The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình. Kinh Pháp cú
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Kẻ ngu dầu trọn đời được thân cận bậc hiền trí cũng không hiểu lý pháp, như muỗng với vị canh.Kinh Pháp Cú - Kệ số 64
Nếu chuyên cần tinh tấn thì không có việc chi là khó. Ví như dòng nước nhỏ mà chảy mãi thì cũng làm mòn được hòn đá.Kinh Lời dạy cuối cùng
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Bậc trí bảo vệ thân, bảo vệ luôn lời nói, bảo vệ cả tâm tư, ba nghiệp khéo bảo vệ.Kinh Pháp Cú (Kệ số 234)
Nếu người nói nhiều kinh, không hành trì, phóng dật; như kẻ chăn bò người, không phần Sa-môn hạnh.Kinh Pháp cú (Kệ số 19)
Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228)
Chớ khinh tội nhỏ, cho rằng không hại; giọt nước tuy nhỏ, dần đầy hồ to! (Do not belittle any small evil and say that no ill comes about therefrom. Small is a drop of water, yet it fills a big vessel.)Kinh Đại Bát Niết-bàn
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Cittaviśuddhiprakaraṇa »»
Cittaviśuddhiprakaraṇa
[anādinidhanaṁ śāntaṁ bhāvābhāvavivarjitam|
nirvikalpaṁ nirālambamanavasthitamadvayam||1||
adṛṣṭāntamanākhyānamacintyamanidarśanam|
anāśrayāpratiṣṭhānaṁ nirvikāramasaṁskṛtam||2||
sarveṣāmāśrayaṁ buddhaṁ karuṇāmayavigraham|
nānādhimuktasattvānāṁ nānopāyapradarśakam||3||
mahārāgaṁ namaskṛtya padmanarteśvaraṁ prabhum|
iha stokaṁ pravakṣyāmi svacittapratyavekṣaṇāt||4||
yogācārasya nayataḥ sarvameva suniścitam|
tatsarvamiha vaktavyaṁ tasmādevatsamācaret||5||]
yena yena hi bandhyante jantavo raudrakarmaṇā|
sopāyena tu tenaiva mucyante bhavabandhanāt||6||
[viśuddhereva sattvasya viśuddhaṁ jāyate phalam]|
mahāyāne suvispaṣṭamuktametatsuvistaram||7||
dharmapudgalanairātmyaṁ cittamātraṁ jagau muniḥ|
tato'pi sarvamutpannamāgamātyanukūlakam||8||
bhāvagrāhagrahāveśagṛhītānpraticoditaḥ|
āgame'pi hi suvyakto vistaraḥ karuṇātmanā||9||
manaḥpūrvaṅgamā dharmā manaḥśreṣṭhā manojavāḥ|
manasā hi prasannena bhāṣate vā karoti vā||10||
svapitā bhikṣuṇā vṛddhaḥ śīghraṁ gaccheti preritaḥ|
patanācca mṛte tasminnānantaryeṇa yujyate||11||
sumlānenārhatādioṣṭo maṅgalaṁ paripīḍaya|
upasthāyakabhikṣuḥ sa mṛte tasminna doṣabhāk||12||
andhasaṁjñayā nāndhāṁstu mārayandoṣamaśrute|
ityuktaṁ vinaye vyaktaṁ na doṣo'duṣṭacetasām||13||
na stūpakhanane doṣastatsaṁskāradhiyā yataḥ|
kevalaṁ puṇyarāśiḥ syādupānantaryakāraṇāt||14||
upānadyugalaṁ dattvā munermūrdhni śubhāśayāt|
apanīya tathā cāndho rājyaṁ phalamavāpnutaḥ||15||
tasmādāśayamūlā hi pāpapuṇyavyavasthitiḥ|
ityuktamāgame yasmānnāpattiḥ śubhacetasām||16||
svādhidaivatayogātmā jagadarthakvatodyamaḥ|
bhuñjāno viṣayān yogī mucyate na ca lipyate||17||
yathaiva viṣatattvajño viṣamālokya bhakṣayan|
kevalaṁ muhyate nāsau rogamuktaśca jāyate||18||
māyāmarīcigandharvanagarasvaprasannibham|
jagatsarvaṁ samālokya kiṁ kathaṁ kena bhujyate||19||
bālā rajyanti rūpeṣu vairāgyaṁ yānti madhyamāḥ|
svabhāvajñā vimucyante rūpasyottamabuddhayaḥ||20||
vicintya samayaṁ sarvaṁ devatāpūjanāvidhim|
śuddhamālokya niḥśaṅkaṁ bhoktavyaṁ mantracoditam||21||
śodhyaṁ bodhyaṁ tathā dīpyamakṣaratrayayogataḥ|
aṅguṣṭhānāmikāgrābhyāṁ prīṇayecca tathāgatān||22||
yatsatyamiti bālānāṁ tanmithyā khalu yoginām|
gacchannantamanenaiva na baddho na ca mucyate||23||
saṁsāraṁ caiva nirvāṇaṁ manyante'tattvadarśinaḥ|
na saṁsāraṁ na nirvāṇaṁ manyante'tattvadarśinaḥ||24||
vikalpo hi mahāgrāhaḥ saṁsārodadhipātakaḥ|
avikalpā mahātmāno mucyante bhavabandhanāt||25||
śaṅkāviṣeṇa bādhyante viṣeṇeva pṛthagjanāḥ|
tāmevotkhātya nirmūlaṁ vicaretkaruṇātmakaḥ||26||
yathaiva sphaṭikaḥ svacchaḥ pararāgeṇa rajyate|
tathaiva cittaratnaṁ tu kalpanārāgarañjitam||27||
prakṛtyā kalpanārāgairviviktaṁ cittaratnakam|
ādiśuddhamanutpannaṁ niḥsvabhāvamanāvilam||28||
tattadyatnena kartavyaṁ yadyadbālairvigarhitam|
svādhidaivatayogena cittanirmalakāraṇāt||29||
rāgāgniviṣasaṁmugdhā yogināṁ śubhacetasā|
kāmitāḥ khalu kāminyaḥ kāmamokṣaphalāvahāḥ||30||
yathā svagarūḍaṁ dhyātvā viṣamākṛṣya saṁpiban|
karoti nirviṣaṁ sādhyaṁ na viṣeṇābhibhūyate||31||
dvādaśayojanavyāsaṁ cakraṁ vai śirasi bhramat|
bodhicittaṁ samutpādya apanītamiti śrutiḥ||32||
bodhicittaṁ samutpādya sambodhau kṛtacetasā|
tatrāsti yanna kartavyaṁ jagadudvaraṇāśayā||33||
ādiśuddhamanutpannaṁ niḥsvabhāvamanāvilam|
jagadbhāvena sampaśyanna baddho na ca mucyate||34||
vicintya vidhivadyogī devatāguṇavistaram|
rajyate rāgacittena rāgabhogeṇa mucyate||35||
kiṁ kurmaḥ kutra vai labhyā vicitrā bhāvaśaktayaḥ|
viṣākrānto yathā kaścidviṣeṇaiva tu nirviṣaḥ||36||
karṇājjalaṁ jalenaiva kaṇṭakenaiva kaṇṭakam|
rāgeṇaiva tathārāgamudvaranti maṇīṣiṇaḥ||37||
yathaiva rajako vastraṁ malenaiva tu nirmalam|
kuryādvijñastathātmānaṁ malenaiva tu nirmalam||38||
yathā bhavati saṁśuddho rajonirghṛṣṭadarpaṇaḥ|
sevitastu tathā vijñairdoṣo doṣavināśanaḥ||39||
lohapiṇḍo jale kṣipto majjatyeva tu kevalam|
pātrīkṛto sa evāndhaṁ tārayettarati svayam||40||
tavdatpātrīkṛtaṁ cittaṁ prajñopāyavidhānataḥ|
bhuñjāno mucyate kāmo mocayatyaparānapi||41||
durvijñaiḥ sevitaḥ kāmaḥ kāmo bhavati bandhanam|
sa eva sevito vijñaiḥ kāmo mokṣaprasādhakaḥ||42||
prasiddhaṁ sakale loke kṣīraṁ viṣavināśanam|
tadeva phaṇibhiḥ pītaṁ sutarāṁ viṣavardhanam||43||
jale kṣīraṁ yathāviṣṭaṁ haṁso pibati paṇḍitaḥ|
saviṣān viṣāyāṁstadvad bhuktvā muktaśca paṇḍitaḥ||44||
yathaiva vidhivadbhuktaṁ viṣamapyamṛtāyate|
durbhuktaṁ ghṛtapūrādi bālānāntu viṣāyate||45||
idameva hi yaccittaṁ śodhitaṁ hetubhiḥ śubhaiḥ|
nirvikalpaṁ nirālambaṁ bhāti prakṛtinirmalam||46||
yathā vahniḥ kṛśopyeṣa tailavartyādisaṁskṛtaḥ|
dīpo nirmalaniṣkampaḥ sthirastimiranāśanaḥ||47||
vaṭabījaṁ yathā sūkṣmaṁ sahakārasamanvitam|
śākhāmūlaphalopetaṁ mahāvṛkṣavidhāyakam||48||
haridrācūrṇasaṁyogādvarṇāntaramiti smṛtam|
prajñopāyasamāyogāddharmadhātuṁ tathā viduḥ||49||
ghṛtaṁ ca madhusaṁyuktaṁ samāṁśaṁ viṣatāṁ vrajet|
tadeva vidhivadbhuiktamutkṛṣṭaṁ tu rasāyanam||50||
rasaghṛṣṭaṁ yathā tāmraṁ nirdoṣaṁ kāñcanaṁ bhavet|
jñānaśuddhyā tathā kleśāḥ samyak kalyāṇakārakāḥ||51||
hīnayānābhirūḍhānāṁ mṛtyuśaṅkā pade pade|
saṁgrāmajayacittastu dūra eva vyavasthitaḥ||52||
mahāyānābhirūḍhastu karuṇādharmavarmitaḥ|
prajñātantudhanurbāṇo jagaduḍvaraṇāśayaḥ||53||
mahāsattvo mahopāyaḥ sthirabudviratandritaḥ|
jitvā dustarasaṅgrāmaṁ tārayedaparānapi||54||
paśavo'pi hi kliśyante svārthamātraparāyaṇāḥ|
jagadarthavidhātāro dhanyāste viralā janāḥ||55||
śītavātādiduḥkhāni sahante svārthalampaṭāḥ|
jagadarthapravṛttāste na sahante kathaṁ nu te||56||
nārakāṇyapi duḥkhāni soḍhavyāni kṛpālubhiḥ|
śītavātādiduḥkhāni kastānyapi vicārayet||57||
na kaṣṭakalpanāṁ kuryānnopavāsena ca kriyām|
snānaṁ śaucaṁ na caivātra grāmadharmaṁ vivarjayet||58||
nakhadantāsthimajjānaḥ pituḥ śukravikārajāḥ|
māṁsaśoṇitakeśādi mātṛśoṇitasambhavam||59||
itthamaśucisambhūtaḥ piṇḍo yo'śucipūritaḥ|
kathaṁ saṁstādṛśaḥ kāyo gaṅgāsnānena śudhyati||60||
na hyaśucirghaṭastoyaiḥ kṣālito'pi punaḥ punaḥ|
tadvadaśucisampūrṇaḥ piṇḍo'pi na viśudhyati||61||
pratarannapi gaṅgāyāṁ naiva śvā śuddhimarhati|
taddadvarmadhiyāṁ puṁsāṁ tīrthasnānaṁ tu niṣphalam||62||
dharmo yadi bhavetsnānātkaivartānāṁ kṛtārthatā|
naktandivaṁ jalasthānāṁ matsyādīnāṁ tu kā kathā||63||
pāpakṣayo'pi snānena naiva syāditi niścayaḥ|
yato rāgādivṛddhistu dṛśyate tīrthasevinām||64||
rāgo dveṣaśca mohaśca īrṣyā tṛṣṇā ca sarvadā|
pāpānāṁ mūlamākhyātaṁ naiṣāṁ snānena śodhanam||65||
ātmātmīyagrahādete sambhavantīha janminaḥ|
avidyāhetukaḥ so'pi sāvidyā bhrāntiriṣyate||66||
raupyabuddhiryathā śuktau śuktidṛṣṭau nivartate|
nairātmyadarśanātsāpi nirmūlamavasīdati||67||
sarpabuddhiryathā rajjau rajjudṛṣṭau nivartate|
sarpabuddhiḥ punastatra naiva syādiha janmani||68||
sattvabuddhistathātrāpi vajrajñānānnivartate|
na bhāvaḥ sambhavettatra dagdhabīja ivāṅkuraḥ||69||
nairātmyaśucisaṅgātaḥ piṇḍaḥ prakṛtinirmalaḥ|
tasya santāpane dharmaḥ kaṣṭaṁ bālairvikalpitaḥ||70||
candrodayavyayañjāpi apekṣya tithikalpanā|
sūryodayavyayenāpi divārātrivyavasthitiḥ||71||
pūrvādivyavahāro'pi kalpanāpekṣayā kṛtaḥ|
grahanakṣatrarāśyādi sarvalokairvikalpitam||72||
śītoṣṇavarṣaṇāpekṣā tathaiva ṛtukalpanā|
svakarmaphalabhogo'yaṁ śubhāśubhagrahoditaḥ||73||
avidyākardamāliptaṁ cittacintāmaṇiṁ pumān|
pravṛttaḥ kṣālituṁ vidvān ko'vidyāṁ vṛṁhayetpunaḥ||74||
na grahatithinakṣatradeśakālādyapekṣaṇam|
viharennirvikalpastu nirnimittamaśaṅkitaḥ||75||
yadyadindriyamārgatvaṁ yāyāttattatsvabhāvataḥ|
susamāhitayogena sarvaṁ buddhamayaṁ vadet||76||
cakṣurvairocano buddhaḥ śravaṇaṁ vajrasūryakaḥ|
ghrāṇaṁ ca paramāśvastu padmanarteśvaro mukham||77||
kāyaḥ śrīheruko rājā vajrasattvaśca mānasam|
evaṁ samyak sadā yogī vicaretkaruṇātmakaḥ||78||
siddhāntī nirvikalpo'sau sthirakalpastu dhīdhanaḥ|
yatheṣṭaceṣṭāvyāpāraḥ sarvabhuk sarvakṛttathā||79||
sarvakāmakriyākārī yathārucitaceṣṭitaḥ|
utthito vā niṣaṇo vā caṅkramanvā svapaṁstathā||80||
amaṇḍalapraviṣṭo vā sarvāvaraṇavānapi|
svādhidaivatayogātmā mandapuṇyo'pi sidhyati||81||
anena sarvasauritvaṁ sarvabuddhatvameva vā|
janmanīhaiva tattvajñaḥ samprāpnoti na saṁśayaḥ||82||
yathā prākṛtalokena yogiloko na bādhyate|
bādhyante dhīviśeṣeṇa yogino'pyuttarottaraiḥ||83||
mahāprajñāmahopāyamahākṛpādhimokṣataḥ|
mahāyānasamuddiṣṭaṁ mahāsattvasya gocaram||84||
yatkalpānāmasaṁkhyeyairna prāptaṁ bahubhirmatam|
janmanyatraiva buddhatvaṁ prāpyate nātra saṁśayaḥ||85||
mahāyānasya māhātmyaṁ puṇyajñānena sambhṛtam|
sarvajñatvaṁ padaṁ ramyaṁ sadyo janmani labhyate||86||
āgamaśruticintā tu mahāyāne na gṛhyate|
āśayānuśayābhedād yānābhedaḥ prakāśyate||87||
anya evādhimokṣo'yaṁ tathānyā bodhicārikā|
anyā cittaviśuddhiśca phalamandhadihocyate||88||
samīpe nirmalādarśe rūpaṁ nirmalacakṣuṣaḥ|
yathā bhāti suvispaṣṭaṁ svacchaprakṛtinirmalam||89||
vidhūtakalpanājālaviṣpraṣṭaśuddhacetasāṁ|
yogināñca tathā jñānaṁ prajñānirmaladarpaṇaiḥ||90||
sūryakāntisamāśliṣṭasūryakāntamaṇau yathā|
sahasā prajvalatyagniḥ samathaḥ svārthasādhane||91||
apāstakalpanājālaṁ sūryakāntanibhaṁ manaḥ|
prajñāsūryāṁ śusaṁśliṣṭaṁ tadvajjvalati yoginām||92||
kāṣṭhadvayanigharṣeṇa yathā jvalati pāvakaḥ|
ādimadhyāntasaṁśuddhaḥ sarvavastuprakāśakaḥ|
prajñopāyasamāyogādyogijñānaṁ tathā viduḥ||93||
yathaivaikaḥ pradīpo'yaṁ varttyantarasamāśritaḥ|
yathāsvārthaṁ yathāsthānaṁ karotyuccaiḥ prakāśanam||94||
sphuraṇānantamūrtistu prajñopāyavibhāvanaiḥ|
nānādhimuktasattvānāṁ yathākṛtyamanuṣṭhayet||95||
vidhi jñohi yathā kaścitkṣīrādamṛtamuddharet|
nirdoṣaṁ śītalaṁ hṛdyaṁ sarvavyādhivināśanam||96||
prajñākṣīramahopāyādvidhivanmathanotthitaḥ|
viśuddhadharmadhātuḥ sa sukhāsukhavināśanaḥ||97||
yathā latā samudbhūtā phalapuṣpasamanvitā|
tathaikakṣaṇasambodhiḥ sambhāradvayasaṁyutā||98||
[vaśadveṣagatistambha] varṣaṇākarṣaṇādikam|
madyamāṁsarato yogī kurvannāpyupalipyate||99||
[hastakaṅkaṇabimbāya ki] mādarśaḥ samīkṣyate|
mahāyāne yato'dyāpi mantrasāmarthyadarśanam||100||
mātṛduhitṛsambandha [stattvato'tra na kalpyate|
bhagnāyodhūpavarttīva] jagadāha tathāgataḥ||101||
pañcabhūtātmakaṁ śukraṁ śoṇitañcāpi tādṛśam|
tanmayaḥ khalu piṇḍo'yaṁ ko vipraḥ kaśca vāntyajaḥ||102||
[pañcaskandhātmakaṁ sarvaṁ] śarīraṁ khalu bhikṣavaḥ|
anityaṁ duḥkhaśūnyañca na jātirna ca jātimān||103||
kaivarttīgarbhambhūtaḥ kaściñcā [ṇḍālajātimān |
tapasā brāhmaṇo jātastasmājjātirakāraṇam||104||
svasāraṁ mātaraṁ śvaśrūṁ svaputrīṁ bhāgineyikām|
brāhmaṇīṁ kṣatriyāṁ vaiśyāṁ vidhijñānena śūdrikām]||105||
ekāṅgavikalāṁ hīnāṁ garhītāmantyajāmapi|
yoṣitaṁ pūjayennityaṁ jñānavajraprabhāvanaiḥ||106||
[sarvadā smitavakreṇa mantravistṛtacakṣuṣā|
sambodhau cittamutpādya svādhidaivatabhāvataḥ||107||
paśyeddṛśyaṁ kṣaṇaṁ kiñcicchotavyaṁ śṛṇuyāttathā|
satyāsatyaviyuktaṁ tu vadedvākyamatandritaḥ]||108||
snānābhyañjanavastrādikhānapānādiyantataḥ|
svādhidaivatayogena cintayetpūjanāvidhim||109||
[gītaṁ vādyaṁ tathā nṛtyaṁ sopāyena vratī bhajet|
akurvanniha bhāveṣu sarveṣvabhiniveśanam||110||
svātmabhāvaprahāṇena tāpayenna tapasyayā]|
sukhādyathā sukhaṁ dhyāyetsambuddho'yamanāgataḥ||111||
sarvakāmopabhogaistu ramatha muktito'bhayāt|
mā bhaiṣṭa nāsti vaḥ pāpaṁ samayo duratikramaḥ||112||
mantrasaṁskṛtakāṣṭhādi devatvamadhigacchati|
kiṁ punaḥ jñānavān kāyaḥ kaṣṭaṁ mohaviceṣṭitam||113||
prākṛtatvamahaṅkāraṁ parityajya samāhitaḥ|
prajñopāyavidhānena kriyāmimāṁ samācaret||114||
paṅkajātaṁ yathā padmaṁ paṅkadoṣairna lipyate|
vikalpavāsanādoṣaistathā yogī na lipyate||115||
[vikalpo vimbasaṅkāśo dṛṣṭidoṣairna lipyate|
anbhasā lipyate naiva yadvadudakacandramāḥ]||116||
anādivāsanāpaṅkairviliptaṁ cittaratnakam|
prajñopāyajalenaiva [kṣālitaṁ samprakāśate]||117||
svādhidevatayogasya sthiracittasya dhīmataḥ|
muktaḥ kudṛṣṭimeghaiśca bhāsate cittabhāskaraḥ||118||
[prajñālakṣmaparicchede bhūtārthasya viniścayāt|
dharmadhāturupādeyo'vidyāvyatyayavarjanāt||119||
prajñāmudgaravidhvaste] sahasā kalpanāghaṭe|
prakṛtyā nirmalaḥ svaccho jñānadīpaḥ prakāśate||120||
suprasiddhāni bhūtāni kṣityagnijalavāyavaḥ|
kriyante hyanyathā vijñairmantrasāmarthyayogataḥ||121||
sarvavādaṁ parityajya mantravādaṁ samācaret|
yasya mantrasya sāmarthyātsaukhyabhāvo'pi sidhyati||122||
triratnaṁ na parityājyaṁ bodhicittaṁ tathā guruḥ|
na vadhyāḥ prāṇinaḥ ke'pi samayānyapyadhiṣṭhayet||123||
madhu raktaṁ sakarpūraṁ raktacandanayojitam|
munivajrodakaṁ caiva pañcaitānyapyadhiṣṭhayet||124||
anyaiśca samayairdivyaiścittasyotkarṣakārakaiḥ|
mārutakṣobhaśāntyarthaṁ prīṇayeccittavajrakam||125||
[nāśucibhāva āśaṅkyo'vikalpyayogalīlayā|
samāyuktena cittena mantrī sarvaṁ samācaret]||126||
makṣikāpadamātreṇa viṣeṇāpyabhibhūyate|
aṇumātrā ghṛṇā śaṅkā mṛtyukaṣṭena saṁyutā||127||
suyuddhaṁ vācaredvijñaḥ supalāyanameva vā|
āntarālikabhāvastu vyartho vai patanaṁ bhavet||128||
gurorājñāñca mudrāñca chāyāmapi na laṅghayet|
guṇāstasya paraṁ grāhyā doṣā naiva kadācana||129||
ācāryaḥ paramo devaḥ pūjanīyaḥ prayatnataḥ|
svayaṁ vajradharo rājā sākṣādrūpeṇa saṁsthitaḥ||130||
yathodakamaṇiḥ śuddhaḥ kaluṣodakaśodhakaḥ|
śraddhāmaṇistathā proktaścittaratnaviśodhakaḥ||131||
śraddhāvānmuhyate ko'pi prajñācakṣurvivarjitaḥ|
utpādayedataḥ prajñāmāgamādhigamātmikām||132||
śrāddho bahuśrutaḥ prājñaḥ prakṛtyā karuṇātmakaḥ|
jagadduḥkhavināśāya sukhopāyaṁ sa vindati||133||
cittaviśuddhimādhāya yanmayopārjitaṁ sukham|
cittaviśuddhimādhāya tenāstu sukhito janaḥ||134||
|| kṛtiriyamāryadevapādānāmiti||
Links:
[1] http://dsbc.uwest.edu/node/7620
[2] http://dsbc.uwest.edu/node/3798
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.227.111.102 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập