The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Dầu nói ra ngàn câu nhưng không lợi ích gì, tốt hơn nói một câu có nghĩa, nghe xong tâm ý được an tịnh vui thích.Kinh Pháp cú (Kệ số 101)
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
Như bông hoa tươi đẹp, có sắc nhưng không hương. Cũng vậy, lời khéo nói, không làm, không kết quả.Kinh Pháp cú (Kệ số 51)
Lấy sự nghe biết nhiều, luyến mến nơi đạo, ắt khó mà hiểu đạo. Bền chí phụng sự theo đạo thì mới hiểu thấu đạo rất sâu rộng.Kinh Bốn mươi hai chương
Con tôi, tài sản tôi; người ngu sinh ưu não. Tự ta ta không có, con đâu tài sản đâu?Kinh Pháp Cú (Kệ số 62)
Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7)
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Người cầu đạo ví như kẻ mặc áo bằng cỏ khô, khi lửa đến gần phải lo tránh. Người học đạo thấy sự tham dục phải lo tránh xa.Kinh Bốn mươi hai chương
Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83)
Tìm lỗi của người khác rất dễ, tự thấy lỗi của mình rất khó. Kinh Pháp cú
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Buddhagaṇḍīstavaḥ »»
buddhagaṇḍīstavaḥ
ācārya-aśvaghoṣakṛtaḥ
yaḥ pūrvaṁ bodhimūle ravigamanapathe māragānnṛtyagītān
gaṁgau gaṁgau gagaṁgau ghaghanaghanamṛdudvandvamantrairajasraiḥ |
yaḥ strībhirdivyarūpairuparatarabhituṁ dūdubhirdurbhidūrbhiḥ
kṣobhaṁ naivābhiyātaḥ suranaranamitaḥ pātu vaḥ śākyasiṁhaḥ || 1 ||
yaḥ kandarpāṅganānāṁ kakahakahakahā hāhaheti prahāsai-
ryaḥ sphītāḍambarāṇāṁ taṭiti taṭataṭā tātaṭīti pralāpaiḥ |
kutkud budbud kukūcit kukuhakuhakuhaiḥ kiṅkarāṇāṁ ca vāgbhi-
rno trasyaḥ so'stu saumyaḥ śrutasakalamalaḥ śāntaye vo munīndraḥ || 2 ||
bhrūkṣepāpāṅgabhaṅgaiḥ smaraśaravilasatpakṣmatārākṣipātaiḥ
prauḍhānaṅgāṅganānāṁ lalitabhujalatālāsyalīlāyitāṅgaiḥ |
savrīḍaiḥ sasmitoktaiḥ kalamṛdumadhurāmodaramyairvacobhi-
rbhrāntiṁ ceto na citraṁ smarabalajayino yasya tasmai namo'stu || 3 ||
urvīṁ sañcālayantaḥ kharaśaranikaraiśchādayantoḥntarīkṣaṁ
jvālābhiḥ krodhaṁvahnerjvalitadaśadiśaḥ kṣobhayanto'mburāśim |
helotkhātāsicakrakrakacapaṭuravārāviṇo māravīrāḥ
maitrīśastreṇa yena prasabhamabhijitāḥ pātu vaḥ so munīndraḥ || 4 ||
visphūrjajjātakopaprakaṭitavikaṭāṭopanirghoṣaghoraṁ
garjajjīmūtajālaprakaṭagajaghaṭāṭopabaddhāndhakāram |
kandarpoddāmavahnisphuradasikiraṇodbhāsitāśeṣaviśvaṁ
puṣpeṣoḥ sainyamuccairjhaṭiti vighaṭitaṁ yena buddhaḥ sa vo'vyāt || 5 ||
divyairākaṇaṁpūraiḥ kamaladalanibhaiḥ pakṣmalairlolatārai-
rbhāvasnigdhairvidagdhaiḥ pracalitalalitaiḥ sasmitairbhrūvilāsaiḥ |
netrairmārāṅganānāṁ parigatavalayairlohitāntairaśāntai-
rnākṛṣṭaḥ sarvathā yastamahamṛṣivaraṁ vāntadoṣaṁ namāmi || 6 ||
nodbhrāntaṁ yasya cittaṁ sphuṭavikaṭasaṭāntotkaṭairlolajihvai-
rmāraiḥ śūlāgrahastairgajaturagamukhaiḥ siṁhaśārdūlavaktraiḥ |
pradyumnaḥ kāmadevastṛṇavadagaṇito yena saṁrambhabhīruḥ
saṁbuddhaḥ pātu yuṣmān vyapagatakaluṣo lokanātho munīndraḥ || 7 ||
akṣobhyā yasya buddhirdharaṇinaganadīsāgarāmbhodharadbhi-
rgarjadbhirmāravīrairvividhamukhaśatairghorarūpairanantaiḥ |
yenāsau puṣpaketustṛṇavadagaṇitaḥ sarvavid vītarāgaḥ
sa śrīmān buddhavīraḥ kaluṣabhayaharaḥ pātu vo vītarāgaḥ || 8 ||
mārānīkairmahograirasiparaśudhanuḥśaktiśūlāgrahastai-
rulkāpātairanekairgahanapaṭuravairbhīṣaṇairbhīmanādaiḥ |
na kṣubdhaṁ yasya cittaṁ girisamamacalaṁ gāḍhaparyaṅkabandhaṁ
taṁ vande vandanīyaṁ tribhavabhayaharaṁ buddhavīraṁ pravīram || 9 ||
uccairaṭṭāṭṭahāsaiḥ prakaṭapaṭubhaṭābaddhaghaṇṭai raṇadbhiḥ
sāṭopāsphoṭaṭaṅkasphuṭajaṭilajaṭaiḥ kiṅkaraiḥ koṭarākṣaiḥ |
bhagnaṁ kartu na śaktāḥ paṭupaṭahapaṭasphālanairyasya bodhau
dṛptānāṁ gṛdhrakūṭe paṭupaṭahapaṭuḥ so'stu vo buddhavīraḥ || 10 ||
kokaṇḍaṁ rāmakaṇḍaṁ pratibhayakuharaṁ darpadarpaṁ raṇāṇḍaṁ
ḍimbaṁ ḍimbaṁ ḍaḍimbaṁ ḍuha ḍuhaka ḍuhaṁ tṛṁkhalastṛṁkhalastṛm |
jhimbaṁ jhimbaṁ jhajhimbaṁ khamu khamu khamukhaṁ maṁkhu maṁkhuḥ khumaṁkhu-
rebhirdhvānairna bhītaḥ suravaranamitaḥ pātu vaḥ śākyasiṁhaḥ || 11 ||
yaṁ mārāṅgāradhārādharasamayasamārambhasaṁrambhayuktaṁ
naktaṁ mārāṅganānāṁ mukhakamalavanaśrīvipakṣaikapakṣā |
samyaksaṁbodhilakṣmīḥ śaśinamiva śaratkaumudī saṁprapede
tasyeyaṁ dharmadūtī dhvanati bhagavato dharmarājasya gaṇḍī || 12 ||
nighnannaprāptadṛṣṭiḥ kṣaṇamapi ca cirādantako yad durantaṁ
tasminnikṣiptacittāḥ kuruta sucariteṣvādaraṁ sarvakāle |
itthaṁ ratnatrayājñāmiva vadati muhuḥ prāṇināṁ yasya saiṣā-
meṣā śabdāyamānā prathitamukharadiṅmaṇḍalā dharmagaṇḍī || 13 ||
mārtaṇḍamaṇḍalamivoḍugaṇaṁ vijitya
bhātīha tīrthikajanaṁ jinaśāsanaṁ ca |
raṁramyate dharaṇimaṇḍalamaṇḍanasya
gaṇḍī yamasya jayaḍiṇḍimavatpracaṇḍā || 14 ||
yasyātyantaṁ dṛḍhatvaṁ jami jami ḍuḍubhaṁ rañjitenālināliṁ
ḍimbaṁ ḍimbaṁ ḍiḍimbaṁ ḍubhaḍubhaḍuḍubhaṁ nāḍivannāḍibhaṇḍam |
ruṇḍaṁ ruṇḍaṁ ruruṇḍaṁ yaralava khakhumaṁ maṁkhumaṁkhuḥ khumaṁkhuḥ
paśya tvaṁ jīvaloke daśabalabalinaḥ pīḍyate mārasainyam || 15 ||
bhūkampotkampajātā pracalitavasudhā kampate merurāja
uttrastā devasaṁghā grahagaṇasahitā nāgarājāḥ samastāḥ |
śrutvā gaṇḍīṁ pracaṇḍāṁ vividhabhayakarīṁ trāsanīṁ tairthikānāṁ
bauddhānāṁ śāntihetoḥ pratiraṇati mahīṁ rāvayantīva sadyaḥ || 16 ||
eṣā vihāraśikhare pravirauti gaṇḍī
meghasvanena kurute ca manojñaghoṣān |
māteva vatsalatayā subahirgatāṁśca
putrān samāhvayati bhojanakālagaṇḍī || 17 ||
saṁsāracakraparivartanatatparasya
buddhasya sarvaguṇaratnavibhūṣitasya |
nādaṁ karoti suradundubhitulyaghoṣā
gaṇḍī samastaduritāni nivārayantī || 18 ||
eṣā hi gaṇḍī raṇate narāṇāṁ
saṁbodhinī devanarāsurāṇām |
bhadrāḥ śṛṇudhvaṁ sugatasya gaṇḍī-
māpūritāṁ bhikṣugaṇaiḥ samagraiḥ || 19 ||
nāgaiḥ saṁvartakālakṣubhitajaladharākāravad vyomni kīrṇaiḥ
kvāsmin vighvaṁsaśaṅkā bhayacakitajanaistatpratīkārahetoḥ |
kurvantyadyāpi yasyā dhvanimupaśamitāśeṣatīrthyāvalepaṁ
sā gaṇḍī pātu yuṣmān sakalamunivaraiḥ sthāpitā dharmavṛddhyai || 20 ||
eṣā surāsuramahoragasatkṛtasya
śāntiṁ parāmupagatasya tathāgatasya |
gaṇḍī raṇatyamaradundubhitulyaghoṣān
kṛtvānyatīrthyahṛdayāni vidārayantī || 21 ||
puṇye tatparamānasā bhavata bhoḥ svargāpavargaprade
pāpaṁ durgatidāyakaṁ kuruta mā lokāścalaṁ jīvitam |
itthaṁ madhyavilīnabhṛṅgavirutaṁ yatnānnivāryaṁ mayā
mārāreścaraṇābjayorvinihitaḥ puṣpāñjaliḥ pātu vaḥ || 22 ||
muñjadbhiḥ kusumāni tūryaraṇitairāpūrayadbhirdiśo
jojokārapuraḥsaraiḥ suragaṇaiḥ śakrādibhiḥ sādaraiḥ |
svargād yasya bhuvaṁ kilāvatarato dattānuyātrā ciraṁ
tasyāvyāt karuṇānidherbhagavato gaṇḍī pracaṇḍā jagat || 23 ||
gatvā sapta padāni māturudarānniṣkrāntamātraḥ svayaṁ
saṁsāraśravasaṁ mameti vacanaṁ provāca yo'nanyadhīḥ |
yasminnātmabhuve punastribhuvanaṁ bhrājiṣṇvabhivyāhṛtaṁ
kuryādvaḥ sugatasya tasya jayino gaṇḍī tamaḥkhaṇḍinī || 24 ||
jitvā mārabalaṁ mahābhayakaraṁ kṛtvā ca doṣakṣayaṁ
sarvajñaṁ padamāpa yat suruciraṁ tatraiva rātrau bahiḥ |
tasyāśeṣaguṇākarasya sudhiyo buddhasya śuddhātmano
gaṇḍī khaṇḍitacaṇḍakilviṣaharā bhūyād vibhūtyai nṛṇām || 25 ||
brahmā jihma ivābhavat suragururgarvaṁ jahau sarvathā
śarvaḥ kharvamatirbabhūva bhagavān viṣṇuśca tūṣṇīṁ sthitaḥ |
itthaṁ yadguṇakīrtaneṣu vibudhā yātā hriyā mūkatāṁ
gaṇḍī tasya muneriyaṁ jayati vaḥ pāyādapāyājjagat || 26 ||
brahmādityaśaśāṅkaśaṅkaraśatākṣopendrayakṣādayo
gandharvoragakinnarāsurasamīrapretapīḍāmbarāḥ |
ye tiṣṭhantyamarā narā kṣititale pātālalokeṣu ca
śrotuṁ dharmamimaṁ tathāgataguroḥ sarve samāyāntu te || 27 ||
yasyā janmani dīnahīnamatayaḥ prāpuḥ śucaṁ tīrthikāḥ
harṣotkarṣaviśeṣavardhitadhiyo bauddhā dhṛtiṁ lebhire |
yāmāsādya guṇāḥ prayānti vitatiṁ doṣā vrajanti kṣayaṁ
sā gaṇḍī kalikālakalmaṣaharā bhūyād bhavadbhūtaye || 28 ||
yāṁ natvā vidhivad viśuddhamatayo gacchanti tuṅgāṁ gatiṁ
yasyāḥ kṣiprataraṁ prayānti vivaśāḥ sarve vipakṣāḥ kṣayam |
dhvastavyastasamastamohapaṭalā sā dharmagaṇḍī muneḥ
saṁbhūyād bhavabhāvisādhvasabhide yuṣmākamāyuṣmatām || 29 ||
śrutvā yāṁ patitā mahītalamalaṁ brahmādayaḥ svarbhuvaḥ
kampante dharaṇīdharāḥ kṣitirapi kṣipraṁ gatā kṣmātalam |
tīrthyānāṁ bhayakāriṇī parahitāyārambhaśuddhātmanāṁ
bauddhānāmupaśāntaye sapadi sā saṁtāḍyatāṁ gaṇḍikā || 30 ||
prauḍhālīḍhābhiruḍho gurutaracaraṇakrāntagaurīstanāgraṁ
sarvajñasyottarāṅgaṁ sphuṭavikaṭaśatā garjayan vajramukhyā |
jvālāmālojjvalāṅgaṁ tribhuvanavivaravyāptahuṁkārabhīmo
baddhavyābaddhamaulirjayati suranarādityacandrāsurendraḥ || 31 ||
pīnottuṅgastanīnāṁ hariṇadṛśadṛśāṁ haṁsalīlāgatīnāṁ
daṁ daṁ daṁ daṁ da daṁ daṁ tani tani tanitastālikā kāminīnām |
tuṁ tuṁ tuṁ tuṁ tatuṁ tuṁ nakaṭinamabhito gītito gītavādyaiḥ
ṭuṁ ṭuṁ ṭuṁ ṭuṁ ṭuṭuṁ ṭuṁ ṭumiti mitanatā hanyate gaṇḍikeyam || 32 ||
buddhagaṇḍī samāptā |
kṛtiriyamācāryaśrī-aśvaghoṣapādānām |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3879
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.137.179.200 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập