The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Người biết xấu hổ thì mới làm được điều lành. Kẻ không biết xấu hổ chẳng khác chi loài cầm thú.Kinh Lời dạy cuối cùng
Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13)
Nếu người nói nhiều kinh, không hành trì, phóng dật; như kẻ chăn bò người, không phần Sa-môn hạnh.Kinh Pháp cú (Kệ số 19)
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Ý dẫn đầu các pháp, ý làm chủ, ý tạo; nếu với ý ô nhiễm, nói lên hay hành động, khổ não bước theo sau, như xe, chân vật kéo.Kinh Pháp Cú (Kệ số 1)
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Ai dùng các hạnh lành, làm xóa mờ nghiệp ác, chói sáng rực đời này, như trăng thoát mây che.Kinh Pháp cú (Kệ số 173)
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Bodhicaryāvatāraḥ »»
śāntidevaviracitaḥ bodhicaryāvatāraḥ|
||om namo buddhāya||
1 bodhicittānuśaṁso nāma prathamaḥ paricchedaḥ|
sugatān sasutān sadharmakāyān
praṇipatyādarato'khilāṁśca vandyān|
sugatātmajasaṁvarāvatāraṁ
kathayiṣyāmi yathāgamaṁ samāsāt||1||
na hi kiṁcidapūrvamatra vācyaṁ
na ca saṁgrathanakauśalaṁ mamāsti|
ata eva na me parārthacintā
svamano vāsayituṁ kṛtaṁ mayedam||2||
mama tāvadanena yāti vṛddhiṁ
kuśalaṁ bhāvayituṁ prasādavegaḥ|
atha matsamadhātureva paśye-
daparo'pyenamato'pi sārthako'yam||3||
kṣaṇasaṁpadiyaṁ sudurlabhā
pratilabdhā puruṣārthasādhanī|
yadi nātra vicintyate hitaṁ
punarapyeṣa samāgamaḥ kutaḥ||4||
rātrau yathā meghaghanāndhakāre
vidyut kṣaṇaṁ darśayati prakāśam|
buddhānubhāvena tathā kadāci-
llokasya puṇyeṣu matiḥ kṣaṇaṁ syāt||5||
tasmācchubhaṁ durbalameva nityaṁ
balaṁ tu pāpasya mahatsughoram|
tajjīyate'nyena śubhena kena
saṁbodhicittaṁ yadi nāma na syāt||6||
kalpānanalpān pravicintayadbhi-
rdṛṣṭaṁ munīndrairhitametadeva|
yataḥ sukhenaiva sukhaṁ pravṛddha-
mutplāvayatyapramitāñjanaughān||7||
bhavaduḥkhaśatāni tartukāmai-
rapi sattvavyasanāni hartukāmaiḥ|
bahusaukhyaśatāni bhoktukāmai-
rna vimocyaṁ hi sadaiva bodhicittam||8||
bhavacārakabandhano varākaḥ
sugatānāṁ suta ucyate kṣaṇena|
sanarāmaralokavandanīyo
bhavati smodita eva bodhicitte||9||
aśucipratimāmimāṁ gṛhītvā
jinaratnapratimāṁ karotyanarghām|
rasajātamatīva vedhanīyaṁ
sudṛḍhaṁ gṛhṇata bodhicittasaṁjñam||10||
suparīkṣitamaprameyadhībhi-
rbahumūlyaṁ jagadekasārthavāhaiḥ|
gatipattanavipravāsaśīlāḥ
sudṛḍhaṁ gṛhṇata bodhicittaratnam||11||
kadalīva phalaṁ vihāya yāti
kṣayamanyat kuśalaṁ hi sarvameva|
satataṁ phalati kṣayaṁ na yāti
prasavatyeva tu bodhicittavṛkṣaḥ||12||
kṛtvāpi pāpāni sudāruṇāni
yadāśrayāduttarati kṣaṇena|
śūrāśrayeṇeva mahābhayāni
nāśrīyate tatkathamajñasattvaiḥ||13||
yugāntakālānalavanmahānti
pāpāni yannirdahati kṣaṇena|
yasyānuśaṁsānamitānuvāca
maitreyanāthaḥ sudhanāya dhīmān||14||
tadbodhicittaṁ dvividhaṁ vijñātavyaṁ samāsataḥ|
bodhipraṇidhicittaṁ ca bodhiprasthānameva ca||15||
gantukāmasya gantuśca yathā bhedaḥ pratīyate|
tathā bhedo'nayorjñeyo yāthāsaṁkhyena paṇḍitaiḥ||16||
bodhipraṇidhicittasya saṁsāre'pi phalaṁ mahat|
na tvavicchinnapuṇyatvaṁ yathā prasthānacetasaḥ||17||
yataḥ prabhṛtyaparyantasattvadhātupramokṣaṇe|
samādadāti taccittamanivartyena cetasā||18||
tataḥprabhṛti suptasya pramattasyāpyanekaśaḥ|
avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ||19||
idaṁ subāhupṛcchāyāṁ sopapattikamuktavān|
hīnādhimuktisattvārthaṁ svayameva tathāgataḥ||20||
śiraḥśūlāni sattvānāṁ nāśayāmīti cintayan|
aprameyeṇa puṇyena gṛhyate sma hitāśayaḥ||21||
kimutāpratimaṁ śūlamekaikasya jihīrṣataḥ|
aprameyaguṇaṁ sattvamekaikaṁ ca cikīrṣataḥ||22||
kasya mātuḥ piturvāpi hitāśaṁseyamīdṛśī|
devatānāmṛṣīṇāṁ vā brahmaṇāṁ vā bhaviṣyati||23||
teṣāmeva ca sattvānāṁ svārthe'pyeṣa manorathaḥ|
notpannapūrvaḥ svapne'pi parārthe saṁbhavaḥ kutaḥ||24||
sattvaratnaviśeṣo'yamapūrvo jāyate katham|
yatparārthāśayo'nyeṣāṁ na svārthe'pyupajāyate||25||
jagadānandabījasya jagadduḥkhauṣadhasya ca|
cittaratnasya yatpuṇyaṁ tatkathaṁ hi pramīyatām||26||
hitāśaṁsanamātreṇa buddhapūjā viśiṣyate|
kiṁ punaḥ sarvasattvānāṁ sarvasaukhyārthamudyamāt||27||
duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayā|
sukhecchayaiva saṁmohāt svasukhaṁ ghnanti śatruvat||28||
yasteṣāṁ sukharaṅkāṇāṁ pīḍitānāmanekaśaḥ|
tṛptiṁ sarvasukhaiḥ kuryātsarvāḥ pīḍāśchinatti ca||29||
nāśayatyapi saṁmohaṁ sādhustena samaḥ kutaḥ|
kuto vā tādṛśaṁ mitraṁ puṇyaṁ vā tādṛśaṁ kutaḥ||30||
kṛte yaḥ pratikurvīta so'pi tāvatpraśasyate|
avyāpāritasādhustu bodhisattvaḥ kimucyatām||31||
katipayajanasattradāyakaḥ
kuśalakṛdityabhipūjyate janaiḥ|
kṣaṇamaśanakamātradānataḥ
saparibhavaṁ divasārdhayāpanāt||32||
kimu niravadhisattvasaṁkhyayā
niravadhikālamanuprayacchataḥ|
gaganajanaparikṣayākṣayaṁ
sakalamanorathasaṁprapūraṇam||33||
iti sattrapatau jinasya putre
kaluṣaṁ sve hṛdaye karoti yaśca|
kaluṣodayasaṁkhyayā sa kalpān
narakeṣvāvasatīti nātha āha||34||
atha yasya manaḥ prasādameti
prasavettasya tato'dhikaṁ phalam|
mahatā hi balena pāpakaṁ
jinaputreṣu śubhaṁ tvayatnataḥ||35||
teṣāṁ śarīrāṇi namaskaromi
yatroditaṁ tadvaracittaratnam|
yatrāpakāro'pi sukhānubandhī
sukhākarāṁstān śaraṇaṁ prayāmi||36||
iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ
bodhicittānuśaṁsāvivaraṇaṁ nāma prathamaḥ paricchedaḥ||
2 pāpadeśanā nāma dvitīyaḥ paricchedaḥ|
taccittaratnagrahaṇāya samyak
pūjāṁ karomyeṣa tathāgatānām|
saddharmaratnasya ca nirmalasya
buddhātmajānāṁ ca guṇodadhīnām||1||
yāvanti puṣpāṇi phalāni caiva
bhaiṣajyajātāni ca yāni santi|
ratnāni yāvanti ca santi loke
jalāni ca svacchamanoramāṇi||2||
mahīdharā ratnamayāstathānye
vanapradeśāśca vivekaramyāḥ|
latāḥ sapuṣpābharaṇojjvalāśca
drumāśca ye satphalanamraśākhāḥ||3||
devādilokeṣu ca gandhadhūpāḥ
kalpadrumā ratnamayāśca vṛkṣāḥ|
sarāṁsi cāmbhoruhabhūṣaṇāni
haṁsasvanātyantamanoharāṇi||4||
akṛṣṭajātāni ca śasyajātā-
nyanyāni vā pūjyavibhūṣaṇāni|
ākāśadhātuprasarāvadhīni
sarvāṇyapīmānyaparigrahāṇi||5||
ādāya buddhyā munipuṁgavebhyo
niryātayāmyeṣa saputrakebhyaḥ|
gṛhṇantu tanme varadakṣiṇīyā
mahākṛpā māmanukampamānāḥ||6||
apuṇyavānasmi mahādaridraḥ
pūjārthamanyanmama nāsti kiṁcit|
ato mamārthāya parārthacittā
gṛhṇantu nāthā idamātmaśaktyā||7||
dadāmi cātmānamahaṁ jinebhyaḥ
sarveṇa sarvaṁ ca tadātmajebhyaḥ|
parigrahaṁ me kurutāgrasattvā
yuṣmāsu dāsatvamupaimi bhaktyā||8||
parigraheṇāsmi bhavatkṛtena
nirbhīrbhave sattvahitaṁ karomi|
pūrvaṁ ca pāpaṁ samatikramāmi
nānyacca pāpaṁ prakaromi bhūyaḥ||9||
ratnojjvalastambhamanorameṣu
muktāmayodbhāsivitānakeṣu|
svacchojjvalasphāṭikakuṭṭimeṣu
sugandhiṣu snānagṛheṣu teṣu||10||
manojñagandhodakapuṣpapūrṇaiḥ
kumbhairmahāratnamayairanekaiḥ|
snānaṁ karomyeṣa tathāgatānāṁ
tadātmajānāṁ ca sagītivādyam||11||
pradhūpitairghautamalairatulyai-
rvastraiśca teṣāṁ tanumunmṛṣāmi|
tataḥ suraktāni sudhūpitāni
dadāmi tebhyo varacīvarāṇi||12||
divyairmṛduślakṣṇavicitraśobhai-
rvastrairalaṁkāravaraiśca taistaiḥ|
samantabhadrājitamañjughoṣa-
lokeśvarādīnapi maṇḍayāmi||13||
sarvatrisāhasravisārigandhai-
rgandhottamaistānanulepayāmi|
sūttaptasūnmṛṣṭasudhautahema-
prabhojjvalān sarvamunīndrakāyān||14||
māndāravendīvaramallikādyaiḥ
sarvaiḥ sugandhaiḥ kusumairmanojñaiḥ|
abhyarcayābhyarcyatamān munīndrān
sragbhiśca saṁsthānamanoramābhiḥ||15||
sphītasphuradgandhamanoramaiśca
tān dhūpameghairupadhūpayāmi|
bhojyaiśca khādyairvividhaiśca peyai-
stebhyo nivedyaṁ ca nivedayāmi||16||
ratnapradīpāṁśca nivedayāmi
suvarṇapadmeṣu niviṣṭapaṅktīn|
gandhopalipteṣu ca kuṭṭimeṣu
kirāmi puṣpaprakarān manojñān||17||
pralambamuktāmaṇihāraśobhā-
nābhāsvarān diṅmukhamaṇḍanāṁstān|
vimānameghān stutigītaramyān
maitrīmayebhyo'pi nivedayāmi|| 18||
suvarṇadaṇḍaiḥ kamanīyarūpaiḥ
saṁsaktamuktāni samucchritāni|
pradhārayāmyeṣa mahāmunīnāṁ
ratnātapatrāṇyatiśobhanāni||19||
ataḥ paraṁ pratiṣṭhantāṁ pūjāmeghā manoramāḥ|
tūryasaṁgītimeghāśca sarvasattvapraharṣaṇāḥ||20||
sarvasaddharmaratneṣu caityeṣu pratimāsu ca|
puṣparatnādivarṣāśca pravartantāṁ nirantaram||21||
mañjughoṣaprabhṛtayaḥ pūjayanti yathā jinān|
tathā tathāgatānnāthān saputrān pūjayāmyaham||22||
svarāṅgasāgaraiḥ stotraiḥ staumi cāhaṁ guṇodadhīn|
stutisaṁgītimeghāśca saṁbhavantveṣvananyathā||23||
sarvakṣetrāṇusaṁkhyaiśca praṇāmaiḥ praṇamāmyaham|
sarvatryadhvagatān buddhān sahadharmagaṇottamān||24||
sarvacaityāni vande'haṁ bodhisattvāśrayāṁstathā|
namaḥ karomyupādhyāyānabhivandyān yatīṁstathā||25||
buddhaṁ gacchāmi śaraṇaṁ yāvadā bodhimaṇḍataḥ|
dharmaṁ gacchāmi śaraṇaṁ bodhisattvagaṇaṁ tathā||26||
vijñāpayāmi saṁbuddhān sarvadikṣu vyavasthitān|
mahākāruṇikāṁścāpi bodhisattvān kṛtāñjaliḥ||27||
anādimati saṁsāre janmanyatraiva vā punaḥ|
yanmayā paśunā pāpaṁ kṛtaṁ kāritameva vā||28||
yaccānumoditaṁ kiṁcidātmaghātāya mohataḥ|
tadatyayaṁ deśayāmi paścāttāpena tāpitaḥ||29||
ratnatraye'pakāro yo mātapitṛṣu vā mayā|
guruṣvanyeṣu vā kṣepāt kāyavāgbuddhibhiḥ kṛtaḥ||30||
anekadoṣaduṣṭena mayā pāpena nāyakāḥ|
yatkṛtaṁ dāruṇaṁ pāpaṁ tatsarvaṁ deśayāmyaham||31||
kathaṁ ca niḥsarāmyasmāt paritrāyata satvaram|
mā mamākṣīṇapāpasya maraṇaṁ śīghrameṣyati||33||
kṛtākṛtāparīkṣo'yaṁ mṛtyurviśrambhaghātakaḥ|
svasthāsvasthairaviśvāsya ākasmikamahāśaniḥ||34||
priyāpriyanimittena pāpaṁ kṛtamanekadhā|
sarvamutsṛjya gantavyamiti na jñātamīdṛśam||35||
apriyā na bhaviṣyanti priyo me na bhaviṣyati|
ahaṁ ca na bhaviṣyāmi sarvaṁ ca na bhaviṣyati||36||
tattatsmaraṇatāṁ yāti yadyadvastvanubhūyate|
svapnānubhūtavatsarvaṁ gataṁ na punarīkṣyate||37||
ihaiva tiṣṭhatastāvadgatā naike priyāpriyāḥ|
tannimittaṁ tu yatpāpaṁ tatsthitaṁ ghoramagrataḥ||38||
evamāgantuko'smīti na mayā pratyavekṣitam|
mohānunayavidveṣaiḥ kṛtaṁ pāpamanekadhā||39||
rātriṁdivamaviśrāmamāyuṣo vardhate vyayaḥ|
āyasya cāgamo nāsti na mariṣyāmi kiṁ nvaham||40||
iha śayyāgatenāpi bandhumadhye'pi tiṣṭhatā|
mayaivekena soḍhavyā marmacchedādivedanā||41||
yamadūtairgṛhītasya kuto bandhuḥ kutaḥ suhṛt|
puṇyamekaṁ tadā trāṇaṁ mayā tacca na sevitam||42||
anityajīvitāsaṅgādidaṁ bhayamajānatā|
pramattena mayā nāthā bahu pāpamupārjitam||43||
aṅgacchedārthamapyadya nīyamāno viśuṣyati|
pipāsito dīnadṛṣṭiranyadevekṣate jagat||44||
kiṁ punarbhairavākārairyamadūtairadhiṣṭhitaḥ|
mahātrāsajvaragrastaḥ purīṣotsargaveṣṭitaḥ||45||
kātarairdṛṣṭipātaiśca trāṇānveṣī caturdiśam|
ko me mahābhayādasmātsādhustrāṇaṁ bhaviṣyati||46||
trāṇaśūnyā diśo dṛṣṭvā punaḥ saṁmohamāgataḥ|
tadāhaṁ kiṁ kariṣyāmi tasmin sthāne mahābhaye||47||
adyaiva śaraṇaṁ yāmi jagannāthān mahābalān|
jagadrakṣārthamudyuktān sarvatrāsaharān jinān||48||
taiścāpyadhigataṁ dharmaṁ saṁsārabhayanāśanam|
śaraṇaṁ yāmi bhāvena bodhisattvagaṇaṁ tathā||49||
samantabhadrāyātmānaṁ dadāmi bhayavihvalaḥ|
punaśca mañjughoṣāya dadāmyātmānamātmanā||50||
taṁ cāvalokitaṁ nāthaṁ kṛpāvyākulacāriṇam|
viraumyārtaravaṁ bhītaḥ sa māṁ rakṣatu pāpinam||51||
āryamākāśagarbhaṁ ca kṣitigarbhaṁ ca bhāvataḥ|
sarvān mahākṛpāṁścāpi trāṇānveṣī viraumyaham||52||
yaṁ dṛṣṭvaiva ca saṁtrastāḥ palāyante caturdiśam|
yamadūtādayo duṣṭāstaṁ namasyāmi vajriṇam||53||
atītya yuṣmadvacanaṁ sāṁprataṁ bhayadarśanāt|
śaraṇaṁ yāmi vo bhīto bhayaṁ nāśayata drutam||54||
itvaravyādhibhīto'pi vaidyavākyaṁ na laṅghayet|
kimu vyādhiśatairgrastaścaturbhiścaturuttaraiḥ||55||
ekenāpi yataḥ sarve jambudvīpagatā narāḥ|
naśyanti yeṣāṁ bhaiṣajyaṁ sarvadikṣu na labhyate||56||
tatra sarvajñavaidyasya sarvaśalyāpahāriṇaḥ|
vākyamullaṅghayāmīti dhiṅ māmatyantamohitam||57||
atyapramattastiṣṭhāmi prapāteṣvitareṣvapi|
kimu yojanasāhasre prapāte dīrghakālike||58||
adyaiva maraṇaṁ naiti na yuktā me sukhāsikā|
avaśyameti sā velā na bhaviṣyāmyahaṁ yadā||59||
abhayaṁ kena me dattaṁ niḥsariṣyāmi vā katham|
avaśyaṁ na bhaviṣyāmi kasmānme susthitaṁ manaḥ||60||
pūrvānubhūtanaṣṭebhyaḥ kiṁ me sāramavasthitam|
yeṣu me'bhiniviṣṭena gurūṇāṁ laṅghitaṁ vacaḥ||61||
jīvalokamimaṁ tyaktvā bandhūn paricitāṁstathā|
ekākī kvāpi yāsyāmi kiṁ me sarvaiḥ priyāpriyaiḥ||62||
iyameva tu me cintā yuktā rātriṁdivaṁ tadā|
aśubhānniyataṁ duḥkhaṁ niḥsareyaṁ tataḥ katham||63||
mayā bālena mūḍhena yatkiṁcitpāpamācitam|
prakṛtyā yacca sāvadyaṁ prajñaptyāvadyameva ca||64||
tatsarvaṁ deśayāmyeṣa nāthānāmagrataḥ sthitaḥ|
kṛtāñjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ||65||
atyayamatyayatvena pratigṛhṇantu nāyakāḥ|
na bhadrakamidaṁ nāthā na kartavyaṁ punarmayā||66||
iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ
pāpadeśanā nāma dvitīyaḥ paricchedaḥ||
3 bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ|
apāyaduḥkhaviśrāmaṁ sarvasattvaiḥ kṛtaṁ śubham|
anumode pramodena sukhaṁ tiṣṭhantu duḥkhitāḥ||1||
saṁsāraduḥkhanirmokṣamanumode śarīriṇām|
bodhisattvatvabuddhatvamanumode ca tāyinām||2||
cittotpādasamudrāṁśca sarvasattvasukhāvahān|
sarvasattvahitādhānānanumode ca śāsinām||3||
sarvāsu dikṣu saṁbuddhān prārthayāmi kṛtāñjaliḥ|
dharmapradīpaṁ kurvantu mohādduḥkhaprapātinām||4||
nirvātukāmāṁśca jinān yācayāmi kṛtāñjaliḥ|
kalpānanantāṁstiṣṭhantu mā bhūdandhamidaṁ jagat||5||
evaṁ sarvamidaṁ kṛtvā yanmayāsāditaṁ śubham|
tena syāṁ sarvasattvānāṁ sarvaduḥkhapraśāntikṛt||6||
glānānāmasmi bhaiṣajyaṁ bhaveyaṁ vaidya eva ca|
tadupasthāyakaścaiva yāvadrogāpunarbhavaḥ||7||
kṣutpipāsāvyathāṁ hanyāmannapānapravarṣaṇaiḥ|
durbhikṣāntarakalpeṣu bhaveyaṁ pānabhojanam||8||
daridrāṇāṁ ca sattvānāṁ nidhiḥ syāmahamakṣayaḥ|
nānopakaraṇākārairupatiṣṭheyamagrataḥ||9||
ātmabhāvāṁstathā bhogān sarvatryadhvagataṁ śubham|
nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye||10||
sarvatyāgaśca nirvāṇaṁ nirvāṇārthi ca me manaḥ|
tyaktavyaṁ cenmayā sarvaṁ varaṁ sattveṣu dīyatām||11||
yaścāsukhīkṛtaścātmā mayāyaṁ sarvadehinām|
ghnantu nindantu vā nityamākirantu ca pāṁsubhiḥ||12||
krīḍantu mama kāyena hasantu vilasantu ca|
dattastebhyo mayā kāyaścintayā kiṁ mamānayā||13||
kārayantu ca karmāṇi yāni teṣāṁ sukhāvaham|
anarthaḥ kasyacinmā bhūnmāmālambya kadācana||14||
yeṣāṁ kruddhāprasannā vā māmālambya matirbhavet|
teṣāṁ sa eva hetuḥ syānnityaṁ sarvārthasiddhaye||15||
abhyākhyāsyanti māṁ ye ca ye cānye'pyapakāriṇaḥ|
utprāsakāstathānye'pi sarve syurbodhibhāginaḥ||16||
anāthānāmahaṁ nāthaḥ sārthavāhaśca yāyinām|
pārepsūnāṁ ca naubhūtaḥ setuḥ saṁkrama eva ca||17||
dīpārthināmahaṁ dīpaḥ śayyā śayyārthināmaham|
dāsārthināmahaṁ dāso bhaveyaṁ sarvadehinām||18||
cintāmaṇirbhadraghaṭaḥ siddhavidyā mahauṣadhiḥ|
bhaveyaṁ kalpavṛkṣaśca kāmadhenuśca dehinām||19||
pṛthivyādīni bhūtāni niḥśeṣākāśavāsinām|
sattvānāmaprameyāṇāṁ yathābhogānyanekadhā||20||
evamākāśaniṣṭhasya sattvadhātoranekadhā|
bhaveyamupajīvyo'haṁ yāvatsarve na nirvṛtāḥ||21||
yathā gṛhītaṁ sugatairbodhicittaṁ purātanaiḥ|
te bodhisattvaśikṣāyāmānupūrvyā yathā sthitāḥ||22||
tadvadutpādayāmyeṣa bodhicittaṁ jagaddhite|
tadvadeva ca tāḥ śikṣāḥ śikṣiṣyāmi yathākramam||23||
evaṁ gṛhītvā matimān bodhicittaṁ prasādataḥ|
punaḥ pṛṣṭasya puṣṭyarthaṁ cittamevaṁ praharṣayet||24||
adya me saphalaṁ janma sulabdho mānuṣo bhavaḥ|
adya buddhakule jāto buddhaputro'smi sāṁpratam||25||
tathādhunā mayā kāryaṁ svakulocitakāriṇām|
nirmalasya kulasyāsya kalaṅko na bhavedyathā||26||
andhaḥ saṁkārakūṭebhyo yathā ratnamavāpnuyāt|
tathā kathaṁcidapyetad bodhicittaṁ mamoditam||27||
jaganmṛtyuvināśāya jātametadrasāyanam|
jagaddāridryaśamanaṁ nidhānamidamakṣayam||28||
jagadvyādhipraśamanaṁ bhaiṣajyamidamuttamam|
bhavādhvabhramaṇaśrāntajagadviśrāmapādapaḥ||29||
durgatyuttaraṇe setuḥ sāmānyaḥ sarvayāyinām|
jagatkleśopaśamana uditaścittacandramāḥ||30||
jagadajñānatimiraprotsāraṇamahāraviḥ|
saddharmakṣīramathanānnavanītaṁ samutthitam||31||
sukhabhogabubhukṣitasya vā janasārthasya bhavādhvacāriṇaḥ|
sukhasatramidaṁ hyupasthitaṁ sakalābhyāgatasattvatarpaṇam||32||
jagadadya nimantritaṁ mayā sugatatvena sukhena cāntarā|
purataḥ khalu sarvatāyināmabhinandantu surāsurādayaḥ||33||
iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ
bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ||
4 bodhicittāpramādo nāma caturthaḥ paricchedaḥ|
evaṁ gṛhītvā sudṛḍhaṁ bodhicittaṁ jinātmajaḥ|
śikṣānatikrame yatnaṁ kuryānnityamatandritaḥ||1||
sahasā yatsamārabdhaṁ samyag yadavicāritam|
tatra kuryānna vetyevaṁ pratijñāyāpi yujyate||2||
vicāritaṁ tu yadbuddhairmahāprājñaiśca tatsutaiḥ|
mayāpi ca yathāśakti tatra kiṁ parilambyate||3||
yadi caivaṁ pratijñāya sādhayeyaṁ na karmaṇā|
etāṁ sarvāṁ visaṁvādya kā gatirme bhaviṣyati||4||
manasā cintayitvāpi yo na dadyātpunarnaraḥ|
sa preto bhavatītyuktamalpamātre'pi vastuni||5||
kimutānuttaraṁ saukhyamuccairuddhuṣya bhāvataḥ|
jagatsarvaṁ visaṁvādya kā gatirme bhaviṣyati||6||
vetti sarvajña evaitāmacintyāṁ karmaṇo gatim|
yadbodhicittatyāge'pi mocayatyevaṁ tāṁ narān||7||
bodhisattvasya tenaivaṁ sarvāpattirgarīyasī|
yasmādāpadyamāno'sau sarvasattvārthahānikṛt||8||
yo'pyanyaḥ kṣaṇamapyasya puṇyavighnaṁ kariṣyati|
tasya durgatiparyanto nāsti sattvārthaghātinaḥ||9||
ekasyāpi hi sattvasya hitaṁ hatvā hato bhavet|
aśeṣākāśaparyantavāsināṁ kimu dehinām||10||
evamāpattibalato bodhicittabalena ca|
dolāyamānaḥ saṁsāre bhūmiprāptau cirāyate||11||
tasmādyathāpratijñātaṁ sādhanīyaṁ mayādarāt|
nādya cetkriyate yatnastalenāsmi talaṁ gataḥ||12||
aprameyā gatā buddhāḥ sarvasattvagaveṣakāḥ|
naiṣāmahaṁ svadoṣeṇa cikitsāgocaraṁ gataḥ||13||
adyāpi cettathaiva syāṁ yathaivāhaṁ punaḥ punaḥ|
durgativyādhimaraṇacchedabhedādyavāpnuyām||14||
kadā tathāgatotpādaṁ śraddhāṁ mānuṣyameva ca|
kuśalābhyāsayogyatvamevaṁ lapsye'tidurlabham||15||
ārogyaṁ divasaṁ cedaṁ sabhaktaṁ nirupadravam|
āyuḥkṣaṇaṁ visaṁvādi kāyopācitakopamaḥ||16||
na hīdṛśairmaccaritairmānuṣyaṁ labhyate punaḥ|
alabhyamāne mānuṣye pāpameva kutaḥ śubham||17||
yadā kuśalayogyo'pi kuśalaṁ na karomyaham|
apāyaduḥkhaiḥ saṁmūḍhaḥ kiṁ kariṣyāmyahaṁ tadā||18||
akurvataśca kuśalaṁ pāpaṁ cāpyupacinvataḥ|
hataḥ sugatiśabdo'pi kalpakoṭiśatairapi||19||
ata evāha bhagavān-mānuṣyamatidurlabham|
mahārṇavayugacchidrakūrmagrīvārpaṇopamam||20||
ekakṣaṇakṛtāt pāpādavīcau kalpamāsyate|
anādikālopacitāt pāpāt kā sugatau kathā||21||
na ca tanmātramevāsau vedayitvā vimucyate|
tasmāttadvedayanneva pāpamanyat prasūyate||22||
nātaḥ parā vañcanāsti na ca moho'styataḥ paraḥ|
yadīdṛśaṁ kṣaṇaṁ prāpya nābhyastaṁ kuśalaṁ mayā||23||
yadi caivaṁ vimṛṣyāmi punaḥ sīdāmi mohitaḥ|
śociṣyāmi ciraṁ bhūyo yamadūtaiḥ pracoditaḥ||24||
ciraṁ dhakṣyati me kāyaṁ nārakāgniḥ suduḥsahaḥ|
paścāttāpānalaścittaṁ ciraṁ dhakṣyatyaśikṣitam||25||
kathaṁcidapi saṁprāpto hitabhūmiṁ sudurlabhām|
jānannapi ca nīye'haṁ tāneva narakān punaḥ||26||
atra me cetanā nāsti mantrairiva vimohitaḥ|
na jāne kena muhyāmi ko'trāntarmama tiṣṭhati||27||
hastapādādirahitāstṛṣṇādveṣādiśatravaḥ|
na śūrā na ca te prājñāḥ kathaṁ dāsīkṛto'smi taiḥ||28||
maccittāvasthitā eva ghnanti māmeva susthitāḥ|
tatrāpyahaṁ na kupyāmi dhigasthānasahiṣṇutām||29||
sarve devā manuṣyāśca yadi syurmama śatravaḥ|
te'pi nāvīcikaṁ vahniṁ samudānayituṁ kṣamāḥ||30||
merorapi yadāsaṅgānna bhasmāpyupalabhyate|
kṣaṇāt kṣipanti māṁ tatra balinaḥ kleśaśatravaḥ||31||
na hi sarvānyaśatrūṇāṁ dīrghamāyurapīdṛśam|
anādyantaṁ mahādīrghaṁ yanmama kleśavairiṇām||32||
sarve hitāya kalpante ānukūlyena sevitāḥ|
sevyamānāstvamī kleśāḥ sutarāṁ duḥkhakārakāḥ||33||
iti saṁtatadīrghavairiṣu vyasanaughaprasavaikahetuṣu|
hṛdaye nivasatsu nirbhayaṁ mama saṁsāraratiḥ kathaṁ bhavet||34||
bhavacārakapālakā ime narakādiṣvapi vadhyaghātakāḥ|
mativeśmani lobhapañjare yadi tiṣṭhanti kutaḥ sukhaṁ mama||35||
tasmānna tāvadahamatra dhuraṁ kṣipāmi
yāvanna śatrava ime nihatāḥ samakṣam|
svalpe'pi tāvadapakāriṇi baddharoṣā
mānonnatāstamanihatya na yānti nidrām||36||
prakṛtimaraṇaduḥkhitāndhakārān| raṇaśirasi prasabhaṁ nihantumugrāḥ|
agaṇitaśaraśaktighātaduḥkhā na vimukhatāmupayāntyasādhayitvā||37||
kimuta satatasarvaduḥkhahetūn prakṛtiripūnupahantumudyatasya|
bhavati mama viṣādadainyamadya vyasanaśatairapi kena hetunā vai||38||
akāraṇenaiva ripukṣatāni gātreṣvalaṁkāravadudvahanti|
mahārthasiddhyai tu samudyatasya duḥkhāni kasmānmama bādhakāni||39||
svajīvikāmātranibaddhacittāḥ kaivartacaṇḍālakṛṣīvalādyāḥ|
śītātapādivyasanaṁ sahante jagaddhitārthaṁ na kathaṁ sahe'ham||40||
daśadigvyomaparyantajagatkleśavimokṣaṇe|
pratijñāya madātmāpi na kleśebhyo vimocitaḥ||41||
ātmapramāṇamajñātvā bruvannunmattakastadā|
anivartī bhaviṣyāmi tasmātkleśavadhe sadā||42||
atra grahī bhaviṣyāmi baddhavairaśca vigrahī|
anyatra tadvidhātkleśāt kleśaghātānubandhinaḥ||43||
galantvantrāṇi me kāmaṁ śiraḥ patatu nāma me|
na tvevāvanatiṁ yāmi sarvathā kleśavairiṇām||44||
nirvāsitasyāpi tu nāma śatrordeśāntare sthānaparigrahaḥ syāt|
yataḥ punaḥ saṁbhṛtaśaktireti na kleśaśatrorgatirīdṛśī tu||45||
kvāsau yāyānmanmanaḥstho nirastaḥ
sthitvā yasmin madvadhārthaṁ yateta|
nodyogo me kevalaṁ mandabuddheḥ
kleśāḥ prajñādṛṣṭisādhyā varākāḥ||46||
na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā
nāto'nyatra kuha sthitāḥ punaramī mathnanti kṛtsnaṁ jagat|
māyaiveyamato vimuñca hṛdayaṁ trāsaṁ bhajasvodyamaṁ
prajñārthaṁ kimakāṇḍa eva narakeṣvātmānamābādhase||47||
evaṁ viniścitya karomi yatnaṁ
yathoktaśikṣāpratipattihetoḥ|
vaidyopadeśāccalataḥ kuto'sti
bhaiṣajyasādhyasya nirāmayatvam||48||
iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ
bodhicittāpramādaścaturthaḥ paricchedaḥ||
5 saṁprajanyarakṣaṇaṁ nāma pañcamaḥ paricchedaḥ|
śikṣāṁ rakṣitukāmena cittaṁ rakṣyaṁ prayatnataḥ|
na śikṣā rakṣituṁ śakyā calaṁ cittamarakṣatā||1||
adāntā mattamātaṅgā na kurvantīha tāṁ vyathām|
karoti yāmavīcyādau muktaścittamataṅgajaḥ||2||
baddhaśceccittamātaṅgaḥ smṛtirajjvā samantataḥ|
bhayamastaṁgataṁ sarvaṁ kṛtsnaṁ kalyāṇamāgatam||3||
vyāghrāḥ siṁhā gajā ṛkṣāḥ sarpāḥ sarve ca śatravaḥ|
sarve narakapālāśca ḍākinyo rākṣasāstathā||4||
sarve baddhā bhavantyete cittasyaikasya bandhanāt|
cittasyaikasya damanāt sarve dāntā bhavanti ca||5||
yasmādbhayāni sarvāṇi duḥkhānyapramitāni ca|
cittādeva bhavantīti kathitaṁ tattvavādinā||6||
śastrāṇi kena narake ghaṭitāni prayatnataḥ|
taptāyaḥkuṭṭimaṁ kena kuto jātāśca tāḥ striyaḥ||7||
pāpacittasamudbhūtaṁ tattatsarvaṁ jagau muniḥ|
tasmānna kaścit trailokye cittādanyo bhayānakaḥ||8||
adaridraṁ jagatkṛtvā dānapāramitā yadi|
jagaddaridramadyāpi sā kathaṁ pūrvatāyinām||9||
phalena saha sarvasvatyāgacittājjane'khile|
dānapāramitā proktā tasmātsā cittameva tu||10||
matsyādayaḥ kva nīyantāṁ mārayeyaṁ yato na tān|
labdhe viraticitte tu śīlapāramitā matā||11||
kiyato mārayiṣyāmi durjanān gaganopamān|
mārite krodhacitte tu māritāḥ sarvaśatravaḥ||12||
bhūmiṁ chādayituṁ sarvāṁ kutaścarma bhaviṣyati|
upānaccarmamātreṇa channā bhavati medinī||13||
bāhyā bhāvā mayā tadvacchakyā vārayituṁ na hi|
svacittaṁ vārayiṣyāmi kiṁ mamānyairnivāritaiḥ||14||
sahāpi vākśarīrābhyāṁ mandavṛtterna tatphalam|
yatpaṭorekakasyāpi cittasya brahmatādikam||15||
japāstapāṁsi sarvāṇi dīrghakālakṛtānyapi|
anyacittena mandena vṛthaivetyāha sarvavit||16||
duḥkhaṁ hantuṁ sukhaṁ prāptuṁ te bhramanti mudhāmbare|
yairetaddharmasarvasvaṁ cittaṁ guhyaṁ na bhāvitam||17||
tasmātsvadhiṣṭhitaṁ cittaṁ mayā kāryaṁ surakṣitam|
cittarakṣāvrataṁ mukttvā bahubhiḥ kiṁ mama vrataiḥ||18||
yathā capalamadhyastho rakṣati vraṇamādarāt|
evaṁ durjanamadhyastho rakṣeccittavraṇaṁ sadā||19||
vraṇaduḥkhalavādbhīto rakṣāmi vraṇamādarāt|
saṁghātaparvatāghātādbhītaścittavraṇaṁ na kim||20||
anena hi vihāreṇa viharan durjaneṣvapi|
pramadājanamadhye'pi yatirdhīro na khaṇḍyate||21||
lābhā naśyantu me kāmaṁ satkāraḥ kāyajīvitam|
naśyatvanyacca kuśalaṁ mā tu cittaṁ kadācana||22||
cittaṁ rakṣitukāmānāṁ mayaiṣa kriyate'ñjaliḥ|
smṛtiṁ ca saṁprajanyaṁ ca sarvayatnena rakṣata||23||
vyādhyākulo naro yadvanna kṣamaḥ sarvakarmasu|
tathābhyāṁ vikalaṁ cittaṁ na kṣamaṁ sarvakarmasu||24||
asaṁprajanyacittasya śrutacintitabhāvitam|
sacchidrakumbhajalavanna smṛtāvavatiṣṭhate||25||
aneke śrutavanto'pi śrāddhā yatnaparā api|
asaṁprajanyadoṣeṇa bhavantyāpattikaśmalāḥ||26||
asaṁprajanyacaureṇa smṛtimoṣānusāriṇā|
upacityāpi puṇyāni muṣitā yānti durgatim||27||
kleśataskarasaṁgho'yamavatāragaveṣakaḥ|
prāpyāvatāraṁ muṣṇāti hanti sadgatijīvitam||28||
tasmātsmṛtirmanodvārānnāpaneyā kadācana|
gatāpi pratyupasthāpyā saṁsmṛtyāpāyikīṁ vyathām||29||
upādhyāyānuśāsanyā bhītyāpyādarakāriṇām|
dhanyānāṁ gurusaṁvāsātsukaraṁ jāyate smṛtiḥ||30||
buddhāśca bodhisattvāśca sarvatrāvyāhatekṣaṇāḥ|
sarvamevāgratasteṣāṁ teṣāmasmi puraḥ sthitaḥ||31||
iti dhyātvā tathā tiṣṭhet trapādarabhayānvitaḥ|
buddhānusmṛtirapyevaṁ bhavettasya muhurmuhuḥ||32||
saṁprajanyaṁ tadāyāti na ca yātyāgataṁ punaḥ|
smṛtiryadā manodvāre rakṣārthamavatiṣṭhate||33||
pūrvaṁ tāvadidaṁ cittaṁ sadopasthāpyamīdṛśam|
nirindriyeṇeva mayā sthātavyaṁ kāṣṭhavatsadā||34||
niṣphalā netravikṣepā na kartavyāḥ kadācana|
nidhyāyantīva satataṁ kāryā dṛṣṭiradhogatā||35||
dṛṣṭiviśrāmahetostu diśaḥ paśyetkadācana|
ābhāsamātraṁ dṛṣṭvā ca svāgatārthaṁ vilokayet||36||
mārgādau bhayabodhārthaṁ muhuḥ paśyeccaturdiśam|
diśo viśramya vīkṣeta parāvṛtyaiva pṛṣṭhataḥ||37||
saredapasaredvāpi puraḥ paścānnirūpya ca|
evaṁ sarvāsvavasthāsu kāryaṁ buddhvā samācaret||38||
kāyenaivamavastheyamityākṣipya kriyāṁ punaḥ|
kathaṁ kāyaḥ sthita iti draṣṭavyaṁ punarantarā||39||
nirūpyaḥ sarvayatnena cittamattadvipastathā|
dharmacintāmahāstambhe yathā baddho na mucyate||40||
kutra me vartata iti pratyavekṣyaṁ tathā manaḥ|
samādhānadhuraṁ naiva kṣaṇamapyutsṛjedyathā||41||
bhayotsavādisaṁbandhe yadyaśakto yathāsukham|
dānakāle tu śīlasya yasmāduktamupekṣaṇam||42||
yad buddhvā kartumārabdhaṁ tato'nyanna vicintayet|
tadeva tāvanniṣpādyaṁ tadgatenāntarātmanā||43||
evaṁ hi sukṛtaṁ sarvamanyathā nobhayaṁ bhavet|
asaṁprajanyakleśo'pi vṛddhiṁ caivaṁ gamiṣyati||44||
nānāvidhapralāpeṣu vartamāneṣvanekadhā|
kautūhaleṣu sarveṣu hanyādautsukyamāgatam||45||
mṛnmardanatṛṇacchedarekhādyaphalamāgatam|
smṛtvā tāthāgatīṁ śikṣāṁ bhītastatkṣaṇamutsṛjet||46||
yadā calitukāmaḥ syādvaktukāmo'pi vā bhavet|
svacittaṁ pratyavekṣyādau kuryāddhairyeṇa yuktimat||47||
anunītaṁ pratihataṁ yadā paśyetsvakaṁ manaḥ|
na kartavyaṁ na vaktavyaṁ sthātavyaṁ kāṣṭhavattadā||48||
uddhataṁ sopahāsaṁ vā yadā mānamadānvitam|
sotprāsātiśayaṁ vakraṁ vañcakaṁ ca mano bhavet||49||
yadātmotkarṣaṇābhāsaṁ parapaṁsanameva vā|
sādhikṣepaṁ sasaṁrambhaṁ sthātavyaṁ kāṣṭhavattadā||50||
lābhasatkārakīrtyarthi parivārārthi vā punaḥ|
upasthānārthe me cittaṁ tasmāttiṣṭhāmi kāṣṭhavat||51||
parārtharūkṣaṁ svārthārthi pariṣatkāmameva vā|
vaktumicchati me cittaṁ tasmāttiṣṭhāmi kāṣṭhavat||52||
asahiṣṇvalasaṁ bhītaṁ pragalbhaṁ mukharaṁ tathā|
svapakṣābhiniviṣṭaṁ ca tasmāttiṣṭhāmi kāṣṭhavat||53||
evaṁ saṁkliṣṭamālokya niṣphalārambhi vā manaḥ|
nigṛhṇīyād dṛḍhaṁ śūraḥ pratipakṣeṇa tatsadā||54||
suniścitaṁ suprasannaṁ dhīraṁ sādaragauravam|
salajjaṁ sabhayaṁ śāntaṁ parārādhanatatparam||55||
parasparaviruddhābhirbālecchābhirakheditam|
kleśotpādādidaṁ hyetadeṣāmiti dayānvitam||56||
ātmasattvavaśaṁ nityamanavadyeṣu vastuṣu|
nirmāṇamiva nirmānaṁ dhārayāmyeṣa mānasam||57||
cirātprāptaṁ kṣaṇavaraṁ smṛtvā smṛtvā muhurmuhuḥ|
dhārayāmīdṛśaṁ cittamaprakampyaṁ sumeruvat||58||
gṛdhrairāmiṣasaṁgṛddhaiḥ kṛṣyamāṇa itastataḥ|
na karotyanyathā kāyaḥ kasmādatra pratikriyām||59||
rakṣasīmaṁ manaḥ kasmādātmīkṛtya samucchrayam|
tvattaścetpṛthagevāyaṁ tenātra tava ko vyayaḥ||60||
na svīkaroṣi he mūḍha kāṣṭhaputtalakaṁ śucim|
amedhyaghaṭitaṁ yantraṁ kasmādrakṣasi pūtikam||61||
imaṁ carmapuṭaṁ tāvatsvabuddhyaiva pṛthakkuru|
asthipañjarato māṁsaṁ prajñāśastreṇa mocaya||62||
asthīnyapi pṛthakkṛtvā paśya majjānamantataḥ|
kimatra sāramastīti svayameva vicāraya||63||
evamanviṣya yatnena na dṛṣṭaṁ sāramatra te|
adhunā vada kasmāttvaṁ kāyamadyāpi rakṣasi||64||
na khāditavyamaśuci tvayā peyaṁ na śoṇitam|
nāntrāṇi cūṣitavyāni kiṁ kāyena kariṣyasi||65||
yuktaṁ gṛdhraśṛgālāderāhārārthaṁ tu rakṣitum|
karmopakaraṇaṁ tvetanmanuṣyāṇāṁ śarīrakam||66||
evaṁ te rakṣataścāpi mṛtyurācchidya nirdayaḥ|
kāyaṁ dāsyati gṛdhrebhyastadā tvaṁ kiṁ kariṣyasi||67||
na sthāsyatīti bhṛtyāya na vastrādi pradīyate|
kāyo yāsyati khāditvā kasmāttvaṁ kuruṣe vyayam||68||
datvāsmai vetanaṁ tasmātsvārthaṁ kuru mano'dhunā|
na hi vaitanikopāttaṁ sarvaṁ tasmai pradīyate||69||
kāye naubuddhimādhāya gatyāgamananiśrayāt||
yathākāmaṁgamaṁ kāyaṁ kuru sattvārthasiddhaye||70||
evaṁ vaśīkṛtasvātmā nityaṁ smitamukho bhavet|
tyajed bhṛkuṭisaṁkocaṁ pūrvābhāṣī jagatsuhṛt||71||
saśabdapātaṁ sahasā na pīṭhādīn vinikṣipet|
nāsphālayetkapāṭaṁ ca syānniḥśabdaruciḥ sadā||72||
bako biḍālaścauraśca niḥśabdo nibhṛtaścaran|
prāpnotyabhimataṁ kāryamevaṁ nityaṁ yatiścaret||73||
paracodanadakṣāṇāmanadhīṣṭopakāriṇām|
pratīcchecchirasā vākyaṁ sarvaśiṣyaḥ sadā bhavet||74||
subhāṣiteṣu sarveṣu sādhukāramudīrayet|
puṇyakāriṇamālokya stutibhiḥ saṁpraharṣayet||75||
parokṣaṁ ca guṇān brūyādanubrūyācca toṣataḥ|
svavarṇe bhāṣyamāṇe ca bhāvayettadguṇajñatām||76||
sarvārambhā hi tuṣṭyarthāḥ sā vittairapi durlabhā|
bhokṣye tuṣṭimukhaṁ tasmātparaśramakṛtairguṇaiḥ||77||
na cātra me vyayaḥ kaścitparatra ca mahatsukham|
aprītiduḥkhaṁ dveṣaistu mahadduḥkhaṁ paratra ca||78||
viśvastavinyastapadaṁ vispaṣṭārthaṁ manoramam|
śrutisaukhyaṁ kṛpāmūlaṁ mṛdumandasvaraṁ vadet||79||
ṛju paśyetsadā sattvāṁścakṣuṣā saṁpibanniva|
etāneva samāśritya buddhatvaṁ me bhaviṣyati||80||
sātatyābhiniveśotthaṁ pratipakṣotthameva ca|
guṇopakārikṣetre ca duḥkhite ca mahacchubham||81||
dakṣa utthānasaṁpannaḥ svayaṁkārī sadā bhavet|
nāvakāśaḥ pradātavyaḥ kasyacitsarvakarmasu||82||
uttarottarataḥ śreṣṭhā dānapāramitādayaḥ|
netarārthaṁ tyajecchreṣṭhāmanyatrācārasetutaḥ||83||
evaṁ buddhvā parārtheṣu bhavetsatatamutthitaḥ|
niṣiddhamapyanujñātaṁ kṛpālorarthadarśinaḥ||84||
vinipātagatānāthavratasthān saṁvibhajya ca|
bhuñjīta madhyamāṁ mātrāṁ tricīvarabahistyajet||85||
saddharmasevakaṁ kāyamitarārthaṁ na pīḍayet|
evameva hi sattvānāmāśāmāśu prapūrayet||86||
tyajenna jīvitaṁ tasmādaśuddhe karuṇāśaye|
tulyāśaye tu tattyājyamitthaṁ na parihīyate||87||
dharmaṁ nirgaurave svasthe na śiroveṣṭite vadet|
sacchatradaṇḍaśastre ca nāvaguṇṭhitamastake||88||
gambhīrodāramalpeṣu na strīṣu puruṣaṁ vinā|
hīnotkṛṣṭeṣu dharmeṣu samaṁ gauravamācaret||89||
nodāradharmapātraṁ ca hīne dharme niyojayet|
na cācāraṁ parityajya sūtramantraiḥ pralobhayet||90||
dantakāṣṭhasya kheṭasya visarjanamapāvṛtam|
neṣṭaṁ jale sthale bhogye mūtrādeścāpi garhitam||91||
mukhapūraṁ na bhuñjīta saśabdaṁ prasṛtānanam|
pralambapādaṁ nāsīta na bāhū mardayetsamam||92||
naikayānyastriyā kuryādyānaṁ śayanamāsanam|
lokāprasādakaṁ sarvaṁ dṛṣṭvā pṛṣṭvā ca varjayet||93||
nāṅgulyā kārayetkiṁciddakṣiṇena tu sādaram|
samastenaiva hastena mārgamapyevamādiśet||94||
na bāhūtkṣepakaṁ kaṁcicchabdayedalpasaṁbhrame |
acchaṭādi tu kartavyamanyathā syādasaṁvṛtaḥ || 95 ||
nāthanirvāṇaśayyāvacchayītepsitayā diśā |
saṁprajānaṁllaghūtthānaḥ prāgavaśyaṁ niyogataḥ || 96 ||
ācāro bodhisattvānāmaprameya uadāhṛtaḥ |
cittaśodhanamācāraṁ niyataṁ tāvadācaret || 97 ||
rātriṁdivaṁ ca triskandhaṁ triṣkālaṁ ca pravartayet |
śeṣāpattiśamastena bodhicittajināśrayāt || 98 ||
yā avasthāḥ prapadyeta svayaṁ paravaśo'pi vā |
tāsvavasthāsu yāḥ śikṣāḥ śikṣettā eva yatnataḥ || 99 ||
na hi tadvidyate kiṁcidyanna śikṣyaṁ jinātmajaiḥ |
na tadasti na yatpuṇyamevaṁ viharataḥ sataḥ || 100 ||
pāraṁparyeṇa sākṣādvā sattvārthaṁ nānyadācaret |
sattvānāmeva cārthāya sarvaṁ bodhāya nāmayet || 101 ||
sadā kalyāṇamitraṁ ca jīvitārthe'pi na tyajet |
bodhisattvavratadharaṁ mahāyānārthakovidam || 102 ||
śrīsaṁbhavavimokṣācca śikṣedyadguruvartanam |
etaccānyacca buddhoktaṁ jñeyaṁ sūtrāntavācanāt || 103 ||
śikṣāḥ sūtreṣu dṛśyante tasmātsūtrāṇi vācayet |
ākāśagarbhasūtre ca mūlāpattīrnirūpayet || 104 ||
śikṣāsamuccayo'vaśyaṁ draṣṭavyaśca punaḥ punaḥ |
vistareṇa sadācāro yasmāttatra pradarśitaḥ || 105 ||
saṁkṣepeṇāthavā tāvatpaśyetsūtrasamuccayam |
āryanāgārjunābaddhaṁ dvitīyaṁ ca prayatnataḥ || 106 ||
yato nivāryate yatra yadeva ca niyujyate |
tallokacittarakṣārthaṁ śikṣāṁ dṛṣṭvā samācaret || 107 ||
etadeva samāsena saṁprajanyasya lakṣaṇam |
yatkāyacittāvasthāyāḥ pratyavekṣā muhurmuhuḥ || 108 ||
kāyenaiva paṭhiṣyāmi vākpāṭhena tu kiṁ bhavet |
cikitsāpāṭhamātreṇa rogiṇaḥ kiṁ bhaviṣyati || 109 ||
iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ
saṁprajanyarakṣaṇaṁ nāma pañcamaḥ paricchedaḥ ||
6 kṣāntipāramitā nāma ṣaṣṭhaḥ paricchedaḥ |
sarvametatsucaritaṁ dānaṁ sugatapūjanam |
kṛtaṁ kalpasahasrairyatpratighaḥ pratihanti tat || 1 ||
na ca dveṣasamaṁ pāpaṁ na ca kṣāntisamaṁ tapaḥ |
tasmātkṣāntiṁ prayatnena bhāvayedvividhairnayaiḥ || 2 ||
manaḥ śamaṁ na gṛhṇāti na prītisukhamaśnute |
na nidrāṁ na dhṛtiṁ yāti dveṣaśalye hṛdi sthite || 3 ||
pūjayatyarthamānairyān ye'pi cainaṁ samāśritāḥ |
te'pyenaṁ hantumicchanti svāminaṁ dveṣadurbhagam || 4 ||
suhṛdo'pyudvijante'smād dadāti na ca sevyate |
saṁkṣepānnāsti tatkiṁcit krodhano yena susthitaḥ || 5 ||
evamādīni duḥkhāni karotītyarisaṁjñayā |
yaḥ krodhaṁ hanti nirbandhāt sa sukhīha paratra ca || 6 ||
aniṣṭakaraṇājjātamiṣṭasya ca vighātanāt |
daurmanasyāśanaṁ prāpya dveṣo dṛpto nihanti mām || 7 ||
tasmādvighātayiṣyāmi tasyāśanamahaṁ ripoḥ |
yasmānna madvadhādanyatkṛtyamasyāsti vairiṇaḥ || 8 ||
atyaniṣṭāgamenāpi na kṣobhyā muditā mayā |
daurmanasye'pi nāstīṣṭaṁ kuśalaṁ tvavahīyate || 9 ||
yadyastyeva pratīkāro daurmanasyena tatra kim |
atha nāsti pratīkāro daurmanasyena tatra kim || 10 ||
duḥkhaṁ nyakkārapāruṣyamayaśaścetyanīpsitam |
priyāṇāmātmano vāpi śatroścaitadviparyayāt || 11 ||
kathaṁcillabhyate saukhyaṁ duḥkhaṁ sthitamayatnataḥ |
duḥkhenaiva ca niḥsāraḥ cetastasmād dṛḍhībhava || 12 ||
durgāputrakakarṇāṭā dāhacchedādivedanām |
vṛthā sahante muktyarthamahaṁ kasmāttu kātaraḥ || 13 ||
na kiṁcidasti tadvastu yadabhyāsasya duṣkaram |
tasmānmṛduvyathābhyāsāt soḍhavyāpi mahāvyathā || 14 ||
uddaṁśadaṁśamaśakakṣutpipāsādivedanām |
mahatkaṇḍvādiduḥkhaṁ ca kimanarthaṁ na paśyasi || 15 ||
śītoṣṇavṛṣṭivātādhvavyādhibandhanatāḍanaiḥ |
saukumāryaṁ na kartavyamanyathā vardhate vyathā || 16 ||
kecitsvaśoṇitaṁ dṛṣṭvā vikramante viśeṣataḥ |
paraśoṇitamapyeke dṛṣṭvā mūrcchāṁ vrajanti yat || 17 ||
taccittasya dṛḍhatvena kātaratvena cāgatam |
duḥkhaduryodhanastasmādbhavedabhibhavedvyathām || 18 ||
duḥkhe'pi naiva cittasya prasādaṁ kṣobhayed budhaḥ |
saṁgrāmo hi saha kleśairyuddhe ca sulabhā vyathā || 19 ||
urasārātighātān ye pratīcchanto jayantyarīn |
te te vijayinaḥ śūrāḥ śeṣāstu mṛtamārakāḥ || 20 ||
guṇo'paraśca duḥkhasya yatsaṁvegānmadacyutiḥ |
saṁsāriṣu ca kāruṇyaṁ pāpādbhītirjine spṛhā || 21 ||
pittādiṣu na me kopo mahāduḥkhakareṣvapi |
sacetaneṣu kiṁ kopaḥ te'pi pratyayakopitāḥ || 22 ||
aniṣyamāṇamapyetacchūlamutpadyate yathā |
aniṣyamāṇo'pi balātkrodha utpadyate tathā || 23 ||
kupyāmīti na saṁcintya kupyati svecchayā janaḥ |
utpatsya ityabhipretya krodha utpadyate na ca || 24 ||
ye kecidaparādhāśca pāpāni vividhāni ca |
sarvaṁ tatpratyayabalāt svatantraṁ tu na vidyate || 25 ||
na ca pratyayasāmagryā janayāmīti cetanā |
na cāpi janitasyāsti janito'smīti cetanā || 26 ||
yatpradhānaṁ kilābhīṣṭaṁ yattadātmeti kalpitam |
tadeva hi bhavābhīti na saṁcintyopajāyate || 27 ||
anutpannaṁ hi tannāsti ka icchedbhavituṁ tadā |
viṣayavyāpṛtatvācca niroddhumapi nehate || 28 ||
nityo hyacetanaścātmā vyomavat sphuṭamakriyaḥ |
pratyayāntarasaṅge'pi nirvikārasya kā kriyā || 29 ||
yaḥ pūrvavat kriyākāle kriyāyāstena kiṁ kṛtam |
tasya kriyeti saṁbandhe katarattannibandhanam || 30 ||
evaṁ paravaśaṁ sarvaṁ yadvaśaṁ so'pi cāvaśaḥ |
nirmāṇavadaceṣṭeṣu bhāveṣvevaṁ kva kupyate || 31 ||
vāraṇāpi na yuktaivaṁ kaḥ kiṁ vārayatīti cet |
yuktā pratītyatā yasmādduḥkhasyoparatirmatā || 32 ||
tasmādamitraṁ mitraṁ vā dṛṣṭvāpyanyāyakāriṇam |
īdṛśāḥ pratyayā asyetyevaṁ matvā sukhī bhavet || 33 ||
yadi tu svecchayā siddhiḥ sarveṣāmeva dehinām |
na bhavetkasyacidduḥkhaṁ na duḥkhaṁ kaścidicchati || 34 ||
pramādādātmanātmānaṁ bādhante kaṇṭakādibhiḥ |
bhaktacchedādibhiḥ kopāddurāpastryādilipsayā || 35 ||
udbandhanaprapātaiśca viṣāpathyādibhakṣaṇaiḥ |
nighnanti kecidātmānapuṇyācaraṇena ca || 36 ||
yadaivaṁ kleśavaśyavād ghnantyātmānamapi priyam |
tadaiṣāṁ parakāyeṣu parihāraḥ kathaṁ bhavet || 37 ||
kleśonmattīkṛteṣveṣu pravṛtteṣvātmaghātane |
na kevalaṁ dayā nāsti krodha utpadyate katham || 38 ||
yadi svabhāvo bālānāṁ paropadravakāritā |
teṣu kopo na yukto me yathāgnau dahanātmake || 39 ||
atha doṣo'yamāgantuḥ sattvāḥ prakṛtipeśalāḥ |
tathāpyayuktastatkopaḥ kaṭudhūme yathāmbare || 40 ||
mukhyaṁ daṇḍādikaṁ hitvā prerake yadi kupyate |
dveṣeṇa preritaḥ so'pi dveṣe dveṣo'stu me varam || 41 ||
mayāpi pūrvaṁ sattvānāmīdṛśyeva vyathā kṛtā |
tasmānme yuktamevaitatsattvopadravakāriṇaḥ || 42 ||
tacchastraṁ mama kāyaśca dvayaṁ duḥkhasya kāraṇam |
tena śastraṁ mayā kāyo gṛhītaḥ kutra kupyate || 43 ||
gaṇḍo'yaṁ pratimākāro gṛhīto ghaṭṭanāsahaḥ |
tṛṣṇāndhena mayā tatra vyathāyāṁ kutra kupyate || 44 ||
duḥkhaṁ necchāmi duḥkhasya hetumicchāmi bāliśaḥ |
svāparādhāgate duḥkhe kasmādanyatra kupyate || 45 ||
asipatravanaṁ yadvadyathā nārakapakṣiṇaḥ |
matkarmajanitā eva tathedaṁ kutra kupyate || 46 ||
matkarmacoditā eva jātā mayyapakāriṇaḥ |
yena yāsyanti narakānmayaivāmī hatā nanu || 47 ||
etānāśritya me pāpaṁ kṣīyate kṣamato bahu |
māmāśritya tu yāntyete narakān dīrghavedanān || 48 ||
ahamevāpakāryeṣāṁ mamaite copakāriṇaḥ |
kasmādviparyayaṁ kṛtvā khalacetaḥ prakupyasi ||49 ||
bhavenmamāśayaguṇo na yāmi narakān yadi |
eṣāmatra kimāyātaṁ yadyātmā rakṣito mayā || 50 ||
atha pratyapakārī syāṁ tathāpyete na rakṣitāḥ |
hīyate cāpi me caryā tasmānnaṣṭāstapasvinaḥ || 51 ||
mano hantumamūrtatvānna śakyaṁ kenacitkvacit |
śarīrābhiniveśāttu cittaṁ duḥkhena bādhyate ||52 ||
nyakkāraḥ paruṣaṁ vākyamayaśaścetyayaṁ gaṇaḥ |
kāyaṁ na bādhate tena cetaḥ kasmātprakupyasi || 53 ||
mayyaprasādo yo'nyeṣāṁ sa māṁ kiṁ bhakṣayiṣyati |
iha janmāntare vāpi yenāsau me'nabhīpsitaḥ || 54 ||
lābhāntarāyakāritvād yadyasau me'nabhīpsitaḥ |
naṅkṣyatīhaiva me lābhaḥ pāpaṁ tu sthāsyati dhruvam || 55 ||
varamadyaiva me mṛtyurna mithyājīvitaṁ ciram |
yasmācciramapi sthitvā mṛtyuduḥkhaṁ tadeva me || 56 ||
svapne varṣaśataṁ saukhyaṁ bhuktvā yaśca vibudhyate |
muhūrtamaparo yaśca sukhī bhūtvā vibudhyate || 57 ||
nanu (nūnaṁ ?) nivartate saukhyaṁ dvayorapi vibuddhayoḥ |
saivopamā mṛtyukāle cirajīvyalpajīvinoḥ || 58 ||
labdhvāpi ca bahūṁllābhān ciraṁ bhuktvā sukhānyapi |
riktahastaśca nagnaśca yāsyāmi muṣito yathā || 59 ||
pāpakṣayaṁ ca puṇyaṁ ca lābhājjīvan karomi cet |
puṇyakṣayaśca pāpaṁ ca lābhārthaṁ krudhyato nanu || 60 ||
yadarthameva jīvāmi tadeva yadi naśyati |
kiṁ tena jīvitenāpi kevalāśubhakāriṇā || 61 ||
avarṇavādini dveṣaḥ sattvānnāśayatīti cet |
parāyaśaskare'pyevaṁ kopaste kiṁ na jāyate || 62 ||
parāyattāprasādatvādaprasādiṣu te kṣamā |
kleśātpādaparāyatte kṣamā nāvarṇavādini || 63 ||
pratimāstūpasaddharmanāśakākrośakeṣu ca |
na yujyate mama dveṣo buddhādīnāṁ na hi vyathā || 64 ||
gurusālohitādīnāṁ priyāṇāṁ cāpakāriṣu |
pūrvavatpratyayotpādaṁ dṛṣṭvā kopaṁ nivārayet || 65 ||
cetanācetanakṛtā dehināṁ niyatā vyathā |
sā vyathā cetane dṛṣṭā kṣamasvaināṁ vyathāmataḥ || 66 ||
mohādeke'parādhyanti kupyantyanye vimohitāḥ |
brūmaḥ kameṣu nirdoṣaṁ kaṁ vā brūmo'parādhinam || 67 ||
kasmādevaṁ kṛtaṁ pūrvaṁ yenaivaṁ bādhyase paraiḥ |
sarve karmaparāyattāḥ ko'hamatrānyathākṛtau || 68 ||
evaṁ buddhvā tu puṇyeṣu tathā yatnaṁ karomyaham |
yena sarve bhaviṣyanti maitracittāḥ parasparam || 69 ||
dahyamāne gṛhe yadvadagnirgatvā gṛhāntaram |
tṛṇādau yatra sajyeta tadākṛṣyāpanīyate || 70 ||
evaṁ cittaṁ yadāsaṅgāddahyate dveṣavahninā |
tatkṣaṇaṁ tatparityājyaṁ puṇyātmoddāhaśaṅkayā || 71 ||
māraṇīyaḥ karaṁ chittvā muktaścetkimabhadrakam |
manuṣyaduḥkhairnarakānmuktaścetkimabhadrakam || 72 ||
yadyetanmātramevādya duḥkhaṁ soḍhuṁ na pāryate |
tannārakavyathāhetuḥ krodhaḥ kasmānna vāryate || 73 ||
kopārthamevamevāhaṁ narakeṣu sahasraśaḥ |
kārito'smi na cātmārthaḥ parārtho vā kṛto mayā || 74 ||
na cedaṁ tādṛśaṁ duḥkhaṁ mahārthaṁ ca kariṣyati |
jagadduḥkhahare duḥkhe prītirevātra yujyate || 75 ||
yadi prītisukhaṁ prāptamanyaiḥ stutvā guṇorjitam |
manastvamapi taṁ stutvā kasmādevaṁ na hṛṣyasi || 76 ||
idaṁ ca te hṛṣṭisukhaṁ niravadyaṁ sukhodayam |
na vāritaṁ ca guṇibhiḥ parāvarjanamuttamam || 77 ||
tasyaiva sukhamityevaṁ tavedaṁ yadi na priyam |
bhṛtidānādiviraterdṛṣṭādṛṣṭaṁ hataṁ bhavet || 78 ||
svaguṇe kīrtyamāne ca parasaukhyamapīcchasi |
kīrtyamāne paraguṇe svasaukhyamapi necchasi || 79 ||
bodhicittaṁ samutpādya sarvasattvasukhecchayā |
svayaṁ labdhasukheṣvadya kasmātsattveṣu kupyasi || 80 ||
trailokyapūjyaṁ buddhatvaṁ sattvānāṁ kila vāñchasi |
satkāramitvaraṁ dṛṣṭvā teṣāṁ kiṁ paridahyase || 81 ||
puṣṇāti yastvayā poṣyaṁ tubhyameva dadāti saḥ |
kuṭumbajīvinaṁ labdhvā na hṛṣyasi prakupyasi || 82 ||
sa kiṁ necchasi sattvānāṁ yasteṣāṁ bodhimicchati |
bodhicittaṁ kutastasya yo'nyasaṁpadi kupyati || 86 ||
yadi tena na tallabdhaṁ sthitaṁ dānapatergṛhe |
sarvathāpi na tatte'sti dattādattena tena kim || 84 ||
kiṁ vārayatu puṇyāni prasannān svaguṇānatha |
labhamāno na gṛhṇātu vada kena na kupyasi || 85 ||
na kevalaṁ tvamātmānaṁ kṛtapāpaṁ na śocasi |
kṛtapuṇyaiḥ saha spardhāmaparaiḥ kartumicchasi || 86 ||
jātaṁ cedapriyaṁ śatrostvattuṣṭyā kiṁ punarbhavet |
tvadāśaṁsanamātreṇa na cāheturbhaviṣyati || 87 ||
atha tvadicchayā siddhaṁ tadduḥkhe kiṁ sukhaṁ tava |
athāpyartho bhavedevamanarthaḥ ko nvataḥ paraḥ || 88 ||
etaddhi baḍiśaṁ ghoraṁ kleśabāḍiśikārpitam |
yato narakapālāstvāṁ krītvā pakṣyanti kumbhiṣu || 89 ||
stutiryaśo'tha satkāro na puṇyāya na cāyuṣe |
na balārthaṁ na cārogye na ca kāyasukhāya me || 90 ||
etāvāṁśca bhavetsvārtho dhīmataḥ svārthavedinaḥ |
madyadyūtādi sevyaṁ syānmānasaṁ sukhamicchatā || 91 ||
yaśorthaṁ hārayantyarthamātmānaṁ mārayantyapi |
kimakṣarāṇi bhakṣyāṇi mṛte kasya ca tatsukham || 92 ||
yathā pāṁśugṛhe bhinne rodityārtaravaṁ śiśuḥ |
tathā stutiyaśohānau svacittaṁ pratibhāti me || 93 ||
śabdastāvadacittatvāt sa māṁ stautītyasaṁbhavaḥ |
paraḥ kila mayi prīta ityetatprītikāraṇam || 94 ||
anyatra mayi vā prītyā kiṁ hi me parakīyayā |
tasyaiva tatprītisukhaṁ bhāgo nālpo'pi me tataḥ || 95 ||
tatsukhena sukhitvaṁ cetsarvatraiva mamāstu tat |
kasmādanyaprasādena sukhiteṣu na me sukham || 96 ||
tasmādahaṁ stuto'smīti prītirātmani jāyate |
tatrāpyevamasaṁbandhāt kevalaṁ śiśuceṣṭitam || 97 ||
stutyādayaśca me kṣemaṁ saṁvegaṁ nāśayantyamī |
guṇavatsu ca mātsaryaṁ saṁpatkopaṁ ca kurvate || 98 ||
tasmātstutyādighātāya mama ye pratyupasthitāḥ |
apāyapātarakṣārthaṁ pravṛttā nanu te mama || 99 ||
muktyarthinaścāyuktaṁ me lābhasatkārabandhanam |
ye mocayanti māṁ bandhāddveṣasteṣu kathaṁ mama || 100 ||
duḥkhaṁ praveṣṭukāmasya ye kapāṭatvamāgatāḥ |
buddhādhiṣṭhānata iva dveṣasteṣu kathaṁ mama || 101 ||
puṇyavighnaḥ kṛto'nenetyatra kopo na yujyate |
kṣāntyā samaṁ tapo nāsti nanvetattadupasthitam || 102 ||
athāhamātmadoṣeṇa na karomi kṣamāmiha |
mayaivātra kṛto vighnaḥ puṇyahetāvupasthite || 103 ||
yo hi yena vinā nāsti yasmiṁśca sati vidyate |
sa eva kāraṇaṁ tasya sa kathaṁ vighna ucyate || 104 ||
na hi kālopapannena dānavighnaḥ kṛto'rthinā |
na ca pravrājake prāpte pravrajyāvighna ucyate || 105 ||
sulabhā yācakā loke durlabhāstvapakāriṇaḥ |
yato me'naparādhasya na kaścidaparādhyati || 106 ||
aśramopārjitastasmādgṛhe nidhirivotthitaḥ |
bodhicaryāsahāyatvāt spṛhaṇīyo ripurmama || 107 ||
mayā cānena copāttaṁ tasmādetat kṣamāphalam |
etasmai prathamaṁ deyametatpūrvā kṣamā yataḥ || 108 ||
kṣamāsiddhyāśayo nāsya tena pūjyo na cedariḥ |
siddhiheturacitto'pi saddharmaḥ pūjyate katham || 109 ||
apakārāśayo'syeti śatruryadi na pūjyate |
anyathā me kathaṁ kṣāntirbhiṣajīva hitodyate || 110 ||
tadduṣṭāśayamevātaḥ pratītyotpadyate kṣamā |
sa evātaḥ kṣamāhetuḥ pūjyaḥ saddharmavanmayā || 111 ||
sattvakṣetraṁ jinakṣetramityato muninoditam |
etānārādhya bahavaḥ saṁpatpāraṁ yato gatāḥ || 112 ||
sattvebhyaśca jinebhyaśca buddhadharmāgame same |
jineṣu gauravaṁ yadvanna sattveṣviti kaḥ kramaḥ || 113 ||
āśayasya ca māhātmyaṁ na svataḥ kiṁ tu kāryataḥ |
samaṁ ca tena māhātmyaṁ sattvānāṁ tena te samāḥ || 114 ||
maitryāśayaśca yatpūjyaḥ sattvamāhātmyameva tat |
buddhaprasādādyatpuṇyaṁ buddhamāhātmyameva tat || 115 ||
buddhadharmāgamāṁśena tasmātsattvā jinaiḥ samāḥ |
na tu buddhaiḥ samāḥ kecidanantāṁśairguṇārṇavaiḥ || 116 ||
guṇasāraikarāśīnāṁ guṇo'ṇurapi cetkvacit |
dṛśyate tasya pūjārthaṁ trailokyamapi na kṣamam || 117 ||
buddhadharmodayāṁśastu śreṣṭhaḥ sattveṣu vidyate |
etadaṁśānurūpyeṇa sattvapūjā kṛtā bhavet || 118 ||
kiṁ ca niśchadmabandhūnāmaprameyopakāriṇām |
sattvārādhanamutsṛjya niṣkṛtiḥ kā parā bhavet || 119 ||
bhindanti dehaṁ praviśantyavīciṁ
yeṣāṁ kṛte tatra kṛte kṛtaṁ syāt |
mahāpakāriṣvapi tena sarvaṁ
kalyāṇamevācaraṇīyameṣu || 120 ||
svayaṁ mama svāmina eva tāvad
yadarthamātmanyapi nirvyapekṣāḥ |
ahaṁ kathaṁ svāmiṣu teṣu teṣu
karomi mānaṁ na tu dāsabhāvam || 121 ||
yeṣāṁ sukhe yānti mudaṁ munīndrāḥ
yeṣāṁ vyathāyāṁ praviśanti manyum |
tattoṣaṇātsarvamunīndratuṣṭi -
statrāpakāre'pakṛtaṁ munīnām || 122 ||
ādīptakāyasya yathā samantā-
nna sarvakāmairapi saumanasyam |
sattvavyathāyāmapi tadvadeva
na prītyupāyo'sti dayāmayānām || 123 ||
tasmānmayā yajjanaduḥkhadena
duḥkhaṁ kṛtaṁ sarvamahākṛpāṇām |
tadadya pāpaṁ pratideśayāmi
yatkheditāstanmunayaḥ kṣamantām || 124 ||
ārādhanāyādya tathāgatānāṁ
sarvātmanā dāsyamupaimi loke |
kurvantu me mūrghni padaṁ janaughā
vighnantu vā tuṣyatu lokanāthaḥ || 125 ||
ātmīkṛtaṁ sarvamidaṁ jagattaiḥ |
kṛpātmabhirnaiva hi saṁśayo'sti |
dṛśyanta ete nanu sattvarūpā-
sta eva nāthāḥ kimanādaro'tra || 126 ||
tathāgatārādhanametadeva
svārthasya saṁsādhanametadeva |
lokasya duḥkhāpahametadeva
tasmānmamāstu vratametadeva || 127 ||
yathaiko rājapuruṣaḥ pramanthāti mahājanam |
vikartuṁ naiva śaknoti dīrghadarśī mahājanaḥ || 128 ||
yasmānnaiva sa ekākī tasya rājabalaṁ balam |
tathā na durbalaṁ kaṁcidaparāddhaṁ vimānayet || 129 ||
yasmānnarakapālāśca kṛpāvantaśca tadbalam |
tasmādārādhayetsattvān bhṛtyaścaṇḍanṛpaṁ yathā || 130 ||
kupitaḥ kiṁ nṛpaḥ kuryādyena syānnarakavyathā |
yatsattvadaurmanasyena kṛtena hyanubhūyate || 131 ||
tuṣṭaḥ kiṁ nṛpatirdadyādyadbuddhatvasamaṁ bhavet |
yatsattvasaumanasyena kṛtena hyanubhūyate || 132 ||
āstāṁ bhaviṣyadbuddhatvaṁ sattvārādhanasaṁbhavam |
ihaiva saubhāgyayaśaḥsausthityaṁ kiṁ na paśyasi || 133 ||
prāsādikatvamārogyaṁ prāmodyaṁ cirajīvitam |
cakravartisukhaṁ sphītaṁ kṣamī prāpnoti saṁsaran || 134 ||
iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ
kṣāntipāramitā nāma ṣaṣṭhaḥ paricchedaḥ ||
7 vīryapāramitā nāma saptamaḥ paricchedaḥ|
evaṁ kṣamo bhajedvīryaṁ vīrye bodhiryataḥ sthitā|
na hi vīryaṁ vinā puṇyaṁ yathā vāyuṁ vināgatiḥ||1||
kiṁ vīryaṁ kuśalotsāhastadvipakṣaḥ ka ucyate|
ālasyaṁ kutsitāsaktirviṣādātmāvamanyanā||2||
avyāpārasukhāsvādanidrāpāśrayatṛṣṇayā|
saṁsāraduḥkhānudvegādālasyamupajāyate||3||
kleśavāgurikāghrātaḥ praviṣṭo janmavāgurām|
kimadyāpi na jānāsi mṛtyorvadanamāgataḥ||4||
svayūthyānmāryamāṇāṁstvaṁ krameṇaiva na paśyasi|
tathāpi nidrāṁ yāsyeva caṇḍālamahiṣo yathā||5||
yamenodvīkṣyamāṇasya baddhamārgasya sarvataḥ|
kathaṁ te rocate bhoktuṁ kathaṁ nidrā kathaṁ ratiḥ||6||
yāvatsaṁbhṛtasaṁbhāraṁ maraṇaṁ śīghrameṣyati|
saṁtyajyāpi tadālasyamakāle kiṁ kariṣyasi||7||
idaṁ na prāptamārabdhamidamardhakṛtaṁ sthitam|
akasmānmṛtyurāyāto hā hato'smīti cintayan||8||
śokavegasamucchūnasāśruraktekṣaṇānanān|
bandhūnnirāśān saṁpaśyan yamadūtamukhāni ca||9||
svapāpasmṛtisaṁtaptaḥ śṛṇvannādāṁśca nārakān|
trāsoccāraviliptāṅgo vihvalaḥ kiṁ kariṣyasi||10||
jīvamatsya ivāsmīti yuktaṁ bhayamihaiva te|
kiṁ punaḥ kṛtapāpasya tīvrānnarakaduḥkhataḥ||11||
spṛṣṭa uṣṇodakenāpi sukumāra pratapyase|
kṛtvā ca nārakaṁ karma kimevaṁ svasthamāsyate||12||
nirudyama phalākāṅkṣin sukumāra bahuvyatha|
mṛtyugrasto'marākāra hā duḥkhita vihanyase||13||
mānuṣyaṁ nāvamāsādya tara duḥkhamahānadīm|
mūḍha kālo na nidrāyā iyaṁ naurdurlabhā punaḥ||14||
muktvā dharmaratiṁ śreṣṭhāmanantaratisaṁtatim|
ratirauddhatyahāsyādau duḥkhahetau kathaṁ tava||15||
aviṣādabalavyūhatātparyātmavidheyatā|
parātmasamatā caiva parātmaparivartanam||16||
naivāvasādaḥ kartavyaḥ kuto me bodhirityataḥ|
yasmāttathāgataḥ satyaṁ satyavādīdamuktavān||17||
te'pyāsan daṁśamaśakā makṣikāḥ kṛmayastathā|
yairutsāhavaśāt prāptā durāpā bodhiruttamā||18||
kimutāhaṁ naro jātyā śakto jñātuṁ hitāhitam|
sarvajñanītyanutsargādbodhiṁ kiṁ nāpnuyāmaham||19||
athāpi hastapādādi dātavyamiti me bhayam|
gurulāghavamūḍhatvaṁ tanme syādavicārataḥ||20||
chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo'pyanekaśaḥ|
kalpakoṭīrasaṁkhyeyā na ca bodhirbhaviṣyati||21||
idaṁ tu me parimitaṁ duḥkhaṁ saṁbodhisādhanam|
naṣṭaśalyavyathāpohe tadutpādanaduḥkhavat||22||
sarve'pi vaidyāḥ kurvanti kriyāduḥkhairarogatām|
tasmādbahūni duḥkhāni hantuṁ soḍhavyamalpakam||23||
kriyāmimāmapyucitāṁ varavaidyo na dattavān|
madhureṇopacāreṇa cikitsati mahāturān||24||
ādau śākādidāne'pi niyojayati nāyakaḥ|
tatkaroti kramātpaścādyatsvamāṁsānyapi tyajet||25||
yadā śākeṣviva prajñā svamāṁse'pyupajāyate|
māṁsāsthi tyajatastasya tadā kiṁ nāma duṣkaram||26||
na duḥkhī tyaktapāpatvātpaṇḍitatvānna durmanāḥ|
mithyākalpanayā citte pāpātkāye yato vyathā||27||
puṇyena kāyaḥ sukhitaḥ pāṇḍityena manaḥ sukhi|
tiṣṭhan parārthaṁ saṁsāre kṛpāluḥ kena khidyate||28||
kṣapayan pūrvapāpāni pratīcchan puṇyasāgarān|
bodhicittabalādeva śrāvakebhyo'pi śīghragaḥ||29||
evaṁ sukhātsukhaṁ gacchan ko viṣīdetsacetanaḥ|
bodhicittarathaṁ prāpya sarvakhedaśramāpaham||30||
chandasthāmaratimuktibalaṁ sattvārthasiddhaye|
chandaṁ duḥkhabhayātkuryādanuśaṁsāṁśca bhāvayan||31||
evaṁ vipakṣamunmūlya yatetotsāhavṛddhaye|
chandamānaratityāgatātparyavaśitābalaiḥ||32||
aprameyā mayā doṣā hantavyāḥ svaparātmanoḥ|
ekaikasyāpi doṣasya yatra kalpārṇavaiḥ kṣayaḥ||33||
tatra doṣakṣayārambhe leśo'pi mama nekṣyate|
aprameyavyathābhājye noraḥ sphuṭati me katham||34||
guṇā mayārjanīyāśca bahavaḥ svaparātmanoḥ|
tatraikaikaguṇābhyāso bhavetkalpārṇavairna vā||35||
guṇaleśe'pi nābhyāso mama jātaḥ kadācana|
vṛthā nītaṁ mayā janma kathaṁcillabdhamadbhutam||36||
na prāptaṁ bhagavatpūjāmahotsavasukhaṁ mayā|
na kṛtā śāsane kārā daridrāśā na pūritā||37||
bhītebhyo nābhayaṁ dattamārtā na sukhinaḥ kṛtāḥ|
duḥkhāya kevalaṁ māturgato'smi garbhaśalyatām||38||
dharmacchandaviyogena paurvikeṇa mamādhunā|
vipattirīdṛśī jātā ko dharme chandamutsṛjet||39||
kuśalānāṁ ca sarveṣāṁ chandaṁ mūlaṁ munirjagau|
tasyāpi mūlaṁ satataṁ vipākaphalabhāvanā||40||
duḥkhāni daurmanasyāni bhayāni vividhāni ca|
abhilāṣavighātāśca jāyante pāpakāriṇām||41||
manorathaḥ śubhakṛtāṁ yatra yatraiva gacchati|
tatra tatraiva tatpuṇyaiḥ phalārgheṇābhipūjyate||42||
pāpakārisukhecchā tu yatra yatraiva gacchati|
tatra tatraiva tatpāpairduḥkhaśastrairvihanyate||43||
vipulasugandhiśītalasaroruhagarbhagatā
madhurajinasvarāśanakṛtopacitadyutayaḥ|
munikarabodhitāmbujavinirgatasadvapuṣaḥ
sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ||44||
yamapuruṣāpanītasakalacchavirārtaravo
hutavahatāpavidrutakatāmraniṣiktatanuḥ|
jvaladasiśaktighātaśataśātitamāṁsadalaḥ
patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ||45||
tasmātkāryaḥ śubhacchando bhāvayitvaivamādarāt|
vajradhvajasthavidhinā mānaṁ tvārabhya bhāvayet||46||
pūrvaṁ nirūpya sāmagrīmārabhennārabheta vā|
anārambho varaṁ nāma na tvārabhya nivartanam||47||
janmāntare'pi so'bhyāsaḥ pāpādduḥkhaṁ ca vardhate|
anyacca kāryakālaṁ ca hīnaṁ tacca na sādhitam||48||
triṣu māno vidhātavyaḥ karmopakleśaśaktiṣu|
mayaivaikena kartavyamityeṣā karmamānitā||49||
kleśasvatantro loko'yaṁ na kṣamaḥ svārthasādhane|
tasmānmayaiṣāṁ kartavyaṁ nāśakto'haṁ yathā janaḥ||50||
nīcaṁ karma karotyanyaḥ kathaṁ mayyapi tiṣṭhati|
mānāccenna karomyetanmāno naśyatu me varam||51||
mṛtaṁ duṇḍubhamāsādya kāko'pi garuḍāyate|
āpadābādhate'lpāpi mano me yadi durbalam||52||
viṣādakṛtaniśceṣṭe āpadaḥ sukarā nanu|
vyutthitaśceṣṭamānastu mahatāmapi durjayaḥ||53||
tasmāddṛḍhena cittena karomyāpadamāpadaḥ|
trailokyavijigīṣutvaṁ hāsyamāpajjitasya me||54||
mayā hi sarvaṁ jetavyamahaṁ jeyo na kenacit|
mayaiṣa māno voḍhavyo jinasiṁhasuto hyaham||55||
ye sattvā mānavijitā varakāste na māninaḥ|
mānī śatruvaśaṁ naiti mānaśatruvaśāśca te||56||
mānena durgatiṁ nītā mānuṣye'pi hatotsavāḥ|
parapiṇḍāśino dāsā mūrkhā durdarśanāḥ kṛśā||57||
sarvataḥ paribhūtāśca mānastabdhāstapasvinaḥ|
te'pi cenmānināṁ madhye dīnāstu vada kīdṛśāḥ||58||
te mānino vijayinaśca ta eva śūrā
ye mānaśatruvijayāya vahanti mānam|
ye taṁ sphurantamapi mānaripuṁ nihatya
kāmaṁ jane jayaphalaṁ pratipādayanti||59||
saṁkleśapakṣamadhyastho bhaveddṛptaḥ sahasraśaḥ|
dūryodhanaḥ kleśagaṇaiḥ siṁho mṛgagaṇairiva||60||
mahatsvapi hi kṛcchreṣu na rasaṁ cakṣurīkṣate|
evaṁ kṛcchramapi prāpya na kleśavaśago bhavet||61||
yadevāpadyate karma tatkarmavyasanī bhavet|
tatkarmaśauṇḍo'tṛptātmā krīḍāphalasukhepsuvat||62||
sukhārthaṁ kriyate karma tathāpi syānna vā sukham|
karmaiva tu sukhaṁ yasya niṣkarmā sa sukhī katham||63||
kāmairna tṛptiḥ saṁsāre kṣuradhārāmadhūpamaiḥ|
puṇyāmṛtaiḥ kathaṁ tṛptirvipākamadhuraiḥ śivaiḥ||64||
tasmātkarmāvasāne'pi nimajjettatra karmaṇi|
yathā madhyāhnasaṁtapta ādau prāptasarāḥ karī||65||
balanāśānubandhe tu punaḥ kartuṁ parityajet|
susamāptaṁ ca tanmuñceduttarottaratṛṣṇayā||66||
kleśaprahārān saṁrakṣet kleśāṁśca prahareddṛḍham|
khaḍgayuddhamivāpannaḥ śikṣitenāriṇā saha||67||
tatra khaḍgaṁ yathā bhraṣṭaṁ gṛhṇīyātsabhayastvaran|
smṛtikhaḍgaṁ tathā bhraṣṭaṁ gṛhṇīyānnarakān smaran||68||
viṣaṁ rūdhiramāsādya prasarpati yathā tanau|
tathaiva cchidramāsādya doṣaścitte prasarpati||69||
tailapātradharo yadvadasihastairadhiṣṭhitaḥ|
skhalite maraṇatrāsāttatparaḥ syāttathā vratī||70||
tasmādutsaṅgage sarpe yathottiṣṭhati satvaram|
nidrālasyāgame tadvat pratikurvīta satvaram||71||
ekaikasmiṁśchale suṣṭhu paritapya vicintayet|
kathaṁ karomi yenedaṁ punarme na bhavediti||72||
saṁsargaṁ karma vā prāptamicchedetena hetunā|
kathaṁ nāmāsvavasthāsu smṛtyubhyāso bhavediti||73||
laghuṁ kuryāttathātmānamapramādakathāṁ smaran|
karmāgamādyathā pūrvaṁ sajjaḥ sarvatra vartate||74||
yathaiva tūlakaṁ vāyorgamanāgamane vaśam|
tathotsāhavaśaṁ yāyādṛddhiścaivaṁ samṛdhyati||75||
iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ
vīryapāramitā nāma saptamaḥ paricchedaḥ||
8 dhyānapāramitā nāma aṣṭamaḥ paricchedaḥ|
vardhayitvaivamutsāhaṁ samādhau sthāpayenmanaḥ|
vikṣiptacittastu naraḥ kleśadaṁṣṭrāntare sthitaḥ||1||
kāyacittavivekena vikṣepasya na saṁbhavaḥ|
tasmāllokaṁ parityajya vitarkān parivarjayet||2||
snehānna tyajyate loko lābhādiṣu ca tṛṣṇayā|
tasmādetatparityāge vidvānevaṁ vibhāvayet||3||
śamathena vipaśyanāsuyuktaḥ
kurute kleśavināśamityavetya|
śamathaḥ prathamaṁ gaveṣaṇīyaḥ
sa ca loke nirapekṣayābhiratyā||4||
kasyānityeṣvanityasya sneho bhavitumarhati|
yena janmasahasrāṇi draṣṭavyo na punaḥ priyaḥ||5||
apaśyannaratiṁ yāti samādhau na ca tiṣṭhati|
na ca tṛpyati dṛṣṭvāpi pūrvavadbādhyate tṛṣā||6||
na paśyati yathābhūtaṁ saṁvegādavahīyate|
dahyate tena śokena priyasaṁgamakāṅkṣayā||7||
taccintayā mudhā yāti hrasvamāyurmuhurmuhuḥ|
aśāśvatena dharmeṇa dharmo bhraśyati śāśvataḥ||8||
bālaiḥ sabhāgacarito niyataṁ yāti durgatim|
neṣyate viṣabhāgaśca kiṁ prāptaṁ bālasaṁgamāt||9||
kṣaṇādbhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt|
toṣasthāne prakupyanti durārādhāḥ pṛthagjanāḥ||10||
hitamuktāḥ prakupyanti vārayanti ca māṁ hitāt|
atha na śrūyate teṣāṁ kupitā yānti durgatim||11||
īrṣyotkṛṣṭātsamāddvandvo hīnānmānaḥ stutermadaḥ|
avarṇātpratighaśceti kadā bālāddhitaṁ bhavet||12||
ātmotkarṣaḥ parāvarṇaḥ saṁsāraratisaṁkathā|
ityādyavaśyamaśubhaṁ kiṁcidbālasya bālataḥ||13||
evaṁ tasyāpi tatsaṅgāttenānarthasamāgamaḥ|
ekākī vihariṣyāmi sukhamakliṣṭamānasaḥ||14||
bālāddūraṁ palāyeta prāptamārādhayetpriyaiḥ|
na saṁstavānubandhena kiṁ tūdāsīnasādhuvat||15||
dharmārthamātramādāya bhṛṅgavat kusumānmadhu|
apūrva iva sarvatra vihariṣyāmyasaṁstutaḥ||16||
lābhī ca satkṛtaścāhamicchanti bahavaśca mām|
iti martyasya saṁprāptānmaraṇājjāyate bhayam||17||
yatra yatra ratiṁ yāti manaḥ sukhavimohitam|
tattatsahasraguṇitaṁ duḥkhaṁ bhūtvopatiṣṭhati||18||
tasmātprājño na tāmicchedicchāto jāyate bhayam|
svayameva ca yātyetaddhairyaṁ kṛtvā pratīkṣatām||19||
bahavo lābhino'bhūvan bahavaśca yaśasvinaḥ|
saha lābhayaśobhiste na jñātāḥ kva gatā iti||20||
māmevānye jugupsanti kiṁ prahṛṣyāmyahaṁ stutaḥ|
māmevānye praśaṁsanti kiṁ viṣīdāmi ninditaḥ||21||
nānādhimuktikāḥ sattvā jinairapi na toṣitāḥ|
kiṁ punarmādṛśairajñaistasmātkiṁ lokacintayā||22||
nindantyalābhinaṁ sattvamavadhyāyanti lābhinam|
prakṛtyā duḥkhasaṁvāsaiḥ kathaṁ tairjāyate ratiḥ||23||
na bālaḥ kasyacinmitramiti coktaṁ tathāgataiḥ|
na svārthena vinā prītiryasmādbālasya jāyate||24||
svārthadvāreṇa yā prītirātmārthaṁ prītireva sā|
dravyanāśe yathodvegaḥ sukhahānikṛto hi saḥ||25||
nāvadhyāyanti taravo na cārādhyāḥ prayatnataḥ
kadā taiḥ sukhasaṁvāsaiḥ saha vāso bhavenmama||26||
śūnyadevakule sthitvā vṛkṣamūle guhāsu vā|
kadānapekṣo yāsyāmi pṛṣṭhato'navalokayan||27||
amameṣu pradeśeṣu vistīrṇeṣu svabhāvataḥ|
svacchandacāryanilayo vihariṣyāmyahaṁ kadā||28||
mṛtpātramātravibhavaścaurāsaṁbhogacīvaraḥ|
nirbhayo vihariṣyāmi kadā kāyamagopayan||29||
kāyabhūmiṁ nijāṁ gatvā kaṅkālairaparaiḥ saha|
svakāyaṁ tulayiṣyāmi kadā śatanadharmiṇam||30||
ayameva hi kāyo me evaṁ pūtirbhaviṣyati|
śṛgālā api yadgandhānnopasarpeyurantikam||31||
asyaikasyāpi kāyasya sahajā asthikhaṇḍakāḥ|
pṛthak pṛthaggamiṣyanti kimutānyaḥ priyo janaḥ||32||
eka utpadyate janturmriyate caika eva hi|
nānyasya tadvyathābhāgaḥ kiṁ priyairvighnakārakaiḥ||33||
adhvānaṁ pratipannasya yathāvāsaparigrahaḥ|
tathā bhavādhvagasyāpi janmāvāsaparigrahaḥ||34||
caturbhiḥ puruṣairyāvatsa na nirdhāryate tataḥ|
āśocyamāno lokena tāvadeva vanaṁ vrajet||35||
asaṁstavāvirodhābhyāmeka eva śarīrakaḥ|
purvameva mṛto loke mriyamāṇo na śocati||36||
na cāntikacarāḥ kecicchocantaḥ kurvate vyathām|
buddhādyanusmṛtiṁ cāsya vikṣipanti na kecana||37||
tasmādekākitā ramyā nirāyāsā śivodayā|
sarvavikṣepaśamanī sevitavyā mayā sadā||38||
sarvānyacintānirmuktaḥ svacittaikāgramānasaḥ|
samādhānāya cittasya prayatiṣye damāya ca||39||
kāmā hyanarthajanakā iha loke paratra ca|
iha bandhavadhocchedairnarakādau paratra ca||40||
yadarthaṁ dūtadūtīnāṁ kṛtāñjaliranekadhā|
na ca pāpamakīrtirvā yadarthaṁ gaṇitā purā||41||
prakṣiptaśca bhaye'pyātmā draviṇaṁ ca vyayīkṛtam|
yānyeva ca pariṣvajya babhūvottamanirvṛtiḥ||42||
tānyevāsthīni nānyāni svādhīnānyamamāni ca|
prakāmaṁ saṁpariṣvajya kiṁ na gacchasi nirvṛtim||43||
unnāmyamānaṁ yatnādyannīyamānamadho hriyā|
purā dṛṣṭamadṛṣṭaṁ vā mukhaṁ jālikayāvṛtam||44||
tanmukhaṁ tvatparikleśamasahadbhirivādhunā|
gṛdhrairvyaktīkṛtaṁ paśya kimidānīṁ palāyase||45||
paracakṣurnipātebhyo'pyāsīdyatparirakṣitam|
tadadya bhakṣitaṁ yāvat kimīrṣyālo na rakṣasi||46||
māṁsocchrayamimaṁ dṛṣṭvā gṛdhrairanyaiśca bhakṣitam|
āhāraḥ pūjyate'nyeṣāṁ srakcandanavibhūṣaṇaiḥ||47||
niścalādapi te trāsaḥ kaṅkālādevamīkṣitāt|
vetāleneva kenāpi cālyamānādbhayaṁ na kim||48||
ekasmādaśanādeṣāṁ lālāmedhyaṁ ca jāyate|
tatrāmedhyamaniṣṭaṁ te lālāpānaṁ kathaṁ priyam||49||
tūlagarbhairmṛdusparśai ramante nopadhānakaiḥ|
durgandhaṁ na sravantīti kāmino'medhyamohitāḥ||50||
yatra cchanne'pyayaṁ rāgastadacchannaṁ kimapriyam|
na cetprayojanaṁ tena kasmācchannaṁ vimṛdyate||51||
yadi te nāśucau rāgaḥ kasmādāliṅgase'param|
māṁsakardamasaṁliptaṁ snāyubaddhāsthipañjaram||52||
svameva bahvamedhyaṁ te tenaiva dhṛtimācara|
amedhyabhastrāmaparāṁ gūthaghasmara vismara||53||
māṁsapriyo'hamasyeti draṣṭuṁ spraṣṭuṁ ca vāñchasi|
acetanaṁ svabhāvena māṁsaṁ tvaṁ kathamicchasi||54||
yadicchasi na taccittaṁ draṣṭuṁ spraṣṭuṁ ca śakyate|
yacca śakyaṁ na tadvetti kiṁ tadāliṅgase mudhā||55||
nāmedhyamayamanyasya kāyaṁ vetsītyanadbhutam|
svāmedhyamayameva tvaṁ taṁ nāvaiṣīti vismayaḥ||56||
vighanārkāṁśuvikacaṁ muktvā taruṇapaṅkajam|
amedhyaśauṇḍacittasya kā ratirgūthapañjare||57||
mṛdādyamedhyaliptatvādyadi na spraṣṭumicchasi|
yatastannirgataṁ kāyāttaṁ spraṣṭuṁ kathamicchasi||58||
yadi te nāśucau rāgaḥ kasmādāliṅgase param|
amedhyakṣetrasaṁbhūtaṁ tadbījaṁ tena vardhitam||59||
amedhyabhavamalpatvānna vāñchasyaśuciṁ kṛmim|
bahvamedhyamayaṁ kāyamamedhyajamapīcchasi||60||
na kevalamamedhyatvamātmīyaṁ na jugupsasi|
amedhyabhāṇḍānaparān gūthaghasmara vāñchasi||61||
karpūrādiṣu hṛdyeṣu śālyannavyañjaneṣu vā|
mukhakṣiptavisṛṣṭeṣu bhūmirapyaśucirmatā||62||
yadi pratyakṣamapyetadamedhyaṁ nādhimucyase|
śmaśāne patitān ghorān kāyān paśyāparānapi||63||
carmaṇyutpāṭite yasmādbhayamutpadyate mahat|
kathaṁ jñātvāpi tatraiva punarutpadyate ratiḥ||64||
kāye nyasto'pyasau gandhaścandanādeva nānyataḥ|
anyadīyena gandhena kasmādanyatra rajyase||65||
yadi svabhāvadaurgandhyādrāgo nātra śivaṁ nanu|
kimanartharucirlokastaṁ gandhenānulimpati||66||
kāyasyātra kimāyātaṁ sugandhi yadi candanam|
anyadīyena gandhena kasmādanyatra rajyate||67||
yadi keśanakhairdīrghairdantaiḥ samalapāṇḍuraiḥ|
malapaṅkadharo nagnaḥ kāyaḥ prakṛtibhīṣaṇaḥ||68||
sa kiṁ saṁskriyate yatnādātmaghātāya śastravat|
ātmavyāmohanodyuktairunmattairākulā mahī||69||
kaṅkālān katiciddṛṣṭvā śmaśāne kila te ghṛṇā|
grāmaśmaśāne ramase calatkaṅkālasaṁkule||70||
evaṁ cāmedhyamapyetadvinā mūlyaṁ na labhyate|
tadarthamarjanāyāso narakādiṣu ca vyathā||71||
śiśornārjanasāmarthyaṁ kenāsau yauvane sukhī|
yātyarjanena tāruṇyaṁ vṛddhaḥ kāmaiḥ karoti kim||72||
keciddināntavyāpāraiḥ pariśrāntāḥ kukāminaḥ|
gṛhamāgatya sāyāhne śerate sma mṛtā iva||73||
daṇḍayātrābhirapare pravāsakleśaduḥkhitāḥ|
vatsararaipi nekṣante putradārāṁstadarthinaḥ||74||
yadarthameva vikrīta ātmā kāmavimohitaiḥ|
tanna prāptaṁ mudhaivāyurnītaṁ tu parakarmaṇā||75||
vikrītasvātmabhāvānāṁ sadā preṣaṇakāriṇām|
prasūyante striyo'nyeṣāmaṭavīviṭapādiṣu||76||
raṇaṁ jīvitasaṁdehaṁ viśanti kila jīvitum|
mānārthaṁ dāsatāṁ yānti mūḍhāḥ kāmaviḍambitāḥ||77||
chidyante kāminaḥ kecidanye śūlasamarpitāḥ|
dṛśyante dahyamānāśca hanyamānāśca śaktibhiḥ||78||
arjanarakṣaṇanāśaviṣādai-
rarthamanarthamanantamavehi|
vyagratayā dhanasaktamatīnāṁ
nāvasaro bhavaduḥkhavimukteḥ||79||
evamādīnavo bhūyānalpāsvādastu kāminām|
śakaṭaṁ vahato yadvatpaśorghāsalavagrahaḥ||80||
tasyāsvādalavasyārthe yaḥ paśorapyadurlabhaḥ|
hatā daivahateneyaṁ kṣaṇasaṁpatsudurlabhā||81||
avaśyaṁ ganturalpasya narakādiprapātinaḥ|
kāyasyārthe kṛto yo'yaṁ sarvakālaṁ pariśramaḥ||82||
tataḥ koṭiśatenāpi śramabhāgena buddhatā|
caryāduḥkhānmahadduḥkhaṁ sā ca bodhirna kāminām||83||
na śastraṁ na viṣaṁ nāgnirna prapāto na vairiṇaḥ|
kāmānāmupamāṁ yānti narakādivyathāsmṛteḥ||84||
evamudvijya kāmebhyo viveke janayedratim|
kalahāyāsaśūnyāsu śāntāsu vanabhūmiṣu||85||
dhanyaiḥ śaśāṅkakaracandanaśītaleṣu
ramyeṣu harmyavipuleṣu śilātaleṣu|
niḥśabdasaumyavanamārutavījyamānaiḥ
caṁkramyate parahitāya vicintyate ca||86||
vihṛtya yatra kvacidiṣṭakālaṁ
śūnyālaye vṛkṣatale guhāsu|
parigraharakṣaṇakhedamuktaḥ
caratyapekṣāvirato yatheṣṭam||87||
svacchandacāryanilayaḥ pratibaddho na kasyacit|
yatsaṁtoṣasukhaṁ bhuṅkte tadindrasyāpi durlabham||88||
evamādibhirākārairvivekaguṇabhāvanāt|
upaśāntavitarkaḥ san bodhicittaṁ tu bhāvayet||89||
parātmasamatāmādau bhāvayedevamādarāt|
samaduḥkhasukhāḥ sarve pālanīyā mayātmavat||90||
hastādibhedena bahuprakāraḥ
kāyo yathaikaḥ paripālanīyaḥ|
tathā jagadbhinnamabhinnaduḥkha-
sukhātmakaṁ sarvamidaṁ tathaiva||91||
yadyapyanyeṣu deheṣu madduḥkhaṁ na prabādhate|
tathāpi tadduḥkhameva mamātmasnehaduḥsaham||92||
tathā yadyapyasaṁvedyamanyadduḥkhaṁ mayātmanā|
tathāpi tasya tadduḥkhamātmasnehena duḥsaham||93||
mayānyaduḥkhaṁ hantavyaṁ duḥkhatvādātmaduḥkhavat|
anugrāhyā mayānye'pi sattvatvādātmasattvavat||94||
yadā mama pareṣāṁ ca tulyameva sukhaṁ priyam|
tadātmanaḥ ko viśeṣo yenātraiva sukhodyamaḥ||95||
yadā mama pareṣāṁ ca bhayaṁ duḥkhaṁ ca na priyam|
tadātmanaḥ ko viśeṣo yattaṁ rakṣāmi netaram||96||
tadduḥkhena na me bādhetyato yadi na rakṣyate|
nāgāmikāyaduḥkhānme bādhā tatkena rakṣyate||97||
ahameva tadāpīti mithyeyaṁ parikalpanā|
anya eva mṛto yasmādanya eva prajāyate||98||
yadi tasyaiva yadduḥkhaṁ rakṣyaṁ tasyaiva tanmatam|
pādaduḥkhaṁ na hastasya kasmāttattena rakṣyate||99||
ayuktamapi cedetadahaṁkārātpravartate |
tadayuktaṁ nivartyaṁ tatsvamanyacca yathābalam||100||
saṁtānaḥ samudāyaśca paṅktisenādivanmṛṣā|
yasya duḥkhaṁ sa nāstyasmātkasya tatsvaṁ bhaviṣyati||101||
asvāmikāni duḥkhāni sarvāṇyevāviśeṣataḥ|
duḥkhatvādeva vāryāṇi niyamastatra kiṁkṛtaḥ||102||
duḥkhaṁ kasmānnivāryaṁ cetsarveṣāmavivādataḥ|
vāryaṁ cetsarvamapyevaṁ na cedātmāpi sattvavat||103||
kṛpayā bahu duḥkhaṁ cetkasmādutpadyate balāt|
jagadduḥkhaṁ nirūpyedaṁ kṛpāduḥkhaṁ kathaṁ bahu||104||
bahūnāmekaduḥkhena yadi duḥkhaṁ vigacchati|
utpādyameva tadduḥkhaṁ sadayena parātmanoḥ||105||
ataḥ supuṣpacandreṇa jānatāpi nṛpāpadam|
ātmaduḥkhaṁ na nihataṁ bahūnāṁ duḥkhināṁ vyayāt||106||
evaṁ bhāvitasaṁtānāḥ paraduḥkhasamapriyāḥ|
avīcimavagāhante haṁsāḥ padmavanaṁ yathā||107||
mucyamāneṣu sattveṣu ye te prāmodyasāgarāḥ|
taireva nanu paryāptaṁ mokṣeṇārasikena kim||108||
ataḥ parārthaṁ kṛtvāpi na mado na ca vismayaḥ|
na vipākaphalākāṅkṣā parārthaikāntatṛṣṇayā||109||
tasmādyathāntaśo'varṇādātmānaṁ gopayāmyaham|
rakṣācittaṁ dayācittaṁ karomyevaṁ pareṣvapi||110||
abhyāsādanyadīyeṣu śukraśoṇitabinduṣu|
bhavatyahamiti jñānamasatyapi hi vastuni||111||
tathā kāyo'nyadīyo'pi kimātmeti na gṛhyate|
paratvaṁ tu svakāyasya sthitameva na duṣkaram||112||
jñātvā sadoṣamātmānaṁ parānapi guṇodadhīn|
ātmabhāvaparityāgaṁ parādānaṁ ca bhāvayet||113||
kāyasyāvayavatvena yathābhīṣṭāḥ karādayaḥ|
jagato'vayavatvena tathā kasmānna dehinaḥ||114||
yathātmabuddhirabhyāsātsvakāye'sminnirātmake|
pareṣvapi tathātmatvaṁ kimabhyāsānna jāyate||115||
evaṁ parārthaṁ kṛtvāpi na mado na ca vismayaḥ|
ātmānaṁ bhojayitvaiva phalāśā na ca jāyate||116||
tasmādyathārtiśokāderātmānaṁ goptumicchasi|
rakṣācittaṁ dayācittaṁ jagatyabhyasyatāṁ tathā||117||
adhyatiṣṭhadato nāthaḥ svanāmāpyavalokitaḥ|
parṣacchāradyabhayamapyapanetuṁ janasya hi||118||
duṣkarānna nivarteta yasmādabhyāsaśaktitaḥ|
yasyaiva śravaṇātrāsastenaiva na vinā ratiḥ||119||
ātmānaṁ cāparāṁścaiva yaḥ śīghraṁ trātumicchati|
sa caretparamaṁ guhyaṁ parātmaparivartanam||120||
yasminnātmanyatisnehādalpādapi bhayādbhayam|
na dviṣetkastamātmānaṁ śatruvadho bhayāvahaḥ||121||
yo māndyakṣutpipāsādipratīkāracikīrṣayā|
pakṣimatsyamṛgān hanti paripanthaṁ ca tiṣṭhati||122||
yo lābhasatkriyāhetoḥ pitarāvapi mārayet|
ratnatrayasvamādadyādyenāvīcīndhano bhavet||123||
kaḥ paṇḍitastamātmānamicchedrakṣetprapūjayet||
na paśyecchatruvaccainaṁ kaścainaṁ pratimānayet||124||
yadi dāsyāmi kiṁ bhokṣye ityātmārthe piśācatā|
yadi bhokṣye kiṁ dadāmīti parārthe devarājatā||125||
ātmārthaṁ pīḍayitvānyaṁ narakādiṣu pacyate|
ātmānaṁ pīḍayitvā tu parārthaṁ sarvasaṁpadaḥ||126||
durgatirnīcatā maurkhyaṁ yayaivātmonnatīcchayā|
tāmevānyatra saṁkrāmya sugatiḥ satkṛtirmatiḥ||127||
ātmārthaṁ paramājñapya dāsatvādyanubhūyate|
parārthaṁ tvenamājñapya svāmitvādyanubhūyate||128||
ye kecidduḥkhitā loke sarve te svasukhecchayā|
ye kecitsukhitā loke sarve te'nyasukhecchayā||129||
bahunā vā kimuktena dṛśyatāmidamantaram|
svārthārthinaśca bālasya muneścānyārthakāriṇaḥ||130||
na nāma sādhyaṁ buddhatvaṁ saṁsāre'pi kutaḥ sukham|
svasukhasyānyaduḥkhena parivartamakurvataḥ||131||
āstāṁ tāvatparo loke dṛṣṭo'pyartho na sidhyati|
bhṛtyasyākurvataḥ karma svāmino'dadato bhṛtim||132||
tyaktvānyonyasukhotpādaṁ dṛṣṭādṛṣṭasukhotsavam|
anyonyaduḥkhanād ghoraṁ duḥkhaṁ gṛhṇanti mohitāḥ||133||
upadravā ye ca bhavanti loke
yāvanti duḥkhāni bhayāni caiva|
sarvāṇi tānyātmaparigraheṇa
tatkiṁ mamānena parigraheṇa||134||
ātmānamaparityajya duḥkhaṁ tyaktuṁ na śakyate|
yathāgnimaparityajya dāhaṁ tyaktuṁ na śakyate||135||
tasmātsvaduḥkhaśāntyarthaṁ paraduḥkhaśamāya ca|
dadāmyanyebhya ātmānaṁ parān gṛhṇāmi cātmavat||136||
anyasaṁbaddhamasmīti niścayaṁ kuru he manaḥ|
sarvasattvārthamutsṛjya nānyaccintyaṁ tvayādhunā||137||
na yuktaṁ svārthadṛṣṭyādi tadīyaiścakṣurādibhiḥ|
na yuktaṁ syandituṁ svārthamanyadīyaiḥ karādibhiḥ||138||
tena sattvaparo bhūtvā kāye'smin yadyadīkṣase|
tattadevāpahatyāsmāt parebhyo hitamācara||139||
hīnādiṣvātmatāṁ kṛtvā paratvamapi cātmani|
bhāvayerṣyāṁ ca mānaṁ ca nirvikalpena cetasā||140||
eṣa satkriyate nāhaṁ lābhī nāhamayaṁ yathā|
stūyate'hamahaṁ nindyo duḥkhito'hamayaṁ sukhī||141||
ahaṁ karomi karmāṇi tiṣṭhatyeṣa tu susthitaḥ|
ayaṁ kila mahāṁlloke nīco'haṁ kila nirguṇaḥ||142||
kiṁ nirguṇena kartavyaṁ sarvasyātmā guṇānvitaḥ|
santi te yeṣvahaṁ nīcaḥ santi te yeṣvahaṁ varaḥ||143||
śīladṛṣṭivipattyādikleśaśaktyā na madvaśāt|
cikitsyo'haṁ yathāśakti pīḍāpyaṅgīkṛtā mayā||144||
athāhamacikitsyo'sya kasmānmāmavamanyase|
kiṁ mamaitadguṇaiḥ kṛtyamātmā tu guṇavānayam||145||
durgativyālabaktrasthenaivāsya karuṇā jane|
aparaṁ guṇamānena paṇḍitān vijigīṣate||146||
samamātmānamālokya yataḥ svādhikyavṛddhaye|
kalahenāpi saṁsādhyaṁ lābhasatkāramātmanaḥ||147||
api sarvatra me loke bhaveyuḥ prakaṭā guṇāḥ|
api nāma guṇā ye'sya na śroṣyantyapi kecana||148||
chādyerannapi me doṣāḥ syānme pūjāsya no bhavet|
sulabdhā adya me lābhāḥ pūjito'hamayaṁ na tu||149||
paśyāmo muditāstāvaccirādenaṁ khalīkṛtam|
hāsyaṁ janasya sarvasya nindyamānamitastataḥ||150||
asyāpi hi varākasya spardhā kila mayā saha|
kimasya śrutametāvat prajñā rūpaṁ kulaṁ dhanam||151||
evamātmaguṇān śrutvā kīrtyamānānitastataḥ|
saṁjātapulako hṛṣṭaḥ paribhokṣye sukhotsavam||152||
yadyapyasya bhavellābho grāhyo'smābhirasau balāt|
datvāsmai yāpanāmātramasmatkarma karoti cet||153||
sukhācca cyāvanīyo'yaṁ yojyo'smadvyathayā sadā|
anena śataśaḥ sarve saṁsāravyathitā vayam||154||
aprameyā gatāḥ kalpāḥ svārthaṁ jijñāsatastava|
śrameṇa mahatānena duḥkhameva tvayārjitam||155||
madvijñaptyā tathātrāpi pravartasvāvicārataḥ|
drakṣyasyetadguṇān paścādbhūtaṁ hi vacanaṁ muneḥ||156||
abhaviṣyadidaṁ karma kṛtaṁ pūrvaṁ yadi tvayā|
bauddhaṁ saṁpatsukhaṁ muktvā nābhaviṣyadiyaṁ daśā||157||
tasmādyathānyadīyeṣu śukraśoṇitabinduṣu|
cakartha tvamahaṁkāraṁ tathānyeṣvapi bhāvaya||158||
anyadīyaścaro bhūtvā kāye'smin yadyadīkṣase|
tattadevāpahṛtyarthaṁ parebhyo hitamācara||159||
ayaṁ susthaḥ paro duḥstho nīcairanyo'yamuccakaiḥ|
paraḥ karotyayaṁ neti kuruṣverṣyāṁ tvamātmani||160||
sukhācca cyāvayātmānaṁ paraduḥkhe niyojaya|
kadāyaṁ kiṁ karotīti chala(phala)masya nirūpaya||161||
anyenāpi kṛtaṁ doṣaṁ pātayāsyaiva mastake|
alpamapyasya doṣaṁ ca prakāśaya mahāmuneḥ||162||
anyādhikayaśovādairyaśo'sya malinīkuru|
nikṛṣṭadāsavaccainaṁ sattvakāryeṣu vāhaya||163||
nāgantukaguṇāṁśena stutyo doṣamayo hyayam|
yathā kaścinna jānīyādguṇamasya tathā kuru||164||
saṁkṣepādyadyadātmārthe pareṣvapakṛtaṁ tvayā|
tattadātmani sattvārthe vyasanaṁ vinipātaya||165||
naivotsāho'sya dātavyo yenāyaṁ mukharo bhavet|
sthāpyo navavadhūvṛttau hrīto bhīto'tha saṁvṛtaḥ||166||
evaṁ kuruṣva tiṣṭhaivaṁ na kartavyamidaṁ tvayā|
evameva vaśaḥ kāryo nigrāhyastadatikrame||167||
athaivamucyamāne'pi citta nedaṁ kariṣyasi|
tvāmeva nigrahīṣyāmi sarvadoṣāstvadāśritāḥ||168||
kva yāsyasi mayā dṛṣṭaḥ sarvadarpānnihanmi te|
anyo'sau pūrvakaḥ kālastvayā yatrāsmi nāśitaḥ||169||
adyāpyasti mama svārtha ityāśāṁ tyaja sāṁpratam|
tvaṁ vikrīto mayānyeṣu bahukhedamacintayan||170||
tvāṁ sattveṣu na dāsyāmi yadi nāma pramodataḥ|
tvaṁ māṁ narakapāleṣu pradāsyasi na saṁśayaḥ||171||
evaṁ cānekadhā datvā tvayāhaṁ vyathitaściram|
nihanmi svārthaceṭaṁ tvāṁ tāni vairāṇyanusmaran||172||
na kartavyātmani prītiryadyātmaprītirasti te|
yadyātmā rakṣitavyo'yaṁ rakṣitavyo na yujyate||173||
yathā yathāsya kāyasya kriyate paripālanam|
sukumārataro bhūtvā patatyeva tathā tathā||174||
asyaivaṁ patitasyāpi sarvāpīyaṁ vasuṁdharā|
nālaṁ pūrayituṁ vāñchāṁ tatko'syecchāṁ kariṣyati||175||
aśakyamicchataḥ kleśa āśābhaṅgaśca jāyate|
nirāśo yastu sarvatra tasya saṁpadajīrṇikā||176||
tasmānna prasaro deyaḥ kāyasyecchābhivṛddhaye|
bhadrakaṁ nāma tadvastu yadiṣṭatvānna gṛhyate||177||
bhasmaniṣṭhāvasāneyaṁ niśceṣṭānyena cālyate|
aśucipratimā ghorā kasmādatra mamāgrahaḥ||178||
kiṁ mamānena yantreṇa jīvinā vā mṛtena vā|
loṣṭādeḥ ko viśeṣo'sya hāhaṁkāraṁ na naśyasi||179||
śarīrapakṣapātena vṛthā duḥkhamupārjyate|
kimasya kāṣṭhatulyasya dveṣeṇānunayena vā||180||
mayā vā pālitasyaivaṁ gṛdhrādyairbhakṣitasya vā|
na ca sneho na ca dveṣastatra snehaṁ karomi kim||181||
roṣo yasya khalīkārāttoṣo yasya ca pūjayā|
sa eva cenna jānāti śramaḥ kasya kṛtena me||182||
imaṁ ye kāyamicchanti te'pi me suhṛdaḥ kila|
sarve svakāyamicchanti te'pi kasmānna me priyāḥ||183||
tasmānmayānapekṣeṇa kāyastyakto jagaddhite|
ato'yaṁ bahudoṣo'pi dhāryate karmabhāṇḍavat||184||
tenālaṁ lokacaritaiḥ paṇḍitānanuyāmyaham|
apramādakathāṁ smṛtvā styānamiddhaṁ nivārayan||185||
tasmādāvaraṇaṁ hantuṁ samādhānaṁ karomyaham|
vimārgāccittamākṛṣya svālambananirantaram||186||
bodhicaryāvatāre dhyānapāramitā nāma aṣṭamaḥ paricchedaḥ|
9 prajñāpāramitā nāma navamaḥ paricchedaḥ||
imaṁ parikaraṁ sarvaṁ prajñārthaṁ hi munirjagau|
tasmādutpādayetprajñāṁ duḥkhanivṛttikāṅkṣayā||1||
saṁvṛtiḥ paramārthaśca satyadvayamidaṁ matam|
buddheragocarastattvaṁ buddhiḥ saṁvṛtirucyate||2||
tatra loko dvidhā dṛṣṭo yogī prākṛtakastathā|
tatra prākṛtako loko yogilokena bādhyate||3||
bādhyante dhīviśeṣeṇa yogino'pyuttarottaraiḥ|
dṛṣṭāntenobhayeṣṭena kāryārthamavicārataḥ||4||
lokena bhāvā dṛśyante kalpyante cāpi tattvataḥ|
na tu māyāvadityatra vivādo yogilokayoḥ||5||
pratyakṣamapi rūpādi prasiddhyā na pramāṇataḥ|
aśucyādiṣu śucyādiprasiddhiriva sā mṛṣā||6||
lokāvatāraṇārthaṁ ca bhāvā nāthena deśitāḥ|
tattvataḥ kṣaṇikā naite saṁvṛtyā cedvirudhyate||7||
na doṣo yogisaṁvṛtyā lokātte tattvadarśinaḥ|
anyathā lokabādhā syādaśucistrīnirūpaṇe||8||
māyopamājjinātpuṇyaṁ sadbhāve'pi kathaṁ yathā|
yadi māyopamaḥ sattvaḥ kiṁ punarjāyate mṛtaḥ||9||
yāvatpratyayasāmagrī tāvanmāyāpi vartate|
dīrghasaṁtānamātreṇa kathaṁ sattvo'sti satyataḥ||10||
māyāpuruṣaghātādau cittābhāvānna pāpakam|
cittamāyāsamete tu pāpapuṇyasamudbhavaḥ||11||
mantrādīnāmasāmarthyānna māyācittasaṁbhavaḥ|
sāpi nānāvidhā māyā nānāpratyayasaṁbhavā|
naikasya sarvasāmarthyaṁ pratyayasyāsti kutracit||12||
nirvṛtaḥ paramārthena saṁvṛtyā yadi saṁsaret|
buddho'pi saṁsaredevaṁ tataḥ kiṁ bodhicaryayā||13||
pratyayānāmanucchede māyāpyucchidyate na hi|
pratyayānāṁ tu vicchedātsaṁvṛtyāpi na saṁbhavaḥ||14||
yadā na bhrāntirapyasti māyā kenopalabhyate||15||
yadā māyaiva te nāsti tadā kimupalabhyate|
cittasyaiva sa ākāro yadyapyanyo'sti tattvataḥ||16||
cittameva yadā māyā tadā kiṁ kena dṛśyate|
uktaṁ ca lokanāthena cittaṁ cittaṁ na paśyati|
na cchinatti yathātmānamasidhārā tathā manaḥ||17||
ātmabhāvaṁ yathā dīpaḥ saṁprakāśayatīti cet|
naiva prakāśyate dīpo yasmānna tamasāvṛtaḥ||18||
na hi sphaṭikavannīlaṁ nīlatve'nyamapekṣate|
tathā kiṁcitparāpekṣamanapekṣaṁ ca dṛśyate||19||
anīlatve na tannīlaṁ nīlaheturyathekṣyate|
nīlameva hi ko nīlaṁ kuryādātmānamātmanā||20||
dīpaḥ prakāśata iti jñātvā jñānena kathyate|
buddhiḥ prakāśata iti jñātvedaṁ kena kathyate||22||
prakāśā vāprakāśā vā yadā dṛṣṭā na kenacit|
vandhyāduhitṛlīleva kathyamānāpi sā mudhā||23||
yadi nāsti svasaṁvittirvijñānaṁ smaryate katham|
anyānubhūte saṁbandhāt smṛtirākhuviṣaṁ yathā||24||
pratyayāntarayuktasya darśanātsvaṁ prakāśate|
siddhāñjanavidherdṛṣṭo ghaṭo naivāñjanaṁ bhavet||25||
yathā dṛṣṭaṁ śrutaṁ jñātaṁ naiveha pratiṣidhyate|
satyataḥ kalpanā tvatra duḥkhaheturnivāryate||26||
cittādanyā na māyā cennāpyananyeti kalpyate|
vastu cetsā kathaṁ nānyānanyā cennāsti vastutaḥ||27||
asatyapi yathā māyā dṛśyā draṣṭṛ tathā manaḥ|
vastvāśrayaścetsaṁsāraḥ so'nyathākāśavadbhavet||28||
vastvāśrayeṇābhāvasya kriyāvattvaṁ kathaṁ bhavet|
asatsahāyamekaṁ hi cittamāpadyate tava||29||
grāhyamuktaṁ yadā cittaṁ tadā sarve tathāgatāḥ|
evaṁ ca ko guṇo labdhaścittamātre'pi kalpite||30||
māyopamatve'pi jñāte kathaṁ kleśo nivartate|
yadā māyāstriyāṁ rāgastatkarturapi jāyate||31||
aprahīṇā hi tatkarturjñeyasaṁkleśavāsanā|
taddṛṣṭikāle tasyāto durbalā śūnyavāsanā||32||
śūnyatāvāsanādhānāddhīyate bhāvavāsanā|
kiṁcinnāstīti cābhyāsātsāpi paścātprahīyate||33||
yadā na labhyate bhāvo yo nāstīti prakalpyate|
tadā nirāśrayo'bhāvaḥ kathaṁ tiṣṭhenmateḥ puraḥ||34||
yadā na bhāvo nābhāvo mateḥ saṁtiṣṭhate puraḥ|
tadānyagatyabhāvena nirālambā praśāmyati||35||
cintāmaṇiḥ kalpataruryathecchāparipūraṇaḥ|
vineyapraṇidhānābhyāṁ jinabimbaṁ tathekṣyate||36||
yathā gāruḍikaḥ stambhaṁ sādhayitvā vinaśyati|
sa tasmiṁściranaṣṭe'pi viṣādīnupaśāmayet||37||
bodhicaryānurūpyeṇa jinastambho'pi sādhitaḥ|
karoti sarvakāryāṇi bodhisattve'pi nirvṛte||38||
acittake kṛtā pūjā kathaṁ phalavatī bhavet|
tulyaiva paṭhyate yasmāttiṣṭhato nirvṛtasya ca||39||
āgamācca phalaṁ tatra saṁvṛtyā tattvato'pi vā|
satyabuddhe kṛtā pūjā saphaleti kathaṁ yathā||40||
satyadarśanato muktiḥ śūnyatādarśanena kim|
na vinānena mārgeṇa bodhirityāgamo yataḥ||41||
nanvasiddhaṁ mahāyānaṁ kathaṁ siddhastvadāgamaḥ|
yasmādubhayasiddho'sau na siddho'sau tavāditaḥ||42||
yatpratyayā ca tatrāsthā mahāyāne'pi tāṁ kuru|
anyobhayeṣṭasatyatve vedāderapi satyatā||43||
savivādaṁ mahāyānamiti cedāgamaṁ tyaja|
tīrthikaiḥ savivādatvātsvaiḥ paraiścāgamāntaram||44||
śāsanaṁ bhikṣutāmūlaṁ bhikṣutaiva ca duḥsthitā|
sāvalambanacittānāṁ nirvāṇamapi duḥsthitam||45||
kleśaprahāṇānmuktiścettadanantaramastu sā|
dṛṣṭaṁ ca teṣu sāmarthyaṁ niṣkleśasyāpi karmaṇaḥ||46||
tṛṣṇā tāvadupādānaṁ nāsti cetsaṁpradhāryate|
kimakliṣṭāpi tṛṣṇaiṣāṁ nāsti saṁmohavat satī||47||
vedanāpratyayā tṛṣṇā vedanaiṣāṁ ca vidyate|
sālambanena cittena sthātavyaṁ yatra tatra vā||48||
vinā śūnyatayā cittaṁ baddhamutpadyate punaḥ|
yathāsaṁjñisamāpattau bhāvayettena śūnyatām||49||
saktitrāsāttvanirmuktyā saṁsāre sidhyati sthitiḥ|
mohena duḥkhināmarthe śūnyatāyā idaṁ phalam||53||
tadevaṁ śūnyatāpakṣe dūṣaṇaṁ nopapadyate|
tasmānnirvicikitsena bhāvanīyaiva śūnyatā||54||
kleśajñeyāvṛtitamaḥpratipakṣo hi śūnyatā|
śīghraṁ sarvajñatākāmo na bhāvayati tāṁ katham||55||
yadduḥkhajananaṁ vastu trāsastasmātprajāyatām|
śūnyatā duḥkhaśamanī tataḥ kiṁ jāyate bhayam||56||
yatastato vāstu bhayaṁ yadyahaṁ nāma kiṁcana|
ahameva ca kiṁciccedbhayaṁ kasya bhaviṣyati||57||
dantakeśanakhā nāhaṁ nāsthi nāpyasmi śoṇitam|
na siṁghāṇaṁ na ca śleṣmā na pūyaṁ lasikāpi vā||58||
nāhaṁ vasā na ca svedo na medo'strāṇi nāpyaham|
na cāhamantranirguṇḍī gūthamūtramahaṁ na ca||59||
nāhaṁ māṁsaṁ na ca snāyu noṣmā vāyurahaṁ na ca|
na ca cchidrāṇyahaṁ nāpi ṣaḍ vijñānāni sarvathā||60||
śabdajñānaṁ yadi tadā śabdo gṛhyeta sarvadā|
jñeyaṁ vinā tu kiṁ vetti yena jñānaṁ nirucyate||61||
ajānānaṁ yadi jñānaṁ kāṣṭhaṁ jñānaṁ prasajyate|
tenāsaṁnihitajñeyaṁ jñānaṁ nāstīti niścayaḥ||62||
tadeva rūpaṁ jānāti tadā kiṁ na śṛṇotyapi|
śabdasyāsaṁnidhānāccettatastajjñānamapyasat||63||
śabdagrahaṇarūpaṁ yattadrūpagrahaṇaṁ katham|
ekaḥ pitā ca putraśca kalpyate na tu tattvataḥ||64||
sattvaṁ rajastamo vāpi na putro na pitā yataḥ|
śabdagrahaṇayuktastu svabhāvastasya nekṣyate||65||
tadevānyena rūpeṇa naṭavatso'pyaśāśvataḥ|
sa evānyasvabhāvaścedapūrveyaṁ tadekatā||66||
anyadrūpamasatyaṁ cennijaṁ tadrūpamucyatām|
jñānatā cettataḥ sarvapuṁsāmaikyaṁ prasajyate||67||
cetanācetane caikyaṁ tayoryenāstitā samā|
viśeṣaśca yadā mithyā kaḥ sādṛśyāśrayastadā||68||
acetanaśca naivāhamācaitanyātpaṭādivat|
atha jñaścetanāyogādajño naṣṭaḥ prasajyate||69||
athāvikṛta evātmā caitanyenāsya kiṁ kṛtam|
ajñasya niṣkriyasyaivamākāśasyātmatā matā||70||
na karmaphalasaṁbandho yuktaścedātmanā vinā|
karma kṛtvā vinaṣṭe hi phalaṁ kasya bhaviṣyati||71||
dvayorapyāvayoḥ siddhe bhinnādhāre kriyāphale|
nirvyāpāraśca tatrātmetyatra vādo vṛthā nanu||72||
hetumān phalayogīti dṛśyate naiṣa saṁbhavaḥ|
saṁtānasyaikyamāśritya kartā bhokteti deśitam||73||
atītānāgataṁ cittaṁ nāhaṁ taddhi na vidyate|
athotpannamahaṁ cittaṁ naṣṭe'sminnāstyahaṁ punaḥ||74||
yathaiva kadalīstambho na kaścidbhāgaśaḥ kṛtaḥ|
tathāhamapyasadbhūto mṛgyamāṇo vicārataḥ||75||
yadi sattvo na vidyeta kasyopari kṛpeti cet|
kāryārthamabhyupetena yo mohena prakalpitaḥ||76||
kāryaṁ kasya na cetsattvaḥ satyamīhā tu mohataḥ|
duḥkhavyupaśamārthaṁ tu kāryamoho na vāryate||77||
duḥkhaheturahaṁkāra ātmamohāttu vardhate|
tato'pi na nivartyaścet varaṁ nairātmyabhāvanā||78||
kāyo na pādau na jaṅghā norū kāyaḥ kaṭirna ca|
nodaraṁ nāpyayaṁ pṛṣṭhaṁ noro bāhū na cāpi saḥ||79||
na hastau nāpyayaṁ pārśvau na kakṣau nāṁsalakṣaṇaḥ|
na grīvā na śiraḥ kāyaḥ kāyo'tra kataraḥ punaḥ||80||
yadi sarveṣu kāyo'yamekadeśena vartate|
aṁśā aṁśeṣu vartante sa ca kutra svayaṁ sthitaḥ||81||
sarvātmanā cetsarvatra sthitaḥ kāyaḥ karādiṣu|
kāyāstāvanta eva syuryāvantaste karādayaḥ||82||
naivāntarna bahiḥ kāyaḥ kathaṁ kāyaḥ karādiṣu|
karādibhyaḥ pṛthaṅ nāsti kathaṁ nu khalu vidyate||83||
tannāsti kāyo mohāttu kāyabuddhiḥ karādiṣu|
saṁniveśaviśeṣeṇa sthāṇau puruṣabuddhivat||84||
yāvatpratyayasāmagrī tāvatkāyaḥ pumāniva|
evaṁ karādau sā yāvattāvatkāyo'tra dṛśyate||85||
evamaṅgulipuñjatvātpādo'pi kataro bhavet|
so'pi parvasamūhatvāt parvāpi svāṁśabhedataḥ||86||
aṁśā apyaṇubhedena so'pyaṇurdigvibhāgataḥ|
digvibhāgo niraṁśatvādākāśaṁ tena nāstyaṇuḥ||87||
evaṁ svapnopame rūpe ko rajyeta vicārakaḥ|
kāyaścaivaṁ yadā nāsti tadā kā strī pumāṁśca kaḥ||88||
yadyasti duḥkhaṁ tattvena prahṛṣṭān kiṁ na bādhate|
śokādyārtāya mṛṣṭādi sukhaṁ cetkiṁ na rocate||89||
balīyasābhibhūtatvādyadi tannānubhūyate|
vedanātvaṁ kathaṁ tasya yasya nānubhavātmatā||90||
asti sūkṣmatayā duḥkhaṁ sthaulyaṁ tasya hṛtaṁ nanu|
tuṣṭimātrāparā cetsyāttasmāt sāpyasya sūkṣmatā||91||
viruddhapratyayotpattau duḥkhasyānudayo yadi|
kalpanābhiniveśo hi vedanetyāgataṁ nanu||92||
ata eva vicāro'yaṁ pratipakṣo'sya bhāvyate|
vikalpakṣetrasaṁbhūtadhyānāhārā hi yoginaḥ||93||
sāntarāvindriyārthau cetsaṁsargaḥ kuta etayoḥ|
nirantaratve'pyekatvaṁ kasya kenāstu saṁgatiḥ||94||
nāṇoraṇau praveśo'sti nirākāśaḥ samaśca saḥ|
apraveśe na miśratvamamiśratve na saṁgatiḥ||95||
niraṁśasya ca saṁsargaḥ kathaṁ nāmopapadyate|
saṁsarge ca niraṁśatvaṁ yadi dṛṣṭaṁ nidarśaya||96||
vijñānasya tvamūrtasya saṁsargo naiva yujyate|
samūhasyāpyavastutvādyathā pūrvaṁ vicāritam||97||
tadevaṁ sparśanābhāve vedanāsaṁbhavaḥ kutaḥ|
kimarthamayamāyāsaḥ bādhā kasya kuto bhavet||98||
yadā na vedakaḥ kaścidvedanā ca na vidyate|
tadāvasthāmimāṁ dṛṣṭvā tṛṣṇe kiṁ na vidīryase||99||
dṛśyate spṛśyate cāpi svapnamāyopamātmanā|
cittena sahajātatvādvedanā tena nekṣyate||100||
pūrvaṁ paścācca jātena smaryate nānubhūyate|
svātmānaṁ nānubhavati na cānyenānubhūyate||101||
na cāsti vedakaḥ kaścidvedanāto na tattvataḥ|
nirātmake kalāpe'smin ka evaṁ bādhyate'nayā||102||
nendriyeṣu na rūpādau nāntarāle manaḥ sthitam|
nāpyantarna bahiścittamanyatrāpi na labhyate||103||
yanna kāye na cānyatra na miśraṁ na pṛthak kvacit|
tanna kiṁcidataḥ sattvāḥ prakṛtyā parinirvṛtāḥ||104||
jñeyātpūrvaṁ yadi jñānaṁ kimālambyāsya saṁbhavaḥ|
jñeyena saha cejjñānaṁ kimālambyāsya saṁbhavaḥ||105||
atha jñeyādbhavet paścāt tadā jñānaṁ kuto bhavet|
evaṁ ca sarvadharmāṇāmutpattirnāvasīyate||106||
yadyevaṁ saṁvṛtirnāsti tataḥ satyadvayaṁ kutaḥ|
atha sāpyanyasaṁvṛtyā syātsattvo nirvṛtaḥ kutaḥ||107||
paracittavikalpo'sau svasaṁvṛtyā tu nāsti saḥ|
sa paścānniyataḥ so'sti na cennāstyeva saṁvṛtiḥ||108||
kalpanā kalpitaṁ ceti dvayamanyonyaniśritam|
yathāprasiddhamāśritya vicāraḥ sarva ucyate||109||
vicāritena tu yadā vicāreṇa vicāryate|
tadānavasthā tasyāpi vicārasya vicāraṇāt||110||
vicārite vicārye tu vicārasyāsti nāśrayaḥ|
nirāśritatvānnodeti tacca nirvāṇamucyate||111||
yasya tvetaddūyaṁ satyaṁ sa evātyantaduḥsthitaḥ|
yadi jñeyavaśādartho jñānāstitve tu kā gatiḥ||112||
atha jñeyavaśājjñānaṁ jñeyāstitve tu kā gatiḥ|
athānyonyavaśātsattvamabhāvaḥ syāddūyorapi||113||
pitā cenna vinā putrātkutaḥ putrasya saṁbhavaḥ|
putrābhāve pitā nāsti tathāsattvaṁ tayordvayoḥ||114||
aṅkuro jāyate bījādbījaṁ tenaiva sūcyate|
jñeyājjñānena jātena tatsattā kiṁ na gamyate||115||
aṅkurādanyato jñānādbījamastīti gamyate|
jñānāstitvaṁ kuto jñātaṁ jñeyaṁ yattena gamyate||116||
lokaḥ pratyakṣatastāvatsarvaṁ hetumudīkṣate|
padmanālādibhedo hi hetubhedena jāyate||117||
kiṁkṛto hetubhedaścet pūrvahetuprabhedataḥ|
kasmāccetphalado hetuḥ pūrvahetuprabhāvataḥ||118||
īśvaro jagato hetuḥ vada kastāvadīśvaraḥ|
bhūtāni cedbhavatvevaṁ nāmamātre'pi kiṁ śramaḥ||119||
api tvaneke'nityāśca niśceṣṭā na ca devatāḥ|
laṅghyāścāśucayaścaiva kṣmādayo na sa īśvaraḥ||120||
nākāśamīśo'ceṣṭatvāt nātmā pūrvaniṣedhataḥ|
acintyasya ca kartṛtvamapyacintyaṁ kimucyate||121||
tena kiṁ sraṣṭumiṣṭaṁ ca ātmā cet nanvasau dhruvaḥ|
kṣmādisvabhāva īśaśca jñānaṁ jñeyādanādi ca||122||
karmaṇaḥ sukhaduḥkhe ca vada kiṁ tena nirmitam|
hetorādirna cedasti phalasyādiḥ kuto bhavet||123||
kasmātsadā na kurute na hi so'nyamapekṣate|
tenākṛto'nyo nāstyeva tenāsau kimapekṣatām||124||
apekṣate cetsāmagrīṁ heturna punarīśvaraḥ|
nākartumīśaḥ sāmagryāṁ [na kartuṁ tadabhāvataḥ]||125||
karotyanicchannīśaścetparāyattaḥ prasajyate|
icchannapīcchāyattaḥ syāt kurvataḥ kuta īśatā||126||
ye'pi nityānaṇūnāhuste'pi pūrvaṁ nivāritāḥ|
sāṁkhyāḥ pradhānamicchanti nityaṁ lokasya kāraṇam||127||
sattvaṁ rajastamaśceti guṇā aviṣamasthitāḥ|
pradhānamiti kathyante viṣamairjagaducyate||128||
ekasya trisvabhāvatvamayuktaṁ tena nāsti tat|
evaṁ guṇā na vidyante pratyekaṁ te'pi hi tridhā||129||
guṇābhāve ca śabdāderastitvamatidūrataḥ|
acetane ca vastrādau sukhāderapyasaṁbhavaḥ||130||
taddheturūpā bhāvāścennanu bhāvā vicāritāḥ|
sukhādyeva ca te hetuḥ na ca tasmātpaṭādayaḥ||131||
paṭādestu sukhādi syāttadabhāvātsukhādyasat|
sukhādīnāṁ ca nityatvaṁ kadācinnopalabhyate||132||
satyāmeva sukhavyaktau saṁvittiḥ kiṁ na gṛhyate|
tadeva sūkṣmatāṁ yāti sthūlaṁ sūkṣmaṁ ca tatkatham||133||
sthaulyaṁ tyaktvā bhavetsūkṣmamanitye sthaulyasūkṣmate|
sarvasya vastunastadvatkiṁ nānityatvamiṣyate||134||
na sthaulyaṁ cetsukhādanyat sukhasyānityatā sphuṭam|
nāsadutpadyate kiṁcidasattvāditi cenmatam|
vyaktasyāsata utpattirakāmasyāpi te sthitā||135||
annādo'medhyabhakṣaḥ syāt phalaṁ hetau yadi sthitam|
paṭārgheṇaiva karpāsabījaṁ krītvā nivasyatām||136||
mohāccennekṣate lokaḥ tattvajñasyāpi sā sthitiḥ||137||
lokasyāpi ca tajjñānamasti kasmānna paśyati|
lokāpramāṇatāyāṁ cet vyaktadarśanamapyasat||138||
pramāṇamapramāṇaṁ cennanu tatpramitaṁ mṛṣā|
tattvataḥ śūnyatā tasmādbhāvānāṁ nopapadyate||139||
kalpitaṁ bhāvamaspṛṣṭvā tadabhāvo na gṛhyate|
tasmādbhāvo mṛṣā yo hi tasyābhāvaḥ sphuṭaṁ mṛṣā||140||
tasmātsvapne sute naṣṭe sa nāstīti vikalpanā|
tadbhāvakalpanotpādaṁ vibadhnāti mṛṣā ca sā||141||
tasmādevaṁ vicāreṇa nāsti kiṁcidahetutaḥ|
na ca vyastasamasteṣu pratyayeṣu vyavasthitam||142||
anyato nāpi cāyātaṁ na tiṣṭhati na gacchati|
māyātaḥ ko viśeṣo'sya yanmūḍhaiḥ satyataḥ kṛtam||143||
māyayā nirmitaṁ yacca hetubhiryacca nirmitam|
āyāti tatkutaḥ kutra yāti ceti nirūpyatām||144||
yadanyasaṁnidhānena dṛṣṭaṁ na tadabhāvataḥ|
pratibimbasame tasmin kṛtrime satyatā katham||145||
vidyamānasya bhāvasya hetunā kiṁ prayojanam|
athāpyavidyamāno'sau hetunā kiṁ prayojanam||146||
nābhāvasya vikāro'sti hetukoṭiśatairapi|
tadavastha kathaṁ bhāvaḥ ko vānyo bhāvatāṁ gataḥ||147||
nābhāvakāle bhāvaścetkadā bhāvo bhaviṣyati|
nājātena hi bhāvena so'bhāvo'pagamiṣyati||148||
na cānapagate'bhāve bhāvāvasarasaṁbhavaḥ|
bhāvaścābhāvatāṁ naiti dvisvabhāvaprasaṅgataḥ||149||
evaṁ na ca nirodho'sti na ca bhāvo'sti sarvadā|
ajātamaniruddhaṁ ca tasmātsarvamidaṁ jagat||150||
svapnopamāstu gatayo vicāre kadalīsamāḥ|
nirvṛtānirvṛtānāṁ ca viśeṣo nāsti vastutaḥ||151||
evaṁ śūnyeṣu dharmeṣu kiṁ labdhaṁ kiṁ hṛtaṁ bhavet|
satkṛtaḥ paribhūto vā kena kaḥ saṁbhaviṣyati||152||
kutaḥ sukhaṁ vā duḥkhaṁ vā kiṁ priyaṁ vā kimapriyam|
kā tṛṣṇā kutra sā tṛṣṇā mṛgyamāṇā svabhāvataḥ||153||
vicāre jīvalokaḥ kaḥ ko nāmātra mariṣyati|
ko bhaviṣyati ko bhūtaḥ ko bandhuḥ kasya kaḥ suhṛt||154||
sarvamākāśasaṁkāśaṁ parigṛhṇantu madvidhāḥ|
prakupyanti prahṛṣyanti kalahotsavahetubhiḥ||155||
śokāyāsairviṣādaiśca mithaśchedanabhedanaiḥ |
yāpayanti sukṛcchreṇa pāpairātmasukhecchavaḥ ||156||
mṛtāḥ patantyapāyeṣu dīrghatīvravyatheṣu ca|
āgatyāgatya sugatiṁ bhūtvā bhūtvā sukhocitāḥ||157||
bhave bahuprapātaśca tatra cātattvamīdṛśam|
tatrānyonyavirodhaśca na bhavettattvamīdṛśam||158||
tatra cānupamāstīvrā anantā duḥkhasāgarāḥ|
tatraivamalpabalatā tatrāpyalpatvamāyuṣaḥ||159||
tatrāpi jīvitārogyavyāpāreiḥ kṣutklamaśramaiḥ|
nidrayopadravairbālasaṁsargairniṣphalaistathā||160||
vṛthaivāyurvahatyāśu vivekastatra durlabhaḥ|
tatrāpyabhyastavikṣepanivāraṇagatiḥ kutaḥ||161||
tatrāpi māro yatate mahāpāyaprapātane|
tatrāsanmārgabāhulyādvicikitsā ca durjayā||162||
punaśca kṣaṇadaurlabhyaṁ buddhotpādo'tidurlabhaḥ|
kleśaugho durnivāraścetyaho duḥkhaparaṁparā||163||
aho batātiśocyatvameṣāṁ duḥkhaughavartinām|
ye nekṣante svadauḥsthityamevamapyatiduḥsthitāḥ||164||
snātvā snātvā yathā kaścidviśedvahniṁ muhurmuhuḥ|
svasausthityaṁ ca manyante evamapyatiduḥsthitāḥ||165||
ajarāmaralīlānāmevaṁ viharatāṁ satām|
āyāsyantyāpado ghorāḥ kṛtvā maraṇamagrataḥ||166||
evaṁ duḥkhāgnitaptānāṁ śāntiṁ kuryāmahaṁ kadā|
puṇyameghasamudbhūtaiḥ sukhopakaraṇaiḥ svakaiḥ||167||
kadopalambhadṛṣṭibhyo deśayiṣyāmi śūnyatām|
saṁvṛtyānupalambhena puṇyasaṁbhāramādarāt||168||
iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ prajñāpāramitāparicchedo navamaḥ ||
10 pariṇāmanāparicchedo daśamaḥ|
bodhicaryāvatāraṁ me yadvicintayataḥ śubham|
tena sarve janāḥ santu bodhicaryāvibhūṣaṇāḥ||1||
sarvāsu dikṣu yāvantaḥ kāyacittavyathāturāḥ|
te prāpnuvantu matpuṇyaiḥ sukhaprāmodyasāgarān||2||
āsaṁsāraṁ sukhajyānirmā bhūtteṣāṁ kadācana|
bodhisattvasukhaṁ prāptaṁ bhavatvavirataṁ jagat||3||
yāvanto narakāḥ kecidvidyante lokadhātuṣu|
sukhāvatīsukhāmodyairmodantāṁ teṣu dehinaḥ||4||
śītārtāḥ prāpnuvantūṣṇamuṣṇārtāḥ santu śītalāḥ|
bodhisattvamahāmeghasaṁbhavairjalasāgaraiḥ||5||
asipatravanaṁ teṣāṁ syānnandanavanadyuti|
kūṭaśālmalivṛkṣāśca jāyantāṁ kalpapādapāḥ||6||
kādambakāraṇḍavacakravāka-
haṁsādikolāhalaramyaśobhaiḥ|
sarobhiruddāmasarojagandhai-
rbhavantu hṛdyā narakapradeśāḥ||7||
so'ṅgārarāśirmaṇirāśirastu
taptā ca bhūḥ sphāṭikakuṭṭimaṁ syāt|
bhavantu saṁghātamahīdharāśca
pūjāvimānāḥ sugataprapūrṇāḥ||8||
aṅgārataptopalaśastravṛṣṭi-
radyaprabhṛtyastu ca puṣpavṛṣṭiḥ|
tacchastrayuddhaṁ ca paraspareṇa
krīḍārthamadyāstu ca puṣpayuddham||9||
patitasakalamāṁsāḥ kundavarṇāsthidehā
dahanasamajalāyāṁ vaitaraṇyāṁ nimagnāḥ|
mama kuśalabalena prāptadivyātmabhāvāḥ
saha suravanitābhiḥ santu mandākinīsthāḥ||10||
trastāḥ paśyantvakasmādiha yamapuruṣāḥ kākagṛdhrāśca ghorā
dhvāntaṁ dhvastaṁ samantātsukharatijananī kasya saumyā prabheyam|
ityūrdhvaṁ prekṣamāṇā gaganatalagataṁ vajrapāṇiṁ jvalantaṁ
dṛṣṭvā prāmodyavegādvyapagataduritā yāntu tenaiva sārdham||11||
patati kamalavṛṣṭirgandhapānīyamiśrā-
cchamiti (?)narakavahniṁ dṛśyate nāśayantī|
kimidamiti sukhenāhlāditānāmakasmā-
dbhavatu kamalapāṇerdarśanaṁ nārakāṇām||12||
āyātāyāta śīghraṁ bhayamapanayata bhrātaro jīvitāḥ smaḥ
saṁprāpto'smākameṣa jvaladabhayakaraḥ ko'pi cīrīkumāraḥ|
sarvaṁ yasyānubhāvādvyasanamapagataṁ prītivegāḥ pravṛttāḥ
jātaṁ saṁbodhicittaṁ sakalajanaparitrāṇamātā dayā ca||13||
paśyantvenaṁ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṁ
kārūṇyādārdradṛṣṭiṁ śirasi nipatitānekapuṣpaughavṛṣṭim|
kūṭāgārairmanojñaiḥ stutimukharasurastrīsahasropagītai-
rdṛṣṭvāgre mañjughoṣaṁ bhavatu kalakalaḥ sāṁprataṁ nārakāṇām||14||
iti matkuśalaiḥ samantabhadra-
pramukhānāvṛtabodhisattvameghān|
sukhaśītasugandhavātavṛṣṭī-
nabhinandantu vilokya nārakāste||15||
śāmyantu vedanāstīvrā nārakāṇāṁ bhayāni ca|
durgatibhyo vimucyantāṁ sarvadurgativāsinaḥ||16||
anyonyabhakṣaṇabhayaṁ tiraścāmapagacchatu|
bhavantu sukhinaḥ pretā yathottarakurau narāḥ||17||
saṁtarpyantāṁ pretāḥ snāpyantāṁ śītalā bhavantu sadā|
āryāvalokiteśvarakaragalitakṣīradhārābhiḥ||18||
andhāḥ paśyantu rūpāṇi śṛṇvantu badhirāḥ sadā|
garbhiṇyaśca prasūyantāṁ māyādevīva nirvyathāḥ||19||
vastrabhojanapānīyaṁ srakcandanavibhūṣaṇam|
manobhilaṣitaṁ sarvaṁ labhantāṁ hitasaṁhitam||20||
bhītāśca nirbhayāḥ santu śokārtāḥ prītilābhinaḥ|
udvignāśca nirudvegā dhṛtimanto bhavantu ca||21||
ārogyaṁ rogiṇāmastu mucyantāṁ sarvabandhanāt|
durbalā balinaḥ santu snigdhacittāḥ parasparam||22||
sarvā diśaḥ śivāḥ santu sarveṣāṁ pathivartinām|
yena kāryeṇa gacchanti tadupāyena sidhyatu||23||
nauyānayātrārūḍhāśca santu siddhamanorathāḥ|
kṣemeṇa kūlamāsādya ramantāṁ saha bandhubhiḥ||24||
kāntāronmārgapatitā labhantāṁ sārthasaṁgatim|
aśrameṇa ca gacchantu cauravyāghrādinirbhayāḥ||25||
suptamattapramattānāṁ vyādhyāraṇyādisaṁkaṭe|
anāthābālavṛddhānāṁ rakṣāṁ kurvantu devatāḥ||26||
sarvākṣaṇavinirmuktāḥ śraddhāprajñākṛpānvitāḥ|
ākārācārasaṁpannāḥ santu jātismarāḥ sadā||27||
bhavantvakṣayakośāśca yāvadgaganagañjavat|
nirdvandvā nirupāyāsāḥ santu svādhīnavṛttayaḥ||28||
alpaujasaśca ye sattvāste bhavantu mahaujasaḥ|
bhavantu rūpasaṁpannā ye virūpāstapasvinaḥ||29||
yāḥ kāścana striyo loke puruṣatvaṁ vrajantu tāḥ|
prāpnuvantūccatāṁ nīcā hatamānā bhavantu ca||30||
anena mama puṇyena sarvasattvā aśeṣataḥ|
viramya sarvapāpebhyaḥ kurvantu kuśalaṁ sadā||31||
bodhicittāvirahitā bodhicaryāparāyaṇāḥ|
buddhaiḥ parigṛhītāśca mārakarmavivarjitāḥ||32||
aprameyāyuṣaścaiva sarvasattvā bhavantu te|
nityaṁ jīvantu sukhitā mṛtyuśabdo'pi naśyatu||33||
ramyāḥ kalpadrumodyānairdiśaḥ sarvā bhavantu ca|
buddhabuddhātmajākīrṇā dharmadhvanimanoharaiḥ||34||
śarkarādivyapetā ca samā pāṇitalopamā|
mṛdvī ca vaiḍūryamayī bhūmiḥ sarvatra tiṣṭhatu||35||
bodhisattvamahāparṣanmaṇḍalāni samantataḥ|
niṣīdantu svaśobhābhirmaṇḍayantu mahītalam||36||
pakṣibhyaḥ sarvavṛkṣebhyo raśmibhyo gaganādapi|
dharmadhvaniraviśrāmaṁ śrūyatāṁ sarvadehibhiḥ||37||
buddhabuddhasutairnityaṁ labhantāṁ te samāgamam|
pūjāmeghairanantaiśca pūjayantu jagadgurum||38||
devo varṣatu kālena sasyasaṁpattirastu ca|
sphīto bhavatu lokaśca rājā bhavatu dhārmikaḥ||39||
śaktā bhavantu cauṣadhyo mantrāḥ sidhyantu jāpinām|
bhavantu karuṇāviṣṭā ḍākinīrākṣasādayaḥ||40||
mā kaścidduḥkhitaḥ sattvo mā pāpī mā ca rogitaḥ|
mā hīnaḥ paribhūto vā mā bhūtkaścicca durmanāḥ||41||
pāṭhasvādhyāyakalilā vihārāḥ santu susthitāḥ|
nityaṁ syātsaṁghasāmagrī saṁghakāryaṁ ca sidhyatu||42||
vivekalābhinaḥ santuḥ śikṣākāmāśca bhikṣavaḥ|
karmaṇyacittā dhyāyantu sarvavikṣepavarjitāḥ||43||
lābhinyaḥ santu bhikṣuṇyaḥ kalahāyāsavarjitāḥ|
bhavantvakhaṇḍaśīlāśca sarve pravrajitāstathā||44||
duḥśīlāḥ santu saṁvignāḥ pāpakṣayaratāḥ sadā|
sugaterlābhinaḥ santu tatra cākhaṇḍitavratāḥ||45||
paṇḍitāḥ saṁskṛtāḥ santu lābhinaḥ paiṇḍapātikāḥ|
bhavantu śuddhasaṁtānāḥ sarvadikkhyātakīrtayaḥ||46||
abhuktvāpāyikaṁ duḥkhaṁ vinā duṣkaracaryayā|
divyenaikena kāyena jagadbuddhatvamāpnuyāt||47||
pūjyantāṁ sarvasaṁbuddhāḥ sarvasattvairanekadhā|
acintyabauddhasaukhyena sukhinaḥ santu bhūyasā||48||
sidhyantu bodhisattvānāṁ jagadarthaṁ manorathāḥ|
yaccintayanti te nāthāstatsattvānāṁ samṛdhyatu||49||
pratyekabuddhāḥ sukhino bhavantu śrāvakāstathā|
devāsuranarairnityaṁ pūjyamānāḥ sagauravaiḥ||50||
jātismaratvaṁ pravrajyāmahaṁ ca prāpnuyāṁ sadā|
yāvatpramuditābhūmiṁ mañjughoṣaparigrahāt||51||
yena tenāsanenāhaṁ yāpayeyaṁ balānvitaḥ|
vivekavāsasāmagrīṁ prāpnuyāṁ sarvajātiṣu||52||
yadā ca draṣṭukāmaḥ syāṁ praṣṭukāmaśca kiṁcana|
tameva nāthaṁ paśyeyaṁ mañjunāthamavighnataḥ||53||
daśadigvyomaparyantasarvasattvārthasādhane|
yathā carati mañjuśrīḥ saiva caryā bhavenmama||54||
ākāśasya sthitiryāvadyāvacca jagataḥ sthitiḥ|
tāvanmama sthitirbhūyājjagadduḥkhāni nighnataḥ||55||
yatkiṁcijjagato duḥkhaṁ tatsarvaṁ mayi pacyatām|
bodhisattvaśubhaiḥ sarvairjagatsukhitamastu ca||56||
jagadduḥkhaikabhaiṣajyaṁ sarvasaṁpatsukhākaram|
lābhasatkārasahitaṁ ciraṁ tiṣṭhatu śāsanam||57||
mañjughoṣaṁ namasyāmi yatprasādānmatiḥ śubhe|
kalyāṇamitraṁ vande'haṁ yatprasādācca vardhate||58||
||bodhicaryāvatāre pariṇāmanāparicchedo daśamaḥ||
||samāpto'yaṁ bodhicaryāvatāraḥ| kṛtirācāryaśāntidevasya||
Links:
[1] http://dsbc.uwest.edu/node/7600
[2] http://dsbc.uwest.edu/node/4807
[3] http://dsbc.uwest.edu/node/4808
[4] http://dsbc.uwest.edu/node/4809
[5] http://dsbc.uwest.edu/node/4810
[6] http://dsbc.uwest.edu/node/4811
[7] http://dsbc.uwest.edu/node/4812
[8] http://dsbc.uwest.edu/node/4813
[9] http://dsbc.uwest.edu/node/4814
[10] http://dsbc.uwest.edu/node/4815
[11] http://dsbc.uwest.edu/node/4816
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.117.107.97 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập