The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
Nên biết rằng tâm nóng giận còn hơn cả lửa dữ, phải thường phòng hộ không để cho nhập vào. Giặc cướp công đức không gì hơn tâm nóng giận.Kinh Lời dạy cuối cùng
Không làm các việc ác, thành tựu các hạnh lành, giữ tâm ý trong sạch, chính lời chư Phật dạy.Kinh Đại Bát Niết-bàn
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83)
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
Kẻ không biết đủ, tuy giàu mà nghèo. Người biết đủ, tuy nghèo mà giàu. Kinh Lời dạy cuối cùng
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Rời bỏ uế trược, khéo nghiêm trì giới luật, sống khắc kỷ và chân thật, người như thế mới xứng đáng mặc áo cà-sa.Kinh Pháp cú (Kệ số 10)
Cỏ làm hại ruộng vườn, si làm hại người đời. Bố thí người ly si, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 358)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Cittotpādasaṁvaravidhikramaḥ »»
cittotpādasaṁvaravidhikramaḥ
namo mañjuśriye kumārabhūtāya
sarvadurgatito hīnaṁ sarvāvaraṇavarjitam|
bodhicittaṁ namasyāmi sambuddhapadadāyakam||1||
sambuddhaṁ cāpi saddharma bodhisattvagaṇānapi|
likhāmi bodhisattvānāṁ yathāvad saṁvarakramam||2||
tatra prathamaṁ sarvabuddha-bodhisattvavandanā-pūjādi-vidhipūrvakam, kalyāṇamitre śāstṛsaṁjñām utpādya evam adhyeṣitavyam- yathā pūrvatathāgatārhat-samyaksambuddhaiḥ mahābhūmisthitabodhisattvaiśca pūrvam anuttarasamyaksambodhau cittotpādaḥ kṛtaḥ tathā evaṁ nāmno mamāpi ācāryo'nuttarasamyaksambodhau cittam utpādayed iti triḥ vadet|
evam adhyeṣya triśaraṇagamanam- samanvāhara ācārya| ahamevaṁnāmā etatkālaprabhṛti yāvadbodhimaṇḍaṁ dvipadānāṁ śreṣṭhaṁ buddhaṁ bhagavantaṁ śaraṇaṁ gacchāmi| samanvāhara ācārya| ahamevaṁnāmā etatkālaprabhṛti yāvadbodhimaṇḍaṁ dharmāṇāmuttamaṁ śāntavirāgaṁ dharma śaraṇaṁ gacchāmi| samanvāhara ācārya| ahamevaṁnāmā etatkālaprabhṛti yāvadbodhimaṇḍaṁ gaṇānāmuttamaṁ āryabodhisattvāvaivartikabodhisattvasaṁghaṁ śaraṇaṁ gacchāmi iti triḥ vadet|
evaṁ viśiṣṭaṁ śaraṇagamanaṁ kṛttvā bhagavantaṁ śākyamuniṁ, daśadiśāṁ sarvabuddhān bodhisattvāṁśca manasā ālambya praṇamanaṁ yathālabdhaṁ pūjādikaṁ ca kuryāt| ācāryam sammukhaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya utkuṭukāsano'pi vā kṛtāñjaliḥ cittam utpādayet|
daśadigavasthitāḥ sarve buddhabodhisattvāḥ! mām samanvāharata| ācārya! samanvāhara| ahamevaṁnāmā- asyāṁ jātāvanyāsu vā jātiṣvanavarāgre vā dāna-śīla-bhāvanāyaṁ kuśalamūlaṁ mayā kṛtaṁ syāt kāritaṁ kriyamāṇaṁ vā anumoditaṁ bhavet taiḥ kuśalamūlaiḥ yathā pūrvakaiḥ tathāgatārhatsamyaksambuddhaiḥ mahābhūmipraviṣṭaiḥ mahābodhisattvaiśca anuttarasaṁyaksambodhau cittamutpāditaṁ tathā evaṁnāmā ahamapi etatkālaprabhṛti yāvadbodhimaṇḍaṁ anuttarasamyakmahāsambodhau cittam utpādayeyam| atīrṇān sattvān tārayeyam| amuktasattvān mocayeyam| anāśvastān āśvāsayeyam| aparinirvṛtān parinirvāpayeyam| evaṁ triḥ vadet|
tathaiva ācāryābhāve'pi svayaṁ bodhicittotpādavidhiḥ- tathāgataśākyamuniṁ daśadiksarvatathāgatāṁśca manasā vicintya vandanā-pūjādividhiṁ ca kṛtvā adhyeṣaṇāsahitamācāryapadavirahitaśaraṇagamanādikramaṁ pūrvavad niṣpādayet| evaṁ utpannacittaḥ pudgalaḥ bodhicittavṛddhyartha antaśo divā trivāraṁ rātrau ca trivāraṁ-
buddhaṁ ca dharmañca gaṇottamaṁ ca yāvaddhi bodhiṁ śaraṇaṁ gato'smi|
dānādikṛtyaiśca kṛtairmayaibhiḥ buddho bhaveyaṁ jagato hitāya||3||
iti bodhicittamutpādayet| bodhicittavyāghātakebhyaścaturbhyo rdharmebhyo vyāvṛtto bhavet| katame catvāraḥ ? gurudakṣiṇīyavisaṁvādanam, pareṣu akaukṛtyasthānīyeṣu kaukṛtyopādanam, utpannacittebhyo bodhisattvebhyo dveṣeṇa avarṇabhāṣaṇam, sarvasattveṣu māyāśāṭhyācaraṇañca|
bodhicittāvyāghātakān caturdharmān śikṣeta| katamāṁścaturaḥ ? jīvitasyāpi hetoḥ prajānan amṛṣāvādam, sarvasattveṣu adhyāśayaviśuddhyā sthitiḥ na māyāśāṭhyena, utpannacitteṣu bodhisattveṣu śāstṛsaṁjñāmutpādya daśasu dikṣu samyagguṇākhyānam, ye sattvāḥ kuśale sthāpitāḥ teṣām anuttarasamyaksambodhau sthāpanaṁ na tu śrāvakapratyekabuddhatveṣviti|
viśeṣeṇābhijñāṁ śīghraṁ labdhukāmo bodhisattvaḥ ārya-avalokiteśvara-paripṛcchā-saptadharmaka-nāma-mahāyānasūtraṁ śikṣeta| bodhicittotpādānuśaṁsā tu "gaṇḍavyūhasūtrā" -dibhyo jñātavyā|
tatra prathamaṁ vidhivad utpannabodhicittasya bodhisattvasya sarvabodhisattvaśīlaśikṣāṁ suśikṣitukāmanayā bodhisattvaṁ bodhisattvasaṁvarasthitaṁ,bodhisattvasaṁvaravidhijñaṁ bodhisattvasaṁvarapradānena śiṣyānugrahasamartha kalyāṇamitraṁ namaskṛtya taccaraṇe nipatya adhyeṣaṇā- "ācārya ! tavāhaṁ bodhisattvaśīlasaṁvarasamādānamākāṁkṣāmyādātuṁ tadarhasyanuparodhena muhūrtamasmākamanukampayā dātuṁ śrotuñca" , "ityevaṁ trivāraṁ adhyeṣitavyam|
"kulaputra ! tvaṁ śrṛṇu| tvam evaṁ sattvān anuttīrṇān uttārya, amuktān mocayitvā, anāśvatān āśvāsya, aparinirvṛttān parinirvāpya, buddhavaṁśānucchedam icchasi? tatastvaṁ cittotpādadārḍhya samādānadārḍhyañca kuru |" na tvanyaiḥ saha pratispardhāhetave| nānyairbalād grāhito'si? evaṁ pṛcchet|
tatpaścāt tathāgataśākyamuneḥ niṣiktāṁ pratimāṁ paṭacitram vā purato'vasthāpya tathāgataśākyamunyādīn daśadiksarvalokadhātvavasthitān sarvabuddhabodhisattvān purato bhāvayet| yathāśakti bāhyapañcapūjayā pūjāṁ vandanaṁ ca kuryāt|
tadanantaraṁ kalyāṇamitram uccāsanasthitaṁ śāstṛsaṁjñayā namaskṛtya dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya utkuṭukāsanena vāpi kṛtāñjaliḥ kalyāṇamitraṁ bodhisattvasaṁvaragrahaṇāya evam adhyeṣayet-
"ācāryo bodhisattvaśīlasaṁvarasamādānaṁ me śīghraṁ dadātu" ityevaṁ trivāraṁ kalyāṇamitram adhyeṣeta| tataḥ kalyāṇamitra upaviṣṭa utthito vāpi saḥ bodhisattvasaṁvaragrāhakaṁ taṁ evaṁ paripṛcchet- "evaṁnāmā tvaṁ bodhisattvo'si bodhau ca kṛtapraṇidhānaḥ| evaṁ pṛṣṭe sati tena grāhakabodhisattvenāpi āmeti pratijñātavyam"|
tataḥ 'akṣayāprameyānuttarapuṇyamahānidhibhūtaḥ sarvabuddhaguṇaratnākaro bodhisattvasaṁvaro'cireṇa adhigamyata' iti cintayan cittaprasādāt saharṣa tūṣṇībhūya kṛtāñjalistiṣṭhet|
atha sa kalyāṇamitraḥ trikālasarvabodhisattvasarvaśikṣāpadāni sarvañca śīlaṁsaṁvaraśīlaṁ , kuśaladharmasaṅgrāhakaśīlaṁ, sattvārthakriyāśīlañca samāsataḥ śiṣyam ababodhya- "sarvabodhisattvaśikṣāpadāni tāni ca sarvabodhisattvaśīlāni kiṁ mattaḥ gṛhītukāmo'si" evaṁ śiṣyaṁ pṛcchet| tasmin tathā "gṛhītukāmo'smi" iti pratijñāte sati bodhisattvasaṁvaro dātavyaḥ|
tvamevaṁnāmā bhadanta āyuṣmān kulaputro vā mat bodhisattva ityeva saṁjñakāt "sarvāṇi bodhisattvaśikṣāpadāni sarvañca bodhisattvaśīlaṁ saṁvaraśīlaṁ kuśaladharmasaṁgrāhakaśīlaṁ sattvārthakriyāśīlañca| yāni śikṣāpadāni yacchīlamatītānāṁ sarvabodhisattvānāmabhūt| yāni śikṣāpadāni yacchīlamanāgatānāṁ sarvabodhisattvānāṁ bhaviṣyati| yāni śikṣāpadāni yacchīlametarhi daśasu dikṣu pratyutpannānāṁ sarvabodhisattvānāṁ bhavati| yeṣu śikṣāpadeśu yacchīle'tītāḥ sarvabodhisattvāḥ śikṣitavantaḥ| anāgatāḥ sarvabodhisattvāḥ śikṣiṣyante| pratyutpannāḥ sarvabodhisattvāḥ śikṣante| tena pratigṛhṇāmīti pratijñātavyam"| evam ācāryeṇa trivāraṁ "grahīṣyasi kiṁ" iti uktvā śiṣyeṇa "ām sugṛhīṣyāmi" iti trivāraṁ abhihite saṁvaraṁ samādadyāt|
tataḥ sa kalyāṇamitraḥ śiṣyāya bodhisattvasaṁvaraṁ sattvā daśadiksarvabuddhabodhisattvebhyaḥ pañcāṅganamaskārapūrva kṛtāñjaliḥ evaṁ trivāraṁ vadet- "pratīgṛhītamanena evaṁnāmnā bodhisattvena mama evaṁnāmno bodhisattvasyāntikād yāvat trirapi bodhisattvaśīlasaṁvarasamādānam| so'hamevaṁnāmātmānaṁ sākṣibhūtamasyaitannāmno bodhisattvasya paramāryāṇāṁ viparokṣāṇāmapi sarvatra sarvasattvāviparokṣabuddhīnāṁ daśasu dikṣvanantāparyanteṣu lokadhātuṣvārocayāmyasmin bodhisattvaśīlasaṁvarasamādānam"| iti trivāraṁ daśadiksabuddhabodhisattvebhya uktvā, namaskṛtya ca guruśiṣyau uttiṣṭhetām|"
tata utthāya kalyāṇamitraḥ bodhisattvasaṁvaragrāhakaṁ bodhisattvam evaṁ brūyāt-"evaṁnāma bodhisattva! tvaṁ śṛṇu- iyaṁ hi dharmatā| yadā bodhisattvena bodhisattvasaṁvarasamādānakarmavācanā parisampādyate tadā daśadiksarvabuddhakṣetreṣu buddhabodhisattveṣu etādṛṅnimittāni prādurbhavanti| te buddhabodhisattvā evaṁ kasmiṁścid buddhakṣetre evaṁnāmā bodhisattva evaṁnāmno bodhisattvād bodhisattvasaṁvarasamādānaṁ gṛhṇāti iti saṁjānanti"| ataḥ te bhagavanto buddhā te ca bodhisattvā dharmasnehāt putrān bhrātṛkāniva sandadhate| tathā sandhānāt puṇyajñānasambhāravṛddhirbhaviṣyatīti vaktavyam|
atha tena kalyāṇamitreṇa sa bodhisattva evaṁ vaktvyaḥ| evaṁnāmabodhisattva| tvaṁ śṛṇu| bodhisattvasaṁvarasamādānamidaṁ aśraddadhānānām agre na vācyam| yato'śraddhebhyo bodhisattvasaṁvarapradarśane aśraddadhānā sattvāste bodhisattvasaṁvaraṁ aśraddhayā parityajanti| ato yāvad bodhisattvo bodhisattvasaṁvarasthitaḥ puṇyarāśiyukto bhavati tāvad aśraddhayā sa tenaiva apuṇyarāśinā ca yukto bhavati| yato bodhisattvaḥ sattvān sarvaduḥkhebhyaḥ parirakṣati anyāṁśca pāpebhyo nivārayati| ataḥ sakuśalo bodhisattvo gopāyati|
atha śikṣāpadapārājikasthānabhūtān saṁvaranāśahetūn darśayitvā duṣkṛtān kliṣṭākliṣṭān api darśayet| kalyāṇamitraḥ samāsato'bodhisattvasaṁvaraviṁśakam' tathā bodhisattvabhūmeḥ śīlaparivarttañca bhāṣeta|
bodhicittotpāda-bodhisattvasaṁvaravidhirmahācāryadīpaṅkaraśrījñāna-kṛtaḥ samāptaḥ||
tenaiva bhāratīyopādhyāyena mahāsaṁśodhakalokacakṣuṣā bhikṣu-kuśalamatinā (dge vai blo gros ) cānūditaḥ||
punastenaiva paṇḍitena lokacakṣuṣā bhikṣu-jayaśīlena (chul khrims rgyal va) ca saṁśodhya nirṇītaḥ||
Links:
[1] http://dsbc.uwest.edu/node/7690
[2] http://dsbc.uwest.edu/node/3797
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.117.107.97 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập