaṁ vā, abhisaṁbodhisūkṣmapraveśajñānaṁ vā, vikurvaṇasukṣmapraveśajñānaṁ vā, dharmacakrapravartanasūkṣmapraveśajñānaṁ vā, dharmadeśanāsukṣmapraveśajñāna vā, dharmavistarasūkṣmapraveśajñānaṁ vā, āyuḥpramāṇādhiṣṭhānajñānaṁ vā, varṇarūpakāyasaṁdarśanajñānaṁ vā, sarvasattvavinayātikramaṇajñānaṁ vā, sarvalokadhātuspharaṇajñānaṁ vā, sarvasattvacittacaritavyavalokanajñānaṁ vā, ekakṣaṇe tryadhvavyavalokanajñānaṁ vā, pūrvāntāparāntaniravaśeṣajñānaṁ vā, sarvasattvacittacaritanānātvasamantajñānaṁ vā, tathāgatabalavaiśāradyabuddhadharmācintyajñānaṁ vā, tathāgataparinirvāṇajñānaṁ vā, śāsanādhiṣṭhānasaddharmasthitijñānaṁ vā, evaṁpramukhānyaprameyāsaṁkhyeyāni tathāgatānāṁ sukṣmapraveśajñānāni, tāni sarvāṇi yathābhūtaṁ prajānāti | sa yānīmāni tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ guhyasthānāni yaduta kāyaguhyaṁ vā vāgguhyaṁ vā cittaguhyaṁ vā kālākālavicāraṇāguhyaṁ vā bodhisattvavyākaraṇaguhyaṁ vā sattvasaṁgrahanigrahaguhyaṁ vā vineyotsādanāvasānaguhyaṁ vā yathākālāvavādānuśāsanādhyupekṣaṇaṁ vā yānanānātvavyavasthāpanaguhyaṁ vā sattvacaryendriyavibhaktiguhyaṁ vā sattvakarmakriyāvatāraguhyaṁ vā bodhisattvacaryendriyavibhaktiguhyaṁ vā caryābhisaṁbodhisvabhāvaprabhāvānubodhiguhyaṁ vā svabhāvābhisaṁbodhyadhiṣṭhānaguhyaṁ vā avatārottāraṇaguhyaṁ vā ākarṣaṇasaṁpreṣaṇaguhyaṁ vā sthānacaṁkramaṇaniṣadyāśayyāsanasaṁdarśanaguhyaṁ vā āhāraparibhogakāyopakaraṇapratisevanaguhyaṁ vā bhāṣitatūṣṇīṁbhāvadhyānavimokṣasamādhisamāpattisaṁdarśanaguhyaṁ vā, evaṁpramukhānyaprameyāsaṁkhyeyāni tathāgatānāṁ guhyasthānāni, tāni sarvāṇi yathābhūtaṁ prajānāti | sa yānīmāni tathāgatānāṁ kalpapraveśasamavasaraṇajñānāni yaduta ekakalpāsaṁkhyeyakalpasamavasaraṇatā | asaṁkhyeyakalpaikakalpasamavasaraṇatā | saṁkhyeyakalpāsaṁkhyeyakalpasamavasaraṇatā | asaṁkhyeyakalpasaṁkhyeyakalpasamavasaraṇatā | cittakṣaṇakalpasamavasaraṇatā | kalpacittakṣaṇasamavasaraṇatā | kalpākalpasamavasaraṇatā | akalpakalpasamavasaraṇatā | sabuddhakakalpābuddhakakalpasamavasaraṇatā | abuddhakakalpasabuddhakakalpasamavasaraṇatā | atītānāgatakalpapratyutpannakalpasamavasaraṇatā | pratyutpannakalpātītānāgatakalpasamavasaraṇatā | atītakalpānāgatakalpasamavasaraṇatā | anāgatakalpātītakalpasamavasaraṇatā | dīrghakalpahrasvakalpasamavasaraṇatā | hrasvakalpadīrghakalpasamavasaraṇatā | sarvakalpeṣu saṁjñākṛtasamavasaraṇatā | sarvasaṁjñākṛteṣu kalpasamavasaraṇatā | evaṁ pramukhānyaprameyāṇyasaṁkhyeyāni kalpapraveśasamavasaraṇāni, tāni sarvāni yathābhūtaṁ prajānāti | sa yānīmāni tathāgatānāmarhatāṁ samyaksaṁbuddhānāmavatārajñānāni yaduta vālapathāvatārajñānaṁ vā paramāṇurajovatārajñānaṁ vā buddhakṣetrakāyābhisaṁbodhyavatārajñānaṁ vā sattvakāyacittābhisaṁbodhyavatārajñānaṁ vā sarvatrānugatābhisaṁbodhyavatārajñānaṁ vā vyatyastacarisaṁdarśanāvatārajñānaṁ vā anulomacarisaṁdarśanāvatārajñānaṁ vā pratilomacarisaṁdarśanāvatārajñānaṁ cintyācintyalokavijñeyavijñeyaṁ carisaṁdarśanāvatārajñānaṁ vā śrāvakavijñeyapratyekabuddhavijñeyabodhisattvavijñeyatathāgatavijñeyacarisaṁdarśanāvatārajñānaṁ vā, tāni sarvāṇi yathābhūtaṁ prajānāti | iti hi bho jinaputrā aprameyaṁ buddhānāṁ bhagavatāṁ jñānavaipulyamapramāṇamevāsyāṁ bhūmau sthitasya bodhisattvasyāvatārajñānam ||
sa khalu punarbho jinaputrā bodhisattva evamimāṁ bodhisattvabhūmimanugato'cintyaṁ ca nāma bodhisattvavimokṣaṁ pratilabhate | anāvaraṇaṁ ca nāma viśuddhivicayaṁ ca nāma samantamukhāvabhāsaṁ ca nāma tathāgatakośaṁ ca nāma apratihatacakrānugataṁ ca nāma tryadhvānugataṁ ca nāma dharmadhātugarbhaṁ ca nāma vimuktimaṇḍalaprabhāsaṁ ca nāma aśeṣaviṣayagamaṁ ca nāma bodhisattvavimokṣaṁ pratilabhate | iti hi bho jinaputrā imān daśa bodhisattvavimokṣān pramukhān kṛtvā aprameyāsaṁkhyeyāni bodhisattvavimokṣamukhaśatasahasrāṇi bodhisattvo'syāṁ daśamyāṁ bodhisattvabhūmau pratiṣṭhitaḥ pratilabhate | evaṁ yāvatsamādhiśatasahasrāṇi dhāraṇīśatasahasrāṇi abhijñābhinirhāraśatasahasrāṇi pratilabhate | jñānālokaśatasahasrāṇi vikurvaṇaśatasahasrāṇi prasaṁvinnirhāraśatasahasrāṇi upāyaprajñāvikrīḍitaśatasahasrāṇi gambhīradharmanayapraveśaśatasahasrāṇi mahākaruṇāvegaśatasahasrāṇi bodhisattvavaśitāpraveśaśatasahasrāṇi pratilabhate ||
sa evaṁjñānānugatayā buddhyā apramāṇānugatena smṛtikauśalyena samanvāgato bhavati | sa daśabhyo digbhyo'prameyāṇāṁ buddhānāṁ bhagavatāṁ sakāśādekakṣaṇalavamuhūrtenā apramāṇān mahādharmāvabhāsān mahādharmālokān mahādharmameghān sahate saṁpratīcchati svīkaroti saṁghārayati | tadyathāpi nāma bho jinaputrāḥ sāgaranāgarājameghavisṛṣṭo mahānapskandho na sukaro'nyena pṛthivīpradeśena soḍhuṁ vā saṁpratyeṣituṁ vā svīkartuṁ vā saṁdhārayituṁ vā anyatra mahāsamudrāt, evameva bho jinaputrā ye te tathāgatānāṁ bhagavatāṁ guhyānupraveśā yaduta mahādharmāvabhāsā mahādharmālokā mahādharmāmeghāḥ, te na sukarāḥ sarvasattvaiḥ sarvaśrāvakapratyekabuddhaiḥ prathamāṁ bhūmimupādāya yāvannavamībhūmipratiṣṭhitairapi bodhisattvaiḥ, tān bodhisattvo'syāṁ dharmameghāyāṁ bodhisattvabhūmau sthitaḥ sarvān sahate saṁpratīcchati svīkaroti saṁdhārayati | tadyathāpi nāma bho jinaputrā mahāsamudra ekasyāpi mahābhujagendrasya mahāmeghān sahate...dvayorapi trayāṇāmapi yāvadaparimānāṇāmapi bhujagendrāṇāmekakṣaṇalavamuhūrtenāprameyān mahāmeghān sahate... | tatkasya hetoḥ? apramāṇavipulavistīrṇatvānmahāsamudrasya | evameva bho jinaputrā asyāṁ dharmameghāyām bodhisattvabhūmau pratiṣṭhito bodhisattva ekasyāpi tathāgatasya sakāśādekakṣaṇa...dvayorapi trayānāmapi yāvadaparimānāṇāmapi tathāgatānāṁ sakāśādekakṣaṇa...| tata ucyata iyaṁ bhūmirdharmamegheti ||
vimukticandro bodhisattva āha - śakyaṁ punarbho jinaputra saṁkhyāṁ kartuṁ kiyatāṁ tathāgatānāmantikebhyo bodhisattvaikakṣaṇa...? vajragarbho bodhisattva āha - na sukarā bho jinaputra saṁkhyā kartu gaṇanānirdeśena - iyatāṁ tathāgatānāmantikebhyo bodhisattvaikakṣaṇa... | api tu khalvaupamyaṁ kariṣyāmi | tadyathāpi nāma bho jinaputra daśasu dikṣu daśabuddhakṣetrānabhilāpyakoṭiniyutaśatasahasraparamāṇurajaḥsamāsu lokadhātuṣu yāvat sattvadhātuniravaśeṣayogena saṁvidyate | tata ekaḥ sattvaḥ śrutagrahaṇadhāraṇīpratilabdho bhavettathāgatānāmupasthāuyako mahāśrāvako'gryaḥ śrutadharāṇām | tadyathāpi nāma bhagavato vajrapadmottarasya tathāgatasyārhataḥ samyaksaṁbuddhasya mahāvijayo nāma bhikṣurevaṁrūpeṇa śrutakauśalyabalādhānena sa ekaḥ sattvaḥ samanvāgato bhavet | yathā ca sa ekaḥ sattvastathā niravaśeṣāsu sarvāsu lokadhātuṣu te sarve sattvāḥ samanvāgatā bhaveyuḥ | yaccaikenodgṛhītaṁ syānna dvitīyena | tatkiṁ manyase bho jinaputra bahutaraṁ teṣāmaprameyāpramāṇaṁ vā śrutakauśalyaṁ bhavet? vimukticandro bodhisattva āha - bahu bho jinaputra apramāṇaṁ tatteṣāṁ sarvasattvānāṁ śrutakauśalyaṁ bhavet | vajragarbho bodhisattva āha - ārocayāmi te bho jinaputra, prativedayāmi | yaṁ dharmameghāyāṁ bodhisattvabhūmau pratiṣṭhito bodhisattva ekakṣaṇalavamuhūrtenaikasyaiva tāvattathāgatasya sakāśāddharmadhātutryadhvakośaṁ nāma mahādharmāvabhāsālokameghaṁ sahate... | yasya mahādharmāvabhāsālokameghasaṁdhāraṇakauśalyasya tat pūrvakaṁ śrutakauśalyaṁ...kṣamate | yathā caikasya tathāgatasya sakāśāttathā daśasu dikṣu yāvanti tāsu pūrvikāsu lokadhātuṣu paramāṇurajāṁsi saṁvidyante, tāvatāṁ samyaksaṁbuddhānāṁ tato'pi bhūya uttari aprameyāṇāṁ tathāgatānāṁ sakāśādekakṣaṇalavamuhūrtena dharmadhātutryadhvakośaṁ nāma mahādharmāvabhāsālokameghaṁ sahate... | tata ucyata iyaṁ bhūmirdharmamegheti ||
punaraparaṁ bho jinaputra dharmameghāyāṁ bodhisattvabhūmau pratiṣṭhito bodhisattvaḥ svapraṇidhānabalādhānato mahākṛpākaruṇāmeghaṁ samutthāpya mahādharmāvabhāsagarjanamabhijñāvidyāvaiśāradyavidyudvidyotitaṁ mahāraśmimārutasamīritaṁ mahāpuṇyajñānaghanābhrajālasaṁdarśanaṁ vividhakāyaghanāvartasaṁdarśanaṁ mahādharmanirnādanaṁ namuciparṣadvidrāvaṇamekakṣaṇalavamuhūrtena daśasu dikṣu yāvanti tāsu lokadhātuṣu tāni paramāṇurajāṁsi saṁvidyante tāvanti lokadhātukoṭinayutaśatasahasrāṇi spharitvā tebhyo'pi bhūyo'prameyāṇi lokadhātukotinayutaśatasahasrāṇi spharitvā mahāmṛtakuśaladhārābhipravarṣaṇena yathāśayataḥ sattvānāmajñānasamutthitāḥ sarvakleśarajojvālāḥ praśamayati | tata ucyata iyaṁ bhūmirdharmamegheti ||
punaraparaṁ bho jinaputra dharmameghāyāṁ bodhisattva ekasyāmapi lokadhātau tuṣitavarabhavanavāsamupādāya cyavanācaṁkramaṇagarbhasthitijanmābhiniṣkramaṇābhisaṁbodhyadhyeṣaṇamahādharmacakrapravartana-mahāparinirvāṇabhūmiriti sarvatathāgatakāryamadhitiṣṭhati yathāśayeṣu sattveṣu yathāvaineyikeṣu, evaṁ dvayorapi yāvadyāvanti tāsu lokadhātuṣu paramāṇurajāṁsi saṁvidyante, tato'pi bhūyo'prameyeṣu lokadhātukoṭiniyutaśatasahasreṣu tāni paramāṇu... vaineyikeṣu ||
sa evaṁjñānavaśitāprāptaḥ suviniścitamahājñānābhijña ākāṅkṣan saṁkliṣṭāyā lokadhātoḥ pariśuddhatāmadhitiṣṭhati | pariśuddhāyā lokadhātoḥ saṁkliṣṭatāmadhitiṣṭhati | saṁkṣiptāyā lokadhātorvistīrṇatāmadhitiṣṭhati | vistīrṇāyāḥ saṁkṣiptatāmadhitiṣṭhati | evaṁ vipulamahadgatāpramāṇasūkṣmaudārikavyatyastāvamūrdhamatalādīnāṁ sarvalokadhātūnāṁ vṛṣabhatayānantamabhinirhāramadhitiṣṭhati | ākāṅkṣan ekasmin paramāṇurajasyekāmapi lokadhātuṁ sarvāvatīṁ sacakravālaparikhāmadhitiṣṭhati | tacca paramāṇurajo na vardhayati tāṁ ca kriyāmādarśayati | dve'pi tisro'pi catasro'pi pañcāpi yāvadanabhilāpyāpi lokadhāturekasmin paramāṇurajasi sarvāḥ sacakravālaparikhā adhitiṣṭhati | ākāṅkṣan ekasyāṁ lokadhātau dvilokadhātuvyūhamādarśayati | ākāṅkṣan yāvadanabhilāpyalokadhātuvyūhamādarśayati | ākāṅkṣan ekalokadhātuvyūhaṁ dvayorlokadhātvorādarśayati | yāvadanabhilāpyāsu lokadhātuṣvādarśayati | ākāṅkṣan yāvadanabhilāpyāsu lokadhātuṣu yaḥ sattvadhātustamekasyāṁ lokadhātau saṁdadhāti, na ca sattvān viheṭhayati | ākāṅkṣan ekasyāṁ lokadhātau yāvān sattvadhātustamanabhilāpyāsu lokadhātuṣu saṁdadhāti... | ākāṅkṣan anabhilāpyalokadhātugatān sattvānekavālapathe saṁdadhāti... | ākāṅkṣan ekavālapathe ekaṁ sarvabuddhaviṣayavyūhamādarśayati | ākāṅkṣan yāvadanabhilāpyān sarvākārabuddhaviṣayavyūhānādarśayati | ākāṅkṣan yāvantyanabhilāpyāsu lokadhātuṣu paramāṇurajāṁsi tāvata ātmabhāvānekakṣaṇalavamuhūrtena nirmimīte | ekaikasmiṁśca ātmabhāve tāvata eva pāṇīn saṁdarśayati | taiśca pāṇibhirdaśasu dikṣu buddhapūjāyāṁ prayujyate | ekaikena ca pāṇinā gaṅgānadīvālikāsamān puṣpapuṭāṁsteṣāṁ buddhānāṁ bhagavatāṁ kṣipati | yathā puṣpāṇāmevaṁ gandhānāṁ mālyānāṁ vilepanānāṁ cūrṇānāṁ cīvarāṇāṁ chatrāṇāṁ dhvajānāṁ patākānāmevaṁ sarvavyūhānām | ekaikasmiṁśca kāye tāvantyeva śirāṁsi adhitiṣṭhati | ekaikasmiṁśca śirasi tāvatīreva jihvā adhitiṣṭhati | tābhisteṣāṁ buddhānāṁ bhagavatāṁ varṇaṁ bhāṣate | cittotpāde ca daśadikpharaṇaṁ gacchāti | cittakṣaṇe cāpramāṇā abhisaṁbodhīryāvanmahāparinirvāṇāvyūhānadhitiṣṭhati | apramāṇakāyatāṁ ca trayadhvatāyāmadhitiṣṭhati | svakāye cāpramāṇānāṁ buddhānāṁ bhagavatāmaprameyān buddhakṣetraguṇavyūhānadhitiṣṭhati | sarvalokadhātusaṁvartavivartavyūhāṁśca svakāye'dhitiṣṭhati | sarvā vātamaṇḍalīścaikaromakūpādutsṛjati | na ca sattvān viheṭhayati | ākāṅkṣaṁścaikāmapskandhaparyantaṁ lokadhātumadhitiṣṭhati | tasyāṁ ca mahāpadmamadhitiṣṭhati | tasya ca mahāpadmasya prabhāvabhāsavyūhena anantā lokadhātūḥ spharati | tatra ca mahābodhivṛkṣamādarśayati | yāvatsarvākāravaropetaṁ sarvajñānatvaṁ saṁdarśayati | svakāye daśadiṅmaṇividyuccandrasūryaprabhā yāvatsarvāvabhāsaprabhā adhitiṣṭhati | ekamukhavātena caikaikasyā diśaḥ pratidiśamanantā lokadhātūḥ kampayati, na ca sattvānuttrāsayati | daśadiśaṁ ca vātasaṁvartanīṁ tejaḥsaṁvartanīmapsaṁvartanīmadhitiṣṭhati | sarvasattvāṁśca ākāṅkṣan yathābhiprāyaṁ rūpāśrayālaṁkṛtānadhitiṣṭhati | svakāye ca tathāgatakāyamadhitiṣṭhati | tathāgatakāye ca svakāyamadhitiṣṭhati | tathāgatakāye svabuddhakṣetramadhitiṣṭhati | svabuddhakṣetre ca tathāgatakāyamadhitiṣṭhati | iti hi bho jinaputra dharmameghāyāṁ bodhisattvabhūmau pratiṣṭhito bodhisattva imāni cānyāni cāprameyāsaṁkhyeyāni ṛddhivikurvaṇakoṭinayutaśatasahasrāṇyādarśayati ||
atha khalu tasyāḥ parṣadaḥ keṣāṁcidbodhisattvānāṁ keṣāṁciddevanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālamaheśvaraśuddhāvāsānāmetadabhavat - yadi tāvadbodhisattvasyaivamapramāṇa ṛddhyabhisaṁskāragocaraḥ, tathāgatānāṁ punaḥ kiṁrūpo bhaviṣyatīti ? atha khalu vimukticandro bodhisattvastasyāḥ parṣadaścittāśayavicāramājñāya vajragarbhaṁ bodhisattvametadavocat - saṁśayitā bateyaṁ bho jinaputra parṣat | sādhu, asyāḥ saṁśayacchityarthaṁ kiṁcinmātraṁ bodhisattvavyūhaprātihāryaṁ saṁdarśaya | atha khalu vajragarbho bodhisattvastasyāṁ velāyāṁ sarvabuddhakṣetrakāyasvabhāvasaṁdarśanaṁ nāma bodhisattvasamādhiṁ samāpadyate | samanantarasamāpanne vajragarbhe bodhisattve sarvabuddhakṣetrakāyasvabhāvasaṁdarśanaṁ bodhisattvasamādhim, atha tāvadeva sā sarvāvatī bodhisattvaparṣat sā ca devanāgayakṣaśuddhāvāsaparṣad vajragarbhasya bodhisattvasya kāyāntarībhūtamātmānaṁ saṁjānīte sma, tatra ca buddhakṣetramabhinirvṛtaṁ saṁjānīte sma | tasmiṁśca buddhakṣetre ye ākāravyūhāste na sukarāḥ paripūrṇayāpi kalpakoṭyā prabhāvayitum | tatra ca bodhivṛkṣaṁ daśatrisāhasraśatasahasraviṣkambhaskandhaṁ paripūrṇatrisāhasrakoṭivipulāpramāṇaviṭapodviddhaśikharaṁ tadanurūpaṁ ca tasmin bodhimaṇḍe siṁhāsanavaipulyaṁ tatra sarvābhijñāmatirājaṁ nāma tathāgataṁ bodhimaṇḍavaragataṁ samapaśyat | iti hi yāvantastatra vyūhāḥ saṁdṛśyante te na sukarāḥ paripūrṇayāpi kalpakoṭyā prabhāvayitum | sa idaṁ mahāprātihāryaṁ saṁdarśya tāṁ sarvāvatīṁ bodhisattvaparṣadaṁ tāṁ ca devanāga... śuddhāvāsaparṣadaṁ punareva yathāsthāne sthāpayāmāsa | atha khalu sā sarvāvatī parṣadāścaryaprāptā tūṣṇīṁbhūtā tameva vajragarbhaṁ bodhisattvaṁ nidhyāyantī sthitābhūt | atha khalu vimukticandro bodhisattvo vajragarbhaṁ bodhisattvametadavocat - āścaryamidaṁ bho jinaputra, adbhutaṁ yāvadacintyopamasya samādhernimeṣavyūhaprabhāvaḥ | tatko nāmāyaṁ bho jinaputra samādhiḥ? vajragarbho bodhisattva āha - sarvabuddhakṣetrakāyasvabhāvasaṁdarśano nāmāyaṁ bho jinaputra samādhiḥ | vimukticandro bodhisattva āha - kaḥ punarbho jinaputra asya samādhergocaraviṣayavyūhaḥ ? vajragarbho bodhisattva āha - ākāṅkṣan bho jinaputra bodhisattvo'sya samādheḥ suparibhāvitatvādgaṅgānadīvālikāsamalokadhātuparamāṇurajaḥsamāni daśa buddhakṣetrāṇi svakāye ādarśayet, ato vā bhūya uttari | īdṛśānāṁ bho jinaputra bodhisattvasamādhīnāṁ dharmameghāyāṁ bodhisattvabhūmau sthito bodhisattvo bahūni śatasahasrāṇi pratilabhate | tena tasya bodhisattvasya yāvad yauvarājyaprāptairapi bodhisattvaiḥ sādhumatībodhisattvabhūmau pratiṣṭhitairna sukaraḥ kāyaḥ kāyakarma vā jñātum | na sukarā vāgvākkarma vā jñātum | na sukaraṁ mano manaskarma vā jñātum | na sukararddhirjñātum | na sukaraṁ tryadhvavilokitaṁ jñātum | na sukaraḥ samādhigocarānupraveśo jñātum | na sukaro jñānaviṣayo jñātum | na sukaraṁ vimokṣavikrīḍitaṁ jñātum | na sukaraṁ nirmāṇakarma vā adhiṣṭhānakarma vā prabhākarma vā prabhākarma vā jñātum | na sukaraṁ yāvatsamāsataḥ kramotkṣepanikṣepakarmāpi jñātum | yāvat yauvarājya...| evamapramāṇā bho jinaputra iyaṁ dharmameghā bodhisattvabhūmiḥ samāsanirdeśataḥ | vistaraśaḥ punarasaṁkhyeyakalpaśatasahasranirdeśāparyantākārato draṣṭavyā ||
vimukticandro bodhisattva āha - kidṛśo bho jinaputra tathāgatagocaraviṣayapraveśo yatredaṁ bodhisattvānāṁ caryāviṣayādhiṣṭhānamevamaopramāṇam? vajragarbho bodhisattva āha - tadyathāpi nāma syādbho jinaputra kaścideva puruṣaścaturdvīpikāyā lokadhātordvau trīn vā kolāsthimātrān pāṣāṇān gṛhitvaivaṁ vadet - kiyatī nu khalu sā pṛthivīdhāturaparyantāsu lokadhātuṣu itaḥ pāṣāṇebhyo mahadgatatayā vā pramāṇatveneti? īdṛśamidaṁ mama tvadvacanaṁ pratibhāti | yastvamapramāṇajñānināṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ dharmatāṁ bodhisattvadharmatayā tulayasi | api tu khalu punarbho jinaputra yathā cāturdvīpikāyā lokadhātoḥ parīttā pṛthivīdhāturyā udgṛhītāpramāṇāvaśiṣṭā, evameva bho jinaputra asyā eva tāvaddharmameghāyā bodhisattvabhūmeraprameyān kalpānnirdiśyamānāyāḥ pradeśamātraṁ nirdiṣṭaṁ syāt, kaḥ punarvādastathāgatabhūmeḥ | ārocayāmi te bho jinaputra, prativedayāmi | ayaṁ me tathāgataḥ purataḥ sthitaḥ sākṣībhūtaḥ | sacedbho jinaputra daśasu dikṣu ekaikasyāṁ diśi aparyantalokadhātuparamāṇurajaḥsamāni buddhakṣetrāṇyevaṁbhūmiprāptairbodhisattvaiḥ pūrṇāni bhaveyuryathekṣuvanaṁ vā naḍavanaṁ vā veṇuvanaṁ vā tilavanaṁ vā śālivanaṁ va, teṣāmaparyantakalpābhinirhṛto bodhisattvacaryābhinirhāratathāgatasyaikakṣaṇajñānaprasṛtasya tathāgataviṣayasya... | iti hi bho jinaputra evaṁjñānānugato bodhisattvastathāgatādvayakāyavākcitto bodhisattvasamādhibalaṁ ca notsṛjati buddhadarśanapūjopasthānaṁ ca karoti | sa ekaikasmin kalpe'paryantāṁstathāgatān sarvākārābhinirhārapūjābhiḥ pūjayati | audārikānugatayā pūjayā teṣāṁ ca buddhānāṁ bhagavatāmadhiṣṭhānāvabhāsaṁ saṁpratīcchati | sa bhūyasyā mātrayā asaṁhāryo bhavati dharmadhātuvibhaktiparipṛcchānirdeśaiḥ | anekān kalpānanekāni kalpaśatāni...anekāni kalpakoṭinayutaśatasahasrāṇi | tadyathāpi nāma bho jinaputra divyakarmārakṛtaṁ mahābharaṇopacāraṁ mahāmaṇiratnapratyuptaṁ vaśavartino devarājasyottamāṅge kaṇṭhe vā āvaddhamasaṁhāryaṁ bhavati tadanyairdivyamānuṣyakairābharaṇavibhūṣaṇopacāraiḥ, evameva bho jinaputra bodhisattvasyemāṁ daśamīṁ dharmameghāṁ bhodhisattvabhūmimanuprāptasya te bodhisattvajñanopacārā asaṁhāryā bhavanti sarvasattvaiḥ sarvaśrāvakapratyekabuddhaiḥ prathamāṁ bodhisattvabhūmimupādāya yāvannavamīṁ bodhisattvabhūmimanuprāptairbodhisattvaiḥ | asyāṁ ca bodhisattvabhūmau sthitasya bodhisattvasya jñānavabhāsaḥ sattvānāṁ yāvatsarvajñajñānāvatārāya saṁvartate'saṁhāryastadanyairjñānāvabhāsaiḥ | tadyathāpi nāma bho jinaputra maheśvarasya devarājasyābhā atikrāntā bhavati sarvopapattyāyatanāni, sattvānāṁ ca kāyāśrayān prahlādayati, evameva bho jinaputra bodhisattvasya asyāṁ daśabhyāṁ dharmameghāyāṁ bodhisattvabhūmau sthitasya jñānābhā asaṁhāryā bhavati sarvaśrāvakapratyekabuddhaiḥ prathamāṁ bodhisattvabhūmimupādāya yāvannavamībodhisattvabhūmipratiṣṭhitairbodhisattvairyāvatsarvajñajñānadharmatāyāṁ ca sattvān pratiṣṭhāpayati | sa khalu punarbho jinaputra bodhisattva evaṁjñānānugato buddhairbhagavadbhistryadhvajñānaṁ ca saṁśrāvyate | dharmadhātuprabhedajñānaṁ ca sarvalokadhātuspharaṇaṁ ca sarvalokadhātvavabhāsādhiṣṭhānaṁ ca sarvasattvakṣetradharmaparijñānaṁ ca sarvasattvacittacaritānupraveśajñānaṁ ca sarvasattvayathākālaparipākajñānaṁ ca vinayānatikramaṇaṁ ca sarvadharmapravicayavibhaktijñānakauśalyaṁ ca samāsato yāvatsarvajñajñānāpramāṇatāṁ ca saṁśrāvyate | tasya daśabhyaḥ pāramitābhyo jñānapāramitā atiriktatamā bhavati, na ca pariśeṣāsu na samudāgacchati yathābalaṁ yathābhajamānam | iyaṁ bho jinaputra bodhisattvasya dharmameghā nāma daśamī bodhisattvabhūmiḥ samāsanirdeśataḥ | vistaraśaḥ punarasaṁkhyeyāparyantakalpanirdeśaniṣṭhāto'nugantavyā | yasyāṁ pratiṣṭhito bodhisattvo bhūyastvena maheśvaro bhavati devarājaḥ kṛtī prabhuḥ sattvānāṁ sarvaśrāvakapratyekabuddhabodhisattvapāramitopadeśeṣvasaṁhāryo dharmadhātuvibhaktiparipṛcchānirdeśaiḥ | yacca kiṁcit... ||
dharmameghā nāma bodhisattvabhūmirdaśamī ||
11 parīndanāparivartaḥ |
upakramaḥ |
etāstāḥ khalu punarbho jinaputrā daśa bodhisattvabhūmayaḥ samāsato nirdiṣṭāḥ sarvākāravaropetasarvajñajñānānugatā draṣṭavyāḥ | tasyāṁ velāyāmayaṁ trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṁ prākampat | vividhāni ca puṣpāṇi viyato nyapatan | divyamānuṣyakāni ca tūryāṇi saṁpravāditānyabhūvan | anumodanāśabdena ca yāvadakaniṣṭhabhuvanaṁ vijñaptamabhūt ||
atha tasmin samaye bhagavāṁstān vimukticandrapramukhān sarvān bodhisattvānāmantrya evamādiśat - imāmahaṁ mārṣā asaṁkhyeyakalpakoṭīnayutaśatasahasrasamudānītāmanuttarāṁ samyaksaṁbodhiṁ yuṣmākaṁ haste parindāmi anuparindāmi paramayā parindanayā | tadyūyaṁ sarve svayaṁ caivamimaṁ dharmaparyāyaṁ dhārayata, parebhyaśca vistareṇa saṁprakāśayata | saṁkṣepānmārṣā yadi tathāgataḥ kalpasthitikenāyuḥpramāṇena rātriṁdivamadhitiṣṭhamāno'sya dharmaparyāyasya varṇaṁ bhāṣate, naivāsya dharmaparyāyasya varṇaparyanto bhavet, na ca tathāgatapratibhānakṣayo bhavet | yathā tathāgataśīlasamādhiprajñāvimuktijñānadarśanamapramāṇamaparyantam, evameva mārṣā ya imaṁ dharmaparyāyamudgrahīṣyati dhārayiṣyati vācayiṣyati likhiṣyati likhāpayiṣyati paryavāpsyati pravartayiṣyati, parṣanmadhye ca vistareṇa saṁprakāśayiṣyati - anena cittena kathamamī sattvā evamudāradharmasya lābhinaḥ syuriti śraddhayā satkṛtya śrāvayiṣyanti śroṣyanti ca yoniśo manasi bhāvayiṣyanti ca | pustakalikhitaṁ kṛtvā gṛhe dhārayiṣyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati | amātsaryacittatayā asya dharmaparyāyasya varṇaṁ bhāṣitvā likhanāya vācanāya svādhyayanāya pūjanāya darśanāya dāsyati, teṣāmapi nāsti puṇyaparyantaḥ ||
atha khalu bhagavānasyaiva dharmaparyāyasya bhūyasyā mātrayā anuparindanārthaṁ tasyāṁ velāyāmimā gāthā abhāṣata -
sattvā dṛṣṭā ye mayā buddhadṛṣṭyā
te'rhantaḥ syuḥ śāriputreṇa tulyāḥ |
tāṁ cetkaścitpūjayetkalpakoṭyā
tulyān gaṅgāvālukābhiryathaiva || 1 ||
pratyekabuddhāya tu yaśca pūjāṁ
kuryādahorātramapi prahṛṣṭaḥ |
mālyaprakāraiśca tathāmbaraiśca
tasmādayaṁ puṇyakṛto viśiṣṭaḥ || 2 ||
sarve'pi pratyekajinā yadi syu-
stān pūjayet kaścidihāpramattaḥ |
puṣpaiśca gandhaiśca vilepanaiśca
kalpānanekān śayanānnapānaiḥ || 3 ||
ekasya yaścaiva tathāgatasya
kuryāt praṇāmamapi caikavāram |
prasannacitto'tha vadennamo'rhan
tasmādidaṁ śreṣṭhataraṁ ca puṇyam || 4 ||
buddhā bhaveyuryadi sarvasattvā-
stān pūjayet yaśca yathaiva pūrvam |
divyaiśca puṣpairatha mānuṣaiśca
kalpānanekān bahubhiḥ prakāraiḥ || 5 ||
yaścaiva saddharmavilopakāle
tyaktvā svakāyaṁ ca tathātmajīvam |
dadyādahorātramidaṁ hi sūtraṁ
viśiṣyate puṇyamidaṁ hi tasmāt || 6 ||
yasyepsitaṁ pūjayituṁ jinendrān
pratyekabuddhānapi śrāvakāṁśca |
dṛḍhaṁ samutpādya sa bodhicittam
idaṁ sadā sūtravaraṁ dadātu || 7 ||
rājā hyayaṁ sarvasubhāṣitānāṁ
so'bhudgataḥ sarvatathāgatānāma |
gṛhe sthitastasya tathāgataḥ sa
tiṣṭhedidaṁ yatra hi sūtraratnam || 8 ||
prabhāṁ sa prāpnoti śubhāmanantām
ekaṁ padaṁ vādi śatīhayaśca |
na vyañjanād grasyati nāpi cārthād
dadāti yaḥ sūtramidaṁ parebhyaḥ || 9 ||
anuttarāsau naranāyakānāṁ
sattvo na kaścit sadṛśo'sya vidyate |
bhavetsamudreṇa samaśca so'kṣayaḥ
śrutvā hi yo dharmamimaṁ prapadyate || 10 ||
Daśabhūmikasūtre gāthāvibhāgaḥ |
1 pramuditā nāma prathamā bhūmiḥ |
upakramaḥ |
te śukladharmupacitāḥ kuśalopapetāḥ
paryupāsitāḥ sugatamaitrakṛpānukūlāḥ |
adhimuktyudāra kuśalāśaya śuddhabhāvā-
ścittaṁ janenti atulaṁ jinajñānahetoḥ || 1 ||
sarvajñabuddhabalaśodhanavīryasthāmā
jinadharmaniṣpattijagatparitrāyaṇārthāḥ |
mahākṛpocayavartanadharmacakraṁ
jinakṣetraśodhamupapadyati cittaśreṣṭham || 2 ||
tryadhvaikavīkṣaṇavibuddhananirvikalpā
nānāvidhe jagati kālaviśodhanārtham |
saṁkṣepasarvaguṇa eṣitu nāyakānām
ākāśatulya samudeti udāracittam || 3 ||
prajñādhipatya kṛpapūrvamupāyayuktam
adhimukti - āśaya - viśuddha - balāpramāṇam |
āsaṅgatābhimukhatā - aparapraṇeyaṁ
samatopapeta - sugataṁ varacittajātam || 4 ||
sahajāticittaratanaṁ sugatātmajānām
atikrānta bālacari buddhacari hyupetaḥ |
jātaḥ kule daśabalāna anodyapadyaḥ
samatāṁ jine anugato niyatāgrabodhiḥ || 5 ||
ekasmi citta upapadyati bhūmilābho
bhavate acalyu girirājasamāśayaśca |
prāmodyaprītibahulaśca prasādavāṁśca
utsāhavegavipulaḥ sadudagracittaḥ || 6 ||
saṁrambhahiṁsavigataśca akrodhanaśca
hrīgauravārjavataraśca susaṁvṛtaśca |
jagatāyanaṁ smarati apratimānajñānaṁ
prītiṁ janetyupagataspṛhameta sthānam || 7||
pañcā bhayā apagatāḥ sahabhūmilābho
ājīvikā maraṇa kīrtyatha durgatiśca |
parṣadbhayaṁ ca vigataṁ tatha chambhitatvaṁ
kiṁ kāraṇaṁ tatha hi ātmaniketu nāsti || 8 ||
te chambhitatvavigatāḥ kṛpamaitrayuktāḥ
śraddhāsagauravahriyopagatā guṇāḍhyāḥ |
rātriṁdivaṁ kuśalapakṣa niṣevamāṇāḥ
satyārtha dharmaniratā na tu kāmabhogaiḥ || 9 ||
śrutadharmacintakuśalā aniketacittā
lābhādaśīcittagatā uta bodhicittāḥ |
jñānābhilāṣi balaśodhanabuddhadharmā
eṣanti pāramita varjitamāyaśāṭhyāḥ || 10 ||
yathāvādinastathakriyāḥ sthitasatyavākyā
na tu dūṣaṇā jinakule cari bodhiśikṣām |
lokakriyāya vigatā niratā jagārthaṁ
śuklairatṛpta bhumayottarimārabhante || 11 ||
te eva dharmaniratā guṇārthayuktā
abhinirharanti praṇidhiṁ jinadarśanāya |
saddharmadhāraṇa upasaṁkramaṇā ṛṣiṇām
abhinirharanti praṇīdhiṁ varacārikāyām || 12 ||
paripākasattvapariśodhanabuddhakṣetraṁ
te cāsya kṣetra sphuṭikā jinaaurasehi |
ekāśayā jinasutehi amoghatāyāḥ
sarvatra bālapathi buddhiya hetumarthe || 13 ||
etāṁśca naikapraṇidhīnabhinirharanti
te co anantavipulāya anantatāyai |
ākāśadhātusattvadharmatanirvṛtaṁ ca
loko hyaniṣṭha jinamutpadi jñānabhūmī || 14 ||
cittasya no viṣayajñānapraveśaniṣṭhā
yā vartani trividhaniṣṭha jagatyanantā |
praṇidhānaniṣṭhitu bhavenna mamaivarūpā
yatha eta niṣṭha tatha carya samā labheyam || 15 ||
evaṁ sunirhṛtasumārdavasnigdhacittāḥ
śraddheta buddhaguṇa sattva vilokayantaḥ |
prītyāntulambhupagataḥ kṛpamaitratāṁ ca
paritāyitavya maya sattva dukhārditāni || 16 ||
teṣārthi tyāga vividhaṁ puna ārabhante
rājyaṁ varaṁ vividharatnahayān gajāṁśca |
śirahastapādanayanā svakamātmamāṁsaṁ
sarvaṁ tyajanti na ca dīnamanā bhavanti || 17 ||
eṣanti śāstra vividhānna ca khedamenti |
śāstrajña lokacaritānyanuvartayanti |
lokajñatāmupagatā hriyatā dhṛtiṁ ca
pūjyanti cāpratisamān gurugauraveṇa || 18 ||
eṣābhiyuktavidunā divarātri nityam
uttapyate kuśala svarṇa yathaiva agnau |
so cāpi eva parikarma daśāna bhūmī
kṛtvā asaṅgatamupeti aviṣṭhihantā || 19 ||
yatha sārthavāha mahasārthahitāya yukto
pucchitva mārgaguṇa kṣematamabhyupeti |
emeva bhūmi prathamā sthita bodhisattvaḥ
kṛtaniṣkramo daśabhibodhimupetyasaṅgaḥ || 20 ||
atra sthitā guṇadharā nṛpatī bhavanti
dharmānuśāsaka ahiṁsaka maitrayuktāḥ |
jambudhvajaṁ sakalarājya praśāsayantaḥ
sthāpenti tyāgi janatāṁ varabuddhajñāne || 21 ||
ākāṅkṣamāṇa vṛṣabhā vijahitva rājyaṁ
jinaśāsane upagatāścari ārabhantaḥ |
labdhvā samādhiśata buddhaśataṁ ca paśyi
kampenti kṣetraśatu bhāsi atikramanti || 22 ||
śodhyanti sattvaśata dharmamukhān viśanti
praviśanti kalpaśatakāyaśataṁ nidarśi |
pūrṇaṁ śataṁ jinasutāna nidarśayanti
bhūyottari praṇidhiśreṣṭhabalāpramāṇāḥ || 23 ||
ityeṣā prathamā bhūmirnidiṣṭā sugatātmajāḥ |
sarvalokahitaiṣīṇāṁ bodhisattvānanutamā || 24 ||
2 vimalā nāma dvitīyā bhūmiḥ |
upakramagāthāḥ |
śrutvaitaduttamaṁ sthānaṁ bhūmyāḥ śreṣṭhaṁ manoramam |
prasannamanasaṁkalpaharṣitāḥ sugatātmajāḥ || 1 ||
abhyutthitā āsanebhya abhyudgamya khagapathe |
abhyokiranti kusumaiḥ sādhviti vyāharī girā || 2 ||
sādhu sādhu mahāprājña vajragarbha viśārada |
yannirdiṣṭā tvayā bhūmi bodhisattvāna yā carī || 3 ||
parṣaddhi viprasannā tu vimukticandraḥ pṛcchati |
uttariṁ kīrtiyā bhūmiṁ dvitīyāṁ sugatātmajāḥ || 4 ||
kīdṛśā manasaṁkalpā dvitīyāmabhilakṣataḥ |
pravyāhara mahāprājña śrotukāmā jinātmajāḥ || 5 ||
upasaṁhāragāthāḥ |
te mārdavārjavamṛdūkarmaṇīyacittāḥ
kalyāṇaāśaya damāśayatābhyupetāḥ |
saṁsargapekṣavigatāśca udārabuddhi
māhātmya āśayavid dvitīyākramanti || 6 ||
atra sthitā guṇadharāḥ kuśalopapetāḥ
prāṇātipātavigatā avihiṁsacittāḥ |
adattadānapagatāḥ paradāratāṁ ca
satyānvitā apiśunaḥ puruṣapradhānāḥ || 7 ||
parabhogabhidyavigatā vidu maitracittāḥ
samyakpathe upagatā aśaṭhajñakāśca |
nirmāṇakāyagrahaṇāśca supeśalāśca
rakṣanti śāstuśaraṇaṁ sada apramattāḥ || 8 ||
duḥkhāni yāni niraye tatha tiryagyonau
yamaśāsane jvalitaāśrayanityupetāḥ |
sarve ti pāpapatitākṣalāḥ prabhonti
hantā vivarjiya upemahi satyadharmam || 9 ||
ādau ca kṛtva manujānupapattimiṣṭāṁ
yāvadbhavāgramaraṇāśayadhyānu śikṣām |
pratyekayānamatha śrāvakabuddhayānaṁ
sarve ito daśabhi śuklapathaiḥ prabhūtam || 10 ||
evaṁ viditva satataṁ vidu apramattāḥ
śīleṣu saṁsthita parānapi sthāpayanti |
bhūyottare karuṇaāśayatābhyupetāḥ
sattvān viditva dukhitān kṛpa saṁjanenti || 11 ||
hanto vidṛṣṭipatitā imi bālabuddhī
krodhopanāhadrutacitta vivādaprāptāḥ |
satataṁ atṛpta viṣaye bhuyu prārthayanti
trinidāna sattva parimocayitavya ete || 12 ||
mahaandhakāratamasāvṛta mohachannāḥ
kāntāramārgapatitā mahadṛṣṭijāle |
saṁsārapañjaragatā ripu dharṣayanti
mokṣāmyahaṁ namucipañjaramadhyaprāptān || 13 ||
kleśormibhihriyata oghacaturnimagnā
traidhātuke dukhaśataiḥ paripīḍyamānāḥ |
skandhālayābhyupagatā vṛtaātmasaṁjñā
teṣārthi yujyami ahaṁ dukhamocanārtham || 14 ||
avasṛjya śreṣṭhapravaraṁ ima buddhajñānaṁ
sati eva niḥsaraṇi hīnamatiṁ janenti |
sthāpemi tān vimalajñāni tathāgatānāṁ
vīryārabhanti atulaṁ vidu bodhihetoḥ || 15 ||
atra sthitā guṇaśatopacitā maharṣi
paśyanti naikasugatānapi pūjayanti |
teṣāṁ śubhaṁ bhuyu uttapyati kalpakoṭyāṁ
kāsīsakāñcanavaraṁ ca yathā nikṣiptam || 16 ||
atra sthitā jinasutā nṛpacakravarti
bhūtvā praṇenti daśabhiḥ kuśalebhi sattvān |
yaccaiva saṁci śubhasaṁcaya saṁcinanti
trātā bhavema jagato daśabhirbalāḍhyaiḥ || 17 ||
ākāṅkṣamāṇa vijahitva ca rajabhogān
pravrajya śāsanavare upagamya dhīrāḥ |
vīryānvitā labhiya śreṣṭhavaraṁ samādhiṁ
buddhā sahasra paripūrṇa kṣeṇe dṛśanti || 18 ||
evaṁvidhā gaṇanayā bhuyu anya nekā
ādarśayanti vṛṣabhī sthita atra bhūmau |
ata uttari praṇidhijñānavarābhyupetā
naikā vikurvitavidhau vinayanti sattvān || 19 ||
ityeṣā dvitiyā bhūmirnirdiṣṭā sugatātmajāḥ |
sarvalokahitaiṣīṇāṁ bodhisattvānanuttamā || 20 ||
3 prabhākarī nāma tṛtīyā bhūmiḥ |
upakramagāthāḥ |
evaṁ śruṇitva caribhūmimuttamāṁ
bodhisattvaviṣaye acintiyām |
harṣita jinasutāḥ sagauravāḥ
puṣpamegha nabhataḥ pramuñciṣuḥ || 1 ||
sādhu sādhu girisārasākaya (?)
deśito viduna śīlasaṁvaraḥ |
sarvasattvakaruṇāya āśayo
bhūmiśreṣṭha dvitiyāya gocaraḥ || 2 ||
bhūtatattva vitathāmananyathā
bodhisasattvacaraṇaṁ manoramam |
sarvalokahitaśaukhyacintanā
deśitaṁ tu paramaprabhāsvaram || 3 ||
bhūyu bhūyu naradevapūjitāṁ
bhūmiśreṣṭha tṛtiyāmudāhara |
dharmajñānakriyamukti sūcaya
yādṛśo'nubhava tādṛ(śo) gocaraḥ || 4 ||
dānaśīlacaraṇaṁ maharṣiṇāṁ
kṣāntivīryaśamaprajñupāyatām |
maitraśreṣṭha karuṇāya mārgaṇaṁ
bhāṣadhvaṁ jinacarīviśodhanam || 5 ||
vimukticandra uvāca vajragarbhaviśāradam |
tṛtīyā saṁkramantānāmāśayaṁ bhaṇa sūraṇa || 6 ||
upasaṁhāragāthāḥ |
te śuddhaāśaya guṇākara tīkṣṇacittā
nirviṇṇa rāgavigatā anivartiyāśca |
dṛḍhacitta taptadhṛtiyukti udāravegā
māhātmyatāśayavidū tṛtiyākramanti || 7 ||
atra sthitā vidu prabhākaribhūmideśe
duḥkhaṁ anityamaśuciṁ ca pralopadharmam |
acirasthitāka kṣaṇikaṁ ca nirodhakaṁ ca
vicinanti saṁskṛtagatīkamanāgatīkam || 8 ||
te rogabhūtasahaśokaparadevanaṁ ca
sopāyasaṁ ca priya apriyatānubaddham |
duḥkhadaurmanasyanilayaṁ jvalitāgnikalpaṁ
paśyanti saṁskṛtamananta samujjvalanti || 9 ||
udvigna sarva tribhave anapekṣacittā
jñānābhilāṣa sugatānamananyabuddhiḥ |
avicintiyaṁ atuliyaṁ asamantapāraṁ
saṁpaśyate nirupatāpa jināna jñānam || 10 ||
te buddhajñāna nirupadravamīkṣamāṇā
atrāṇa nātharahitā vrajate caranti |
nityaṁ daridra tribhiragnibhi saṁpradīptā
bhavacārake dukhaśatairvinibaddhacittāḥ || 11 ||
kleśāvṛtāśca avilokana chandahīnāḥ
sugatāna dharmaratanānupranaṣṭa bālāḥ |
saṁsārasrotaanuvāhina mokṣatrastā
me trāyitavya dṛḍha vīrya samārabhante || 12 ||
jñānābhilāṣa anapekṣa jagārthacārī
vyuparīkṣate katama hetu jagasya mokṣe |
nānyatra nāvaraṇajñāna tathāgatānāṁ
jñānaṁ ca prajñaprabhavaṁ sugatānanantam || 13 ||
prajñā śrutāttu iti cintayi bodhisattvo
jñātvā tamārabhati vīrya śrutārthacārī |
rātriṁdivaṁ śravaṇahetu ananyakarmā
arthārthiko bhavati dharmaparāyaṇaśca || 14 ||
maṇimuktiratnanilayān priyabāndhavāṁśca
rājyaṁ ananta vividhān pura sthānaśreṣṭhān |
bhāryāsutāṁśca parivāra manonukūlān
anapekṣacittu tyajate vidu dharmahetoḥ || 15 ||
śira hastapāda nayana svakamātmamāṁsaṁ
jihvā ca daṁṣṭra śrava nāsika śoṇitaṁ ca |
hṛdayaṁ tupādya priya majja parityajanti
nā duṣkaretamatha duṣkara yacchṛṇoti || 16 ||
yadi kaścidenamupagamya vadeyya evaṁ
yadi agnigarbha prapate jvalitāpi ghoram |
prāpiṣya dharmaratanaṁ sugatopanītaṁ
śrutvā adīnamanasaḥ prapate guṇārthī || 17 ||
ekasya dharmapada artha sumerumūrdhnā
trisahasra agnirucitaṁ api brahmalokāt |
sūdūrlabhā imi jinasya udārabodhiḥ
ye mānuṣyeṇa sukha labhyati evarūpam || 18 ||
yāvattareṇa pavararṣiṇa jñānalābha-
stāvattaraṁ dukhamavīcikamutsahyami |
kiṁ vā punarvividhamānuṣaduḥkhaskandhaṁ
hantābhyupemi varadharmipadārthiduḥkham || 19 ||
dharmaṁ ca śrutva puna yoniṣu cintayāti
dhyānāpramāṇa caturaśca tathā arūpyā |
pañcāpyabhijña pravarā abhinirharanti
nā cāpi teṣu vaśitā upapadya yāti || 20 ||
atra sthitā guṇadharā bahubuddhakoṭyaḥ
pūjyanti niścitamanā śṛṇuvanti dharmam |
tanubhūtva mithyapagatāḥ pariśuddhayanti
svarṇe yathā vigatadoṣa pramāṇatulyam || 21 ||
atra sthitā guṇadharāstridaśādhipatyaṁ
kārenti īśvara nivartitu kāmarāgāḥ |
marusaṁgha nekavividhān kuśalāna mārge
sthāpentyananyamana buddhaguṇābhilāṣe || 22 ||
atra sthitā jinasutā viriyārabhante
labdhvā samādhina sahasraśataṁ anūnam |
paśyanti buddhavara lakṣaṇacitrigātrāṁ
bhūyo ataḥ praṇidhiśreṣṭha guṇāpramāṇāḥ || 23 ||
ityeṣā tṛtiyā bhūminirdiṣṭā sugatātmajāḥ |
sarvalokahitaiṣīṇāṁ bodhisattvānanuttamā || 24 ||
4 arciṣmatī nāma caturthī bhūmiḥ |
upakramagāthāḥ |
evaṁ śrūṇitva caraṇaṁ vipulaṁ
bhūmyuttamaṁ manuramaṁ pravaram |
saṁharṣitā jinasutāttamanā
abhyokiranti kusumebhi jinam || 1 ||
saṁkampitā lavaṇatoyadharā
iha dharmadeśanamudīrayatām |
marukanyakā abhimanorucirāḥ
saṁgītiyukta varadharmaratāḥ || 2 ||
vaśavarti devapatirāttamanā
maṇiratna divya sugatasya kṣipī |
vācaṁ abhāṣi atha eva jino
utpanna artha guṇapāragato || 3 ||
kiṁ kāraṇaṁ tatha hi dharmavaraṁ
saṁbodhisattvacaraṇaṁ paramam |
bhūmirvidū na iyamadya śrutā
yasyāśravo durlabha kalpaśataiḥ || 4 ||
bhūyaḥ prabhāṣa naradevahitā
caryāvarāṁ jinasutān vidū |
śroṣyanti te marutasaṁghagaṇā
bhūtaṁ viniścayamananyapadam || 5 ||
vimukticandraḥ punarvīro ālapī sugatātmajam |
caturthī saṁkramantānāṁ gocaraṁ bhaṇa uttamam || 6 ||
upasaṁhāragāthāḥ |
parikarmitā tṛtīyabhūmiprabhaṁkarāya
sattvacaryaloka tatha dharma vicāryamāṇaḥ |
ākāśadhātu manadhātu trayaśca dhātu
adhimukti āśaya viśuddhi samākramanti || 7 ||
sahaprāptu arciṣmati bhūmi mahānubhāvaḥ
saṁvṛttu śāstu kulu bhūyu vivartiyatve |
abhedya buddharatane tatha dharmasaṁghe
udayavyayasthiti nirīhaka prekṣamāṇaḥ || 8 ||
lokapravṛtti kriyakarma bhavopapattiṁ
saṁsāranirvṛtivibhāvana kṣetrasattvān |
dharmāñca pūrvamaparānta kṣayānutpādaṁ
saṁvṛttu bhāvayati śāstu kulānuvartī || 9 ||
so eṣu dharmu samupetu hitānukampī
bhāveti kāyamapi vedana cittadharmān |
adhyātmabāhyubhayathā vidu bhāvayāti
smṛtyopasthānabhāvana niketavarjitā || 10 ||
pāpakṣayātkuśaladharmavivardhitā ca
samyakprahāṇa caturo vidu bhāvayanti |
catuṛddhipāda bala indriya bhāvayanti
bodhyaṅgaratna ruciraṁ tatha mārga śreṣṭham || 11 ||
bhāventi tān janayatāṁ samavekṣya buddhim
upastambhayanti praṇidhiṁ kṛtapūrvamaitrāḥ |
sarvajñajñānamabhiprārthana buddhakṣetraṁ
balaśreṣṭhamuttamapathaṁ anucintayantaḥ || 12 ||
vaiśāradaṁ api ca dharma ahārya śāstuḥ
varavuddhaghoṣamabhiprārthayamāna dhīrāḥ |
gambhīramārgaratanaṁ ca vimokṣasthānaṁ
mahatāmupāya samudāgama bhāvayanti || 13 ||
satkāyadṛṣṭivigatāśca dviṣaṣṭidṛṣṭī
attāttamīyavigatāstatha jīvalābham |
skandhāstu dvāra tatha dhātuniketasthānaṁ
sarvaprahāṇa viduṣaṁ catuthāya bhūmyām || 14 ||
so yānimāni sugatena vivarṇitāni
karmāṇi kleśasahajāni anarthakāni |
tāni prahāya vidu āśayato viśuddhā
dharmārabhanti kuśalaṁ jaga–tāyaṇārtham || 15 ||
susnigdhacitta bhavatī vidu apramatto
mṛducittu sārjava hitāsukhaāvahaśca |
aparikliṣṭaśca parimārgati uttamārthaṁ
jñānābhiṣekamabhilāṣi jagārthacārī || 16 ||
gurugauraveṣupagataḥ pratipattikāmo
bhavate kṛtajña sumanāśca akūhakāśca |
nirmāyatāgahana āśayasūrataśca
avivartyavīryu bhavate samudānayantaḥ || 17 ||
tasyātra bhūmi rucirāya pratiṣṭhitasya
adhyāśayaṁ api ca śuddhamupeti dharmam |
adhimukti tapyati vivardhati śukladharmo
malakalmaṣaṁ vimati śaṁśaya sarva yānti || 18 ||
atra sthitā naravararṣabha bodhisattvāḥ
sugatānanekanayutānabhipūjayanti |
śṛṇvanti dharma yatha śāsani pravrajanti
asaṁhārya śakya kṛtakāñcanabhūṣaṇaṁ vā || 19 ||
atra sthitāna vidunā guṇamāśayaṁ ca
jñānaṁ upāya caraṇaṁ ca viśuddhimārgaḥ |
no śakyu māranayutebhi nivartanāya
ratnaprabheva yatha varṣajalairahāryā || 20 ||
atra sthitā naramarudgaṇapūjanārhā
bhontī suyāmapatirīśvara dharmacārī |
sattvāni dṛṣṭigahanādvinivartayanti
saṁbhārayanti kuśalā jinajñānahetoḥ || 21 ||
viryopapeta śatakoṭi mararṣabhāṇāṁ
paśyantyananyamanasaḥ susamāhitatvāt |
tata uttariṁ bahukalpamabhinirharanti
jñānākarā praṇidhiśreṣṭha guṇārthacārī || 22 ||
caturthī itiyaṁ bhūmirviśuddhā śubhacāriṇī |
guṇārthajñānayuktānāṁ nirdiṣṭā sugatātmajāḥ || 23 ||
5 sudurjayā nāma pañcamī bhūmiḥ |
upakramagāthāḥ |
caraṇamatha śruṇitvā bhūmiśreṣṭhāṁ vidūnāṁ
jinasuta parituṣṭā harṣitā dharmahetoḥ |
gagani kusumavarṣaṁ utsṛjantī udagrāḥ
sādhu sugataputra vyāhṛtaṁ te mahātmā || 1 ||
marupati vaśavartī sārdha devāgaṇena
svagagata sugatasya pūjānārthaṁ udagrā |
vividharucirameghāḥ snigdhaābhā manojñāḥ
abhikira sugatasya harṣitāḥ prīṇitāśca || 2 ||
gītaruta manojñā vādyatūryābhinādā
devavadhuprayuktāḥ śāstu saṁpūjanārtham |
jina puna tatharūpaṁ darśayanti sma sthānaṁ
sarvarutasvarebhī eva śabdaḥ prayuktaḥ || 3 ||
sucireṇa āśayu prapūrṇa muneḥ
sucireṇa bodhi śiva prāpta jinaḥ |
sucireṇa dṛṣṭa naradevahitaḥ
saṁprāpta devapuri śākyamuniḥ || 4 ||
sucireṇa sāgarajalāḥ kṣubhitāḥ
sucireṇa ābha śubha munni jane |
sucireṇa sattva sukhitāḥ -
sucireṇa śāsu śruta kāruṇikaḥ || 5 ||
sucireṇa saṁgamu mahāmuninā
saṁprāpta sarvagūṇapāramitaḥ |
mada māna darpa prajahitva tamaṁ
pūjārhu pūjima mahāśramaṇam || 6 ||
(iha pūji kṛtva khagamārgagatā)
iha pūji kṛtva sukha nekavidham |
iha pūji kṛtva dukhasarvakṣaye
iha pūji kṛtva jina jñānavaram || 7 ||
gaganopamaḥ paramuśuddhu jinu
jagatī aliptu yatha padmu jale |
abhyudgato udadhi meruriva
harṣitva cittu jina pūjayathā || 8 ||
athābravīdvajragarbhaṁ vimukticandro viśāradaḥ |
pañcamyā bhūmya ākarān nirdiśasva viśārada || 10 ||
upasaṁhāragāthāḥ |
evaṁ viśodhita caturṣu jinacarīṣu
buddhayā triyādhvasamatā anucintayanti |
śīlaṁ ca cittapratipattitu mārgaśuddhiḥ
kāṅkṣāvinīta vidu pañcami ākramanti || 11 ||
smṛti cāpa indriya iṣu anivartitāśca
samyakprahāṇa haya vāhana ṛddhipādāḥ |
pañca balāḥ kavaca sarvapipūabhebyāḥ
śūrāṇivarti vidu pañcami ākramanti || 12 ||
hyapatrāpyavastravidunāṁ śuciśīlagandho
bodhyaṅgamālyavaradhyānavilepanaṁ ca |
prajñāvicāraṇavibhūṣaṇupāyaśreṣṭham
udyānadhāraṇita pañcamimākramanti || 13 ||
catuṛddhipādacaraṇāḥ smṛtiśuddhigrīvāḥ
kṛpamaitraśreṣṭhanayanā varaprajñadaṁṣṭrā |
nairātmyanāda ripukleśa pradharṣamāṇā
narasiṁha samya vidu pañcamimākramanti || 14 ||
te pañcamīmupagatā varabhūmiśreṣṭhāṁ
pariśuddhamārga śubhamuttari bhāvayanti |
śuddhāśayā vidu jinatvanuprāpaṇārthī
kṛpamaitrakhedavigatā anucintayanti || 15 ||
saṁbhārapuṇyupacayā tatha jñāna śreṣṭhaṁ
naikā upāya abhirocanabhūmya bhāsān |
buddhadhiṣṭhāna smṛtimāṁ matibuddhiprāptā
cattvāri satya nikhilānanucintayanti || 16 ||
paramārthasatyamapi saṁvṛtilakṣaṇaṁ ca
satyavibhāgamatha satyanitīraṇaṁ ca |
tatha vastu sāsrava kṣayaṁ api mārgasatyaṁ
yāvantanāvaraṇasatya samosaranti || 17 ||
evaṁ ca satya parimārgati sūkṣmabuddhiḥ
na ca tāvadanāvaraṇaprāptu vimokṣaṁ śreṣṭham |
jñānādhimuktivipulāttu guṇākarāṇām
atibhonti sarvajagato arhapratyayānām || 18 ||
so eva satyaabhinirhṛta tattvabuddhiḥ
jānāti saṁskṛta mṛṣāprakṛtī asāram |
kṛpamaitraābha labhate sugatāna bhūyaḥ
sattvārthikaḥ sugatajñāna gaveṣamāṇaḥ || 19 ||
pūrvāpare vidu nirīkṣatu saṁskṛtasya
mohāndhakāratamasāvṛta duḥkhalagnā |
abhyuddharoti jagato dukhaskandhavṛddhān
nairātmyajīvarahitāṁstṛṇakāṣṭhatulyān || 20 ||
kleśādvayena yugapatpunarbhāsi tryadhvaṁ
chedo dukhasya na ca anta samosarantaḥ |
hanto praṇaṣṭa jana te'tidayābhijātā
saṁsārasrota na nivartati niḥsvabhāvam || 21 ||
skandhālayā uragadhātu kudṛṣṭiśalyāḥ
saṁtapta agnihṛdayāvṛta andhakāre |
tṛṣṇārṇavaprapatitā avalokanatvāt
jinasārthavāhavirahā dukhaarṇavasthāḥ || 22 ||
evaṁ viditva punarārabhate'pramatto
taccaiva ārabhati sarvajagadvimokṣī |
smṛtimantu bhonti matimān gatimān dhṛtīṁ ca
hrīmāṁśca bhonti tatha buddhina prajñavāṁśca || 23 ||
avitṛptu puṇyupacaye tatha jñāna śreṣṭhaṁ
no khedavānna śithilo balameṣamāṇaḥ |
kṣetraṁ vidhāya jinalakṣaṇabuddhaghoṣam
avitṛptasarvakriya sattvahitārthayuktaḥ || 24 ||
paripācanāya jagato vidu śilpasthānān
lipimudrasaṁkhyagaṇadhātucikitsatantrān |
bhūtagrahāviṣamaroganivartanārthaṁ
sthāpenti śastra rucirān kṛpamaitrabuddhī || 25 ||
varakāvyanāṭakamatiṁ vividhapraharṣān
nadyodiyānaphalapuṣpanipadyasthānān |
sthāpenti nekakriya sattvasukhāpanārthaṁ
ratnākarāṁśca upadarśayi naikarūpān || 26 ||
bhūmīcalaṁ ca graha jyotiṣa candrasūryau
sarvāṅgalakṣaṇavicāraṇarājyasthānam |
ārūpyadhyāna tathabhijña athāpramāṇā
abhinirharanti hitasaukhyajagārthakāmāḥ || 27 ||
iha durjayāmupajatā varaprajñacārī
pūjenti buddha nayutā śṛṇuvanti dharmam |
teṣāṁ śubhaṁ punaruttapyati āśayaśca
svarṇaṁ yathā musaragalvayasaṁvimṛṣṭam || 28 ||
ratnāmayā grahavimān vahanti vātā
te yehi tehi tu vahanti asaṁhṛtāśca |
tatha lokadharmi caramāna jagārthacārī
asaṁhārya bhonti yatha padma jale aliptam || 29 ||
atra sthitā tuṣita īśvara te kṛtāvī
nāśenti tīrthyacaraṇān pṛthudṛṣṭisthānān |
yaccācaranti kuśalaṁ jinajñānahetoḥ
sattvāna trāta bhavamo daśabhirbalāḍhyaiḥ || 30 ||
te vīryamuttari samārabhi aramattāḥ
koṭisahasra sugatānabhipūjayanti |
labdhvā samādhi vidu kampayi kṣetrakoṭī
praṇidhīviśeṣu anubhūya guṇākarānām || 31 ||
ityeṣā pañcamī bhūmirvicitropāyakoṭibhiḥ |
nirdiṣṭā sattvasārāṇāmuttamā sugatātmajāḥ || 32 ||
7 duraṁgamā nāma saptamī bhūmiḥ |
vajragarbha āha - yo'yaṁ bhavanto jinaputrā bodhisattvaḥ ṣaṣṭyāṁ bodhisattvabhūmau suparipūrṇabodhisattvamārgaḥ saptamīṁ bodhisattvabhūmimākramati, sa daśabhirupāyaprajñājñānābhinirhṛtairmārgāntarārambhaviśeṣairākramati | katamairdaśabhiḥ ? yaduta śūnyatānimittāpraṇihitasamādhisuparibhāvitamānasaśca bhavati, mahāpuṇyajñānasambhāropacayaṁ ca saṁbibharti | nairātmyaniḥsattvanirjīvaniṣpudgalatāṁ ca sarvadharmāṇāmavatarati, caturapramāṇābhinirhāraṁ ca notsṛjati | puṇyadharmocchrayapāramitābhisaṁskāraṁ cābhisaṁskaroti, na ca kiṁciddharmamabhiniviśate | sarvatraidhātukavivekaprāptaśca bhavati, traidhātukaviṭhapanālaṁkārābhinirhāraṁ cābhinirharati | atyantaśāntopaśāntaśca sarvakleśajvālāpagamādbhavati, sarvasattvarāgadveṣakleśajvālāpraśamābhinirhāraṁ cābhinirharati | māyāmarīcisvapnapratibhāsapratiśrutkodakacandrapratibimbanirmāṇabhāvābhāvasvabhāvādvayānugataśca bhavati, karmakriyāvibhaktyapramāṇāśayatāṁ cābhinirharati | ākāśasamakṣetrapathasubhāvitamanāśca bhavati, buddhakṣetraviṭhapanālaṁkārābhinirhāraṁ cābhinirharati | prakṛtidharmakāyatāṁ ca sarvabuddhanāmavatarati, rūpakāyalakṣaṇānuvyañjanaviṭhapanālaṁkārābhinirhāraṁ cābhinirharati |
anabhilāpyarutaghoṣāpagataṁ ca prakṛtiśāntaṁ tathāgataghoṣamadhimucyate, sarvasvarāṅgavibhaktiviśuddhyalaṁkārābhinirhāraṁ cābhinirharati | ekakṣaṇatryadhvānubodhaṁ ca buddhānāṁ bhagavatāmavatarati, nānālakṣaṇākalpasaṁkhyāvibhāvanāṁ cānupraviśati sattvāśayavibhāvanāya | evirbhavanto jinaputrā daśabhirupāyaprajñājñānābhinirhṛtibhirmārgāntarārambhaviśeṣairbodhisattvaḥ ṣaṣṭhyā bodhisattvabhūmeḥ saptamīṁ bodhisattvabhūmimākrānta ityucyate ||
sa saptamyāṁ bodhisattvabhūmau sthito bodhisattvo'pramāṇāsattvadhātumavatarati | apramāṇaṁ ca buddhānāṁ bhagavatāṁ sattvaparipācanavinayakarmāvatarati | apramāṇaṁ lokadhātumavatarati | apramāṇaṁ ca buddhānāṁ bhagavatāṁ kṣetrapariśuddhimavatarati | apramāṇaṁ ca dharmanānātvamavatarati | apramāṇaṁ ca buddhānāṁ bhagavatāṁ jñānābhisaṁbodhimavatarati | apramāṇaṁ ca kalpasaṁkhyāpraveśamavatarati | apramāṇaṁ ca buddhānāṁ bhagavatāṁ tryadhvānubodhamavatarati | apramāṇaṁ ca sattvānāmadhimuktinānātvaviśeṣamavatarati | apramāṇaṁ ca buddhānāṁ bhagavatāṁ rūpakāyanānātvadarśanamavatarati | apramāṇaṁ ca sattvānāmāśayendriyanānātvamavatarati | apramāṇaṁ ca buddhānāṁ bhagavatāṁ ghoṣodāhārasattvasaṁtoṣaṇamavatarati | apramāṇaṁ sattvānāṁ cittacaritanānātvamavatarati | apramāṇaṁ ca buddhānāṁ bhagavatāṁ jñānaprasarānugamamavatarati | apramāṇaṁ śrāvakayānaniryāṇāadhimuktinānātvamavatarati | apramāṇaṁ ca buddhānāṁ bhagavatāṁ mārgadeśanāvatāramavatarati | apramāṇaṁ pratyekabuddhayānasamudāgamaniṣpattimavatarati | apramāṇaṁ ca buddhānāṁ bhagavatāṁ jñānamukhapraveśanirdeśamavatarati | bodhisattvānāṁ bodhisattvacaryāprayogamavatarati | apramāṇaṁ ca buddhānāṁ bhagavatāṁ mahāyānasamudayāvatāranirdeśanāmavatarati ||
tasyaivaṁ bhavati - evamapramāṇaḥ khalu punastathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ viṣayo yasya na sukarā saṁkhyā kartuṁ kalpakoṭiśatasahasrairyāvadetāvadbhirapi kalpakoṭiniyutaśatasahasraiḥ | sarva...viṣayo'smābhiḥ samupasthāpayitavyo'nābhogato'kalpāvikalpataśca paripūrayitavya iti | sa evaṁ supratyavekṣitajñānābhijñaḥ satatasamitamabhiyuktopāyaprajñāparibhāviteṣu mārgāntarārambhaviśeṣeṣu supratiṣṭhito bhavatyavicālyayogena ||
sa ekakṣaṇamapi mārgābhinirhārānna vyuttiṣṭhate | sa gacchanneva jñānābhinirhārayukto bhavati | tiṣṭhannapi niṣaṇṇo'pi śayāno'pi svapnāntaragato'pyapagatanīvaraṇaḥ sarveryāpathe sthito'virahito bhavati ebhirevaṁrūpaiḥ saṁjñāmanasikāraiḥ | tasya sarvacittotpāde daśānāṁ bodhisattvapāramitānāṁ samudāgamaparipūriḥ samudāgacchati | tatkasmāddhetoḥ? tathā hi sa bodhisattvaḥ sarvāṁścittotpādānutpannotpannān mahākaruṇāpūrvakān buddhadharmasamudāgamāya tathāgatajñānāya pariṇāmayati | tatra yaḥ kuśalamūlasya sattvebhya utsargo buddhajñānaṁ paryeṣamāṇasya, iyamasya dānapāramitā | yaḥ praśamaḥ sarvakleśaparidāhānām, iyamasya śīlapāramitā | yā kṛpāmaitrīpūrvagamā sarvasattveṣu kṣāntiḥ, iyamasya kṣāntipāramitā | ya uttarottarakuśaladharmātṛptatayārambhaḥ parākramaḥ, iyamasya vīryapāramitā | yā vipratisāryavisṛtamārgatā sarvajñajñānābhimukhatā, iyamasya dhyānapāramitā | yā sarvadharmāṇāṁ prakṛtyanutpādābhimukhī kṣāntiḥ, iyamasya prajñāpāramitā | yo'pramāṇājñānābhinirhāraḥ, iyamasyopāyakauśalapāramitā | yā sarvaparapravādimārasaṁghairmārgānācchedyatā, iyamasya balapāramitā | yadyathāvatsarvadharmajñānanitīraṇam, iyamasya jñānapāramitā | evamasya bhavanto jinaputrā bodhisattvasya dūraṁgamāyāṁ bodhisattvabhūmau sthitasya imā daśa pāramitāḥ kṣaṇe kṣaṇe paripūryante | evaṁ catvāri saṁgrahavastūni paripūryante, catvāri ca adhiṣṭhānāni, saptatriṁśad bodhipakṣyāśca dharmāḥ, trīṇi ca vimokṣamukhāni, samāsataḥ sarvabodhyaṅgikā dharmāḥ kṣaṇe kṣaṇe paripūryante ||
evamukte vimukticandro bodhisattvo vajragarbhaṁ bodhisattvametadavocat - kiṁ punarbho jinaputrā asyāmeva saptamyāṁ bodhisattvabhūmau sthitasya bodhisattvasya sarvabodhyaṅgikā dharmāḥ kṣaṇe kṣaṇe paripūryante, āhosvitsarvāsu daśasu bodhisattvabhūmiṣu? vajragarbha āha - sarvāsu bho jinaputrā daśasu bodhisattvabhūmiṣu bodhisattvasya sarvabodhyaṅgāni kṣaṇe kṣaṇe paripūryante, tadatirekeṇa punarasyāmeva saptamyāṁ bodhisattvabhūmau | tatkasya hetoḥ? iyaṁ bho jinaputrā bodhisattvabhūmiḥ prāyogikacaryāparipūraṇī ca jñānābhijñānacaryākramaṇī ca | api tu khalu punarbho jinaputrāḥ prathamāyāṁ bodhisattvabhūmau sarvapraṇidhānādhyālambena bodhisattvasya sarvabodhyaṅgāni kṣaṇe kṣaṇe paripūryante | dvitīyāyāṁ cittamalāpanayanena | tṛtīyāyāṁ praṇidhānavivardhanatayā dharmāvabhāsapratilambhena ca | caturthyāṁ mārgāvatāreṇa| pañcamyāṁ lokatrayānuvṛtyā | ṣaṣṭyāṁ gambhīradharmamukhapraveśena | asyāṁ tu saptamyāṁ bodhisattvabhūmau sarvabuddhadharmasamutthāpanatayā kṣaṇe kṣaṇe sarvabodhyāṅgāni paripūryante | tatkasya hetoḥ? yāni bodhisattvena prathamāṁ bodhisattvabhūmimupādāya yāvatsaptamī bodhisattvabhūmirityabhinirhṛtāni jñānābhinirhāraprayogāṅgāni, imānyaṣṭamī bodhisattvabhūmimārabhya yāvadatyantaparyavasānamityanābhogena pariniṣpadyante | tadyathāpi nāma bho jinaputrā dvayorlokadhātvoḥ saṁkliṣṭaviśuddhāśayaśca lokadhātorekāntapariśuddhāśayaśca lokadhātorlokāntarikā duratikramā na śakyā yathātathātikramitumanyatra mahābhijñābalādhānāt, evameva bho jinaputra vyāmiśrapariśuddhā bodhisattvacaryāntarikā duratikramā na śakyā yathātathātikramitumanyatra mahāpraṇidhānopāyaprajñābhijñābalādhānāt| vimukticandra āha - kiṁ punarbho jinaputra saptasu bodhisattvabhūmiṣu kleśacaryāsaṁkliṣṭā bodhisattvacaryā pratyetavyā ? vajragarbha āha - prathamāmeva bho jinaputra bodhisattvabhūmimupādāya sarvābodhisattvacaryāpagatakleśakalmāṣā bodhipariṇāmanādhipatyena pratyetavyā | yathābhāgimārgasamatayā, (na ca) tāvatsaptasu bodhisattvabhūmiṣu samatikrāntā kleśacaryetyavācanīyā | tadyathāpi nāma bho jinaputra rājā cakravartī divyaṁ hastiratnamabhirūḍhaścaturo dvīpānākramati, manuṣyaduḥkhadāridryasaṁkleśadoṣāṁśca prajānāti, na ca tairdoṣairlipyate | na ca tāvatsamatikrānto manuṣyabhāvaṁ bhavati | yadā punarmanuṣyāśrayaṁ hitvā brahmalokopapanno bhavati brāhmyavimānamabhirūḍhaḥ, sahasralokadhātumalpakṛcchreṇa paśyatyanuvicarati, brahmapratibhāsaṁ cādarśayati, na ca manuṣya iti prabhāvyate, evameva bhoḥ prathamāṁ bhūmimupādāya bodhisattvaḥ pāramitāyānābhirūḍhaḥ sarvajagadanuvicaran saṁkleśadoṣān prajānāti, na ca tairdoṣairlipyate samyagmārgābhirūḍhatvāt | na ca tāvatsamatikrāntaḥ sarvajagatsaṁkleśadoṣān vaktavyaḥ | saptasu bhūmiṣu sarvaprāyogikacaryāṁ vihāya saptamyā bhūmeraṣṭamīṁ bodhisattvabhūmimavakrānto bhavati, tadā pariśuddhaṁ bodhisattvayānamabhirūḍhaḥ sarvajagadanuvicaran sarvajagatsaṁkleśadoṣān prajānāti, na ca tairdoṣairlipyate samatikrāntatvād lokatriyābhyaḥ | asyāṁ punarbho jinaputra sapyamyāṁ bodhisattvabhūmau sthito bodhisattvo bhūyastvena rāgādipramukhaṁ sarvakleśagaṇaṁ samatikrānto bhavati | so'syāṁ dūraṁgamāyāṁ bodhisattvabhūmau caran bodhisattvo'saṁkleśāniṣkleśa iti vaktavyaḥ | tatkasmāt? asamudācārātsarvakleśānāṁ na saṁkleśa iti vaktavyaḥ | tathāgatajñānābhilāṣādaparipūrṇābhiprāyatvācca na niṣkleśa iti vaktavyaḥ ||
so'syāṁ saptamyāṁ bodhisattvabhūmau sthito bodhisattvo'dhyāśayapariśuddhena kāyakarmaṇā samanvāgato bhavati | adhyāśayapariśuddhena vākkarmaṇā adhyāśayapariśuddhena manaskarmaṇā samanvāgato bhavati | ye ceme daśākuśalāḥ karmapathāstathāgatavivarṇitāḥ, tān sarveṇa sarvaṁ samatikrānto bhavati | ye ceme daśa kuśalāḥ karmapathāḥ samyaksaṁbuddhānubhāvitāḥ, tān satatasamitamanuvartate | yāni laukikāni śilpasthānakarmasthānāni yānyabhinirhṛtāni pañcamyāṁ bodhisattvabhūmau, tānyasya sarvāṇyanābhogata evaṁ pravartante | sa ācāryaḥ saṁmato bhavati trisāhasra mahāsāhasralokadhātau, sthāpayitvā tathāgatānarhataḥ samyaksambuddhān, aṣṭamīṁ bhūmimupādāya ca bodhisattvān | nāsya kaścitsamo bhavatyāśayena vā prayogeṇa vā | yāni cemāni dhyānāni samādhayaḥ samapattayo'bhijñā vimokṣāśca, tānyasya sarveṇa sarvamāmukhībhavanti bhāvanābhinirhārākāreṇa | na ca tāvadvipākataḥ pariniṣpannāni bhavanti tadyathāpi nāma aṣṭamyāṁ bodhisattvabhūmau sthitasya bodhisattvasya | asyāṁ saptamyāṁ bodhisattvabhūmau sthitasya bodhisattvasya sarvacittotpādeṣu prajñopāyabhāvanābalaṁ paripūryate | bhūyasyā mātrayā sarvabodhyaṅgaparipūriṁ pratilabhate ||
so'syāṁ saptamyāṁ bodhisattvabhūmau sthitaḥ san suvicitavicayaṁ ca nāma bodhisattvasamādhi samāpadyate | suvicintitārthaṁ ca nāma...| viśeṣamatiṁ ca nāma...| prabhedārthakośaṁ ca...| sarvārthavicayaṁ ca...| supratiṣṭhitadṛḍhamūlaṁ ca...| jñānābhijñāmukhaṁ ca...| dharmadhātu(pari)karmaṁ ca... | tathāgatānuśaṁsaṁ ca... | vicitrārthakośasaṁsāranirvāṇamukhaṁ ca bodhisattvasamādhiṁ samāpadyate | sa evaṁpramukhāni mahābhijñājñānamukhāni paripūrṇāni daśa samādhiśatasahasrāṇi bhūmipariśodhikāni samāpadyate ||
sa eṣāṁ samādhīnāmupāyaprajñāsupariśodhitānāṁ pratilambhānmahākaruṇābalena cātikrānto bhavati śrāvakapratyekabuddhabhūmim, abhimukhaśca bhavati prajñājñānavicāraṇābhūmeḥ ||
tasya asyāṁ saptamyāṁ bodhisattvabhūmau sthitasya bodhisattvasya apramāṇaṁ kāyakarma nimittāpagataṁ pravartate | apramāṇaṁ vākkarma...manaskarma nimittāpagataṁ pravartate suviśodhitamanutpattikadharmakṣāntyavabhāsitam | vimukticandra āha - nanu bho jinaputra, prathamāyāmeva bodhisattvabhūmau sthitasya bodhisattvasya apramāṇaṁ kāyavāṅmanaskarma sarvaśrāvakapratyekabuddhacaryāṁ samatikrāntaṁ bhavati? vajragarbha āha - bhavati bho jinaputra | tatpunarbuddhadharmādhyālambanamāhātmyena, na punaḥ svabuddhivicāreṇa | asyāṁ tu punaḥ saptamyāṁ bodhisattvabhūmau svabuddhigocaravicārapratilambhādasaṁhāryaṁ śrāvakapratyekabuddhairbhavati | tadyathāpi nāma bhavanto jinaputrā rājakulaprasūto rājaputro rājalakṣaṇasamanvāgato jātamātra eva sarvāmātyagaṇamabhibhavati rājādhipatyena, na punaḥ svabuddhivicāreṇa | yadā punaḥ sa saṁvṛddho bhavati tadā svabuddhibalādhānataḥ sarvāmātyakriyāsamatikrānto bhavati, evameva bho jinaputrā bodhisattvaḥ sahacittotpādena sarvaśrāvakapratyekabuddhānabhibhavatyadhyāśayamāhātmyena, na punaḥ svabuddhivicāreṇa | asyāṁ tu saptamyāṁ bodhisattvabhūmau sthito bodhisattvaḥ svaviṣayajñānaviśeṣamāhātmyāvasthitatvātsarvaśrāvakapratyekabuddhakriyāmatikrānto bhavati ||
sa khalu punarbho bodhisattvo'syāṁ saptamyāṁ bodhisattvabhūmau sthito gambhīrasya vivittasyāpracārasya kāyavāṅmanaskarmaṇo lābhī bhavati | na cottaraṁ viśeṣaparimārgaṇābhiyogamavasṛjati | [yena parimārgaṇābhiyogena nirodhaprāptaśca bhavati, na ca nirodhaṁ sākṣātkaroti || ]
vimukticandra āha - katamāṁ bhūmimupādāya bodhisattvo nirodhaṁ samāpadyate? vajragarbha āha - ṣaṣṭhīṁ bho jinaputra bodhisattvabhūmimupādāya bodhisattvo nirodhaṁ samāpadyate | asyāṁ punaḥ saptamyāṁ bodhisattvabhūmau pratiṣṭhito bodhisattvaścittakṣaṇe cittakṣaṇe nirodhaṁ samāpadyate ca vyuttiṣṭhate ca | na ca nirodhaḥ sākṣātkṛta iti vaktavyaḥ | tena so'cintyena kāyavāṅmana skarmaṇā samanvāgata ityucyate | āścaryaṁ bho yatra hi nāma bodhisattvo bhūtakoṭivihāreṇa ca viharati, na ca nirodhaṁ sākṣātkaroti | tadyathāpi nāma bho jinaputra puruṣaḥ kuśalo mahāsāgare vārilakṣaṇābhijñaḥ paṇḍito vyakto medhāvī tatropagatayā mīmāṁsayā samanvāgato mahāsāgare mahāyānapātrābhirūḍho vahanakuśalaśca bhavati, vārikuśalaśca bhavati, na ca mahāsamudre vāridoṣairlipyate, evameva bho jinaputra asyāṁ saptamyāṁ bodhisattvabhūmau pratiṣṭhito bodhisattvaḥ sarvajñajñānamahāsāgarāvatīrṇaḥ pāramitāmahāyānapātrābhirūḍho bhūtakoṭivihāreṇa ca viharati, na ca nirodhaṁ sākṣātkaroti, (na ca sasṁkṛtātyantavyupaśamavitarkadoṣairlipyate) ||
sa evaṁ jñānabalādhānaprāptaḥ samādhijñānabalabhāvanābhinirhṛtayā buddhyā mahatopāyaprajñābalādhānena saṁsāramukhaṁ cādarśayati | nirvāṇasatatāśayaśca bhavati | mahāparivāraparivṛtaśca bhavati | satatasamitaṁ ca cittavivekapratilabdho bhavati | traidhātukopapattiṁ ca praṇidhānavaśenābhinirharati sattvaparipācanārtham | na ca lokadoṣairlipyate | śāntapraśāntopaśāntaśca bhavati | upāyena ca jvalati | jvalaṁśca na dahate | saṁvartate ca buddhajñānena | vivartate ca śrāvakapratyekabuddhabhūmibhyām | buddhajñānaviṣayakośaprāptaśca bhavati | māraviṣayagataśca dṛśyate | caturmārapathasamatikrāntaśca bhavati | māraviṣayagocaraṁ cādarśayati | sarvatīrthyāyatanopagataśca dṛśyate | buddhatīrthyāyatanānutsṛṣṭāśayaśca bhavati | sarvalokakriyānugataśca dṛśyate | lokottaradharmagatisamavasaraṇaśca bhavati | sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaśakrabrahmalokapālātirekavyū-hālaṁkāraviṭhapanāprāptaśca bhavati | sarvabuddhadharmatimanasikāraṁ ca na vijahāti ||
tasyaivaṁ jñānasamanvāgatasya asyāṁ saptasyāṁ dūraṁgamāyāṁ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsamāgacchanti...| tāṁśca tathāgatānarhataḥ samyaksaṁbuddhān paryupāsate | teṣāṁ ca sakāśādgauravacitrīkāreṇa satkṛtya dharmadeśanāṁ śṛṇoti, udgṛhṇāti dhārayati | śrutvā ca yathāvatsamāpattiprajñājñānālokena prayujyate | pratipattitaścādhārayati | śāsanasaṁdhārakaśca bhavati teṣāṁ buddhānāṁ mahātmanām | asaṁhāryaśca sarvaśrāvakapratyekabuddhābhisamayaparipṛcchāsu | tasya bhūyasyā mātrayā sattvānugrahāya gambhīradharmakṣāntirviśuddhyati | tasya...anekān kalpāṁstāni kuśalamūlānyuttapyante, pariśuddhyanti, karmaṇyāni ca bhavanti, paryavadānaṁ cāgacchanti | anekāni kalpaśatāni...anekāni kalpakoṭiniyutaśatasahasrāṇi tāni kuśalamūlānyuttapyante, pariśuddhyanti, karmaṇyāni ca bhavanti, paryavadānaṁ cāgacchanti | tadyathāpi nāma bho jinaputrāḥ tadeva jātarūpaṁ sarvaratnapratyuptaṁ bhūyasyā mātrayottaptataraṁ bhavati, prabhāsvarataraṁ bhavati, asaṁhāryataraṁ ca bhavatyanyābhyo bhūṣaṇavikṛtibhyaḥ, evameva bho jinaputrāḥ...tāni kuśalamūlānyupāyaprajñājñānābhinirhṛtāni bhūyasyā mātrayottaptatarāṇi bhavanti prabhāsvaratarāṇi, paryavadātatarāṇi asaṁhāryatarāṇi ca bhavanti sarvaśrāvakapratyekabuddhaiḥ | tadyathāpi nāma bho jinaputrāḥ sūryābhā asaṁhāryā bhavanti sarvajyotirgaṇacandrābhābhiścaturṣu mahādvīpeṣu, sarvasnehagatāni bhūyastvena pariśoṣayanti, sarvaśasyāni paripācayanti, evameva bho jinaputrā...tāni kuśalamūlānyasaṁhāryāṇi bhavanti sarvaśrāvakapratyekabuddhaiḥ, caturviparyāsagatāni ca sarvakleśasnehagatāni bhūyastvena pariśoṣayanti | kleṣāvilāni ca sarvasaṁtānāni paripācayanti | tasya daśabhyaḥ pāramitābhya upāyakauśalyapāramitā atiriktatamā bhavati, na ca pariśeṣā na samudāgacchati yathābalaṁ yathābhajamānam | iyaṁ bho jinaputrā bodhisattvasya dūraṁgamā nāma saptamī bodhisattvabhūmiḥ samāsanirdeśataḥ, yasyāṁ pratiṣṭhito bodhisattvo bhūyastvena vaśavartī bhavati devarājaḥ kṛtī prabhuḥ sattvānāmabhisamayajñānopasaṁhāreṣvaparyantaḥ sarvaśrāvakapratyekabuddhaparipṛcchāsu kuśalaḥ sattvānniyāmamavakrāmayitum | yacca kicit...||
dūraṁgamā nāma saptamī bhūmiḥ ||
6 abhimukhī nāma ṣaṣṭhī bhūmiḥ |
upakramagāthāḥ |
caraṇavara śruṇitvā bhūmiśreṣṭhaṁ vidūnāṁ
gagani sugataputrā harṣitāḥ puṣpavarṣī |
maṇiratana udārā ābhayuktā viśuddhā
abhikira sugatasya sādhviti vyāharantaḥ || 1 ||
maruta śatasahasrā harṣitā antarīkṣe
diviya rucira citrā ratnacūrṇā udārāḥ |
abhikira sugatebhyo gandhamālyānulepān
chatradhvajāpatākāhāracandrārdhahārān || 2 ||
marupati vaśavartī sarvadevagaṇena
upari khaga paṭhitvā megha ratnāmayāni |
abhikiriṣu prasannaḥ pūjanārthaṁ jinasya
sādhu sugataputrā vyāharī hṛṣṭacittāḥ || 3 ||
amaravadhusahasrāṇyantarīkṣe sthitāni
gīta ruta manojñā vādyasaṁgītiyuktā |
sarvarutasvarebhyo eva śabdā ravante
jina kṛtu sumanojñaiḥ kleśatāpasya hantā || 4 ||
śūnya prakṛtiśāntā sarvadharmānimittāḥ
khagapathasamatulyā nirvikalpā viśuddhāḥ |
gatisthitivinirvṛttā niṣprapañcā aśeṣā
tathatasama tathatvāddharmatā nirvikalpā || 5 ||
yaiḥ punaranubuddhāḥ sarvadharmeva teṣāṁ
bhāvi tatha abhāve iñjanā nāsti kācit |
kṛpa karuṇa jage ca mocanārthaṁ prayuktā-
ste hi sugataputrā aurasā dharmajātāḥ || 6 ||
dānacari carante sarva hitvā nimittaṁ
śīlasudhṛtacittāṁ ādiśāntā praśāntāḥ |
jagati kṛta kṣamante akṣayā dharmajñānī
viriyabalaupetāḥ sarvadharmāviviktāḥ || 7 ||
dhyānanayapraviṣṭā jīrṇakleśā viśuddhāḥ
sarvaviditavastū ādiśūnyādhimuktāḥ |
jñānakriyabalāḍhyā nityayuktā jagārthaṁ
te hi sugataputrāḥ śāntapāpā mahātmāḥ || 8 ||
īdṛśā rutasahasra bhaṇitvā
khe sthitāḥ sumadhurā surakanyāḥ |
tūṣṇibhūta jinamīkṣi prasannā
dharmagauravaratā marukanyāḥ || 9 ||
vimukticandra abravīdvajragarbhaṁ viśāradam |
kīdṛśākāraniṣpattiḥ pañcamāyāmanantaram || 10 ||
upasaṁhāragāthāḥ |
paripūrṇamārgacaraṇā vidu pañcamāyāṁ
dharmānimittata alakṣaṇatā ajātā |
anutpāda ādipariśuddhyatiniṣprapañcā
bhāvetva jñānamati ṣaṣṭhi samākramanti || 11 ||
dharmā vivikta apratigraha nirvikalpā
māyāsvabhāva dvayabhāvatu viprayuktā |
anulomayanta avilomanta dharmanetrī
jñānānvitāḥ pravara ṣaṣṭhi samākramanti || 12 ||
tīkṣṇānulomasthita jñānabalopapetāḥ
samudāgamaṁ vibhavu prekṣiṣu sarvaloke |
mohāndhakāraprabhavaṁ jagasaṁbhavātmā
tasyaiva mohavigamena pravṛti nāsti || 13 ||
vicinanti pratyayakṛtiṁ paramārthaśūnyāṁ
kriya hetupratyayasamajña kriyāvirodhau |
yāthāvataḥ karakapetakriyāṁ viditvā
vicinanti saṁskṛta ghanābhrasamaṁ nirīham || 14 ||
satyeṣu'jñānu paramārthatu sā avidyā
karmā ca cetanabalena vibhāgaprāptam |
cittaṁ niśritya sahajaṁ puna nāmarūpam
evaṁmukhā bhavati yāva dukhasya skandhaḥ || 15 ||
te cittamātra ti traidhātukamotaranti
api cā bhavāṅga iti dvādaśa ekacitte |
saṁrāgu jātu api cittu prabhāvitastu
evaṁ ca saṁbhavakṣayaṁ puna cittabhāgam || 16 ||
kāryaṁ avidyadvaya kurvati mohabhāve
mohebhi hetu vahate puna cetanāyāḥ |
evaṁ ca yāva jaradhvaṁsanaskandhabhedam
anu sarva duḥkhaprabhavaṁ kṣayataḥ abhāvaḥ || 17 ||
ucchedu no bhavati pratyayatāmavidyā
nocchedyatāpi kara prahāya saṁnirodham |
moho teṣu ca upādānaṁ kleśavartma
karma bhavaṁ ca api cetana śeṣa duḥkhā || 18 ||
mohaṁ tu āyatana saṁskṛtaduḥkha teṣāṁ
sparśaṁ ca vedana sukhādukhatāya duḥkhā |
śeṣānamaṅganapariṇāmaduḥkhavṛddhiḥ
vyuccheda tasya duḥkhatā na hi ātmamasti || 19 ||
adhveṣu pūrvaṁ tamacetanasaṁskṛtasya
vijñāna vedana vivartati pratyutpannam
aparāntu teṣu prabhavo dukhasaṁbhaveyam
āpekṣa cchedu prasaraṁ ca nirīkṣayantaḥ || 20 ||
mohasya pratyayatu saṁbhavate vibandhā
vinibandhanavyayakṣaye sati pratyayānām |
hetośca mūlaprabhavaṁ na tu hetubhedaṁ
vyuparīkṣate ca jina jñāna svabhāvaśūnyam || 21 ||
anuloma mohaprabhavaṁ ca prabhāvataśca
pratilomahetu kṣayato bhava sarvacchedyam |
gambhīrapratyayatamasya sato'sataśca
vyuparīkṣate daśavidhaṁ aniketabuddhiḥ || 22 ||
saṁdhī bhavāṅgatu tathāpi ca karmasthānam
avibhāgatastrividhu vartmani pūrvataśca |
triyahetu duḥkhavibhavā udaya vyayaṁ ca
abhāvato'kṣayata pratyaya ānulomam || 23 ||
evaṁ pratītyasamutpāda samotaranti
māyopamaṁ vitatha vedakarmāpanītam |
svapnopamaṁ ca tathatā pratibhāsa caiva
bālāna mohana marīcisamasvabhāvam || 24 ||
yā eva bhāvana sa śūnyata paṇḍitānāṁ
rati pratyayāna bhavate idamānimittam |
jānitva jātu vitathaṁ praṇidhātu nāsti
anyatra sattvakṛpayā upapadyanti || 25 ||
evaṁ vimokṣamukha bhāvayi te mahātmā
kṛpabuddhi bhūya tatha buddhaguṇābhilāṣī |
saṁyogasaṁskṛtikṛta vyuparīkṣamāṇo
niyatāśayo bhavati naikaguṇopapetaḥ || 26 ||
pūrṇā sahasra daśa śūnyataye samādhī
tatha ānimittavaradaṁ ca vimokṣa tāyī || 27 ||
pralhādayanti jagadāśaya candraābhā
vahamānu vāta caturo asaṁhāryaprāptā |
atikramya mārapathamābha jinaurasānāṁ
praśamenti kleśaparitāpa dukhārditānām || 28 ||
iha bhūmideśupagatā marutādhipāste
bhontī sunirmita kṛtāvadhimānaghātī |
yaṁ caiva ārabhiṣu jñānapathopapetā
asaṁhārya śrāvakagatī atikrānta dhīrāḥ || 29 ||
ākāṅkṣamāṇu sugatātmaja vīryaprāptāḥ
koṭīśatasahasrapūrṇa samādhi labdhāḥ |
paśyanti ekakṣaṇi buddha daśaddiśāsu
pratapanti sūrya eva madhyagu grīṣmakāle || 30 ||
gambhīra durdṛśā sūkṣma durjñeyā jinaśrāvakaiḥ |
ṣaṣṭhī bhūmirmahātmānāmākhyātā sugatātmajāḥ || 31 ||
8 acalā nāma aṣṭamī bhūmiḥ |
upakramagāthāḥ |
eva śrutva caraṇaṁ viduna śreṣṭhaṁ
devasaṁgha muditā marupatiśca |
bodhisattva bahavo jagaddhitaiṣi
pūjayanti sugataṁ jinasutāṁśca || 1 ||
puṣpamālya rucirā dhvajāpatākā
gandhacūrṇa rucirā ratanavastrā |
chatra naikarucirān maṇipratyuptān
hārameghapravarānabhisṛjanti || 2 ||
manojñaghoṣamadhuraṁ suravandū
mukta naikaturiyapravaranāṭān |
pūjanārthi jinaputra sugatāṁśca
varṇaśreṣṭha munino udāharanti || 3 ||
sarvi darśi vṛṣabhī dvipādaśreṣṭho
darśi buddhaviṣayaṁ jagaddhitārtham |
śabdamegha rucirān pratāḍamānā-
stūryatāla vividhāstada pramuktāḥ || 4 ||
vālakoṭi sugatāḥ śatasahasrā
gaṅgākoṭi nayutā rajaviśiṣṭāḥ |
kṣemamapratisamāḥ pravaraśreṣṭhaṁ
deśayanti vṛṣabhī virajadharmam || 5 ||
preta tirya narakā manujadevāḥ
yakṣa rakṣa bhujagā asurasaṁghā |
.................................
nānakarmaviṣaye samanubhonti || 6 ||
sarvakṣetraviṣaye dhutarajānāṁ
cakra śreṣṭhapravaraṁ tadanirvṛttam |
deśayanti madhuraṁ sugataghoṣaṁ
saṁjñacitta jagatastatha vicāran || 7 ||
sattvakāyi sugatā vividhakṣetrā
kṣetri sattvapravarāḥ punavipākāḥ |
devamānuṣagatī tatha vicitrā
jñātva sarva sugato bhaṇati dharmam || 8 ||
sūkṣmasaṁjña bhavati vipulakṣetre
vipulasaṁjña bhavati rajanimitte |
evamādi vividhāṁ sugataṛddhiṁ
sarvaloka bhaṇato na kṣepayeyuḥ || 9 ||
īddaśaṁ vacamāhātmyaṁ vacitvā madhurasvaram |
praśāntā pariṣatprītā prekṣate vadatāṁ varam || 10 ||
praśānta parṣadaṁ jñātvā mokṣacandro'bravītpunaḥ |
aṣṭamyā bhūmiākārāṁ praveśaṁ ca nidarśaya || 11 ||
upasaṁhāragāthāḥ |
te bhūmya saptasu viśodhita prajñupāyā
mārgā susaṁbhṛta mahāpraṇidhānabaddhāḥ |
supratiṣṭhitā naravarāḥ kuśalopapetā
jñānābhilāṣi vidu aṣṭamimākramanti || 12 ||
te puṇyajñānupagatāḥ kṛpamaitrayuktā
jñānāpramāṇapathagāḥ khagabuddhikalpāḥ |
śrutadharma niścitabalopagatā maharṣī
kṣāntiṁ labhanti anutpādapraśāntisūkṣmām || 13 ||
ādāvajāta anutpāda alakṣaṇaṁ ca
asaṁbhūtatamavinaṣṭata cāpravṛttam |
bhāvasvabhāvavigatā tathatāvikalpā
mama cittacāravigatāḥ khagatulyakalpāḥ || 14 ||
te eva kṣāntisamanvāgata niṣprapañcā
gambhīracālya vidu śāntavicāraprāptāḥ |
durjñeya sarvajagatārahapratyayaiśca
cittaṁ nimittagrahasaṁjñavibhāvitatvāt || 15 ||
evaṁ sthitānamanucintavikalpa nāsti
bhikṣurnirodhyupagato'paprakalpaprāptaḥ |
svapnoghaprāpta pratibuddha tathāvikalpā
brahmāpure ratisaṅgarahito tathaiva || 16 ||
pūrvādhiṣṭhāna sugatā puna codayanti
eṣā sa kṣānti paramā sugatābhiṣeke |
asmāku jñāna vipulaṁ varabuddhadharmā
te tubhya nāsti ta hi vīryu samārabhāyam || 17 ||
kiṁcāpi śānta tava sarvakileśajvālā
jvalitaṁ niśamya puna kleśagatibhya lokam |
praṇidhāna pūrva smara sattvahitaṁ vicārya
jñānārthi prārthita kriyā jagamokṣahetoḥ || 18 ||
sada eṣa dharmata sthitā tathatāvikalpā
sarveṣu buddhajinaśrāvakapratyayānam |
na hi etinā daśabalāna prabhāvu loke
nānyatra jñānavipulaṁ tribhi adhvasaṅgam || 19 ||
evaṁ tamapratisamā naradevapūjyā
upasaṁharanti bahujñānamukhā vicārān |
jinadharmaniṣpattipraveśamanantapāraṁ
yasyā kalā na bhavate puna bodhicaryā || 20 ||
etāni prāpta vṛṣabhī varajñānabhūmim
ekakṣaṇena spharate diśatāḥ samantān |
jñānapraveśupagatā varabhijñaprāptā
yatha sāgare vahanu mārutayānaprāptaḥ || 21 ||
sābhogacittavigatāḥ sthitajñānakarma
vicinanti kṣetraprabhavaṁ vibhavasthitiṁ ca |
dhātuścatvāri vinibhāgagatāna tāṁśca
sūkṣmaṁ mahadgata vibhakti samosaranti || 22 ||
trisahasri sarvaparamāṇurajo taranti
catvāri dhātu jagakāyi vibhaktitaśca |
ratnā vibhaktiparamāṇu suvargatīṣu
bhinditva jñānaviṣayena gaṇentyaśeṣam || 23 ||
jñāne vibhāvitamanā vidu sarvakāyān
sve kāyi tatra upanenti jagārthahetoḥ |
trisahasra sarva ca spharitva vicitrarūpān
darśenti kāya vividhān tathanantaloke || 24 ||
sūryaṁ śaśiṁ ca vahni māruta antarīkṣe
svakamaṇḍalusya udake pratibhāsaprāptā |
jñānottame sthita tathācaladharmatāyāṁ
jaga śuddhaāśaya vidū pratibhāsaprāptā || 25 ||
yathaāśayaṁ jagata kāyavibhaktitāṁ ca
darśenti sarvapariṣe bhuvi sarvaloke |
vaśipratyayāśraya jinātmajaśrāvakānāṁ
darśenti te sugatakāya vibhūṣitāṅgān || 26 ||
sattvāṁśca kṣetra tatha karmavipāka kāyān
āryāśrayān vividhadharmajñānakāyān |
ākāśakāya vṛṣabhī samatāmupetaṁ
darśenti ṛddhi vividhān jagatoṣaṇārtham || 27 ||
vaśitā daśo vimalajñānavicāraprāptā
anuprāpta jñānakṛta maitrakṛpānukūlāḥ |
yāvacca sarvajinadharmamupādakarmā
trisaṁvaraiḥ susthitameka acalyakalpāḥ || 28 ||
ye cā balā jinasutāna daśa akṣobhyā
tehī upeta avibandhiya sarvamāraiḥ |
buddhairadhiṣṭhita namaskṛta śakrabrahmai-
statha vajrapāṇibalakaiḥ satatānubaddhāḥ || 29 ||
ima bhūmideśupagatā na guṇānamanto
no śakyate kṣayitu kalpasahasrakoṭyaiḥ |
te bhūya buddha niyutān samupāsayante
bhonto utapta yatha bhūṣaṇu rājamūrdhni || 30 ||
ima bhūmideśupagatā vidu bodhisattvā
mahabrahma bhonti sahasrādhipatī guṇāḍhyāḥ |
trayayānadeśana akṣobhyasaṁhāraprāptā
maitrāyanaḥ śubhaprabhā jagakleśaghātī || 31 ||
ekakṣaṇena daśakṣetraśataḥsahasrā
yāvā rajodhātu tattaka samādhyupenti |
paśyanti tattaka daśadiśi sattvasārān
bhūyo ataḥ praṇidhiśreṣṭha vyūha nekāḥ || 32 ||
saṁkṣepa eṣa nirdiṣṭo aṣṭamāyā jinātmajāḥ |
vistaraḥ kalpakoṭībhirna śakyaḥ sarva bhāṣitum || 33 ||
9 sādhumatī nāma navamī bhūmiḥ |
upakramagāthāḥ |
imāṁ bhūmiṁ prabhāṣatā kampitāḥ kṣetrakoṭayaḥ |
adhiṣṭhānā narendrasya aprameyā acintiyā || 1 ||
ābhāsa rucirā muktāḥ kāyataḥ sarvadarśino |
tayāvabhāsitāḥ kṣetrāḥ sattvāśca sukhitāstayā || 2 ||
bodhisattvasahasrāṇi antarikṣe sthitāni ca |
divyātikrāntapūjāya pūjyante vadatāṁ varam || 3 ||
maheśvarā devaputrā vaśavartī praharṣitāḥ |
nānāprakārapūjābhiḥ pūjenti guṇasāgaram || 4 ||
tato'psaraḥsahasrāṇi harṣitāḥ prīṇitendriyāḥ |
divyā suyattā saṁgītāḥ śāstu pūjāmajagrayam || 5 ||
tebhyaśca tūryanādebhya anubhāvānmaharṣiṇaḥ |
īdṛśā rutasahasrā ravantī madhurasvarāḥ || 6 ||
imi sarve jinasutā khilamalavigatā
upagata bhuvi varasuruciracaraṇāḥ |
jagahita vicarati daśadiśa vṛṣabhī
darśayi jinacari khagasamamanasā || 7 ||
narapuri marupuri bhujagapativiṣaye
viyuha daśadiśi puṇyabalamudīritāḥ |
tata tu bhuyu jinasuta darśayi atulī
jinasutaprabhava jinanupathaniratā || 8 ||
ekakṣetri acalita sarvakṣetravirajā
anugata jagahita śaśiriva pratibhā |
sarvaghoṣahānacitta praśamitamanasā
viyahari kṛtaśataśrutipathagiribhiḥ || 9 ||
yatra sattva hīnacitta dīna mānaniratā-
statra vidu śrāvakācarī deśeti vṛṣabhī |
yatra sattva tīkṣṇacitta pratyayānaniratā-
statra jñāna pratyayāna darśayanti virajā || 10 ||
ye tu sattvahitamaitramanasā (abhiratās)
tatra tyaṁ(tvaṁ) jinaputrāna darśayanti caraṇam |
ye tu sattva agra śreṣṭha matimānaniratā-
statra amī buddhakāya darśayanti atulam || 11 ||
māyā yathā māyakāro darśeti jagahite
yāya koṭi naikavidyā sarvabhāvavigatā |
eva vidū buddhasutā jñānamāyaniratā
darśayanti sarvacarī sarvabhāvavigatā || 12 ||
etādṛśā rutasahasrān bhaṇitva madhurāṁ-
stadā marukanyakā jinaṁ dṛṣṭvā tūṣṇīṁbhūtāḥ |
parṣadviprasanneyamavocatsugatātmajam
aṣṭamāyā bhaṇa ūrdhvaṁ cariṁ saddharmarājinām || 13 ||
upasaṁhāragāthāḥ |
te apramāṇabalabuddhi vicārayantaḥ
susūkṣmajñānaparamā jagatā durjñeyā |
tatha guhyasthāna sugatāna samosaranto
bhūmiṁ kramanti navamīṁ jagato'rthakarīm || 14 ||
te dhāraṇīmukhi samādhisamāhitāgrā
vipulā abhijñā api kṣetrapraveśanantam |
balajñānaniścayamapi jinu dhairyasthānaṁ
praṇidhīkṛpāśayavidū navamotaranti || 15 ||
te atra bhūmyanugatā jinakośadhārī
kuśalāśca dharmakuśalāśca avyākṛtāśca |
ye sāsravā api ca laukika ye ca āryā-
ścintyā acintiya vidū anubuddhyayanti || 16 ||
niyatāṁśca dharmaniyatāṁ pravicārayanti
trayayānasaṁpadakriyā paritārayanti |
bhūmidharma yathāadhimukti pracārataśca
abhisaṁskaronti yatha lokya tathotaranti || 17 ||
te evajñānanugatā varasūkṣmabuddhī
sattvāna cittagahanaṁ parimārgayanti |
(cittaṁ vicitrakṣaṇavartanivartatāṁ ca)
cittaṁ anantaprabhavaṁ sada otaranti || 18 ||
kleśānanādina prayogasahāyatāśca
ye paryutthānanuśayā gatisaṁdhitaśca |
tatha karmapraveśa vicitravibhaktitaśca
hetū niruddhaphalanāśa samotaranti || 19 ||
indriya yā mṛdukamadhya udārataśca
saṁbhedapūrvamaparānta samotaranti |
adhimukti naika vividhā śubha āśubhataśca
catvāri āśīti sahasra samotaranti || 20 ||
dhātūpraveśa jaga bhāvitakleśadṛṣṭī
gahanaṁ gatā anavarāgra acchedataśca |
ye āśayā anuśayā sahajapracārī
cittāsamosṛta nibaddha accheda tanti || 21 ||
cittaṁ yathā anuśayā na ca dravyabhūto
na ca deśasthā na ca vipravasanti āśayā |
durheya dhyānaviṣayānabhivartiyāśca
chedaśca mārga vinayena na cānyamasti || 22 ||
upapatti ṣaḍgati vibhaktipraveśataśca
snehaṁ ca tṛṣṇamavidyāndhaka karmakṣetrā |
vijñānabījasahajāṅkuranāmarūpaṁ
traidhātuke anavarāgra samotaranti || 23 ||
te vāsanāgati kileśa ca karma cittā
suvihāratāya na punargatisanta kāmā |
rāśitribhirniyatasattva samotaranti
dṛṣṭīnimagnamapi jñāna samotaranti || 24 ||
evaṁ visaraṇagatāḥ sthita atra bhūmyāṁ
sarvasattva āśaya yathendriya yādhimuktiḥ |
teṣāmarthe dharmavibhakti prakāśayanti
pratisaṁvidarthakuśalāḥ pratibhā nirukti || 25 ||
te dharmabhāṇaka gatī anuprāpta (sthānaṁ)
siṁhariṣabhanibhā girirājakalpāḥ |
abhipravarṣanti madhuramamṛtasya varṣaṁ
bhujagendrasāgara yathā anupūrayanti || 26 ||
hitārthajñānakuśalāstatha dharmatāyāṁ
sarvaṁ niruktyanugatāḥ pratibhānaprāptāḥ |
te dhāraṇī daśa asaṁkhyasahasra labdhā
dhāranti dharma yatha (sāgara varṣadhārī) || 27 ||
evaṁ ca dhāraṇiviśuddhisamādhiprāptā
ekakṣaṇena daśabuddhasahasra dṛṣṭāḥ |
śravaṇena dharmaratanaṁ ca nideśayanti
(ekaikamaṇḍalaviśuddhisvarāṅgagatāḥ) || 28 ||
vyohārate trisahasramahalokadhātuṁ
pariśeṣa sattva vividhāstrayaratanebhyaḥ |
toṣenti sarva yathaindriyaāśayāśca
catudvīpasāgara varṣā sama modayanti || 29 ||
(bhūyottariṁ guṇinu vīrya samārabhante)
cittaanti vālaprasara asmi sucetanantāḥ |
deśeyu dharma sugatāḥ puna nānasattvaṁ
śrutvā dharema yatha sarvada (bījadhārī) || 30 ||
(yāvatakā) jagadiha praviśanti sattvāḥ
(te sarva ekapariṣanmaṇḍale niṣaṇṇāśca) |
eṣāṁ ca ekakṣaṇi sarvi samotaritvā
ekāṁ rutena imi tarpayitavya sarve || 31 ||
(atra sthitā naramaruttama dharmarājā)
bhontī dharmairjinasutāḥ paricālayanti |
rātriṁdivaṁ sada jinaiḥ śamathānuprāptā
gambhīra śānta sthita jñānavimokṣadhīrā || 32 ||
(te'nekabuddhaniyutān paryupāsayante)
bhontī uttapta paṇu (pāṇḍu) cakravartaḥprabhāvā |
tasya kleśagahanāni prabhā samājya
brahmaṇo va dvisahasrikalokadhātuḥ || 33 ||
(atra sthitā guṇadharā) mahabrahmaloke
bhontī (triyānadeśanaṁ viditānubhāvā |)
yaṁ caivamārabhati sarvajagaddhitāya
sarvajñajñānupagatā guṇajñānaprāptā || 34 ||
(kṣetrāpramāṇaparyāpanna) ekā rajāgre
kṣaṇi eki (tattakasamādhi u)penti dhīrāḥ |
(dṛṣṭvā sarve diśi jināṁśca vacaḥ śṛṇonti)
tato vikurvi praṇidhānanvitāpramāṇāḥ || 35 ||
ityeṣā navamī bhūmirmahājñānavicāriṇā |
gambhīrā durdṛśā sūkṣmā nirdiṣṭā sugatātmajāḥ || 36 ||
10 dharmameghā nāma daśamī bhūmiḥ |
upakramagāthāḥ |
eva śrutva caraṇamanuttamaṁ
śuddhavāsanayutāḥ praharṣitāḥ |
antarīkṣasthita prīṇitendriyāḥ
pūjayanti sugataṁ tathāgatam || 1 ||
bodhisattvanayutā acintiyā
antarīkṣagatiprāptiharṣitāḥ |
gandhamegha atulān manomayān
dhūpayanti sattvakleśaghātinaḥ || 2 ||
devarāja vaśavarti prīṇito
antarīkṣa trisahasrakoṭibhiḥ |
vastrakaiḥ samakarī sagauravā
bhrāmayanti rucirān varān śatam || 3 ||
apsarā bahava prīṇitendriyāḥ
pūjayanti sugataṁ sagauravāḥ |
tūryakoṭinayutāḥ pravāditā
evarūpa ravuyukta rāvataḥ || 4 ||
ekakṣetra sugato niṣaṇṇakaḥ
sarvakṣetri pratibhāsa darśayī |
kāyakoṭi vividhā manoramā
dharmadhātuvipulān spharitvana || 5 ||
ekaromu sugatasya raśmayo
niścaranti jagakleśa śāmyati |
śakyu (kṣetra-raja-dhātu'pi) kṣayī
tasya raśmigaṇanā tvajānitum || 6 ||
keci buddhavaralakṣaṇaṁ viduḥ
paśyayanti varacakravartinaḥ |
anyakṣetravaracarya uttamāṁ
śodhayanti dvipadendra dṛśyate || 7 ||
(tuṣitāyatanaprāpta nāyako)
cyavamānu caṁkramāṇa dṛśyate |
garbhaprāpta bahukṣetrakoṭiṣu
jāyamāna kvaci kṣetra dṛśyate || 8 ||
niṣkramanta jagahetu nāyako
budhyamāna puna bodhimuttamām |
(dharmacakravartanirvṛtāgato)
dṛśyamāna buddhakṣetrakoṭiṣu || 9 ||
māyakāra yatha vidyaśikṣito
jīvikārtha bahukāya darśayī |
tadva śāstu varaprajñaśikṣito
sarvakāyabhinihartu (sattvana) || 10 ||
śūnya śānta gatadharmalakṣaṇā
antarīkṣasamaprāptadharmatām |
buddhaśāstu paramārthatattvataṁ
darśayī pravarabuddhagocaram || 11 ||
yatha svabhāvu sugatānagocarā
sarvasattva tatha prāpta dharmatām |
lakṣalakṣa samalakṣa tādṛśā
sarvadharma paramārthalakṣaṇāḥ || 12 ||
ye tu jñāna sugatāna arthiṁke
kalpakalpaparikalpavarjitam |
bhāvabhāvasamabhāvabuddhayaḥ
kṣipra bheṣyati nareśa uttamāḥ || 13 ||
īdṛśān rutasahasrān bhaṇitva madhurasvarāḥ |
marukanyā jinaṁ lokya tūṣṇībhūtāḥ śame ratāḥ || 14 ||
prasannaṁ parṣadaṁ jñātvā mokṣacandro viśāradaḥ |
vajragarbhaṁ tridhāpṛcchajjinaputraṁ viśāradam || 15 ||
daśamī saṁkramantānāṁ kīdṛśaṁ guṇagocaram |
nimittaprātihāryāṁśca sarvamākhyā(hi) parikrama || 16 ||
atha khalu vajragarbho bodhisattvo daśadiśaṁ vyavalokya sarvāvatīṁ parṣadaṁ vyavalokya dharmadhātuṁ ca vyavalokayan sarvajñatācittotpādaṁ ca saṁvarṇayan bodhisattvaviṣayamādarśayan caryābalaṁ pariśodhayan sarvākārajñatāsaṁgrahamanuvyāharan sarvalokamalamapakarṣayan sarvajñajñānamupasaṁharan acintyajñānaniryūhamādarśayan bodhisattvaguṇān prabhāvayan evameva bhūmyarthaṁ prarūpayamāṇo buddhānubhāvena tasyāṁ velāyāmimā gāthā abhāṣata -
upasaṁhāragāthāḥ |
śamadamaniratānāṁ śāntadāntāśayānāṁ
khagapathasadṛśānāmantarīkṣasamānām |
khilamanavidhutānāṁ mārgajñāne sthitānāṁ
śṛṇuta cariviśeṣān bodhisattvāna śreṣṭhān || 17 ||
kuśalaśatasahasraṁ saṁciyā kalpakoṭyā
buddhaśatasahasrān pūjayitvā maharṣīn |
pratyayajinavaśīṁścāpūjayitvā anantān
sarvajagatahitāyā jāyate bodhicittam || 18 ||
vratatapatapitānāṁ kṣāntipāraṁgatānāṁ
hiriśiricaritānāṁ puṇyajñānodgatānām |
vipulagatimatīnāṁ buddhajñānāśayānāṁ
daśabalasamatulyaṁ jāyate bodhicittam || 19 ||
yāva jina triyadhvā pūjanārthāya pūjaṁ
khagapathapariṇāmaṁ śodhanaṁ sarvakṣetram |
samyaganugatārthe yāvatā sarvadharmān
mokṣa jagata arthe jāyate bodhicittam || 20 ||
pramuditasamutīnāṁ dānadharmāratānāṁ
sakalajagahitārthe nityamevodyatānām |
jinaguṇaniratānāṁ sattvarakṣāvratānāṁ
tribhuvanahitakārye jāyate bodhicittam || 21 ||
akuśalaviratānāṁ śuddhaśīlāvratānāṁ
vrataniyamaratānāṁ śāntasaumyendriyāṇām |
jinaśaraṇagatānāṁ bodhicaryāśayānāṁ
tribhuvanahitasādhyaṁ jāyate bodhicittam || 22 ||
anugatakuśalānāṁ kṣāntisauratyabhājāṁ
viditaguṇarasānāṁ tyaktamānotsavānām |
nihitaśubhamatīnāṁ dāntusaumyāśayānāṁ
sakalahitavidhāne jāyate bodhicittam || 23 ||
pracalitaśubhakāryā dhīravīryotsahā ye
nikhilajanahitārthe prodyayāmāna siṁhāḥ |
avirataguṇasādhyā nirjitakleśasaṁghā
jhaṭiti manasi teṣāṁ jāyate bodhicittam || 24 ||
susamavahitacittā dhvastamohāndhakārā
vigalitamadamānā tyaktasaṁkliṣṭamārgāḥ |
śamasukhaniratā ye tyaktasaṁsārasaṅgā
jhaṭiti manasi teṣāṁ jāyate bodhicittam || 25 ||
vimalakhasamacittā jñānavijñānavijñā
nihatanamucimārā vāntakleśābhimānāḥ |
jinapadaśaraṇasthā labdhatattvārthakā ye
sapadi manasi teṣāṁ jāyate bodhicittam || 26 ||
tribhuvanaśivasādhyopāyavijñānadhīrāḥ
kalibalaparihāropāyavidyarddhimantaḥ |
sugataguṇasamīhā ye ca puṇyānurāgāḥ
sapadi manasi teṣāṁ jāyate bodhicittam || 27 ||
tribhuvanahitakāmā bodhisaṁbhārapūrye
praṇihitamanasā ye duṣkare'pi caranti |
avirataśubhakarmaprodyatā bodhisattvāḥ
sapadi manasi teṣāṁ jāyate bodhicittam || 28 ||
daśabalaguṇakāmā bodhicaryānuraktā
vijitakalibalaughāstyaktamānānuṣaṅgāḥ |
anugataśubhamārgā labdhadharmārthakāmā
jhaṭiti manasi teṣāṁ jāyate bodhicittam || 29 ||
iti gaṇitaguṇāṁśā bodhicaryāścarantu
jinapadapraṇidhānāḥ satsamṛddhiṁ labhantu |
triguṇapariviśuddhā bodhicittaṁ labhantu
triśaraṇapariśuddhā bodhisattvā bhavantu || 30 ||
daśa pāramitāḥ pūrya daśabhūmīśvaro bhavet |
bhūyo'pi kathyate hyetacchruṇutaivaṁ samāsataḥ || 31 ||
bodhicittaṁ yadāsādya saṁpradānaṁ karoti yaḥ |
tadā pramuditāṁ prāpto jambūdvīpeśvaro bhavet || 32 ||
tatrasthaḥ pālayan sattvān yathecchāpratipādanaiḥ |
svayaṁ dāne pratiṣṭhitvā parāṁścāpi niyojayet || 33 ||
sarvān bodhau pratiṣṭhāpya saṁpūrṇā dānapāragaḥ |
etaddharmānubhāvena saṁvaraṁ samupācaret || 34 ||
samyakśīlaṁ samādhāya saṁvarakuśalī bhavet |
tataḥ sa vimalāṁ prāptaścāturdvīpeśvaro bhavet || 35 ||
tatrasthaḥ pālayan sattvān akuśalanivāraṇaiḥ |
svayaṁ śīle pratiṣṭhitvā parāṁścāpi niyojayet || 36 ||
sarvān bodhau pratiṣṭhāpya saṁpūrṇaśīlapāragaḥ |
etaddharmavipākena kṣāntivratamupāśrayet || 37 ||
samyakkṣāntivrataṁ dhṛtvā kṣāntibhṛtkuśalī bhavet |
tataḥ prabhākarīprāptastrayastriṁśādhipo bhavet || 38 ||
tatrasthaḥ pālayan sattvān kleśamārganivāraṇaiḥ |
svayaṁ kṣāntivrate sthitvā parāṁścāpi niyojayet || 39 ||
sattvān bodhau pratiṣṭhāpya kṣāntipāraṁgato bhavet |
etatpuṇyavipākaiḥ sa vīryavratamupāśrayet || 40 ||
samyagvīryaṁ samādhāya vīryabhṛt kuśalī bhavet |
tataścārciṣmatīprāptaḥ suyāmādhipatirbhavet || 41 ||
tatrasthaḥ pālayan sattvān kudṛṣṭisaṁnivāraṇaiḥ |
samyagdṛṣṭau pratiṣṭhāpya bodhayitvā prayatnataḥ || 42 ||
svayaṁ vīryavrate sthitvā parāṁścāpi niyojayet |
sarvān bodhau pratiṣṭhāpya vīryapāraṁgato bhavet || 43 ||
etatpuṇyavipākaiśca dhyānavrataṁ samāśrayet |
sarvakleśān vinirjitya samādhisuṣṭhito bhavet || 44 ||
samyag dhyānaṁ samādhāya samādhikuśalī bhavet |
tataḥ sudurjayāprāptaḥ saṁtuṣitādhipo bhavet || 45 ||
tatrasthaḥ pālayan sattvān tīrthyamārganivāraṇaiḥ |
satyadharmaṁ pratiṣṭhāpya bodhayitvā prayatnataḥ || 46 ||
svayaṁ dhyānavrate sthitvā parāṁścāpi niyojayet |
sarvān bodhau pratiṣṭhāpya dhyānapāraṁgato bhavet || 47 ||
etatpuṇyavipākaiśca prajñāvratamupāśrayet |
sarvamārān vinirjitya prajñābhijñasamṛddhimān || 48 ||
samyakprajñāṁ samādhāya svabhijñākuśalī bhavet |
tataścābhimukhīprāptaḥ sunirmitādhipo bhavet || 49 ||
tatrasthaḥ pālayan sattvān abhimānanivāraṇaiḥ |
śūnyatāsu pratiṣṭhāpya bodhayitvā prayatnataḥ || 50 ||
svayaṁ prajñāvrate sthitvā parāṁścāpi niyojayet |
sarvān bodhau pratiṣṭhāpya prajñāpāraṁgato bhavet || 51 ||
etatpuṇyavipākaiśca sa supāyavrataṁ caret |
sarvaduṣṭān vinirjitya saddharmakuśalī bhavet || 52 ||
sa supāyavidhānena sattvān bodhau niyojayet |
tato dūraṁgamāprāpto vaśavartīśvaro bhavet || 53 ||
tatrasthaḥ pālayan sattvānabhisamayabodhanaiḥ |
bodhisattvaniyāmeṣu pratiṣṭhāpya prabodhayan || 54 ||
tatropāye svayaṁ sthitvā parāṁścāpi niyojayet |
sarvān bodhau pratiṣṭhāpya hyupāyapārago bhavet || 55 ||
etatpuṇyānubhāvaiśca supraṇidhimupāśrayet |
mithyādṛṣṭiṁ vinirjitya samyagdṛṣṭikṛtī budhaḥ || 56 ||
supraṇihitacittena samyagbodhau pratiṣṭhitaḥ |
tataścāpyacalāprāpto brahmā sāhasrikādhipaḥ || 57 ||
tatrasthaḥ pālayan sattvān triyānasaṁpraveśanaiḥ |
lokadhātuparijñāne pratiṣṭhāpya prabodhayan || 58 ||
supraṇidhau svayaṁ sthitvā parāṁścāpi niyojayet |
sarvān bodhau pratiṣṭhāpya praṇidhipārago bhavet || 59 ||
etatpuṇyānusāraiśca balavratamupāśrayet |
sarvaduṣṭān vinirjitya saṁbodhau kṛtaniścayaḥ || 60 ||
samyagbalasamutsāhaiḥ sarvatīrthyān vinirjayet |
tataḥ sādhumatīprāpto mahābrahmā bhavet kṛtī || 61 ||
tatrasthaḥ pālayan sattvān buddhayānopadarśanaiḥ |
sattvāśayaparijñāne pratiṣṭhāpya prabodhayan || 62 ||
svayaṁ bale pratiṣṭhitvā paraṁścāpi niyojayet |
sarvān bodhau pratiṣṭhāpya balapāraṁgato bhavet || 63 ||
etatpuṇyavipākaiśca jñānavratamupāśrayet |
caturmārān vinirjitya bodhisattvo guṇākaraḥ || 64 ||
samyag jñānaṁ samāsādya saddharmakuśalī bhavet |
dharmameghāṁ tataḥ prāpto maheśvaro bhavet kṛtī || 65 ||
tatrasthaḥ pālayan sattvān sarvākārānubodhanaiḥ |
sarvākāravare jñāne pratiṣṭhāpya prabodhayan || 66 ||
svayaṁ jñāne pratiṣṭhitvā parāṁścāpi niyojayet |
sarvān bodhau pratiṣṭhāpya jñānapāraṁgato bhavet || 67 ||
etatpuṇyānubhāvaiśca daśabhūmīśvaro jinaḥ |
sarvākāraguṇādhāraḥ sarvajño dharmarāḍ bhavet || 68 ||
iti matvā bhavadbhiśca saṁbodhipadalabdhaye |
daśapāramitāpūryai caritavyaṁ samāhitaiḥ || 69 ||
tathā bodhiṁ śivāṁ prāpya caturmārān vijitya ca |
sarvān bodhau pratiṣṭhāpya nirvṛtiṁ samavāpsyatha || 70 ||
etatcchrutvā parijñāya caradhvaṁ bodhisādhane |
nirvighnaṁ bodhimāsādya labhadhvaṁ saugatāṁ gatim || 71 ||
11 parīndanāparivartaḥ | imāstāḥ khalu punarbho jinaputrā daśa bodhisattvabhūmayaḥ samāsanirdeśato nirdiṣṭāḥ | vistaraśaḥ punaraparyantakalpanirdeśaniṣṭhāto'nugatavyāḥ | yā atītānāgatapratyutpannairbuddhairbhagavadbhirbhāṣitāśca bhāṣiṣyante ca bhāṣyante ca, tāḥ khalu punarbho jinaputra, etā daśa bodhisattvabhūmayaḥ sarvākārasarvajñajñānānugatā draṣṭavyā anupūrvābhimukhatvāt | tadyathāpi nāma bho jinaputra anavataptahradaprabhavaṁ pravahadvāri caturbhirmahānadīsrotomukhairjambūdvīpaṁ saṁtarpya akṣayaṁ bhūyo vivṛddhamaprameyāṇāṁ sattvānāmupakārībhūtaṁ yāvanmahāsamudramarpayati, tacca vāri ādita eva mahāsāgarābhimukham, evameva bho jinaputra bodhicittamahāhradaprabhavaṁ pravahat kuśalamūlavāri mahāpraṇidhānanadīsrotomukhaiścaturbhiḥ saṁgrahavastubhiḥ sarvasattvadhātu saṁtarpya akṣayaṁ bhūya uttari vivṛddham aprameyāṇāṁ sattvānāmupakārībhūtaṁ yāvatsarvākārasarvajñajñānamahāsamudramarpayati | tacca kuśalamūlavāri ādita eva sarvajñatāmahāsāgarābhimukham || tāḥ khalu bho jinaputra etā daśa bhūmayo buddhajñānaṁ pratītya prajñāyante | tadyathāpi nāma bho jinaputra mahāpṛthivīṁ pratītya daśa mahāratnaparvatarājāḥ prajñāyante | tadyathā himavān parvatarājo gandhamādano vaidalya ṛṣigiriryugaṁdharo'śvakarṇagirirnimiṁdharaścakravālaḥ ketumān sumeruśca mahāparvatarājaḥ | tara bho jinaputra tadyathāpi nāma himavān parvatarāja ākaraḥ sarvabhaiṣajyajātīnāmaparyantaḥ sarvabhaiṣajyajātigrahaṇatayā, evameva bho jinaputra pramuditāyāṁ bodhisattvabhūmau sthito bodhisattva ākaro bhavati sarvalaukikakāvyaśāstramantravidyāsthānānāmaparyantaḥ sarvalaukikakāvyaśāstramantravidyopāyena | tadyathāpi nāma bho jinaputra gandhamādano mahāparvatarāja ākaraḥ sarvagandhajātīnāmaparyantaḥ sarvagandhajātigrahaṇena, evameva bho jinaputra vimalāyāṁ bodhisattvabhūmau sthito bodhisattva ākaro bhavati sarvabodhisattvaśīlasaṁvaracāritragandhānāmaparyantaḥ sarvabodhisattvaśīlasaṁvaracāritragandhasaṁgrahaṇena | tadyathāpi nāma bho jinaputra vaidalyo mahāparvatarājaḥ śuddho ratnamaya ākaraḥ sarvaratnajātīnāmaparyantaḥ sarvalaukikaratnajātigrahaṇena, evameva bho jinaputra prabhākaryāṁ buddhabhūmau sarvalaukikadhyānābhijñāvimokṣasamādhisamāpattīnām, aparyantaḥ sarvalaukikadhyānābhijñāvimokṣasamādhisamāpattīnām, aparyantaḥ sarvalaukikadhyānābhijñāvimokṣasamādhisamāpattiparipṛcchānirdeśaiḥ | tadyathāpi nāma bho jinaputra ṛṣigirirmahāparvatarājaḥ pañcābhijñānāmṛṣīṇāmaparyantaḥ pañcābhijñarṣigaṇanayā, evameva bho jinaputra arciṣmatyāṁ buddhabhūmau sarvamārgāmārgāntarāvatāranirdeśaviśeṣajñānānāmaparyantaḥ sarvamārgāmārgāntaraviśeṣajñānaparipṛcchānirdeśaiḥ | tadyathāpi nāma bho jinaputra yugaṁdharo mahāparvatarājaḥ sarvayakṣamaharddhikānāmaparyantaḥ sarvayakṣamaharddhikagaṇanayā, evameva bho jinaputra sudurjayāyāṁ buddhabhūmau sarvābhijñarddhivikurvaṇaprātihāryāṇāmaparyantaḥ sarvābhijñarddhivikurvaṇaprātihāryaparipṛcchānirdeśaiḥ | tadyathāpi nāma bho aśvakarṇagirirmahāparvatarājaḥ sarvaphalajātīnāmaparyantaḥ sarvaphalajātigrahaṇena, evameva bho jinaputra abhimukhyāṁ buddhabhūmau pratītyasamutpādāvatāranirdeśānāmaparyantaḥ śrāvakaphalābhisamayaparipṛcchānirdeśaiḥ | tadyathāpi nāma bho jinaputra nimiṁdharo nāma mahāparvatarājaḥ sarvanāgamaharddhikānāmaparyantaḥ sarvanāgamaharddhigaṇanayā, evameva bho jinaputra dūraṁgamāyāṁ buddhabhūmau upāyaprajñānirdeśānāmaparyantaḥ pratyekabuddhaphalābhisamayaparipṛcchāanirdeśaiḥ | tadyathāpi nāma bho jinaputra cakravālo nāma mahāparvatarājaḥ vaśībhūtānāmaparyanto vaśībhūtagaṇanayā, evameva bho jinaputra acalāyāṁ buddhabhūmau sarvabodhisattvavaśitābhinirhārāṇāmaparyanto lokadhātuvibhaktiparipṛcchānirdeśaiḥ | tadyathāpi bho jinaputra ketumān nāma mahāparvatarājaḥ asuramaharddhikānāmaparyanto'suramaharddhikagaṇanayā, evameva bho jinaputra sādhumatyāṁ buddhabhūmau sarvasattvapravṛttinivṛttijñānopacārāṇāmaparyantaḥ sarvajagatsaṁbhavavibhavaparipṛcchānirdeśaiḥ | tadyathāpi bho jinaputra sumerurmahāparvatarājaḥ sarvadevamaharddhikānāmaparyantaḥ sarvadevamaharddhikagaṇanayā, evameva bho jinaputra dharmameghāyāṁ buddhabhūmau tathāgatabalavaiśaradyāveṇikabuddhadharmāṇāmaparyanto buddhakāyasaṁdarśanaparipṛcchānirdeśaiḥ | yathā khalu punarime bho jinaputra daśa mahāratnaparvatā mahāsamudrasaṁbhūtā mahāsamudraprabhāvitāḥ, evameva bho jinaputra imā api daśa bhūmayaṁ sarvajñatāsaṁbhūtāḥ sarvajñatāprabhāvitāḥ || tadyathāpi bho jinaputra mahāsamudro daśabhirākāraiḥ saṁkhyāṁ gacchatyasaṁhāryatayā | katamairdaśabhiḥ? yaduta anupūrvanimnataśca mṛtakuṇapāsaṁvāsataśca anyavārisaṁkhyātyajanataśca ekarasataśca bahuratnataśca gambhīraduravagāhataśca vipulāpramāṇataśca mahābhūtāvāsataśca sthitavelānatikramaṇataśca sarvameghavārisaṁpratyeṣaṇātṛptitaśca, evameva bho jinaputra bodhisattvacaryā daśabhirākāraiḥ saṁkhyāṁ gacchatyasaṁhāryatayā | katamairdaśabhiḥ ? yaduta pramuditāyāṁ bodhisattvabhūmau anupūrvamahāpraṇidhānābhinirhāranimnataḥ | vimalāyāṁ bodhisattvabhūmau dauḥśīlyamṛtakuṇapāsaṁvāsataḥ | prabhākaryāṁ bodhisattvabhūmau laukikaprajñaptisaṁkhyātyāgataḥ | arciṣmatyāṁ bodhisattvabhūmau buddhabhedyaprasādaikarasataḥ | sudurjayāyāṁ bodhisattvabhūmau apramāṇopāyābhijñālokakriyābhinirhārabahuratnataḥ | abhimukhyāṁ bodhisattvabhūmau pratītyasamutpādapratyavekṣaṇaduravagāhagāmbhīryataḥ | dūraṁgamāyāṁ bodhisattvabhūmau buddhipravicayakauśalyavipulāpramāṇataḥ | acalāyāṁ bodhisattvabhūmau mahāvyūhābhinirhārasaṁdarśanamahābhūtāvāsataḥ | sādhumatyāṁ bodhisattvabhūmau gambhīravimokṣajagaccaritayathāvatprativedhasthitavelānatikramaṇataḥ | dharmameghāyāṁ bodhisattvabhūmau sarvatathāgatadharmāvabhāsamahāmeghavārisaṁpratyeṣaṇātṛptitaḥ || tadyathāpi bho jinaputra mahāmaṇiratnaṁ yadā daśa ratnagotrāṇyatikramya abhyutkṣiptaṁ ca bhavati kuśalakarmārasuparitāpitaṁ ca suparipiṇḍitaṁ ca supariśodhitaṁ ca suparyavadāpitaṁ ca sunirviddhaṁ ca ratnasūtrasvāviddhaṁ ca uccavaiḍūryamaṇiratnadaṇḍadhvajāgrāvaropitaṁ ca sarvāvabhāsapramuktaṁ ca rājānujñātaṁ ca bhavati, tadā sarvasattvānāṁ sarvaratnasaṁgrahāya pratyupasthitaṁ bhavati, evameva bho jinaputra yadā bodhisattvānāṁ sarvajñatāratnacittotpādo daśāryaratnagotrāṇyatikramyotpanno bhavati dhūtaguṇasaṁlekhaśīlavratatapaḥsuparitāpitaśca dhyānasamādhisamāpattisuparipiṇḍitaśca mārgāṅgākārasupariśodhitaśca upāyābhijñāsuparyavadāpitaśca pratītyasamutpādasunirviddhaśca upāyaprajñāvicitraratnasūtrasvāviddhaśca vaśitāmahāvaiḍūryamaṇiratnadaṇḍadhvajāgrāvaropitaśca sattvacaritapratyavekṣaṇaśrutajñānāvabhāsasaṁprayuktaśca tathāgatadharmarājasamyaksaṁbuddhajñānābhiṣekānugataśca bhavati, tadā sarvasattvānāṁ sarvabuddhakāryaratnasaṁgrahāya pratyupasthito bhavati, tadā ca sarvajña ityākhyāyate || ayaṁ khalu punarbho jinaputra bodhisattvacaryāsamudānayanaḥ sarvākārasarvajñajñānaguṇasaṁcayo dharmamukhaparivarto nānavaropitakuśālamūlānāṁ sattvānāṁ śravaṇāvabhāsamāgamiṣyati || vimukticandro bodhisattva āha - yeṣāṁ punarbho jinaputra ayaṁ sarvākārasarvajñajñānaguṇasaṁcayo dharmamukhaparivartaḥ śravaṇāvabhāsamāgamiṣyati, te kiyatā puṇyopacayena samanvāgatā bhaviṣyanti? vajragarbho bodhisattva āha - yāvān bho jinaputra sarvajñajñānasya prabhāvastāvān sarvajñatācittotpādasaṁgrahālambanātpuṇyopacayaḥ syāt | yāvān sarvajñatācittotpādasaṁgrahālambanataḥ puṇyopacayastāvānevāsya dharmamukhaparivartasyābhimukhaḥ puṇyopacayo'nugantavyaḥ | tatkasya hetoḥ? na hi bho jinaputra śakyaṁ anyatra bodhisattvena ayaṁ sarvākārasarvajñajñānaguṇasaṁcayo dharmamukhaparivartaḥ śrotuṁ vā adhimoktuṁ vā pratyetuṁ vā udgrahītuṁ vā dhārayituṁ vā saṁdhārayituṁ vā | kaḥ punarvādo bhāvanākāraprayogodyoganiṣpādaneṣu? tasmāttarhi bho jinaputra sarvajñajñānamukhānugatāste saṁdhārayitavyāḥ, ye imaṁ sarvajñajñānaguṇasaṁcayadharmamukhaparivartaṁ śropyati, śrutvā cādhimokṣyante, adhimucya cādhārayiṣyanti, bhāvanākāreṇa prayokṣyante || atha khalu tasyāṁ velāyāṁ buddhānubhāvena dharmatāpratilambhena ca daśadiglokadaśabuddhakṣetrakoṭiparamāṇurajaḥsamā lokadhātavaḥ ṣaḍvikāramaṣṭādaśamahānimittamakampanta prākampanta saṁprākampanta | acalan prācalan saṁprācalan | avedhanta prāvedhanta saṁprāvedhanta | araṇan prāraṇan saṁprāraṇan | akṣumyan prākṣubhyan saṁprākṣumyan | agarjan prāgarjan saṁprāgarjan | divyāśca puṣpagandhamālyameghā abhiprāvarṣan | divyāśca vastrameghā divyāścūrṇameghā divyā ratnameghā divyā ābharaṇameghā divyā chatrameghā divyā dhvajameghā divyā patākāmeghā abhiprāvarṣan | divyaṁ ca sūryacakrātmabhāvamaṇḍalamaṇirājasumerumeghavarṣamabhiprāvarṣan | divyaṁ ca sarvarutaravitavādyamaṇirājasumerumeghavarṣamabhiprāvarṣan | divyaṁ ca jāmbūnadakanakavarṇaprabhāmaṇḍalamaṇirājasumerumeghavarṣamabhiprāvarṣan | divyāśca tūryatālāvacarasaṁgītimeghā nadanti sma | divyasamatikrāntāḥ sarvajñatābhūmyabhiṣṭavasaṁgītimeghā nadanti sma | yathā cāsyāṁ lokadhātau cāturdvīpikāyāṁ paranirmitavaśavartino devarājasya vimāne maṇiratnagarbhaprāsāde, tathā sarvalokadhātuṣu daśa diśaḥ spharitvā iyameva dharmadeśanā sarvatraiva pravartate sma | ...daśabhyo digbhyo daśabuddhakṣetrakoṭiparamāṇurajaḥsamānāṁ lokadhātūnāṁ pareṇa daśabuddhakṣetrakoṭiparamāṇurajaḥsamā bodhisattvā āgacchanti daśadiśaṁ spharantaḥ | te ca āgatyaivamāhuḥ - sādhu sādhu bho jinaputra, yastvamimāṁ bodhisattvabhūmidharmatāṁ sūcayati | vayamapi bho jinaputra sarve vajragarbhasamanāmakā eva vajraśrīnāmikābhyo nānālokadhātubhya ihāgatā vajradhvajanāmakānāṁ tathāgatānāmantikebhyaḥ | sarvāsu ca tāsu lokadhātuṣu iyameva dharmadeśanā pravartate buddhānubhāvena evaṁrūpāsveva parṣatsu | ebhireva padairebhireva vyañjanairebhireva niruktairetamevārthamabhilaṣadbhiranūnamanadhikamanatiriktam, te vayaṁ bho jinaputra sākṣībhūtā buddhānubhāvenemāṁ parṣadaṁ saṁprāptāḥ | yathā ca bho jinaputra vayamimāṁ lokadhātuṁ saṁprāptāstathā ca daśasu dikṣu sarvalokadhātuṣvekaikasyāṁ lokadhātau cāturdvīpikāyāṁ paranirmitavaśavartibhavane vaśavartino devarājasya vimāne maṇiratnagarbhaprāsāde saṁprāptā iti || idamavocadvajragarbho bodhisattvo mahāsattvo'bhyanujñātastathāgatena | āttamanāḥ sā ca sarvāvatī bodhisattvaparṣat sā ca devanāga...śuddhāvāsaparṣad bhagavāṁśca paranirmitavaśavartiṣu deveṣu viharannacirābhisaṁbuddho dvitīye saptāhe vaśavartino devarājasya vimāne maṇiratnagarbhe vajragarbhasya bodhisattvasya bhāṣitamabhyanandanniti || iti parīndanāparivarto nāmaikādaśaḥ || iti śrībodhisattvacaryāprasthāno daśabhūmīśvaro nāma mahāyānasūtraratnarājaḥ samāptaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/7630
[2] http://dsbc.uwest.edu/node/3973
[3] http://dsbc.uwest.edu/node/3974
[4] http://dsbc.uwest.edu/node/3975
[5] http://dsbc.uwest.edu/node/3976
[6] http://dsbc.uwest.edu/node/3977
[7] http://dsbc.uwest.edu/node/3978
[8] http://dsbc.uwest.edu/node/3990
[9] http://dsbc.uwest.edu/node/3980
[10] http://dsbc.uwest.edu/node/3981
[11] http://dsbc.uwest.edu/node/3982
[12] http://dsbc.uwest.edu/node/3994
[13] http://dsbc.uwest.edu/node/3984
[14] http://dsbc.uwest.edu/node/3985
[15] http://dsbc.uwest.edu/node/3986
[16] http://dsbc.uwest.edu/node/3987
[17] http://dsbc.uwest.edu/node/3988
[18] http://dsbc.uwest.edu/node/3979
[19] http://dsbc.uwest.edu/node/3989
[20] http://dsbc.uwest.edu/node/3991
[21] http://dsbc.uwest.edu/node/3992
[22] http://dsbc.uwest.edu/node/3993
[23] http://dsbc.uwest.edu/node/3983
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.128.199.33 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập