The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)
Tìm lỗi của người khác rất dễ, tự thấy lỗi của mình rất khó. Kinh Pháp cú
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
Nhẫn nhục có nhiều sức mạnh vì chẳng mang lòng hung dữ, lại thêm được an lành, khỏe mạnh.Kinh Bốn mươi hai chương
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Giặc phiền não thường luôn rình rập giết hại người, độc hại hơn kẻ oán thù. Sao còn ham ngủ mà chẳng chịu tỉnh thức?Kinh Lời dạy cuối cùng
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình. Kinh Pháp cú
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Bodhisattva-prātimokṣa-sūtram »»
Bodhisattva-prātimokṣa-sūtram
om namaḥ sarvvabuddhabodhisattvebhyaḥ| ye ca te bodhisattvānāṁ trayaḥ śīlaskandhā uktāḥ| saṁvara śīlaṁ kuśaladharmmasaṁgrāhakaśīlaṁ sattvārthakriyāśīlaṁ ca teṣu śikṣitukāmena gṛhiṇā vā pravrajitena vā'nuttarāyāṁ samyaksaṁbodhau kṛtapraṇidhānena sahadhārmmikasya bodhisattvasya mahāpuṇyanidhānasya vāg vijñaptyartha grahaṇāvabodhasamarthasya pādayornnipatyādhyeṣaṇā kāryā| tavāhaṁ kulaputrāyuṣman bhadanteti vā'ntikāt bodhisattvaśīlasaṁvarasamādānamākāṅkṣābhyādātum| tadarhasyanuparodhena muhūrttamadanukampayā dātuṁ śrotuñceti|| trirevamadhyeṣya ekāṁsamuttarāṅgaṁ kṛtvādaśasu dikṣvatītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ mahābhūmipraviṣṭānāṁ ca bodhisattvānāṁ sāmīcīṁ kṛttvā teṣāṁ guṇānāmukhīkṛtya ghanarasaṁ cetaḥprasādaṁ saṁjanayya nīcairjānumaṇḍalenotkuṭukena vā sthitvā tathāgatapratimāṁ purataḥ saṁsthāpya saṁpūjya puraskṛtyaivaṁ syādvacanīyaḥ|
anuprayaccha me kulaputrāyuṣmān bhadanteti vā bodhisattvaśīlasaṁvarasamādānamiti|
tat ekāgrāṁ smṛtimupasthāpya citta prasādamevānuvṛṁhayata| na cirasyedānī me'kṣayasyāprameyasya niruttarasya mahāpuṇyanidhānasya prāptirbhaviṣyatīti| evamevārthamanuvicintayatā tūṣṇīṁ bhavitavyam| tena punarvvijñena bodhisattvena sa tathā pratipanno bodhisattvo'vikṣiptena cetasā sthitena vā niṣaṇṇena vā evaṁ syādvacanīyaḥ| śṛṇu tvamevannāman kulaputrāyuṣman bhadanteti vā bodhisattvo'si bodhau ca kṛtapraṇidhānaḥ| tena omiti pratijñātavyaṁ| sa punaruttari evaṁsyādvacanīyaḥ| pratīcchasi tvamevannāman kulaputrāyuṣmān bhadanteti vā bodhisattvo'si bodhau kṛtapraṇidhāno mamāntikāt sarvvāṇi bodhisattvaśikṣāpadāni sarvvañca bodhisattvaśīlaṁ saṁvaraśīlaṁ kuśaladharmmasaṁgrāhakaśīlaṁ sattvārthakriyāśīlaṁ ca yacchīlamatītānāṁ bodhisattvanāmabhūt yāni ca śikṣāpadāni| yacchīlamanāgatānām bodhisattvānāṁ bhaviṣyati yāni ca śikṣāpadāni| yacchīlametarhi daśasu dikṣu pratyutpannānāṁ bodhisattvānāṁ bhavati yāni ca śikṣāpadāni| yeṣu ca śikṣāpadeṣu yeṣu śīleṣvatītāḥ sarvvabodhisattvāḥ śikṣitavantaḥ| anāgatāḥ sarvvabodhisattvāḥ śikṣiṣyante| pratyutpannāḥ sarvvabodhisattvāḥ śikṣante| tena pratigṛṇhāmīti pratijñātavyaṁ|| trirevam||
samanvāharantu māṁ daśadiglokadhānusannipatitā buddhā bhagavanto bodhisattvāḥ| samanvāharatvācāryyo'hamevannāmā yatkiñcitkāyavāṅmanobhirbuddha bodhisattvān mātāpitarau tadanyān vā sattvān samāgamyehajanmanyanyeṣu vā janmāṁ tareṣu mayāpāyaṁ kṛtaṁ kāritamanumoditam vā tat sarvvamaikadhyamabhisaṁkṣipya piṇḍayitvā tulayitvā sarvvabuddhabodhisattvānāmācāryyasya cāntike'grayā pravarayā pratideśanayā pratideśayāmi jānan smaran na praticchādayāmi|| trirevam||
sohamevaṁnāmā evaṁdeśitātyaya imaṁ divasamupādāya āvodhimaṇḍaniṣadanāt buddhaṁ bhagavantaṁ mahākārūṇikaṁ sarvvajñaṁ sarvvadarśinaṁ sarvvavairabhayātītaṁ mahāpuruṣamabhedyakāyamanuttarakāyaṁ dharmmakāyaṁ śaraṇaṁ gacchāmi dvipadānāmagryam|| so'hamevaṁnāmā evaṁdeśitātyaya imaṁ divasamupādāya ābodhimaṇḍadiṣadanāddharma śaraṇaṁ gacchāmi śāntaṁ virāgāṇāṁ pravaram| so'hamevaṁnāmā evaṁdeśitātyaya imaṁ divasamupādāya ābodhimaṇḍaniṣadanādavaivarttikabodhisattvasaṁghaṁ śaraṇaṁ gacchāmi gaṇāṇāṁ śreṣṭham|| trirevam||
sohamevaṁnāmā evaṁdeśitātyayastriśaraṇagato'nantasattvadhātūttāraṇāyābhyuddharaṇāya saṁsāraduḥkhāt paritrāṇāya sarvvajñajñāne anuttare pratiṣṭhāpanāya| yathā te atītānāgatapratyutpannā bodhisattvā bodhicittamutpādya buddhatvamadhigatavanto'dhigamiṣyanti adhigacchanti ca| yathā sarvvabuddhā'nāvaraṇena buddhajñānena buddh cakṣuṣā jānanti paśyanti yathā dharmmāṇāṁ niḥsvabhāvatāma (?) nujānanti| tena vidhinā ahamevaṁnāmā evaṁnāmna ācāryyasyāntikāt sarvvabuddhabodhisattvānāṁ ca purato'nuttarāyāṁ samyaksambodhau cittamutpādayāmi|| trirevam||
idaṁ cāhamatyayadeśanātriśaraṇagamanabodhicittotpādajanitaṁ kuśalamūlamanuttarāyāṁ samyaksaṁbodhau pariṇāmayāmi yadahaṁ loke aśaraṇe alayane aparāyaṇe'dvipe trāṇaṁ śaraṇaṁ layaṇaṁ parāyaṇaṁ dvīpo bhaveyam| sarvvasattvāṁśca bhavārṇavādutīrṇastārayeyam| aparinirvṛtānanāvaraṇena dharmmadhātuparinirvāṇena parinirvvāpayeyam| anāśvastānāśvāśayeyam|| trirapi||
sohamevaṁnāmā evamutpāditabodhicitto'nantasattvadhātuṁ yathā mātāpitṛbhaginībhrātṛputraduhitranyatamānyatamajñātisālohitasthānīyāṁstathā pratigṛṇhāmi| pratigṛhya ca yathāśakti yathābalam yathājñānaṁ kuśalamūlaṁ samāropayāmi| itaḥ prabhṛti yatkiñcit dānaṁ dāsyāmi śīlaṁ rakṣiṣyāmi kṣāṁti saṁpādayiṣyāmi vīryamārabhya dhyānaṁ samāpatsye prajñayā vyavacāryya upāyakauśalyaṁ vā śikṣiṣye tat sarvvasattvānāmarthāya hitāya sukhāya||
uttarāṁ ca samyaksaṁbodhimārabhya teṣāṁ mahābhūmipraviṣṭānāṁ bodhisattvānāṁ mahākāruṇikāṇāṁ mahāyāne sāmicīmanupravrajāmi| anupravrajya bodhisattvo'haṁ bodhisattva iti māmitaḥ prabhṛtyācāryyo dhārayatu|| trirevam||
tatastenācāryyeṇa tasyāḥ pratimāyāḥ purato daśasu dikṣu buddhabodhisattvānāṁ tiṣṭhatāṁ dhriyatāṁ yāpayatāṁ pādayornnipatya sāmicīṁ kṛtvā evamārocayitavyam| gṛhītamanenaivaṁnāmnā bodhisattvena mamaivaṁnāmno bodhisattvasyāntikāt yāvat trirapi bodhisatvaśīlasaṁvarasamādānam| sohamevaṁnāmā bodhisattva ātmānaṁ sākṣibhūtaṁ prajānan asyaivaṁnāmno bodhisattvasya paramāryyāṇāṁ viparokṣāṇāmapi sarvatra sarvvasattvānāṁ viparokṣabuddhīnāṁ daśadikṣvanantāparyyanteṣu lokadhātuṣvārocayāmi| asmin bodhisattvaśīlasaṁvarasamādānam|| trirevam||
evaṁ punaḥ śīlasaṁvarasamādānakarmmasamāptyanantaraṁ dharmmatā khalveṣā yad daśasu dikṣvanantāparyyantesu lokadhātuṣu tathāgatānāṁ tiṣṭhatāṁ dhriyatāṁ yāpayatāṁ mahābhūmipraviṣṭānāṁ ca bodhisattvānāṁ tadrupaṁ nimittam prādurbhavati yena teṣāmevaṁ bhavati| evaṁnāmnā bodhisattvena evaṁnāmno bodhisattvasyāntikāt bodhisattvaśīlasaṁvara samādānaṁ samāttamiti|| evaṁ tāvat parataḥ samādānavidhiruktaḥ||
yadi tairguṇairyuktaḥ pudgalo na sannihitaḥ syāt tato bodhisattvena tathāgatapratimāyāḥ purataḥ svayamapi bodhisattvaśīlasaṁvarasamādāne vacanīyam| evaṁ ca karaṇīyam| ekāṁsamuttarāsaṅgaṁ kṛtvā daśasu dikṣvatītānāgatapratyutpannānāṁ buddhānāṁ bhagavatāṁ mahābhūmipraviṣṭānāṁ ca bodhisattvānāṁ sāmīcīṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya utkuṭukena vā idam syādvacanīyam| ahamevaṁnāmā daśasu dikṣu sarvatathāgatān mahābhūmipraviṣṭāṁśca bodhisattvān vijñāpayāmi| teṣāṁ purataḥ sarvvāṇi bodhisatvaśikṣāpadāni sarvvaṁ ca bodhisattvaśīlaṁ samādade| yacchīlamityādi pūrvvavat yāvat bodhisattvo bodhisattva iti| māmitaḥ prabhṛti buddha bhagavanto bodhisattvāśca dhārayantviti vijñaptiḥ||0||
Links:
[1] http://dsbc.uwest.edu/node/7615
[2] http://dsbc.uwest.edu/node/3957
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.108 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập