The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Người ta trói buộc với vợ con, nhà cửa còn hơn cả sự giam cầm nơi lao ngục. Lao ngục còn có hạn kỳ được thả ra, vợ con chẳng thể có lấy một chốc lát xa lìa.Kinh Bốn mươi hai chương
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp cú (Kệ số 8)
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356)
Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281)
Cái hại của sự nóng giận là phá hoại các pháp lành, làm mất danh tiếng tốt, khiến cho đời này và đời sau chẳng ai muốn gặp gỡ mình.Kinh Lời dạy cuối cùng
Người cầu đạo ví như kẻ mặc áo bằng cỏ khô, khi lửa đến gần phải lo tránh. Người học đạo thấy sự tham dục phải lo tránh xa.Kinh Bốn mươi hai chương
Như bông hoa tươi đẹp, có sắc nhưng không hương. Cũng vậy, lời khéo nói, không làm, không kết quả.Kinh Pháp cú (Kệ số 51)
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Catuṣpariṣat sūtra »»
catuṣpariṣat sūtram
1| bodhisattvo bhagavān urubilvāyāṁ vihāraṁ nadyā nairañjanāyāstīre bodhimūle sātatyakārī nipako bodhipākṣikeṣu dharmeṣu bhāvanāyogam anuyuktoviharati |
2| sa rātryāḥ prathame yāme ṛddhiviṣayajñānasākṣīkriyāyā abhijñāyāṁ cittaṁ abhinirnāmayatyanekavidham ṛddhiviṣayaṁ pratyanubhavati |
3| tadyathā eko bhūtvā bahudhā bhavati |bahudhā bhūtvā eko bhavati |āvirbhavati tirobhāvaṁ jñānadarśanena pratyanubhavati | tiraskuḍyaṁ tiraḥśailaṁ tiraḥprākāram asajyamānaḥ kāyena gacchati tadyathā ākāśe pṛthivyām unmajjananimajjanaṁ karoti tadyathā udake| udake asajyamānaḥ kāyena gacchati tadyathā pṛthivyām |
ākāśe paryaṁgena vikramate tadyathā pakṣi śakuniḥ | imāvapi candrasūryau evaṁ mahardhikau evaṁ mahānubhāvau pāṇinā āmārjati parimārjayati yāvad brahmalokādapi kāyena vaśe vartayati |
4| iti bodhisattvo bhagavān uruvilvāyāṁ viharaṁ nadyā nairañjanāyāstīre bodhimūle sātatyakārī nipako bodhipākṣikeṣū dharmeṣu bhāvanāyogam anuyukto viharaṁ rātryāḥ prathame yāme anekavidham ṛddhiviṣayaṁ pratyanubhavati |
5| atha bodhisattvo bhagavān uruvilvāyāṁ viharaṁ pūrvavad yāvad anuyukto viharati |
6| sa rātryāḥ prathame yāme pūrvenivāsānusmṛtijñānasākṣīkriyāyā abhijñāyāṁ cittam abhinirnāmayati so'nekavidhaṁ pūrvenivāsaṁsamanusmarati |
7| tadyathaikāṁ jātiṁ dve tisraścatasraḥ yāvad anekānapi saṁvartakalpān samanusmarati |
8| iti bodhisattvo bhagavāṁ uruvilvāyāṁ viharaṁ nadyā nairañjanāyāstīre bodhimūle sātatyakārī nipako bodhipākṣikeṣu dharmeṣu bhāvanāyogam anuyukto viharaṁ rātryāḥ prathame yāme pūrvenivāsaṁ samanusmarati |
9| atha bodhisattvo bhagavān uruvilvāyāṁ viharaṁ pūrvavad yāvad anuyukto viharati |
10| sa rātryā madhyame yāme divyaśrotrajñānasākṣīkriyāyā abhijñāyāṁ cittam abhinirnāmayati divyena śrotreṇa viśuddhenātikrāṁtamānuṣeṇaubhayām śṛṇoti mānuṣāṁśca ye vā dūre ye vāntike |
11| iti bodhisattvo bhagavān uruvilvāyāṁ viharaṁ nadyā nairañjanāyāstīre bodhimūle sātatyakārī nipako bodhipākṣikeṣu dharmeṣu bhāvanāyogam anuyukto viharaṁ rātryā madhyame yāme divyaśrotrajñānaṁ pratyanubhavati |
12| atha bodhisattvo bhagavān uruvilvāyāṁ viharaṁ pūrvavad yāvad anuyukto viharati |
13| sa rātryā madhyame yāme divyacakṣurjñānasākṣīkriyāyā vidyāyāṁ cittam abhinirnāmayati |
14| divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sattvān paśyati cyavamānānapyupapadyamānānapi suvarṇānapi durvarṇānapi hīnānapi praṇītānapi sugatimapi gacchato durgatimapi yathākarmopagān sattvān yathābhūtaṁ prajānāti |
15| itīme bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatā vāṅmanoduścaritena samanvāgatā āryāṇām apavādakā mithyādṛṣṭayo mithyādṛṣṭikarmadharmasamādānahetostaddhetostatpratyayaṁ kāyasya bhedāt paraṁ maraṇād apāyadurgativinipātam narakeṣūpapadyante |
16| ime vā punarbhavantaḥ sattvāḥ kāyasucaritena samanvāgatā vāṅmanaḥsucaritena samanvāgatā āryāṇām anapavādakāḥ samyagdṛṣṭayaḥ samyagdṛṣṭikarmadharmasamādānahetostaddhetostatpratyayaṁ kāyasya bhedāt sugatau svargaloke deveṣūpapadyante |
17| iti bodhisattvo bhagavān urubilvāyāṁ viharaṁ nadyā nairaṁjanāyāstire bodhimūle sātatyakārī nipako bodhipakṣikeṣu dharmeṣu bhāvanāyogama anuyukto viharaṁ rātryā madhyame yāme divyacakṣurjñānaṁ pratyanubhavati|
18| atha bodhisattvo bhagavān urubilvāyāṁ viharaṁ pūrvavad yavad anuyukto viharati|
19| sa rātryā paścime yāme cetaḥparyāyajñasākṣikriyāya abhijñāyam cittam abhinirnāmayati|
20| parasattvānāṁ parapudgalānaṁ vitarkitaṁ vicaritaṁ manasā mānasaṁ yathābhūtaṁ prajānāti|sarāgacittaṁ sarāgaṁ cittam iti yathābhūtaṁ prajānāti|
vigatarāgaṁ vigatarāgaṁ iti yathābhūtaṁ prajānāti|sadveṣaṁ vigatadveṣaṁ samoham vigatamohaṁ vikṣiptaṁ saṁkṣiptaṁ līnaṁ pragṛhitam
uddhataṁ anuddhataṁ avyupaśāntaṁ vyupaśantaṁ samāhitaṁ asamāhitam abhāvitaṁ bhāvitaṁ avimuktaṁ cittam avimuktaṁ cittaṁ iti yathābhūtaṁ prajānāti|
21| iti bodhisattvo bhagavān urubilvāyāṁ viharaṁ nadyā nairaṁjanāyāstire bodhimūle sātatyakārī nipako bodhipakṣikeṣu dharmeṣu bhāvanāyogam anuyukto viharaṁ rātryāḥ paścime yāmecetaḥparyāyajñānaṁ pratyanubhavati|
22| atha bodhisattvo bhagavān urubilvāyāṁ viharaṁ pūrvavad yāvad anuyukto viharati|
23| sa rātryāḥ paścime yāme āsravakṣayajñānasākṣikriyāyā abhijñāyāṁ cittam abhinirnāmayati|
24| idaṁ duḥkham āryasatyam iti yathābhūtaṁ prajānāti| ayaṁ duḥkhasamudayaḥ| ayaṁ duḥkhanirodhaḥ| iyaṁ duḥkhannirodhagāminī pratipad āryasatyam iti yathābhūtaṁ prajānāti| tasyaivaṁ jānata evaṁ paśyataḥ kāmāsravāccittaṁ vimucyate|bhavāsravād avidyāsravāccittaṁ vimucyate| vimuktasya vimukto'smiīti jñānadarśanaṁ bhavati|
kṣīṇā me jātiruṣitaṁ brahmacaryaṁ kṛtaṁ karaṇīyaṁ nāparam asmād bhavaṁ prajānāmīti|
25|iti bhagavān urubilvayāṁ viharaṁ nadyā nairaṁjanāyāstīre bodhimūle kṛtakṛtyaḥ kṛtakaraṇīyaḥ saṁbuddhabodhis tejodhātuṁ samapannaḥ|
Links:
[1] http://dsbc.uwest.edu/node/7617
[2] http://dsbc.uwest.edu/node/3952
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.108 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập