The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Ví như người mù sờ voi, tuy họ mô tả đúng thật như chỗ sờ biết, nhưng ta thật không thể nhờ đó mà biết rõ hình thể con voi.Kinh Đại Bát Niết-bàn
Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281)
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp Cú (Kệ số 8)
Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228)
Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình. Kinh Pháp cú
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Người ta vì ái dục sinh ra lo nghĩ; vì lo nghĩ sinh ra sợ sệt. Nếu lìa khỏi ái dục thì còn chi phải lo, còn chi phải sợ?Kinh Bốn mươi hai chương
Bậc trí bảo vệ thân, bảo vệ luôn lời nói, bảo vệ cả tâm tư, ba nghiệp khéo bảo vệ.Kinh Pháp Cú (Kệ số 234)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Bodhicaryāvatāraḥ (pañjikā) »»
śāntidevaviracitaḥ
bodhicaryāvatāraḥ|
prajñākaramativiracitayā pañjikākhyavyākhyayā saṁvalitaḥ|
||om namo buddhāya|
1 bodhicittānuśaṁso nāma prathamaḥ paricchedaḥ|
sugatān sasutān sadharmakāyān
praṇipatyādarato'khilāṁśca bandyān|
sugatātmajasaṁvarāvatāraṁ
kathayiṣyāmi yathāgamaṁ samāsāt||1||
............ akhilāṁśca bandyāniti kalyāṇamitraprabhṛtīnām| sugatātmajasaṁvarāvatāramiti abhidheyakathanam| kathayiṣyāmīti prayojanābhidhānam| saṁbandhapratipādanapadaṁ tu na vidyate, sāmarthyādeva tu sa pratipattavyaḥ| yathāgamamiti svātantryaparihārapadam| samāsāditi punaruktatāparihāravacanam| iti samudāyārthaḥ| avayavārthastu ucyate| sugatānityatra gataśabdena sarvapṛthagjanebhyo bhagavatāṁ vyavacchedaṁ darśayati, teṣāṁ saṁsārāntargatatvāt, bhagavatāṁ tu saṁsāravinirgatatvāt| suśabdastu praśastādyarthatrayavṛttiviśiṣṭaṁ suga..........| tenāyamarthaḥ-praśastaṁ yathā bhavati evaṁ madhyamapratipadā kleśādyāvaraṇaprahāṇaṁ gatāḥ sugatāḥ| anena prahāṇasaṁpattiruktā| yadi vā| praśastaṁ sarvadharmaniḥsvabhāvatātattvaṁ gatā adhigatāḥ sugatāḥ| anena adhigamasaṁpadupadarśitā| ya[di vā]..............tīrthikaśāstṛbhyo bhagavatāṁ viśeṣaścopadarśito bhavati| teṣāmātmādibhāvābhiniveśavaśāt praśastagamanābhāvāt| ātmādīnāṁ ca pramāṇabādhitatvāt| saṁsārāpratipakṣatvācca apraśastaṁ gamanam| apunarāvṛttyā vā gatāḥ, punarjanmano rāgādinā ......... haṁkāraśuddhayā ahaṁkārabījasya avidyāyāḥ sarvathā prahāṇāt sugatāḥ | anena strotaāpannasakṛdāgāmibodhisattvebhyo'pi bhagavatāṁ viśeṣo darśitaḥ| teṣāṁ praśastagamane'pi sarvadhātvaprahāṇāt punarāvṛttisaṁbhavāt| niḥśeṣaṁ vā ..........sarvavāsanāyā api kāyabāgbuddhivaiguṇyalakṣaṇāyāḥ svayamadhigatamārgoktāvapāṭavasya vā sarvathā prahāṇāt sugatāḥ| etāvatā saṁpūrṇagāmitvaṁ bhagavatāṁ pratipāditam| anenāpi anāgāmiśrāvakapratyekabuddhebhyo bhagavatāmasādhāraṇaguṇatvamāveditam| teṣāṁ..........kāyavāgbuddhivaiguṇyasya svādhigatamārgoktayapāṭavasya ca saṁbhavāt| evaṁ ca buddhatvamaśeṣaguṇasarasamasādhāraṇamaparayogibhiḥ sugataśabdena khyāpitam| tānevaṁbhūtān sugatānādarataḥ paramaprasādena praṇipatyeti namaskṛtya sugatātmajasaṁvarāvatāraṁ kathayiṣyāmiti saṁbandhaḥ| kiṁbhūtān ? sasutāniti| sutāśca munīnāmiha labdhapramuditādibhūmayo bodhisattvā eva gṛhyante| teṣāmeva atra adhikṛtatvāt| taiḥ saha| anena viśeṣaṇena āryasaṁghasya namaskāro'ntarbhāvitaḥ| aparaṁ viśeṣaṇamāhasadharmakāyāniti| sarvāpa [dvimu]kto bhagavatāṁ svābhāviko dharmakāyaḥ| sa eva ca adhigamasvabhāvo dharmaḥ| samūhārtho vā kāyaśabdaḥ janakāyo balakāya iti yathā| tena pravacanasyāpi grahaṇam| tena saha| anenāpi dharmasya namaskāro'ntarbhāvitaḥ iti| ratnatrayanamaskāro'yamityu[ktaṁ bhavati]||
nanu buddhāddharmo dharmataśca āryasaṁgha iti kramaḥ| tat kimiti buddhānantaramāryasaṁghaḥ, tadanu dharma iti vyatikramanirdeśaḥ ? satyam| iha ślokabandhānurodhād vyatikramanirdeśo veditavyaḥ| yojanāttu sugatān sadharmakāyān sasutān praṇipatya, iti anukrameṇaiva| na kaścidatra doṣaḥ| athavā| bodhisattvānāmapi adhigatadharmatvādānurūpyeṇa dharmakāyo vidyata eva| teṣāmapi saha dharmakāyena namaskaraṇaṁ pratipādanīyam| te'pi hi samadhigatadharmatayā sugatatvaniyatāḥ sugataprāyāḥ| iti dharmāt pūrvaṁ nirdeśaḥ| iti na kiṁcidayuktam| kimetāneva ? netyāha-akhilāṁśca bandyāniti| aparānapi samastān vandanīyān ācāryopādhyāyaprabhṛtīnapi| ādarataḥ praṇipatyeti| iti pūrvārdhena sugatādīnāṁ namaskṛtimabhidhāya aparārdhena abhidheyādīni pratipādayannāha-sugatātmajetyādi| ātmano jātāḥ ātmajāḥ| sugatānāmātmajāḥ jinaputrāḥ, bodhisattvā ityarthaḥ| teṣāṁ saṁvarāvatāram| saṁvaraṇaṁ saṁvriyate vā aneneti saṁvaraḥ, bodhicittagrahaṇapūrvakaṁ bodhisattvaśikṣāsamādānam| tacca yathāvasaraṁ vakṣyāmaḥ| tasya avataraṇam| avatīryate tasmin vā anenetyavatāro mārgaḥ, yena bodhisattvapadaprāptau sugatatvamavāpyate| taṁ kathayiṣyāmi pratipādayiṣyāmi| anena granthenetyarthaḥ| evamanena pratipādyamānatvāt saṁvarāvatāraḥ abhidheyamasya, ayamabhidhānaṁ saṁvarāvatārasya, iti abhidhānābhidheyalakṣaṇaḥ saṁbandho'pyarthāt kathitaḥ| tatkathanaṁ ca abhidhānaprayojanam| paramārthatastu abhidheyasvarūpavyutpattireva tatprayojanam| abhidheyasya punaḥ śrutamayyādiprajñotpādanakrameṇa sarvāvaraṇavigamād buddhatvameva prayojanamiti prayojananiṣṭhā| idaṁ ca sugatātmajasaṁvarāvatāraśabde eva antarbhāvitam| tadanantaramevokteḥ| yadanuśaṁsakathanena ca sūcayiṣyati|
aśucipratimāmimāṁ gṛhītvā jinaratnapratimāṁ karotyanardhām|
iti saṁbandhābhidheyaprayojanāni pravṛttyaṅgatayā pratipāditāni| anyathā anabhidheyādiśaṅkayā prekṣāvatāmatra pravṛttirna syāt| nanu tvayā svātantrayeṇa kathitaṁ kathanaṁ kathaṁ grahīṣyantītyāha-yathāgamamiti| āgamānatikrameṇa| yathaiva pravacane bhagavadbhiḥ pratipāditaḥ, tathā mayāpi tadarthānativṛttyā pratipādayitavyaḥ| anena āgamāt svātantryaṁ parihṛtaṁ bhavati| utsūtramidaṁ na bhavatītyarthaḥ| pravacanārthāvagāhanamapi ca avakratayā anena ātmano darśitam| idamapi pravṛttyaṅgameva| nanu yadi yathāgamaṁ kathayitavyaḥ, tarhi āgame eva tadabhilāṣiṇaḥ pravartiṣyante, tatkimanenetyāha-samāsāditi| saṁkṣepāt| yadi nāma āgame'pi kathitaḥ, tathāpi tatra ativistareṇa nānāsūtrānteṣu pratipādanāt| ahaṁ tu piṇḍīkṛtya saṁkṣepeṇa kathayiṣyāmīti viśeṣaḥ| anena punaruktamidaṁ bhavatīti parihṛtam| ayamapi ca apravṛttyaṅgatāparihāraḥ| tasmāt pravṛttyaṅgattvādabhidheyādikathanamasaṁgataṁ na bhavati-tarhi praṇāmakaraṇamapārthakam| tadapi śreyolābhādyarthamabhidhīyamānaṁ kathamapārthakam ? ayamasyābhiprāyaḥ-sugatādipraṇāmasamudbhūtapuṇyasaṁbhārasamākrāntacittasaṁtānasya pratanutarapurākṛtapāpavṛtterūpaśāntavighnasya ārabdhārthaparisamāptirupajāyate| samastasādhujanagatamārgānugamanamapi ca anena ātmanaḥ prakāśitaṁ bhavet| iṣṭadevatādinamaskṛtiśravaṇādāstikatvasaṁbhāvanayā śrotṛṇāmātmagranthe ca gauravamāpāditaṁ syāt| atra ca sugataśabdena udbhāvitabhagavanduṇamāhātmyaśravaṇāt tadabhilāṣiṇaḥ tadupārjanapravaṇamānasāḥ sugatātmajasaṁvarāvatāraparijñānāya yatnavantaḥ asmin pravartante| idamabhimatadevatādipraṇāmaphalam| etena idamapi-yena yadabhimatamabhipretaṁ kartum, sa tadeva karotu nānyat| anyakaraṇe aprastutābhidhānamatiprasaṅgaśca syāt| tadayamapi saṁvarāvatārakathane kṛtābhiprāyaḥ kimaprastutamiṣṭadevatādipraṇāmaṁ karoti ? prāguktadoṣadvayaprasaṅgāditi yaducyate, tadapi nirākṛtaṁ bhavati, tadupayogasya varṇitatvāt nāprastutābhidhānam| yat prakṛtopayogi tadvaktavyaṁ nānyat, ityatiprasaṅgo nāstīti sarvaṁ sustham||
nanu āgamānatiriktaṁ saṁkṣepeṇābhidhīyamānamapi kathamarthaviśeṣādyabhāvādviśeṣeṇa pravṛttyaṅgatayā kasyacidupādeyaṁ syāt ? tasmādāgamādadhikamapi kiṁcidatra vaktavyamityāśaṅkayāha-
na hi kiṁcidapūrvamatra vācyaṁ
na ca saṁgrathanakauśalaṁ mamāsti|
ata eva na me parārthacintā
svamano vāsayituṁ kṛtaṁ mayedam||2||
naiva kiṁcidapūrvamaparamāgamādatiriktamasmin vaktavyamasti mama| yasmādarthe vā hiśabdaḥ| tarhi tadadhikaprameyānabhidhāne'pi padārtharacanāviśeṣo bhaviṣyati| tasmādapi viśeṣeṇa pravṛttiḥ syāditi| atrāha-na ceti| nāpi saṁgrathanamarthapadavinyāsaviśeṣaḥ, tatra kauśalaṁ naipuṇyaṁ mamāsti| avadhāraṇe vā cakāraḥ| yadyevam, kathamasya parārthopayogitva miti| āha-ata eveti| paraprasañjitameva abhyupagacchati| yasmādapūrvaṁ vaktuṁ mama śaktirnāsti| nāpi saṁgrathanakauśalamasti| na ca parārthacintāpi| parārthopayuktamidaṁ bhavatīti vikalpo'pi me nāsti, tatra śktivaiguṇyāt| kimarthaṁ karaṇāya yatna iti cedāha-khamana iti| ātmacittaṁ sugatātmajasaṁvarāvatārābhyāsarasena adhikādhikaṁ vāsayituṁ kṛtaṁ praṇitaṁ mayā prakaraṇamidam| saṁvarāvatārakathanaṁ vā| atītakālanirdeśaḥ antastattvaniṣpannaṁ (?) manasi nidhāyeti||
nanu nātmārthaṁ granthapraṇayanaṁ dṛṣṭam, na ca svayaṁkṛtenaiva ātmani viśeṣādhānam, tāvataḥ saṁskāraviśeṣasya prāgevātmani vidyamānatvāditi| atrāha-
mama tāvadanena yāti vṛddhiṁ
kuśalaṁ bhāvayituṁ prasādavegaḥ|
atha matsamadhātureva paśye-
daparo'pyenamato'pi sārthako'yam||3||
anena granthena vā| kuśalaṁ śubhamanaskāraṁ bhāvayitumārādhayitum| vṛddhiṁ yāti prasādavegaḥ| uttarottaravardhamānasya prasannacittasaṁtānasya pravāhavāhitayā pravṛttiḥ| anena svārthakāritvamanubhavasiddhamasya nidarśayati| parārthakāritvamapi leśataḥ saṁbhavati iti darśayannāha-atha matsametyādi| atheti prakārāntaropanyāse| svārthakāritvamasya tāvadanubhavasiddham| yadi punarmama samānaprakṛtireva kaścidanyaḥ paśyedīkṣeta, enaṁ granthamarthaṁ vā, ato'pi parārthopayuktatvādapi sārthakaḥ saprayojano'yam| parārthopayogasyāpi kathaṁcit saṁbhavāt| anena ślokena nirabhimānatāmātmano darśayati||
idānīṁ saṁvarāvatārakathāṁ grāhayitumupoddhātaṁ racayannāha-
kṣaṇasaṁpadiyaṁ sudurlabhā
pratilabdhā puruṣārthasādhanī|
yadi nātra vicintyate hitaṁ
punarapyeṣa samāgamaḥ kutaḥ||4||
aṣṭākṣaṇavinirmuktasya kṣaṇasya saṁpattiḥ samagratā| iyaṁ sudurlabhā suṣṭhu duḥkhena labhyata iti kathaṁcitprāpyā|
mahārṇavayugacchidrakurmagrīvārpaṇopamā|
pratilabdhā prāptā, sā ca puruṣārthasādhanī| puruṣasya arthaḥ abhyudayaniḥśreyasalakṣaṇaḥ, tasya sādhanī niṣpādanī| tadaṅgatvāt tatra samartheti yāvat| yadi ca evaṁbhūtāyāmapi asyāṁ na hitaṁ vicintyate, svaparasukhahetuḥ svargāpavargasādhanaṁ nopādīyate, tadā punarapi bhūyo'pi eṣa tathāgatotpādaḥ śraddhākśaṇavimukto manuṣyabhāvaḥ ityayaṁ samāgamaḥ samāveśo milanamiti yāvat| kutaḥ katham ? na kathaṁcidbhaviṣyati sudurlabhatvāt| akṣaṇāvasthāyāṁ dharmapravicayasya kartumaśakyatvāt, ityabhiprāyaḥ| yathoktamāryagaṇḍavyūhasūtre āryajayoṣmāyatanavimokṣe-
durlabhā aṣṭākṣaṇavinivṛttiḥ| durlabho manuṣyabhāvapratilambhaḥ| durlabhā kṣaṇasaṁpadviśuddhiḥ| durlabho buddhotpādaḥ| durlabhā avikalendriyatā| durlabho buddhadharmaśravaṇaḥ| durlabhaṁ satpuruṣasamavadhānam| durlabhāni bhūtakalyāṇamitrāṇi| durlabho bhūtanayānuśāsanyupasaṁhāraḥ| durlabhaṁ samyagjīvitaṁ manuṣyaloke iti||
idamevābhisaṁdhāyoktam-
mānuṣyaṁ durlabhaṁ loke buddhotpādo'tidurlabhaḥ|
tato'pi śraddhāpravrajyāpratipattiḥ sudurlabhā||
bodhau cittaṁ dṛḍhaṁ sarvasattvānāmanukampayā|
sarvaduḥkhapraśāntyarthaṁ durlabhānāṁ paraṁparā||iti||
akṣaṇāḥ punarime-
narakapretatiryañco mlecchā dīrghāyuṣo'marāḥ|
mithyādṛgbuddhakāntārau mūkatāṣṭāvihākṣaṇāḥ||iti||
tasmādidānīmeva udyogaḥ kartavya iti||
sāṁprataṁ bodhicittagrahaṇāya tatrābhilāṣamutpādayitumanuśaṁsāmavatārayannāha-
rātrau yathā meghaghanāndhakāre
vidyut kṣaṇaṁ darśayati prakāśam|
buddhānubhāvena tathā kadāci-
llokasya puṇyeṣu matiḥ kṣaṇaṁ syāt||5||
niśāyāṁ yathā jaladāgamasamaye meghairbahule tamasi sati saudāmanī kṣaṇalavamātramālokayati kiṁcidvastujātaṁ prakāśayati| saivopamā atrāpi ityāha- buddhānubhāvenetyādi| buddhā eva hi bhagavanto hitasukhopasaṁhārāya sadā bhavyābhavyatayā sarvasattvasaṁtānamavalokayantastiṣṭhanti| yadā yatra yenopāyena yasmai yaṁ bhavyaṁ paśyanti tadā tatra tenopāyena tasmai tamadhitiṣṭhanti| abhavyāvasthāyāmupekṣya viharanti| iti tathāgatādhiṣṭhānena kathaṁciddurlabhotpattikatvāt| lokasya janasya puṇyeṣu hitasukhahetuṣu kuśaleṣu karmasu buddhirmuhūrtamekaṁ bhavet| tatra tasyā asthiratvāt| anādisaṁsāre lokena akuśalapakṣasyaiva abhyastatvāt||
yadi nāma evam, tataḥ kimityāha-
tasmācchubhaṁ durbalameva nityaṁ
balaṁ tu pāpasya mahatsughoram|
tajjīyate'nyena śubhena kena
saṁbodhicittaṁ yadi nāma na syāt||6||
yata evam, tasmācchubhaṁ puṇyaṁ durbalaṁ sāmarthyavikalameva, vidyudunmeṣaprāyatvāt ati kṛśam| nityaṁ sarvakālam| kasya tarhi atiśayavad balamastītyāha-balaṁ tviti| sāmarthyaṁ punaraśubhasya mahat, meghaghanāndhakārasadṛśattvāttasya| sughoramatibhayaṁkaraṁ narakādiduḥkhadāyakatvāt, sudurjayatvācca| bhavatu nāma mahat sāmarthyamasya, tathāpi tadapareṇa balavatā puṇyena jeṣyate, tathā ca na kācit kṣatiriti, āha-tadityādi| tat tādṛśaṁ mahāsāmarthyaṁ jīyate abhibhūyate| anyena itareṇa| kena ? na kenāpītyarthaḥ| kutaḥ punarevamucyate ? saṁbodhītyādi| samyaksaṁbodhau buddhatve yaccittaṁ sarvasattvasamuddharaṇābhiprāyeṇa tatprāptyarthamadhyāśayena manasikāraḥ| tadyadi nāma na bhavet, mahāsāmarthyaṁ hi tadapareṇa mahīyasā parājīyate sūryeṇeva niśāndhakāraḥ| na ca saṁbodhicittāt pratipakṣo mahīyānaparaḥ saṁbhavati| tasmāt tatpratighātāya saṁbodhicittameva upādeyaṁ nānyadityabhiprāyaḥ||
ito'pi saṁbodhicittamupādeyamityāha-
kalpānanalpān pravicintayadbhi-
rdṛṣṭaṁ munīndrairhitametadeva|
yataḥ sukhenaiva sukhaṁ pravṛddha-
mutplāvayatyapramitāñjanaughān||7||
eko'ntarakalpaḥ kalpaḥ| viṁśatirantarakalpāḥ kalpaḥ| aśītirantarakalpāḥ kalpaḥ| sa ca mahākalpa ityabhidhīyate| tadiha mahākalpasyaiva grahaṇam| analpān bahūn prathamāsaṁkhyeyāntargatān| pravicintayadbhiḥ tātparyeṇa paribhāvayadbhiḥ| dṛṣṭamadhigatam| munīndraiḥ buddhairbhagavadbhirbodhisattvāvasthāyām| hitaṁ sarvārthasādhanayogyam, tadbījabhūtatvāt| etadeva saṁbodhicittameva| kathaṁ punaridameva hitamityāha-yata ityādi| yasmāt sukhaṁ pravṛddhaṁ prakarṣagataṁ buddhatvalakṣaṇam| apramitān aprameyān| janaughān sattvasamūhān| utplāvayati uttārayati saṁsāraduḥkhamahārṇavāt| tasmādidameva hitam||
athavā| yasmāt sukhaṁ devamanuṣyasaṁpattilakṣaṇam| pravṛddhaṁ vṛddhiṁ gatam| arthāt saṁbodhicittādeva| utplāvayati atiśayena saṁtarpayati| saukaryādadhikataraṁ yadbhavati tadutplāvanamucyate| yathā dadhnā vayamutplāvitā iti saukaryādadhikataraṁ dadhi bhūtamityarthaḥ||
yadi vā| yataḥ saṁbodhicittāt sukhaṁ pravṛddhamiti yojanīyam||
kathaṁ pravṛddhamityāha-sukhenaiveti| na akṛcchreṇa| na śiroluñcanādinā mahatā kaṣṭena| tathā hi bodhicittasaṁvarādeva bodhisattvo'mitapuṇyajñānasaṁbhārāt pravardhamāno devamanuṣyasaṁpattīḥ sukhamadhigacchan sattvāneva adhikataraṁ tābhiḥ saṁtarpayatīti| yadvakṣyati-
evaṁ sukhātsukhaṁ gacchan ko viṣīdetsacetanaḥ|
bodhicittarathaṁ prāpya sarvakhedaśramāpaham||iti||
nanu bhagavatāmapi maitrībalādijātakeṣu [jātakamālā-8] mahadduṣkaraṁ śrūyate| tat kathaṁ sukhenaiva sukhaṁ pravṛddhamiti ? naiṣa doṣaḥ| yataḥ utpādyameva parahitasukhādhāyakaṁ duḥkhaṁ svaparayoḥ| kṛpātmabhiḥ| sukhameva tādṛśaṁ duḥkhaṁ paraduḥkhaduḥkhināṁ dhimatāmiti pratipādayiṣyate||
asmādapi svaparahitahetutvādbodhicittaṁ na parityājyameveti darśayannāha-
bhavaduḥkhaśatāni tartukāmai-
rapi sattvavyasanāni hartukāmaiḥ|
bahusaukhyaśatāni bhoktukāmai-
rna vimocyaṁ hi sadaiva bodhicittam||8||
saṁsāraduḥkhaśatāni narakādigatiduḥkhānāmasātaveditānāṁ śatāni aparyantasamūhāṁ startukāmaiḥ parityaktumicchadbhiḥ śrāvakapratyekabuddhagotraiḥ| na kevalamātmīyāni, lokānāṁ jātyādiduḥkhānyapi hartukāmairapanetukāmairbodhisattvagotraiḥ| na kevalaṁ svaparaduḥkhāni hartukāmaiḥ, api ca, bahūni sukhānyeva saukhyāni teṣāṁ śatāni devamanuṣyopapattilabhyāni anubhavitukāmaiḥ saṁsārasukhābhilāṣukairapi| sadaiva sarvakālaṁ na vimocyamaparityājyaṁ bodhicittam| svīkartavyamityarthaḥ| athavā saṁbodhikāṅkṣiṇāmeva viśeṣaṇāni||
asmādapi guṇaviśeṣādbodhicittaṁ grāhyamityāha-
bhavacārakabandhano varākaḥ
sugatānāṁ suta ucyate kṣaṇena|
sanarāmaralokavandanīyo
bhavati smodita eva bodhicitte||9||
saṁsāra eva bandhanāgāram, tatra bandhanaṁ bandho rāgādaya eva yasyeti vigrahaḥ| tādṛśo varākastapasvī san| udite eva bodhicitte prathamataraṁ bodhicittasaṁvaragrahaṇasamaye| sugatānāṁ suta ucyate, buddhaputra ityabhidhīyate| kṣaṇena tatkṣaṇameva| na kevalamevamityāhasanarāmaretyādi| saha narāmaraiḥ manuṣyadevairvartante ye asurādayo lokāḥ, tesāmapi vandanīyo namaskaraṇīyaḥ stavanīyaśca bhavati sma| smaśabdena atītakālābhidyotanādbodhicittodayasamaye eva bhūtaḥ||
asmādapi guṇānuśaṁsadarśanādbodhicittagrahaṇe yatnaḥ karaṇīya ityāha-
aśucipratimāmimāṁ gṛhītvā
jinaratnapratimāṁ karotyanarghām|
rasajātamatīva vedhanīyaṁ
sudṛḍhaṁ gṛhṇata bodhicittasaṁjñam||10||
amedhyapratimāmimāṁ manuṣyādikalevarasvabhāvāṁ taddhātukāṁ tatsvabhāvām| tena saṁvardhitāmityarthaḥ| tāṁ gṛhītvā ādāya| jina eva ratnam, durlabhapratilambhādiguṇayogāt| tasya pratimāṁ karoti niṣpādayati bodhicittam| tathāgatavigrahaṁ nirvartayatītyarthaḥ| kiṁ bhūtām ? anarghām| na vidyate argho mūlyaṁ yasyāḥ| sarvatraidhātukātiśāyiguṇatvād guṇaparyantāparijñānācca| tathoktāṁ tām| ata eva rasajātaṁ rasaprakāram| atyuccavedhakāritvādatīva vedhanīyam| kartari anīyaḥ karaṇe vā| tat tādṛśam| bodhicittaṁ saṁjñā asya rasajātasya| bodhicittāparavyapadeśam| sudṛḍhaṁ gṛhṇata yathā gṛhītaṁ punarna calati gṛhṇīteti prāpte gṛhṇateti yathāgamapāṭhāt| tasmājjinaratnamātmānaṁ kartukāmairbodhicittamahārasaḥ sudṛḍhaṁ grahītavyaḥ| uktaṁ ca āryamaitreyavimokṣe [gaṇḍavyūhasūtra502]
tadyathā kulaputra asti hāṭakaprabhāsaṁ nāma rasajātam| tasyaikaṁ palaṁ lohapalasahasraṁ suvarṇīkaroti| na ca tadrasapalaṁ śakyate tena lohapalasahasreṇa paryādātuṁ lohīkartuṁ vā| evameva ekaḥ sarvajñatācittotpādarasadhātuḥ kuśalamūlapariṇāmanājñānasaṁgṛhītaḥ sarvakarmakleśāvaraṇalohāni paryādāya sarvadharmān sarvajñatāsuvarṇān karoti| na ca sarvajñatācittotpādarasadhātuḥ śakyate sarvakarmakleśāvaraṇalohādibhiḥ paryādātuṁ tatkartuṁ veti||
bhavagatiṣu vibhūtikāmairapi nātra saṁśayo viparyāso vā kartavyaḥ ityupadarśayannāha-
suparīkṣitamaprameyadhībhi-
rbahumūlyaṁ jagadekasārthavāhaiḥ|
gatipattanavipravāsaśīlāḥ
sudṛḍhaṁ gṛhṇ ata bodhicittaratnam||11||
gataya eva pattanāni paṇyadravyakrayavikrayanagarāṇi iha pattanāni| tadvat śubhāśubhakarmapaṇyadravyakrayavikrayasthānāni gatipattanāni| teṣu vipravāso vipravasanameva śīlaṁ svabhāvo yeṣāṁ te tathoktāḥ| teṣāṁ saṁbodhanam| he gatipattanavipravāsaśīlāḥ, sudṛḍhaṁ gṛhṇata bodhicittaratnam| bodhicittameva ratnaṁ ratnamiva| yathā cintāmaṇimahāratnaṁ sarvadāridyadurgatipraśamanahetuḥ, tathā idamapi bodhicittaratnam| ayamabhiprāyaḥ-vaṇija eva sukhasaṁpattilābhārthino yūyam| ataḥ idameva mahāratnaṁ mahatādareṇa gṛhṇata| kutaḥ ? bahumūlyamiti hetupadametat| yasmādanarghamidaṁ sarvātiśāyi laukikalokottarasaṁpattinidānabhūtatvāt, tasmādidameva grāhyamityarthaḥ| kathamidaṁ jñāyata iti cedāha-suparīkṣitamiti| suṣṭhu nirūpitaṁ samyaṅ nirṇītamityarthaḥ| kairityāha-aprameyadhībhiḥ| aprameyā pramātumaśakyā dhīrbuddhiryeṣāṁ taiḥ mahāprājñaiḥ buddhabodhisattvaiḥ| etāvatā parīkṣāyāṁ skhalitamapi nāsti iti suparīkśitamucyate| punarapi kiṁbhūtaiḥ ? jagadekasārthavāhaiḥ| sārthaṁ vāhayantītyaṇ| jagatāmeka eva sārthavāhāḥ karuṇāvaśavartino buddhā bhagavanto bodhisattvāśca, taiḥ| yathā khalu vaṇijāṁ hitāhitaprāptiparihārayorhitaiṣiṇo jñānavantaśca sārthavāhā netāro bhavanti, iti na tatra visaṁvādasaṁbhāvanā, tathā atrāpītyabhiprāyaḥ| tasmādidameva bodhicittaratnamanarghaṁ sudṛḍhaṁ grāhyamiti| etacca tatraivoktam-
tadyathā kulaputra yāvaccandrasūryau manḍalaprabhayā avabhāsete| atrāntare ye keciddhana dhānyaratnajātarūparajatapuṣpadhūpagandhamālyavilepanaparibhogāḥ, te sarve vaśirājamahāmaṇiratnasya mūlyaṁ na kṣamante, evameva yāvat triṣvapi adhvasu sarvajñajñānaṁ dharmadhātuviṣayamavabhāsayati| atrāntare yāni kāni cit sarvadevamanuṣyasarvasattvasarvaśrāvakapratyekabuddhakuśalamūlāni sāsravānāsravāṇi sarvāṇi tāni bodhicittotpādavaśirājamahāmaṇiratnasya mūlyaṁ na kṣamante| [gaṇḍavyūhasūtra-500] iti||
idamaparamasādhāraṇamatiśayavat kalpataroriva māhātmyamasya upadarśayannāha-
kadalīva phalaṁ vihāya yāti
kṣayamanyat kuśalaṁ hi sarvameva|
satataṁ phalati kṣayaṁ na yāti
prasavatyeva tu bodhicittavṛkṣaḥ||12||
kadalī yathā palamekavāraṁ datvā na punaḥ phalati, tathā bodhicittādanyadapi kuśalaṁ sarvameva kiṁcideva vipāke paripakve na punaḥ phaladānasamarthaṁ bhavati| tāvataivāsya parikṣayāt, vipākasya ca avyākṛtatayā punaḥ phalānubandhābhāvāt| bodhicittasya punarayaṁ viśeṣaḥ ityāha-satatamityādi| sarvakālaṁ phalati devamanuṣyopapattiṣu sukhasaṁpattipradānāt kṣayaṁ na yāti tadanyakuśalavat, sthirasvabhāvatvāt| pratikṣaṇamanekaprakāraiḥ śubhameghapravāhairāpūryamāṇatvācca prasavatyeva tu bodhicittavṛkṣaḥ, avicchinnasukhasaṁpattiphalaprasavanāt, uttarottaramaparā paraguṇaviśeṣajananācca| bodhicittaṁ vṛkśa iva| upamitaṁ vyāghrādibhiḥ iti samāsaḥ| yasmādevam, tasmādanuparatamatiśayavatsarvasukhasaṁpadaḥ prāptukāmaiḥ prekṣāvadbhiridameva grāhyam| kathitaṁ caitadāryākṣayamatinirdeśe-
tadyathāpi nāma bhadanta śāradvatīputra mahāsamudrapatitasyodakabindornāstyantarā parikṣayaḥ paryādānaṁ yāvanna kalpaparyantaḥ iti, evameva bodhipariṇāmitasya kuśalamūlasya nāstyantarā parikṣayaḥ paryādānaṁ yāvanna bodhimaṇḍaniṣadanam||iti||
na kevalaṁ sarvaśubhasaṁcayakāraṇam, akuśalapakṣakṣayaheturapi bodhicittamiti sārdhaślokenāha-
kṛtvāpi pāpāni sudāruṇāni
yadāśrayāduttarati kṣaṇena|
śūrāśrayeṇeva mahābhayāni
nāśrīyate tatkathamajñasattvaiḥ||13||
bodhicittagrahaṇātpūrvaṁ kṛtvāpi pāpāni akuśalakarmāṇi narakādiṣu duḥsahaduḥkhadāyakatvāt sudāruṇāni atibhayaṁkarāṇi mahānti vā yasya bodhicittasyāśrayādāśrayaṇāt tadutpādanarakṣaṇavardhanasevanalakṣaṇāt uttarati nistarati| tatsāmarthyābhibhavena atikrāmatītyarthaḥ| kṣaṇena ekasminneva kṣaṇe mahataḥ puṇyarāśeḥ samupārjanāt| tadutpādanamātreṇa| kathamivottarati ? śūrāśrayeṇeva mahābhayāni balavatpuruṣāśrayeṇa yathā mahāparādhaṁ kṛtvāpi kaściduttarati tadaparādhaphalānnirbhayo bhavati, tathā prakṛte'pi| tadevaṁbhūtaṁ bodhicittaṁ kathaṁ kimiti nāśrīyate na sevyate? ajñasattvaiḥ prajñāvikalairmūḍhajanairityarthaḥ| āśrayaṇīyameva tadbhavediti bhāvaḥ| idamapi tatraivoktam-
tadyathā kulaputra śūrasaṁniśritaḥ puruṣaḥ sarvaśatrubhyo na bibheti, evameva bodhicittotpādaśūrasaṁniśrito bodhisattvaḥ sarvaduścaritaśatrubhyo na bibhetīti||
aparamapi bodhicittātpāpakṣayadṛṣṭāntamāha-
yugāntakālānalavanmahānti
pāpāni yannirdahati kṣaṇena|
yugāntakāle pralayasamaye analo bahniḥ saptasūryodayasamudbhūtaḥ yathā sarvaṁ kāmādhātuṁ saprathamadhyānaṁ nirdahati, niḥśeṣaṁ dahati yathā bhasmāpi nāvaśiṣyate, tadvat pāpāni| kiṁbhūtāni ? mahānti sumeruprakhyāni mahārauravādiduḥkhavipākāni yad bodhicittaṁ nirdahati tadvipākopaghātānnirmūlayati| kṣaṇena nacireṇa| nāśrīyate tatkathamajñasattvairiti saṁbandhaḥ kāryaḥ|| etadapi tatraivoktam-kalpoddāhāgnibhūtaṁ sarvaduṣkṛtanirdahanatayā| pātālabhūtaṁ sarvākuśaladharmaparyādānakaraṇatayā iti||
nanu kṛtakarmāvipraṇāśavādī bhagavān, tat kathamidamabhidhīyate ? satyamucyate| bodhicittaprasūte pratikṣaṇamākāśadhātuvyāpake mahati puṇyaughe'ntarbhūtatayā lavaṇapalopamanyāyena aprajñāyamānatvāt, balavatā pratipakṣeṇa abhībhūtatvācca, phaladānāsamarthaṁ dagdhameva tadityadoṣaḥ| yadi vā nirupāyābhisaṁdhinā taduktam-nābhuktaṁ kṣīyate karmeti| idaṁ tu sarvapāpanirmūlane mahānupāyaḥ| tathā hi -yadā bodhisattvaḥ sarvasattvānākāśadhātuvyāpinaḥ sarvaduḥkhāt samuddhṛtya sarvasukhasaṁpannān kariṣyāmītyadhyāśayena vicintayati| pūrvakṛtaṁ ca pāpaṁ vidūṣaṇāsamudācārādibhiḥ kṣapayati, tadā bodhicittabalādeva tatsaṁtāne pāpasya kaḥ sadbhāvaḥ, yena codyasyāvakāśaḥ syāditi sarvaṁ nirākulam| etāvatā yaduktam-tajjīyate'nyena śubhena kena iti, tadapi vispaṣṭīkṛtam| anye punaḥ-aniyatavipākāpekṣayā sarvametaducyate, niyatavipākasya tu karmaṇaḥ kenacitpratiṣeddhumaśakyatvādityāhuḥ||
itthamapi bodhicittamupādeyamityāha-
yasyānuśaṁsānamitānuvāca
maitreyanāthaḥ sudhanāya dhīmān||14||
yasya bodhicittasya anuśaṁsān svābhāvikān guṇān amitān apramāṇān maitreyanāthaḥ bhagavānajitaḥ| kiṁbhūtaḥ ? dhīmān bodhisattvaḥ| uvāca uktavān| sudhanāya sudhananāmne bodhisattvāya| tathā ca āryagaṇḍavyūhasūtre [varṇitam-
bodhicittaṁ hi kulaputra bījabhūtaṁ sarvabuddhadharmāṇām| kṣetrabhūtaṁ sarvajagacchukladharmavirohaṇatayā| dharaṇibhūtaṁ sarvalokapratiśaraṇatayā| yāvat pitṛbhūtaṁ sarvabodhisattvārakṣaṇatayā| pe.........| vaiśravaṇabhūtaṁ sarvadāridyasaṁchedanatayā| cintāmaṇirājabhūtaṁ sarvārthasaṁsādhanatayā| bhadraghaṭabhūtaṁ sarvābhiprāyaparipūraṇatayā| śaktibhūtaṁ kleśaśatruvijayāya|| ityādi vistaraḥ||
nāśrīyate tat kathamajñasattvaiḥ iti atrāpi yojanīyam||
idānīṁ bodhicittasya prabhedaṁ darśayannāha-
tadbodhicittaṁ dvividhaṁ vijñātavyaṁ samāsataḥ|
bodhipraṇidhicittaṁ ca bodhiprasthānameva ca||15||
tat samanantarapradarśitānuśaṁsaṁ bodhicittaṁ dvividhaṁ dviprakāraṁ vijñātavyaṁ veditavyam| gotrabhūmyādigatānekaprakārasaṁbhave'pi kathaṁ dvividhamityāha-samāsataḥ| aparaprakārasaṁbhave'pi saṁkṣepataḥ idaṁ dvividhamucyate| dvividhamapi katham ? bodhipraṇidhicittamityekam, bodhiprasthānamiti dvitīyam| bodhau praṇidhiḥ, tadeva cittaṁ tatra vā cittam| yaccittaṁ praṇidhānādutpannaṁ bhavati dānādipravṛttivikalaṁ ca, tat praṇidhicittam| tadyathā-sarvajagatparitrāṇāya buddho bhaveyamiti prathamataraṁ prārthanākārā cetanā| prasthāne cittaṁ prasthānameva vā cittam| cittasya tatsvabhāvatvāt| pūrvakamanaskārapuraḥsarameva yataḥ prabhṛti saṁvaragrahaṇapūrvakaṁ saṁbhāreṣu pravartate, tat prasthānacittam| iti uktakrameṇa dvaividhyam| iyāneva bhedaḥ iti evakāreṇa pratipādayati| cakāradvayaṁ parasparasamuccaye| dvayorapi bodhicittatvaṁ darśayati| tena pūrvakaṁ bodhicittaṁ na bhavatīti śaṅkāṁ nirasyati| śūraṁgamasūtre ādyotpāditasyāpi bodhicittasya buddhatvahetutvābhidhānāt| tathā āryagaṇḍavyūhe coktam-
durlabhāḥ kulaputra te sattvāḥ sattvaloke ye anuttarasyāṁ samyaksaṁbodhau cittaṁ praṇidadhati| tato'pi durlabhatamāste sattvāḥ ye anuttarāṁ samyaksaṁbodhimanuprasthitāḥ||iti||
idānīmuktameva prabhedamudāharaṇena vyaktīkurvannāha-
gantukāmasya gantuśca yathā bhedaḥ pratīyate|
tathā bhedo'nayorjñeyo yāthāsaṁkhyena paṇḍitaiḥ||16||
yathā kaścit puruṣaḥ abhimatadeśaprāptaye gantukāmaḥ gamanābhiprāyaḥ, na tu punargacchatyeva, anyaḥ punastatprāptaye prasthito gacchatyeva| yadvadyathā| tayorbhedo viśeṣaḥ pratīyate avagamyate, tadvattathā bhedo nānātvamanayorbodhipraṇidhiprasthānacetasorjñeyaḥ avaboddhavyaḥ paṇḍitairvicakṣaṇaiḥ| katham ? yāthāsaṁkhyena| svārthe'pyaṇ| prāktanaṁ praṇidhicittasya nidarśanaṁ paścāttanaṁ prasthānacetasaḥ iti saṁkhyārthaḥ||
tadetat praṇidhicittaṁ pratipattivikalamapi saṁsāre mahāphalaṁ bhagavatā varṇitamityāha-
bodhipraṇidhicittasya saṁsāre'pi phalaṁ mahat|
yadi nāma tat pratipattivikalam, tathāpi tasya āstāṁ tāvad buddhatvam, saṁsāre'pi devamanuṣyopapattisvabhāvaṁ sukhasaṁpattilakṣaṇaṁ phalaṁ mahat, anyasmāt kuśalād bṛhat| satataṁ phalatītyādiviśeṣaṇaviśiṣṭatvāt| tathā coktamāryamaitreyavimokṣe [=gaṇḍavyūhasūtra-508]-
tadyathāpi nāma kulaputra bhinnamapi vajraratnaṁ sarvaprativiśiṣṭaṁ suvarṇālaṁkāramabhibhavati, vajraratnanāma ca na vijahāti, sarvadāridyaṁ ca vinivartayati, evameva kulaputra pratipattibhinnamapi sarvajñatācittotpādavajraratnaṁ sarvaśrāvakapratyekabuddhaguṇasuvarṇālaṁkāramabhibhavati, bodhicittanāma ca na vijahāti, saṁsāradāridyaṁ ca vinivartayatīti||
tasmād yo'pi pāramitāsu sarveṇa sarvaṁ sarvathā śikṣitumasamarthaḥ, tenāpi bodhicittamutpādanīyam| evamupāyaparigraheṇa mahāphalatvāt| yathoktamāryāpararājāvavādakasūtre-
yasmāt tvaṁ mahārāja bahukṛtyo bahukaraṇīyaḥ, asahaḥ sarveṇa sarvaṁ sarvathā sarvadā dānapāramitāyāṁ śikṣitum, yāvat prajñāpāramitāyāṁ śikṣitum| tasmāttarhi tvaṁ mahārāja evameva saṁbodhicchandaṁ śraddhāṁ prārthanāṁ praṇidhiṁ ca, gacchannapi tiṣṭhannapi niṣaṇṇo'pi śayāno'pi jāgradapi bhuñjāno'pi pibannapi, satatamamitamanusmara, manasi kuru, bhāvaya| sarvabuddhabodhisattvapratyekabuddhāryaśrāvakapṛthagjanānāmātmanaśca atītānāgatapratyutpannāni kuśalamūlānipiṇḍayitvā tulayitvā anumodayasva agrayā anumodanayā| anumodya ca sarvabuddhabodhisattvapratyekabuddhāryaśrāvakāṇāṁ pūjākarmāṇi niryātaya| niryātya ca sarvasattvasādhāraṇāni kuru| tataḥ sarvasattvānāṁ yāvat sarvajñatāpratilambhāya sarvabuddhadharmaparipūraṇāya dine dine traikālyamanuttarāyāṁ samyaksaṁbodhau pariṇāmaya| evaṁ khalu tvaṁ mahārāja pratipannaḥ san rājyaṁ ca kārayiṣyasi, rājyakṛtyāni ca na hāpayiṣyasi, bodhisaṁbhārāṁśca paripūrayiṣyasi||ityādikamuktvāha-sa khalu punastvaṁ mahārāja samyaksaṁbodhicittakuśalamūlavipākena anekakṛtvo deveṣu upapanno'bhūḥ| anekakṛtvo manuṣyeṣu upapanno'bhūḥ| sarvāsu ca devamanuṣyopapattiṣu ādhipatyaṁ kārayiṣyasi| iti vistaraḥ||
iti caryāvikale'pi bodhicitte nāvamanyanā kāryā| tasyāpi anantasaṁsāre sukhaprasavanāt| yat punaḥ pratipattisāraṁ bodhicittaṁ tadatitarāṁ vipulaphalameveti siddhamityāha-
na tvavicchinnapuṇyatvaṁ yathā prasthānacetasaḥ||17||
na tu na punaḥ| yathā prasthānacittasya avicchinnapuṇyatvaṁ nirantaraśubhapravāha vāhitvam, na tathā asyeti bhāvaḥ||
idameva avicchinnapuṇyatvaṁ vṛttadvayena prasādhayannāha-
yataḥ prabhṛtyaparyantasattvadhātupramokṣaṇe|
samādadāti taccittamanivartyena cetasā||18||
tataḥprabhṛti suptasya pramattasyāpyanekaśaḥ|
avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ||19||
yataḥprabhṛtiḥ yasmādārabhya| na vidyate paryantaḥ iyattā asyeti aparyantasya ākāśadhātuvyāpinaḥ sattvadhātoḥ| pramokṣaṇe pramokṣe sarvaduḥkhopaśamanimitte| samādadāti taccittam, samyaksaṁbodhicittaṁ samādāya vartate| katham ? anivartyena cetasā apravṛttibhraṣṭena manasā| tataḥprabhṛti tadādiṁ kṛtvā| suptasya middhākrāntacittasya pramattasya vikṣiptacittasyāpi| ubhayatrāpi saṁbadhyate| upalakṣaṇaṁ caitat| gacchato'pi tiṣṭhato'pi niṣaṇṇasyāpi bhuñjānasyāpi mūrcchādyavasthāyāmapītyādi draṣṭavyam| anekaśa iti| pratikṣaṇamanekavāram| avicchinnāḥ puṇyadhārāḥ nirantarasaṁtatayaḥ śubhavegāḥ pravartante| nabhaḥsamāḥ pratikṣaṇamākāśadhātupramāṇāḥ| tasmāt pratipattisāreṇa bodhisattvena bhavitavyam| āryasamādhirāje coktam-
tasmāt pratipattisāro bhaviṣyāmi, ityevaṁ kumāra śikṣitavyam| tat kasya hetoḥ ? pratipattisārasya kumāra na durlabhā bhavati anuttarā samyaksaṁbodhiriti [samādhi-10]||
avicchinnapuṇyaṁtvamasya bhagavataivoktamityupadarśayannāha-
idaṁ subāhupṛcchāyāṁ sopapattikamuktavān|
hīnādhimuktisattvārthaṁ svayameva tathāgataḥ||20||
idameva aprameyapuṇyatvaṁ svayameva ātmanaiva tathāgato buddho bhagavānuktavān kathitavān| kva ? subāhupṛcchāyāṁ subāhupṛcchānāmni sūtre| katham ? sopapattikaṁ sayuktikam| kimartham ? hīnādhimuktisattvārtham| hīne śrāvakapratyekabuddhayāne adhimuktiḥ śraddhā chando vā yeṣāṁ te| te sattvāśca| tebhya idaṁ tadartham| tat prayojanamuddiśyetyarthaḥ| tathā hi-ye aniyatagotrāściratarakālena bahutarasaṁbhāropārjanabhītā mahāyānāccittaṁ vyāvartya laghutarakālena alpatarasaṁbhārasādhye śrāvakapratyekabuddhayāne cittamutpādayanti, tadvayāvartanārthaṁ bhagavānupapattimāha||
tāmevopapattiṁ vṛttadvayena kathayannāha-
śiraḥśūlāni sattvānāṁ nāśayāmīti cintayan|
aprameyeṇa puṇyena gṛhyate sma hitāśayaḥ||21||
kimutāpratimaṁ śūlamekaikasya jihīrṣataḥ|
aprameyaguṇaṁ sattvamekaikaṁ ca cikīrṣataḥ||22||
katipayajanānāṁ mastakapīḍāṁ nāśayāmi mantreṇa agadena vā, ityevaṁ manasi kurvan apramāṇena sukṛtena asau kalyāṇābhiprāyo gṛhīto draṣṭavyaḥ| kiṁ punarapramāṇaṁ saṁsāraduḥkhaṁ pratisattvamapramāṇasya jagato hartumicchataḥ| api ca tacchūlamapanīya sarvasattvān sarvaguṇasamaṅginaḥ kartumicchataḥ kimaprameyaṁ puṇyaṁ na bhavati ? iti vibhaktivipariṇāmena yojanīyam| avicchinnāḥ puṇyadhārāḥ kimuta tasya na pravartante nabhaḥsamā iti| tasmād yathā saṁbhārabāhulyasādhyaṁ buddhatvam, yathā saṁbhāravaipulye'pi pratikṣaṇamiti hetuviśeṣādatraiva mahāyāne mahānlābhaḥ| ato nāsmaccittamabhayasthāne kātaratayā vinivartanīyamityupadarśitaṁ bhavati| yadvakṣyati-
kṣapayan pūrvapāpāni pratīcchan puṇyasāgarān|
bodhicittabalādeva śrāvakebhyo'pi śīghragaḥ||
iti||
yaścaivaṁ sarvasattvānāṁ hitasukhārthamudyujyate, sa devādibhyo'pyasādhāraṇaguṇātvāt praśasya ityupadarśayannāha-
kasya mātuḥ piturvāpi hitāśaṁseyamīdṛśī|
devatānāmṛṣīṇāṁ vā brahmaṇāṁ vā bhaviṣyati||23||
kasya sattvasya| māturjananyāḥ| kasya piturvā janakasya| devatānāṁ somavaruṇādīnām| ṛṣīṇāṁ vā vasiṣṭhagotamādīnām| brahmaṇāṁ vā vedhasām| iyamīdṛśī hītāśaṁsā hitopasaṁhāramatiḥ yādṛśī samanantaraṁ pratipāditā bodhisattvasya bhaviṣyati iti| āstāṁ tāvat bhūtā bhavati vā, bhaviṣyatyapi naiva kasyacidbodhisattvamantareṇānyasya||
kutaḥ punaretadityāha-
teṣāmeva ca sattvānāṁ svārthe'pyeṣa manorathaḥ|
notpannapūrvaḥ svapne'pi parārthe saṁbhavaḥ kutaḥ||24||
teṣāṁ mātrādīnāṁ svārthe'pi ātmanaḥ kṛte'pi eṣa manorathaḥ sarvaduḥkhamapahartum, apramāṇaguṇānādhātuṁ notpannapūrvaḥ abhūtapūrvaḥ svapne'pi| āstāṁ tāvajjāgradavasthāyāṁ buddhipūrvakamutpannaḥ| parārthe kadācidutpadyeta ityāha-parārthe saṁbhavaḥ kutaḥ| ātmā hi vallabho lokasya parasmāt| tatraiva cennāsti, parārthe saṁbhāvanāpi kutaḥ ? athavā| svapne'pi parārthe saṁbhavaḥ kutaḥ iti yojyam||
tadevamasādhāraṇatvaṁ bodhisattvasya pratipādya upasaṁharannāha-
sattvaratnaviśeṣo'yamapūrvo jāyate katham|
yatparārthāśayo'nyeṣāṁ na svārthe'pyupajāyate||25||
evamatyadbhutakarmakāritayā durlabhotpādāt sattva eva ratnaviśeṣaḥ apūrvaḥ anupalabdhapūrvaḥ| ayamiti yādṛśaguṇo'tra kathitaḥ| jāyate katham| kathamityadbhute| kasmāt punarevamucyate ? āha-yatparārtheti| yasya mahātmanaḥ parārthāśayaḥ anyeṣāṁ sattvānāmuktakrameṇa na svārthe'pyupajāyate ityasmāt||
atra ca anye'pi bodhicittotpādakasya guṇā vaktavyāḥ| yathā āryagaṇḍavyūhe bhagavatā āryamaitreyeṇa sudhanamadhikṛtya udbhāvitāḥ| te ca ativistareṇa śāstrakṛtā śikṣāsamuccaye darśitāśca, tatraiva avadhārayitavyā||
punarapi bodhicittānuśaṁsādvāreṇa bodhisattvasyāprameyapuṇyatvamāha-
jagadānandabījasya jagadduḥkhauṣadhasya ca|
cittaratnasya yatpuṇyaṁ tatkathaṁ hi pramīyatām||26||
sarvasattvānāṁ sarvaprāmodyakāraṇasya devādisarvasaṁpattinidānabhūtatvāt| cittaratnasya bodhicittasya yat puṇyaṁ tat kathaṁ hi pramīyatām, kena prakāreṇa nāma saṁkhyeyatām| ativipulatayā pramātumaśakyatvāt| etaduktamāryavīradattaparipṛcchāyām-
bodhicittāddhi yatpuṇyaṁ tacca rūpi bhavedyadi|
ākāśadhātuṁ saṁpūrya bhūyaścottari tadbhavet||iti||
yadi nāma sāmānyena nirdeśaḥ, tathāpi prasthānacittasyeti draṣṭavyam, tasyaiva prakṛtatvāt| punarapi tasyaiva viśeṣaṇamāha-jagadduḥkhauṣadhasya ceti| sarvaprāṇabhṛtāṁ kāyikacaitasikasarvaduḥkhanivartanatayā sarvavyādhiharaṇamahāgadasvabhāvatvāt| tadanena abhyudayaniḥśreyasahetutvaṁ bodhicittasya pratipāditaṁ bhavati| ato yuktameva asya asaṁkhyeyapuṇyatvamityuktaṁ bhavati||
kathaṁ punaretadyuktamityāśaṅkaya pratipādayannāha-
hitāśaṁsanamātreṇa buddhapūjā viśiṣyate|
kiṁ punaḥ sarvasattvānāṁ sarvāsaukhyārthamudyamāt||27||
sarvajagatparitrāṇāya buddho bhaveyamityadhyāśayena āśaṁsanāt prārthanāt kevalāt pratipattivikalādbodhicittādityarthaḥ| yatpuṇyaṁ bhavati tadbuddhapūjāmatiśete ityāgamādbhavatyeva puṇyaskandhaprasavahetuḥ| iti prathamasya bodhicittasya māhātmyamuktam| etadapi tatraivoktam-
gaṅgāvālikasaṁkhyāni buddhakṣetrāṇi yo naraḥ|
dadyātsadratnapūrṇāni lokanāthebhya eva hi||
yaścaikaḥ prāñjalirbhūtvā cittaṁ bodhāya nāmayet|
iyaṁ viśiṣyate pūjā yasyānto'pi na vidyate||iti||
kiṁ punaḥ sarvaduḥkhitajanānāṁ sarvaduḥkhamapanīya sarvasukhasaṁpannān kariṣyāmītyudyogakaraṇādatiśayavat puṇyaṁ na bhavati||
nanu hitāhitaprāptiparihārayoḥ svayameva sattvā vicakṣaṇāḥ| tat kutrodyamasyopayoga iti vṛttatritayena pariharannāha-
duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayā|
sukhecchayaiva saṁmohāt svasukhaṁ ghnanti śatruvat||28||
yasteṣāṁ sukharaṅkāṇāṁ pīḍitānāmanekaśaḥ|
tṛptiṁ sarvasukhaiḥ kuryātsarvāḥ pīḍāścchinatti ca||29||
nāśayatyapi saṁmohaṁ sādhustena samaḥ kutaḥ|
kuto vā tādṛśaṁ mitraṁ puṇyaṁ vā tādṛśaṁ kutaḥ||30||
duḥkhānniḥsaraṇābhiprāyāḥ prāṇātipātādibhirakuśalaiḥ karmabhiḥ kṣudhādiduḥkhapratīkāramicchantaḥ| duḥkhameva narakādiprapātavedanāsvabhāvam| abhidhāvanti tadabhimukhāḥ pravartante| duḥkhameva praviśantītyarthaḥ| śalabhā iva dīpaśikhāmiti| ata eva sukhecchayaiva sukhābhilāṣeṇaiva svasukhaṁ ghnanti śatruvat| ātmasukhaghātāya kathamātmanaiva śatravo bhavantīti cet, saṁmohād viparyāsavaśāt hitāhitaprāptiparihārayoḥ parijñānābhāvāt||
ato yaḥ puṇyātmā akāraṇavatsalaḥ teṣāṁ viparyastānāṁ sukharaṅkāṇāṁ sukhabhilāṣukāṇāṁ sarvaśo'labdhasukhānāṁ pīḍitānāṁ duḥkhitānām| anekaśa iti anekairduḥkhaśatairbahudhā bādhitānāṁ tṛptimāpyāyanaṁ sarvasukhaiḥ kuryāt kāyikacaitasikaiḥ| yadi vā| anekaśaḥ anekaprakāraṁ tṛptiṁ sarvasukhaiḥ kuryāt iti yojanīyam| na sukhatṛptimātraṁ janayati, kiṁ tarhi sarvāḥ pīḍāḥ samastā duḥkhā vedanāścchinatti ca śamayati ca||
na kevalaṁ duḥkhapraśāntiṁ sukhatṛptiṁ ca karoti, nāśayatyapi saṁmoham, aparijñānamapi nivartayati|
apathamidameṣa panthā bhayamata ita eta gāta mā''sādam|
iti heyopādeyamārgaprakāśanāt| yaścaivaṁ paravyasananivartanaparatanno hitasukhavidhānatatparaśca sarvabhūtānām| sādhustena samaḥ kutaḥ, tena mahātmanā tulyaḥ sādhuḥ kutaḥ ? naiva kutaścidvidyate akāraṇaparamavatsalasvabhāvatvāt| kuto vā tādṛśaṁ mitram, hitasukhopasaṁhārapravaṇamānasaṁ paramaviśvāsasthānaṁ tādṛśaṁ tatsamaṁ mitram, suhṛt kutaḥ ? naiva saṁbhavati| puṇyaṁ vā tādṛśaṁ kutaḥ ? evaṁ viharato bodhisattvasya yat puṇyamupajāyate, tadapi na kenacitpuṇyena samānam||
kṛte yaḥ pratikurvīta so'pi tāvatpraśasyate |
avyāpāritasādhustu bodhisattvaḥ kimucyatām ||31||
pūrvaṁ bhayasaṁkaṭavyasaneṣu upakṛtamanena ityupakṛte sati pratyupakāraṁ karoti yaḥ, so'pi tāvat praśasyate lokena stūyate sādhurayamiti| yaḥ punaravyāpāritasādhuḥ anabhyarthitakalyāṇopanetā bodhisattvaḥ, kimucyatāṁ kimaparamabhidhīyatām ? tasya praśaṁsā kartumaśakyetyarthaḥ||
dṛṣṭavyavahāramapekṣyāpi bodhisattvasya puṇyamāhātmyamudbhāvayannāha-
katipayajanasattradāyakaḥ
kuśalakṛdityabhipūjyate janaiḥ|
kṣaṇamaśanakamātradānataḥ
saparibhavaṁ divasārdhayāpanāt||32||
parimitasattvānāmāhārapānamātradānasamādānamādiśan puṇyakarmā ayamiti pūjyate satkriyate janaiḥ satkarmaratairlokaiḥ| tadapi dānaṁ kṣaṇam, na sakalamahaḥ, tadardhaṁ vā, api tu muhūrtamekam| aśanakamātradānata iti| kutsitamaśanamaśanakam, apraṇītaṁ bhojanam, tadeva kevalaṁ tanmātram, tathāvidhavyañjanarahitam| tasya dānataḥ parityāgataḥ| katham ? saparibhavam| kriyāviśeṣaṇametat| satiraskāraṁ namaskārāpuraḥsaram| haṭhātsatrāgāraṁ praviśataḥ khaṭacapeṭādinā prahṛtyeti yāvat| punaḥ kiṁbhūtāt ? divasārdhayāpanāt praharadvayopastambhanāt| madhyānhe bhuktvā sāyaṁ punarāhārānveṣaṇāt||
bodhisattvasya punaretadviparītaṁ dānamiti pratipādayannāha-
kimu niravadhisattvasaṁkhyayā
niravadhikālamanuprayacchataḥ|
gaganajanaparikṣayākṣayaṁ
sakalamanorathasaṁprapūraṇam||33||
na vidyate avadhiriyattā| iyadbhayaḥ śatasahasralakṣakoṭisaṁkhyebhyo dāsyāmi, tataḥ paraṁ neti na sattvānāṁ gaṇanayā dadāti, kiṁ tu niravadhisattvasaṁkhyayā| nāpi niyatakālam, api tu niravadhikālam| kalpaśatasahasralakṣakoṭiśataṁ yāvaddāsyāmi, tataḥ paraṁ neti sāvadhikaṁ na dadāti| gaganeti| gaganamiva janāḥ gaganajanāḥ| yathā ākāśamaparyantaṁ tathā jano'pītyarthaḥ| yadi vā| gaganaṁ ca janāśca te gaganajanāḥ| teṣāṁ parikṣayaḥ paryavadānam| yāvadākāśadhāturyāvacca sattvā na parinirvṛtāḥ tāvadavadhikam| yadvakṣyati-
ākāśasya sthitiryāvadyāvacca jagataḥ sthitiḥ|
tāvanmama sthitirbhūyāt iti|
tasmādakṣayam, na vidyate kṣayaḥ paryanto'syeti kṛtvā| ayamabhiprāyaḥ-gaganajanaparikṣayāvadhi yaddānaṁ tadvastuto'kṣayameva, teṣāṁ parikṣayābhāvāt| nāpi pratiniyataṁ vastu, api tu sakalamanorathasaṁprapūraṇam| yadyasyābhimataṁ tat sarvamanavadyamabhiprāyālhādanakaraṁ paramapremagauravasatkārapriyavacanapuraḥsaraṁ pramuditamanasā anuprayacchato bodhisattvasya kiṁ punaḥ pūjā na yujyate ? tasya sutarāṁ yujyate iti yojyam| yaduktaṁ nārāyaṇaparipṛcchāyām-
na tadvastu upādātavyaṁ yasmin vastuni nāsya tyāgacittamutpadyate| na tyāgabuddhiḥ krameta| yāvat ayaṁ mamātmabhāvaḥ sarvasattvebhya utsṛṣṭaḥ parityaktaḥ, prāgeva bāhyāni vastūni| yasya yasya sattvasya yena yena yadyat kāryaṁ bhaviṣyati, tasmai tasmai tattaddāsyāmi| tatsaṁvidyamānaṁ hastaṁ hastārthikebhyo dāsyāmi, yāvat śiraḥ śirorthikebhyaḥ parityakṣyāmi, kaḥ punarvādo bāhyeṣu vastuṣu| yaduta dhanadhānyajātaruparajataratnābharaṇahayarathagajavāhanagrāmanagaranigamajanapadarājyarāṣṭrarāja-dhānīpattanadāsīdāsakarmakarapauruṣeyaputraduhitṛparivāreṣu| iti vistaraḥ||
evaṁ ca guṇaratnasamuccayasthāne parahitasukhavidhānaikaparamamahāvrate bodhisattve svātmahitakāmaiḥ svacittaṁ rakṣitavyaṁ prayatnataḥ ityupadarśayannāha-
iti sattrapatau jinasya putre
kaluṣaṁ sve hṛdaye karoti yaśca|
kaluṣodayasaṁkhyayā sa kalpān
narakeṣvāvasatīti nātha āha||34||
ityevamuktakrameṇa sattrapattau sarvadā sukhadānapatau jinasya putre sugatasya sute| bodhisattve ityarthaḥ| kaluṣaṁ pāpacittaṁ sve hṛdaye ātmacittasaṁtāne karoti utpādayati durātmā yaḥ, sa narakeṣvāvasati iti nātho buddho bhagavānāha brūte| upānvadhyāḍvasaḥ iti karmatve prāpte adhikaraṇavivakṣā| kiyad yāvat kaluṣodayasaṁkhyayā kalpān| yāvataḥ kṣaṇāṁstatsaṁtāne kaluṣacittamutpadyate, tāvataḥ kalpān kaluṣacittakṣaṇasaṁkhyān narakeṣu tiṣṭhatīti bhāvaḥ| yaduktaṁ praśāntaviniścayaprātihāryasūtre-
yāvanti mañjuśrīrbodhisattvo bodhisattvasyāntike pratighacittānyutpādayati avamanyanācittāni vā, tāvataḥ kalpāṁstena saṁnāhaḥ saṁnaddhavyaḥ-vastavyaṁ mayā mahānarakeṣu iti||
nanu tathāgatasya duṣṭacittena rudhiramutpādayato nāvīcau cittotpādanakṣaṇasaṁkhyayā kalpān avasthitiruktā| na tathāgatāt kaścidadhikataraḥ saṁbhavati trailokye| tat kathamidamatidurghaṭaṁ nīyate? satyam| na khalu yathābhūtamasmin naye vastutattvavyavasthā| sarvasya pravacanasya neyanītārthatayā vyavasthāpanāt| na hi kaścit tathāgate sadevako'pi loko duṣṭacittamutpādayituṁ kṣamate| analpakalpasaṁkhyayā abhyāsena sarvasattveṣu maitracittasya sātmībhāvāt, nāsya kāye śastraṁ kramatīti maitracittasyānuśaṁsakathanāt| na ca karmaplutiriha vastuto darśitā| karmāvaraṇasya buddhānāṁ prahīṇatvāt| tasmādvaineyajanābhisaṁdhinā tadupadarśitaṁ na paramārthataḥ| bodhisattvāpakāre tu buddhatvameva samūlopaghātamupahataṁ bhavet| tathā ca sadevakasya lokasya arthaḥ upahato bhavet| yathāgamamidamuktam| paramārthamiha bhagavāneva jānāti| idamuktaṁ ca śraddhābalādhānāvatāramudrāsūtre-
yaḥ kaścinmañjuśrīḥ kulaputro vā kuladuhitā vā gaṅgānadīvālukāsamān stūpān vinipātayeddahedvā, yaścānyaḥ kulaputro vā kuladuhitā vā mahāyānādhimuktasya bodhisattvasya mahāsattvasya vyāpādakhilakrodhacittamutpādya ākrośayet paribhāṣayet, ayaṁ tato'saṁkhyeyataraṁ pāpaṁ praviśati| tat kasmāddhetoḥ ? bodhisattvanirjātā hi buddhā bhagavantaḥ, buddhanirjātāśca stūpāḥ sarvasukhopadhānāni ca sarvadevanikāyāśca| bodhisattvamasatkṛtya sarvabuddhā asatkṛtā bhavanti| bodhisattvaṁ satkṛtya sarvabuddhāḥ satkṛtā bhavanti| ityādi||
yasya punastatra prasannaṁ cittamutpadyate, tasya kiyat puṇyaphalamupajāyate, ityāha-
atha yasya manaḥ prasādameti
prasavettasya tato'dhikaṁ phalam|
mahatā hi balena pāpakaṁ
jinaputreṣu śubhaṁ tvayatnataḥ||35||
yasya punaḥ puṇyātmano manaḥ prasādamupayāti bodhisattve, prasavettasya tato'dhikaṁ phalam, tasya prasannacittasya prasavedupajāyeta tato'dhikaṁ phalaṁ tasmātpūrvakapāpaphalād bahutaraṁ puṇyakarmaphalaṁ vipākaviśeṣāt prasavedutpadyeta| yadi vā| tatsamadhikavipākaphalādhāyakaṁ karmaiva phalamucyate| adhikataraphalajanakaṁ karma upajāyate iti yāvat| uktaṁ ca niyatāniyatāvatāramudrāsūtre-
sacenmañjuśrīḥ daśasu dikṣu sarvalokadhātuṣu sarvasattvā utpāṭitākṣā bhaveyuḥ parikalpamupādāya| atha kaścideva kulaputro vā kuladuhitā vā teṣāṁ sarvasattvānāṁ maitracittastānyakṣīṇi janayet parikalpamupādāya| yo'nyo vā mañjuśrīḥ kulaputro vā kuladuhitā vā mahāyānādhimuktaṁ bodhisattvaṁ prasannacittaḥ paśyet, ayaṁ tato'saṁkhyeyataraṁ puṇyaṁ prasavati| iti||
tasmādasmin mahati puṇyakṣetre śubhacittameva karaṇīyamātmajñaiḥ||
api ca| ito'pi śubhacittameva kartumucitam| yasmānmahatā balena paramakṛcchreṇa pāpakaṁ pāpameva pāpakaṁ kutsitatvādvā duṣkṛtaṁ karma bodhisattveṣu kriyate, teṣāṁ sakalakāyavāṅyanaḥpracārasya prasādajanakatvāt| bodhicittaprabhāvācca na bodhisattveṣu kasyacidapakāracittamutpadyate| etaduktamāryamañjuśrīvimokṣe-
tadyathā kulaputra cintāmaṇiratnarājamukuṭāvabaddhānāṁ mahānāgarājñāṁ nāsti paropakramabhayam, evameva bodhicittamahākaruṇācintāmaṇiratnarājamukuṭāvabaddhānāṁ bodhisattvānāṁ nāsti durgatyapāyaparopakramabhayam| iti||
ataḥ kimarthamanarthopārjanaṁ kaṭukaphalaṁ teṣu prayatnataḥ prārabhyate ? ata eva śubhaṁ tvayatnataḥ, saṁgrahavastvādibhiḥ sarvasattvahitasukhakarmakāritvāt pariśuddhakarmakāritayā, kvacidapi skhalitābhāvācca| aprayatnata eva prītiprasādaprāmodyamupajāyate teṣu| ataḥ kuśalaṁ punarayatnata eva prasūyate||
sāṁpratamutpāditabodhicitteṣu atiśayavatā ātmanā manaḥprasādamāviṣkurvan śāstrakārastān namasyannāha-
teṣāṁ śarīrāṇi namaskaromi
yatroditaṁ tadvaracittaratnam|
yatrāpakāro'pi sukhānubandhī
sukhākarāṁstān śaraṇaṁ prayāmi||36||
teṣāṁ puruṣakuñjarāṇāṁ śarīrāṇi ātmabhāvān namaskaromi praṇipatya vande| yatra yeṣu (yeṣāṁ ?) saṁtāneṣu uditamutpannaṁ taduktānuśaṁsaṁ varacittaratnam| cittameva ratnaṁ cintāmaṇisadṛśam| varaṁ śreṣṭhaṁ sarvadāridyaduḥkhāpahāritvāt| tacca tadvaracittaratnaṁ ceti vigrahaḥ| taditi bhinnaṁ vā| iyaṁ ca adhikaguṇādhārasya satkṛtiḥ| aparamapi tadviśeṣaṇamāha-yatrāpakāro'pīti| yeṣu paramakalyāṇahṛdayeṣu bodhisattveṣu apakāro'pi parābhavo'pi kṛtaḥ tatkartuḥ sukhānubandhī paraṁparayā sukhamāvahatīti| ayamabhiprāyaḥ-tatrāpakāraḥ kartumaśakyaḥ| saṁbhave vā kathaṁcit tadapakārameva nimittaṁ kṛtvā pravṛttānāṁ duṣṭābhiprāyāṇāṁ punaḥ kenacinnimittena tatprasādasamutpādanāt| tatra apakāro nirvāṇe sukhamanubandhāti| tadyathā maitrībalajātake [jātakamālā-8] pañcakānadhikṛtyoktam| bodhisattvapraṇidhānādvā apakāro'pi sukhānubandhītyucyate| yadvakṣyati-
abhyākhyāsyanti māṁ ye ca ye cānye'pyapakāriṇaḥ|
utprāsakāstathānye'pi sarve syurbodhibhāginaḥ||iti||
athavā| yatrāpakāro'pi yeṣāmapakāro'pi mahākaruṇādhyāśayāt priyaputreṇa kṛta iva duḥkhaheturapi sukhameva janayati, yathā kṣāntiparicchede kathayiṣyāmaḥ| evaṁ sarvathā sukhahetutvāt sukhārthināṁ ratnākara iva ratnārthināmāśryaṇīyā bodhisattvā ityupadarśayati| sukhākarāṁstān śaraṇaṁ prayāmi| sukhasya ākarāḥ sarvasukhaikaprabhavatvāt| tān uktakrameṇa apakāre'pi sukhahetūn| śaraṇaṁ prayāmi| te mama trāṇaṁ bhavantu iti bhāvaḥ||
iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ
bodhicittānuśaṁsāvivaraṇaṁ nāma prathamaḥ paricchedaḥ||
2 pāpadeśanā nāma dvitīyaḥ paricchedaḥ|
sāṁpratamevaṁ kṣaṇasaṁpatsamāgamaṁ durlabhamadhigamya viditabodhicittānuśaṁsaḥ bodhicittagrahaṇārthaṁ buddhabodhisattvānāmukhīkṛtya vandanapūjanaśaraṇagamanapāpadeśanāpuṇyānumodanabuddhādhyeṣaṇāyācanābodhipariṇāmanāṁ ca kurvannāha-
taccittaratnagrahaṇāya samyak
pūjāṁ karomyeṣa tathāgatānām|
saddharmaratnasya ca nirmalasya
buddhātmajānāṁ ca guṇodadhīnām||1||
tasya samanantarapratipāditānuśaṁsasya cittaratnasya grahaṇāya svīkārāya| tadutpādayitumityarthaḥ| tathāgatānāṁ buddhānāṁ bhagavatāṁ pūjāṁ karomi| eṣo'hamiti bodhicittagrāhako'yamātmānaṁ nidarśayati| ayaṁ buddharatnasya nirdeśaḥ| saddharmaratnasya ceti āgamādhigamalakṣaṇasya| nirmalasyeti trikalyāṇatayā trikoṭiśuddhasya prakṛtiprabhāsvarasya ca| sarvadā sarvamalānāmasthānatvāt, kleśānāmāgantukatvāt, samastamalāpaharaṇapaṭutvācca| ayaṁ ca dharmaratnasya nirdeśaḥ| tadātmajānāṁ ca buddhasutānām| guṇodadhīnāṁ guṇaratnasamudrāṇām āryāvalokitamañjughoṣaprabhṛtīnām| ayaṁ tu saṁgharatnasya nirdeśaḥ| ityādau ratnatrayapūjāvidhiḥ| pūjāṁ karomīti sarvatra saṁbandhanīyam| samyagiti pūjāyā eva viśeṣaṇam| samyagaviparītaṁ yathā bhavati| tīvracittaprasādena vā grahaṇasya vā viśeṣaṇam| samyaggrahaṇāya atiśayaprasannacittena na parānurodhādinā| yathā gṛhītaṁ na punarbhraśyati iti||
pūjāmeva kathayannāha-
yāvanti puṣpāṇi phalāni caiva
bhaiṣajyajātāni ca yāni santi|
ratnāni yāvanti ca santi loke
jalāni ca svacchamanoramāṇi||2||
yat parimāṇameṣāmiti yāvanti niravaśeṣāṇi| puṣpāṇi phalāni caiva| ākāśadhātuprasarāvadhīni sarvāṇyapīmāni aparigrahāṇi| ādāya buddhayā munipuṁgavebhyo niryātayāmyeṣa saputrakebhyaḥ iti sarvatra pūrveṣu yojanīyam| bhaiṣajyajātāni auṣadhaprakārāḥ| svacchamanoramāṇīti ratnānāmapi viśeṣaṇam||
mahīdharā ratnamayāstathānye
vanapradeśāśca vivekaramyāḥ|
latāḥ sapuṣpābharaṇojjvalāśca
drumāśca ye satphalanamraśākhāḥ||3||
devādilokeṣu ca gandhadhūpāḥ
kalpadrumā ratnamayāśca vṛkṣāḥ|
sarāṁsi cāmbhoruhabhūṣaṇāni
haṁsasvanātyantamanoharāṇi||4||
mahīdharāḥ parvatāḥ| ratnamayā ratnasvabhāvāḥ| vivekaramyā iti vivekoparamyā manoharāḥ| vivekānukūlā iti yāvat| supuṣpābharaṇojjvalāśceti śobhanapuṣpāṇyevābharaṇāni maṇḍanāni tairujjvalā atibhrājiṣṇavaḥ| satphalanamraśākhā iti santi ca śobhanāni varṇagandharasasaṁpannāni tāni phalāni ceti tairnamrā avanatā bhūmilagnā iva śākhā yeṣāṁ te kalpadrumāḥ kalpavṛkṣāḥ| ambhoruhabhūṣaṇāni padmānyeva bhūṣaṇāni yeṣāṁ tāni tathā| haṁsasvanātyantamanoharāṇi haṁsānāṁ svanai rūtairatyantamanoharāṇi ramaṇīyāni tāni tathā||
akṛṣṭajātāni ca śasyajātā-
nyanyāni vā pūjyavibhūṣaṇāni|
ākāśadhātuprasarāvadhīni
sarvāṇyapīmānyaparigrahāṇi||5||
akṛṣṭānyeva halavilekhanamantareṇaiva jātāni prādurbhūtāni| śasyajātāni vrīhiviśeṣāḥ| anyāni vā pūjyavibhūṣaṇāni pūjyānāmārādhyānāṁ vibhūṣaṇāni śobhākarāṇi| anyāni aparāṇi ākāśadhātuprasarāvadhīni ākāśadhātoḥ prasaro'vakāśaḥ vistāro vā, tāvadavadhīni tatparyantāni| sarvāṇyapīmāni uktāni uktasadṛśāni aparigrahāṇi amamāni na kenacit svīkṛtānītyarthaḥ||
ādāya buddhyā munipuṁgavebhyo
niryātayāmyeṣa saputrakebhyaḥ|
gṛhṇantu tanme varadakṣiṇīyā
mahākṛpā māmanukampamānāḥ||6||
ādāya buddhayā gṛhītvā manovijñānena| munipuṁgavebhyo munivṛṣabhebhyo niryātayāmi prayacchāmi| saputrakebhyaḥ sabodhisattvagaṇebhyaḥ| gṛhṇantu tanme svīkurvantu tadetat sarvaṁ mama pūjopahāravastu| varadakṣiṇīyā anuttaradakṣiṇāpātrāṇi buddhabodhisattvāḥ| mahākṛpāḥ sarvasattvahitasukhavidhānaikamanasaḥ| māṁ dīnaduḥkhitasattvamanukampamānāḥ karuṇāyamānāḥ| mamānugrahāyeti yāvat||
syādetat-kiṁ punarevaṁ manomayapūjāmātraṁ vidhīyate yāvatā tattadvastu manoharaṁ sākṣādeva kasmānnopanīyate ityāśaṅkayāha-
apuṇyavānasmi mahādaridraḥ
pūjārthamanyanmama nāsti kiṁcit|
ato mamārthāya parārthacittā
gṛhṇantu nāthā idamātmaśaktyā||7||
akṛtapuṇyo'smi, ata eva mahādaridraḥ| puṇye sarvopakaraṇasaṁpattibhirbhavati| tadabhāvāt pūjārthamanyadupakaraṇaṁ mama nāsti kiṁcit| ato mamārthāya mama puṇyakāmatayā bhagavantaśca parārthacittāḥ parahitasukhābhilāṣiṇo mahākāruṇikatvāt| ato gṛhṇantu nāthā idamuktaṁ pūjopakaraṇaṁ mayā niryātitam| ātmaśaktyeti svasāmarthyena||
ayaṁ punarātmabhāvo mamāyatto'sti| taṁ niryātayāmītyāha-
dadāmi cātmānamahaṁ jinebhyaḥ
sarveṇa sarvaṁ ca tadātmajebhyaḥ|
parigrahaṁ me kurutāgrasattvā
yuṣmāsu dāsatvamupaimi bhaktyā||8||
ātmānaṁ ca prayacchāmi jinebhyaḥ| sarveṇa sarvaṁ ca sarvaprakāreṇa| ātmasvīkāraṁ parityajya tadātmajebhyo'pi| māṁ pratigṛhṇīta naravṛṣabhāḥ| yuṣmāsu dāsatvaṁ dāsabhāvaṁ svīkaromi| na jīvikādilobhāt, api tu bhaktyā paramagauraveṇa| śraddhāvilena cetasetyarthaḥ||
nanu kaḥ punaratra guṇo'stītyāha-
parigraheṇāsmi bhavatkṛtena
nirbhīrbhave sattvahitaṁ karomi|
pūrvaṁ ca pāpaṁ samatikramāmi
nānyacca pāpaṁ prakaromi bhūyaḥ||9||
bhavatkṛtena yuṣmadīyena mahadāśrayeṇa vigatabhayaḥ saṁsāre lokānāṁ hitamarthaṁ saṁpādayāmi| mahadāśraye'pi nākuśalakarmāvṛtasya svahitakaraṇe'pi sāmarthyamastītyāha-pūrvaṁ cetyādi| pūrvamaparijñānāt kṛtamakuśalakarma samatikramāmi, vidūṣaṇāsamudācārādibhirnirharāmi| samatikrāmatītyukte samatikramāmītyuktaṁ śābdavyavahāreṣvanādarāt, arthapratiśaraṇatādhātupradhānatvācca| aparaṁ ca pāpaṁ na punaḥ karomi| āyatyāṁ punarakaraṇasaṁvaraṁ vidadhe||
iti sarvamātmaniryātanāprabhṛtipūjopahāraṁ niryātya punarviśeṣeṇa pūjāṁ vidhātumāha-
ratnojjvalastambhamanorameṣu
muktāmayodbhāsivitānakeṣu|
svacchojjvalasphāṭikakuṭṭimeṣu
sugandhiṣu snānagṛheṣu teṣu||10||
ratnairindranīlādibhirujjvalāḥ prabhāsvarā ye stambhāḥ tairmanoharāḥ kamanīyāḥ| teṣu snānagṛheṣu snānaṁ karomīti yojyam| punaḥ kiṁbhūteṣu ? muktāmayā mauktikaracanākhacitā udbhāsinaḥ udbhāsvarāḥ vitānā iva vitānakāḥ yeṣu te tathā, teṣu| svacchāḥ sunirmalāḥ , ujjvalā dīptimantaḥ, sphaṭikasyeme sphāṭikāḥ, kuṭṭimāḥ bhūmiracanāviśeṣā yeṣu, teṣu | sugandhiṣu kṛṣṇāgurucandanādidhūpitavāsiteṣu | snānāya gṛhāḥ teṣu||
manojñagandhodakapuṣpapūrṇaiḥ
kumbhairmahāratnamathairanekaiḥ|
snānaṁ karomyeṣa tathāgatānāṁ
tadātmajānāṁ ca sagītivādyam||11||
udakaṁ ca puṣpāṇi ca manojñagandhāni ca tāni| taiḥ pūrṇāḥ kumbhā ghaṭāḥ, taiḥ| mahāratnamayaiḥ mahānti vaidūryā(dī)ni ca ratnāni ca tāni, tatsvabhāvaiḥ| anekaiḥ śatasahasrakoṭibhiḥ| sagītavādyaṁ saha manoharagītanṛttamurajādivādyaiḥ||
pradhūpitairdhautamalairatulyai-
rvastraiśca teṣāṁ tanumunmṛṣāmi|
tataḥ suraktāni sudhūpitāni
dadāmi tebhyo varacīvarāṇi||12||
pradhūpitairaguruprabhṛtidhūpaiḥ| dhautamalaiḥ prakṣālitakalmaṣaiḥ| nirmalairityarthaḥ| atulyairapratisamaiḥ| vastrairdukūlaiḥ| teṣāṁ tathāgatānāṁ tadātmajānāṁ ca| tanuṁ śarīram| unmṛṣāmi saṁmārjayāmi| tatastasmādunmarṣaṇānantaram| suraktāni śobhanarāgaiḥ suṣṭhu vā raktāni| śobhanadhūpena dhūpitāni| dadāmi tebhyo jinebhyaḥ| varacīvarāṇi anuttarāṇyācchādanāni||
divyairmṛduślakṣṇavicitraśobhai-
rvastrairalaṁkāravaraiśca taistaiḥ|
samantabhadrājitamañjughoṣa-
lokeśvarādīnapi maṇḍayāmi||13||
divyairdivibhavairdevārhaiḥ| mṛdūni ca sukumārasparśāni, ślakṣṇāni ca sūkśmāṇi| vicitrā nānāvarṇakṛtā śobhā yeṣāṁ tairvastraiḥ| alaṁkāravaraiśca vibhūṣaṇapradhānaiḥ| taistairiti mukuṭakaṭakakeyūrahāranūpurādibhiḥ| samantabhadrājitamañjughoṣalokeśvarādīnapi bodhisattvān maṇḍayāmi alaṁkaromi||
sarvatrisāhasravisārigandhai-
rgandhottamaistānanulepayāmi|
sūttaptasūnmṛṣṭasudhautahema-
prabhojjvalān sarvamunīndrakāyān||14||
sahasraṁ caturdvīpikānāṁ tathā candrasūryamerūṇāṁ pratyekaṁ kāmadevānāṁ brahmalokānāṁ ca| sāhasraścūliko mataḥ| sa eva sahasraguṇite dvisāhasra| tatsahasraṁ trisāhasraḥ| śatakoṭiḥ cāturdvīpikānāmityarthaḥ| evaṁ sarvāsu dikṣu lokadhāturananto'paryantaśca| sarvatrisāhastrāṇi| visartuṁ śīlaṁ yeṣāṁ te tathā| tathāvidhā gandhāḥ parimalā yeṣāṁ te tathā| tairgandhottamairyakṣakardamaharicandanādibhiḥ| tān munīndrakāyānanulepayāmi samālabhe| kiṁbhūtān ? sūttaptaṁ puṭapākādinā pariśodhitāntarmalam| sūnmṛṣṭaṁ roṣāṇādimaṇisaṁmārjitam| sudhautaṁ kṣārāmlalavaṇādiprakṣālitabahirmalam| tathābhūtaṁ ca taddhema ceti| tasya prabhā, dyutirityarthaḥ| tadvadujjvalān dyutimataḥ| etacca yathālokaprasiddhitaḥ kathitam| na tu tathāgatakāyaśobhāyā laukikaṁ kiṁcidupamānamasti||
sāṁprataṁ mālyapūjāmupakṣipati-
māndāravendīvaramallikādyaiḥ
sarvaiḥ sugandhaiḥ kusumairmanojñaiḥ|
abhyarcayābhyarcyatamān munīndrān
stragbhiśca saṁsthānamanoramābhiḥ||15||
māndāravaṁ deveṣu puṣpaviśeṣaḥ| indīvaramutpalam| mallikā vārṣikī| etatpramukhaiḥ sarvaiḥ śobhanagandhaiḥ puṣpairmanohāribhiḥ pūjyatamān munīndrān pūjayāmi| stragbhiśca mālābhiśca grathanaracanāviśeṣakamanīyābhiḥ||
dhūpapūjāmāha-
sphītasphuradgandhamanoramaiśca
tān dhūpameghairupadhūpayāmi|
sphītā māṁsalāḥ| sphurantaśca digantavyāpinaḥ bahulagandhodgāriṇo vā| tādṛśā gandhā yeṣāṁ dhūpameghānāṁ te tathā, taiḥ| dhūpā meghā iva ambaratalāvalambibimbāḥ| upamitaṁ vyāghrādibhiḥ iti samāsaḥ| dhūpānāṁ vā meghāḥ, taiḥ, meghavadudgacchadbhirityarthaḥ| tāniti munīndrān upadhūpayāmi||
naivedyapūjāmāha-
bhojyaiśca khādyairvividhaiśca peyai-
stebhyo nivedyaṁ ca nivedayāmi||16||
bhojyaṁ yanmukhamāpūrya bhujyate| khādyaṁ yat kavalaśaḥ| chedyaṁ dhṛtapūrādi| peyaṁ yat pīyate eva pānakādi| ebhirvividhairnānāprakāropasaṁskṛtaiḥ| tebhyo munīndrebhyo nivedyaṁ ca nivedayāmi||
dīpapūjāmāha-
ratnapradīpāṁśca nivedayāmi
suvarṇapadmeṣu niviṣṭapaṅktin|
gandhopalipteṣu ca kuṭṭimeṣu
kirāmi puṣpaprakarān manojñān||17||
ratnamayāḥ pradīpāḥ tān| niviṣṭā paṅktirmālā yeṣāṁ te tathā| kveti ? suvarṇapadmeṣu| sāpekṣatve'pi gamakatvāt samāsaḥ| gandhopalipteṣu candanakuṅkumādigandhaiścarciteṣu||
pralambamuktāmaṇihāraśobhā-
nābhāsvarān diṅmukhamaṇḍanāṁstān|
vimānameghān stutigītaramyān
maitrīmayebhyo'pi nivedayāmi||18||
pralambairmuktāmaṇihāraiḥ śobhā yeṣāṁ tān vimānameghān vimānasamūhān ālokakāriṇaḥ sarvadikūśobhākarān||
suvarṇadaṇḍaiḥ kamanīyarūpaiḥ
saṁsaktamuktāni samucchritāni|
pradhārayāmyeṣa mahāmunīnāṁ
ratnātapatrāṇyatiśobhanāni||19||
kanakamayadaṇḍaiḥ kāntimatsaṁsthānaiḥ| muktākhacitāni ratnamayāni chatrāṇi| samucchritānīti uddaṇḍitāni||
idānīṁ pūjopahāramupasaṁharannāha-
ataḥ paraṁ pratiṣṭhantāṁ pūjāmeghā manoramāḥ|
tūryasaṁgītimeghāśca sarvasattvapraharṣaṇāḥ||20||
itaḥ prabhṛti ete pūjāmeghā mayā niryātitāḥ, anye vā devādibhirupanītāḥ kalpaṁ vā kalpāvaśeṣaṁ vā pratiṣṭhantām prakarṣavṛttisthitā bhavantu| tūryasaṁgītimeghāśca tūryāṇi murajādivādyāni| saṁgītayaḥ sametya gītayaḥ| samudāyagītānītyarthaḥ| athavā| saṁgītakāni nuttagītavāditāni samuditānyucyante| teṣāṁ meghāḥ anekasamudāyāḥ| te ca sarvasattvapraharṣaṇāḥ sarvasattvānāṁ pramodakāriṇaḥ, na punaraśakyaśravaṇāḥ| pratiṣṭhantāmiti saṁbandhaḥ||
sāmānyenābhisaṁkṣipya saddharmādiṣu pūjāmāha-
sarvasaddharmaratneṣu caityeṣu pratimāsu ca|
puṣparatnādivarṣāśca pravartantāṁ nirantaram||21||
dvādaśāṅgapravacanātmakeṣu sarvasaddharmaratneṣu| ratnamiva ratnaṁ vastutattvālokakāritvāt, paramanirvṛtihetutvācca| stūpeṣu bhagavaccaityeṣu| pratimāsu ceti buddhabodhisattvavigrahapratikṛtiṣu| puṣpavṛṣṭayo ratnavṛṣṭayaśca| ādiśabdāccandanacūrṇavastrādivarṣāḥ| nirantaramiti āsaṁsāramanavacchinnam||
anuttarapūjāmatidiśannāha-
mañjughoṣaprabhṛtayaḥ pūjayanti yathā jinān|
tathā tathāgatānnāthān saputrān pūjayāmyaham||22||
mañjughoṣasamantabhadrājitalokanāthapramukhā daśabhūmīśvarā bodhisattvāḥ yathā yena adhyāśayena tathāgatān pūjayanti, tathā tena adhimokṣeṇa ahamapi tathāgatān saha putraiḥ bodhisattvagaṇaiḥ pūjayāmi||
stutipūjāmāha-
svarāṅgasāgaraiḥ stotraiḥ staumi cāhaṁ guṇodadhīn|
stutisaṁgītimeghāśca saṁbhavantveṣvananyathā||23||
svarāḥ sapta gāndhārādayaḥ| teṣāmaṅgāni prabhedāḥ kāmodādayaḥ| teṣāṁ sāgaravadatibāhulyāt sāgarāḥ, taiḥ stotraiḥ| stutaya eva saṁgītayaḥ, stutīnāṁ vā saṁgītayaḥ samudāyāḥ| tāsāṁ meghāḥ saṁbhavantu upatiṣṭhantām| eṣu buddhabodhisattveṣu| ananyathā aviparītā yathā mayopakalpitāstathaivetyarthaḥ||
buddhadharmasaṁgharatneṣu praṇāmapūjāmāha-
sarvakṣetrāṇusaṁkhyaiśca praṇāmaiḥ praṇamāmyaham|
sarvatryadhvagatān buddhān sahadharmagaṇottamān||24||
yāvanti daśasu dikṣu buddhakṣetrāṇi, teṣu yāvanto'ṇavaḥ, tatsaṁkhyaiḥ praṇāmaiḥ| sarvatryadhvagatāniti atītapratyutpannānāgatān tathāgatān| kiṁbhūtān ? sahadharmagaṇottamān gaṇānāmuttamo'grabhūto bodhisattvagaṇaḥ| dharmaśca gaṇottamaśca tābhyāṁ saha||
tathāgatastūpeṣu praṇāmamāha-
sarvacaityāni vande'haṁ bodhisattvāśrayāṁstathā|
namaḥ karomyupādhyāyānabhivandyān yatīṁstathā||25||
ūrdhvatiryagadhastanāsu diśāsu vidiśāsu ca| saśarīrāśarīreṣu stūpeṣu praṇamāmyahamityarthaḥ| bodhisattvāśrayānapīti jātakāvadānajanmādisthānāni| abhivandyāniti vṛddhān vandanārhān| tadanena pūjāvandanāvidhiruktaḥ||
ayaṁ ca pūjāvidhistrisamayarāje kathitaḥ| yathoktam-sthalajā ratnaparvatāḥ| jalajā ratnaparvatāḥ| sthalajajalajāni ratnāni daśadigavasthitāni| amamānyaparigrahāṇi| deyānītyuktam| anayā ca diśā sarvabhaiṣajyāni sarvarasāyanāni sarvasalilāni| anavadyāni āmaṇḍalāni (?) sarvakāñcanamaṇḍalāni| vivṛtteṣu vā lokadhātuṣu paramarasasparśasaṁpannā bhūparpaṭakā amṛtalatā| akṛṣṭoptāḥ śālayaḥ| sarvottarakurudvīpeṣu ca pariśuddheṣu ca lokadhātuṣu ye ramaṇīyāḥ paribhogāḥ|
yathā āryaratnameghe cāha-
sa yānīmāni sūtrānteṣu udārāṇi pūjopasthānāni śṛṇoti, tānyāśayatastīvreṇādhyāśayena buddhabodhisattvebhyaḥ pariṇāmayati| tathā sa vividhāni pūjopasthānānyanuvicintayati iti||
sāṁprataṁ ratnatrayaśaraṇagamanapūrvakaṁ pāpadeśanāmāha-
buddhaṁ gacchāmi śaraṇaṁ yāvadā bodhimaṇḍataḥ|
dharmaṁ gacchāmi śaraṇaṁ bodhisattvagaṇaṁ tathā||26||
trāṇārthaṁ śaraṇārtham| gamanaṁ tadājñāparipālanam| yo hi yaṁ śaraṇaṁ gacchati, sa tadājñāṁ nātikramatīti bhāvaḥ| bodhimaṇḍata iti| maṇḍaśabdo'yaṁ sāravacanam, ghṛtamaṇḍa iti yathā| tathā ca sati bodhipradhānaṁ yāvat| yāvat samyaksaṁbodhiṁ nādhigacchāmi ityarthaḥ||
vijñāpayāmi saṁbuddhān sarvadikṣu vyavasthitān|
mahākāruṇikāṁścāpi bodhisattvān kṛtāñjaliḥ||27||
vijñāpayāmītyanena buddhabodhisattvānāmagragatamātmānaṁ dhyātvā adhyāśayenaitadvaktavyamityupadarśitam| kṛtāñjaliriti kāyavijñaptiruktā| añjaliḥ karadvayena saṁpuṭaṁ kṛtvetyarthaḥ||
anādimati saṁsāre janmanyatraiva vā punaḥ|
yanmayā paśunā pāpaṁ kṛtaṁ kāritameva vā||28||
yaccānumoditaṁ kiṁcidātmaghātāya mohataḥ|
tadatyayaṁ deśayāmi paścāttāpena tāpitaḥ||29||
anādimatīti pūrvajanmaparaṁparāsu| janmanyatraiveti asminnapi janmani, na kevalaṁ pūrvatra| paśuneti mohabahulatāmātmano darśayati| trividhaṁ karma kāyavāṅmanobhistatra kṛtam| tribhirapi kāritamiti| vāṅmanobhyāmanumoditamityapi| ātmaghātāyeti tatpāpakarmaphalasya mama ātmanyeva vipākāt| tadatyayamiti tadāpattim| deśayāmi prakāśayāmi uttānīkaromi, na pracchādayāmi| paścāttāpeneti akuśalakarmaṇo narakādau duḥkhavipākaśravaṇāt||
adhunā yathāpradhānamatyayadeśanāmāha-
ratnatraye'pakāro yo mātapitṛṣu vā mayā|
guruṣvanyeṣu vā kṣepāt kāyavāgbuddhibhiḥ kṛtaḥ||30||
ratnatraye iti anuttaraguṇakṣetre| mātetyādinā upakārikṣetre| tatrāpakārasya vistaratīvraduḥkhavipākatvāt||
anekadoṣaduṣṭena mayā pāpena nāyakāḥ|
yatkṛtaṁ dāruṇaṁ pāpaṁ tatsarvaṁ deśayāmyaham||31||
anekadoṣaduṣṭeneti rāgādikleśadūṣitena, na svatantreṇetyarthaḥ||
pāpakarmaṇi saṁvegamāha-
kathaṁ ca niḥsarāmyasmāt paritrāyata satvaram|
kathaṁ kena prakāreṇa| asmādaśubhāt| satvaraṁ śīghram| keyaṁ tvarā bhavata ityāha-
mā mamākṣīṇapāpasya maraṇaṁ śīghrameṣyati||33||
yāvat pāpakṣayaṁ na karomi, tāvanmama mṛtyurbhaviṣyati na| anyathā durgati gamanabhayāt||
nanu ca akṛtapāpaparikṣayasya bhavato mṛtyoḥ ko'vakāśa ityāha-
kṛtākṛtāparīkṣo'yaṁ mṛtyurviśrambhaghātakaḥ|
svasthāsvasthairaviśvāsya ākasmikamahāśaniḥ||34||
idaṁ kṛtamidamakṛtaṁ tāvaditi na parīkṣate mṛtyuḥ| viśrambho viśvāsaḥ| tena ghātakaḥ| nāpi nīrogo'haṁ yuvā balavatkāyo veti viśvasanīyam| kutaḥ ? ākasmikamahāśaniriti acintitavajrapātasadṛśaḥ||
yadyevaṁ pāpād bhayam, kimarthaṁ tarhi tat kṛtamityāha-
priyāpriyanimittena pāpaṁ kṛtamanekadhā|
sarvamutsṛjya gantavyamiti na jñātamīdṛśam||35||
priya ātmā ātmīyaśca, apriyastadapakārī| priyasya hitasukhamapriyasya ca tadviparītamicchatā kṛtaṁ pāpamanekadhā prāṇātipātādattādānādibhedenānekaprakāram| nanu sarvametannacireṇa parityajya gantavyam, tat kimiti nirarthakaṁ pāpakamupacīyate ityāha- sarvamityādi| sarvaṁ priyamapriyaṁ vā utsṛjya vihāya gantavyam| etattu na mayā mugdhena paribhāvitam||
apriyā na bhaviṣyanti priyo me na bhaviṣyati|
ahaṁ ca na bhaviṣyāmi sarvaṁ ca na bhaviṣyati||36||
kimidānīṁ pariśiṣṭamavasthitamityāha-
tattatsmaraṇatāṁ yāti yadyadvastvanubhūyate|
svapnānubhūtavatsarvaṁ gataṁ na punarīkṣyate||37||
yadyadvastviti sukhaheturduḥkhaheturvā| anubhūyate saṁvedyate| kathaṁ punarevamityāhasvapnānubhūtavaditi| yathā svapnāvasthāyāmupalabdhaṁ vinaṣṭaṁ na punarīkṣyate, tatra smaraṇamātrameva avaśiṣyate||
tathā anyadapi sarvaṁ priyādisaṁgatamasthiramasminneva janmanītyupadarśayannāha-
ihaiva tiṣṭhatastāvadgatā naike priyāpriyāḥ|
tannimittaṁ tu yatpāpaṁ tatsthitaṁ ghoramagrataḥ||38||
tiṣṭhataḥ āsīnasyaiva mama paśyataḥ| gatā anityatayā grasitāḥ| yadyevaṁ tarhi tadarthaṁ kṛtaṁ pāpamapi taiḥ saha yāsyatītyāha-tannimittamityādi| teṣāṁ priyādīnāṁ nimittaṁ tadarthaṁ yatkṛtaṁ pāpaṁ tatpunaragrata eva sthitaṁ me| tanmayā saha yāsyatītyarthaḥ||
nanvevaṁ paśyannapi kathaṁ mūrcchito'sītyāha-
evamāgantuko'smīti na mayā pratyavekṣitam|
mohānunayavidveṣaiḥ kṛtaṁ pāpamanekadhā||39||
nāhaṁ kasyacit paritaḥ, na me kaścit, ityevaṁ na mayā pratyavekṣitaṁ vicāritam| tena kāraṇena| anunaya āsaṅgaḥ ātmani ātmīye ca| vidveṣaḥ pratighaḥ| tat pratikūlamācarati||
cirataramatidīrghāyuṣo bhavataḥ kā maraṇāśaṅkā ? tat kimevaṁ bibheṣītyāha-
rātriṁdivamaviśrāmamāyuṣo vardhate vyayaḥ|
āyasya cāgamo nāsti na mariṣyāmi kiṁ nvaham||40||
aharniśam| āyuṣo vardhate vyayaḥ, āyuḥsaṁskārāḥ kṣīyante| aviśrāmamiti kṣaṇamapi na vyayavicchittirasti| āgamanamāgamaḥ anupraveśaḥ| sa ca āyasya upacayasya leśato'pi na saṁvidyate tadahamevaṁ kiṁ nu na mariṣyāmi ? api tu ciramapi sthitvā jīvitaṁ maraṇaparyavasānamiti||
syādetat| yannimittaṁ kṛtaṁ pāpaṁ te'pi na narakādiṣu tatphaladuḥkhānubhavakāle saṁvibhāgino bhaviṣyanti| tat kimiti kātarabhāvamavalambase ityatrāha| āstāṁ tāvatparaloke-
iha śayyāgatenāpi bandhumadhye'pi tiṣṭhatā|
mayaivekena soḍhavyā marmacchedādivedanā||41||
iha asminneva bhave maraṇāntikādiduḥkhabādhāyāṁ svajanaparijanamadhyagatenāpi| marmacchedādivedaneti pipāsāgātrasaṁtāpādiduḥkhaṁ mayaivaikena soḍhavyam| na tatra alpīyānapi bhāgo'nyasya saṁbhavati||
kiṁ punarnarakādāvityāha-
yamadūtairgṛhītasya kuto bandhuḥ kutaḥ suhṛt|
puṇyamekaṁ tadā trāṇaṁ mayā tacca na sevitam||42||
kāladūtairgṛhītasya adhiṣṭhitasya galapāśena baddhasya mudgarairākoṭyamānasya aṭavīkāntāragahanakaṇṭakaviṣamaśilāśakalairvitudyamānacaraṇasya asahāyasya karmānubhavabhūmiṁ nīyamānasya| kuto bandhuḥ kutaḥ suhṛt iti na tatra kecit sahāyāsrāṇaṁ saṁbhavanti| puṇyamevaikaṁ tadā trāṇaṁ syāt| mayā tacca na sevitam, tacca puṇyaṁ trāṇabhūtaṁ mayā nopārjitam||
punarapi pāpāt saṁvegamāha-
anityajīvitāsaṅgādidaṁ bhayamajānatā|
pramattena mayā nāthā bahu pāpamupārjitam||43||
asthāyini jīvite| āsaṅgādāgrahāt| idamāgāmi narakādiduḥkhabhayamajānatā apaśyata| pramatteneti yauvanarūpadhanādhipatyādimadamattena||
kiṁ punarevaṁ saṁvegabahulo bhavānityāha-
aṅgacchedārthamapyadya nīyamāno viśuṣyati|
pipāsito dīnadṛṣṭiranyadevekṣate jagat||44||
atyalpamidaṁ karacaraṇādicchedanaṁ duḥkhaṁ narakaduḥkhāt| tathāpi tatreyamavasthā bhavati| viśuṣyati sarvātmanā śoṣamupayāti| pipāsitastṛṣṇārtaḥ| dīnadṛṣṭiriti kṛpaṇadṛṣṭiḥ| anyadeveti viparītam||
narakaduḥkhasyātiśayamāha-
kiṁ punarbhairavākārairyamadūtairadhiṣṭhitaḥ|
mahātrāsajvaragrastaḥ purīṣotsargaveṣṭitaḥ||45||
kātarairdṛṣṭipātaiśca trāṇānveṣī caturdiśam|
bhairavākārairiti bhayaṁkararūpaiḥ| adhiṣṭhitaḥ ātmasātkṛtaḥ| mahātrāsanajvarastena grasto gṛhītaḥ| purīṣamuccāraḥ, tasyotsargo vinirgamaḥ, tena veṣṭito viliptaḥ| kātarairiti dīnaiḥ| caturdiśaṁ trāṇānveṣī| kathamityāha-
ko me mahābhayādasmātsādhustrāṇaṁ bhaviṣyati||46||
sādhurakāraṇavatsalaḥ| trāṇaṁ paritrātā||
trāṇaśūnyā diśo dṛṣṭvā punaḥ saṁmohamāgataḥ|
tadāhaṁ kiṁ kariṣyāmi tasmin sthāne mahābhaye||47||
evamapi yadā kutracidapi trāṇaṁ na paśyati, tadā trāṇābhāvāt punaḥ saṁmohamāgataḥ|
tadā tasmin kāle kiṁ kariṣyāmi ? sarvakriyāsu asamarthaḥ san| tasmin sthāne pratāpanādinarakabhūmau||
tasmādidānīmeva pratīkārānuṣṭhānaṁ yuktamityāha-
adyaiva śaraṇaṁ yāmi jagannāthān mahābalān|
jagadrakṣārthamudyuktān sarvatrāsaharān jinān||48||
jagatāṁ nāthān sarvāśvāsanirvṛtisthānabhūtān nāyakān| mahābalāniti sarvatrāpratihatasāmarthyān| jagadrakṣārthamudyuktāniti sarvasattvaparitrāṇārthamudyuktān| evamapi trāṇānāśritya bhayopaśamo na syāt, tadā kiṁ śaraṇagamanenetyatrāha-sarvatrāsaharāniti sarvavyasanāpahartṝn||
dharmasaṁghaśaraṇagamanamāha-
taiścāpyadhigataṁ dharmaṁ saṁsārabhayanāśanam|
śaraṇaṁ yāmi bhāvena bodhisattvagaṇaṁ tathā||49||
tairbuddhairbhagavadbhiḥ| adhigataṁ sākṣātkṛtam| dharmaṁ nirvāṇamityarthaḥ| saṁsārabhayanāśanaṁ sarvakleśapratipakṣatvāt| bhāveneti paramaprasādena na māyāśāṭhyena vicikitsayā vā| bodhisattvagaṇamiti saṁgham| tatheti bhāvena||
idānīṁ yathāpradhānaṁ bodhisattvebhya ātmaniryātanaṁ kurvannāha-
samantabhadrāyātmānaṁ dadāmi bhayavihvalaḥ|
punaśca mañjughoṣāya dadāmyātmānamātmanā||50||
samantabhadrāya bodhisattvāya| ātmānaṁ dadāmi niryātayāmi| bhayavihvalo narakādibhayavyākulaḥ| punaśca mañjughoṣāya mañjunāthāya| ātmaneti na parapreraṇayā| svayameva prasannacitta ityarthaḥ||
taṁ cāvalokitaṁ nāthaṁ kṛpāvyākulacāriṇam|
viraumyārtaravaṁ bhītaḥ sa māṁ rakṣatu pāpinam||51||
āryāvalokiteśvaram| kṛpayā vyākulaṁ caritaṁ śīlamasyeti kṛpāvyākulacāriṇamiti tasyaiva viśeṣaṇam| viraumi āravaṁ karomi| ārtaravamiti kriyāviśeṣaṇam| duḥkhadīnakātarasvaram| bhītaḥ trastaḥ pāpakarmaphalāt| sa bhagavānavalokitaḥ māṁ rakṣatu pāpinaṁ kṛtapāpaṁ māṁ trāyatām||
āryamākāśagarbhaṁ ca kṣitigarbhaṁ ca bhāvataḥ|
sarvān mahākṛpāṁścāpi trāṇānveṣī viraumyaham||52||
āryamākāśagarbhaṁ ca bodhisattvam| kṣitigarbhaṁ ca bodhisattvam| viraumīti pareṇa saṁbandhaḥ| sarvān mahākṛpāṁścāpi, ye'pi na nāmagrahaṇenodāhṛtāḥ, tānapi paramakāruṇikān paraduḥkhaduḥkhinaḥ||
yaṁ dṛṣṭvaiva ca saṁtrastāḥ palāyante caturdiśam|
yamadūtādayo duṣṭāstaṁ namasyāmi vajriṇam||53||
yasya darśanamātreṇa yamadūtādayaḥ| ādiśabdādanye'pi yakṣarākṣasādayo duṣṭā bhītāḥ santaḥ palāyante, dūramapagacchanti| taṁ namasyāmi namaskaromi| vajriṇamiti vajramasyāstīti vajrapāṇiṁ bodhisattvam| tadanena śaraṇagamanādinā pāpakṣayārthamāśrayabalamupadarśitam| yaduktaṁ caturdharmakasūtre-
tatrāśrayabalaṁ buddhadharmasaṁghaśaraṇagamanamanutsṛṣṭabodhicittatā ca| sa balavatsaṁniśrayeṇa na śakyate pāpenābhibhavitum| iti||
punaranyathātvaśaṁkāṁ nirākartumāha-
atītya yuṣmadvacanaṁ sāṁprataṁ bhayadarśanāt|
śaraṇaṁ yāmi vo bhīto bhayaṁ nāśayata drutam||54||
atikramya yuṣmadājñām| sāṁpratamidānīm| bhayadarśanāt, tadatikrame yasmādaniṣṭaphalasaṁbhavadarśanāt, vo yuṣmān śaraṇaṁ yāmi bhītaḥ aniṣṭaphalāduttrastaḥ| tasmātpunaranyathāśaṅkā na kartavyā| ato bhayaṁ nāśavata, pūrvakṛtapāpād bhayamapanayata| drutaṁ śīghram| mametyadhyāhāryam||
nanu evamapi kaḥ pratyeṣyati| tvadvacanādityāśaṅkaya punaratrārthe dṛḍhatāmāha-
itvaravyādhibhīto'pi vaidyavākyaṁ na laṅghayet|
kimu vyādhiśatairgrastaścaturbhiścaturuttaraiḥ||55||
itvaro gatvaro naśvaro'cirasthāyītyarthaḥ| laghurvā| sa cāsau vyādhiśceti, tasmād bhayena| vaidyavākyaṁ na laṅghayet vaidyopadeśaṁ nātikramet| mā ayaṁ vyādhirmama vṛddhimupagacchet| kimu kiṁ punaḥ| vyādhiśatairgrasto laṅghayet| caturbhiścaturuttarairiti caturadhikaiścaturbhiḥ śatairityarthaḥ| śatamakālamṛtyūnām, ekaṁ kālamaraṇamityekottaraṁ śataṁ mṛtyūnām| te ca pratyekaṁ vātapittaśleṣmakṛtāḥ tatsaṁnipātakṛtāśceti caturuttarāṇi catvāri śatāni bhavanti| iti kāraṇabhedātkāryabhedaḥ, kāryabhedācca kāraṇabhedavyavasthā||
nanu tathāpi kimatra bhayakāraṇaṁ yannāstītyāha-
ekenāpi yataḥ sarve jambudvīpagatā narāḥ|
naśyanti yeṣāṁ bhaiṣajyaṁ sarvadikṣu na labhyate||56||
ekenāpi vyādhinā kupitena yasmātsarve jambudvīpagatā narāḥ prāṇino naśyanti mriyante| anyacca| yeṣāṁ vyādhīnāṁ bhaiṣajyaṁ auṣadhaṁ cikitsārthaṁ kvacidapi na prāpyate| atra kāśirājapadmakajātakamupaneyam| tadyathānuśrūyate-bodhicaryāṁ carannayameva bhagavānatīte'dhvani padmo nāma kāśirājo babhūva| tasmin samaye sarve jambudvīpakā manuṣyā mahatā rogeṇa vikalībhūtā mriyante ca| tairidamālocitam-ayameva asmākaṁ svāmī rājā paramakāruṇikaḥ pratīkāraṁ vidhāsyatīti asyaiva ātmaduḥkhaṁ nivedayāmaḥ| te ca evamavadhārya militvā, bho mahārāja, bhavati svāmini paramahitaiṣiṇi saṁvidyamāne'pi iyamasmākamavasthā, iti tasmin rājani duḥkhamāviṣkṛtavantaḥ| sa ca rājā karuṇāparavaśahṛdayaḥ teṣāṁ duḥkhamasahamānaḥ śīghramamīṣāṁ rogapīḍāmapanayata iti vaidyānājñāpayāmāsa| te'pi tatheti pratiśrutya cikitsāśāstrāṇi vyavalokya sadyorohitamatsyamāṁsādanyad bhaiṣajyamalabhamānāḥ tathaiva rājñaḥ pratyuktavantaḥ| iti vistaraḥ| idameva jātakaṁ bhavopalakṣaṇaṁ darśitam||
tatra sarvajñavaidyasya sarvaśalyāpahāriṇaḥ|
vākyamullaṅghayāmīti dhiṅ māmatyantamohitam||57||
kāyikamānasikānekaśalyoddhāriṇaḥ| ātmānaṁ jugupsate| dhiṅ māmatyantamohitamiti| evaṁ jānannapi yadi tathāgatājñāyā vaimukhyamāseve, tadā mama mohasya paryanto nāsti| kutsanīyo'smītyarthaḥ||
kiṁ punarevamityāha-
atyapramattastiṣṭhāmi prapāteṣvitareṣvapi|
kimu yojanasāhasre prapāte dīrghakālike||58||
parvatādiprapāteṣu alpatareṣu yatrāsthibhaṅgamātraṁ maraṇamātraṁ vā duḥkhaṁ syāt| kimu yojanasāhasra iti| yojanasahasraṁ parimāṇamasya ityaṇ| anekayojanasahasraparimāṇe avīcyādikaprapāte ityarthaḥ| dīrghakālika iti| yatrāntarakalpādibhirāyuṣaḥ kṣayaḥ||
sadyo maraṇamadṛṣṭvaiva kimakāṇḍe kātaratayā sukhāsikāṁ jahāsītyāha-
adyaiva maraṇaṁ naiti na yuktā me sukhāsikā|
avaśyameti sā velā na bhaviṣyāmyahaṁ yadā||59||
avaśyamiti niścitametat||
tathāpi bhayamayuktamityāha-
abhayaṁ kena me dattaṁ niḥsariṣyāmi vā katham|
avaśyaṁ na bhaviṣyāmi kasmānme susthitaṁ manaḥ||60||
abhayaṁ mā bhairiti kena satpuruṣeṇa mama dattaṁ yena nirbhayo vihariṣyāmīti bhāvaḥ| yadi vā niḥsaraṇopāyo'pi yadi bhavet, tathāpi bhayamayuktam | tadapi nāsti| niḥsariṣyāmi vā kathaṁ tato duḥkhāt| avaśyaṁ na bhaviṣyāmīti| sarvajīvitaṁ maraṇaparyavasānamityuktaṁ bhagavatā||
itthamapi na yuktā me sukhāsiketyāha-
pūrvānubhūtanaṣṭebhyaḥ kiṁ me sāramavasthitam|
yeṣu me'bhiniviṣṭena gurūṇāṁ laṅghitaṁ vacaḥ||61||
abhiniviṣṭeneti āsaktena| gurūṇāmiti buddhabodhisattvakalyāṇamitrāṇām||
tasmādidamaharniśaṁ mama manasi kartumucitamityāha-
jīvalokamimaṁ tyaktvā bandhūn paricitāṁstathā|
ekākī kvāpi yāsyāmi kiṁ me sarvaiḥ priyāpriyaiḥ||62||
jīvalokaṁ sattvalokam, imaṁ manuṣyādiasabhāgatālakṣaṇam| ekākītyasahāyaḥ| kvāpītyaniścitasthānam||
iyameva tu me cintā yuktā rātriṁdivaṁ tadā|
aśubhānniyataṁ duḥkhaṁ niḥsareyaṁ tataḥ katham||63||
aśubhāditi akuśalāt karmaṇaḥ| tata ityaśubhāt||
sāṁprataṁ kṛtakarmaphalasaṁbandhaniścayo mahatābhiniveśena punaratyayadeśanāmārabhata ityāha-
mayā bālena mūḍhena yatkiṁcitpāpamācitam|
prakṛtyā yacca sāvadyaṁ prajñaptyāvadyameva ca||64||
tatsarvaṁ deśayāmyeṣa nāthānāmagrataḥ sthitaḥ|
kṛtāñjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ||65||
atyayamatyayatvena pratigṛhṇantu nāyakāḥ|
bāleneti ajānatā| mūḍheneti mohāndhena | yatkiṁciditi kāyena vācā manasā vā| prakṛtisāvadyaṁ prāṇātipātādidaśākuśalasvabhāvam| prajñaptisāvadyaṁ yad bhagavatā gṛhītasaṁvarāṇāmeva prajñaptamakālabhojanādirūpam| deśayāmīti vāgvijñaptimutthāpayati| kṛtāñjaliriti kāyavijñaptiḥ| praṇipatya punaḥpunariti atiśayavaccittasaṁvegamupadarśayati| ati yatatyanena narakādiṣu iti atyayaḥ, aśubhaṁ karma| tamatyayatvena doṣatvena pratigṛhṇantu jānantu paśyantu vidantu vyaktīkṛtaṁ mayā| anāvaraṇacittena, pracchādanā atra mamāstīti bhāvaḥ||
punaḥ skhalitaśaṅkāmapākartuṁ punarakaraṇasaṁvaraṁ kurvannāha-na bhadrakamityādi|
na bhadrakamidaṁ nāthā na kartavyaṁ punarmayā||66||
yadāryakāntaṁ vijñapraśastaṁ na bhavati tadabhadrakaṁ garhitam anāryaṁ karmetyucyate| tadadyaprabhṛti jānatā paśyatā buddhipūrvakaṁ saṁcintya punarmayā na kartavyam| āyatyāṁ punarakaraṇasaṁvaramāpatsye ityarthaḥ| etacca triskandhapravartanaprastāve [bodhe, 5.98-99]vyaktīkariṣyate||
iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ
pāpadeśanā nāma dvitīyaḥ paricchedaḥ||
3 bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ|
adhunā pāpadeśanānantaraṁ puṇyānumodanāmāha-
apāyaduḥkhaviśrāmaṁ sarvasattvaiḥ kṛtaṁ śubham|
anumode pramodena sukhaṁ tiṣṭhantu duḥkhitāḥ||1||
narakādigatau duḥkhamanubhavanto hi pariśrāntāḥ sukṛtavipākamadhigamya pratilabdhasukhā viśrāmyanti kiyatkālam| anumode prasādena iti saṁpraharṣayāmi prasannacittaḥ| anumodanāpi trividhā-manasā kāyena vācā ca| tatra prasannacittaḥ saṁpraharṣayati manasā, kāyena romaharṣaśrupātagātrakampādikamanubhavan, vācā ca saṁprahṛṣṭacetanaḥ tathāvidhāmeva vācamuccārayan, sādhu kṛtaṁ bhadrakaṁ kṛtamiti| sukhaṁ tiṣṭhantu duḥkhitā iti yadarthaṁ taistatkarma kṛtam, tadapi teṣāṁ samṛdhyatu iti bhāvaḥ||
laukikaṁ karmānumodya lokottaramanumodamānaḥ prāha-
saṁsāraduḥkhanirmokṣamanumode śarīriṇām|
bodhisattvatvabuddhatvamanumode ca tāyinām||2||
duḥkhanirmokṣamiti śrāvakabodhiḥ pratyekabuddhabodhirvā| cittaṁ vā tadarthamutpāditaṁ tathocyate| tadā bodhitrayamapi tadgāhaḥ| śarīriṇāmiti prāṇinām| bodhisattvatvabuddhatvamiti bodhisattvatvaṁ bhagavatāṁ hetvavasthām, buddhatvaṁ phalāvasthāmiti| tāyināmiti svādhigatamārgadeśakānām| yaduktam-tāyaḥ svadṛṣṭamārgoktiḥ iti| tadvidyate yeṣāmiti| athavā-tāyaḥ saṁtānārthaḥ āsaṁsāramapratiṣṭhitanirvāṇatayāvasthāyinām||
bodhisattvānāṁ puṇyānumodanāṁ kurvannāha-
cittotpādasamudrāṁśca sarvasattvasukhāvahān|
sarvasattvahitādhānānanumode ca śāsinām||3||
cittotpādāḥ pratikṣaṇabhāvino'paryantāgādhatayā samudrā iva samudrāḥ tān| kiṁbhūtān ? sarvasattvasukhāvahān sarvasattvānāṁ sukhamāvahantīti tadrasaikanimnasvabhāvānityarthaḥ| sarvasattvahitādhānāniti hitavidhāyakān| śāsināmiti śāsanaṁ śāsaḥ buddhatvopāyābhyāsaḥ, tadarthatvādupacārāt| tadvidyate yeṣāmiti śāsino bodhisattvāḥ| taduktam-
upāyābhyāsa evāyaṁ tādarthyācchāsanaṁ matam| iti||
athavā-śāsituṁ śīlaṁ yeṣāmiti śāsinaḥ| bodhisattvā hi dānādibhiḥ saṁgrahavastubhiḥ sattvān saṁgṛhya sanmārge'vatārayanti||
etāvatā anumodanā kathitā| adhyeṣaṇāṁ kathayannāha-
sarvāsu dikṣu saṁbuddhān prārthayāmi kṛtāñjaliḥ|
dharmapradīpaṁ kurvantu mohādduḥkhaprapātinām||4||
dharmapradīpaṁ kurvantviti ajñānatamovṛtānāṁ sattvānāṁ mārgāmārgaviśeṣaparijñānavikalānāṁ dharmadeśanātmakamālokaṁ kurvantu||
etāvatā adhyeṣaṇā kathitā| yācanāmupadarśayannāha-
nirvātukāmāṁśca jinān yācayāmi kṛtāñjaliḥ|
kalpānanantāṁstiṣṭhantu mā bhudandhamidaṁ jagat||5||
kṛtakṛtyatayā parinirvāṇaṁ gantumanasaḥ| aparyantakalpān sthitaye yācayāmi| mā bhūdandhamiti pūrvavanmārgājñānaniścetanaṁ mā bhūt| anenāpi yācanā proktā||
yācanānāntaramidānīṁ pariṇāmanāmāha-
evaṁ sarvamidaṁ kṛtvā yanmayāsāditaṁ śubham|
tena syāṁ sarvasattvānāṁ sarvaduḥkhapraśāntikṛt||6||
evamuktakrameṇa sarvamidaṁ pūjāpāpadeśanāpuṇyānumodanādi kṛtvā vidhāya yanmayā āsāditaṁ prāptaṁ śubhaṁ sukṛtaṁ tena śubhena syāṁ bhaveyaṁ sarvasattvānāṁ samastaprāṇabhṛtāṁ sarvaduḥkhapraśāntikṛditi niḥśeṣavyasanapraśamanasamartho bhaveyam||
iti sāmānyena pariṇamayya punarviśeṣeṇāha-
glānānāmasmi bhaiṣajyaṁ bhaveyaṁ vaidya eva ca|
tadupasthāyakaścaiva yāvadrogāpunarbhavaḥ||7||
teneti sarvatra yathāyogaṁ saṁbandhanīyam| glānānāmiti vyādhipīḍitānām| bhaiṣajyamiti auṣadham| vaidyaścikitsakaḥ| tadupasthāyakaḥ tasya glānasya paricārakaḥ| rogāpunarbhava iti yāvad vyādhinivṛttiḥ syāt||
kṣutpipāsāvyathāṁ hanyāmannapānapravarṣaṇaiḥ|
durbhikṣāntarakalpeṣu bhaveyaṁ pānabhojanam||8||
kṣud bubhukṣā| pipāsā tṛṣṇā| tayorvyathā, tābhyāṁ vā vyathā| tāṁ hanyāṁ nivarteyam| annapānapravarṣaṇaiḥ prabandhāhārapānasaṁpādanaiḥ| durbhikṣāntarakalpeṣviti-
kalpasya śastrarogābhyāṁ durbhikṣeṇa ca nirgamaḥ| iti||
tatra daśavarṣāyuṣi prajāyāmantarakalpaparyante durbhikṣeṇa saṁvartaḥ prādurbhavati varṣān sapta, māsān sapta, divasānapi saptaiva| yaduktam-
kalpasya śastrarogābhyāṁ durbhikṣeṇa vinirgamaḥ|
divasān sapta māsāṁśca varṣāścaiva yathākramam||iti|
tatra annapānābhāvādanyonyamāṁsāsthibhakṣaṇameva āhāraḥ| tadapi kecidalabhamānā āhāravaikalyācca mriyante| tatra bhaveyaṁ pānabhojanam||
daridrāṇāṁ ca sattvānāṁ nidhiḥ syāmahamakṣayaḥ|
nānopakaraṇākārairupatiṣṭheyamagrataḥ||9||
daridrāṇāmiti dhanavikalānām| akṣaya iti ākṛṣyamāṇadhano'pi yo na kṣīyate| nānopakaraṇākārairiti śayanāsanavasanabhojanābharaṇavilepanaprabhṛti yadyadabhilaṣanti sattvāḥ, taistairupakaraṇaviśeṣākāraiḥ ahameva upatiṣṭheyaṁ pratyupasthito bhaveyam| teṣāṁ daridrāṇāṁ sattvānāmagrataḥ purataḥ| idaṁ ca pariṇāmanamāryavajradhvajasūtre vistareṇa pratipāditam| tatredamuktam-
sa tāni kuśalamūlāni pariṇāmayan evaṁ pariṇāmayati-anenāhaṁ kuśalamūlena sarvasattvānāṁ layanaṁ bhaveyaṁ sarvaduḥkhaskandhavinivartanatayā| sarvasattvānāṁ trāṇaṁ bhaveyaṁ sarvakleśaparimocanatayā| sarvasattvānāṁ śaraṇaṁ bhaveyaṁ sarvabhayārakṣaṇatayā| sarvasattvānāṁ gatirbhaveyaṁ sarvabhūmyanugamanatayā| sarvasattvānāṁ parāyaṇaṁ bhaveyamatyantayogakṣemapratilambhanatayā| sarvasattvānāmāloko bhaveyaṁ vitimirajñānasaṁdarśanatayā| sarvasattvānāmulkā bhaveyamavidyātamondhakāravinivartanatayā| ityādi vistaraḥ| idamuktvā punaridamāha-tatrādhyāśayataḥ pariṇamayatio na vacanamātreṇa| taccodagracittaḥ pariṇamayati| hṛṣṭacittaḥ pariṇamayati| prasannacittaḥ pariṇamayati| pramuditacittaḥ strigdhacittaḥ pariṇamayati| maitracittaḥ premacitto'nugrahacitto hitacittaḥ sukhacittaḥ pariṇamayati| iti vistaraḥ||
idānīmātmabhāvādiparityāgaṁ kurvannāha-
ātmabhāvāṁstathā bhogān sarvatryadhvagataṁ śubham|
nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye||10||
ātmabhāvāniti sarvagaticyutyupapattiṣu sarvakāyān| nirapekṣaḥ sarvaprakāreṇa nirāsaṅga ityarthaḥ| tyajāmi utsṛjāmi| dadāmītyarthaḥ| bhogāniti upabhogyavastūni hayagajarathaprāsādādyāśrayastrakcandanavastrābharaṇakanyādīni| sarvatryadhvagataṁ śubhamiti sarvatraidhātukasaṁgṛhītaṁ puṇyāneñjayasvabhāvam| yadi vā dānaśīlādiprasūtaṁ bhāvanāmayaṁ ca| tryadhvagatam atītānāgatapratyutpannam| syādetat-anāgatasya asatsvabhāvasya ko'yamutsargo nāma ? satyam| kiṁ tu tatsaṁbhavakāle tatrāsaṅganivāraṇārthamevamucyate, idānīmeva tatparityāgāt, āśayasya viśuddhivardhanārthaṁ ca| etadevāha-nirapekṣa iti| tadvipākasya svārthe'napekṣaḥ| kimarthamevamanuṣṭhīyate ityāha-sarvasattvārthasiddhaye iti| sarvasattvānāṁ traidhātukavartināmabhyudayaniḥśreyasalakṣaṇārthaniṣpattaye| atītānāgataśubhotsargastu āryākṣayamatisūtre'bhihitaḥ| yaduktam-
kuśalānāṁ ca cittacaitasikānāmanusmṛtiḥ, anusmṛtya ca bodhipariṇāmanā, ida matītakauśalyam| yā anāgatānāṁ kuśalamūlānāṁ nidhyaptirbodherāmukhīkarmasamanvāhāraḥ, ye ye utpatsyante kuśalāścittotpādāḥ, tānanuttarāyāṁ samyaksaṁbodhau pariṇāmayiṣyāmi| idamanāgatakauśalyam| iti vistaraḥ| sarvatyāgādhimuktiṁ paripūrye parityāgacittavegāt tena kāyaprayogeṇa utsṛṣṭasarvaparigrahaḥ| sarvaparigrahamūlādbhavaduḥkhādvimukto mukta ityucyate| iti vistaraḥ||
nanu ca ātmārthamapi kiṁcidrakṣitumucitamiti mātsaryaṁ nirākurvannāha-
sarvatyāgaśca nirvāṇaṁ nirvāṇārthi ca me manaḥ|
tyaktavyaṁ cenmayā sarva varaṁ sattveṣu dīyatām||11||
sarveṣāṁ sāsravātmabhāvādīnāṁ nirvāṇaṁ mokṣaḥ| tadarthi ca me manaḥ, tadarthi ca mama cittam| tyaktavyaṁ cediti| nirvāṇasamaye yadi sarvamātmabhāvādi avaśyaṁ parityajya yātavyaṁ mayā, tadā varaṁ sattveṣu dīyatām, kimanena mātsaryahetunā vidhṛteneti bhāvaḥ||
tasmādidamihānurūpamityāha-
yaścāsukhīkṛtaścātmā mayāyaṁ sarvadehinām|
yathākāmaṁgamakāritāyāṁ niyukto mayāyamātmā kāyaḥ| sarvadehināṁ sarvasattvānāṁ kṛte| etadeva darśayannāha-
ghrantu nindantu vā nityamākirantu ca pāṁsubhiḥ||12||
krīḍantu mama kāyena hasantu vilasantu ca|
dattastebhyo mayā kāyaścintayā kiṁ mamānayā||13||
kārayantu ca karmāṇi yāni teṣāṁ sukhāvaham|
daṇḍādibhistāḍayantu vā, avarṇavādairjugupsantu, ākirantu ca pāṁsubhiḥ, dhūlibhiravakirantu| dattastebhyo mayā kāya iti, sarvaḥ sarveṇa mayā teṣāṁ parityaktaḥ, kiṁ mama samaviṣamacintayā ? kārayantu karmāṇīti anavadyāni| etadevāha-
anarthaḥ kasyacinmā bhūnmāmālambya kadācana||14||
aniṣṭaṁ kasyacitprāṇino mā bhūt, māmāśritya kadācana, iha paratra vā||
yeṣāṁ kruddhāprasannā vā māmālambya matirbhavet|
teṣāṁ sa eva hetuḥ syānnityaṁ sarvārthasiddhaye||15||
yeṣāṁ kruddhā yeṣāmaprasannā vā matiścittaṁ bhavet, teṣāṁ kruddhāprasannamatīnāṁ sa eva hetuḥ syāt, kruddhā aprasannā matireva| puṁstvaṁ tu tacchabdasya hetusamānādhikaraṇatayā| sarvārthasiddhaya iti ātmaparābhyudayaniḥśreyasaniṣpattaye||
abhyākhyāsyanti māṁ ye ca ye cānye'pyapakāriṇaḥ|
utprāsakāstathānye'pi sarve syurbodhibhāginaḥ||16||
abhyākhyāsyanti iti mithyāropitadoṣeṇa dūṣayiṣyanti| anye'pi ye kāyikaṁ mānasikaṁ vā apakāraṁ kariṣyanti| utprāsakā iti upahāsakāḥ, viḍambakāriṇo vā| tathā anye'pi udāsīnāḥ prasannāśca| sarve bhaveyurbuddhatvalābhinaḥ||
anāthānāmahaṁ nāthaḥ sārthabāhaśca yāyinām|
pārepsūnāṁ ca naubhūtaḥ setuḥ saṁkrama eva ca||17||
anāthānāmiti sāṁnāyyānveṣiṇām| sārthavāhaśca yāyināmiti sārthamukhyo mārgaprapannānām| pārepsūnāmiti nadyādīnāṁ pārimakūlaṁ gantukāmānām||
dīpārthināmahaṁ dīpaḥ śayyā śayyārthināmaham|
dāsārthināmahaṁ dāso bhaveyaṁ sarvadehinām||18||
dīpārthināmiti andhakārāvasthitānām| śayyārthināmiti śayanābhilāṣiṇām| dāsārthināmiti upasthānārthaṁ ye bhṛtyakarmakarādīnicchanti||
cintāmaṇirbhadraghaṭaḥ siddhavidyā mahauṣadhiḥ|
bhaveyaṁ kalpavṛkṣaśca kāmadhenuśca dehinām||19||
cintāmaṇiriti cintitaphaladātā ratnaviśeṣaḥ| bhadraghaṭa iti yadyadvastu abhilaṣitamabhisaṁdhāya asmin hastaṁ prakṣipet, tatsarvaṁ saṁpadyate| siddhavidyeti siddhamantraḥ yadyatkarma tayā kriyate, tatsarvaṁ sidhyati| mahauṣadhiriti yadekaiva sarvopadravapīḍāpraśamanahetuḥ| kalpavṛkṣaśceti kalpitārthasaṁpādako vṛkṣaviśeṣaḥ| kāmadhenuśceti yā vāñchitadohaṁ duhyate||
pṛthivyādīni bhūtāni niḥśeṣākāśavāsinām|
sattvānāmaprameyāṇāṁ yathābhogānyanekadhā||20||
evamākāśaniṣṭhasya sattvadhātoranekadhā|
bhaveyamupajīvyo'haṁ yāvatsarve na nirvṛtāḥ||21||
pṛthivyādīnīti pṛthivī vasaṁdharā| ādiśabdādāpastejo vāyuriti catvāri mahābhūtāni| tāni yathā śayanāśanasasyaphalamūlādyādhāratayā , tathā yānāvagāhanādihetutayā| evamanyatrāpi yojyam| anantākāśadhatuvyāpināmasaṁkhyānāṁ sattvānāṁ paribhogamupayānti, evameva ahamapi sarvasattvānāmanekaprakāreṇa upabhogyo bhaveyam| yāvatsarve na nirvṛtā iti yāvat sarve na saṁsāraduḥkhavinirmuktāḥ||
tasmādeṣāmātmabhāvādīnāmutsargaḥ kāryo bodhyarthinā| etacca dānamativistareṇa śikṣāsamuccaye pradarśitam| tadyathā tatraiva bodhisattvaprātimokṣe kathitam-
punaraparaṁ śāriputra bodhisattvaḥ sarvadharmeṣu parakīyasaṁjñāmutpādayati, na kaṁcidbhāvamupādatte| tatkasya hetoḥ ? upādānaṁ hi bhayamiti|
idamuktvā tatraiva punaridamuktam-
tathā cittaśūrāḥ khalu punaḥ śāriputra bodhisattvā bhavanti| yāvat svahastaparityāgī bhavati, pādaparityāgī nāsāparityāgī śīrṣaparityāgī aṅgapratyaṅgaparityāgī, yāvat sarvasvaparityāgīti||
evaṁ nārāyaṇaparipṛcchāyāmapyabhihitam-
na taddhastu upādātavyaṁ yasmin vastuni nāsya tyāgacittamutpadyeta, na tyāgabuddhiḥ krameta, iti yāvat, api tu khalu punaḥ kulaputra bodhisattvena mahāsattvena evaṁ cittamutpādayitavyam-ayaṁ mamātmabhāvaḥ sarvasattvebhya utsṛṣṭaḥ parityaktaḥ, prāgeva bāhyāni vastūni| iti vistaraḥ||
tathā āryākṣayamatisūtre'pi deśitam-
ayaṁ mayā kāyaḥ sarvasattvānāṁ kiṁkaraṇīyeṣu kṣapitavyaḥ| tadyathā imāni catvāri mahābhūtāni pṛthivīdhāturabdhātustejodhāturvāyudhātuśca nānāsukhaiḥ nānāparyāyaiḥ nānārambaṇaiḥ nānopakaraṇaiḥ nānāparibhogaiḥ sattvānāmupabhogaṁ gacchanti, evameva ahamimaṁ caturmahābhūtasamucchrayaṁ kāyaṁ nānāsukhaiḥ nānāparyāyaiḥ nānārambaṇaiḥ nānopakaraṇaiḥ nānāparibhogairvistareṇa sarvasattvānāmupajīvyaṁ kariṣyāmīti vistaraḥ||
taccittaratnentyārabhya sarvamidaṁ pūrvakaṁ bodhicittasaṁvaragrahaṇāya prayogo veditavyaḥ| tadevaṁ pūjādi vidhāya ātmabhāvādidānamutsṛjya pratipannabodhicittānuśaṁsaḥ kṣaṇasaṁpadaṁ paramadurlabhāmavetya śraddhāmūlaṁ dṛḍhamupasthāpya sattvānatrāṇānaparāyaṇān karuṇāyamānaḥ svasukhanirapekṣaḥ paraduḥkhaduḥkhī tatsamuddharaṇāśayābhiprāyo buddhatvameva tadupāyaṁ samutpaśyan tatra baddhasaṁnāhaḥ-
yadātmanaḥ pareṣāṁ ca bhayaṁ duḥkhaṁ ca na priyam|
tadātmanaḥ ko viśeṣo yattaṁ rakṣāmi netaram||iti|
tena ātmanaḥ sattvadhātośca-
duḥkhāntaṁ kartukāmena sukhāntaṁ gantumicchatā|
śraddhāmūlaṁ dṛḍhīkṛtya bodhau kāryā matirdṛḍhā||iti||
samyaksaṁbodhicittamutpādayitumupakramate-
yathā gṛhītaṁ sugatairbodhicittaṁ purātanaiḥ|
te bodhisattvaśikṣāyāmānupūrvyā yathā sthitāḥ||22||
yenāśayena sarvasattvānāṁ sarvaduḥkhaprahāṇārtham| yadi vā yathā gṛhītaṁ tadeva bhagavanto jānanti| bodhicittamiti bodhirbuddhatvaṁ sarvāvaraṇaprahāṇāt sarvadharmaniḥsvabhāvatādhigamaḥ| etacca sapracayaṁ prajñāparicchede vakṣyāmaḥ| tatra cittamadhyāśayena tatprāptaye manasikāraḥ-buddho bhaveyaṁ sarvasattvahitasukhasaṁpādanāyetyarthaḥ|| iti pūrvārdhena bodhicittotpādaṁ pratipādya śikṣāsaṁvaragrahaṇaṁ pratipādayannāha-te bodhisattvetyādi| bodhisattvaśikṣā yadutpāditabodhicittena bodhisattvena sadā karaṇīyam, tatretyarthaḥ| ānupūrvīti anu..........
tadvadutpādayāmyeṣa bodhicittaṁ jagaddhite|
tadvadeva ca tāḥ śikṣāḥ śikṣiṣyāmi yathākramam||23||
evaṁ gṛhītvā matimān bodhicittaṁ prasādataḥ|
punaḥ puṣṭasya puṣṭayarthaṁ cittamevaṁ praharṣayet||24||
adya me saphalaṁ janma sulabdho mānuṣo bhavaḥ|
adya buddhakule jāto buddhaputro'smi sāṁpratam||25||
tathādhunā mayā kāryaṁ svakulocitakāriṇām|
nirmalasya kulasyāsya kalaṅko na bhavedyathā||26||
andhaḥ saṁkārakūṭebhyo yathā ratnamavāpnuyāt|
tathā kathaṁcidapyetad bodhicittaṁ mamoditam||27||
jaganmṛtyuvināśāya jātametadrasāyanam|
jagaddāridyaśamanaṁ nidhānamidamakṣayam||28||
jagadvayādhipraśamanaṁ bhaiṣajyamidamuttamam|
bhavādhvabhramaṇaśrāntajagadviśrāmapādapaḥ||29||
durgatyuttaraṇe setuḥ sāmānyaḥ sarvayāyinām|
jagatkleśopaśamana uditaścittacandramāḥ||30||
jagadajñānatimiraprotsāraṇamahāraviḥ|
saddharmakṣīramathanānnavanītaṁ samutthitam||31||
sukhabhogabubhukṣitasya vā janasārthasya bhavādhvacāriṇaḥ|
sukhasatramidaṁ hyupasthitaṁ sakalā bhyāgatasattvatarpaṇam||32||
jagadadya nimantritaṁ mayā sugatatvena sukhena cāntarā|
purataḥ khalu sarvatāyināmabhinandantu surāsurādayaḥ||33||
iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ
bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ||
4 bodhicittāpramādo nāma caturthaḥ paricchedaḥ|
evaṁ gṛhītvā sudṛḍhaṁ bodhicittaṁ jinātmajaḥ|
śikṣānatikrame yatnaṁ kuryānnityamatandritaḥ||1||
sahasā yatsamārabdhaṁ samyag yadavicāritam|
tatra kuryānna vetyevaṁ pratijñāyāpi yujyate||2||
vicāritaṁ tu yadbuddhairmahāprājñaiśca tatsutaiḥ|
mayāpi ca yathāśakti tatra kiṁ parilambyate||3||
yadi caivaṁ pratijñāya sādhayeyaṁ na karmaṇā|
etāṁ sarvāṁ visaṁvādya kā gatirme bhaviṣyati||4||
manasā cintayitvāpi yo na dadyātpunarnaraḥ|
sa preto bhavatītyuktamalpamātre'pi vastuni||5||
kimutānuttaraṁ saukhyamuccairuddhuṣya bhāvataḥ|
jagatsarvaṁ visaṁvādya kā gatirme bhaviṣyati||6||
vetti sarvajña evaitāmacintyāṁ karmaṇo gatim|
yadbodhicittatyāge'pi mocayatyeva tāṁ narān||7||
bodhisattvasya tenaivaṁ sarvāpattirgarīyasī|
yasmādāpadyamāno'sau sarvasattvārthahānikṛt||8||
yo'pyanyaḥ kṣaṇamapyasya puṇyavighnaṁ kariṣyati|
tasya durgatiparyanto nāsti sattvārthaghātinaḥ||9||
ekasyāpi hi sattvasya hitaṁ hatvā hato bhavet|
aśeṣākāśaparyantavāsināṁ kimu dehinām||10||
evamāpattibalato bodhicittabalena ca|
dolāyamānaḥ saṁsāre bhūmiprāptau cirāyate||11||
tasmādyathāpratijñātaṁ sādhanīyaṁ mayādarāt|
nādya cetkriyate yatnastalenāsmi talaṁ gataḥ||12||
aprameyā gatā buddhāḥ sarvasattvagaveṣakāḥ|
naiṣāmahaṁ svadoṣeṇa cikitsāgocaraṁ gataḥ||13||
adyāpi cettathaiva syāṁ yathaivāhaṁ punaḥ punaḥ|
durgativyādhimaraṇacchedabhedādyavāpnuyām||14||
kadā tathāgatotpādaṁ śraddhāṁ mānuṣyameva ca|
kuśalābhyāsayogyatvamevaṁ lapsye'tidurlabham||15||
ārogyaṁ divasaṁ cedaṁ sabhaktaṁ nirupadravam|
āyuḥkṣaṇaṁ visaṁvādi kāyopācitakopamaḥ||16||
na hīdṛśairmaccaritairmānuṣyaṁ labhyate punaḥ|
alabhyamāne mānuṣye pāpameva kutaḥ śubham||17||
yadā kuśalayogyo'pi kuśalaṁ na karomyaham|
apāyaduḥkhaiḥ saṁmūḍhaḥ kiṁ kariṣyāmyahaṁ tadā||18||
akurvataśca kuśalaṁ pāpaṁ cāpyupacinvataḥ|
hataḥ sugatiśabdo'pi kalpakoṭiśatairapi||19||
ata evāha bhagavān-mānuṣyamatidurlabham|
mahārṇavayugacchidrakūrmagrīvārpaṇopamam||20||
ekakṣaṇakṛtāt pāpādavīcau kalpamāsyate|
anādikālopacitāt pāpāt kā sugatau kathā||21||
na ca tanmātramevāsau vedayitvā vimucyate|
tasmāttadvedayanneva pāpamanyat prasūyate||22||
nātaḥ parā vañcanāsti na ca moho'styataḥ paraḥ|
yadīdṛśaṁ kṣaṇaṁ prāpya nābhyastaṁ kuśalaṁ mayā||23||
yadi caivaṁ vimṛṣyāmi punaḥ sīdāmi mohitaḥ|
śociṣyāmi ciraṁ bhūyo yamadūtaiḥ pracoditaḥ||24||
ciraṁ dhakṣyati me kāyaṁ nārakāgniḥ suduḥsahaḥ|
paścāttāpānalaścittaṁ ciraṁ dhakṣyatyaśikṣitam||25||
kathaṁcidapi saṁprāpto hitabhūmiṁ sudurlabhām|
jānannapi ca nīye'haṁ tāneva narakān punaḥ||26||
atra me cetanā nāsti mantrairiva vimohitaḥ|
na jāne kena muhyāmi ko'trāntarmama tiṣṭhati||27||
hastapādādirahitāstṛṣṇādveṣādiśatravaḥ|
na śūrā na ca te prājñāḥ kathaṁ dāsīkṛto'smi taiḥ||28||
maccittāvasthitā eva ghnanti māmeva susthitāḥ|
tatrāpyahaṁ na kupyāmi dhigasthānasahiṣṇutām||29||
sarve devā manuṣyāśca yadi syurmama śatravaḥ|
te'pi nāvīcikaṁ banhiṁ samudānayituṁ kṣamāḥ||30||
merorapi yadāsaṅgānna bhasmāpyupalabhyate|
kṣaṇāt kṣipanti māṁ tatra balinaḥ kleśaśatravaḥ||31||
na hi sarvānyaśatrūṇāṁ dīrghamāyurapīdṛśam|
anādyantaṁ mahādīrghaṁ yanmama kleśavairiṇām||32||
sarve hitāya kalpante ānukūlyena sevitāḥ|
sevyamānāstvamī kleśāḥ sutarāṁ duḥkhakārakāḥ||33||
iti saṁtatadīrghavairiṣu vyasanaughaprasavaikahetuṣu|
hṛdaye nivasatsu nirbhayaṁ mama saṁsāraratiḥ kathaṁ bhavet||34||
bhavacārakapālakā ime narakādiṣvapi vadhyaghātakāḥ|
mativeśmani lobhapañjare yadi tiṣṭhanti kutaḥ sukhaṁ mama||35||
tasmānna tāvadahamatra dhuraṁ kṣipāmi
yāvanna śatrava ime nihatāḥ samakṣam|
svalpe'pi tāvadapakāriṇi baddharoṣā
mānonnatāstamanihatya na yānti nidrām||36||
prakṛtimaraṇaduḥkhitāndhakārān| raṇaśirasi prasabhaṁ nihantumugrāḥ|
agaṇitaśaraśaktighātaduḥkhā na vimukhatāmupayāntyasādhayitvā||37||
kimuta satatasarvaduḥkhahetūn prakṛtiripūnupahantumudyatasya|
bhavati mama viṣādadainyamadya vyasanaśatairapi kena hetunā vai||38||
akāraṇenaiva ripukṣatāni gātreṣvalaṁkāravadudvahanti|
mahārthasiddhyai tu samudyatasya duḥkhāni kasmānmama bādhakāni||39||
svajīvikāmātranibaddhacittāḥ kaivartacaṇḍālakṛṣīvalādyāḥ|
śītātapādivyasanaṁ sahante jagaddhitārthaṁ na kathaṁ sahe'ham||40||
daśadigvyomaparyantajagatkleśavimokṣaṇe|
pratijñāya madātmāpi na kleśebhyo vimocitaḥ||41||
ātmapramāṇamajñātvā bruvannunmattakastadā |
anivartī bhaviṣyāmi tasmātkleśavadhe sadā ||42||
atra grahī bhaviṣyāmi baddhavairaśca vigrahī|
anyatra tadvidhātkleśāt kleśaghātānubandhinaḥ||43||
galantvantrāṇi me kāmaṁ śiraḥ patatu nāma me|
na tvevāvanatiṁ yāmi sarvathā kleśavairiṇām||44||
nirvāsitasyāpi tu nāma śatrordeśāntare sthānaparigrahaḥ syāt|
yataḥ punaḥ saṁbhṛtaśaktireti na kleśaśatrorgatirīdṛśī tu||45||
nāya, na tu kleśaśatroḥ| na tasya itaraśatruvatsamācāro dṛśyate| kutaḥ punarevamicchayā labhyata ityāha-
kvāsau yāyānmanmanaḥstho nirastaḥ
sthitvā yasmin madvadhārthaṁ yateta|
nodyogo me kevalaṁ mandabuddheḥ
kleśāḥ prajñādṛṣṭisādhyā varākāḥ||46||
mama cittānnirvāsitaḥ asau kleśaripuḥ kutra gatvā avasthānaṁ kuryāt, yatrāvasthitiṁ kṛtvā mama vadhāya yateta ? naiva tatsthānamutpaśyāmi, nirmūlitasya punarutthānāyogāditi bhāvaḥ| ahameva tu kevalamanutsāhī, apaṭubuddhipracāratvāt| kleśāḥ punarime nirmūlatvāt paramārthatattvadarśanamātrapraheyāstapasvinaḥ||
etadeva prasādhayannāha-
na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā
nāto'nyatra kuha sthitāḥ punaramī mathnanti kṛtsnaṁ jagat|
manojñādiviṣayadarśane'pi keṣāṁcitsaṁvṛtendriyāṇāṁ kleśānutpatteḥ paramāṇuśo vicāre'pi tatrādarśanāt| na viṣayeṣu, nāpi cakṣurādīndriyagaṇe pūrvavat, dharmacintādyavasthāyāmindriyasadbhāve'pyanupalabdheḥ| nāpi viṣayendriyayorantarāle madhye tiṣṭhanti, dṛśyānāmanupalabdhereva| na ca etebhyo'nyasmin sthāne kvacidavasthitā niścitāḥ| ato nirmūlatayā tattvaśūnyā āgantukā eva, abhūtaparikalpamātraprasūtatvāt| tathābhūtā api jagadaśeṣaṁ mathnanti| tathā ca kimatra samucitamasti ? āha-
māyaiveyamato vimuñca hṛdayaṁ trāsaṁ bhajasvodyamaṁ
prajñārthaṁ kimakāṇḍa eva narakeṣvātmānamābādhase||47||
yathā hi māyā hastyākāratayā tadākāraśūnyāpi mantrauṣadhaprabhāvādidaṁpratyayatayā mantreṇa tattvarahitāpi pratibhāsate, tathā amī api kleśā viparyāsanimittā ayoniśomanasikārasamudbhūtā idaṁpratītyatāmātrato nistattvā eva prakāśante| ato vijahīhi hṛdaya trāsaṁ kleśebhyaḥ| ke nāma amī varākāḥ paramārthato vicāryamāṇāḥ ? ato bhajasva udyamam, utsāhaṁ kuruṣva prajñārthaṁ tattvapravicayādhigamāya| kimakāṇḍa eva niṣprayojanameva narakeṣu saṁghātādiṣu kleśavaśagatayā ātmānamābādhase, pīḍayasi ?
idānīṁ prāktanamarthamaśeṣamupasaṁharannāha-
evaṁ viniścitya karomi yatnaṁ
yathoktaśikṣāpratipattihetoḥ|
vaidyopadeśāccalataḥ kuto'sti
bhaiṣajyasādhyasya nirāmayatvam||48||
evaṁ samanantarasakalaparicchedapratipāditamarthaṁ viniścitya dṛḍhīkṛtya anantaramāyāsvabhāvatāṁ vā, karomi yatnam| kimartham ? yathoktaśikṣāpratipattihetoḥ, yathoktaśikṣā bodhisattvasya teṣu teṣu sūtrānteṣu yāḥ karaṇīyatayā pratipāditāḥ, ihaiva vā śāstre saṁkṣepeṇa tatra tatropadarśitāḥ, tāsāṁ śikṣaṇārtham||
uktāni ca bhagavatā sūtrānteṣu bodhisattvaśikṣāpadāni| yathoktamāryaratnameghe-
kathaṁ ca kulaputra bodhisattvo bodhisattvaśikṣāsaṁvarasaṁvṛto bhavati ? iha bodhisattva evaṁ vicārayati- na prātimokṣasaṁvaramātrakeṇa mayā śakyamanuttarāṁ samyaksaṁbodhimabhisaṁboddhum| kiṁ tarhi yānīmāni tathāgatena teṣu teṣu sūtrānteṣu bodhisattvasamudācārā bodhisattvaśikṣāpadāni prajñaptāni, teṣu mayā śikṣitavyam| iti vistaraḥ||
tasmādasmādvidhena mandabuddhinā
durvijñeyo vistaroktatvād bodhisattvasya saṁvaraḥ|
tataḥ kiṁ yuktam ?
marmasthānānyato vidyādyenānāpattiko bhavet|
[śikśā. sa. kārikā-3]
katamāni ca tāni marmasthānāni ? yaduta-
ātmabhāvasya bhogānāṁ tryadhvavṛtteḥ śubhasya ca|
utsargaḥ sarvasattvebhyastadrakṣāśuddhivardhanam||
[śikśā. sa. kārikā-4]
ityuktam| eṣa bodhisattvasaṁgraho yatra bodhisattvānāmabhyāsaviśrāme'pi āpattayo vyavasthāpyante| yathoktaṁ bodhisattvaprātimokśasūtre-
yo bodhisattvena mārgaḥ parigṛhītaḥ sarvasattvānāṁ kṛte duḥkhakṣayagāmī, sacedbodhisattvasya taṁ mārgaṁ parigṛhyāvasthitasya api kalpakoṭeratyayena ekaṁ sukhacittamutpadyeta, antaśo niṣadyācittamapi, tatra bodhisattvena evaṁ cittamutpādayitavyam-sarvasattvānāmātyayikaṁ parigṛhya etadapi me bahu yanniṣīdāmīti||
ata evāha-vaidyopadeśāditi| yathā vaidyopadeśamakurvāṇasya bhaiṣajyasādhyaṁ karaṇīyaṁ yasya bhaiṣajyena vā sādhyasya rogiṇaḥ kuto'sti nirāmayatvaṁ nīrogatā ? tathā sarvajñamahāvaidyopadiṣṭaśikṣāpratipattimakurvataḥ kuto nirāmayatvaṁ karmakleśopajanitajātyādiduḥdukhamahābhayādvimuktiḥ?
tadevaṁ samāttasaṁvarasya sāmānyamāpattilakṣaṇamucyate yena āpattilakṣaṇena yuktaṁ vastu svayamapyutprekṣya pariharet| na ca āpattipratirūpakeṣu anāpattipratirūpakeṣu ca saṁmuhyet| bodhisattvaḥ sarvasattvānāṁ vartamānānāgatasarvaduḥkhadaurmanasyopaśamāya vartamānānāgatasarvasukhasaumanasyotpādāya ca niḥśāṭhyataḥ kāyavāṅmanaḥparākramaiḥ prayatnaṁ na karoti, tatpratyayasāmagrīṁ nānveṣate, tadantarāyapratīkārāya na ghaṭate, alpaduḥkhadaurmanasyaṁ bahuduḥkhadaurmanasyapratīkārabhūtaṁ notpādayati, mahārthasiddhayarthaṁ vā alpahāniṁ na karoti, kṣaṇamapyupekṣate, sāpattiko bhavati| saṁkṣepato'nāpattiḥ svaśaktyaviṣayeṣu kāryeṣu, tatra niṣphalatayā śikṣāprajñaptyabhāvāt| prakṛtisāvadyatayā vā anyad gṛhyat eva| yatra tu svaśaktyagocare'pi yogasāmarthyādāpattiḥ syāt, tanna cintyam, sāmānyapāpadeśanāntarbhāvāttato muktiḥ| etat samāsato bodhisattvaśikṣāśarīram| vistaratastu aprameyakalpaparyavasānanirdeśyam||
athavā saṁkṣepato dve bodhisattvasyāpattī| yathāśaktyā yuktāyuktamasamīkṣyārabhate, na nivartate upekṣate vā, sāpattiko bhavati| nirūpya yathārhamatikrāmati antaśaścaṇḍāladāsenāpi coditaḥ, sāpattiko bhavati| yaḥ punaretadabhyāsārthaṁ vyutpādamicchati, tena śikṣāsamuccaye tāvaccaryāmukhamātraśikṣaṇārthamabhiyogaḥ karaṇīyaḥ, śikṣaṇārambhasyaiva mahāphalatvāt| yathopavarṇitaṁ praśāntaviniścayaprātihāryasūtre-
iti bodhisattvaśikṣā samāsato yathopadeśataḥ kathiteti||
iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ
bodhicittāpramādaścaturthaḥ paricchedaḥ||
5 saṁprajanyarakṣaṇaṁ nāma pañcamaḥ paricchedaḥ|
evamātmabhāvādīnāmutsargaṁ rakṣāṁ ca pratipādya punarvistareṇa rakṣāśodhanavardhanāni pratipādayitumupakramate| utpāditabodhicittena hi bodhisattvena utsṛṣṭasyāpi cātmabhāvasya rakṣāśodhanavardhanāni kāryāṇi| yasmāt-
paribhogāya sattvānāmātmabhāvādi dīyate|
arakṣite kuto bhogaḥ kiṁ dattaṁ yanna bhujyate||
tasmātsattvopabhogārthamātmabhāvādi pālayet|
kalyāṇamitrānutsargātsūtrāṇāṁ ca sadekṣaṇāt||
[śikśā. sa. kārikā 5-6]
tacca ātmabhāvādiparipālanādi śikṣārakṣaṇādeva syāt| anyathā narakādivinipātagamanāt tanna syāt| ata idamabhidhīyate-
śikṣāṁ rakṣitukāmena cittaṁ rakṣyaṁ prayatnataḥ|
na śikṣā rakṣituṁ śakyā calaṁ cittamarakṣatā||1||
śikṣyate upādīyate gṛhītasaṁvaraṇeneti vihiteṣu karaṇīyatā, pratiṣiddheṣvakaraṇaṁ śikṣā, tāṁ rakṣituṁ paripālayituṁ kāmena icchatā bodhisattvena ātmacittaṁ rakṣitavyaṁ prayatnata iti kathayiṣyamāṇāt| atha śikṣārakṣaṇādhikāre kimiti cittaṁ rakṣyata ityāha-na śikṣeti| anyathā śikṣaiva rakṣitumaśakyā calamanāyattaṁ cittamarakṣatā| cittasya calatāyāṁ śikṣāyāḥ sthairyāyogāt||
ito'pi cittameva rakṣaṇīyamityāha-
adāntā mattamātaṅgā na kurvantīha tāṁ vyathām|
karoti yāmavīcyādau muktaścittamataṅgajaḥ||2||
aparikarmitā mattavaravāraṇā na janayanti tāṁ pīḍāmihaloke| paraloke avīcyādau yāṁ karoti svacchandatayāvasthitaṁ cittameva mataṅgaja eva| tathāgatājñāṅkuśena kathaṁcid vaśīkriyamāṇatvāt|
tasyāyattīkaraṇe guṇamāha-
baddhaśceccittamātaṅgaḥ smṛtirajjvā samantataḥ|
bhayamastaṁgataṁ sarvaṁ kṛtsnaṁ kalyāṇamāgatam||3||
yadi baddhaḥ kathaṁcid bhavet| smṛtirvakṣyamāṇalakṣaṇā| saiva rajjurbandhanopāyatvāt| samantataḥ sarvathā asatpakṣe pracāranirodhāt| tadā bhayamastaṁgataṁ pratyastamitaṁ sarvamaśeṣam| sarvaṁ kalyāṇamabhyudayaniḥśreyasalakṣaṇam| āgataṁ saṁprāptam| devaśced vṛṣṭo niṣpannāḥ śālaya iti yathā ||
nanu bahavaśca mṛgavyālādayo'pyupadravakāriṇaḥ santi, tebhyaḥ kathaṁ cittasya vaśīkaraṇād bhayaṁ na bhaviṣyatītyāha-
vyāghrāḥ siṁhā gajā ṛkṣāḥ sarpāḥ sarve ca śatravaḥ|
sarve narakapālāśca ḍākinyo rākṣasāstathā||4||
sarve baddhā bhavantyete cittasyaikasya bandhanāt|
cittasyaikasya damanāt sarve dāntā bhavanti ca||5||
subodham||
kutaḥ punarevamityāha-
yasmādbhayāni sarvāṇi duḥkhānyapramitāni ca|
cittādeva bhavantīti kathitaṁ tattvavādinā||6||
sarve hyete karmākṣepavaśādaniṣṭadāyakā bhavanti| karma ca cittameva| cetanā karmeti vacanāt| vākkāyakarmaṇorapi cittameva samutthāpakam| tadantareṇa tayoranutpatteḥ| cetayitvā karmeti vacanāt| tasmāt sarvamiha karmanirmitameva| tacca cittānnānyat| tadāha-
karmajaṁ lokavaicitryaṁ cetanā tatkṛtaṁ ca tat|
cetanā mānasaṁ karma tajje vākkāyakarmaṇī| iti|
[abhi. koṣa-4. 1]
na ca anapakāracittasya kecidapakāriṇo nāma| yasmāt-
nivṛttapāpacittasya nāsti loke bhayaṁ dviṣaḥ|
sukhahānirna tasyāsti yasya cittaṁ vaśe sthitam||
ata idamuktam-
cittasya damanaṁ sādhu cittaṁ dāntaṁ sukhāvaham|iti|
[=dhammapada-25]
tattvavādī bhagavān vastutattvakathanaśīlatvāt| tenedaṁ tattvaṁ kathitaṁ prakāśitam-sarvaṁ cittaprasūtamiti| ataḥ sarvatra cittameva pradhānam||
itthamevaitannānyathā iti prasādhayannāha-
śastrāṇi kena narake ghaṭitāni prayatnataḥ|
taptāyaḥkuṭṭimaṁ kena kuto jātāśca tāḥ striyaḥ||7||
narakapālānāṁ kuntāsimusalādīni, asipatravanasamudbhūtāni vā kena kṛtāni ? na tatra kaścit kartāsti īśvarādiḥ, tatkartṛtvasya anyatra niṣiddhatvāt, ihāpi niṣetsyamānatvāt| taptalohamayī ca bhūmiḥ kena ghaṭitā ? tāśca striyaḥ kutaḥ kāraṇasāmagrīto jātāḥ, yāḥ pāradārikaiḥ śālmalīvṛkṣasya adhastādupari ca dṛśyante? sa ca śālmalirvā
? ato nānyat kāraṇamatra cittādupakalpanīyam| yaduktam-
sattvalokamatha bhājanalokaṁ cittameva racayatyaticitram|
karmajaṁ hi jagaduktamaśeṣaṁ karma cittamavadhūya ca nāsti||iti||
[madhyamakāvatāra-6.89]
tasmāccittamevātra kāraṇaṁ nānyadityata āha-
pāpacittasamudbhūtaṁ tattatsarvaṁ jagau muniḥ|
tasmānna kaścit trailokye cittādanyo bhayānakaḥ||8||
pāpakarmopaskṛtaṁ cittameva teṣāṁ kāraṇaṁ bhagavān kathitavāt| nāparaṁ kiṁcit| yata evam, tasmānna trijagati pāpacittādaparaḥ kaścid bhayaheturasti| tasmāccittameva vaśīkartavyam| yaduktamāryaratnameghe-
cittapūrvagamāḥ sarvadharmāḥ| citte parijñāte sarvadharmāḥ parijñātā bhavanti||
api ca-
cittena nīyate lokaścittaṁ cittaṁ na paśyati|
cittena cīyate karma śubhaṁ vā yadi vāśubham||
cittaṁ bhramate alātavat| cittaṁ vibhramate taraṁgavat| cittaṁ dahate davāgnivat| cittaṁ rohayate (harate) mahāmbuvat| iti ca||
evaṁ byupaparīkṣamāṇaścitte sūpasthitasmṛtirviharati, na ca cittasya vaśaṁ gacchati| api tu cittamevāsya vaśaṁ gacchati| cittenāsya vaśībhūtena sarve dharmā vaśībhavantīti||
syādetat-dānapāramitādiṣu kathamiva cittaṁ pradhānam ? sā hi sarvasattvānāṁ dāridyāpanayanalakṣaṇetyāha-
adaridraṁ jagatkṛtvā dānapāramitā yadi|
jagaddaridramadyāpi sā kathaṁ pūrvatāyinām||9||
dāridyaṁ hi nāma sāsravasukhabhogabubhukṣayā cittakārpaṇyam upakaraṇavaikalyaṁ vā| tadapanīya jagato yadi dānapāramitāparipūrirbhavatītyucyate, tadā sā katham ? na kathaṁcidapi pūrvatāyināṁ pūrvamabhisaṁbuddhānāṁ bhagavatāṁ yujyate| kutaḥ ? jagaddaridramadyāpi, nādyāpi yāvajjagaddāridyamupaśāmyati||
yadyevaṁ neṣyate, kathaṁ sā bhavatītyāha-
phalena saha sarvasvatyāgacittājjane'khile|
dānapāramitā proktā tasmātsā cittameva tu||10||
sarvasvaṁ bāhyādhyātmikaṁ sarvaṁ vastu dānaṁ dānaphalaṁ ca sarvasattvebhyaḥ parityajato'bhyāsena prakarṣagamanād yadā apagatamātsaryamalaṁ nirāsaṅgatayā cittamutpadyate, tadā dānapāramitāniṣpannetyucyate| tasmāt sā cittameva nānyā dānapāramitā||
śīlapāramitā tu sutarāṁ cittamevetyata āha-
matsyādayaḥ kva nīyantāṁ mārayeyaṁ yato na tān|
labdhe viraticitte tu śīlapāramitā matā||11||
prāṇātipātādisarvāvadyaviraticittameva hi śīlam, na punastadāśrayabhūtabāhyaviṣayanivṛttisvabhāvam| yadi punarvadhādiviṣayavastvabhāvena tadvadhādyabhāvācchīlaṁ syāt, tadā te matsyādayaḥ kva nīyantāṁ yatra teṣāṁ darśanaṁ na syāt ? anyathā tadvadhādyupakrame śīlaṁ na syāt| na caivam| tasmātteṣu vidyamāneṣvapi labdhe viraticitte nivṛttimanasikāre śīlapāramitā matā saṁmatā tatsvabhāvavidām| tasmāt sā cittameva||
kṣāntipāramitāpi na cittādbhinnetyāha-
kiyato mārayiṣyāmi durjanān gaganopamān|
mārite krodhacitte tu māritāḥ sarvaśatravaḥ||12||
parāpakārādisaṁbhave'pi cittasyākopanatā kṣāntiḥ| anyathā yadi sarvaśatrūṇāṁ tadvinipātanena vairaniryātanaṁ kṛtavataḥ kenacidvairābhāvādupaśāntavairasya na kaścidapakārī syāt| iti marṣaṇaṁ kṣāntiḥ| tadā etadaśakyānuṣṭhānam| śatravo hi gaganasamatvādaparyantāḥ| teṣāṁ māraṇamaśakyam| tasmāt krodhādinivṛtticittameva teṣāmupāyena māraṇamiva, tatkṛtāpakārasyāgaṇanāt, janmāntaravairāsaṁbhavācca māritaprāyāste||
atra aśakyatāyāmapyupāyena pravṛttau dṛṣṭāntopadarśanena śakyatāmāha-
bhūmiṁ chādayituṁ sarvāṁ kutaścarma bhaviṣyati|
upānaccarmamātreṇa channā bhavati medinī||13||
kaṇṭakādyupaghātarakṣaṇārthaṁ pṛthvī chādayitumucitā| na caitacchakyam, tāvataścarmaṇo'bhāvāt, bhāve'pi chādanasyāśakyatvāt| upāyena punaḥ śakyam| upānahaścarmaṇā kevalena sarvā bhūmiśchāditā bhavati||
dṛṣṭāntoktamarthaṁ prakṛte yojayannāha-
bāhyā bhāvā mayā tadvacchakyā vārayituṁ na hi|
svacittaṁ vārayiṣyāmi kiṁ mamānyairnivāritaiḥ||14||
śatruprabhṛtayo bhāvā mayā vārayitumaśakyāḥ| tadvat medinīcarmacchādanavat apakārakriyāyāḥ| ataḥ svacittameva śakyaṁ vārayiṣyāmi| anyavāraṇasyāpārthakatvāt, svacittavāraṇādeva tatsiddheḥ| tasmāt sā cittameva||
vīryapāramitā tu kuśalotsāhasvabhāvā ativispaṣṭaṁ cittamevetyāha-
sahāpi vākśarīrābhyāṁ mandavṛtterna tatphalam|
yatpaṭorekakasyāpi cittasya brahmatādikam||15||
vacanakāyasahitasyāpi cittasya kuśalapakṣe mandapracārasya na tādṛśaṁ phalamupajāyate, yādṛśaṁ dhyānādiviṣaye paṭupravṛtterekākino'pi cittasya phalaṁ brahmabhūyādikam| tasmāt sā cittameva||
dhyānaṁ tu cittaikāgratālakṣaṇaṁ cittādanyathā vaktumaśakyamityāha-
japāstapāṁsi sarvāṇi dīrghakālakṛtānyapi|
anyacittena mandena vṛthaivetyāha sarvavit||16||
mantrādyāvartanalakṣaṇā vacanavyāpārā japāḥ| tapāṁsi ca indriyadamanalakṣaṇāḥ kāyikāḥ| tāni atibahukālamabhyastānyapi anyatra saktacittena middhādyupahatacittena vā| samānapāṭavavikalenetyarthaḥ| vṛthaiva niṣphalameva, atyarthakṛśaphalatvāt, abhimatārthe'nupayogādvā| putro'pyaputra eva, putrakāryākaraṇādyathā| ityāha bhagavān sarvajñaḥ| tasmād dhyānapāramitāpi cittameva||
prajñā tu nirvivādā cittamevetyāha-
duḥkhaṁ hantuṁ sukhaṁ prāptuṁ te bhramanti mudhāmbare|
yairetaddharmasarvasvaṁ cittaṁ guhyaṁ na bhāvitam||17||
pañcagatisaṁsārajātyādiduḥkhaṁ prahātuṁ tatprahāṇe nirvāṇasukhamadhigantuṁ te sattvā mudhā nirarthakā eva bhramanti ambare kāsīpuṣpamiva niṣphalaṁ saṁsāre| yadanuṣṭhitaṁ kvacidapi na lagnamiti tadevamamidhīyate pañcāgnisevāśiroluñcanādivratam| ke punarevaṁ bhramanti ? yaiḥ saṁsārabhayabhīrubhiḥ sukhārthibhiśca dharmasarvasvaṁ sarvalaukikalokottarakarmanidānabhūtaṁ cittaṁ bālānāmagocarasvabhāvatayā guhyaṁ na bhāvitaṁ tattvacittatayā punaḥ punaḥ sthirīkṛtam| tasmādiyamatitarāṁ cittameva| yathopavarṇitamāryagaṇḍabyūhe-
svacittādhiṣṭhānaṁ sarvabodhisattvacaryā| svacittādhiṣṭhānaṁ sarvasattvaparipākavinayaḥ| peyālaṁ| tasya mama kulaputra evaṁ bhavati-svacittamevopastambhayitavyaṁ sarvakuśalamūlaiḥ| svacittameva parisyandayitavyaṁ dharmameghaiḥ| svacittameva pariśodhayitavyamāvaraṇīyadharmebhyaḥ| svacittameva dṛḍhīkartavyaṁ vīryeṇa| ityādi||
iti cittasvabhāvatāṁ sarvatra pratipādya upasaṁharannāha-
tasmātsvadhiṣṭhitaṁ cittaṁ mayā kāryaṁ surakṣitam|
cittarakṣāvrataṁ mukttvā bahubhiḥ kiṁ mama vrataiḥ||18||
evamutpāditabodhicittena śikṣārakṣaṇe yatnavatā manasi kartavyam-svadhiṣṭhitaṁ smṛtyā surakṣitaṁ saṁprajanyena vakṣyamāṇarītyā mayā svacittaṁ kartavyaṁ tadekāgramānasena| atraiva sarveṣāmantarbhāvāt| ataścittarakṣaṇameva pradhānaṁ vratam| tadvihāya kimanyairvratairbahubhirapi mama prayojanam ? na kiṁcit| tadrahitasya niṣphalatvāt| etāvatī ceyaṁ bodhisattvaśikṣā yaduta cittaparikarma| etanmūlatvāt sarvasattvārthānām| tadyathā dharmasaṁgītisūtre kīrtitam-
mativikramabodhisattva āha-yo'yaṁ dharmo dharma ityucyate, nāyaṁ dharmo deśastho na pradeśastho'nyatra svacittādhīno dharmaḥ| tasmānmayā svacittaṁ svārādhitaṁ svadhiṣṭhitaṁ suparijitaṁ susamārabdhaṁ sunigṛhītaṁ kartavyam| tatkasya hetoḥ ? yatra cittaṁ tatra guṇadoṣāḥ| tadbodhisattvo doṣebhyaścittaṁ nivārya guṇeṣu pravartayati| taducyate-cittādhīno dharmaḥ, dharmādhīnā bodhiriti||
evaṁ cittāyattatāṁ sarvatra niścitya cittadṛḍhatāyāmudāharaṇamāha-
yathā capalamadhyastho rakṣati vraṇamādarāt|
evaṁ durjanamadhyastho rakṣeccittavraṇaṁ sadā||19||
asamāhitajanamadhye punarupaghātabhayāttadgatamanasā yathā vraṇaṁ rakṣati kaścidapramattaḥ, evaṁ tathā śikṣārakṣaṇakāmaḥ akāraṇavairibālajanamadhye saṁvasan tatparaścittaṁ vraṇamiva rakṣet sarvakālam||
yathāprasiddhita idamudāharaṇam| na tu punarmanāgapi sādṛśyamastītyāha-
vraṇaduḥkhalavādbhīto rakṣāmi vraṇamādarāt|
saṁghātaparvatāghātādbhītaścittavraṇaṁ na kim||20||
īṣanmātraṁ duḥkhaṁ duḥkhalavo vraṇakṛtaḥ| tasmādbhīto rakṣāmi vraṇam| prakṛtānurodhe rakṣatīti pāṭho yuktaḥ| ādarāt tātparyeṇa| saṁghātanarakaprabhavādanekavarṣasahasrānubhūyamānaduḥkhāt parvatāghātātsarvato vyāptiprahārāt bhītaḥ cittavraṇaṁ na kiṁ rakṣediti prakṛtena saṁbandhaḥ| yadi vā| ahaṁ tu kiṁ na rakṣāmīti pariṇāmena yojanīyam| athavā| evamutpāditabodhicittena manasā cintayitavyamityavatāryate| tadā rakṣāmīti||
kaḥ punarevaṁ sati guṇaḥ syādityāha-
anena hi vihāreṇa viharan durjaneṣvapi|
pramadājanamadhye'pi yatirdhīro na khaṇḍayate||21||
yasmādevaṁmanasikāreṇa vicaran vanitājanamadhye'pi prāsādapṛṣṭhe ayamanivāryo'tiśayena kāmarāgeṣu| tenedamuktaṁ yatirdhīra iti| asmin manasikāre nidhyaptacittaḥ| na khaṇḍayate śikṣārakṣaṇamanasikārānna skhalati||
punarevaṁ karaṇīyamityatrārthe dṛḍhamabhiniveśaṁ darśayannāha-
lābhā naśyantu me kāmaṁ satkāraḥ kāyajīvitam|
naśyatvanyacca kuśalaṁ mā tu cittaṁ kadācana||22||
civarapiṇḍapātādayo naśyantu, vilayaṁ yāntu mama kāmaṁ yatheṣṭam| satkāro gauraveṇa āsanadānapādavandanādipūjā| kāyo jīvitaṁ ca sarvametannaśyatu| anyadapi yatkiṁcit sukhasaumanasyanimittaṁ tadapi naśyatu| kuśalaṁ punarmama cittaṁ mā kasmiṁścidapi kāle naṅkṣīditi||
atra punarādaramutpādayituṁ śāstrakāra āha-
cittaṁ rakṣitukāmānāṁ mayaiṣa kriyate'ñjaliḥ|
smṛtiṁ ca saṁprajanyaṁ ca sarvayatnena rakṣata||23||
añjaliṁ kṛtvā prārthayāmi| kimartham ? smṛtiṁ ca saṁprajanyaṁ ca| na kevalāṁ smṛtim, nāpi kevalaṁ saṁprajanyamiti parasparāpekṣayā cakāradvayam| tatra smṛtirāryaratnacūḍasūtre'bhihitā-
yayā smṛtyā sarvakleśānāṁ prādurbhāvo na bhavati| yayā smṛtyā sarvamārakarmaṇāmavatāraṁ na dadāti| yayā smṛtyā utpathe kumārge vā na patati| yayā smṛtyā dauvārikabhūtayā sarveṣāmakuśalānāṁ cittacaitasikānāṁ dharmāṇāmavakāśaṁ na dadāti, iyamucyate samyaksmṛtiriti||
saṁkṣepataḥ punariyaṁ smṛtirucyate-vihitapratiṣiddhayoryathāyogaṁ smaraṇaṁ smṛtiḥ| yaccāhasmṛtirālambanāsaṁpramoṣa iti||
saṁprajanyaṁ tu prajñāpāramitāyāmuktam-
caraṁścarāmīti prajānāti| sthitaḥ sthito'smīti prajānāti| niṣaṇṇo niṣaṇṇo'smīti prajānāti| śayānaḥ śayito'smīti prajānāti| yathā yathāsya kāyaḥ sthito bhavati tathā tathainaṁ prajānāti| peyālaṁ| so'tikrāman vā pratikrāman vā saṁprajānacārī bhavati| ālokite vilokite saṁmiñjite prasārite saṁghāṭīpaṭapātracīvaradhāraṇe aśite pīte khādite nidrāklamaprativinodane āgate gate sthite niṣaṇṇe supte jāgarite bhāṣite tūṣṇībhāve pratisaṁlayane saṁprajānacārī bhavatīti||
idameva vakṣyati-
etadeva samāsena saṁprajanyasya lakṣaṇam|
yatkāyacittovakṣāyāḥ pratyavekṣā muhurmuhuḥ||iti||
kaḥ punaranayorvyatireke doṣaḥ, yenaite yatnena rakṣaṇīye kathite ityāha-
vyādhyākulo naro yadvanna kṣamaḥ sarvakarmasu|
tathābhyāṁ vikalaṁ cittaṁ na kṣamaṁ sarvakarmasu||24||
rogopahatasāmarthyo yathā puruṣaḥ sarvakarmasu gamanabhojanādiṣu akarmaṇyo bhavati, tathā smṛtisaṁprajanyābhyāṁ vikalaṁ cittaṁ sarvakarmasu dhyānādhyayanādilakṣaṇeṣu||
anayoḥ samudāyābhāve doṣamuktvā pratyekamabhāve kathayitumāha-
asaṁprajanyacittasya śrutacintitabhāvitam|
sacchidrakumbhajalavanna smṛtāvavatiṣṭhate||25||
na vidyate saṁprajanyaṁ yasmiṁstadasaṁprajanyam| taccittaṁ yasya tasya| śrutacintābhāvanāmayaprajñāpariniṣṭhitaṁ vastu na smaraṇamadhivasati| tanmūlaṁ ca sarvaṁ kalyāṇam| kimiva ? yathā sacchidrakumbhe mukhanikśiptamudakamadhastādgacchati nāvatiṣṭhate||
idamaparaṁ tadvayatireke dūṣaṇamāha-
aneke śrutavanto'pi śrāddhā yatnaparā api|
asaṁprajanyadoṣeṇa bhavantyāpattikaśmalāḥ||26||
bahavo'pi bahuśrutāḥ tathā śraddhāvanto yatnaparāḥ śikṣāyāmādarakāriṇaḥ asaṁprajanyadoṣeṇa āpattikaluṣitā bhavanti kāyacittapracārāpratyavekṣaṇāt||
aparamapi tadabhāve dūṣaṇamāha-
asaṁprajanyacaureṇa smṛtimoṣānusāriṇā|
upacityāpi puṇyāni muṣitā yānti durgatim||27||
asaṁprajanyameva saṁprajanyābhāvaḥ kleśasvabhāvaścauraḥ kuśaladhanāpaharaṇāt| tena smṛtimoṣānusāriṇā rakṣapālabhūtāyāḥ smṛteḥ pramoṣamabhāvamanusṛtya muṣitā viluptakuśaladhanāḥ santaḥ upacityāpi puṇyāni, kuśaladhanānāṁ saṁcayaṁ kṛtvāpi, durgatiparāyaṇā bhavanti||
kutaḥ punarevamiti uktamevārthaṁ spaṣṭayannāha-
kleśataskarasaṁgho'yamavatāragaveṣakaḥ|
prāpyāvatāraṁ muṣṇāti hanti sadgatijīvitam||28||
taskarāścaurāḥ teṣāṁ saṁghātaḥ avatāragaveṣakaḥ piśācavadavatāramārgaprekṣī| chidrānveṣaṇatatpara ityarthaḥ| prāpyāvatāraṁ praveśamārgamāsādya muṣṇāti| tato hanti śobhanagataye jīvitapratilambhaṁ kuśalapātheyābhāvāt||
smṛtimadhikṛtyādhunā prāha-
tasmātsmṛtirmanodvārānnāpaneyā kadācana|
gatāpi pratyupasthāpyā saṁsmṛtyāpāyikīṁ vyathām||29||
yataḥ smṛterabhāve dūṣaṇamevaṁ syāt, tasmādidamatra doṣaṁ paśyatā smṛtirālabamnāsaṁpramoṣalakṣaṇā manodvārāt manogṛhapraveśamārgāt nāpaneyā nāpasāryā| sadā avasthāpayitavyetyarthaḥ| atha kadācit pramādatastato'pagacchet, tadā gatāpi punarnirvartyopasthāpyā tatraivāropayitavyā| katham ? saṁsmṛtya manasi nidhāya āpāyikīṁ narakādidurgativyathām||
tatra dvādaśemāḥ smṛtayo niṣphalaspandavarjanārthaṁ tathāgatājñānatikramānupālanavipākagauravasmṛtiprabhṛtayaḥ śikṣāsamuccaye pradarśitāḥ, tata eva vivekenāvadhāryāḥ||
sāpi smṛtistībrādarātsamutpadyate| ādaro'pi śamathamāhātmyamavagamya ātāpena jāyate| etacca yathāvasaraṁ vakṣyāmaḥ||
keṣāṁcit punaranyathāpi smṛtirutpadyate| tadupadarśayannāha-
upādhyāyānuśāsanyā bhītyāpyādarakāriṇām|
dhanyānāṁ gurusaṁvāsātsukaraṁ jāyate smṛtiḥ||30||
ācāryopādhyāyasaṁnidhau tadanyatamārādhyabrahmacārisaṁnidhau vā saṁvasatāṁ tadanuśāsanyā, bhītya tadbhayenāpi ādaraḥ kāryeṣu sarvabhāvenābhimukhyam, avajñāpratipakṣo dharmaḥ| tatkāriṇāṁ yatnavatāṁ sukṛtināṁ tadanuśāsanīṁ hitāhitavidhipratiṣedhaniyamamanugṛhṇatāmakṛcchreṇaiva smṛtirutpadyate||
itthamapi viharan smṛtimanasikārabahulavihārī bhavatīti kārikādvayena darśayannāha-
buddhāśca bodhisattvāśca sarvatrāvyāhatekṣaṇāḥ|
sarvamevāgratasteṣāṁ teṣāmasmi puraḥ sthitaḥ||31||
iti dhyātvā tathā tiṣṭhet trapādarabhayānvitaḥ|
buddhānusmṛtirapyevaṁ bhavettasya muhurmuhuḥ||32||
sarvadā buddhabodhisattvānāṁ samastavastuviṣayāpratihatajñānacakṣuṣāṁ sarvameva vastujātaṁ purato'vasthitameva| ahamapi teṣāṁ puro'vasthita eva, sarvavastuvat| iti manasi nidhāya tathaiva saṁyatātmā tiṣṭhet| trapādarabhayānvitaḥ| apratirūpe karmaṇi trapā lajjā| śikṣāyāmādaraḥ, tadatikrame bhayam| buddhabodhisattveṣveva vā trapādayaḥ| evaṁ sati aparo'pi viśeṣaḥ syādityāha-buddhetyādi| tadevaṁ viharatastasya pratikṣaṇamakāmata eva buddhānusmṛtiḥ syāt||
saṁprajanyasya utpattisthairyayoḥ smṛtireva kāraṇamiti kathayannāha-
saṁprajanyaṁ tadāyāti na ca yātyāgataṁ punaḥ|
smṛtiryadā manodvāre rakṣārthamavatiṣṭhate||33||
yadā smṛtirmanogṛhadvāri kleśataskarasaṁghātānupraveśanivāriṇī dauvārikavadavasthitā bhavati, tadā saṁprajanyamayatnata evotpadyate, utpannaṁ ca sat sthirībhavati||
evaṁ tāvadanayoranvayavyatirekābhyāṁ guṇadoṣāvabhidhāya anarthavivarjanārthaṁ niṣphalaspandavarjanamāha-
pūrvaṁ tāvadidaṁ cittaṁ sadopasthāpyamīdṛśam|
nirindriyeṇeva mayā sthātavyaṁ kāṣṭhavatsadā||34||
prathamaṁ tāvat idaṁ cittamityadhyātmani cintayati-sarvakālamīdṛśamuktakramayuktamupasthāpayitavyam| tataḥ paraṁ niṣphalaspandavarjanārthamapagatakaraṇagrāmeṇeva niṣphalarūpādiviṣayagrahaṇasarvavikalpopasaṁhārāt mayā sthātavyam| kimiva ? kāṣṭhavat, cakṣurādivyāpāraśūnyatvāt||
idameva vyanakti-
niṣphalā netravikṣepā na kartavyāḥ kadācana|
nidhyāyantīva satataṁ kāryā dṛṣṭiradhogatā||35||
īṣanmukulitapakṣmayugalā nāsāgraviniveśitā yugamātravyavalokinī vā kāryā dṛṣṭiḥ||
prathamārambhiṇaḥ saṁtatābhyāsena kleśasya parihārārthamāha-
dṛṣṭiviśrāmahetostu diśaḥ paśyetkadācana|
ābhāsamātraṁ dṛṣṭvā ca svāgatārthaṁ vilokayet||36||
dṛṣṭicittaparikhedaparityāgāya kadācit karhicit diśo vyavalokayet| atha kadācit kaścit tatsamīpamāgacchet, tadā tasya praticchāyāmātraṁ viditvā svāgatavādena saṁtoṣaṇārthaṁ vilokayet| anyathā tatra tasya avadhyānena akuśalaṁ prasavet||
mārge'pi tathādṛṣṭergacchata upaghātaparihārārthamāha-
mārgādau bhayabodhārthaṁ muhuḥ paśyeccaturdiśam|
diśo viśramya vīkṣeta parāvṛtyaiva pṛṣṭhataḥ||37||
bhayahetucaurādipratipattyarthaṁ caturdiśamiti krameṇa| anyathā ātmabhāvasya rakṣā kṛtā na syāt| sarvadigvyavalokanaṁ tu kriyamāṇamauddhatyopaghātaparihārārthaṁ sthitvā kartavyam| pṛṣṭhato vyavalokanaṁ parāvṛtya paścānmukhībhūya||
asamādhānasya ca rakṣaṇāmāha-
saredapasaredvāpi puraḥ paścānnirūpya ca|
evaṁ sarvāsvavasthāsu kāryaṁ buddhvā samācaret||38||
saretpuraḥ apasaretpaścāt| prapātādyupaghātaṁ nirīkṣya ca| evamityuktakramadiśā svaparahitaprayojanamavagamya pratipattisāro bhavet||
idānīṁ saṁprajanyakāritāṁ śikṣayitumāha-
kāyenaivamavastheyamityākṣipya kriyāṁ punaḥ|
kathaṁ kāyaḥ sthita iti draṣṭavyaṁ punarantarā||39||
caturṇāmīryāpathānāmanyatamasminnīryāpathe| kāyenaivamiti sthitena niṣaṇṇena vā avastheyamiti| tadanantaraṁ svādhyāyādikriyāmārabhya punarantarāle vyavalokitavyaṁ kathaṁ kāyaḥ sthita iti tasminneveryāpathe, uta bhinne īryāpathe| bhinne punaḥ pūrvavadavasthāpyaḥ||
kāyapratyavekṣāmabhidhāya cittapratyavekṣaṇāmāha-
nirūpyaḥ sarvayatnena cittamattadvipastathā|
dharmacintāmahāstambhe yathā vaddho na mucyate||40||
dharmasya svaparahitalakṣaṇasya cintaiva mahāstambho vandhanāyattīkaraṇahetutvāt||
tasmin baddho'pi punaḥ punarnirūpaṇīya ityāha-
kutra me vartata iti pratyavekṣyaṁ tathā manaḥ|
samādhānadhuraṁ naiva kṣaṇamapyutsṛjedyathā||41||
kva punaridaṁ mano mama vartate, pūrvasminnālambane anyatra vā gatam| gatamavagamya tato nirvatya tatraiva yojayitavyam| svarasavāhitāyāmupekṣaṇīyam| iti śamathadhuramekamapi kṣaṇaṁ yathā na parityajati tathā dhārayitavyam| etāvatā śīlaṁ hi samādhisaṁvartanīmamityuktaṁ bhavati| yathoktaṁ candrapradīpasūtre-
kṣipraṁ samādhiṁ labhate niraṅgaṇaṁ
viśuddhaśīlasyimi ānuśaṁsāḥ|| iti|
[samādhi. 27.]
ato'vagamyate-ye kecit samādhihetavaḥ prayogāḥ, te śīle'nugatā iti| tasmāt samādhyarthinā smṛtisaṁprajanyaśīlena bhavitavyam| tathā śīlārthināpi samādhau yatnaḥ kārya iti||
samādhānaparityāgāvakāśamāha-
bhayotsavādisaṁbandhe yadyaśakto yathāsukham|
dānakāle tu śīlasya yasmāduktamupekṣaṇam||42||
agnidāhādi bhayam| tathā ratnatrayapūjādikṛta utsavaḥ| samadhikataraḥ sattvārthādirvā| tatsaṁbhave yadi sthātumaśaktaḥ, tadā kāmacāra ityanujñātam| sāpattiko na bhavatītyarthaḥ| kutaḥ punarayamaniyamo labhyata ityāha-dānetyādi| śīlaṁ yadyapi dānātprakṛṣṭam, tathāpi avaraśikṣāyāṁ śikṣamāṇasya tadanantarameva uttaraśikṣāvasthitasya abhyāsapāṭavābhāvāt kathaṁcit tāvatkālaṁ tato nivartamānasyāpi nāpattiḥ| dānasyāsau kālo na śīlasya| ata evoktam-yadyaśakta iti| etāvanmātreṇedamudāharaṇam| yathoktam-tatraikasyāṁ śikṣāyāṁ niṣpādyamānāyāmaśaktasya itaraśikṣānabhyāsādanāpattiḥ| āryākṣayamatisūtre'pyevamavocat-
dānakāle śīlopasaṁhārasyopekṣā| iti| na cātaḥ śithilena bhavitavyam||
yatra kuśalapakṣasaṁcāre'pi kvacit samādhānavighātaḥ syāt, tannopādeyamityāha-
yad buddhvā kartumārabdhaṁ tato'nyanna vicintayet|
tadeva tāvanniṣpādyaṁ tadgatenāntarātmanā||43||
svayameva tu yuktyāgamābhyāṁ kalyāṇamitravacanādvā yathābalamavadhārya yatkiṁcitkarma kartumārabdhaṁ dhyānādhyayanādikam, prathamatastadeva tāvanniṣpattiṁ neyaṁ tannimnena cetasā, na punastadaniṣpannameva parityajya paramārambhaṇīyam||
kiṁ punarevaṁ syādyadi na syādityāha-
evaṁ hi sukṛtaṁ sarvamanyathā nobhayaṁ bhavet|
asaṁprajanyakleśo'pi vṛddhiṁ caivaṁ gamiṣyati||44||
yasmādevamanutiṣṭhataḥ sarvaṁ suśliṣṭaṁ kṛtaṁ syāt| tadviparyaye punarduḥśliṣṭamubhayaṁ pūrvaṁ cāttaṁ paścāt svīkṛtaṁ ca syāt| calapravṛtterasaṁprajanyaṁ syāt| praveśe vṛddhiḥ syāt||
itthamapi niṣphalaṁ varjayedityāha-
nānāvidhapralāpeṣu vartamāneṣvanekadhā|
kautūhaleṣu sarveṣu hanyādautsukyamāgatam||45||
anekaprakāre'saṁbaddhābhidhāne'paropādhike pravartamāne āścaryavastuṣu ca samasteṣu svayamapi tatkriyāyāṁ darśanaśravaṇāya vākūcittasya tāratamyaṁ nivārayet||
aparamapi niṣphalavarjanāya prātimokṣoddiṣṭamācaret ityāha-
mṛnmardanatṝṇacchedarekhādyaphalamāgatam|
smṛtvā tāthāgatīṁ śikṣāṁ bhītastatkṣaṇamutsṛjet||46||
bhūmiphalakādiṣu nakhadaṇḍādinā rekhākarṣaṇalekhanādi niṣprayojanamāgatamāpatitaṁ vivarjayet bhagavatā atra nivṛttirājñapteti saṁsmṛtya, tadatikramavipākaphalabhayāt| tatkṣaṇamiti na tatra kālaparilambhaṁ kuryāt||
saṁkleśasamudācāre saṁprajanyakāritāṁ yadetyādibhiḥ saptabhiḥ ślokaiḥ śikṣayitumāha-
yadā calitukāmaḥ syādvaktukāmo'pi vā bhavet|
svacittaṁ pratyavekṣyādau kuryāddhairyeṇa yuktimat||47||
prathamata eva svacittaṁ nirūpya| uktam (?) asaṁkliṣṭāvasthāyāṁ karaṇīyamuktam||
etadeva darśayati-
anunītaṁ pratihataṁ yadā paśyetsvakaṁ manaḥ|
na kartavyaṁ na vaktavyaṁ sthātavyaṁ kāṣṭhavattadā||48||
raktaṁ dviṣṭaṁ vā svacittaṁ yadā paśyet, tadā hastapādādicalanamātramapi na kartavyam, nāpi vacanodīraṇam| anyathā tadutthāpite kāyavāgvijñaptī api saṁkliṣṭe syātām| ato bahirindriyavyāpāravikalpāvupasaṁhṛtya sthātavyaṁ kāṣṭhavattadā| sarvavyāpāravirahānnirvyāpārāḥ sarvadharmā iti manasi nidhāya||
aparamāha-
uddhataṁ sopahāsaṁ vā yadā mānamadānvitam|
sotprāsātiśayaṁ vakraṁ vañcakaṁ ca mano bhavet||49||
uddhatamiti| saddharmādiśravaṇapramādādapi uddhatam| vikṣepabahulamityarthaḥ| sopahāsaṁ vāgviheṭhanārambhakam, tayā yuktaṁ vā| mānaścittasyonnatiḥ| madaḥ svadharme (?) cittasyābhiniveśaḥ| tābhyāmanvitaṁ tatsaṁprayuktam| utprāsaḥ kāyikī viheṭhanā, tena sahotkaṭam| vakraṁ kuṭilaṁ śaṭhaṁ vā| vañcakaṁ pratārakaṁ māyāvi vā| yadi mano bhavet, sthātavyaṁ kāṣṭhavattadeti saṁbandhaḥ||
yadātmotkarṣaṇābhāsaṁ parapaṁsanameva vā|
sādhikṣepaṁ sasaṁrambhaṁ sthātavyaṁ kāṣṭhavattadā||50||
ātmotkarṣaṇaṁ svaguṇātiśayaprakāśanam| tadābhāsaṁ tatpratibhāsaṁ tadvikalpanāt| parapaṁsanaṁ paravigrahaḥ doṣāviṣkaraṇaṁ vā, tadyuktam| adhikṣepaḥ parasya vacanatiraskāraḥ| saṁrambhaḥ sadākalivivādanimittacittapradoṣaḥ| ubhayatra saha tena vartata iti vigrahaḥ| evaṁ yadā paśyetsvakaṁ manaḥ, sthātavyaṁ kāṣṭhavat tadeti sāmānyoktamabhisaṁbadhyate||
lābhasatkārakīrtyarthi parivārārthi vā punaḥ|
upasthānārthi me cittaṁ tasmāttiṣṭhāmi kāṣṭhavat||51||
kīrtiryaśaḥ| parivāraḥ dāsīdāsakarmakarādiḥ| upasthānaṁ pādadhāvanamardanādi| ebhirarthi tadabhilāṣaṁ mama cittam| tasmāttiṣṭhāmi kāṣṭhavat||
parārtharūkṣaṁ svārthārthi pariṣatkāmameva vā|
vaktumicchati me cittaṁ tasmāttiṣṭhāmi kāṣṭhavat||52||
parārtharūkṣaṁ parārthavimukham| svārthārthi svārthābhiniviṣṭam| pariṣat śiṣyāntevāsiprabhṛtijanasamājaḥ| tadabhilāṣi tatparivārārthi||
asahiṣṇvalasaṁ bhītaṁ pragalbhaṁ mukharaṁ tathā|
svapakṣābhiniviṣṭaṁ ca tasmāttiṣṭhāmi kāṣṭhavat||53||
asahiṣṇu asahanaśīlam| alasaṁ kriyāsu akarmaṇyam| kusīdamityarthaḥ| bhītaṁ kāyajīvitabhīru bhayahetubhyo vā| pragalbhaṁ dhṛṣṭam| mukharaṁ durvacaskam, yuktāyuktamanapekṣya abhidhāyakaṁ vā| svapakṣeḥ śiṣyāntevāsijñātisālohitādau abhiniviṣṭaṁ pakṣapātātiśayavat||
sāṁprataṁ pratikāranirdeśamāha-
evaṁ saṁkliṣṭamālokya niṣphalārambhi vā manaḥ|
nigṛhṇīyād dṛḍhaṁ śūraḥ pratipakṣeṇa tatsadā||54||
upadarśitakrameṇa saṁkliṣṭaṁ saṁkleśasaṁprayuktaṁ niṣphalavyāpāraṁ vā jñātvā svacittaṁ sarvapravṛttinigedhena prabhāvamandatāṁ vidhāya nigṛhṇīyādabhibhavet| dṛḍhaṁ yathā punarapi samudācāradharmakaṁ na bhavati| kleśādisaṁgrāme vijayāya kṛtaparikaraḥ śuro bodhisattvaḥ| pratipakṣeṇa yo yasmin pratipakṣa uktaḥ yathā rāgādāvaśubhādi, tena tadviparītavidhānenetyarthaḥ| sadā sarvakālam, yadā yadā saṁkliṣṭaṁ pratīyate| ugraparipṛcchāyāṁ gṛhiṇaṁ bodhisattvamadhikṛtyoktam-
tena surāmaireyamadyapramādasthānāt prativiratena bhavitavyam, amattena anunmattena acapalena acañcalena abhrāntena amukhareṇa anunnatena upasthitasmṛtināsasaṁprajanyena| iti||
atraiva ca pravrajitaṁ bodhisattvamadhikṛtyoktam-smṛti saṁprajanyasyāvikṣepaḥ| iti||
tathā āryatathāgataguhyasūtre darśitam-
na khalu punaḥ kulaputra bodhisattvasya vāg raktā vā duṣṭā vā mūḍhā vā kliṣṭā vā kṣaṇavyākaraṇī vā svapakṣotkarṣaṇavacanā vā parapakṣanigrahavacanā vā ātmavarṇānunayavacanā vā paravarṇapratighātavacanā vā pratijñottāraṇavacanā vā ābhimānikavyākaraṇavacanā veti||
evaṁ niṣphalaspandavarjanena anarthādātmabhāvasya rakṣā pratipāditā bhavati| tasmānmayā śīlasusthitena aprakampena aśithilena bhavitavyamiti||
etacca samāhitacittasya sidhyati| ata idaṁ śamathamāhātmyamavagamya tātparyeṇa bhāvayitavyam| anena tīvra ādaro bhavati śikśāsu| tenāpi smṛtirupatiṣṭhate| upasthitasmṛtirniṣphalaṁ varjayati| tasya anarthā na saṁbhavanti| tasmādātmabhāvaṁ rakṣitukāmena smṛtimūlamanviṣya nityamupasthitasmṛtinā bhavitavyam| etadevāha-
tatrātmabhāve kā rakṣā yadanarthavivarjanam|
kena tallabhyate sarve niṣphalaspandavarjanāt||
etatsidhyetsadā smṛtyā smṛtistīvrādarādbhavet|
ādaraḥ śamamāhātmyaṁ jñātvātāpena jāyate||iti|
[śikṣā. sa. kārikā-7-8]
śamathamāhātmyaṁ tu yathāvasaramihaiva kathayiṣyate||
ayamatra piṇḍārthaḥ anarthavivarjanārthamavadhārayitavya iti vṛttatritayenopadarśayannāha-
suniścitaṁ suprasannaṁ dhīraṁ sādaragauravam|
salajjaṁ sabhayaṁ śāntaṁ parārādhanatatparam||55||
parasparaviruddhābhirbālecchābhirakheditam|
kleśotpādādidaṁ hyetadeṣāmiti dayānvitam||56||
ātmasattvavaśaṁ nityamanavadyeṣu vastuṣu|
nirmāṇamiva nirmānaṁ dhārayāmyeṣa mānasam||57||
suniścitaṁ saṁdehaviparyāsarahitam| suprasannaṁ sadā prītisaumanasyabahulam| dhīramacañcalam| ādaraḥ kathita eva| gauravaṁ ārādhyeṣu cittasya namratā| tābhyāṁ saha vartate| salajjaṁ pūrvavat| sabhayaṁ skhalita[mālokya] bhītam| śāntaṁ saṁyatendriyam| sattvārādhanayatnavat||
yadekasya rucijanakaṁ tadanyasya viparītam| anyonyaviruddhābhiḥ pṛthagjanecchābhirakheditamavipratisāri| katham ? dayānvitam| hetupadametat| kutaḥ ? yasmāt kleśotpādānna svātantryādidametat parasparaviruddhacaritameṣāṁ bālānāmiti matvā||
ātmasattvavaśaṁ svaparāyattaṁ sarvakālam| kiṁ sarvatra ? na| anavadyeṣu vastuṣu ubhayasāvadyaśūnyeṣu| kiṁvat ? nirmāṇamiva nirmitavat| vigatamānaṁ mānasaṁ dhārayāmi| eṣo'hamiti bodhisattvo manasi niveśayet||
asmādapi saṁvegamanasikārāccittasyānarthavivarjanena rakṣā vidhātavyetyāha-
cirātprāptaṁ kṣaṇavaraṁ smṛtvā smṛtvā muhurmuhuḥ|
dhārayāmīdṛśaṁ cittamaprakampyaṁ sumeruvat||58||
aticireṇa kālena labdham uktaṁ kṣaṇavaraṁ smaraṇena cetasi kṛtvā punaḥ punarantaraṁ sthirīkaromi īdṛśamuktasvabhāvam| aprakampyaṁ kampayitumaśakyaṁ kāmādivitarkapavanaiḥ parvatarājavat||
evametābhyāṁ śīlasamādhibhyāmanyonyasaṁvardhakābhyāṁ cittakarmapariniṣpattiḥ| tasmādavasthitametat-cittaparikarmaiva bodhisattvaśikṣā iti| tena yaduktam-
cittarakṣāvrataṁ muktvā bahubhiḥ kiṁ mama vrataiḥ|
[bodhi. 5.18]
iti, tat pariniṣṭhitam||
punastadekāntamavadhārayituṁ kāyapratyavekṣāmāha-
gṛdhrairāmiṣasaṁgṛddhaiḥ kṛṣyamāṇa itastataḥ|
na karotyanyathā kāyaḥ kasmādatra pratikriyām||59||
kāyasya sarvathā kvacidapi vyāpāro nāsti, svātmanyapi sāmarthyābhāvāt| anyathā cittarahito mṛtasya kāyaḥ | gṛdhrādibhirvipralujyamāna itastataḥ pratikāramātmarakṣaṇārthaṁ kimiti na karotīti pṛcchati sarvasāmarthyavikalatvāt| ata eva cittaparikarmaiva sādhyam| tasmin parikarmite kāyasya ayatnata eva parikarmasiddheḥ, tatparatantratvāttasyetyuktaṁ bhavati||
evaṁ sarvathānupayogini kāye sāpekṣatāṁ nirasyannāha-
rakṣasīmaṁ manaḥ kasmādātmīkṛtya samucchrayam|
tvattaścetpṛthagevāyaṁ tenātra tava ko vyayaḥ||60||
he manaḥ, anātmakameva ātmatvena svīkṛtya māṁsāsthipuñjaṁ kāyasaṁjñakaṁ kasmātkāraṇāt tvaṁ rakṣasi ? kimevamiti cet, bhavato yadi bhinna evāyaṁ kāyaḥ, tena asyāpacaye tava kimapacīyate ?
pūrvameva ciraṁ svīkṛta iti cedāha-
na svīkaroṣi he mūḍha kāṣṭhaputtalakaṁ śucim|
amedhyaghaṭitaṁ yantraṁ kasmādrakṣasi pūtikam||61||
he mūḍha, mohavijṛmbhitametad bhavataḥ| śuciṁ pavitram| ayaṁ ca aśuciḥ| idamevāha-amedhyeti| pūtikaṁ śatanadharmakam||
syādetat-kimanyasminnasannapi doṣa ucyate ityatrāha-
imaṁ carmapuṭaṁ tāvatsvabuddhayaiva pṛthakkuru|
asthipañjarato māṁsaṁ prajñāśastreṇa mocaya||62||
asthīnyapi pṛthakkṛtvā paśya majjānamantataḥ|
kimatra sāramastīti svayameva vicāraya||63||
carmamayaṁ puṭam| svamativiśeṣeṇa pṛthak kuru svakāyādapasāraya| asthighaṭitapañjarād yantrāt prajñātmakena śastreṇa māṁsakartanena| tadanantaramasthīnyapi khaṇḍaśaḥ pṛthag bhinnāni kṛtvā majjānaṁ paśya avalokaya| yadi antaraṁ kāyaḥ caturmahābhūtikaḥ mātapitraśucikalalasaṁbhūtaḥ duḥkhamayaḥ kṛtaghnaśceti vistareṇa pratipādayiṣyatīti kimatra sāramasti vijñapraśastaṁ nyāyyaṁ vā, ityātmanaiva vicāraya||
evamanviṣya yatnena na dṛṣṭaṁ sāramatra te|
adhunā vada kasmāttvaṁ kāyamadyāpi rakṣasi||64||
evaṁ kathitanayena| sādhūktamiti cet, adhunā vada kasmāt tvamadyāpi sarvaguṇavikalamapi kāyaṁ rakṣasi ? evaṁ vidvānapi||
tathāpi asti kiṁcidatropādeyamiti cedāha-
na khāditavyamaśuci tvayā peyaṁ na śoṇitam|
nāntrāṇi cūṣitavyāni kiṁ kāyena kariṣyasi||65||
yadasti, na tadupayuktamiti saṁkṣepārthaḥ| ataḥ kimanupayoginā kāyena kariṣyasi ? atra āsaṅgo na yukta ityarthaḥ||
anyaprayojanābhāvādidamevocitamutpaśyāmaḥ ityāha-
yuktaṁ gṛdhraśṛgālāderāhārārthaṁ tu rakṣitum|
karmopakaraṇaṁ tvetanmanuṣyāṇāṁ śarīrakam||66||
yasmāt karmaṇi kenacit sahakāribhāvenopayujyate iti rakṣyate||
tathāpi nātrābhiniveśaḥ kārya ityāha-
evaṁ te rakṣataścāpi mṛtyurācchidya nirdayaḥ|
kāyaṁ dāsyati gṛdhrebhyastadā tvaṁ kiṁ kariṣyasi||67||
ācchidyeti balāt| bhavato gṛhītvā niṣkṛpo mṛtyustava kāyaṁ gṛdhrebhyo dāsyati, tadāpi na kaścitpratikāro bhaviṣyati ityabhiprāyaḥ||
syādetat-yadyapi evam, tathāpi bhaktācchādanamātreṇāpi paripālanīya ityatrāha-
na sthāsyatīti bhṛtyāya na vastrādi pradīyate|
kāyo yāsyati khāditvā kasmāttvaṁ kuruṣe vyayam||68||
yadi nāma bhṛtyakarmakaraṇaṁ tathāpi tatrānavasthāyisvabhāve vicakṣaṇo jñātvaiva pravartate, evaṁ prakṛte'pi taddharmiṇi kenābhiprāyeṇa he manaḥ, tvaṁ kuruṣe vyayamupakaraṇopakṣayam ? tat kiṁ sarvathaiva niravakāśo'yaṁ kartavyaḥ ? netyāha-
datvāsmai vetanaṁ tasmātsvārthaṁ kuru mano'dhunā|
na hi vaitanikopāttaṁ sarvaṁ tasmai pradīyate||69||
vetanaṁ karmamūlyam| tāvanmātraṁ datvā asmai gatvaraśarīrāya, karmopakaraṇatvāt, svaprayojanamanuvidheyaṁ he manaḥ| anenaivopārjitaṁ kasmādasmai na dīyate iti cet, na hi yasmāt yatkiṁcit karmakareṇopāttaṁ sarvaṁ tasmai karmakarāya pradīyate iti nyāyo'sti||
tasmādevamupastambhamātraṁ datvā-
kāye naubuddhimādhāya gatyāgamananiśrayāt|
yathākāmaṁgamaṁ kāyaṁ kuru sattvārthasiddhaye||70||
kāye naubuddhiṁ kṛtvā pravṛttinivṛttihetoḥ icchāyattaṁ kāyaṁ kuru sattvārthānuṣṭhānāya niṣpattaye vā| he manaḥ iti prakṛtamabhisaṁbadhyate||
iti kāyapratyavekṣayā tatsvabhāvamupayogaṁ ca vicārya pariniścitakāyaprayojanamupasaṁharannāha-
evaṁ vaśīkṛtasvātmā nityaṁ smitamukho bhavet|
tyajed bhṛkuṭisaṁkocaṁ pūrvābhāṣī jagatsuhṛt||71||
uktanītyā āyattīkṛtaḥ ātmā cittakāyalakṣaṇaḥ| sarvadā prasannavadano bhavet| bhrūlalāṭasaṁkocaṁ ca prasādahānikaraṁ tyajet| pūrvameva asaṁcodita eva pareṇa svāgatādivādaiḥ saṁtoṣaṇaśīlo bhavet| sarvasattvānāmakāraṇabāndhavaśca||
ityapi śikṣā anarthavarjanāya kāryetyāha-
saśabdapātaṁ sahasā na pīṭhādīn vinikṣipet|
nāsphālayetkapāṭaṁ ca syānniḥśabdaruciḥ sadā||72||
sahasā tvaritameva niṣprayojanaṁ hastadaṇḍādinā kapāṭaṁ ca nākoṭayet| saṁkṣepataḥ niḥśabdābhiratirbhavet||
kaḥ evaṁ sati guṇaḥ syādityāha-
bako biḍālaścauraśca niḥśabdo nibhṛtaścaran|
prāpnotyabhimataṁ kāryamevaṁ nityaṁ yatiścaret||73||
ete sarve niḥśabdā anuddhatāśca viharanto vivakṣitamarthaṁ labhante| vratināpi tathaiva samādhānakaṇṭakaparihāreṇa vihartavyam||
ityapi śikṣitavyamityāha-
paracodanadakṣāṇāmanadhīṣṭopakāriṇām|
pratīcchecchirasā vākyaṁ sarvaśiṣyaḥ sadā bhavet||74||
kaukṛtyavinodanāvavādānuśāsanīsamarthānāṁ vinayādikovidānām aprārthitahitaiṣiṇāṁ hitavidhāyakaṁ vacanaṁ mūrdhnā gṛhṇīyāt| na teṣu svacittaṁ dūṣayitavyam, nāpyavamānanā kāryeti bhāvaḥ| sarvasattveṣu gurugauravadhiyā samācaritavyamiti sarvaṁ sarvebhyaḥ śikṣet||
īrṣyāmalaprakṣālanāmāha-
subhāṣiteṣu sarveṣu sādhukāramudīrayet|
puṇyakāriṇamālokya stutibhiḥ saṁpraharṣayet||75||
parakīyaguṇavardhanavacaneṣu tatparitoṣaṇāya sādhu sādhu, bhadrakamidam, iti śabdamadhyāśayenoccārayet| kuśalakarmakāriṇamapi dṛṣṭvā sādhu kṛtam, dhanyo bhavān sukṛtakarmakārī, ityādibhiḥ stutivacanaiḥ protsāhayet||
lapanāśaṅkāṁ nirasyannāha-
parokṣaṁ ca guṇān brūyādanubrūyācca toṣataḥ|
svavarṇe bhāṣyamāṇe ca bhāvayettadguṇajñatām||76||
paraguṇān sadbhūtānapi parokṣaṁ brūyānna samakṣam| anyathā lapanāṁ kaścinmanyeta| pareṇa tu tatsamakṣamanyasya guṇe bhāṣyamāṇe tadanuvādakatayā samakṣamapi brūyāt| anyathā nāsya rūciratreti matvā svacittaṁ pradūṣayet paraḥ| svaguṇe punaḥ kenacid guṇapakṣapātinā prasannena samakṣaṁ parokṣaṁ ca kīrtyamāne cittasyonnatiṁ nivārayaṁstasyaiva guṇābhidhāyakasya guṇānurāgitāṁ manasi kuryāt||
paraguṇāmarṣaṇaṁ vārayannāha-
sarvārambhā hi tuṣṭayarthāḥ sā vittairapi durlabhā|
bhokṣye tuṣṭisukhaṁ tasmātparaśramakṛtairguṇaiḥ||77||
sarveṣāṁ hīnamadhyotkṛṣṭānāṁ sattvānām| sarve vā upakramāḥ duḥkhaparihāreṇa tuṣṭayarthāḥ| sarvārambhapariśrameṇa tuṣṭirevotpādayitavyetyarthaḥ| sā ca tuṣṭirdhanavisargairapi durlabhā, syādvā na veti| iha punarayatnasiddhopasthitā kasmātparihīyata iti matvā bhokṣye anubhaviṣyāmi saṁtoṣasukham anyayatnaniṣpāditairguṇairupanāmitam| na hi priyaputraguṇairakṣamāyuktā| iti bhāvanayā paraguṇaśravaṇāccittakārkaśyamapakuryāt||
atraivopacayamāha-
na cātra me vyayaḥ kaścitparatra ca mahatsukham|
aprītiduḥkhaṁ dveṣaistu mahadduḥkhaṁ paratra ca||78||
naiva asminnarthe pravṛttimato mama ihaloke vā upakṣayaleśo'pi saṁbhavati| upacayaḥ punarvidyata eveti darśayati-paratra mahatsukhaṁ paraguṇābhinandanāt| evamakriyamāṇe punarapacayo dṛśyate, ubhayaloke'pi duḥkhaṁ paraguṇāsahanāt||
tasmāt sarvakalmaṣaparityāgena iyamucitā karmakāritā śiksaṇīyetyāha-
viśvastavinyastapadaṁ vispaṣṭārthaṁ manoramam|
śrutisaukhyaṁ kṛpāmūlaṁ mṛdumandasvaraṁ vadet||79||
sarvāvadyavinirmuktatvādviścastam| ānupūrvyā vyavasthitapadam| asaṁdigdhārtham| manaḥprahlādanakaram| śravaṇāpyāyakam| karuṇārasaniṣyandabhūtaṁ na rāgādinidānam| mṛdusvaramakarkaśavacanam| mandasvaraṁ yāvatā dhvaninā pratipādyasya pratītiḥ syāt, na tato nyūnaṁ nātiriktamudīrayan|
ṛju paśyetsadā sattvāṁścakṣuṣā saṁpibanniva|
etāneva samāśritya buddhatvaṁ me bhaviṣyati||80||
avakramakuṭilaṁ paramaprītirasabharāvanatena cakṣuṣā tṛṣita iva śītalajala paramāhlādakaraṁ saṁpivanniva sattvān vyavalokayan| na raktena na duṣṭena mugdhena| paramopakārakā hyete| kutaḥ ? yasmādetān sattvān samāsādya durlabhalābhaṁ buddhatvaṁ me bhaviṣyati utpatsyate| evaṁ ca viharan adyatve'pi sattvārthasamartho bhavatyeva| yaduktam-
sarvatrācapalo mandamitasnigdhābhibhāṣaṇāt|
āvarjayejjanaṁ bhavyamādeyaścāpi jāyate|| iti|
[śikṣā. sa. kārikā-10]
etadeva ca bodhisattvasya kṛtyaṁ yaduta sattvāvarjanaṁ nāma| yathā dharmasaṁgītisūtre āryāpriyadarśanena bodhisattvena paridīpitam-
tathā tathā bhagavan bodhisattvena pratipattavyaṁ yatsahadarśanena sattvāḥ prasīdeyuḥ| tatkasmāddhetoḥ ? na bhagavan bodhisattvasyānyat karaṇīyamasti anyatra sattvāvarjanāt| sattvaparipāka eveyaṁ bhagavan bodhisattvasya dharmasaṁgītiriti||
evamakriyamāṇe ko doṣa iti cet-
anādeyaṁ tu taṁ lokaḥ paribhūya jināṅkuram|
bhasmacchannaṁ yathā bahniṁ pacyeta narakādiṣu||iti|
[śikṣā. sa. kārikā-11]
tasmāt sattvārādhanameva bodhisattvasya karma upakārikṣetramasādhāraṇaṁ puṇyaprasūtiheturiti||
tatprasaṅgena anyadapi darśayannāha-
sātatyābhiniveśotthaṁ pratipakṣotthameva ca|
guṇopakārikṣetre ca duḥkhite ca mahacchubham||81||
samādānena kriyamāṇam| abhiniveśotthaṁ tīvraprasādajanitam| pratipakṣotthaṁ kleśapratipakṣaśūnyatādibhāvanāprasūtam| guṇakṣetraṁ buddhabodhisattvādi| upakārikṣetraṁ mātāpitādi| duḥkhitā glānādayaḥ| eteṣu svalpamati kṛtamaprameyaśubhaheturupajāyate||
idamapi bodhisattvenābhyasanīyamityāha-
dakṣa utthānasaṁpannaḥ svayaṁkārī sadā bhavet|
nāvakāśaḥ pradātavyaḥ kasyacitsarvakarmasu||82||
dakṣaḥ sarvatra paṭupracāraḥ| utthānasaṁpannaḥ kausīdyāpanayanād vīryasamanvāgataḥ| ata eva svayameva sarvaṁ karaṇīyam, na parāpekṣā kvacidapi karmaṇi kāryā| idameva nāvakāśa ityādinā darśayati||
pāramitābhyāse'narthavivarjanāyānupūrvakāritāmāha-
uttarottarataḥ śreṣṭhā dānapāramitādayaḥ|
netarārthaṁ tyajecchreṣṭhāmanyatrācārasetutaḥ||83||
uparyuparitaḥ| dānācchīlaṁ śreṣṭham, śīlāt kṣāntirityādayaḥ| ato'varapāramitāhetoruttaraṁ na tyajet| tadvirodhena na seveteti bhāvaḥ| kiṁ sarvathā ? netyāha-anyatreti| bodhiattvānāṁ ya ācāraḥ śikṣāsaṁvaralakṣaṇaḥ sa eva kuśalajalarakṣaṇāya setubandho vihitaḥ, tasmādanyatra taṁ vihāya| sa yathā na bhidyate ityarthaḥ||
tasmātsaṁbhāramupāditsunā karuṇāparatantreṇa sarvaṁ karaṇīyamuktamityāha-
evaṁ buddhvā parārtheṣu bhavetsatatamutthitaḥ|
niṣiddhamapyanujñātaṁ kṛpālorarthadarśinaḥ||84||
evamanuttaraṁ jñātvā sattvānāṁ hitasukhavidhānāya nityamārabdhavīryo bhavet| pratiṣiddhārthe pravṛttau kathaṁ na sāpattika iti cet, na| kvacinniṣiddhamapi sattvārthaviśeṣaṁ prajñācakṣuṣā paśyataḥ karaṇīyatayā anujñātaṁ bhagavatā| saniḥsaraṇaṁ ca bhagavataḥ śāsanam| taccāpi na sarvasya, api tu kṛpāloḥ karuṇāprakarṣapravṛttitayā tatparatantrasya parārthaikarasasya svaprayojanavimukhasya| iti prajñākaruṇābhyāmudbhūtaparārthavṛtterupāyakuśalasya pravartamānasya nāpattiḥ| atra ca upāliparipṛcchāyāmāpattyanāpattivibhāgo veditavyaḥ| tathā upāyakauśalyasūtre jyotiṣkamāṇavakādhikāre||
eṣā rakṣātmabhāvasya bhaiṣajyavasanādibhiḥ|
[śikṣā. sa. kārikā-13]
ityetat pratipādayitumāha-
vinipātagatānāthavratasthān saṁvibhajya ca|
bhuñjīta madhyamāṁ mātrāṁ tricīvarabahistyajet||85||
bhaiṣajyavasanādibhirātmabhāvo hi paripālanīyaḥ parārthopayogitvāt| yathoktaṁ prākūtatra dvividhaṁ bhaiṣajyaṁ satatabhaiṣajyaṁ glānapratyayabhaiṣajyaṁ ca| tatra satatabhaiṣajyamodanādi| tadarthaṁ piṇḍāya gocare caratā grāmapraveśe yathoktaśikṣāyāṁ smṛtimādhāya caritavyam| tato labdhāt piṇḍapātāt caturthabhāgavibhaktāt vinipātagatānanāthavratasthān saṁvibhāginaḥ kuryāt| ekaṁ pratyaṅgaṁ vinipātinām| dvitīyamanāthānām| tṛtīyaṁ sabrahmacāriṇāṁ datvā caturthamātmanā paribhuñjīta| sa paribhuñjāno na raktaḥ paribhuṅkte asaktaḥ, agṛddhaḥ, anadhyavasitaḥ, anyatra yāvadevāsya kāyasya sthitaye yāpanāyai| madhyamāṁ mātrām| tathā ca paribhuṅkte yathā nātisaṁlikhito bhavati, nātigurukāyaḥ| tatkasya hetoḥ ? ati saṁlikhito hi kuśalapakṣaparāṅmukho bhavati, atigurukāyo middhāvaṣṭabdho bhavati| tena taṁ piṇḍapātaṁ paribhujya kuśalapakṣābhimukhena bhavitavyam| iti āryaratnameghe'bhihitam| āryaratnarāśāvapi-
paribhuñjatā ca evaṁ manasikāra utpādayitavyaḥ-santi asmin kāye aśītikṛmikulasahasrāṇi, tāni anenaivojasā sukhaṁ viharantu| idānīṁ caiṣāmāmiṣeṇa saṁgrahaṁ kariṣyāmi| bodhiprāptaśca punardharmeṇa saṁgrahaṁ kariṣyāmi| iti vistaraḥ||
punaratraivoktam-
dvayorahaṁ kāśyapa śraddhādeayamanujānāmi| katamayordvayoḥ ? yuktasya muktasya ca| iti||
anayā diśā sarvaparibhogāḥ sattvārthamadhiṣṭhātavyāḥ| anyathā-
ātmatṛṣṇopabhogāttu kliṣṭāpattiḥ prajāyate||iti||
[śikṣā. sa. kārikā-13]
yathoktaṁ candrapradīpasūtre-
te bhojanaṁ svādurasaṁ praṇītaṁ
labdhvā ca bhuñjanti ayuktayogāḥ|
teṣāṁ sa āhāru vadhāya bhoti
yatha hastipotāna bisā adhautakāḥ||
[=samādhi. 9. 29]
vistareṇa caitacchikṣāsamuccaye draṣṭavyam||
glānabhaiṣajyaṁ tu yāmikaṁ sāptāhikaṁ yāvajjīvikamiti trividham| etacca bhikṣuvinaye pratipāditaṁ tatraivāvadhāryam||
vasanādibhirātmarakṣāmāha-tricīvarabahistyajet| iti| sacedāgatya kaścid bodhisattvaṁ pātracīvaraṁ yāceta, tena atityāgo na kartavyaḥ| kiṁ tu yattadanujñātaṁ bhagavatā-tricīvaraṁ śramaṇakalpaḥ, tato'tiriktaṁ ca yadbhavet, tyaktavyamarthine, nānyathā| uktaṁ ca bodhisattvapratimokṣe-sacetpunaḥ kaścidāgatya pātraṁ vā cīvaraṁ vā yāceta, sacettasyātiriktaṁ bhaved buddhānujñātāttricīvarāt, yathāparityaktaṁ dātavyam| sacetpunastasya ūnaṁ tricīvaraṁ bhavet yanniśritya brahmacaryāvāsaḥ, tanna parityaktavyam| tatkasmāddhetoḥ? avisarjanīyaṁ hi tricīvaramuktaṁ tathāgatena| sacecchāriputra bodhisattvastricīvaraṁ parityajya yācanaguruko bhavet, na tena alpecchatā āsevitā bhavet| iti||
atityāgaṁ niṣedhayan punarātmarakṣāmupadarśayannāha-
saddharmasevakaṁ kāyamitarārthaṁ na pīḍayet|
evameva hi sattvānāmāśāmāśu prapūrayet||86||
satāṁ satpuruṣāṇāṁ bodhisattvānāṁ dharmaḥ| laukikalokottaraparahitasukhavidhānam| tatsevakaṁ kāyam alpārthanimittaṁ na pīḍayet| anyathā mahato'rtharāśerhāniḥ syāt| ata eva pūrvasmin hetupadametat| kutaḥ punarevam ? yasmādanenaiva sukumāropakrameṇa saṁvardhamānaḥ śīghrameva sattvānāṁ hitasukhasaṁpādanasamartho bhavati||
yata evaṁ tasmāt-
tyajenna jīvitaṁ tasmādaśuddhe karuṇāśaye|
tulyāśaye tu tattyājyamitthaṁ na parihīyate||87||
svaśarīraśirodānādi na kartavyamiti niṣiddham| kadā ? aśuddhe mitrāmitretarasarvavyasanijanasādhāraṇapravṛtte kṛpācitte| atyārabdhena hi vīryeṇa svaparahitārthasya bādhā syāt| samapravṛtte punarāśaye svaparātmano'tirikte vā na niṣidhyate| yaduktam-tathā svaparabodhipakṣaśrutādyantarāyakarau tyāgātyāgau na kāryau| adhikasattvārthaśaktestulyaśaktervā bodhisattvasya adhikatulyakuśalāntarāyakarau tyāgātyāgau na kāryāviti siddhaṁ bhavati| idameva ca saṁdhāya bodhisattvaprātimokṣe'bhihitam-yastu khalu punaḥ śāriputra abhiniṣkrāntagṛhāvāso bodhisattvo bodhyaṅgairabhiyuktaḥ, tena kathaṁ dānaṁ dātavyam, kataraṁ dānaṁ dātavyam, kiyadrūpaṁ dānaṁ dātavyam| peyālaṁ| dharmadāyakena bhavitavyam| yaśca śāriputra gṛhī bodhisattvo gaṅgānadīvālikāsamāni buddhakṣetrāṇi saptaratnaparipūrṇāni tathāgatebhyo'rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, yaśca śāriputra pravrajyāparyāpanno bodhisattvaḥ ekāṁ catuṣpadikāṁ gāthāṁ prakāśayet, ayameva tato bahutaraṁ puṇyaṁ prasavati| na śāriputra tathāgatena pravrajitasya āmiṣadānamanujñātam| peyālaṁ| yasya punaḥ śāriputra pātrāgataḥ pātraparyāpanno lābho bhaveddhārmiko dharmalabdhaḥ, tena sādhāraṇabhājinā bhavitavyaṁ sārdhaṁ sabrahmacāribhiriti||
tatraivāha-yastu khalu punaḥ śāriputra anabhiniṣkrāntagṛhāvāso bodhisattvaḥ, tena dharma āsevitavyaḥ| tatra tenābhiyuktena bhavitavyamiti| anyathā hi ekasattvārthasaṁgrahārthaṁ mahataḥ sattvarāśestasya ca sattvasya bodhisattvāśayaparikarmāntarāyānmahato'rthasya hāniḥ kṛtā syāditi||
anenopāyakauśalena viharan na bodhimārgātparibhraśyate| ayamabhiprāyaḥ-dattaḥ pūrvameva anena ātmabhāvaḥ sarvasattvebhyaḥ | kevalamakālaparibhogātparirakṣaṇīyaḥ| ato na mātsaryasyāvakāśaḥ| nāpi pratijñātārthahāniriti| yaduktam-
bhaiṣajyavṛkṣasya sudarśanasya
mūlādibhogyasya yathaiva bījam|
datvāpi saṁrakṣyamakālabhogāt
saṁbuddhabhaiṣajyatarostathaiva||iti||
sattvāśayarakṣaṇādapyātmā rakṣitavya ityāha-
dharmaṁ nirgaurave svasthe na śiroveṣṭite vadet|
sacchatradaṇḍaśastre ca nāvaguṇṭhitamastake||88||
devamanuṣyapūjito hi bhagavato dharmaḥ| tato'vadhyāyanti devatādayo gauravamakurvato dharmaprakāśanāt| niṣiddhaṁ caitadbhagavatā iti tadājñātikrame sāpattiko bhavet| na vastrādibaddhaśirasi| sahaśabdena triṣvapi saṁbandhaḥ| tathottarīyādinā pihitaśīrṣe| pratyekaṁ svastha iti saṁbandhanīyam| glāne punaranāpattiḥ| upalakṣaṇaṁ caitat| na sthitena suptāya niṣaṇṇāya vā, na niṣaṇṇena suptāya, na cānāsanena niṣaṇṇāya| notpathayāyinā mārgayāyine, nāgragāmine pṛṣṭhagāminā, nāpyalaṁkārayuktāya| ityādayo'pi draṣṭavyā iti||
idamapyanarthavivarjanāya mūlāpattikāraṇamakaraṇīyamityāha-
gambhīrodāramalpeṣu na strīṣu puruṣaṁ vinā|
gambhīro durmedhasāmagādhatvāt| udāraśca prakarṣaparyantatvāt| tādṛśaṁ ca dharmamalpeṣu asaṁskṛtabuddhiṣu hīnādhimuktiṣu vā na vadediti prakṛtena saṁbandhaḥ| na mātṛgrāmasya ekākī rahogato dharmaṁ vadet| vadan sāpattiko bhavati| na doṣaḥ puruṣo yadi syāt||
hīnotkṛṣṭeṣu dharmeṣu samaṁ gauravamācaret||89||
śrāvakayānabhāṣiteṣu vā mahāyānabhāṣiteṣu vā dharmeṣu tulyaṁ cittaprasādādikaṁ kuryāt| anyathā saddharmapratikṣepaḥ syāt||
nodāradharmapātraṁ ca hīne dharme niyojayet|
na cācāraṁ parityajya sūtramantraiḥ pralobhayet||90||
gambhīrodāradharmabhājanaṁ ca sattvaṁ nimittajñairjñātvā na śrāvakayānādidharmeṣvavatārayet| na ca ācāraṁ śikṣāsaṁvarakaraṇīyatāṁ muktvā sūtrāntādipāṭhenaiva tava śuddhirbhaviṣyati iti dharmakāmaṁ prabhāvayet| āha cātra-punaraparo'nartho ratnakūṭe dṛṣṭaḥ-aparipāciteṣu sattveṣu viśvāso bodhisattvaskhalitam| abhājanībhūteṣu udārabuddhadharmaprakāśanā bodhisattvaskhalitam| udārādhimuktikeṣu sattveṣu hīnayānaprakāśanā bodhisattvaskhalitamiti||
āryasarvadharmavaipulyasaṁgrahe sūkṣmo'pyanartha uktaḥ-sūkṣmaṁ hi mañjuśrīḥ saddharmapratikṣepakarmāvaraṇam| yo hi kaścinmañjuśrīḥ tathāgatabhāṣite dharme kasmiṁścit śobhanasaṁjñāṁ karoti, kvacidaśobhanasaṁjñām, sa saddharmaṁ pratikṣipati| tena saddharmapratikṣeptrā tathāgato'bhyākhyāto bhavati, saṁgho'pavādito bhavati, ya evaṁ vadati-idaṁ yuktamidamayuktam| iti vistaraḥ||
āryākāśagarbhasūtre ca mūlāpattiprastāve coktam-punaraparamādikarmiko bodhisattvaḥ keṣāṁcidevaṁ vakṣyati-kiṁ bhoḥ prātimokṣavinayena ? śīlena surakṣitena śīghraṁ tvamanuttarāyāṁ samyaksaṁbodhau cittamutpādayasva| mahāyānaṁ paṭha| yatte kiṁcit kāyavāṅmanobhiḥ kleśapratyayādakuśalaṁ karma samudānītam, tena te śuddhirbhaviṣyatyavipākam, yāvadyathā pūrvoktam| iyamādikarmikasya bodhisattvasya tṛtīyā mūlāpattiriti||
ataḥ idamapi prātimokṣaniṣiddhaṁ nācaraṇīyamityāha-
dantakāṣṭhasya kheṭasya visarjanamapāvṛtam|
neṣṭaṁ jale sthale bhogye mūtrādeścāpi garhitam||91||
kheṭasya śleṣmaṇo visarjanamapāvṛtaṁ na kuryāt| jale sthale bhogye upabhogye mūtrapurīṣāderapi kutsitam| atrāpi devatādyavadhyānādapuṇyaṁ prasavet||
mukhapūraṁ na bhuñjīta saśabdaṁ prasṛtānanam|
pralambapādaṁ nāsīta na bāhū mardayetsamam||92||
mukhaṁ pūritaṁ kṛtvā mahatkavalagrahaṇāt| saśabdaṁ sukasunikādiśabdena| [prasṛtānanaṁ] dūraṁ vidāritamukham| pralambapādaṁ bhūmyādyalagnapādaṁ khaṭvādyārohaṇe sati nāsīta| dvāvapi bāhū samamekasmin kāle na mardayet| kramamardane na doṣaḥ| sati pratyaye||
naikayānyastriyā kuryādyānaṁ śayanamāsanam |
ekayā advitīyayā anyastriyā| gṛhipravrajitayoridamiha sādhāraṇamityanyagrahaṇam| na kuryādyānādi| saṁkṣepeṇa saṁkalayya darśayannāha-
lokāprasādakaṁ sarvaṁ dṛṣṭvā pṛṣṭvā ca varjayet||93||
lokānāṁ yat prasādajanakaṁ na bhavati, tat sarva dṛṣṭvā śāstre vyavahāre vā| pṛṣṭvā vijñān| varjayet| anenaitaddarśitaṁ bhavati-dṛṣṭe'pi yadbādhākaramevaṁvidhaṁ tadvarjayet āpattirbhavatīti| yaduktam-
ratnameghe jinenoktastena saṁkṣepasaṁvaraḥ|
yenāprasādaḥ sattvānāṁ tadyatnena parityajet||iti||
[śikṣā. sa. kārikā-12]
yathāha-katame ca te bodhisattvasamudācārāḥ ? yāvadiha bodhisattvo nāghaḥsthāne viharati, nākāle| nākāle bhāṇī bhavati| nākālajño bhavati| nādeśajño bhavati| yatonidānamasyāntike sattvā aprasādaṁ pratisaṁvedayeyuḥ| sa sarvasattvānurakṣayā ātmanaśca bodhisaṁbhāraparipūraṇārthaṁ samyagīryāpatho bhavati, mṛdubhāṇī mandabhāṇī asaṁsargabahulaḥ pravivekābhimukhaḥ suprasannamukhaḥ iti||
na bodhisattvena avamanyanā kvacidapi kartavyetyāha-
nāṅgulyā kārayetkiṁciddakṣiṇena tu sādaram|
samastenaiva hastena mārgamapyevamādiśet||94||
ekayā aṅgulyā tarjanyādikayā na kiṁcidupadarśayet, api tu samastenaiva samagreṇaiva hastena| dakṣiṇena na vāmena| mārgamapi kathayet| āstāṁ tāvatsagauravaṁ vastu||
lokāprasādanivāraṇāyāha-
na bāhūtkṣepakaṁ kaṁcicchabdayedalpasaṁbhrame|
acchaṭādi tu kartavyamanyathā syādasaṁvṛtaḥ||95||
na bhujamutkṣipya kaṁcidāhvayet, alpaprayojanatāratamye| mahati punaradoṣaḥ| acchaṭādiśabdaṁ tu kuryāt| tadakaraṇe'samāhitacāritāyāmasaṁvṛtaḥ syāt| etāvatā auddhatyaparihāro'pi darśito bhavati||
sa hi śayyāṁ parikalpayannevaṁ parikalpayedityupadarśayannāha-
nāthanirvāṇaśayyāvacchayītepsitayā diśā|
saṁprajānaṁllaghūtthānaḥ prāgavaśyaṁ niyogataḥ||96||
bhagavato mahānirvāṇaśayyāmiva śayyāṁ parikalpayet| abhimatayā diśā śiro vidhāya, dakṣiṇena pārśvena, pādasyopari pādamādhāya, dakṣiṇaṁ bāhumupadhānaṁ kṛtvā, vāmaṁ ca prasārya jaṅghopari niveśya, cīvaraiḥ susaṁvṛtakāyaḥ, smṛtaḥ, saṁprajānānaḥ, utthānasaṁjñī, ālokasaṁjñī, śayitaḥ, nācittakamiddhāvaṣṭabdhaḥ| na ca nidrāsukhamākhādayet, na ca pārśvasukham anyatra yāvadevaiṣāṁ mahābhūtānāṁ sthitaye yāpanāyai iti| laghutthānaḥ śīghramevottiṣṭhet| na tu jṛmbhikāṁ gātramoṭanaṁ kurvannālasyopahitaścireṇa| etebhya eva sarvebhyaḥ pūrvameva||
idamaparamabhisaṁkṣipya kathayannāha-
ācāro bodhisattvānāmaprameya udāhṛtaḥ|
cittaśodhanamācāraṁ niyataṁ tāvadācaret||97||
ācāraḥ śikṣaṇīyam| aprameyaḥ asaṁkhyeyaḥ bodhisattvaprātimokśādiṣu pradarśitaḥ| tatsaṁgraharūpaṁ prathamataḥ cittaśodhanameva ācāramācaret| niyatamavaśyaṁtayā||
sāmānyāpattiśodhanāyāha-
rātriṁdivaṁ ca triskandhaṁ triṣkālaṁ ca pravartayet|
śeṣāpattiśamastena bodhicittajināśrayāt||98||
triṣkṛtvo rātreḥ| triṣkṛtvo divasasya| triskandhaḥ trayāṇāṁ skandhānāṁ pāpadeśanāpuṇyānumodanābodhipariṇāmanānāṁ samāhāraḥ| triskandhaṁ pravartayet| śeṣā mūlāyā anyāḥ| athavā, saṁcitya kṛtā yāḥ pratikṛtāḥ tābhyo'nyāḥ smṛtisaṁpramoṣeṇa asaṁprajānatā vā kṛtāḥ| tāsāṁ praśamaḥ pratikaraṇaṁ tena triskandhaparivartanena bodhicittasya jinānāṁ ca bhagavatāṁ samāśrayaṇācca||
etena vidūṣaṇāsamudācārādayo darśitā bhavanti||
tatra pāpaśodhanaṁ caturdharmakasūtre deśitam-
caturbhirmaitreya dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ kṛtopacitaṁ pāpamabhibhavati| katamaiścaturbhiḥ ? yaduta vidūṣaṇāsamudācāreṇa, pratipakṣasamudācāreṇa, pratyāpattibalena, āśrayabalena ca| tatra vidūṣaṇāsamudācāraḥ akuśalaṁ karma kṛtvā vipratisārarūpātsavigarhaṇā pāpadeśanā, tadanuṣṭhānaṁ tatsamudācāraḥ| tatra pratipakṣasamudācāraḥ akuśalapratipakṣaḥ kuśalam, tatsamudācāraḥ, kṛtvāpyakuśalaṁ karma kuśale karmaṇyatyantamabhiyogaḥ| tatra pratyāpattibalaṁ saṁvarasamādānādakaraṇasaṁvaralābhaḥ| tatrāśrayabalaṁ buddhadharmasaṁghaśaraṇagamanam, anutsṛṣṭabodhicittatā ca| sa balavatsaṁniśrayeṇa na śakyate pāpenābhibhavitum| ebhirmaitreya caturbhirdharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ kṛtopacitaṁ pāpamabhibhavatīti||
viśeṣatastu bodhisattvāpattīnāṁ gurvīṇāṁ ladhvīnāṁ ca deśanā āryopāliparipṛcchāyāmuktāḥ| tāḥ śikṣāsamuccaye draṣṭavyāḥ||
sarvāpattayo bodhisattvena pañcatriṁśatāṁ buddhānāṁ bhagavatāmantike rātriṁdivamekākinā deśayitavyāḥ| tatreyaṁ deśanā- ahamevaṁnāmā buddhaṁ śaraṇaṁ gacchāmītyārabhya yāvat saṁghaṁ śaraṇaṁ gacchāmi, namaḥ śākyamunaye tathāgatāyārhate samyaksaṁbuddhāya| namo vajrapramardine ityārabhya yāvat upaimi sarvān śaraṇaṁ kṛtāñjaliḥ|
iti vistaramuktvāha-iti hi śāriputra bodhisattvena imān pañcatriṁśato buddhān pramukhān kṛtvā sarvatathāgatānugatairmanasikāraiḥ pāpaviśuddhiḥ kāryā| tasyaivaṁ pāpaviśuddhasya ta eva buddhā bhagavanto mukhānyupadarśayanti| peyālaṁ| na tat śakyaṁ sarvaśrāvakapratyekabuddhanikāyairāpattikaukṛtyasthānaṁ viśodhayituṁ yadbodhisattvasteṣāṁ buddhānāṁ bhagavatāṁ nāmadheyadhāraṇaparikīrtanena rātriṁdivaṁ triskandhakadharmaparyāyapravartanena āpattikaukṛtyānniḥsarati, samādhiṁ ca pratilabhate||
etatsākalyena śikṣāsamuccaye veditavyam||
ukto vidūṣaṇāsamudācāraḥ| pratipakṣasamudācārapratyāpattibale api vistareṇa śikṣāsamuccayādeva draṣṭavye| āryamaitreyavimokṣe tu bodhicittena pāpaviśuddhiruktā| taccoktameva prāk| jināśrayāt pāpaviśuddhau sūkarikāvadānamudāhāryam|
ye buddhaṁ śaraṇaṁ yānti na te gacchanti durgatim|
prahāya mānuṣān kāyān divyān kāyāṁllabhanti te||
evaṁ dharmaṁ saṁghaṁ cādhikṛtya pāṭhaḥ| anenāśrayabalamuktam||
punaraniyamena darśayannāha-
yā avasthāḥ prapadyeta svayaṁ paravaśo'pi vā|
tāsvavasthāsu yāḥ śikṣāḥ śikṣettā eva yatnataḥ||99||
svayamātmanā parāyatto vā sattvārthakriyāyāṁ pravṛttaḥ||
kiṁ punarevamaniyamenābhidhīyata ityāha-
na hi tadvidyate kiṁcidyanna śikṣyaṁ jinātmajaiḥ|
na tadasti na yatpuṇyamevaṁ viharataḥ sataḥ||100||
yasmāt sarvākāraṁ sarvavastutattvamadhigamya sarveṣāṁ hitasukhavidhānārthamudyacchadbhirbuddhasutaiḥ na tadasti kiṁcit, yanna śikṣitavyam| anyathā sarvākāraḥ sarvasattvānāmarthaḥ kartumaśakyaḥ| puṇyasaṁbhāro'pi evaṁ vicarato'paryanta eva syāt||
iyamapi śikṣāpadamudrā avadhārayitavyetyāha-
pāraṁparyeṇa sākṣādvā sattvārtha nānyadācaret|
sattvānāmeva cārthāya sarvaṁ bodhāya nāmayet||101||
antataḥ svayamāhārādikriyayā parapreraṇayā aparāparadūtapreraṇayā vā, sākṣāt svayameva āmiṣadānādinā vā, yat sattvānāṁ hitasukhaheturna bhavati, tanna kuryāt kārayedvā| na caitadeva kevalam| kiṁcit sattvānāmeva saṁsāraduḥkhapatitānāṁ tato niḥsaraṇāya sarvaṁ kuśalamūlamanuttarāyāṁ samyaksaṁbodhau pariṇāmayet||
etāvatā ślokadvayena puṇyavṛddhirupadarśitā bhavati||
yaduktaṁ kalyāṇamitrānutsargāditi [śikṣā. sa. kārikā-6] tadāha-
sadā kalyāṇamitraṁ ca jīvitārthe'pi na tyajet|
bodhisattvavratadharaṁ mahāyānārthakovidam||102||
kalyāṇakarmaṇi abhyudayaniḥśreyasaprāptilakṣaṇe mitramasādhāraṇo bandhuḥ, tat kāyajīvitavipraṇāśabhayabhīto'pi na tyajet| kalyāṇamitrānuśaṁsāśca prajñāpāramitāyāmāryāṣṭasāhasrikāyāṁ [aṣṭa. 30] sadāpraruditaparivartādveditavyāḥ| caturdharmakasūtre'pyuktam- kalyāṇamitraṁ bhikṣavo bodhisattvena mahāsattvena yāvajjīvaṁ na tyaktavyamapi jīvitahetoriti| aparityājyasya kalyāṇamitrasya lakṣaṇamāha-bodhisattvaśikṣāsaṁvare vyavasthitam| mahāyānārthapaṇḍitam| etādṛśaṁ sudurlabham||
kalyāṇamitrasya paryupāsanaparijñānārthamāha-
śrīsaṁbhavavimokṣācca śikṣedyadguruvartanam|
śrīsaṁbhavavimokṣāt āryagaṇḍavyūhaparivartāt kalyāṇamitraparyupāsanaṁ śikṣet jānīyāt| yathoktamāryagaṇḍavyūhe āryaśrīsaṁbhavena-kalyāṇamitrasaṁdhāritāḥ kulaputra bodhisattvā na patanti durgatiṣu| yāvat-saṁcodakāḥ kalyāṇamitrā akaraṇīyānām| saṁnivārakāḥ pramādasthānāt| niṣkāsayitāraḥ saṁsārapurāt| tasmāttarhi kulaputra evaṁmanasikārāpratiprasrabdhena kalyāṇamitrāṇyupasaṁkramitavyāni| pṛthivīsamacittena sarvabhārodvahanāparitasanatayā| vajrasamacittena abhedyāśayatayā| cakravālasamacittena sarvaduḥkhāsaṁpravedhanatayā| lokadāsasamacittena sarvakarmasamādānāvijugupsanatayā| rajoharaṇasamacittena mānābhimānavivarjanatayā| yānasamacittena gurubhāranirvāhanatayā| aśvasamacittena akrudhyanatayā| nausamacittena gamanāgamanāparitasanatayā| suputrasadṛśena kalyāṇamitramukhavīkṣaṇatayā| ātmani ca te kulaputra āturasaṁjñotpādayitavyā kalyāṇamitreṣu ca vaidyasaṁjñā, anuśāsanīṣu bhaiṣajyasaṁjñā, pratipattiṣu vyādhinirghātanasaṁjñā| ātmani ca te kulaputra bhīrusaṁjñotpādayitavyā, kalyāṇamitreṣu śūrasaṁjñā, anuśāsanīṣu praharaṇasaṁjñā, pratipattiṣu śatrunirghātanasaṁjñā||
yaduktaṁ sūtrāṇāṁ ca sadekṣaṇāditi [śikṣā. sa. kā.-6], tadupadarśayitumāha-
etaccānyacca buddhoktaṁ jñeyaṁ sūtrāntavācanāt||103||
etadiha śāstre pratipāditam, anyadyadiha noktam| buddhena bhagavatā bodhisattvānāṁ karaṇīyatayā nirdiṣṭam, tannānāsūtrāntārthaparicayād veditavyam||
etadeva darśayati-
śikṣāḥ sūtreṣu dṛśyante tasmātsūtrāṇi bācayet|
śikṣā bodhisattvānāṁ heyopādeyalakṣaṇāḥ| sūtreṣu mahāyānasūtrānteṣu ratnameghādiṣu|
yata evaṁ tasmāt| idaṁ tu viśeṣanirdeśamāha-
ākāśagarbhasūtre ca mūlāpattīrnirūpayet||104||
āryākāśagarbhasūtre kṣatriyasya mūrdhābhiṣiktasya pañca mūlāpattayo nirdiṣṭāḥ| tathā sāmānyena ekā mūlāpattiḥ | tathā ādikarmikasya bodhisattvasya aṣṭau mūlāpattaya iti| tathā ca tatroktam-pañca kulaputra kṣatriyasya mūrdhābhiṣiktasya mūlāpattayaḥ yābhirmūlāpattibhiḥ kṣatriyo mūrdhābhiṣiktaḥ sarvāṇi pūrvāvaropitāni kuśalamūlāni jhoṣayati| vastupatitaḥ parājitaḥ sarvadevamanuṣyasukhebhyaḥ apāyagāmī bhavati| katamāḥ pañca ? yaḥ kulaputra kṣatriyo mūrdhābhiṣiktaḥ staupikaṁ vastu apaharati sāṁghikaṁ vā cāturdiśasaṁghe niryātitaṁ vā, svayaṁ vā apaharati hārayati vā| iyaṁ prathamā mūlāpattiḥ | evaṁ triyānabhāṣitadharmapratikṣepāt dvitīyā| pravrajitasya śīlavato duḥśīlasya vā kāṣāyāpaharaṇāt, gṛhasthakaraṇāt, kāyaprahārāt, cārake prakṣepāt, jīvitaviyojanādvā tṛtīyā| pañcānantaryeṣvanyatamakaraṇāccaturthī| mithyādṛṣṭeḥ, daśākuśalakarmapathasamādānāt, parasamādāpanādvā pañcamīti||
tathā grāmabhedādikaraṇāt sarveṣāṁ sādhāraṇī caikā| tatraivoktam-
ādikarmikāṇāṁ mahāyānasaṁprasthitānāṁ kulaputrāṇāṁ kuladuhitṛṇāṁ ca aṣṭau mūlāpattayaḥ, yāmirmūlāpattibhiḥ skhalitā ādikarmikā mahāyānasaṁprasthitāḥ sarvāṇi pūrvāropitānītyādi pūrvavat| katamā aṣṭau ? ye sattvāḥ pūrvaduścaritahetunā asmin kliṣṭe pañcakaṣāye loke utpannāḥ, te itvarakuśalamūlāḥ| yāvat, teṣāmidaṁ paramaṁ gambhīraṁ śūnyatāpratisaṁyuktaṁ sūtrāntaṁ yāvadvistareṇāgrataḥ smārayanti prakāśayanti| te hi akṛtaśramā bālapṛthagjanāḥ śṛṇvanta utrasyanti, yāvad vivartayanti anuttarāyāḥ samyaksaṁbodheścittam, śrāvakayāne cittaṁ praṇidadhati| eṣā ādikarmikasya bodhisattvasya mūlāpattiḥ prathamā, yayā mūlāpattyā ityādi pūrvavat| tasmādbodhisattvena parasattvānāṁ parapudgalānāmāśayānuśayaṁ prathamaṁ jñātvā yathāśayānāṁ sattvānāmanupūrveṇa dharmadeśanā kartavyeti| sopāyāyāḥ samyaksaṁbodhervinivartya hīnayāne parasya cittamutpādayato dvitīyā| prātimokṣaśikṣāsaṁvaraṁ vihāya mahāyāne cittotpādamātreṇa tatpaṭhanena cāsya śuddhiprakāśanāt tṛtīyā| śrāvakādiyānasya tatphalasya gopananindāprakāśanāt, mahāyāne sarvaśuddhiprakāśanāt, pareṣāṁ tadvacanakaraṇāccaturthī| kīrtilābhādihetoḥ mahāyānapaṭhanādinā, tathā tatpratyayāt pareṣāṁ kutsānindādibhāṣaṇāt, ātmotkarṣaṇāt, uttaramanuṣyadharmopagamāt pañcamī| pāṭhamātreṇa gambhīradharmādhigamaprakāśanāt, pareṣāṁ tathaiva samādāpanāt ṣaṣṭhī| kṣatriyasya purohitāmātyacaṇḍālairye bhikṣavo daṇḍitā arthadaṇḍena sāṁghikaṁ staupikaṁ vā cāturdiśasāṁghikaṁ vā dravyamapahṛtya tebhya evopanāmayanti| te ca kṣatriyā ubhaye'pi mūlāpattimāpadyante| iyaṁ saptamī| dharmādharmavivādanāpūrvaṁ śikṣāpraṇayanāt, tanmūlācāravipannānāṁ satkārāt, prahāṇikānāmupabhogaparibhogāṇyanyatra pariṇāmanāt ubhaye'pi mūlāpattimāpadyante| iyamaṣṭamī||
āsāṁ ca mūlāpattīnāṁ sukhagrahaṇārthaṁ śāstrakāropadarśitāḥ saṁgrahakārikā ucyante-
ratnatrayasvaharaṇādāpatpārājikā matā|
saddharmasya pratikṣepād dvitīyā muninoditā||
duḥśīlasyāpi vā bhikṣoḥ kāṣāyastainyatāḍanāt|
cārake vā vinikṣepādapapravrājanena ca||
pañcānantaryakaraṇānmithyādṛṣṭigraheṇa ca|
grāmādibhedanādvāpi mūlāpattirjinoditā||
śūnyatāyāśca kathanātsattveṣvakṛtabuddhiṣu|
buddhatvaprasthitānāṁ tu saṁbodhervinivartanāt||
prātimokṣaṁ parityājya mahāyāne niyojanāt|
śiṣyayānaṁ na rāgādiprahāṇāyeti vā grahāt||
pareṣāṁ grahaṇādvāpi punaḥ svaguṇakāśanāt|
parapaṁsanato lābhasatkāraślokahetunā||
gambhīrakṣāntiko'smīti mithyaiva kathanātpunaḥ|
daṇḍāpayedvā śramaṇān dadyādvā śaraṇatrayāt||
gṛhṇīyāddīyamānaṁ vā śamathatyājanātpunaḥ|
pratisaṁlīnabhogaṁ ca svādhyāyiṣu nivedanāt||
mūlā āpattayo hyetā mahānarakahetavaḥ|
āryasyākāśagarbhasya svapne deśyāḥ puraḥsthitaiḥ||
bodhicittaparityāgādyācakāyāpradānataḥ|
tīvramātsaryalobhābhyāṁ krodhādvā sattvatāḍanāt||
prasādyamāno yatnena sattveṣu na titikṣate|
kleśātparānuvṛttyā vā saddharmābhāsavarṇanāt||iti||
tasminneva sūtre samuddharaṇamāsāmuktam||
śikśāsamuccaye'pi bodhisattvānāṁ karaṇīyamupadiṣṭamiti tadapi nirūpaṇīyamityāha-
śikṣāsamuccayo'vaśyaṁ draṣṭavyaśca punaḥ punaḥ|
vistareṇa sadācāro yasmāttatra pradarśitaḥ||105||
śikśāsamuccayo'pi svayamebhireva kṛtaḥ| avaśyaṁ niyamena| draṣṭavyaḥ punaḥ punarasakṛt| abhyasanīya iti bhāvaḥ| kutaḥ ? yasmāt satāṁ bodhisattvānām| ācaraṇamācāra itikartavyatā| tatra śikṣāsamuccaye| vistareṇa prabandhena| pradarśitaḥ vispaṣṭīkṛtya prakāśitaḥ, tasmāt||
yadi tasyābhyāse'śaktiḥ, tadā-
saṁkṣepeṇāthavā tāvatpaśyetsūtrasamuccayam|
nānāsūtraikadeśānāṁ vā samuccayamebhireva kṛtaṁ saṁkṣepeṇa paśyet vyavalokayet granthato'rthato vā| atrāpi pūrvakameva prayojanam|| yadi vā-
āryanāgārjunābaddhaṁ dvitīyaṁ ca prayatnataḥ||106||
āryanāgārjunapādairnibaddhaṁ dvitīyaṁ śikṣāsamuccayaṁ sūtrasamuccayaṁ ca paśyet prayatnataḥ ādarataḥ| yadiha na dṛśyate, tat tatra dṛśyate iti bhāvaḥ||
niyamena śikṣādarśane'pi sākalyena sarveṣāmupayogamāha-
yato nivāryate yatra yadeva ca niyujyate|
tallokacittarakṣārthaṁ śikṣāṁ dṛṣṭvā samācaret||107||
yato heyādakaraṇīyānnivāryate, na karaṇīyametaditi pratiṣidhyate| yatra śikśāsamuccaye sūtrasamuccaye vā| yadeva karma kartavyatayā niyujyate vidhīyate, tat prasiddhaṁ vihitaṁ vā| lokānāṁ cittamāśayaḥ tasya rakṣārtham, tadyathā vikopitaṁ na syāt| śikṣāṁ dṛṣṭvā śikṣāsamuccayādiṣu| pratipādaṁ samācaret, yatra yadyathā yujyate, tatra tathā vyavaharet| anyathā arthasaṁmūḍhavyavahārasya āpattikaśmalatā syāt||
etāvatā ātmabhāvasya śuddhirākhyātā| yadāha-
ātmabhāvasya kā śuddhiḥ pāpakleśaviśodhanam|
saṁbuddhoktyanusāreṇa yatnābhāve tvapāyagaḥ||iti||
[śikṣā. sa. kārikā-19]
yaduktam-sadā smṛtisaṁprajanyacāriṇā bhavitavyamiti, tataḥ smṛteḥ svanāmnaiva svarūpaṁ pratītam| saṁprajanyasya tu na jñāyate kīdṛśamiti, tatsvarūpapratipattaye prāha-
etadeva samāsena saṁprajanyasya lakṣaṇam|
yatkāyacittāvasthāyāḥ pratyavekṣā muhurmuhuḥ||108||
yatkāyāvasthāyāḥ cittāvasthāyāśca sarveryāpatheṣu pratyavekṣā nirūpaṇaṁ sarvavāraṁ yathā pratipāditaṁ prāk||
sarvametaduktaśikṣākauśalaṁ karmaṇā niṣpādayitavyaṁ na vacanamātreṇeti niyamayitumāha-
kāyenaiva paṭhiṣyāmi vākpāṭhena tu kiṁ bhavet|
cikitsāpāṭhamātreṇa rogiṇaḥ kiṁ bhaviṣyati||109||
manaḥpūrvaṁgamatvāt kāyavyāpārasya, so'pyanenaiva pratipāditaḥ| pratipattyā sarvaṁ saṁpādayiṣyāmi, na tu śabdamātraghoṣaṇayā niṣphalatvāditi bodhisattvena yatitavyam| kathamiva ? vaidyakaśāstrādhyayanamātreṇa tatkriyāmakurvato vyādhigrastasya kiṁ phalaṁ niṣpatsyate ? tāvanmātreṇa rogasya tasyāvinivṛtteḥ| na kiṁciditi bhāvaḥ| tasmāt sarvametat kriyānuṣṭhānena niṣpādayitavyamiti||
iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ
saṁprajanyarakṣaṇaṁ nāma pañcamaḥ paricchedaḥ||
6 kṣāntipāramitā nāma ṣaṣṭhaḥ paricchedaḥ|
tadevaṁ bahudhā śīlaviśuddhiṁ pratipādya ātmabhāvādīnāṁ rakṣāṁ śuddhiṁ pratipādya śubhaviśuddhiṁ pratipādayitum, yaccoktam-
kṣameta śrutameṣeta saṁśrayeta vanaṁ tataḥ|
samādhānāya yujyeta bhāvayedaśubhādikam||
[śikṣā. sa. kārikā-20]
ityetacca abhidhātumupakramate sarvamityādinā-
sarvametatsucaritaṁ dānaṁ sugatapūjanam|
kṛtaṁ kalpasahasrairyatpratighaḥ pratihanti tat||1||
sarvametaditi śīlasaṁvarasamādānaprasūtam| sucaritaṁ kuśalaṁ karma| dānaṁ trividham| sāmānyena sugatapūjanamapi trividham| kṛtam upārjitamanekaiḥ kalpasahasrairyat tat sarvaṁ pratighaḥ sattvavidveṣaḥ pratihanti nirdahati bahnilava iva tṛṇasaṁghātam||
āryamañjuśrīvikrīḍitasūtre cāha-pratighaḥ pratigha iti mañjuśrīḥ kalpaśatopacitaṁ kuśalaṁ pratihanti, tenocyate pratigha iti||
āryasarvāstivādinā paṭhyate-paśyatha bhikṣava etaṁ bhikṣuṁ keśanakhastūpe sarvāṅgena praṇipatya cittamabhiprasādayantam ? evaṁ bhadanta| anena bhikṣavo bhikṣuṇā yāvatī bhūmirākrāntā, adhaścaturaśītiyojanasahasrāṇi, yāvat kāñcanavajramaṇḍalāntare yāvantyo vālikāḥ, tāvantyanena bhikṣuṇā cakravartirājyasahasrāṇi paribhoktavyāni| yāvat| athāyuṣmānupāliryena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-yaduktaṁ bhagavatā asya bhikṣorevaṁ mahānti kuśalamūlāni| kutremāni bhagavan kuśalāni tanutvaṁ parikṣayaṁ paryādānaṁ gacchanti? nāhamupāle evaṁ kṣatimupahatiṁ ca samanupaśyāmi yathā sabrahmacārī sabrahmacāriṇo'ntike duṣṭacittamutpādayati| tatropāle imāni mahānti kuśalamūlāni tanutvaṁ parikṣayaṁ paryādānaṁ gacchanti| tasmāttarhi upāle evaṁ śikṣitavyaṁ yaddagdhasthūṇāyāmapi cittaṁ na pradūṣayiṣyāmaḥ, prāgeva savijñānake kāye iti||
ata evāha-
na ca dveṣasamaṁ pāpaṁ na ca kṣāntisamaṁ tapaḥ|
tasmātkṣāntiṁ prayatnena bhāvayedvividhairnayaiḥ||2||
na ca dveṣeṇa samaṁ pāpamaśubhaṁ puṇyābhibhavaheturasti| na ca kṣāntyā titikṣayā samaṁ tulyaṁ tapaḥ| sumahatpariśramasādhyatvāt sukṛtam| yata evam, tasmāt kṣāntiṁ kṣamāṁ sarvatātparyeṇa bhavayedabhyaset| vividhairnānāprakārairupāyairvakṣyamāṇaiḥ||
dṛṣṭadharma eva dveṣasya doṣān vṛttatrayeṇopadarśayannāha-
manaḥ śamaṁ na gṛhṇāti na prītisukhamaśrute|
na nidrāṁ na dhṛtiṁ yāti dveṣaśalye hṛdi sthite||3||
pūjayatyarthamānauryān ye'pi cainaṁ samāśritāḥ|
te'pyanaṁ hantumicchanti svāminaṁ dveṣadurbhagam||4||
suhṛdo'pyudvijante'smād dadāti na ca sevyate|
saṁkṣepānnāsti tatkiṁcit krodhano yena susthitaḥ||5||
śamaṁ praśamaṁ na gṛhṇāti nāśrayate| anupaśānta eva sadā dveṣānalaprajvalitatvāt na prītisukhaṁ saumanasyasukhamaśnute āpnoti, tenaivākrāntatvāt| na nidrāṁ na dhṛtiṁ cittasukhaṁ labhate kāyacittasaṁtāpakāriṇi dveṣaśalye hṛdayanivāsini| pūjayati satkaroti lābhasatkārairyān| ye'pi cānujīvinaḥ, evaṁ dveṣiṇaṁ svāminamapakartumicchanti| kimiti ? dveṣadurbhagam apriyamiti hetupadametat| suhṛdo bhitrāṇyapi udvijante uttrasanti asmād dveṣiṇaḥ| dānonmukho'pi bhṛtyavargairna sevyate nopagamyate| kiṁ bahunā ? idamiha saṁkṣepeṇāvadhāryatām-nāsti tadupaśamakāraṇaṁ kiṁcidyena kopanaḥ sukhaṁ labheta||
cittasya karkaśāvasthā dveṣaḥ| tasyodbhūtavṛttistu krodhaḥ, yadvaśāt daṇḍādigrahaṇaṁ kriyate| iti anayorbhede'pi dvayorapi parihartavyatayā abhedenaiva nirdeśaḥ||
evamiha dṛṣṭadharme'pi dveṣadoṣānavagamya tatparityāgāya yatnavatā bhavitavyamityāha-
evamādīni duḥkhāni karotītyarisaṁjñayā|
yaḥ krodhaṁ hanti nirbandhāt sa sukhīha paratra ca||6||
evaṁ yathoktaprakāreṇa duḥkhāni janayati yasmāt, tasmād yaḥ sukṛtātmā nirbandhāt, gāḍhābhiniveśāt| ārabdhavīrya ityarthaḥ| sa sukhī ihaloke paraloke ca||
idānīṁ dveṣopaghātāya tatkāraṇamupahantuṁ vyavasthāṁ kurvannāha-
aniṣṭakaraṇājjātamiṣṭasya ca vighātanāt|
daurmanasyāśanaṁ prāpya dveṣo dṛpto nihanti mām||7||
tasmādvighātayiṣyāmi tasyāśanamahaṁ ripoḥ|
ātmātmīyagrahaprasūte iṣṭāniṣṭe| ātmātmīyayoḥ sukhasādhanamiṣṭam, tadviparītamaniṣṭam, iti kalpanākṛtamevaitat| na tu paramārthataḥ kiṁcidiṣṭamaniṣṭaṁ vā saṁbhavati| tasmānmithyābhiniveśavāsanāvaśāt aniṣṭasya karaṇāt, iṣṭasya copahananād daurmanasyaṁ mānasaṁ duḥkhamupajāyate, tasmāt tatkāriṇi tadvirodhini vā dveṣa utpadyate| iti daurmanasyameva balabadbhojanaṁ labdhasāmarthyaḥ san dveṣo nihanti mām iti niścitya tatpuṣṭikāraṇaṁ ca haniṣyāmi prathamataḥ| tasmin hate sukhameva| tasya hananāt, samūlaghātaṁ hatasya punarutthānāyogācca||
nanu ko'yamatyarthamabhiniveśo bhavata ityāha-
yasmānna madvadhādanyatkṛtyamasyāsti vairiṇaḥ||8||
yasmāt mama vadhaṁ vihāya rātriṁdivamaparaṁ na kiṁcid dveṣasya vairiṇaḥ karaṇīyamasti||
evaṁ dveṣadoṣān vibhāvya sarvopāyena tadvipakśabhūtāṁ kṣāntimutpādayet| tatra kṣāntistrividhā dharmasaṁgītisūtre'bhihitā| tadyathā-duḥkhādhivāsanākṣāntiḥ, dharmanidhyānakṣāntiḥ, parāpakāramarṣaṇakṣāntiśca| tatra tāvadduḥkhādhivāsanākṣāntimadhikṛtyāha-
atyaniṣṭāgamenāpi na kṣobhyā muditā mayā|
daurmanasye'pi nāstīṣṭaṁ kuśalaṁ tvavahīyate||9||
duḥkhādhivāsanākṣāntivipakṣaḥ aniṣṭāgamaprāptaduḥkhabhīrutā, iṣṭavighātaprāptaśca sukhābhiṣvaṅgaḥ| tābhyāṁ daurmanasyam| tato dveṣo līnacittatā vā| ata evāha candrapradīpasūtresukhe'nabhiṣvaṅgaḥ, duḥkhe'vaimukhyam| iti| ratnameghasūtre'pyuktam-ya ime ādhyātmikāḥ śokaparidevaduḥkhadaurmanasyopāyāsāḥ, tān kṣamate adhivāsayatīti||
ato yadi nāma mama śiraśchidyate, tathāpi na kṣobhyā na vikopayitavyā muditā mayā| muditā hi daurmanasyapratipakṣaḥ| duḥkhāgame'pi pramuditacittasya daurmanasyānavakāśāt, iti daurmanasyanirāsāya muditā yatnena rakṣitavyā| kutaḥ ? daurmanasye'pi kṛte iṣṭavighāte sati nāstīṣṭaṁ nābhilaṣitaṁ setsyati| ayaṁ tu viśeṣaḥ syāt-kuśalaṁ punarupahanyate||
muditā ca āryākśayamatisūtre varṇitā-tatra katamā muditā ? yā buddhadharmāṇāmanusmaraṇāt prītiḥ prasādaḥ prāmodyaṁ cittasyānavalīnatā anavamṛdyatā aparitarṣaṇatā, sarvakāmaratīnāmapakarṣaṇāt sarvadharmaratīnāṁ pratiṣṭhānam, cittasya prāmodyam, kāyasyaudvilyam, buddheḥ saṁpraharṣaṇam, manasa utpalavaḥ, tathāgatakāyābhinandanaratiḥ| iti vistaraḥ||
kiṁ cedamavicārayato daurmanasyamutpadyate ityāha-
yadyastyeva pratīkāro daurmanasyena tatra kim|
atha nāsti pratīkāro daurmanasyena tatra kim||10||
yadi ca iṣṭavighātanivartanāya aniṣṭopanipātapratiṣedhāya ca pratīkāraḥ upāyāntaramasti, tadā daurmanasyena tatra kim ? tadeva anuṣṭhīyatām| atha nāsti, tadāpi daurmanasyena tatra kim ? na kiṁcit prayojanam| upāyābhāvāt sarvathā gatametat| iti vicārya daurmanasyanivartanameva varam||
abhyāsād duḥkhamabādhakaṁ bhavatīti prasādhayitumupakramate-
duḥkhaṁ nyakkārapāruṣyamayaśaścetyanīpsitam|
priyāṇāmātmano vāpi śatroścaitadviparyayāt||11||
duḥkhaṁ kāyikaṁ mānasikaṁ ceti dvividham| tatra kāyikaṁ daṇḍādighātajam| mānasikaṁ nyakkārādinimittam| tatra nyakkāro dhikkāraḥ| pārūṣyaṁ marmaghaṭṭanāvacanam| ayaśaśca akīrtiḥ vaiguṇyaprakāśanam| ityetatsarvamanabhilaṣitam| yadi pareṣāṁ śivaṁ nanu ? tadarthamāha-priyāṇām| ātmīyatvena ye svīkṛtāḥ, premasthānaṁ teṣāmātmanaśca| duḥkhādikārakasya punaḥ śatroretadviparyayāt| tasya duḥkhādikamabhīṣṭameva||
tatra duḥkhasahiṣṇutāṁ tāvannirākartumāha-
kathaṁcillabhyate saukhyaṁ duḥkhaṁ sthitamayatnataḥ|
duḥkhenaiva ca niḥsāraḥ cetastasmād dṛḍhībhava||12||
mahatā prāyatnena kuśalapakṣamupasevya kadācit karhicit sudurlabhaṁ saṁsāre sāsravaṁ sukhaṁ labhyate| duḥkhaṁ tu sarvadā sulabham, ayatnasiddhatvāt, iti tadabhyāso na duṣkaraḥ, sarvadā paricitatvāt| kiṁ ca| saṁsāraniḥsaraṇopāyo'pi duḥkhameva| tathāpi pātheyarūpatayā tatparigraho yukta eva| yata evam, tasmāt he citta, duḥkhānubhavanāya dṛḍhībhava, mā kātaratāmāśrayasva||
api ca| idaṁ duḥkhaṁ mahārthasādhakatvāt soḍhumucitam, iti manasi kartavyam, ityāha-
durgāputrakakarṇāṭā dāhacchedādivedanām|
vṛthā sahante muktyarthamahaṁ kasmāttu kātaraḥ||13||
durgāputrakāḥ caṇḍīsutāḥ| mahānavamīsamayādiṣu trirātramekāhaṁ vā upoṣya gātradāhacchedanabhedanaṁ kurvanto duḥkhāṁ vedanāṁ niṣphalamevānubhavanti| tathā karṇāṭadeśādisamudbhūtā dākṣiṇātyā uparināmalikhanamātrābhimānataḥ parasparaṁ spardhamānā anekābhiḥ kāraṇābhirduḥkhamanubhavanto jīvitamapyutsṛjanti| ahaṁ tu svaparātmanoḥ paramadurlabhabuddhatvasādhanāya kṛtotsāhaḥ duḥkhaiḥ kasmāt kāraṇāt kātarībhavāmi ?
syādetat-atyalpaduḥkhaṁ kathaṁcitsoḍhuṁ śakyate| karacaraṇaśiraśchedanādiduḥkhaṁ narakādiduḥkhaṁ vā muktayarthaṁ kathaṁ nu soḍhavyamityatrāha-
na kiṁcidasti tadvastu yadabhyāsasya duṣkaram|
tasmānmṛduvyathābhyāsāt soḍhavyāpi mahāvyathā||14||
śāstrābhyāsakalādi kauśalādi mṛdumadhyātimātraduḥkhānubhavanādi vā vastu na tadvidyate kiṁcit yadabhyāsagocaro na bhavati| sarvameva abhyāsādātmasātkartuṁ śakyata iti bhāvaḥ| yasmāt tasmāt atyalpatarādivyathābhyāsānnarakādimahāvyathāpi soḍhuṁ [śakyate]| yathoktam-tatra alpaduḥkhābhyāsapūrvakaṁ kaṣṭakaṣṭatarābhyāsaḥ sidhyati| yathā ca abhyāsavaśāt sattvānāṁ duḥkhasukhasaṁjñā, tathā sarvaduḥkhotpādeṣu sukhasaṁjñāpratyupasthānābhyāsāt sukhasaṁjñaiva pratyupatiṣṭhate| evaṁ niṣpandaphalaṁ ca sarvadharmasukhākrāntaṁ nāma samādhiṁ pratilabhate| uktaṁ hi pitāputrasamāgame-
asti bhagavan sarvadharmasukhākrānto nāma samādhiḥ, yasya samādheḥ pratilambhād bodhisattvaḥ sarvārambaṇavastuṣu sukhāmeva vedanāṁ vedayate na duḥkhām, nāduḥkhasukhām| tasya nairayikāmapi vedanāṁ kāryamāṇasya sukhasaṁjñaiva pratyupasthitā bhavati| mānuṣīmapi kāraṇāṁ kāryamāṇasya, hasteṣvapi chidyamāneṣu pādeṣvapi karṇeṣvapi nāsāsvapi, sukhasaṁjñaiva pratyupasthitā bhavati| vetrairapi tāḍyamānasya ardhavetrairapi kaśābhirapi tāḍayamānasya sukhasaṁjñā pravartate| bandhanāgāreṣvapi prakṣiptasya, tailapācikāṁ vā kriyamāṇasya, ikṣukuṭṭitikaṁ vā kuṭyamānasya, naḍacippitikaṁ vā cipyamānasya, tailapradyotikaṁ vā ādīpyamānasya yāvat kārṣāpaṇacchedikāṁ chidyamānasya piṣṭapācanikāṁ vā pācyamānasya, hastibhirvā mardyamānasya sukhasaṁjñaiva pravartate|| iti vistaraḥ||
syādevaitad yadi prathamata eva mṛduvyathābhyasaḥ syāt| yāvatā sa eva nāstīti| atrāha-
uddaṁśadaṁśamaśakakṣutpipāsādivedanām|
mahatkaṇḍvādiduḥkhaṁ ca kimanarthaṁ na paśyasi||15||
uddaṁśādikṛtaduḥkhamanarthaṁ kiṁ na paśyasi ? tadayatnasiddhaṁ mṛduvyathābhyāsanimittamastyeva iti bhāvaḥ||
punaranyathā svacittaṁ draḍhayitumāha-
śītoṣṇavṛṣṭivātādhvavyādhibandhanatāḍanaiḥ|
saukumāryaṁ na kartavyamanyathā vardhate vyathā||16||
sukumārataracittasya hi duḥkhamatitarāṁ bādhakaṁ bhavati, duḥkhe'pi dṛḍhacittasya viparyayaḥ||
nanu dṛḍhīkaraṇe'pi cittasya duḥkhamasahyameveti| atrāha-
kecitsvaśoṇitaṁ dṛṣṭvā vikramante viśeṣataḥ|
paraśoṇitamapyeke dṛṣṭvā mūrcchāṁ vrajanti yat||17||
taccittasya dṛḍhatvena kātaratvena cāgatam|
duḥkhaduryodhanastasmādbhavedabhibhavedvayathām||18||
na khalu dṛḍhacittasya kiṁcidaśakyaṁ nāma| tathāhi-kecidvīrapuruṣāḥ saṁgrāmabhūmau svaśoṇitamapi paśyanto'dhikataraṁ śauryamābhajante| kecitpunaḥ kātaracittasaṁtatayaḥ pararudhiradarśanādapi maraṇāntikaṁ duḥkhamanubhavanti| etadubhayamapi cittasya itaretarābhyāsaviparyayāt iti matvā duḥkhaduryodhano nādhigamyo bhavet, duḥkhairapyakampyatvāt| tato'bhibhaved vyathām, na punastayāmibhūyate||
itthamapyabhibhaved vyathāmityāha-
duḥkhe'pi naiva cittasya prasādaṁ kṣobhayed budhaḥ|
saṁgrāmo hi saha kleśairyuddhe ca sulabhā vyathā||19||
prasādaṁ pūrvoktaṁ nāvasādayedvicakṣaṇaḥ| kutaḥ ? yasmāt kleśaśatrubhiḥ saha saṁgrāmo'yamārabdhaḥ| saṁgrāme ca vyathā nāma na bhavediti durlabham, vyathā tu sulamaiva||
nanu tathāpi duṣkaramidamatīva dṛśyata iti| atrāha-
urasārātighātān ye praticchanto jayantyarīn|
te te vijayinaḥ śūrāḥ śeṣāstu mṛtamārakāḥ||20||
abhimukhamabhibhavantaḥ śatrum| tatprahārān vakṣaḥsthalena pratīcchanto ye jayanti samare ripūn, te te śūrapuruṣāḥ pararipuvijayādiha labdhavijayāḥ praśasyante| ye punaranye chalaprahārādibhirabhibhavanti śatrum, te ca akiṁcitkaratayā mṛtamārakā jugupsanīyā eva śūraiḥ||
ito'pi guṇadarśanādduḥkhamadhivāsayitavyamityāha-
guṇo'paraśca duḥkhasya yatsaṁvegānmadacyutiḥ|
saṁsāriṣu ca kāruṇyaṁ pāpadbhītirjine spṛhā||21||
ayamaparaḥ śubhaheturguṇo duḥkhasyāsya saṁbodhimārgānukūlaḥ, yadduḥkhasya samāveśe manasi saṁvega upajāyate| tasmācca yauvanadhanādikṛtasya madasya cyutirbhaṅgo jāyate, saṁsāriṣu ca saṁsāraduḥkhapīḍitesu karuṇācittam, pāpasya phalamidamiti matvā pāpād bhayamakaraṇacittaṁ ca, buddhe ca bhagavati spṛhā bhaktiḥ śraddhā cittaprasādaśca| bhagavāneva hi duḥkhakṣayagāminaṁ mārgamupadiṣṭavāniti||
parapratyayotpannaduḥkhādhivāsanāya parāmṛśannāha-
pittādiṣu na me kopo mahāduḥkhakareṣvapi|
sacetaneṣu kiṁ kopaḥ te'pi pratyayakopitāḥ||22||
pittādidoṣatrayātmakameva śarīram| te ca tathāvidhāhāravihāravaiguṇyād viṣamāvasthāṁ prāptā vyādhīn janayantaḥ sarvaduḥkhahetavo bhavanti| tathāpi na teṣu mama kopaḥ, acetanatvāt| na te saṁcintya duḥkhadāyakāḥ, kiṁ tarhi svakāraṇasāmagrībalena prakopamupāgatāḥ| yadyevam, sacetaneṣu kiṁ kopaḥ ? kiṁ na syāditi cet, te'pi pūrvakarmāparādhāt svakāraṇasāmagrīprakopitā duḥkhadāyakā bhavanti| iti pittādivat teṣvapi na yujyate mama krodhaḥ||
ubhayatrāpi samānaṁ kāraṇādhīnatvamityupadarśayannāha-
aniṣyamāṇamapyetacchūlamutpadyate yathā|
aniṣyamāṇo'pi balātkrodha utpadyate tathā||23||
svapratyayopajanitasāmarthyebhyaḥ pittādibhyo'nabhipretamapi śūlamavaśyamutpadyate yathā, tathā svahetumapariṇāmādhigataśaktibhyo daurmanasyādibhyaḥ krodha utpadyate, iti sādhāraṇamanayorhetupratyayādhīnatvam||
atha syāt-uktamatra sacetanāḥ saṁcintya tathāvidhāniṣṭakāriṇaḥ, na tu punaritare tathetyāha-
kupyāmīti na saṁcintya kupyati svecchayā janaḥ|
utpatsya ityabhipretya krodha utpadyate na ca||24||
tatpratyayasāmagrīmantareṇa kupyāmītyevaṁ buddhipūrvakaṁ saṁcintya na janaḥ svairaṁ prakupyati| krodho'pi utpatsya ityabhisaṁghāya svātantryeṇa naivotpadyate||
tasmādidamevātra pramāṇasiddhamityāha-
ye kecidaparādhāśca pāpāni vividhāni ca|
sarva tatpratyayabalāt svatantraṁ tu na vidyate||25||
idaṁpratyayatāmātrasamupasthitasvabhāvaṁ sarvamidam| na tu svātantryapravṛttaṁ kiṁcidapi vidyate||
na ca pratyayasāmagryā janayāmīti cetanā|
na cāpi janitasyāsti janito'smīti cetanā||26||
pratyayasāmagryapi na svakāryaṁ janayantī saṁcintya janayati| sā hi svahetupariṇāmopanidhidharmatayā tathāvidhaṁ kāryaṁ janayati na tu saṁcintya| na cāpi janitasya kāryasyāpi anayā sāmagryā janito'smīti cetanā manasikāro'sti| tasmānnirvyāpāratayā sarvadharmāṇām, asmin sati idaṁ bhavati, asyotpādādidamutpadyate, iti idaṁpratyayatāmātramidaṁ jagat, nātra kaścitsvatantraḥ saṁbhavati| hetupratyayādhīnatvātsarvadharmāṇām||
syādetat-astyeva svatantraṁ yathā sāṁkhyānāṁ pradhānamātmā ca, naiyāyikānāmākāśādayaḥ| tat kimucyate na kiṁcitsvatantramiha vidyate, ityāśaṅkayāha-
yatpradhānaṁ kilāmīṣṭaṁ yattadātmeti kalpitam|
tadeva hi bhavābhīti na saṁcintyopajāyate||27||
yattadbhavatāṁ sattvarajastamasāṁ sāmyāvasthā prakṛtiḥ pradhānamityabhimatam| kileti pramāṇāsaṁgatametadityaruciṁ prakāśayati| yadapi tadvastu kiṁcidātmeti kalpitamadhyavasitaṁ pramāṇāsaṁgatameva| āha-yasmāttadeva svayameva tadaparakāraṇābhāvād bhavāmi samutpadya iti nābhisaṁdhāya jāyate|
kutaḥ ? yasmāt-
anutpannaṁ hi tannāsti ka icchedbhavituṁ tadā|
tat pradhānādi prāgasadeva| asataśca vandhyāsutāderiva kā bhavitumutpattumicchā bhavet ? atha nāsadutpadyate kiṁcit, kevalamavyaktāvasthāto vyaktāvasthāyāṁ pariṇāmamātram| yadyevam, pariṇāmo'pi kathamasannutpaṁdyate vyaktāvasthā vā ? pariṇāmasya vyaktāvasthāyāśca tatsvabhāvatve tasyāpyutpattiprasaṅgaḥ| vyatireke saṁbandhābhāvaḥ| saṁbandhakalpanāyāṁ ca anavasthā| parato vistareṇa pradhānaṁ nirākariṣyate [9. 127-138]||
syādetat-ātmanyayamadoṣa eva| na hi tasya vayamutpādamicchāmaḥ| sarvadā nityasvabhāvatayā anutpanna evāsau| bhavatu nāma evam| tathāpi sarvathā kharaviṣāṇakalpa evāsau, utpādābhāvāt| tato nātrāpi nivartate-
anutpannaṁ hi tannāsti ka icchedbhavituṁ tadā| iti|
bhāve'pi vā nāsya svātmanyapi prabhutvamasti| prakṛtyupanāmitameva hi viṣayamapi sa bhuṅkte| tadā ca viṣayopabhogātprāk tadbhoktṛtvamasya nāsīt, paścādutpannaṁ ca tatsvabhāvameva| anyathā tasya bhoktṛtvāyogāt| tadutpāde ca tasyāpyutpāda iti kathaṁ nātmana utpāda iṣyata iti| tadevaṁ punaḥ
anutpannaṁ hi tannāsti ka icchedbhavituṁ tadā|
ityāyātam||
aparamapi dūṣaṇamatrāha-
viṣayavyāpṛtatvācca niroddhumapi nehate||28||
yadyapyasau pradhānopahitaviṣayopabhogāya pravartata itīṣyate, tadā prāgapravṛttasya paścātpravṛttirna yujyate| atha kathaṁcit pravartate, tadāpi viṣaye vyāpṛtasya nivṛttirna syāt| etadevāha-niroddhumapi nehate| viṣayopabhogānnivartitumapi notsahate, tadā tasya tatsvabhāvatvāt, tasya ca nityatayā anivṛtteḥ| nivṛttau vā anityatvaprasaṅgāt| naiyāyikādīnāmātmano vyapadeśo nityatvāt||
viśeṣamapi tasyāha-
nityo hyacetanaścātmā vyomavat sphuṭamakriyaḥ|
acaitanyaṁ sāṁkhyādiha viśeṣaḥ| anyatra samānatā| tatra nityaḥ pūrvāparakālayorekasvabhāvaḥ| acetanaśca acitsvabhāvaḥ| jaḍa ityarthaḥ| anyacaitanyayogāccetayate| vyomavad vyāpī| ata eva sphuṭaṁ vyaktamakriyaḥ| yadāha-
anye punarihātmānamicchādīnāṁ samāśrayam|
svato'cidrūpamicchanti nityaṁ sarvagataṁ tathā||
śubhāśubhānāṁ kartāraṁ karmaṇāṁ tatphalasya ca|
bhoktāraṁ cetanāyogāccetanaṁ na svarūpataḥ||
[tattvasaṁgraha-171-72]
tathā ca akiṁcitkara evāsau, kvacidapi kārye'nupayogāt| atha aparasahakāripratyayasaṁnidhau niṣkriyasyāpi tasya kriyā[bhyu]pagamyate| yaduktam-
jñānayatnādisaṁbandhaḥ kartṛtvaṁ tasya bhaṇyate|iti|
atrāha-
pratyayāntarasaṅge'pi nirvikārasya kā kriyā||29||
jñānayatnādipratyayāntarasaṁparke'pi nityatvānnirvikārasya pūrvasvabhāvādapracyutasyātmanaḥ kā kriyā ? naiva kriyā yujyate||
yaḥ pūrvavat kriyākāle kriyāyāstena kiṁ kṛtam|
tasya kriyeti saṁbandhe katarattannibandhanam||30||
yathā pūrvamakriyākāle tathākriyākāle'pi yaḥ, tena kārakasvabhāvavikalena kriyāyāḥ kiṁ kṛtam, yena pratyayāntarasaṅge tasya kriyā vyavasthāpyeta ? api ca| ubhayasaṁbandhābhāvāt tasya ātmanaḥ kriyeyamiti saṁbandhe katarattadanyanimittam ? naivāsti kiṁcit||
vistareṇa cātmano nirākariṣyamāṇatvāt [9. 58-60] īśvarasya ca [9.119-126], na svatantraḥ kaścidapi saṁbhavati| evamasvātantryaṁ sarvatra prasādhyopasaṁharannāha-
evaṁ paravaśaṁ sarvaṁ yadvaśaṁ so'pi cāvaśaḥ|
nirmāṇavadaceṣṭeṣu bhāveṣvevaṁ kka kupyate||31||
evamuktanayena paravaśaṁ parāyattaṁ sarvaṁ bāhyādhyātmikaṁ vastujātam| tarhi yadvaśe tadaparāyattaṁ bhaviṣyatīti cet, na| yadvaśaṁ so'pi cāvaśaḥ svahetuparatantraḥ| evaṁ sa heturapi svahetorityanādisaṁsāraparaṁparāyāṁ na svavaśitā kvacidapi saṁbhavati| ato nirvyāpārāḥ sarvadharmā iti| kaḥ kasmai druhyati paramārthataḥ yenāparādhini kvacit kasyacidaparādhe tasya dveṣo yuktaḥ | idamevāha-nirmāṇavat sarvavyāpārakalpanāvigamāt, aceṣṭeṣu nirīheṣu sarvadharmeṣu evaṁ satsu kva kupyatām ? na yujyate prekṣāvatāṁ kvacidapi kopa iti bhāvaḥ||
syādetat-evaṁ hi ekaṁ samarthayato dvitīyaṁ vighaṭate ityāśaṅkayannāha-
vāraṇāpi na yuktaivaṁ kaḥ kiṁ vārayatīti cet|
samarthitanyāyenaiva vāraṇāpi nivartanamapi nirmāṇavadaceṣṭeṣu bhāveṣu na yuktā| evamiti yadā kiṁcidapi svatantraṁ na dṛśyate, sarvaṁ pratyayasāmagrīṁ pratītya jāyate, tadā vāraṇāpi na yuktā| yadi vā-maivam, tathāpi kathaṁ na yuktā ? ko vārayati, svatantraḥ kartā kiṁ niṣedhyaṁ svatantrapravṛttaṁ vārayatīti cet| ayamabhiprāyaḥ-na hi samāne'pi nyāye kvacit pravṛttiḥ sāmānyatvāt| tasmādyuktametat-vāraṇā na yukteti||
yadyevaṁ manyase, atrottaramāha-
yuktā pratītyatā yasmādduḥkhasyoparatirmatā||32||
yuktā vāraṇā, kutaḥ ? pratītyatā, idaṁ pratītyedamutpadyate iti pratītyasamutpannatā yasmādasti nirvyāpāreṣvapi bhāveṣu, ato vāraṇā yuktā, tato na vyāghātaḥ| etaduktaṁ bhavati-yadyapi nirvyāpārāḥ sarvadharmāḥ, tathāpi pratītyasamutpādavaśāt pāratantryamupadarśitam- evaṁ paravaśaṁ sarvam [6. 31] ityādivacanāt| tataḥ avidyādipratyayabalāduttarottaraḥ kāryapravāhaḥ saṁskārādirūpaḥ pravartate, pūrvapūrvanivṛttau nivartate| etacca uttaratra [9. 75] vistareṇa pratipādayiṣyate| tasmādduḥkhasya saṁsārasya uparatirnivṛttirabhimatā| ato dveṣādipāpapravṛttivāraṇā saṁgacchate| tāṁ pratītya tathāvidhamabhyudayaniḥśreyasasvabhāvaṁ phalamutpadyate||
sāṁprataṁ prakṛtameva yojayannāha-
tasmādamitraṁ mitraṁ vā dṛṣṭvāpyanyāyakāriṇam|
īdṛśāḥ pratyayā asyetyevaṁ matvā sukhī bhavet||33||
yasmāt pratītyajaṁ sarvam, tasmādamitretaraṁ [amitramitaraṁ ca ] apakāriṇaṁ pratītya sukhamevālambanīyam| kutaḥ ? īdṛśā apakārakaraṇaśīlahetavaḥ asya amitrasya itarasya vā, iti evaṁ niścitya sukhī bhavet, daurmanasyaṁ na kurvīta||
kiṁ ca| duḥkhopanipātena cittakṣobhe'pi na duḥkhasya nivṛttirastītyupadarśayannāha-
yadi tu svecchayā siddhiḥ sarveṣāmeva dehinām|
na bhavetkasyacidduḥkhaṁ na duḥkhaṁ kaścidicchati||34||
nahi ātmecchāmātreṇa anavimataṁ nivartate, abhimataṁ copatiṣṭhate hetumantareṇa| tathātve sa ti na bhavet kasyacit sattvasya duḥkham| kimiti ? na duḥkhamātmanaḥ kaścidicchati| svasukhābhilāṣiṇa eva hi sarvasattvāḥ||
duḥkhādhivāsanākṣāntimabhidhāya idānīṁ parāpakāramarṣaṇakṣāntimupadarśayannāha-
pramādādātmanātmānaṁ bādhante kaṇṭakādibhiḥ|
bhaktacchedādibhiḥ kopāddurāpastyādilipsayā||35||
udbandhanaprapātaiśca viṣāpathyādibhakṣaṇaiḥ|
nighnanti kecidātmānamapuṇyācaraṇena ca||36||
yadaivaṁ kleśavaśyavād ghrantyātmānamapi priyam|
tadaiṣāṁ parakāyeṣu parihāraḥ kathaṁ bhavet||37||
asamīkṣitakāritā pramādaḥ| svayameva svakāyaṁ kaṇṭakakhāṇukaṭhallapāṣāṇaśarkarādibhirdurgamārgeṣu karmapravṛttāḥ kaṇṭakāstaraṇaśayanādibhirvā bādhante| tathā bhojanapānaparihārādibhiḥ| kimiti ? kopāt agamyaparadāradhanādi labdhumicchayā vā||
udbandhanamūrdhvalambanam| prapātaḥ prapatanaṁ parvatādeḥ| jalāgnipraveśādibhiḥ, viṣāpathyādibhakṣaṇaiḥ, atyāhārātipānādibhiḥ, nighnanti mārayanti kecinmohapuruṣā ātmānaṁ svakāyam| paravadhādibhiḥ, apuṇyācaraṇena ca| paravadhābhiprāyāḥ saṁgrāmādiṣvakuśalakriyayā ca||
yadaivamuktakrameṇa kleśavaśyatvāt kleśaparatantratvāt ete sattvā ātmānamapi priyaṁ vallabhaṁ ghnanti pīḍayanti, tadā eṣāṁ parakāyeṣu paraśarīreṣu apakāraviratiḥ kathaṁ syāt ?
itthaṁ ca kṛpāpātramevaite, na dveṣasthānamityāha-
kleśonmattīkṛteṣveṣu pravṛtteṣvātmaghātane|
na kevalaṁ dayā nāsti krodha utpadyate katham||38||
piśācairiva grasteṣu eṣu apakārakāriṣu uktanayena pravṛtteṣu ātmaghātane parāpakāradvāreṇa vā na kevalaṁ na tāvat kṛpā nāsti, audāsīnyamapi sādhūnāṁ tatrāyuktam| dveṣa utpadyate kathaṁ kṛpāsthāneṣviti viparyayo mahān||
evamapi svacittaṁ nivārayedityāha-
yadi svabhāvo bālānāṁ paropadravakāritā|
teṣu kopo na yukto me yathāgnau dahanātmake||39||
tathā hi vikalpadvayamatra| bālānāṁ pṛthagjanānāṁ yadi etādṛśa eva svabhāvaḥ paropadravakāritā nāma, tadā na khalu svabhāvāḥ paryanuyogamarhanti-kimiti parāpakāraṁ kurvanti te ? iti paribhāvya teṣu dveṣo na yukto me| tadyathā agnau dahanasvabhāve dāhakaraṇāt| anyathā tadabhāve tatsvabhāvatāhāniprasaṅgāt||
dvitīyaṁ vikalpamadhikṛtyāha-
atha doṣo'yamāgantuḥ sattvāḥ prakṛtipeśalāḥ|
tathāpyayuktastatkopaḥ kaṭudhūme yathāmbare||40||
atha doṣo'yamāgantuḥ anya eva na tatsvabhāvabhūtaḥ| sattvāḥ punaḥ prakṛtiprabhāsvaracittasaṁtānatayā peśalā akuṭilasvabhāvāḥ| doṣā hi duṣṭasvabhāvāḥ, na tatsvabhāvāḥ sattvāḥ| tathāpi ayuktasteṣu sattveṣu peśalasvabhāveṣu kopaḥ| kasminniva ? kaṭudhūmo yathā iva ambare| na hi kaṭutā nāma nirmalasyākāśasya svabhāvaḥ, api tu dhūmasya| ataśca taddoṣeṇa dhūma eva doṣo yujyate, nākāśe prakṛtipariśuddhe | tasmāddoṣeṣveva kopo yujyate na sattveṣu|
api ca| yadeva hi pradhānaṁ duḥkhakāraṇam, tatra yukto bhavet kopo nāpradhāne ityāha-
mukhyaṁ daṇḍādikaṁ hitvā prerake yadi kupyate|
dveṣeṇa preritaḥ so'pi dveṣe dveṣo'stu me varam||41||
kāye hi daṇḍaprahārādabhāvitacittasya duḥkhaṁ samutpadyate| tato daṇḍa eva mukhyaṁ duḥkhakāraṇamiti tatraiva kopo yuktaḥ| atha parapreritasya daṇḍasya ko doṣaḥ ? tena preraka eva dveṣyo bhavati| evaṁ tarhi dveṣeṇa so'pi daṇḍaprerakaḥ prerita iti dveṣe dveṣo mama yukto na prerake||
api ca| nādattaṁ kiṁcidupabhujyate sukhaṁ vā duḥkhaṁ vā| iti vicintya parāpakāre'pi na tatra cittaṁ pradūṣayedityāha-
mayāpi pūrvaṁ sattvānāmīdṛśyeva vyathā kṛtā|
tasmānme yuktamevaitatsattvopadravakāriṇaḥ||42||
pūrvaṁ janmāntare mayāpi sattvānāmevaṁvidhaiva pīḍā kṛtā yasmāt, ṛṇapariśodhananyāyena ucitameva mamaitat parāpakārakāriṇaḥ| tatkarmaphalaparipākāditi bhāvaḥ||
yadyasya kāraṇaṁ tasmādetadutpadyate nānyasmāditi parāmṛśya parāpakāraṁ marṣayedityupadaśaryannāha-
tacchasraṁ mama kāyaśca dvayaṁ duḥkhasya kāraṇam|
tena śasraṁ mayā kāyo gṛhītaḥ kutra kupyate||43||
avikalakāraṇasāmagrī hi sarvakāryasya kāraṇamiti pramāṇapariniścitam| sā cātra tathāvidhā vidyate| tathāhi tasyāpakāriṇaḥ śastraṁ khaṅgādi mama kāyaśca, etaddvayaṁ sāmagrīrūpaṁ duḥkhasya kāraṇam| iti samarthakāraṇasadbhāve'pi kāryaṁ kathaṁ notpadyeta ? anyathā tattasya kāraṇameva na syāt| tato'nyadapi, tat utpādayogaḥ ? [=tatsāmagrīto'nyadapi kāraṇaṁ syāt, tataḥ..........] tasmādyādi kāraṇopanāyake kupyate, tadā svātmanyapi kopo yuktaḥ| yataḥ svayamapi duḥkhakāraṇaṁ vahatyupanayati ca bhavān| ātmanyakope paratrāpi na yukta iti bhāvaḥ||
prakārāntareṇoktamevārthaṁ spaṣṭayannāha-
gaṇḍo'yaṁ pratimākāro gṛhīto ghaṭṭanāsahaḥ|
tṛṣṇāndhena mayā tatra vyathāyāṁ kutra kupyate||44||
śarīrākṛtirayaṁ pakvagaṇḍo mayā gṛhītaḥ| sarvaduḥkhahetutvāt sarvopamardasahaḥ| ākoṭanatāḍanādibhirapyabhedyatvāt| duḥkhaparihārāya sukhaprāptaye ca yā tṛṣṇā abhilāṣaḥ, tadandhena pihitaprajñālocanena tasyāṁ vyathāyāṁ satyāṁ kutra kupyate ? na hi gaṇḍasya kuḍyādisaṁparkaje duḥkhe kvacidvivekataḥ kopo yuktaḥ||
api ca | yaḥ kāryeṇānarthī, tena tatkāraṇameva parihartavyaṁ bhavet| ahaṁ tu viparyastamatiriti vimarśamupadarśayannāha-
duḥkhaṁ necchāmi duḥkhasya hetumicchāmi bāliśaḥ|
svāparādhāgate duḥkhe kasmādanyatra kupyate||45||
duḥkhaṁ daṇḍādyabhighātajaṁ necchāmi| tasya punaḥ kāraṇaṁ śarīraṁ pratyapakāriṇaṁ cecchāmi| bāliśa iti bāladharmo viparyāsaḥ| tasmātkāraṇāt svakāye yadduḥkhaṁ tat svāparādhāgatameva| iti kasmādanyatra tatsahakārimātre kupyate ?
ātmavadhāya svayaṁ saṁskṛtaśastrasyaiva anyatra mama kopo na yukta ityāha-
asipatravanaṁ yadvadyathā nārakapakṣiṇaḥ|
matkarmajanitā eva tathedaṁ kutra kupyate||46||
asipatravanaṁ narakasamudbhavam| asaya eva patrāṇyasyeti kṛtvā| asigrahaṇaṁ prādhānyāt| anyadapi śastraṁ nārakaduḥkhaheturyantraṁ ca| vane tasminnivāsino gṛdhrolūkavāyasādayaḥ pakṣiṇo yathā matkarmajanitā eva duḥkhahetavo bhavanti| nānyadatra duḥkhakāraṇamasti| tathā idamapi paraśastrādikaṁ duḥkhaheturmatkarmajanitameva, iti kutra kupyate ?
itthamapi viparyāsa evāyamityupadarśayitumāha-
matkarmacoditā eva jātā mayyapakāriṇaḥ|
yena yāsyanti narakānmayaivāmī hatā nanu||47||
yena madīyena karmaṇā coditāḥ preritā eva mayi pūrvakṛtāpakāre apakāriṇo jātāḥ santo narakān yāsyanti, tena mayaivāmī apakāriṇo hatā nanu| svacittaṁ saṁbodhayati-na amībhirahaṁ hataḥ| ayamabhiprāyaḥ-yadi nākariṣyamahamīdṛśaṁ karma, tadā ete'pi nāpakāriṇo'bhaviṣyanniti matkṛtenaiva karmaṇā apakāriṇo bhavanti||
upakāriṣveva mohādapakāribuddhirmameti kārikādvayena darśayannāha-
etānāśritya me pāpaṁ kṣīyate kṣamato bahu|
māmāśritya tu yāntyete narakān dīrghavedanān||48||
ahamevāpakāryeṣāṁ mamaite copakāriṇaḥ|
kasmādviparyayaṁ kṛtvā khalacetaḥ prakupyasi||49||
etānapakāriṇa āśritya nimittīkṛtya mama pāpaṁ pūrvajanmakṛtaparāpakārajanitaṁ kṣīyate tadduḥkhānubhavanavipākena kṣayaṁ yāti| kṣamataḥ kṣāntimālambamānasya| bahu anekaparyāyeṇa kṛtam| māmāśritya matkarmacoditāḥ evamapyapakāraṁ kṛtvā punarete narakān tīvravedanān duḥsahaduḥkhānubhavān yānti| ata uktakrameṇa ahameva apakārī eṣāmityādi subodham||
nanu yadyapakārī bhavān, tarhi bhavata eva narakagamanamucitam, na tveṣāmityāha-
bhavenmamāśayaguṇo na yāmi narakān yadi|
eṣāmatra kimāyātaṁ yadyātmā rakṣito mayā||50||
yā pratyapakāranivṛttiniṣṭhā etanmamāśayamāhātmyaṁ narakagatinivṛttihetuḥ| narakān na yāmi tadātmāśayamāhātmyabalena| na tu punareṣāṁ durāśayatayā narakeṣu mamāpatanamiti bhāvaḥ| etadevāha-eṣāmityādinā| ayamatra samudāyārthaḥ-yadyahamapakārī sannapi kenacidupāyakauśalena narakān na yāmi, tadaiṣāmu[ma ?]pakāriṇāṁ kimāyātam, kimapakṣīyate ? kā kṣatirityarthaḥ| mayā tāvadekena rakṣitā na bhavantāmanye, rakṣita ātmā ca bhavet| na caitāvatā kiṁcideṣāṁ nyūnādhikaṁ guṇadoṣeṣu syāt||
nanu yadi nāma evam, tathāpi bhavato'pi na yuktamātmarakṣaṇamupakārikṛtajñatayā ityāśaṅkayāha-
atha pratyapakārī syāṁ tathāpyete na rakṣitāḥ|
hīyate cāpi me caryā tasmānnaṣṭāstapasvinaḥ||51||
yadi daṇḍādighātaṁ kurvatsu pratyapakārī bhaveyam, tathāpi ete rakṣitā na bhavanti| na kaścideṣāṁ pratīkāro narakagamanādiṣu kṛtaḥ syāt | pratyuta tāḍitenāpi mayā na pratitāḍitavyam| tathā sarvasattveṣu na maitracittaṁ mayā niści[kṣepta ?]tavyam| antaśo na dagdhasthūṇāyāmapi pratighacittamutpādayitavyam| ityāderbodhisattvacaryāyā mama hānireva syāt| tasmādetarhi pratīkāropāyābhāvāttapasvino varākā rakśitumaśakyatvānnaṣṭā durgatipatitā eva| ityupekṣyante tāvadidānīm| paścāttadupāyamadhigamya tatkariṣyāmi yathaiṣāṁ duḥkhamaṇumātrakamapi na syāt||
tadevaṁ parāpakāramarṣaṇakṣāntiṁ pratipādya adhunā dharmanidhyānakṣāntimupadarśayitumāha-
mano hantumamūrtatvānna śakyaṁ kenacitkvacit|
śarīrābhiniveśāttu cittaṁ duḥkhena bādhyate||52||
dvividhaṁ duḥkhamavicārato bādhakamupajāyate kāyikaṁ mānasikaṁ ceti| tatra manasi na kaściddaṇḍādikaṁ dātuṁ śaktaḥ, amūrtatvānmanasaḥ| iti tadudbhavaṁ duḥkhaṁ paramārthato na saṁbhavati| kalpanākṛtaṁ tu daurmanasyādikaṁ vidyate| etadeva darśayati śarīretyādinā| mamedaṁ śarīramiti vikalpābhyāsavāsanāvaśāt kāyaduḥkhena cittaṁ vihanyate||
tatrāpi pratiniyatameva duḥkhakāraṇamityāha-
nyakkāraḥ paruṣaṁ vākyamayaśaścetyayaṁ gaṇaḥ|
kāyaṁ na bādhate tena cetaḥ kasmātprakupyasi||53||
nyakkārādigaṇaḥ samūhaḥ kāyasya duḥkhaheturna bhavati| na hi kāyasyāyaṁ kaṁcidupaghātaṁ karotīti yena, tena cetaḥ kasmāddhetoḥ prakupyasi ?
athāpi syāt-yadi nāma nyakkārādayaḥ kāyasya bādhakā na bhavanti, tathāpi tacchrutvā mayi lokānāmaprasannaṁ cittamutpadyate, iti mayā neṣyate ityāśaṅkayāha-
mayyaprasādo yo'nyeṣāṁ sa māṁ kiṁ bhakṣayiṣyati|
iha janmāntare vāpi yenāsau me'nabhīpsitaḥ||54||
bhavatu nāma evam, tathāpi vicāraṇīyameva| mayi nyakkārādiśravaṇād yo'yamaprasādo janānām, sa kiṁ māṁ bhakṣayiṣyati ihaloke paraloka vā, yenāsau lokāprasādo mamāpriyaḥ, iti vicārya na kartavyo'trābhiniveśaḥ||
asti vā atrābhiniveśakāraṇaṁ lābhavighāto nāmetyāha-
lābhāntarāyakāritvād yadyasau me'nabhīpsitaḥ|
naṅkṣyatīhaiva me lābhaḥ pāpaṁ tu sthāsyati dhruvam||55||
tathāhi nyakkārādiśravaṇādaprasādo lokānām, tasmācca lābhopanāmanavaimukhyam| tato'sau nyakkārādigaṇo mamāniṣṭa iti cet, tadayuktam| naṅkṣyati vinaśvaradharmatayā apagamiṣyati| ihaiva pratiniyataireva dinairmama lābhaḥ| na tu paralokānubandhī bhaviṣyati| tannimittaṁ nyakkārādikartṛṣu krudhyato yatpāpaṁ tadeva paraṁ sthāsyati paralokānubandhi bhaviṣyati| dhruvamiti aparimukte tatphale tasyāvināśāt||
idamapi cātrālocanīyam-
varamadyaiva me mṛtyurna mithyājīvitaṁ ciram|
yasmācciramapi sthitvā mṛtyuduḥkhaṁ tadeva me||56||
idameva varaṁ śreṣṭhaṁ yallābhābhāvādasminnevāhani me maraṇamastu, na tu punaḥ parāpakāradvāreṇa lābhapratilambhānmithyājīvitaṁ ciraṁ dīrghakālam| kutaḥ ? yasmādvahutarakālamapi jīvitvā maraṇāntaṁ hi jīvitam ityavaśyaṁbhāvino mṛtyorduḥkhaṁ tadeva mama| yatpaścādvarṣaśatātyaye bhaviṣyati, tadevedānīṁ mama mriyamāṇasya iti cirajīviteṣvaviśeṣaḥ||
ito'pyaviśeṣa eveti ślokadvayena darśayannāha-
svapne varṣaśataṁ saukhyaṁ bhuktvā yaśca vibudhyate|
muhūrtamaparo yaśca sukhī bhūtvā vibudhyate||57||
nanu (nūnaṁ ?) nivartate saukhyaṁ dvayorapi vibuddhayoḥ|
saivopamā mṛtyukāle cirajīvyalpajīvinoḥ||58||
yathā kaścitsvapnopalabdhaṁ varṣaśataṁ sukhamupabhujya vibudhyate, anyaḥ punaḥ kṣaṇamātram| sa tāvanmātreṇa sukhinamātmānaṁ manyate| anayordvayorapi svapnopalabdhopabhuktasukhayoḥ prativibuddhayoḥ satoḥ tadupalabdhaṁ vinaṣṭaṁ sukhaṁ na nivartate, jāgradavasthāyāṁ nānuvartate, smaraṇamātrāvaśeṣatvāt| saivopamā svapnopalabdhasukhayoriva puruṣayormṛtyukāle maraṇasamaye cirajīvino'lpajīvinaśca| nanu nivartate saukhyamiti svārthe'pyaṇ| ityalaṁ mithyājīvitena||
asmādapi lābhālābhayorna kaścidviśeṣa ityupadarśayannāha-
labdhvāpi ca bahūṁllābhān ciraṁ bhuktvā sukhānyapi|
riktahastaśca nagraśca yāsyāmi muṣito yathā||59||
pracurataralābhān labdhvāpi samāsādya, cirakālamupabhujya sukhānyapi, punarmṛtyumadhigamya riktahastaśca tucchahastaḥ| na tasmāllābhādīṣadapi pātheyaṁ gṛhītam| nāpi sukhāt kiṁcit pariśiṣṭamavasthitam| kaṭisūtrakamātramapi na pariśeṣitamiti nagnaśca cauraiḥ parimuṣita iva asmāllokātparaṁ lokaṁ yāsyāmi||
syādetat-astyeva viśeṣo lābhasya cīvarādīnāmanupaghātādāyuḥsaṁskārāṇāmupastambhācciratarakālaṁ jīvitaṁ syāt | tataśca pūrvakṛtapāpasya vidūṣaṇāsamudācārādinā parikṣayaṁ śikṣāsaṁvaraparirakṣaṇena bodhicittasevanādinā ca kuśalapakṣasya ca vṛddhiṁ kuryām| yaduktam-
yāvacciraṁ jīvati dharmacārī
tāvatprasūte kuśalapravāham||iti||
ato lābhāntarāyakāriṇi yukta eva pradveṣa ityāśaṅkayannāha-
pāpakṣayaṁ ca puṇyaṁ ca lābhājjīvan karomi cet|
lābhāduktakrameṇa jīvan dhriyamāṇaḥ pāpakṣayaṁ ca puṇyaṁ ca karomītyādi manyase| nanu etaditaḥ samadhikaṁ doṣamapaśyatā abhidhīyata ityāha-
puṇyakṣayaśca pāpaṁ ca lābhārthaṁ krudhyato nanu||60||
lābhārthaṁ lābhanimittaṁ tadantarāyakāriṇi dveṣaṁ kurvataḥ sukṛtakṣaya evopajāyate| yaduktam-sarvametatsucaritam [6.1] ityādinā| ayaṁ tu viśeṣaḥ-akṣāntisamudbhavasya pāpasya rāśirabhivardhate||
athāpi syāt-yathākathaṁcit tāvaccirakālaṁ lābhājjīvitaṁ syāt| tāvataiva naḥ prayojanamityāha-
yadarthameva jīvāmi tadeva yadi naśyati|
kiṁ tena jīvitenāpi kevalāśubhakāriṇā||61||
na khalu bodhisattvasya itarasattvavajjīvitaṁ niṣprayojanamevābhilaṣitam, kiṁ tarhi saṁbhārābhisaṁvardhanārthaṁ pāpakṣayārthaṁ ca| tad yadi sukṛtakṣayanimittameva tat syāt, tadā kiṁ tena tādṛśena jīvitenāpi kevalāśubhakarmakaraṇaśīlena ? ninditameva taditi bhāvaḥ||
syādetat-na lābhāntarāyakāritayā mamāvarṇavādini pratighacittamutpadyate, kiṁ tu guṇapracchādanādikarmaṇā, duḥkhahetutvādityāha-
avarṇavādini dveṣaḥ sattvānnāśayatīti cet|
parāyaśaskare'pyevaṁ kopaste kiṁ na jāyate||62||
ayaśobhidhāyini yo'yaṁ bhavato vidveṣaḥ, so'varṇavādī doṣāviṣkaraṇādguṇapracchādanācca tvāṁ nāśayati| iti matvā cedyadi tannimittakaḥ| athavā| sattvān lokānnāśayati| avarṇavādena mayi nigrāhayati| svayamaprasannacittasteṣāmapi cittamaprasādayatītyarthaḥ| iti avarṇavādini dveṣaścet, ucyate| tadā yo'pi pareṣāmanyasattvānāmayaśaḥ prakāśayati, tatrāpi kopaste kiṁ na jāyate ? so'pi ca avarṇavādī sattvānnāśayati| tadasminnapi yuktarūpa eva kopaḥ||
atrottaramāśaṅkayannāha-
parāyattāprasādatvādaprasādiṣu te kṣamā|
pareṣu anyeṣu sattveṣu āyatta āśrito'prasādo'sya| anyasattvān viṣayīkṛtya samutpanna iti| tasya bhāvastattvaṁ tasmāt| parāśritāprasādattvādaprasādiṣu aprasannacitteṣu avarṇavādiṣu tava kṣamā kṣāntirūtpadyate| ātmacittameva pṛcchati| atrāha-
kleśotpādaparāyatte kṣamā nāvarṇavādini||63||
yadi yaḥ parāyattāprasādaḥ tatra kṣamā bhavato bhavati, tadā svasminnavarṇavādini kiṁ na kṣamā ? kiṁrūpe ? kleśotpādanaparāyatte kleśānāmutpādaparatantre| parāyattāprasādatvaṁ kṣamāhetuḥ tulyamubhayatrāpi ityarthaḥ||
pratimādyupaghātakāriṣu śraddhāvaśādapi pratighacittaṁ notpādayitavyamityāha-
pratimāstūpasaddharmanāśakākrośakeṣu ca|
na yujyate mama dveṣo buddhādīnāṁ na hi vyathā||64||
nāśakā vikopayitāraḥ| ākrośakā doṣabuddhayā vairūpyābhidhāyinaḥ| teṣu na yukto mama dveṣaḥ| kutaḥ ? yasmādbuddhādīnāṁ bodhisattvāryaśrāvakapratyekabuddhānāṁ vitathābhiniveśaprasūtātmagrāhanivṛtterabhiṣvaṅgābhāvānna vyathā cittapīḍālakṣaṇaṁ daurmanasyaṁ nāsti| iti bhāvaḥ| ataḥ pratimāvināśakeṣu dveṣacittaṁ notpādayitavyam| tathā viruddhadharmakāriṣu karuṇaiva tu yujyate teṣu sādhūnām| anyathā tatra viśeṣābhāvāt pāpameva kevalamupajāyate| yadi punardharmato nivārayituṁ śakyate, tadā na doṣaḥ||
yadapi ca dharmakāmatayā gurumātāpitrādyupaghātakāriṣu dveṣacittamutpadyate, tadapi vinivāryamevetyāha-
gurusālohitādīnāṁ priyāṇāṁ cāpakāriṣu|
pūrvavatpratyayotpādaṁ dṛṣṭvā kopaṁ nivārayet||65||
guravo dharmamārgopadeṣṭāro'kuśalapakṣanivartayitāraḥ | sālohitāḥ sodarāḥ | anye'pi jñātisagotrabāndhavādayaḥ | teṣāmapakāriṣu | tathā priyāṇāṁ premasthānānāṁ cāpakāriṣu kopaṁ nivārayediti saṁbandhaḥ | katham? pūrvavatpratyayotpādaṁ dṛṣṭvā | yaduktam-ye kecidaparādhāśca ityādinā | ataḥ sarve'pyamī pūrvakarmopajanitameva phalamupabhuñjate | nātra kaścit pratīkāraheturasti | tadanena yathā aparasamaye devagurudvijātimātāpitṛprabhṛtīnāmarthe pāpaṁ kurvato'pi na doṣa iti matam, na tathā ihābhimatamityuktaṁ bhavati ||
kiṁ ca | idamapi vastutattvaṁ manasi kurvatā na sattveṣu cittaṁ dūṣayitavyamityāha-
cetanācetanakṛtā dehināṁ niyatā vyathā |
sā vyathā cetane dṛṣṭā kṣamasvaināṁ vyathāmataḥ ||66||
samastakāryasya anvayavyatirekābhyāṁ janakatvenāvadhāritaṁ sāmagrīlakṣaṇaṁ kāraṇam| sā ca sāmagrī vastudharmatayā kācit kvacit samarthasvabhāvā| tatra cetanena kṛtā hastapādādiprahāreṇa| acetanena daṇḍaśastrarogādinā| tatrāpi cetanāvadvayāpāro'styeva| sākṣāt pāraṁparyakṛtastu viśeṣaḥ| svayameva yadṛcchayā vā loṣṭakuḍyādyabhighātajanitā vā dehināṁ śarīriṇāṁ niyatā vyathā niyamena samutpadyate| nānyadito vyathākāraṇamasti| sā caivaṁ dvividhakāraṇasāmagrīprasūtāpi cetane savijñānake kāye dṛṣṭā pramāṇapariniścitā| atastadeva tadutpattisthānaṁ nānyat| acetane| vedanāyogāt| tato yad yasyotpattisthānaṁ tat tatraiva bhavati nānyatra, yathā paṅke paṅkajaṁ na sthale| ataḥ asmānyāyāt kṣamasva sahasva enāmanantarakathitobhayarūpāṁ vyathām||
tadānīmubhayorapi sādhāraṇadūṣaṇatayā kvacidapi kopo na yukta iti kathayitumāha-
mohādeke'parādhyanti kupyantyanye vimohitāḥ|
brūmaḥ kameṣu nirdoṣaṁ kaṁ vā brūmo'parādhinam||67||
ātmātmīyagrāhābhiniveśaviparyāsādeke kecidaparādhyanti daṇḍādinā| samākrośādi vā vadantaḥ sadoṣamātmānaṁ kurvanti| anye punastadaparādhena kupyanti| vimohitā mohādeva svakṛtakarmaphalasaṁbandhamananusaranto'vidyāvaraṇāt, pratitāḍanākrośādikamārabhante| itthaṁ brūmaḥ-kam eṣu kleśarākṣasāveśavaśīkṛteṣu nirdoṣam, kaṁ vā brūmo'parādhinam ? ubhayeṣāmapi sādhāraṇadoṣatvāt||
idamapi ca ātmagatameva cintayatā pratighacittaṁ nivartayitavyamityāha-
kasmādevaṁ kṛtaṁ pūrvaṁ yenaivaṁ bādhyase paraiḥ|
sarve karmaparāyattāḥ ko'hamatrānyathākṛtau||68||
kasmātkāraṇāt kimityevam etatphalaṁ hetukarma kṛtam| yeneti lokoktireṣā yadityasyārthe| yadevam| yadi vā yena karmasāmarthyena hetunā| ākrośabandhanatāḍanādibhiḥ bādhyase pīḍyase parairanyaiḥ| nanu yadi nāma evam, tathāpi pratīkāro yukta ityāha-sarva ityādi| sarve duḥkhahetavaḥ karmapratyayopajanitapravṛttayaḥ iti ko'hamatra anyathākṛtau tatphalanivartanāya ? na kaścit| phaladānonmukhasya karmaṇaḥ kenacinnivartayitumaśakyatvāt||
idaṁ punaratra yuktarūpamityāha-
evaṁ buddhvā tu puṇyeṣu tathā yatnaṁ karomyaham|
yena sarve bhaviṣyanti maitracittāḥ parasparam||69||
ete sattvāḥ karmakleśaparāyattāḥ parasparamasamañjasakarmakāriṇo nivartayitumaśakyā iti| evaṁ buddhvā jñātvā punaḥ puṇyeṣu kuśaleṣu karmasu tathā yatnaṁ karomyaham, tena prakāreṇa vīryaṁ samārabhe, yena tathāvidhaṁ sāmarthyaṁ pratilabhya sanmārge pravartitāḥ santaḥ sarve maitracittā hitasukhavidhānatatparāḥ parasparamanyonyaṁ bhaviṣyanti||
drohacittaṁ vinivartya priyavastūpaghātakāriṇi laukikodāharaṇena dveṣaṁ nivartayediti ślokadvayamupadarśayannāha-
dahyamāne gṛhe yadvadagnirgatvā gṛhāntaram|
tṛṇādau yatra sajyeta tadākṛṣyāpanīyate||70||
evaṁ cittaṁ yadāsaṅgādahyate dveṣavahninā|
tatkṣaṇaṁ tatparityājyaṁ puṇyātmoddāhaśaṅkayā||71||
ekasmin gṛhe'gninā dahyamāne yathā tasmād gṛhādanyad gṛhaṁ gṛhāntaraṁ gatvā| agniryatra tṛṇakāṣṭhādau sajjate lagati, tadantargatamanyadapi vastu mā dhākṣīditi śaṅkayā tadākṛṣyāpanīyate, pṛthak kṛtvā nirdhāryate, iti dṛṣṭakramaṁ prakṛte'pi yojayannāha| evamuktodāharaṇanyāyena cittaṁ mano yasya vastuna āsaṅgādāsakto dahyate paritapyate dveṣavahninā pratighānalena tadāsaṅgasthānaṁ vastu tatkṣaṇaṁ na kālāntarapalimbena parityājyaṁ tatrābhiniveśaḥ parihartavyaḥ| kiṁ kāraṇam ? puṇyasyātmā śarīram| puṇyaskandha iti yāvat| tasya uktakrameṇa uddāhaḥ parikṣayo mā bhūt| anyathā gṛhāntargatapadārthavat pradveṣavahniḥ tamapi dahet||
api ca| lābha evāyaṁ labdhaḥ, yanmanuṣyaduḥkhairnarakaphalaṁ karma vipacyate iti pratipādayannāha-
māraṇīyaḥ karaṁ chittvā muktaścetkimabhadrakam|
manuṣyaduḥkhairnarakānmuktaścetkimabhadrakam||72||
yo hi māraṇamarhati, sa yadi hastamātraṁ chittvā mucyate, tadā na kācit kṣatirasya| pratyuta labdhalābhamātmānaṁ manyate atyalpamidaṁ maraṇaduḥkhāt karacchedanaduḥkhamiti| tathā yo'pi manuṣyaduḥkhaṁ tāḍanabandhanatiraskārādikṛtamanubhūya narakaduḥkhādvimukto bhavati, tasyāpi na kiṁcidapacīyate| na kiṁcididaṁ duḥkhaṁ narakaduḥkhāt, sukhameva tat| tato yadi vicakṣaṇaḥ syāt, tadā saumanasyamevātra yuktamasya||
athāpi syāt-na mayā svalpamātre'pi duḥkhe kṣamā kartuṁ śakyata iti, atrāha-
yadyetanmātramevādya duḥkhaṁ soḍhuṁ na pāryate|
tannārakavyathāhetuḥ krodhaḥ kasmānna vāryate||73||
khaṭacapeṭaloṣṭādiprahārakṛtamīṣanmātramapi duḥkhamidānīṁ soḍhuṁ marṣituṁ na pāryate na śakyate| tadatra bhavantaṁ pṛcchāmaḥ-yadi evameva, tadayaṁ nārakaduḥkhasaṁvartanīyaḥ krodhaḥ kopaḥ kasmātkāraṇānna vāryate ? ayameva hi atitarāṁ narakeṣu duḥkhadāyaka iti duḥkhabhīrūṇāmeva krodhaṁ nivartayituṁ yuktaṁ syāt||
kiṁ ca| yadyapi soḍhuṁ na śakyate, tathāpi taddhetukakarmasaṁbhavādanicchato'pi duḥkhamāpatiṣyati bhavataḥ| na ca kiṁcitphalamutpatsyate| marṣaṇāt punastasya mahārthalābho bhaviṣyatīti vṛttadvayena śikṣayitumāha-
kopārthamevamevāhaṁ narakeṣu sahasraśaḥ|
kārito'smi na cātmārthaḥ parārtho vā kṛto mayā||74||
na cedaṁ tādṛśaṁ duḥkhaṁ mahārthaṁ ca kariṣyati|
jagadduḥkhahare duḥkhe prītirevātra yujyate||75||
kopanimittameva| evameva niṣphalameva| narakeṣu saṁjīvādiṣu| sahasraśaḥ anekavāram| ahaṁ kāritaḥ chedanabhedanapāṭanādikāraṇābhiḥ pīḍitaḥ| evaṁ duḥkhamanubhavatāpi mayā na ca naiva ātmārthaḥ dṛṣṭādṛṣṭaphalasādhanaḥ kṛto niṣpāditaḥ| parasya anyasya vā arthaḥ sukhavidhānalakṣaṇaḥ| iti niṣprayojanameva nārakaduḥkhasahasraśaḥ paribhavo jātaḥ| tadadyāpi na tathaiva mamāsahiṣṇutā yuktetyāha-idaṁ duḥkhaṁ naiva tādṛśaṁ yādṛśaṁ narakasamudbhavam| atha ca mahārthaṁ sarvasattvahitasukhavidhānabhūtaṁ buddhatvaṁ sādhayiṣyati| ato jagato duḥkhahare trijagatparyāpannasarvasattvaduḥkhapraśamanakare duḥkhe prītirevātra yujyate nāruciriti bhāvaḥ||
paraguṇaśravaṇerṣyāmalaprakṣālanāyāha-
yadi prītisukhaṁ prāptamanyaiḥ stutvā guṇorjitam|
manastvamapi taṁ stutvā kasmādevaṁ na hṛṣyasi||76||
guṇādhikaṁ stutvā yadi prītisukhaṁ kaiścit prāptam, tadā he manaḥ tvamapi tadguṇasaṁvarṇanena kimiti harṣasukhaṁ nānubhavasi ? kimakāṇḍameva tadīrṣyānalajvālāyāmātmasaṁtānamindhanīkaroṣi ? nanu sarvasukhamāsaṅgātmatayā niṣiddhameva sevitum| tataḥ ahaṁ sarvasukhavaimukhyādidamapi nopādade| vakṣyati hi-
yatra yatra ratiṁ yāti manaḥ sukhavimohitam|
tasmātsahasraguṇitaṁ duḥkhaṁ bhūtvopatiṣṭhate||iti|
[bodhi. 8. 18]
āha-
idaṁ ca te hṛṣṭisukhaṁ niravadyaṁ sukhodayam|
na vāritaṁ ca guṇibhiḥ parāvarjanamuttamam||77||
na hi sarvaṁ hṛṣṭisukhamapākṛtam, api tu yat sāvadyamakuśalahetuḥ| idaṁ ca paraguṇāśrayaṁ hṛṣṭisukhaṁ niravadyaṁ tava, na ca akuśalahetuḥ| ataḥ sukhodayaṁ sukhasyodayo'smāditi kṛtvā| ata eva na vāritaṁ ca guṇibhirbhagavacchāsanavidhijñaiḥ| ayamaparo'sya guṇaḥ, yat parāvarjanamuttamaṁ paraguṇeṣu prītyā| guṇeṣu evamayaṁ matsarīti manyamānā anye'pi sattvā āvarjitā bhavanti, ato yuktamevātra prītisukhamupādātum||
syādetat-na paraguṇeṣu akṣamā kācinmama| kiṁ tarhi tāvattasyaiva sukhametaditi mayā soḍhumaśakyamiti| atrāha-
tasyaiva sukhamityevaṁ tavedaṁ yadi na priyam|
bhṛtidānādiviraterdṛṣṭādṛṣṭaṁ hataṁ bhavet||78||
tasyaiva stutikartuḥ sukhamiti evamanenābhiprāyeṇa bhavato yadi idaṁ paraguṇastutipratisamudbhavaṁ sukhaṁ na priyam, tadā atisaṁkaṭe patito'si | katham ? bhṛtidānādivirateḥ| yadapi ca bhavataḥ svātmasukhanimittaṁ svabhṛtyādiṣu bhṛtidānaṁ karmamūlyadānam, tathā upakārakāriṇi pratyupakārakaraṇam| ityāderviratervaimukhyāt, tadapi na kartavyameva syāt parasukhavidveṣiṇā| yatastenāpi tasya sukhameva saṁpatsyate| tato dṛṣṭamaihikaṁ phalam, adṛṣṭaṁ pāralaukikam| ubhayamapi hataṁ bhavet parasukhasaṁpadamarṣiṇā||
kiṁ ca| mithyottaramevedaṁ bhavata iti pratipādayannāha-
svaguṇe kīrtyamāne ca parasaukhyamapīcchasi|
kīrtyamāne paraguṇe svasaukhyamapi necchasi||79||
yadi kaścidbhavato guṇamudīrayati, tadā tasya parasyāniṣṭamapi saukhyamicchasi| atha paraguṇānanuvarṇayati, tadā punarīrṣyāśalyavitudyamānamānasaḥ| svasaukhyamapi necchasi| āstāṁ tāvat parasaukhyamityapiśabdaḥ| tasmāt parasukhasaṁpadīrṣyaiva bhavataḥ, na stāvakasukhāsahiṣṇutā|| yaduktam-
tasyaiva sukhamityevaṁ tavedaṁ yadi na priyam| iti|
[bodhi. 6.78]
tatra viśeṣeṇa dūṣaṇamāha-
bodhicittaṁ samutpādya sarvasattvasukhecchayā|
svayaṁ labdhasukheṣvadya kasmātsattveṣu kupyasi||80||
idamatigarhitameva viśeṣeṇa samutpāditabodhicittasya, yat parasukhasaṁpadasahiṣṇutā nāma| yataḥ sarvasattvāḥ triadhātukāntaścarāḥ samastasukhasaṁpattisaṁtarpitā buddhatvamadhigamya mayā kartavyāḥ iti manasikāreṇa bodhicittamutpādyate| tadutpādya kasmāt sattveṣu kupyate ? adya idānīm| kiṁbhūteṣu prasādasthāneṣu ? svacittamabhiprasādya svayamātmanaiva prāptasukheṣu| iti akaraṇīyameva tat parasukhavaimukhyacittaṁ bodhisattvasyeti bhāvaḥ||
yaḥ punarutpāditabodhicitto'pi parasya lābhasatkārasaṁpattimabhisamīkṣya tadīrṣyākaṣāyitahṛdayaḥ tenaiva śokena dahyate, tasya paribhāṣaṇārthamāha-
trailokyapūjyaṁ buddhatvaṁ sattvānāṁ kila vāñchasi|
satkāramitvaraṁ dṛṣṭvā teṣāṁ kiṁ paridahyase||81||
athavā syādetat-na khalu mayā tatsukhameva na mṛṣyate, kiṁ tarhi tadudbhāvitānyaguṇaśravaṇābhiprasannamānasaiḥ teṣāmupanāmitaṁ lābhasatkāramityatrāha-trailokyetyādi| trayo lokāeva kāmarūpārūpyadhātulakṣaṇāḥ lokaprasiddhayā vā svargādisvabhāvāḥ trailokyam, tatsamudāyo vā| tasya pūjāmarhatīti pūjyamabhyarcanīyam| anena sarvātiśāyitvaṁ pratipāditam| tathābhūtaṁ buddhatvaṁ sattvānāṁ kila vāñchasi| kiletyanena viparyayaṁ dṛṣṭvā aruciṁ prakāśayati| satkāra mityupalakṣaṇam| lābhamapi| śeṣaṁ subodham||
lābhamabhisaṁdhāyāha-
puṣṇāti yastvayā poṣyaṁ tubhyameva dadāti saḥ|
kuṭumbajīvinaṁ labdhvā na hṛṣyasi prakupyasi||82||
tvayā poṣaṇīyaṁ priyaputrakādikaṁ tvadīyaṁ yaḥ puṣṇāti, sa tubhyameva dadāti| tavaiva tenopacayaḥ kṛto bhavet| ataḥ tvatkuṭumbajīvinaṁ tvadīyaṁ kuṭumbaṁ jīvayati yaḥ, taṁ tathāvidhaṁ puruṣaṁ labdhvā prāpya prahṛṣyasi na ? kākvā pṛcchati-prakupyasi, na prahṛṣyase cetyarthaḥ| tathā prakṛte'pi yena sarvasattvā ātmīyatvena gṛhītāḥ, tasya tatsukhaiḥ sukhamevocitamiti||
syādetat-buddhatvameva tvayā teṣāṁ pratijñātam, na tu punaranyasukhamityāśaṅkayāha-
sa kiṁ necchasi sattvānāṁ yasteṣāṁ bodhimicchati|
nanu etadapi na samyak| yasmāt-
jagadadya nimantritaṁ mayā
sugatatvena sukhena cāntarā||
iti pratijñātam| bhavatu nāma evam, tathāpi yaḥ samutpāditabodhicittaḥ teṣāṁ sattvānāṁ bodhiṁ buddhatvamicchati, sa kimanyalaukikalokottaramarthajātaṁ necchati ? atha naivamiṣyate, tadā bodhicittamapi hīyate ityāha-
bodhicittaṁ kutastasya yo'nyasaṁpadi kupyati||83||
bodhicittaṁ kutastasya ? mithyaiva bodhicittapratijñasya| kasya ? yo'nyasaṁpadi kupyati| itaravibhūtau lābhasatkāraprasūtāyām, iti marmacodanā bodhisattvasya kuśalakarmanivṛttihetuḥ||
api ca| aparasya lābhasatkārasaṁpadabhāve'pi na bhavatastadbhāvasaṁbhavaḥ| tatkimakāraṇameva tadvidveṣiṇā ātmaghātāya yatnaḥ kriyate iti pratipādayannāha-
yadi tena na tallabdhaṁ sthitaṁ dānapatergṛhe|
sarvathāpi na tatte'sti dattādattena tena kim||84||
yadi nāma tena tava akṣamāviṣayeṇa sattvena taddīyamānaṁ vastu na labdham, tathāpi sthitaṁ dānapatergṛhe| bhavatastu kiṁ tasmājjātam ? sarvathāpi tena labdhena gṛhāvasthitena vā na tadvastu tavāsti| iti dattādattena te kim ? na kiṁcit prayojanaṁ bhavataḥ| atastatra upekṣaiva yuktā viduṣaḥ||
kiṁ ca| idamapi tāvat paribhāvyatāmityupadarśayannāha-
kiṁ vārayatu puṇyāni prasannān svaguṇānatha|
labhamāno na gṛhṇātu vada kena na kupyasi||85||
yo'sau atiprasannairdāyakadānapatiobhirlābhasatkāraiḥ pūjyate, sa kiṁ vārayatu puṇyāni pūrvajanmakṛtāni vipākonmukhāni, yadvaśāttasya lābhasatkārāḥ| uta prasannān dāyakadānapatīn vārayatu, atha svaguṇān vārayatu, yānāśritya eṣāṁ prasādo jātaḥ| mā prasādamapyeṣāṁ janayiṣyatheti| athavā| labhamāno'pi tebhyo na svīkarotu| brūhi kena prakāreṇa atra na bhavato'paritoṣaḥ syāt| tatra puṇyādīnāṁ vārayitumaśakyatvāt labhyamānāgrahaṇe'pi sarvathāpi na tatte'stītyādinā bādhakasyoktatvāditi na kiṁcit paritoṣakāraṇamasti||
athāpi syāt-parasyaiva lābhasatkārasaṁpattirasti, na mama| atha mama nāsti, tadā parasyāpi mā bhūt, ityetanmamāsaṁtuṣṭinibandhanamityāśaṅkayāha-
na kevalaṁ tvamātmānaṁ kṛtapāpaṁ na śocasi|
kṛtapuṇyaiḥ saha spardhāmaparaiḥ kartumicchasi||86||
subodham| "yat kiṁcidduḥkhaṁ tatsarvaṁ pāpasamudbhūtam| abhilāṣavighāto'pi duḥkham| yadapi paryeṣamāṇo na labhate, tadapi duḥkham" iti vacanāt|| yadvakṣyati-
abhilāṣavighātāśca jāyante pāpakāriṇām| iti|
[bodhi . 7.41]
yat kiṁcit sukhaṁ tat sarvaṁ puṇyaprasūtam| iti sukhābhilāṣiṇā śubhe karmaṇi udyogaḥ karaṇīyaḥ| yadvakṣyati-
puṇyakārisukhecchā tu............ ityādi|
[bodhi. 7.42-43]
iti kathaṁ kṛtapuṇyaiḥ saha spardhā yujyate ? sukṛtakriyāyāmeva tatsukhābhilāṣiṇāṁ spardhā yuktetyarthaḥ||
api ca| idamapi praṣṭavyo'si-
jātaṁ cedapriyaṁ śatrostvattuṣṭayā kiṁ punarbhavet|
tava śatrordveṣaviṣayasya tvadabhilāṣamātreṇa apriyamaniṣṭaṁ jātamutpannaṁ ced yadi, etāvatā bhavataḥ kiṁ punarbhavet ? bhavatu tāvat tasyāniṣṭam, anyasya tu bhavatu, mā vā|
mama kiṁcideva tāvanmātreṇa prayojanamiti parābhiprāyamāśaṅkayāha-
tvadāśaṁsanamātreṇa na cāheturbhaviṣyati||87||
tavāśaṁsanam icchā| abhilāṣa iti yāvat| tāvanmātreṇa na cāhetuḥ, na vidyate heturasya, ityaheturartho bhaviṣyati||
apriyasya bhavatu nāma evamityabhyupagamyocyate-
atha tvadicchayā siddhaṁ tadduḥkhe kiṁ sukhaṁ tava|
yadi nāma tavecchayā siddhaṁ niṣpannamapriyaṁ śatroḥ, tathāpi tasya duḥkhe samutpanne kiṁ sukhaṁ tava ? na kiṁcit| niṣprayojanamidamabhipretamiti yāvat| nanu idameva prayojanaṁ yat tadduḥkhe mama saṁtuṣṭirityata āha-
athāpyartho bhavedevamanarthaḥ ko nvataḥ paraḥ||88||
evamapi paraduḥkhaparitoṣe yadi arthaḥ prayojanaṁ bhavet, tadā ataḥ paraḥ anarthaḥ ko nu ? nurityatiśaye| ayamevānartho mahānityarthaḥ||
kathaṁ punarayamanartha ityāha-
etaddhi baḍiśaṁ ghoraṁ kleśabāḍiśikārpitam|
yato narakapālāstvāṁ krītvā pakṣyanti kumbhiṣu||89||
yasmādetadidamevaṁvidhaṁ parānarthacittaṁ baḍiśaṁ ghoraṁ mahābhayaṁkaram| kiṁbhūtam ? kleśabāḍiśikārpitam| kleśā eva baḍiśena carantīti bāḍiśikāḥ tairarpitamādattam| yataḥ kleśabāḍiśikāt| bāḍiśikādiva matsyam| narakapālā yamapuruṣāḥ tvāṁ krītvā pakṣyanti pakṣyante| kvacinnītveti pāṭhaḥ| kumbhiṣu narakaviśeṣeṣu| tasmādatrābhilāṣaṁ mā kārṣīriti bhāvaḥ||
yadapi stutyādivighāte duḥkhamutpadyate, tadapi avivecayata evetyupadeśayannāha-
stutiryaśo'tha satkāro na puṇyāya na cāyuṣe|
na balārthaṁ na cārogye na ca kāyasukhāya me||90||
etāvāṁśca bhavetsvārtho dhīmataḥ svārthavedinaḥ|
pañcaprakāra evārthaḥ puruṣārthatvenābhimato viduṣām| tadyathā-puṇyam, āyurvṛddhiḥ, balavṛddhiḥ, ārogyalābhaḥ, kāyasukhaṁ ceti| na caiteṣu kvacidupayujyante stutyādayaḥ| iyāneva hi svārtho bhavato bhavet prajñāvataḥ svārthavedinaḥ| anyasya punaranyathāpi bhavet, iti ātmani parāmṛśati| jānantu yadyapi svārtham, tathāpi svārthavedinaḥ anupāyatvāt pṛthagupadarśitaḥ| dhīmata ityanena tadasaṅgatayā tadapi kathitam||
nanu mānasamapi sukhamasti, tena avadhāraṇamayuktamityatrāha-
madyadyūtādi sevyaṁ syānmānasaṁ sukhamicchatā||91||
mānasaṁ sukhaṁ saumanasyam| tadicchatā madyaṁ dyūtaṁ gaṇikā pāradārikaṁ sevanīyaṁ syāt| yatpunaḥ saddharmaśravaṇāt saumanasyam, tat puṇyagrahaṇena saṁgṛhītamityadoṣaḥ| tasmāt saumanasya heturbhavato'pi stutyādayo bālajanānandakāriṇo'nupādeyā eva||
itthamapi bālajanollāpakāriṇaḥ stutyādaya ityāha-
yaśorthaṁ hārayantyarthamātmānaṁ mārayantyapi|
kecinmohapuruṣāḥ tādṛśaguṇāt svayamatisudūre vartamānā api śakrādiguṇaiḥ stūyamānā bandijanairanyaiśca protphullanayanavadanā yaśorthino hastyaśvādidhanaṁ tṛṇavat tebhyaḥ prayacchanti| tathā taireva guṇaiḥ saṁbhāvitātmanāmapi śakravat śatruvijayasamudbhūtaṁ yaśo mama jagati vipulatāṁ gamiṣyati, ityabhiniveśādduḥsahasaṁgrāmārohaṇānmārayanti|
na cātra paramārthataḥ kiṁcit prayojanam, anyatra mithyāvikalpāditi pratipādayannāha-
kimakṣarāṇi bhakṣyāṇi mṛte kasya ca tatsukham||92||
stutyādyabhidhāyakāni akṣarāṇi varṇāḥ kiṁ bhakṣyāṇi carvitavyāni ? yaśorthaṁ mṛte sati kasya ca tat sukhaṁ yaśaḥśravaṇasamuttham ?
tasmādbālakrīḍāsamānametadityupadarśayannāha-
yathā pāṁśugṛhe bhinne rodityārtaravaṁ śiśuḥ|
yathā kaścid bālo dhūlimayagṛheṇa paramaparitoṣeṇa parikrīḍamānaḥ kenacit tasmin bhagne mahadduḥkhena parigṛhītaḥ paramārtipīḍita iva madgṛhaṁ bhagnamiti karuṇasvaraṁ krandati, saivopamā atrāpi ityāha-
tathā stutiyaśohānau svacittaṁ pratibhāti me||93||
tathaiva stutiyaśohānau vighāte svacittaṁ duḥkhamāviśat pratibhāsate vicārayato mama| atrāpi na vastusatā kenacid vipralambha iti parāmarṣṭavyam||
punaranyathā vicāreṇa bāladharma evāyamiti caturbhiḥ ślokaiḥ parāmṛśayannāha-
śabdastāvadacittatvāt sa māṁ stautītyasaṁbhavaḥ|
śabdo varṇātmako bāhyārthatayā acittaḥ acetanaḥ| tasya bhāvaḥ tasmāt| sa śabdo māṁ stauti madīyaṁ varṇamudīrayati| asaṁbhavaḥ na saṁbhavatyetat| tat kathaṁ saumanasyaṁ jāyate ityāha-
paraḥ kila mayi prīta ityetatprītikāraṇam||94||
anyaḥ puruṣaścetanātmakaḥ| kileti nirarthakametadapītyarucipratipādakam| mayi prītaḥ abhiprasannaḥ ityetadabhisaṁdhānaṁ prītikāraṇam|
tatrāpyevamasaṁbandhātkevalaṁ śiśuceṣṭitam|
[bodhi. 6. 97]
iti saṁbandhaḥ||
asaṁbandhameva kalpayannāha-
anyatra mayi vā prītyā kiṁ hi me parakīyayā|
tasyaiva tatprītisukhaṁ bhāgo nālpo'pi me tataḥ||95||
yasmādanyasmin mayi vā prītyā parasaṁtānavartinyā kimāyātaṁ mama ? na kiṁcit| kutaḥ ? tasyaiva tato ya eva prītaḥ stutikartā, tat prītisukhaṁ nānyasya| ato bhāgo nālpo'pi īṣadapi mama tataḥ parasaṁtānavartinaḥ prītisukhāt||
syādetat-parasukhenaiva sukhitvaṁ bodhisattvānām| tat kimiti tato bhāgo nāstīti ? atrāha-
tatsukhena sukhitvaṁ cetsarvatraiva mamāstu tat|
kasmādanyaprasādena sukhiteṣu na me sukham||96||
yadi parasukhena sukhitvam| tadā tasminnanyatra prasādena sukhite'pi mamāstu tatsukhitvam| kimātmanyabhiprasādena prīte parasmin prītiḥ ? na tvanyasmin prasādena sukhiteṣu mama sukham||
tasmādvacanamātramevaitat, na paramārtha iti darśayitumāha-
tasmādahaṁ stuto'smīti prītirātmani jāyate|
tatrāpyevamasaṁbandhāt kevalaṁ śiśuceṣṭitam||97||
tadanyanimittābhāvāt ahaṁ stuta ityevaṁ vikalpanāt prītirātmabni jāyate, na punaḥ parasukhena sukhitvāt| tatrāpi na kevalamanyaprasādena sukhite sati| ātmanyapi evamuktakrameṇa asaṁbandhādapratyāsatteḥ kāraṇāt kevalaṁ bālavilasitametat||
api ca| stutyādayo mama apacayameva dadhatītyupadarśayannāha-
stutyādayaśca me kṣemaṁ saṁvegaṁ nāśayantyamī|
guṇavatsu ca mātsaryaṁ saṁpatkopaṁ ca kurvate||98||
amī stutyādayaḥ mama kṣemaṁ kalyāṇam| atha kṣemaṁ kuśalapakṣaparipālanam| tathā saṁvegaṁ saṁsāraduḥkhanirvedanam| nāśayanti ghnanti| na tāvanmātrameva, kiṁ tu guṇavatsu ca mātsaryam| ātmani guṇādhikamānena paraguṇapracchādanāt| tadguṇāsahanatayā vā saṁpadi lābhasatkārādisvabhāvāyāṁ kopaṁ ca amarṣaṁ kurvate teṣveva| ahameva guṇādhikaḥ, mamaiva sarvā saṁpattirucitā nānyeṣāmiti matvā||
yata ete doṣāḥ stutyādiṣu saṁbhavinaḥ,
tasmātstutyādighātāya mama ye pratyupasthitāḥ|
apāyapātarakṣārthaṁ pravṛttā nanu te mama||99||
tasmāt kāraṇāt | stutyādighātāya virodhāya ye sattvā mama pratyupasthitā udyatāḥ| apāyapāto narakādipatanam | tato rakṣārthaṁ trāṇārthaṁ rakṣaṇanimittaṁ pravṛttā udyuktā nanu te mama| ataḥ kalyāṇamitrāṇi te, nāpakāriṇa iti||
lābhādivirodhini sarvathā pratighacittamayuktaṁ mama ityupadarśayitumāha-
muktyarthinaścāyuktaṁ me lābhasatkārabandhanam|
ye mocayanti māṁ bandhādveṣasteṣu kathaṁ mama||100||
vimuktikāmasya lābhasatkārau bandhanamiva, saṅgasthānatvāt, ayuktaṁ nocitaṁ mumukṣorbandhanam| kalyāṇamitrakṛtyakāriṇaḥ śatrutvenābhimatā vimocayanti viyojayanti māṁ bandhāt saṁsāraduḥkhalakṣaṇāt lābhādisvabhāvādvā| dveṣasteṣu paramopakāriṣu prītisthāneṣu kathaṁ mama ? na yukta ityabhiprāyaḥ||
kathaṁ na yuktamityāha-
duḥkhaṁ praveṣṭukāmasya ye kapāṭatvamāgatāḥ|
buddhādhiṣṭhānata iva dveṣasteṣu kathaṁ mama||101||
lābhasatkārābhiṣvaṅgaprasaṅgāt saṁsāraduḥkhairvimoktukāmasya ye satpuruṣaviśeṣāḥ kapāṭatvamapadvāratvamāgatāḥ| kutaḥ ? buddhānāmadhiṣṭhānato'nubhāvādiva| dveṣasteṣu kathaṁ mama?
kuśalāpaghātakāriṇyapi dveṣaṁ nivārayannāha-
puṇyavighnaḥ kṛto'nenetyatra kopo na yujyate|
kṣāntyā samaṁ tapo nāsti nanvetattadupasthitam||102||
kuśalavighātaḥ kṛto'nena ityevaṁ manasi nidhāya atra puṇyavighātakāriṇi dveṣo na yujyate| kasmāt ? yataḥ kṣāntyā titikṣayā samaṁ tulyaṁ tapaḥ sukṛtaṁ nāsti sarvaśubhakarmahetutvāt| "na ca kṣāntisamaṁ tapaḥ" (bodhi. 6.2) iti vacanāt| nanu tadevedamayatnata eva upasthitamupanatam| puṇyavighnakāricchalena puṇyahetusaṁnidheḥ||
tatra pradveṣe tu ātmanaiva puṇyavighātaḥ kṛto bhavedityāha-
athāhamātmadoṣeṇa na karomi kṣamāmiha|
mayaivātra kṛto vighnaḥ puṇyahetāvupasthite||103||
atha yadi ātmana eva doṣeṇa asahiṣṇutātmakena na karomi kṣamāṁ kṣāntimiha vighnakāriṇi, tadā mayaiva na punaranyena atra puṇye kṛto vighnaḥ| kutaḥ ? puṇyahetau puṇyavighātakāritvenābhimate upasthite saṁnihitībhūte| atretyasmin puṇyahetāviti vā saṁbhāvyate||
yadi puṇyavighātakārī, kathamasau puṇyahetuḥ ? yāvat sa eva vighna ityāha-
yo hi yena vinā nāsti yasmiṁśca sati vidyate|
sa eva kāraṇaṁ tasya sa kathaṁ vighna ucyate||104||
yo bhāvaḥ kāryābhimataḥ yena kāraṇābhimatena vinā nāsti, tadvayatireke na bhavati, sa eva yadbhāvena bhavati, nānyaḥ kāraṇaṁ janakaḥ tasya kāryābhimatasya, tadanvayavyatirekānuvidhānāt| evaṁ prakṛte'pi sa janaka eva kathaṁ tasya janyasya vighna ucyate vighātaheturabhidhīyate ? tathāvidhe'pi tathā vyavahāraṁ kurvato nāsti vipratipattiḥ||
uktamevārthaṁ dṛṣṭāntopadarśanena vyaktaṁ kurvannāha-
na hi kālopapannena dānavighnaḥ kṛto'rthinā|
na ca pravrājake prāpte pravrajyāvighna ucyate||105||
na yasmāt kasyaciddānapaterditsākāle eva saṁprāptenārthinā yācanakena dānavighnaḥ kṛtaḥ ityucyate, yataḥ sa kāraṇameva dānasya| tathā kasyacit pravrajitukāmasya pravrājakasamavadhānaṁ pravrajyā saṁvarādigrahaṇasvabhāvā, na ca tasyā vighna ucyate, api tu kāraṇameva sa tasyāḥ| tamantareṇa tasyā asaṁbhavāt| evaṁ prakṛte'pi draṣṭavyam|
api ca| kṣāntiheturatidurlabha iti tatsamāgame prītireva yujyate ityupadarśayannāha-
sulabhā yācakā loke durlabhāstvapakāriṇaḥ|
atipracuraprāptikā yācanakā loke sarvatra sarveṣāṁ dīyamānagrahaṇāvaimukhyāt, na tu punarapakāriṇaḥ| ataste durlabhāḥ śatasahasreṣu, yadi kathaṁcit kaścit syādvā na veti| kutaḥ punaretadevamityāha-
yato me'naparādhasya na kaścidaparādhyati||106||
yasmādanaparādhasya nivṛttaparāpakārasya mama nirnimittaṁ na kaścideko'pi aparādhyati, nāpakaroti| karmaṇi ṣaṣṭhī||
evamatidurlabhatayā paramopakāritvācca abhinandanīya eva apakārītyāha-
aśramopārjitastasmādgṛhe nidhirivotthitaḥ|
bodhicaryāsahāyatvāt spṛhaṇīyo ripurmama||107||
yasmāt kathaṁcit prāpyante apakāriṇaḥ, tasmād gṛhe prādurbhūto nidhiriva śramamantareṇaivādhigato ripurabhilaṣaṇīya eva mayā syāt, bodhicaryāyāṁ buddhatvasaṁbhāropārjane sahakāritvācca||
evaṁvidhe paramapuruṣārthe sāhāyyaṁ bhajamānasya pratyupakārakaraṇameva kṛtajñatayā mama yuktamityupadarśayannāha-
mayā cānena copāttaṁ tasmādetat kṣamāphalam|
etasmai prathamaṁ deyametatpūrvā kṣamā yataḥ||108||
yasmādasau tatra sāhāyyaṁ kurvan kāraṇameva na vighnaḥ tasmānmayā kṣamāmabhyastatā, anena cāpakāraṁ kurvatā, iti dvābhyāmevopārjitam| etaditi yasya sādhanāya sāhāyyaṁ bhajate| kṣamāphalaṁ dharmādhigamalakṣaṇam etasmai dharmasahāyāya prathamamagrato dātavyaṁ mayā iti praṇidhātavyam| yathā maitrībalena bodhisattvena praṇihitaṁ pañcakānuddiśya| tatra kāraṇamāha-yasmādetatpūrvā, eṣa eva pūrvaṁ kāraṇaṁ yasyāḥ sā tathoktā| na hi apakāriṇamantareṇa anyat kṣāntikāraṇamasti||
yuktamevaitad yadi tenaivābhiprāyeṇa asau pravartate, kevalamapakārāśaya evāyamityāśaṅkayannāha-
kṣamāsiddhayāśayo nāsya tena pūjyo na cedariḥ|
siddhiheturacitto'pi saddharmaḥ pūjyate katham||109||
kṣamā asya bodhisattvasya niṣpadyatām, ityāśayo nāsya apakārodyatasya| tena kāraṇena kuśalaheturapi yadi śatruḥ pūjanīyo na bhavati, evaṁ tarhi kuśalaniṣpattihetuḥ nirabhiprāyo'pi saddharmaḥ pravacanalakṣaṇaḥ kathaṁ pūjyate ? so'pi tadāśayaśūnyatvāt pūjanīyo na syāt, iti bhāvaḥ||
atha saddharmasya nirabhiprāyatayā apakārāśayo'pi nāsti, asya punastadviparyayo dṛśyate, ityāha-
apakārāśayo'syeti śatruryadi na pūjyate|
anyathā me kathaṁ kṣāntirbhiṣajīva hitodyate||110||
apakāraḥ āśayaḥ asya śatroḥ, ityevamabhisaṁdhāya śatruryadi na pūjyate dānamānairna satkriyate| anyatheti apakāriṇi dveṣacittamanivārayataḥ kathaṁ mama kṣāntiḥ ? tadapakāramasahamānasya pratyapakāraṁ vā kurvato naiva yuktetyarthaḥ| anyatrapi kathaṁ kṣāntiḥ ? bhiṣajīva hitodyate, suvaidyavad hitasukhavidhāyake yatra premagauravameva sadā, dveṣanibandhanasya gandho'pi na vidyate||
dveṣacittanivaertanācca kṣāntirucyate| tasmādapakāriṇyeva pratighacittaṁ nivartayataḥ kṣāntiriti | etadeva darśayannāha-
tadduṣṭāśayamevātaḥ pratītyotpadyate kṣamā|
sa evātaḥ kṣamāhetuḥ pūjyaḥ saddharmavanmayā||111||
yato bhiṣajīva hitodyate kṣāntirna yuktā, ataḥ asmāddhetoḥ tasya duṣṭāśayameva pratītya nimittīkṛtya samupajāyate kṣamā| na punaḥ kasyacicchubhāśayam| ataḥ asmāt sa eva yasyāśayaṁ pratītyotpadyate kṣamā kṣamāhetuḥ, na tu punaryo vaidyavadaduṣṭāśayaḥ| iti pūjyaḥ kṣamāsiddhyāśayarahito'pi saddharmavadasau mayā| etaduktaṁ bhavati-kiṁ mamānena āśayavicāreṇa prayojanam ? abhimatasādhyasiddhau cedupayujyate, tāvataiva mamopādeyaḥ syāt| viguṇāśayaphalaṁ tu tasyaiva, yasyāsau viguṇāśayaḥ| mama tu śubhodayaheturevāyam, iti kathamiva pūjanīyo na bhavediti| tasmāt saṁbhāropayogini hetau kiṁ svarūpanirūpaṇena?
etadeva saṁbhārahetutvamasya āgamataḥ prasādhayannāha-
sattvakṣetraṁ jinakṣetramityato muninoditam|
etānārādhya bahavaḥ saṁpatpāraṁ yato gatāḥ||112||
saṁbhāraprasūtipravṛttihetutvāt sattvāḥ kṣetram| buddhā bhagavantastathaiva kṣetram| iti evam| ato buddhatvakāraṇahetutvāt anekaprakāraṁ bhagavatā varṇitam| kutaḥ ? yato yasmādetān sattvān jināṁśca ārādhya ānukūlyānuṣṭhānena bahavo buddhatvamadhigamya sarvalaukikalokottarasarvasaṁpattiparyantaṁ prāptāḥ||
syādetat-yadi nāma sattvā api sarvasaṁpattihetavaḥ, tathāpi tathāgataiḥ saha sādhāraṇatā na yukteti| atrāha-
sattvebhyaśca jinebhyaśca buddhadharmāgame same|
jineṣu gauravaṁ yadvanna sattveṣviti kaḥ kramaḥ||113||
ubhayebhyo'pi buddhadharmāṇāṁ balavaiśāradyādīnāmāgame pratilambhe tulye aviśiṣṭe| ubhayamapi tat prati hetutvamaviśiṣṭamiti bhāvaḥ| ataḥ sādhāraṇe'pi hetubhāve jineṣu gauravaṁ yadvat, tadvanna sattveṣu| ityevaṁ kaḥkramaḥ paripāṭiḥ prekṣāvatām ? naiva yuktetyarthaḥ||
nanu ca sattvānāṁ rāgādimalairhīnāśayatvāt kāraṇatve'pi kathaṁ bhagavatsamānatā yujyate ityāśaṅkayāha-
āśayasya ca māhātmyaṁ na svataḥ kiṁ tu kāryataḥ|
samaṁ ca tena māhātmyaṁ sattvānāṁ tena te samāḥ||114||
yadyapi bhagavatāmaparimitapuṇyajñānopajanitamanuttaramiha māhātmyam, tathāpi upayuktopayogitvena hetubhāvasya tulyatvāt samaṁ māhātmyamucyate| tena hetunā te sattvāḥ samāḥ jinaistulyā ucyante iti nātra viśeṣaḥ kriyate||
yatra punaḥ pratiniyatātmagato viśeṣaḥ, tamupadarśayitumāha-
maitryāśayaśca yatpūjyaḥ sattvamāhātmyameva tat|
buddhaprasādādyatpuṇyaṁ buddhamāhātmyameva tat||115||
sattveṣu maitracittavihārī punaryatpūjyate janaiḥ, tattasyaiva maitryāśayasya pratyātmagataṁ māhātmyaṁ nānyasya| tathā tathāgatamāhātmyamālambya svacittaṁ prasādayato yatpuṇyamutpadyate, tadbhagavata eva māhātmyamasādhāraṇam, anyasya tathāvidhaguṇābhāvāt||
ityasādhāraṇaṁ guṇamabhidhāya prakṛtamupadarśayannāha-
buddhadharmāgamāṁśena tasmātsattvā jinaiḥ samāḥ|
na tu buddhaiḥ samāḥ kecidanantāṁśairguṇārṇavaiḥ||116||
idamatra bījaṁ samatopādāne ityarthaḥ| paramārthatastu na buddhairbhagavadbhiḥ samāḥ kecit sattvāḥ santi| yadi bhaveyustathāvidhāḥ, tadā te'pi buddhā eva syuḥ| kiṁbhūtaiḥ ? guṇārṇavaiḥ| guṇānāmarṇavā guṇaratnākarāḥ, agādhāpāratvāt, taiḥ| punarapi teṣāmaparameva viśeṣaṇamāha-anantāṁśaiḥ| anantaḥ aparyantaḥ aṁśaḥ, ekadeśo'pi yeṣāṁ guṇārṇavānām, te tathā, taiḥ||
uktamevārthaṁ vyaktīkurvannāha-
guṇasāraikarāśīnāṁ guṇo'ṇurapi cetkvacit|
dṛśyate tasya pūjārthaṁ trailokyamapi na kṣamam||117||
guṇeṣu pradhānānāmekarāśayo ye bhagavantaḥ, teṣāṁ guṇaḥ aṇurapi paramāṇumātro'pi| guṇakaṇikāpīti yāvat| yadi kvacit sattvaviśeṣe dṛśyate pratīyate, tasya tadguṇādhārasya pūjānimittaṁ trailokyamapi na kṣamam| trailokyajātāni ratnādīni na pratirūpāṇīti yāvat||
yadyevam, kathaṁ tarhi sattvārādhanamuktamityāha-
buddhadharmodayāṁśastu śreṣṭhaḥ satveṣu vidyate|
etadaṁśānurūpyeṇa sattvapūjā kṛtā bhavet||118||
vyākhyātametat pūrvam||
ito'pi sattvārādhanamucitamityāha-
kiṁ ca niśchadmabandhūnāmaprameyopakāriṇām|
sattvārādhanamutsṛjya niṣkṛtiḥ kā parā bhavet||119||
niśchadmabandhūnāmakṛtrimasuhṛdāṁ buddhānāṁ bodhisattvānāṁ ca| aparyantopakāriṇāṁ niṣkṛtiḥ tatkṛtāpakārasya niṣkrayaṇaṁ pariśodhanamiti yāvat| kimaparaṁ bhavet sattvārādhanamantareṇa| etadeva paraṁ niṣkrayaṇamityarthaḥ||
prabhucittānukūlavartina eva bhṛtyasya vāñchitaṁ sidhyatītyavagamya sattvārādhanamevopādeyamiti pratipādayannāha-
bhindanti dehaṁ praviśantyavīciṁ
yeṣāṁ kṛte tatra kṛte kṛtaṁ syāt|
mahāpakāriṣvapi tena sarvaṁ
kalyāṇamevācaraṇīyameṣu||120||
karacaraṇaśironayanasvamāṁsāni chittvā chittvā pradattāni yeṣāṁ hitasukhavidhānāya, tathā avīcīmapi paraduḥkhaduḥkhino yeṣāṁ kṛte praviśanti tatsamuddharaṇāya| prakṛtatvād buddhā bodhisattvāḥ| tatra teṣu sattveṣu kṛte kṛtaṁ syāt| anyathā tu kṛtamapi na kṛtaṁ bhavet| kṛtaśabdo'yamiha prakṛtādhikārāt sādhukaraṇe vartate| yenaivam, tena paramāpakāriṣvapi na cittaṁ dūṣayitavyam| kiṁ tu sarvamanekaprakāraṁ kāyavāṅmanobhirvā kalyāṇameva hitasukhameva vidhātavyameteṣu||
uktameva prasādhayannāha-
svayaṁ mama svāmina eva tāvad
yadarthamātmanyapi nirvyapeikṣāḥ|
ahaṁ kathaṁ svāmiṣu teṣu teṣu
karomi mānaṁ na tu dāsabhāvam||121||
mama svāmina eva buddhādayaḥ svayameva ātmanaiva| tāvaditi parāmarśe| yadarthaṁ yeṣāṁ nimittam| ātmanyapi svakāyajīvite'pi| uktakrameṇa nirapekṣā nirabhiṣvaṅgāḥ tṛṇavat parityajanti, tadahaṁ punaḥ teṣāṁ bhṛtyaḥ teṣu sattveṣu prabhuputreṣvatyantapriyeṣu kathaṁ karomi mānam, kimiti jānanneva tān pratikūlayāmi ? na tu dāsabhāvam, na punardāsībhūyārādhayāmi ?
ito'pi ca sattvāpakāraṁ parityajya tadārādhanameva kartavyamityāha-
yeṣāṁ sukhe yānti mudaṁ munīndrāḥ
yeṣāṁ vyathāyāṁ praviśanti manyum|
tattoṣaṇātsarvamunīndratuṣṭi-
statrāpakāre'pakṛtaṁ munīnām||122||
yeṣāṁ sattvānāṁ priyaputrāṇāmiva pitaro munīndrā buddhā bhagavantaḥ sukhe kāyamanojanmani mudaṁ harṣaṁ yānti, yeṣāṁ ca duḥkhe manyuṁ praviśanti aparitoṣamāsādayanti| etacca anibhimatatvād bhagavatāmitthamabhidhīyate, na tu vāṇī (sī ?) candanakalyāṇā(lpava ?)t(?) tacchrāvakāṇāmapi pratighānunayāsaṁbhavaḥ(?)| anyat subodham||
kathaṁ punastatrāpakāre munīnāmapakṛtaṁ syādityatrāha-
ādīptakāyasya yathā samantā-
nna sarvakāmairapi saumanasyam|
sattvavyathāyāmapi tadvadeva
na prītyupāyo'sti dayāmayānām||123||
samantāt sarvāvayavānabhivyāpya vahninā prajvalitaśarīrasya yathā pañcakāmaguṇairna saumanasyam, kāyikamapi sukhaṁ nāsti, tasya prajvalitatvādeva duḥkhenākrāntatvāt, tadvat tathaiva sattvānāṁ vyathāyāṁ duḥkhavedanāyāṁ na prīteḥ saumanasyasya upāyo heturasti kṛpātmakānāṁ bhagavatām||
tasmādaparijñānena kleśagrahāveśavaśena vā sattvāpakārakarmaṇā yadakuśalamupacitam, tadapi idānīmupasaṁhāradvāreṇa vāntīkurvannāha-
tasmānmayā yajjanaduḥkhadena
duḥkhaṁ kṛtaṁ sarvamahākṛpāṇām|
tadadya pāpaṁ pratideśayāmi
yatkheditāstanmunayaḥ kṣamantām||124||
yasmādevaṁ sattvāpakāre munīnāmapakṛtaṁ syāt, tasmāt pāpam adya idānīṁ pratideśayāmi, saṁvegabahulasteṣāmeva mahākṛpāṇāmagrataḥ prakāśayāmi| punarevaṁ saṁprajānanna kariṣyāmi, iti āyatyāṁ saṁvaramāpadye| yadi pratirūpamācaritaṁ tatra me kṣāntiṁ kurvantu anukampāmupādāya||
kṣamayitvā sāṁpratamārādhanāyetyādinā tadekaparāyaṇatāmātmano darśayati-
ārādhanāyādya tathāgatānāṁ
sarvātmanā dāsyamupaimi loke|
kurvantu me mūrdhni padaṁ janaughā
vighnantu vā tuṣyatu lokanāthaḥ||125||
tathāgatānāmabhipretasaṁpādanāya loke lokaviṣaye sarvātmanā kāyena vācā manasā vā dāsībhāvaṁ svīkaromi| te'pi me prasādaṁ kurvanto mastake pādaṁ nidadhatu| teṣāṁ pādaṁ pramuditacittaḥ śirasā dhārayāmi| anena mayi purvāparādhamapāsya jagatāṁ patirbhagavān saṁtuṣṭamānaso bhavatu||
bhagavatsu ca gauravakāribhiḥ sattveṣvanādaro na kartavya iti prasādhayannāha-
ātmīkṛtaṁ sarvamidaṁ jagattaiḥ
kṛpātmabhirnaiva hi saṁśayo'sti|
dṛśyanta ete nanu sattvarūpā-
sta eva nāthāḥ kimanādaro'tra||126||
sarvatragadharmadhātuprativedhāt sarvasattvasamatāpādanaparātmaparivartanādinā vā ātmīkṛtaṁ svīkṛtaṁ sarvamidaṁ jagat, na kiyadeva| tairbuddhairbhagavadbhiḥ karuṇāmayacittasaṁtānaiḥ| suniścitamevaitat| anyathā buddhatvāyogāt| tasmāt sattvarūpeṇa buddhā bhagavanta evaite sattvā dṛśyante| tena kimanādaro'tra mūḍhacetasām ? naiva yukta iti bhāvaḥ||
anekārthatvādapi sattvārādhanasya tatraiva yatitavyamityāha-
tathāgatārādhanametadeva
svārthasya saṁsādhanametadeva|
lokasya duḥkhāpahametadeva
tasmānmamāstu vratametadeva||127||
svārthasya buddhatvasaṁbhāralakṣaṇasyaiva| lokasya duḥkhāpahaṁ taddhetutvāt| etadeveti| sarvatra sattvārādhanamiti yojyam||
āgāmibhayadarśanādapi ca parāpakāravaimukhyameva abhyasanīyamityudāharaṇenopadarśayannāha-
yathaiko rājapuruṣaḥ pramathnāti mahājanam|
vikartuṁ naiva śaknoti dīrghadarśī mahājanaḥ||128||
yasya rājño deśanivāsinaṁ tasyāsau rājapuruṣaḥ| mahājanaṁ nagaranigamagrāmakarvaṭādivāstavyam| pramathnāti vimardayati| sa ca āgāmirājadaṇḍabhayadarśitayā mahājano vacanamātreṇāpi yāvadvikāramupagantumasamarthaḥ| tena tāḍito'pi saṁkucitavṛttirevāsti||
kasmāt ?
yasmānnaiva sa ekākī tasya rājabalaṁ balam|
naiva sa rājapuruṣo'sahāya eva draṣṭavyaḥ| kathaṁ punarayamasahāyo na bhavatītyāha-tasyeti| rājño balameva tasya balam, tatpakṣagrahaṇāt|
tathā na durbalaṁ kaṁcidaparāddhaṁ vimānayet||129||
tasmāt kṛśaśaktimapi kṛtāparādhaṁ nāpakuryāt| so'pi na yasmādekākī||
yasmānnarakapālāśca kṛpāvantaśca tadvalam|
tasmādārādhayetsattvān bhṛtyaścaṇḍanṛpaṁ yathā||130||
tasmādārādhayet sattvān| kutaḥ ? yasmānnarakapālāśca tadapakāramiva pratyapakāriṇo'nvācarantaḥ (?) kṛpāvantaśca jinādayaḥ tatpakṣapātino balam| kathamivārādhayet ? adhṛṣyaṁ rājānaṁ sarvānuvṛttikaraṇānujīvino yathā, tathā||
kiṁ ca| lokaprasiddhita idamevamihoktam, na tu punaḥ sattvāprasaktiphalasya rājāparādhaphalena samānatā samastītyāha-
kupitaḥ kiṁ nṛpaḥ kuryādyena syānnarakavyathā|
yatsattvadaurmanasyena kṛtena hyanubhūyate||131||
kimiti kākvā pṛcchati| kiṁ tadduḥkhajātamutpādayituṁ nṛpatiḥ samartho bhavet ? naiveti bhāvaḥ| kiṁbhūtam ? yena duḥkhajātena nārakī vedanā anubhūyate||
tuṣṭaḥ kiṁ nṛpatirdadyādyadbuddhatvasamaṁ bhavet|
yatsattvasaumanasyena kṛtena hyanubhūyate||132||
āstāṁ bhaviṣyadbuddhatvaṁ sattvārādhanasaṁbhavam|
ihaiva saubhāgyayaśaḥsausthityaṁ kiṁ na paśyasi||133||
prāsādikatvamārogyaṁ prāmodyaṁ cirajīvitam|
cakravartisukhaṁ sphītaṁ kṣamī prāpnoti saṁsaran||134||
iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ
kṣāntipāramitā nāma ṣaṣṭhaḥ paricchedaḥ||
7 vīryapāramitā nāma saptamaḥ paricchedaḥ|
tadevaṁ vipakṣapratiṣedhena tridhā kṣāntiṁ pratipādya vīryaṁ pratipādayitumāha-
evaṁ kṣamo bhajedvīryaṁ vīrye bodhiryataḥ sthitā|
na hi vīryaṁ vinā puṇyaṁ yathā vāyuṁ vināgatiḥ||1||
evamuktakrameṇa kṣamāyuktaḥ kṣamaḥ svayamabhyastakṣāntiḥ| bhajedvīryaṁ vīryamārabheta| anyathā duḥkhāsahiṣṇutayā vīryasya prasrabdhirna syāt| kasmāt punarvīryamupādīyata ityāha| vīryaṁ ityādi-yasmādvīrye buddhatvamavasthitam| taddhetukatayā tadāyattatvādbuddhatvasya| etadapi kutaḥ ? yasmānna vīryamantareṇa puṇyaṁ puṇyasaṁbhāro'sti| upalakṣaṇametat| jñānamapi draṣṭavyam, vīryasyobhayahetutvāt| tadanena vīryāt puṇyajñānasaṁbhārau, tābhyāṁ ca buddhatvamityuktaṁ bhavati||
vīryasvarūpāparijñānāt pṛcchati-
kiṁ vīryaṁ kuśalotsāhastadvipakṣaḥ ka ucyate|
ālasyaṁ kutsitāsaktirviṣādātmāvamanyanā||2||
kimetadvīryaṁ nāma ? atrāha-kuśalotsāhaḥ| yo'yaṁ kuśalakarmaṇi dānādau śrutādau ca samudyamaḥ, tadvīryamabhidhīyate| akuśale tu kausīdyameva| vipakṣeṇopahataṁ vīryamanaṅgamevābhimatasiddhaye iti tadvipakṣamapanayanāya darśayitumāha-tadvipakṣa ityādi| tasya vīryasya viruddho vināśāya pakṣo vipakṣaḥ ka ucyate ? uttaramāha-ālasyamityādi| ālasyaṁ kausīdyaṁ kāyamanasorakarmaṇyatā| kutsite jugupsanīye hāsyalāsyādau āsaṅgaḥ| viṣādo viṣaṇṇatā| duṣkare karmaṇi cittasya vinivṛttiḥ| anadhyavasānamityarthaḥ| tena ātmano'vamanyanā avajñā| ayaṁ tadvipakṣaḥ||
tadālasyaniṣedhāya tatkāraṇaṁ tāvadupadarśayitumāha-
avyāpārasukhāsvādanidrāpāśrayatṛṣṇayā|
saṁsāraduḥkhānudvegādālasyamupajāyate||3||
saṁsāraduḥkhānudvegādasaṁvegāt, yo'yamavyāpāro nirvyāpāratā, tatra tena vā sukhāsvādaḥ sukhābhirāmaḥ| sa ca nidrā ca middhākramaṇam| tābhyāṁ middhākramaṇamapāśrayatṛṣṇā avaṣṭambhanābhilāṣaḥ, tayā| ālasyamupajāyate iti yojanīyam| yadi vā| saṁsāraduḥkhānudvegādavyāpāraḥ, kvacidapi kuśalakarmaṇi na pravṛttiḥ, tasmāt sukhāsvādaḥ, tato nidrā, tasyāśca apāśrayatṛṣṇā, tayā||
ataḥ saṁsāraduḥkhānudveganivartanārthamiyamatra saṁvegabhāvanā āmukhīkartavyetyāha-
kleśavāgurikāghrātaḥ praviṣṭo janmavāgurām|
kimadyāpi na jānāsi mṛtyorvadanamāgataḥ||4||
vāgurikā matsyādivadhikā jālikā ucyante kaivartādayaḥ (dibhiḥ ?)| kleśā eva vāgurikāḥ , tairāghrāta āyattīkṛtaḥ| kathamiti cet, praviṣṭo janmavāgurām, nikāyasabhāgatotpattireva vāgurikā jālam, tat praviṣṭaḥ, tadantargata ityarthaḥ| idamiha tadātmasātkaraṇe kāraṇam| adyāpi etāṁ daśāṁ prāpto'pi mṛtyormukhaṁ praviṣṭaḥ san kimiti na vetsi ? jātaścenmaraṇamavaśyaṁbhāvītyarthaḥ||
idamaparaṁ saṁvegakāraṇamāha-
svayūthyānmāryamāṇāṁstvaṁ krameṇaiva na paśyasi|
tathāpi nidrāṁ yāsyeva caṇḍālamahiṣo yathā||5||
yūthaṁ vargaḥ, tatra bhavā yūthyāḥ, yaiḥ saha bālyādyavasthāyāṁ krīḍitahasitādinā vicaritam| tān svavargyān| caṇḍālānāmavaśyaṁmāraṇīyamahiṣavat| na paśyasi mamāpi iyamavasthitiḥ syāditi||
avaśyamiha kiyatkālaṁ parilambya mṛtyurāgamiṣyati| tena tāvatkālaṁ sukhānubhavanameva mama yuktamityatrāha-yadi nāmaivam, tathāpi nāvaśyaṁbhāvini maraṇe viśvāso yuktaḥ|
yamenodvīkṣyamāṇasya baddhamārgasya sarvataḥ|
kathaṁ te rocate bhoktuṁ kathaṁ nidrā kathaṁ ratiḥ||6||
iti vadhyapuruṣasyeva sarvato vadhyaghātakairadhiṣṭhitasya vadhyabhūmiṁ nīyamānasya niḥsaraṇamapaśyataḥ sukhāsikāvalambanamanucitameva bhavataḥ| tasmāt saṁvegato bhāvanayā anayā hetunivartanādālasyamapāsya kuśalapakṣotsāhavardhanamanuṣṭheyam||
athāpi syāt-yadi nāma avaśyaṁbhāvitā mṛtyoḥ, tathāpi tatsaṁnidhānamavagamya ālasyamapahāsyāmi ityāśaṅkayāha-
yāvatsaṁbhṛtasaṁbhāraṁ maraṇaṁ śīghrameṣyati|
saṁtyajyāpi tadālasyamakāle kiṁ kariṣyasi||7||
saṁbhṛtaḥ sajjīkṛtaḥ saṁbhāraḥ sāmagrī vadhāya vyādhijarālakṣaṇo yena| yāvaditi lokoktam| śīghraṁ tvaritamanabhisaṁdhānāt| tadā mṛtyumukhāntargataḥ asamaye ālasyaṁ tyaktvāpi kiṁ kariṣyasi ? na tadā kiṁcit prayojanamiti bhāvaḥ||
akālatāmevāsya samarthayituṁ vṛttatrayeṇāha-
idaṁ na prāptamārabdhamidamardhakṛtaṁ sthitam|
akasmānmṛtyurāyāto hā hato'smīti cintayan||8||
śokavegasamucchūnasāśruraktekṣaṇānanān|
bandhūnnirāśān saṁpaśyan yamadūtamukhāni ca||9||
svapāpasmṛtisaṁtaptaḥ śṛṇvannādāṁśca nārakān|
trāsoccāraviliptāṅgo vihvalaḥ kiṁ kariṣyasi||10||
idaṁ yadanāgate kartavyatayā manasikṛtaṁ tanna prāptam| idamārabdhaṁ yatkāryamādita eva kartumiṣṭam| idamardhakṛtaṁ sthitam, yat kiyanniṣpannaṁ kiyadaniṣpannam | iti kāryaparyantamagatasyaiva akasmānmṛtyurāgato mama| aho bata atikaṣṭam, hato'smīti vicintayan vihvalaḥ kiṁ kariṣyasītyanāgatena saṁbandhaḥ| śokaḥ priyaviprayogakṛtaścittaparitāpaḥ| tasya vego'nivāryapravṛttiḥ| tena samucchūnāni samunnatāni sāśrūṇi sabāṣpāṇi raktāni tāmravarṇāni locanāni yeṣu ānaneṣu tāni tathā| tathābhūtāni ānanāni mukhāni yeṣāṁ bandhūnāṁ te tathā| tān saṁpaśyan vilokayan| tatrākarmakādhikārāt parasmaipadaṁ dṛśaḥ| kiṁbhūtān ? nirāśān| kva ? pratyujjīvanaṁ prati tyaktāśān, tatsānāthyavikalān vā| maraṇasamayopasthitakṛtāntānucaramukhāni ca saroṣaparuṣabhṛkuṭīni saṁpaśyan vihvalaḥ kiṁ kariṣyasi ? svayaṁkṛtapāpakarmasmaraṇena maraṇasamaye kimityevaṁ mayā kṛtamiti paścāttāpena tāpitaḥ| naitāvanmātrameva, kiṁ tu śṛṇvannādāṁśca nārakān tīvrakāraṇānubhavanadukhanirmuktān vikrośitaśabdān narakasamudbhūtān arthāntarakopāṇāmeva (?)| tacchrutvā mamāpyevamevāvasthā iti saṁtrāsena yaḥ purīṣotsargo viṭpravṛttiḥ, tenopaliptagātraḥ| vihvalaḥ anāyattakāyavākcittapracāraḥ| kiṁ kariṣyasi sarvakriyāsu nivṛttavyāpāraḥ||
iti matvā svasthāvasthāyāmeva yatitavyam iti śikṣayitumāha-
jīvamatsya ivāsmīti yuktaṁ bhayamihaiva te|
kiṁ punaḥ kṛtapāpasya tīvrānnarakaduḥkhataḥ||11||
jīvanta eva matsyāḥ krameṇa bhakṣaṇārthaṁ prāyaḥ prāgdiṅanivāsibhireva janai rakṣyante| jīvanopalakṣitā matsyā jīvamatsyā iti teṣāmeva samayaḥ| śākapārthivāditvānmadhyamapadalopī samāsaḥ| tadvadahamapi adya śvo vā niyatameva mariṣyāmi iti manasi kṛtvā yuktaṁ bhayamihaiva te| ihaiva saṁprajānadavasthāyāmeva tavāsaṁprāptamaraṇasya maraṇataḥ, kiṁ punaḥ kṛtapāpasya bhavato bhayaṁ yuktaṁ na bhavati, ityapi āhāryam| atiduḥsahānnarakaduḥkhataḥ||
nirvyāpārasukhāsvādābhiratamadhikṛtyāha-
spṛṣṭa uṣṇodakenāpi sukumāra pratapyase|
kṛtvā ca nārakaṁ karma kimevaṁ svasthamāsyate||12||
taptavāriṇāpi saṁspṛṣṭaḥ| sukumāreti saṁbodhanam| atimṛduśarīratayā soḍhumaśakto'si| yadyevam, tadā kṛtvā cetyādi subodham||
aparamapi taṁ pratyāha-
nirudyama phalākāṅkṣin sukumāra bahuvyatha|
mṛtyugrasto'marākāra hā duḥkhita vihanyase||13||
sukhahetūtpādanāya vyāpāraśūnyo'si| atha ca tasya phalaṁ sukhamabhilaṣasi| duḥkhāsahiṣṇurasi, atha ca bahuvyatho'si sarvaduḥkhākaratvāt| mṛtyunā ca vaśīkṛto'si, atha ca amaraṇadharmāṇamātmānaṁ manyase| evaṁ ca viparyastaṁ caritamasya vipaśyan karuṇāyamānaḥ sakhedamenamāha-hā duḥkhita vihanyase| saṁmohabahulatayā kaṣṭāṁ daśāṁ praviṣṭo'si| ātmagatameva vā vimṛśati| evamanyatrāpi yathāsaṁbhavaṁ draṣṭavyam| nirudyamādīni cāmantritapadāni||
nidrāparatantraṁ pratyāha-
mānuṣyaṁ nāvamāsādya tara duḥkhamahānadīm|
mūḍha kālo na nidrāyā iyaṁ naurdurlabhā punaḥ||14||
aṣṭākṣaṇavinirmuktaṁ manuṣyabhāvapratilambhaṁ nāvamiva abhyudayādipāragamanāya prāpya tara plavasva duḥkhamayīṁ mahānadīm| sarvaduḥkhāni pṛṣṭhīkuruṣva| vīryāvalambaneneti yāvat| he mohaparavaśa, nāyaṁ kālo nidrāyāḥ, yāvadiyaṁ nauḥ saṁnihitā| yadi nedānīmeva yatnaḥ kriyate, tadā punariyaṁ durgatigatasya naurdurlabhā bhaviṣyati| yaduktam-
punarapyeṣa samagamaḥ kutaḥ| iti||
[bodhi. 1.4]
evamālasyaṁ nivārya kutsitāsaktiṁ nivārayannāha-
muktvā dharmaratiṁ śreṣṭhāmanantaratisaṁtatim|
ratirauddhatyahāsyādau duḥkhahetau kathaṁ tava||15||
śubhakarmaṇāṁ ratiṁ śreṣṭhāmuttamām| kiṁbhūtām ? anantaratisaṁtatim| sugatiparaṁparāsaṁjananādanantā aparyavasānā ratisaṁtatiḥ sukhapravāho yasyāḥ sā tathā| ata eva uttame tyuktam| tāmapahāya ratirabhirāmaḥ, auddhatyamunnatatā| kāyacittayoḥ krīḍanaśīlateti yāvat| hāso vāgauddhatyam| sarabhasasya vāgvikāra iti yāvat| ādiśabdādgītādiparigrahaḥ| tatra kathaṁ ratistava ? na yuktetyabhiprāyaḥ| kiṁbhūte ? duḥkhahetau| narakādidurgatyupanayanādduḥkhasya heturbhavati||
evaṁ kutsitāsaktimapi nirākṛtya viṣādātmāvamanyanāṁ vīryavipakṣaṁ nirākartum, aparamapi ca tadvipakṣanirasanāya pratipādayannāha-
aviṣādabalavyūhatātparyātmavidheyatā|
parātmasamatā caiva parātmaparivartanam||16||
viṣādaviparīto'viṣādaḥ| balānāṁ vyūhaḥ samūho vakṣyamāṇalakṣaṇaḥ| tātparyaṁ nipuṇatā| ātmavidheyatā ātmavaśavartitā| etāḥ sarvāḥ kṛtadvandvasamāsāḥ| yadi vā| ebhiḥ sahitā ātmavidheyatā| parātmasamatāparātmaparivartane dhyānaparicchede [bodhi.8] vakṣyamāṇe| idamapi samastaṁ kausīdyaprahāṇāya vīryasamṛddhaye prabhavatītyuddeśaḥ||
uddiṣṭamevārthaṁ krameṇa nirdiśannāha-
naivāvasādaḥ kartavyaḥ kuto me bodhirityataḥ|
kuto me bodhiriti, kathamahaṁ varākaḥ samyaksaṁbodhibhājanam ? buddhatvaṁ hi tīkṣṇendriyasya ārabdhavīryasya aparimitapuṇyajñānasaṁbhāraiḥ atiduṣkarakarmānuṣṭhānaiḥ anekaiśca kalpāsaṁkhyeyaiḥ kasyacit puruṣaviśeṣasya sādhyaṁ bhavati| ahaṁ tu na tādṛśa iti kathaṁ madvidhānāṁ tathāvidhaṁ buddhatvaṁ saṁbhāvyeta, ityevamākāramanasikārādavasādo viṣādo na kartavyaḥ, mahārthabhraṁśasya hetutvāt | yathoktam-avasādo'pyanartha iti [śi. sa. 34] || kasmāt?
yasmāttathāgataḥ satyaṁ satyavādīdamuktavān||17||
yasmāt tathāgataḥ idaṁ vakṣyamāṇaṁ satyamavitathamuktavān kathitavān| kathaṁ jñāyate ityāha-satyavādīti| jñānakriyāsaṁbhavādaviparītavādī| ataḥ satyābhidhānahetupadametat||
kiṁ tatsatyamuktavān?
te'pyāsan daṁśamaśakā makṣikāḥ kṛmayastathā|
yairutsāhavaśāt prāptā durāpā bodhiruttamā||18||
ityāha| te'pi buddhā bhagavantaḥ purvaṁ śākyamuniratnaśikhidīpaṁkaraprabhṛtayaḥ saṁsārasāgarāvartāntargatāḥ pṛthagjanāvasthāyāṁ paribhramanta evaṁbhūtā evāsan babhūvuḥ, yairutsāhabalāt vīryotkarṣasāmarthyāt saṁbhārān saṁbhṛtya prāptā adhigatā durāpā durlabhapratilambhā bodhiruttamā anuttarā| ārabdhavīryasya na kiṁcidduṣkaramiti bhāvaḥ| idaṁ tat satyam||
ato mama punaratitarāṁ na durlabhā bodhirityāha-
kimutāhaṁ naro jātyā śakto jñātuṁ hitāhitam|
sarvajñanītyanutsargādbodhiṁ kiṁ nāpnuyāmaham||19||
kiṁ punarahaṁ manuṣyabhūto janmanā| śakto jñātuṁ hitāhitamiti| idaṁ hitamidamahitam, śubhamaśubhaṁ ca karmetyupadiṣṭam, jñātumavaboddhuṁ samartho'smi, iti vicintya sarvajñasya sarvavastutattvavedinaḥ nītirnayaḥ upādeyatattvapratipādanam| tasya anutsargādaparityāgāt| tasya ādānopādānasevanādityarthaḥ| buddhatvaṁ nāpnuyāmaham| kākvā paṭhanād āpnuyāmeveti| etadbhagavatā ratnameghe darśitam| yathoktam-
iha bodhisattvo naivaṁ cittamutpādayati-duṣprāpyā bodhirmanuṣyabhūtena satā| idaṁ ca me vīryaṁ parīttaṁ ca hīnaṁ ca| kusīdo'ham| bodhiśca ādīptaśiraścailopamena bahūn kalpān bahūni kalpaśatāni bahūni kalpasahasrāṇi samudācaratā samudānetavyā| tannāhamutsahe īdṛśaṁ bhāramudvoḍhum| kiṁ tarhi bodhisattvenaivaṁ cittamutpādayitavyam-ye'pi te'bhisaṁbuddhāstathāgatā arhantaḥ samyaksaṁbuddhāḥ, ye'pi vā abhisaṁbhotsyante, te'pi īdṛśenaiva nayena, īdṛśyā pratipadā, īdṛśenaiva vīryeṇābhisaṁbuddhāḥ, yāvanna ca te tathāgatabhūtā evābhisaṁbuddhāḥ| ahamapi tathā tathā ghaṭiṣye, tathā tathā vyāyaṁsye sarvasattvasādhāraṇena vīryeṇa sarvasattvārambaṇena vīryeṇa yathāhamapyanuttarāṁ samyaksaṁbodhimabhisaṁbhotsye iti||
yuktamevaitat, kevalamatiduṣkarakarmaśravaṇādanadhyavasāyo vinivartayitumaśakya iti vikalpayannāha-
athāpi hastapādādi dātavyamiti me bhayam|
karacaraṇaśiraḥ prabhṛtidānamantareṇa buddhatvaṁ na prāpyate, iti atiduṣkarakarmasu pravṛttibhayādutsāho nivartata eva| iti cenmanyase svacittamevamāha-
gurulāghavamūḍhatvaṁ tanme syādavicārataḥ||20||
tadetad gurulāghavamūḍhatvameva me| alpe bahutaraṁ bahutare cālpataramiti mohavaśena avicārato'vivekānmama syāt, na tu paramārthavicārataḥ||
paramārthavicāreṇa gurulāghavaviparyāsa evāyamityupadarśayannāha-
chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo'pyanekaśaḥ|
kalpakoṭīrasaṁkhyeyā na ca bodhirbhaviṣyati||21||
saṁsāracārake nivasaṁstathāvidhakarmavaśācchettavyaścāsmi karacaraṇādyaṅgapratyaṅgacchedanānnarakādiṣu| tathā bhettavyo'smi śaktikuntādibhiḥ| dāhyo narakadahanādinā| pāṭyo jvalitakrakacādinā| anekaśaḥ anekavārān| narakādiṣu kāraṇāmanubhavan aparyantapathi saṁsāre| kalpānāṁ koṭīrasaṁkhyeyāḥ saṁkhyātumaśakyāḥ iti| akāmasyāpi duḥkhamaparyantamanekaprakāramāpatiṣyati, na ca buddhatvasaṁbhārāya tat saṁpatsyate||
idaṁ saṁsārāparyantatayā duḥkhaṁ bahutaraṁ niṣphalaṁ ca| buddhatvaprasādhakaṁ punaralpataraṁ saphalaṁ cetyupadarśayannāha-
idaṁ tu me parimitaṁ duḥkhaṁ saṁbodhisādhanam|
naṣṭaśalyavyathāpohe tadutpādanaduḥkhavat||22||
yad buddhatvaprasādhakaṁ tadidaṁ duḥkhaṁ parimitaṁ mama pratiniyatakālabhāvitayā, duḥkha [praśamana]hetuśca| tattathābhūtaṁ śalyaṁ tena vyathā, tasyā apoho nivṛttiḥ| tannimittaṁ tadvayudāsāya| yāvajjīvaṁ tatkṛtaduḥkhaprahāṇāyetyarthaḥ| tasya naṣṭaśalyasyotpāṭanaṁ śarīrāduddharaṇam| apakarṣaṇamiti yāvat| tena yadduḥkhaṁ pratiniyatakālamalpataram| dīrghakālikaduḥkhopaśamanimittam| tadvat soḍhumucitamidamapi duḥkham||
ato'pi samucitamidamityāha-
sarve'pi vaidyāḥ kurvanti kriyāduḥkhairarogatām|
tasmādvahūni duḥkhāni hantuṁ soḍhavyamalpakam||23||
sarve'pi na kecideva| laṅghanapācanādikṛtairyatheṣṭāhāravihārapratiṣedhajanitaiśca kriyāduḥkhaiḥ rogapīḍitānāmārogyaṁ vidadhāti| anyathā tatkartumaśakyam| yata evam, tasmādatiśayena alpamalpakaṁ duḥkhaṁ soḍhavyam| kimartham ? bahūni duḥkhāni hantum| sarvasattvānāmātmanaśca dīrghakālikasarvaduḥkhapraśamanāyetyarthaḥ| evaṁ tāvat svīkartuṁ yuktaṁ dhīmataḥ||
na cedaṁ yuktamapi duṣkaraṁ karma ādikarmikasya prathamanujñātaṁ bhagavateti darśayannāha-
kriyāmimāmapyucitāṁ varavaidyo na dattavān|
kriyāmimāṁ samanantarapratipāditāṁ duḥkhotpādanīm| ucitāmapi sevanīyāmapi| varavaidyo bhagavān sarvathā sarvāvyadhicikitsakaḥ| prathamaṁ na dattavān, na kartavyatayā pratipāditavānādikarmikasya| kathaṁ tarhi rāgādivyādhīnapanayati ? āha-
madhureṇopacāreṇa cikitsati mahāturān||24||
sukumāratareṇopacāreṇa upakrameṇa| yathākṣamaṁ cikitsāpraṇayanenetyarthaḥ| cikitsati rogamuktān karoti| mahāturān dīrgharogiṇo rāgādimahāvyādhigrastān||
kaḥ punarayaṁ madhuropacāra ityāha-
ādau śākādidāne'pi niyojayati nāyakaḥ|
tatkaroti kramātpaścādyatsvamāṁsānyapi tyajet||25||
mātsaryamalāpanayanārthaṁ sukhasukhena saṁbhārasaṁvardhanārthaṁ ca śakyaparityāge śākasaktupiṇḍikādidānena prathamataraṁ pravartayati nāyako bhagavān| punastathopāyaviśeṣeṇa niyojanaṁ karoti| taditi lokoktau vā| yadyathā dātā mṛdudānābhyāsakrameṇa adhimātrādhimātradānābhyāsaprakarṣamāsādayan paścāduttarakālamakṛcchreṇaiva svamāṁsarudhirādikamapi prasanna eva prayacchet||
kathaṁ punaretadevamityāśaṅkayāha-
yadā śākeṣviva prajñā svamāṁse'pyupajāyate|
māṁsāsthi tyajatastasya tadā kiṁ nāma duṣkaram||26||
yasmin kāle dānābhyāsāt paramaprakarṣagamanāt sarvathāpagatamātsaryatayā śākeṣviva svamāṁse'pi nirāsaṅgā buddhirupajāyate, tadā svamāṁsādidāne'pi nāśakyānuṣṭhānabuddhiriti tasmin kāle kiṁ nāma duṣkaram ? naiva kiṁcidityarthaḥ||
athāpi syāt-atidīrghakālaṁ parārthe saṁsaratā tadduḥkhaṁ kathamiva parihartuṁ śakyamityatrāha-
na duḥkhī tyaktapāpatvātpaṇḍitatvānna durmanāḥ|
mithyākalpanayā citte pāpātkāye yato vyathā||27||
dvividhameva hi duḥkhaṁ bādhakamupajāyate kāyikaṁ mānasikaṁ ceti| tadetad dvayamapi bodhisattvasya na saṁbhavati| kāyavacanamanobhiḥ sarvāvadyavirateḥ kāyikaṁ duḥkhamasya na jāyate| yuktyāgamābhyāmubhayanairātmyasya ca niścayanānmānasamapi kutaḥ ? yato mithyākalpanayā asadvikalpena ātmātmīyagrahapravṛttena bhāvādyabhiniveśakṛtena vā citte duḥkham, pāpāt prāṇātipātādeḥ kāye| evaṁ tāvadduḥkhahetuparihārādduḥkhamasya na jāyate iti pratipāditam||
idānīṁ sukhameva kevalamasyāstīti pratipādayannāha-
puṇyena kāyaḥ sukhitaḥ pāṇḍityena manaḥ sukhi|
tiṣṭhan parārthaṁ saṁsāre kṛpāluḥ kena khidyate||28||
sukhaṁ jātamasya kāyasyeti sukhitaḥ| sukhaṁ vidyate'sya manasa iti sukhi| evamubhayasukhasamanvāgatatvāt kṛpāvān parārthaṁ saṁsāre saṁsaran kena duḥkhena khidyate, khedaṁ manyate ? yadi vā| kena khidyate ? khedahetorabhāvānna kenaciditi bhāvaḥ| tat kimidamakāraṇabhīrutayā vaimukhyamupādīyate ?
syādetat-dīrghakālamāsevitabhāvitabahulīkṛtena mahatā puṇyasaṁbhāreṇa samyaksaṁbodhiradhigamyate| tadvaraṁ mumukṣūṇāṁ śīghrakālatayā śrāvakayānamevāśrayaṇīyaṁ syādityāśaṅkayāha-
kṣapayan pūrvapāpāni pratīcchan puṇyasāgarān|
bodhicittabalādeva śrāvakebhyo'pi śīghragaḥ||29||
pūrvakṛtāni yāni pāpāni tāni bodhicittabalādeva kṣayīṇi kurvan| yathoktaṁ prāk-
yugāntakālānalavanmahānti
pāpāni yannirdahati kṣaṇena|iti|
[bodhi. 1.14]
tathā bodhicittabalādeva pratīcchan ādadānaḥ puṇyasāgarān|
yaduktam-
avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ|iti|
[bodhi .1.19]
evaṁvidhopāyabalajavena mahāyānamārūḍho bodhisattvaḥ śrāvakebhyo'pi śīghragaḥ tvaritagāmī||
evaṁ sukhātsukhaṁ gacchan ko viṣīdetsacetanaḥ|
bodhicittarathaṁ prāpya sarvakhedaśramāpaham||30||
pratipāditamevārthaṁ piṇḍīkṛtya darśayati| evamuktakrameṇa sarvāvadyavirateḥ purākṛtapāpakṣayācca svapne'pi durgatigamanābhāvāt tīvrābhiprāyeṇa anekasukhena aharniśamākāśadhātuvyāpinaḥ puṇyasāgarasyābhivardhanācca sugatiparaṁparāsanmārgāvataraṇabodhicittaṁ rathamiva āsādya| āruhyeti yāvat| sarvakhedaiḥ parikleśaiḥ śrama āyāsaḥ, tamapahantīti pratipāditanayena, sarvakhedaśramaṁ vā apahantīti tam| sukhādekasmādaparamuttarottaramadhikādhikaṁ sukhaṁ devamanuṣyasaṁpattilakṣaṇaṁ gacchan anuprāpnuvan ko nāma prekṣāvān viṣādamāpadyeta ?
tadevamanekavidhaviṣādanimittapratiṣedhena aviṣādaṁ pratipādya balavyūhaṁ pratipādayitumāha-
chandasthāmaratimuktibalaṁ sattvārthasiddhaye|
chandaṁ duḥkhabhayātkuryādanuśaṁsāṁśca bhāvayan||31||
idamapyuddeśavākyameva| chanda iha kuśalābhilāṣaḥ| sthāma ārabdhadṛḍhatā| ratiḥ satkarmāsaktiḥ muktirasāmarthye tāvatkālamutsargaḥ| etaccaturaṅgabalam, anekāvayavasamudāyātmakatvāt, hastyādibalavat| sattvārthasiddhaye vīryahetutvāt, asya vīryasya ca sarvābhimatasādhanatvāditi bhāvaḥ| tatra chandabalasya bahukaratvāt, chandamityādinā asyotpattinimittamāha-duḥkhabhayāditi| aśubhakarmaṇo duḥkhaṁ jāyata iti trāsācchandaṁ kuryāt| anuśaṁsāṁśca bhāvayan| anuśaṁsāḥ phaladvāreṇa guṇaviśeṣāḥ| te ca arthāt kuśalakarmaṇa eva| tān bhāvayan| śubhakarmaṇo'nekaprakāreṇa madhuraphalotpattiṁ punaḥ punaḥ saṁcintayannityarthaḥ||
sāṁprataṁ balasya vyāpāramupadarśayitumāha-
evaṁ vipakṣamunmūlya yatetotsāhavṛddhaye|
chandamānaratityāgatātparyavaśitābalaiḥ||32||
evamuktaprabandhenetyādi| vipakṣamālasyādi| unmūlya pratipakṣabhāvanā vidhinā apasārya| vīryapravardhanāya yatnaṁ kuryāt| kenopāyenetyādi(ha ?)-mānaścittasyonnatiḥ| ayaṁ sthāmabalasyopabṛṁhaṇam, sthāmabalameva vā| teṣāṁ balaiḥ sāmarthyaiḥ| sāmarthyaparyāyo'tra balaśabdaḥ||
tatra tāvacchandotpādanāya prathamamāha-
aprameyā mayā doṣā hantavyāḥ svaparātmanoḥ|
ekaikasyāpi doṣasya yatra kalpārṇavaiḥ kṣayaḥ||33||
tatra doṣakṣayārambhe leśo'pi mama nekṣyate|
aprameyavyathābhājye noraḥ sphuṭati me katham||34||
guṇā mayārjanīyāśca bahavaḥ svaparātmanoḥ|
tatraikaikaguṇābhyāso bhavetkalpārṇavairna vā||35||
guṇaleśe'pi nābhyāso mama jātaḥ kadācana|
sarvasattvānāmupakaraṇatayā ātmanaśca samastakleśaprahāṇāya niḥśeṣaguṇotpādanāya ca mayā bodhicittamutpāditam| tacca na śithilavyāpārasādhyamityavagamyāpi yadi anārabdhavīryatayā mandasamārambha eva tiṣṭhāmi, tadā durgativinipātamantareṇa nānyā gatirasti mameti vicintya saṁvegamāmukhīkurvan chandamutpādayediti samudāyārthaḥ||
avayavārthastu ucyate-aprameyāḥ pramātumaśakyāḥ| doṣāḥ kāyavākcittasamāśritāḥ| hantavyāḥ prahantavyāḥ| svaparātmanoḥ svātmanaḥ parātmanaśca| ekaikasyāpīti| āstāṁ tāvadvahūnām| yatra yeṣu| mandavīryeṇa kalpārṇavaiḥ anekaiḥ kalpaśatasahasraiḥ kṣayaḥ prahāṇaṁ kriyate| tatra teṣu doṣakṣayārambhe doṣaprahāṇotsāhe| leśo'pi svalpamātramapi mama nekṣyate na dṛśyate| ataḥ aprameyavyathābhājye aparimitaduḥkhabhājanasya mama noraḥ sphuṭati hṛdayaṁ vidīryate| kathaṁ kena prakāreṇa| guṇā mayetyādi subodham| iti vicintya saṁvegamupadarśayati-
vṛthā nītaṁ mayā janma kathaṁcillabdhamadbhutam||36||
vṛthā viphalameva mayā janma akṣaṇavinirmuktaṁ nītaṁ preritam| vṛthīkṛtamiti yāvat| kathaṁcillabdhaṁ mahārṇavayugacchidrakūrmagrīvārpaṇavat sucireṇa prāptam| ata eva āścaryasthānatvādadbhutam||
ito'pi viphalamityāha-
na prāptaṁ bhagavatpūjāmahotsavasukhaṁ mayā|
na kṛtā śāsane kārā daridrāśā na pūritā||37||
bhītebhyo nābhayaṁ dattamārtā na sukhinaḥ kṛtāḥ|
duḥkhāya kevalaṁ māturgato'smi garbhaśalyatām||38||
tathāgatānāṁ satkriyābhirmahotsavamatiśayavadabhinandanam| tena sukhaṁ saumanasyaṁ na prāptaṁ nādhigataṁ mayā| nāpi śāsane pratimāstūpasaddharmādisatkāraiḥ vihārārāmaśayanādivastupradānaiśca kārā pūjā kṛtā| nāpi daridrāṇāṁ dhanahīnānāmāśā abhilāṣaḥ sarvopakaraṇasaṁpattisaṁpādanena pūritā| nāpi bhītebhyaḥ sapatnādibhayasamākulitebhyo mā bhaiṣīrityabhayaṁ dattam| nāpi kāyamanoduḥkhairārtāḥ pīḍitāḥ tadapanīya sukhinaḥ kṛtāḥ| iti sarvaiḥ satpuruṣadharmairvirahitatvādāha| duḥkhāyetyādi subodham||
kathaṁ punaretāṁ dharmadaśāṁ prāpto bhavānityāha-
dharmacchandaviyogena paurvikeṇa mamādhunā|
vipattirīdṛśī jātā ko dharme chandamutsṛjet||39||
dharmābhilāṣasyābhāvena prāktanajanmopacitena mama adhunā asmin janmani vipattirīdṛśī jātā| sarvasāmarthyavaikalyasvabhāvā samanantarakathitā samutpannā| evaṁ jñātvā ko dharme chandamutsṛjet parityajet ? ko nāma nopādadīta vicakṣaṇa iti bhāvaḥ||
kiṁ punaḥ kuśalārthināṁ chandotpādane yatna ityāśaṅkaya yaccoktaṁ chandaṁ duḥkhabhayāt kuryāt ityādi, tadvayaktīkartuṁ cāha-
kuśalānāṁ ca sarveṣāṁ chandaṁ mūlaṁ munirjagau|
tasyāpi mūlaṁ satataṁ vipākaphalabhāvanā||40||
na kevalaṁ vipattiparihārārtham, śukladharmopacayārthamapi cchandotpādane yatitavyamiti cakārārthaḥ| sarveṣāmiti na keṣāṁcideva| chandaṁ mūlaṁ kāraṇaṁ bhagavānuktavān, na tu svayamutprekṣya ucyate ityarthaḥ| tasyāpi cchandasyāpi mūlaṁ satataṁ sarvakālaṁ vipākaphalabhāvanā| śubhāśubhakarmaṇo vipākaphalaṁ paraloke iṣṭāniṣṭaprāptilakṣaṇam, tasya bhāvanā punaḥpunarāmukhīkaraṇam||
tatra aśubhakarmaṇo vipākaphalamupadarśayannāha-
duḥkhāni daurmanasyāni bhayāni vividhāni ca|
abhilāṣavighātāśca jāyante pāpakāriṇām||41||
yāvanti kāyikamānasikāni narakādigatau duḥkhāni vividhāni nānāprakārāṇi jāyante bhavanti sarvāṇi pāpakāriṇāmeva| bhayāni badhabandhanatāḍanādibhyaḥ| paryeṣamāṇasya lābhavighātena abhilāṣavighātāśca||
sukṛtakarmaṇo vipākaphalamāha-
manorathaḥ śubhakṛtāṁ yatra yatraiva gacchati|
tatra tatraiva tatpuṇyaiḥ phalārgheṇābhipūjyate||42||
iṣṭāśaṁsanavikalpo manorathaḥ, yasya loke manorājyamiti prasiddhiḥ śubhakṛtāṁ puṇyakāriṇām| yatra yatraiveti vīpsāyāṁ na kvacideva| gacchati prasarati| phalārgheṇeti | abhivāñchitaphalopanāmanameva argha ivārghaḥ pūjā||
tena punaraśubhasya phalamāha-
pāpakārisukhecchā tu yatra yatraiva gacchati|
tatra tatraiva tatpāpairduḥkhaśastrairvihanyate||43||
sukhecchā sukhābhilāṣaḥ| tatpāpairiti kartari tṛtīyā| duḥkhaśastrairiti karaṇaiḥ| duḥkhānyeva śastrāṇīva tadicchāvicchedahetutvāt||
pṛthagjanāsādhāraṇaśubhakarmavipākaphalamasādhāraṇamāha-
vipulasugandhiśītalasaroruhagarbhagatā
madhurajinasvarāśanakṛtopacitadyutayaḥ|
munikarabodhitāmbujavinirgatasadvapuṣaḥ
sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ||44||
pratilabdhamuditādibhūmayo hi bodhisattvā anicchanto mātṛkukṣau notpadyante, kiṁ tarhi sukhāvatyāṁ viśvadalakamalakośeṣu jāyante| teṣāṁ sukhavibhūtimanena kathayati-vipulāni vistīrṇāni sugandhīni manojñagandhāni śītalāni śītasukhasparśāni tāni ca saroruhāṇi paṅkajāni ceti, teṣāṁ garbhāṇi| saroruhagarbhāṇāṁ vā viśeṣaṇānyetāni| teṣu gatāḥ saṁsthitāḥ prajñopāyamahākaruṇāniryātapuṇyajñānakalalasaṁvalitasaṁbodhicittāḥ sugatasutā bhavanti kuśalairiti saṁbandhaḥ| kathaṁ punaḥ padmagarbheṣu puṣṭiṁ labhanta ityāha-madhuretyādi| madhuraiḥ sarvasvarāṅgopetatayā paramasaumanasyakāribhiḥ saṁbaddhadharmaghoṣāśanairāhāraiḥ kṛtā upacitā dyutayo vapūṁṣi yeṣāṁ te tathā| kathaṁ ca tato niryāntītyata āha-munikaretyādi| munikaraiḥ paripākakālamavagamya tathāgataraśmibhirbodhitāni vikāsitāni ca tānyambujāni ceti| tato vinirgatāni niryātāni santi lakṣaṇavyañjanālaṁkṛtatayā śobhanāni vapūṁṣi yeṣāṁ te tathā| tathābhūtāḥ santaḥ sugatasutā bodhisattvā bhavanti jāyante| sugatasya puraḥ sukhāvatyāmamitābhasya bhagavato'grataḥ| kuśalairekāntaśuklaiḥ karmabhiḥ| tadanena mātṛkukṣau samutpadyamānānāmetadviśeṣaṇaviparyayeṇa duḥkhaṁ veditavyamityupadarśitaṁ bhavati| tathā hi tatra saṁkaṭe durgandhini jaṭharānalasaṁtapte ca utpannasya mātāpitraśucisaṁbhūtasya mātuḥ pītāśitairvāntakalpaiḥ saṁvardhamānasya garbhamalapaṅkanimagnasya paripākakāle kathaṁcit kaṇṭhagataprāṇasya yantraniṣpīḍitasyeva tato nirgamanamiti prāyeṇa manuṣyabhūtasya vyatimiśrakarmavipākaphalamuktam||
ekāntakṛṣṇasya tu vipākaphalamāha-
yamapuruṣāpanītasakalacchavirārtaravo
hutavahatāpavidrutakatāmraniṣiktatanuḥ|
jvaladasiśaktighātaśataśātitamāṁsadalaḥ
patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ||45||
yamapuruṣaiḥ kāladūtairapanītā viśleṣitā jvalitamudgarādiprahāraiḥ sakalā samastā chaviścarma prabhāvo vā yasya sa tathā| atiśayenārtaḥ san patati sutaptalohadharaṇīṣu| punarapi kiṁbhūtaḥ ? tīvrānalatāpena dravībhūtaṁ yattāmraṁ tena niṣiktā snāpitā tanuḥ kāyo yasya| ato'pyapanītasakalacchaviḥ| jvalantaḥ asayaḥ śaktayaśca śastraviśeṣāḥ, teṣāṁ ghātaśatairanekaiḥ prahāraiḥ śātitāni viccheditāni māṁsadalāni śakalāni yasya sa tathābhūtaḥ san patati| suṣṭhu taptāsu lohamayabhūmiṣu| aśubhairakuśalaiḥ karmabhiḥ| bahuśa iti bahūn vārān| dīrghakālena tatphalasya parikṣayāt||
tadevaṁ śubhāśubhakarmaṇorvipākaphalaṁ pratipādya cchandabalamupasaṁharannāha-
tasmātkāryaḥ śubhacchando bhāvayitvaivamādarāt|
yata evaṁ śubhāśubhakarmaṇormadhurakaṭukaphalavipākaḥ, tasmādevaṁ paribhāvya śubhacchanda eva ādareṇāśubhakarma vihāya kāryaḥ| sāṁprataṁ sthāmabalaṁ pratipādayitumāha-
vajradhvajasthavidhinā mānaṁ tvārabhya bhāvayet||46||
vajradhvajasūtrapratipāditavidhānena mānaṁ punaḥ sādhyaṁ karmārabhya bhāvayet| athavā| ārabhya bhāvayediti gāḍhasamārambheṇa bhāvayet, cetasi sthiraṁ kuryāt, na śithilopakrameṇetyarthaḥ||
ārambhameva śikṣayitumāha-
pūrvaṁ nirūpya sāmagrīmārabhennārabheta vā|
pūrvaṁ prathamata eva abhimatakāryaniṣpādanāya sāmagrīṁ kāraṇasākalyaṁ nirūpya, tasyā balābalaṁ vicārya, ārabheta sati bale, nārabheta vā asati bale| kimevaṁvicāreṇa prayojanamiti cedāha-
anārambho varaṁ nāma na tvārabhya nivartanam||47||
anārambho varaṁ nāma prathamata eva, na tvārabhya nivartanamaśaktatve sati||
nanu kimatra dūṣaṇaṁ yenaiva neṣyate ityāha-
janmāntare'pi so'bhyāsaḥ pāpādduḥkhaṁ ca vardhate|
anyacca kāryakālaṁ ca hīnaṁ tacca na sādhitam||48||
tathā kriyamāṇaḥ anyasminnapi janmani so'bhyāsa ityārabhya nivartanaṁ nāma| pratijñātamakurvataśca pāpaṁ tato duḥkhaṁ vardhate| anyacca hīnaṁ naṣṭaṁ yatparityajya tadārabdham, kāryakālaṁ ca hīnam| ārabdhaparityaktakāryasya kālo'sya kāryasyeti| tasmin kāle yadanyat kāryaṁ kartavyaṁ tadityarthaḥ| tacca yadārabhya parityaktam, tadapi na sādhitaṁ na niṣpāditam| iti pañcaprakāramatra dūṣaṇam| tena neṣyata ityabhiprāyaḥ||
atha kimayaṁ mānaḥ sarvatra na kartavyaḥ ? netyāha-
triṣu māno vidhātavyaḥ karmopakleśaśaktiṣu|
keṣu triṣu ? tadāha-karmasu upakleśeṣu śaktau ca| tatra upakleśāḥ kṣudravastukasaṁjñitāḥ krodhopanāhamrakṣapradāśādayaḥ sapta| pañcāśat kleśā eva vā rāgādaya upakleśā ucyante| tatra karmamānaṁ vyākhyātumāha-
mayaivaikena kartavyamityeṣā karmamānitā||49||
yatkiṁcidanavadyaṁ karma āpatitaṁ bhavati sattvānām, tat sarvaṁ mayaivaikena kartavyam| nānyasyāvakāśo dātavya ityarthaḥ||
etadeva darśayannāha-
kleśasvatantro loko'yaṁ na kṣamaḥ svārthasādhane|
tasmānmayaiṣāṁ kartavyaṁ nāśakto'haṁ yathā janaḥ||50||
kleśaiḥ parāyattīkṛtaḥ sarvo'yaṁ janakāyaḥ kvacidapi svārthasādhane samartho na bhavati, iti eṣāṁ sarvasukhotpādanāya mayā bodhicittamutpāditam| yata evam, tasmānnāśakto'hamīdṛśaṁ bhāramudboḍhuṁ yathā ayaṁ janaḥ| ato mayaivaiṣāṁ sarvaṁ kartavyam||
dīne'pi karmaṇi vaimukhyaṁ notpādayitavyamityāha-
nīcaṁ karma karotyanyaḥ kathaṁ mayyapi tiṣṭhati|
nīcamatigarhitaṁ loke bhārodvahanādikam| mayyapi sarvasattvānāṁ dāsabhūte'pi tiṣṭati vidyamāne'pi| matkaraṇīyaṁ kathamanyaḥ karoti ? mayaiva kartumucitamiti bhāvaḥ| athāpratirūpam, mamaiva tat karmeti cittasyonnatiṁ nivārayitumāha-
mānāccenna karomyetanmāno naśyatu me varam||51||
ko'muṣyaputraḥ, idaṁ ca karma atinihīnam, tadayuktaṁ mama kartumiti mānādyadi na karomi, tadā māno naśyatu me varam| kimanena mahārthabhraṁśakāriṇā mama, na tu nīcakarmapravṛttiḥ||
iti karmasu mānamabhidhāya upakleśeṣu mānamupadarśayitumāha-
mṛtaṁ duṇḍubhamāsādya kāko'pi garuḍāyate|
āpadābādhate'lpāpi mano me yadi durbalam||52||
yadi upakleśeṣu nihatamānatayā durbalavṛtti mama cittaṁ syāt, tadā āpadāpattiḥ ābādhate ākrāmati yathā sāpattikaṁ syādityarthaḥ| alpāpi mṛdupracāropakleśajanitāpi| kathamivetyāha-mṛtamapagataprāṇaṁ duṇḍubhaṁ prāpya yathā kāko'pi garuḍavadācarati||
kutaḥ punarevamityāha-
viṣādakṛtaniśceṣṭe āpadaḥ sukarā nanu|
vyutthitaśceṣṭamānastu mahatāmapi durjayaḥ||53||
cittonnativirahite viṣaṇṇatayā mandakāyacittapravṛttau ālasyopahate muṣitasmṛtau āpadaḥ sukarāḥ sulabhāḥ| utpadyanta eva svalpāpadāpi gamyatvāt| vyutthitaḥ samunnatacittatayā punarutsāhasaṁpannaḥ ceṣṭamānaḥ smṛtisaṁprajanyābhyāmupakleśānāmanavakāśaṁ dadānaḥ mahatāmapi durjayaḥ ajayyaḥ syāt||
tasmāddṛḍhena cittena karomyāpadamāpadaḥ|
trailokyavijigīṣutvaṁ hāsyamāpajjitasya me||54||
sthāmabalāvalambanaṁ nigamayan darśayati-yata evaṁ tasmāt dṛḍhena cittena mānasaṁnāhaḥ| āpada eva āpadamanarthaṁ karomi sarvathā tadanupraveśaṁ nivārayannunmūlitasaṁtānaṁ karomi| anyathā trijagadvijayārambho mama hāsyamupahasanīyam, āpadā āpadāyattatayā varākikayā jitasya gamiṣyati||
kīdṛśametadityāha-
mayā hi sarvaṁ jetavyamahaṁ jeyo na kenacit|
mayaiṣa māno voḍhavyo jinasiṁhasuto hyaham||55||
kutaḥ ? yasmājjinā eva bhagavantaḥ siṁhāḥ sarvamāramṛgairanabhigamyatvāt| teṣāṁ sutaḥ ahamapi kathamanyaiḥ parājito nāma nāmadheyaṁ lapsye iti manasi nidhāya mayaiṣa māno boḍhavyaḥ| yathā hi siṁhakiśoraḥ pratilabdhavaiśāradyaḥ sarvānyamṛgairanabhibhūta eva vane vicarati, tathā mayā dṛḍhena bhavitavyamityarthaḥ||
syādetat-yadi yavam, tadā ye'pi sapatnādivijayāya mānamudvahanti, te'pi māninaḥ praśasyāḥ kathaṁ na bhaveyuḥ? ityatrāha-
ye sattvā mānavijitā varakāste na māninaḥ|
mānī śatruvaśaṁ naiti mānaśatruvaśāśca te||56||
mānavijitāḥ mānena abhibhūtāḥ varākāstapasvinaḥ te mānino bhavantyeva| kutaḥ ? mānī śatruvaśaṁ naiti na gacchati| nāsau vairijanānuvṛttiṁ karotītyarthaḥ| ye bhavatābhimatā māninaḥ, te mānaśatruvaśāḥ tadāyattapravṛttayaḥ||
etadeva ślokadvayena samarthayitumāha-
mānena durgatiṁ nītā mānuṣye'pi hatotsavāḥ|
parapiṇḍāśino dāsā mūrkhā durdarśanāḥ kṛśā||57||
sarvataḥ paribhūtāśca mānastabdhāstapasvinaḥ|
te'pi cenmānināṁ madhye dīnāstu vada kīdṛśāḥ||58||
saptavidhamāneṣu anyatamena mānena durgatiṁ nītā narakādiṣu pātitāḥ| atha kathaṁcinmanuṣyapratilambho bhavati teṣām, tadā tatrāpi tannindāphalena hatotsavā nirānandā bhavanti| hīnadīnamanasa ityarthaḥ| parapiṇḍāśinaḥ āhāravaikalyāt paradattabhikṣāhārabhujaḥ| dāsāḥ paratantravṛttayo bhṛtyāḥ| mūrkhāḥ sarvavikekaśūnyāḥ| durdarśanāḥ virūpātmabhāvā aprītijanakāśca| kṛśāḥ durbalaśarīrāḥ sāmarthyarahitāśca| sarvataḥ sarvebhyo'kṛtāparādhā api kāyavacaḥparibhavalābhino bhavanti| ke punarevam ? mānastabdhāstapasvinaḥ mānena stabdhāḥ anamrāḥ| tapasvino varākāḥ| te'pi cet, evaṁbhūtā api yadi mānināṁ madhye gaṇyante, tarhi dīnāḥ kṛpaṇāḥ kṛpāpātramityarthaḥ| punaranye dīnāḥ kīdṛśā bhavantīti vada brūhi [iti] codakamāmantrayate||
yadi evaṁvidhā mānino nocyante, kīdṛśāstarhi te bhavantītyāha-
te mānino vijayinaśca ta eva śūrā
ye mānaśatruvijayāya vahanti mānam|
ye taṁ sphurantamapi mānaripuṁ nihatya
kāmaṁ jane jayaphalaṁ pratipādayanti||59||
ta eva mānina ucyante ye bodhisattvāḥ taṁ sphurantamapi prabhavantamapi mānavairiṇaṁ nihatya vidhūya| kāmaṁ yatheṣṭam| uddāmeti yāvat| jane loke sadevakādike jayaphalaṁ prakāśayanti buddhatvāvasthāyām| etādṛśaṁ tanmānaśatruvijayaphalaṁ yādṛśamasmāsu dṛśyate ityabhiprāyaḥ| ta eva vijayinaśca labdhavijayāḥ| ta eva śūrāstejasvina iti padadvayaṁ yathāsaṁbhavaṁ yojyam||
upakleśeṣu mānaṁ pratipādya śaktau mānamāha-
saṁkleśapakṣamadhyastho bhavedduptaḥ sahasraśaḥ|
saṁkleśānāṁ pakṣo vargaḥ, tasya madhye tiṣṭhan sahasraguṇena dṛptataro bhavet, atiśayavacchauryabalamavalambeta| kiṁbhūtaḥ sannityāha-
duryodhanaḥ kleśagaṇaiḥ siṁho mṛgagaṇairiva||60||
duḥkhena yodhyata iti duryodhanaḥ| kathaṁcidapi na parājīyate ityarthaḥ| kathamiva ? yathā hi siṁho mṛgarājaḥ mṛgakulamadhye mahātejobalasamanvāgato viharan vane sarvamṛgānabhibhavati, na ca tairabhibhūyata iti, evaṁ bodhisattvo duryodhano bhavet||
idamaparamapi nimittamudgahītavyamityāha-
mahatsvapi hi kṛcchreṣu na rasaṁ cakṣurīkṣate|
evaṁ kṛcchramapi prāpya na kleśavaśago bhavet||61||
atiprakarṣavatsu api kṛcchreṣu duḥkheṣu satsu rasaṁ madhurādikaṁ jihvendriyagrāhyaṁ na cakṣurīkṣate na pratipadyate| na viṣayīkarotītyarthaḥ| tasyāviṣayatvāt| nāviṣaye pravartata iti bhāvaḥ| evamuktarasacakṣurnyāyena kaṣṭamapi prāpya na kleśavaśaṁ gacchet||
ityuktena prabandhena sthāmabalaṁ vidhāya ratibalamāvedayitumāha-
yadevāpadyate karma tatkarmavyasanī bhavet|
tatkarmaśauṇḍo'tṛptātmā krīḍāphalasukhepsuvat||62||
karma saṁbhāranibandhanaṁ dhyānādhyayanādilakṣaṇaṁ yadevāpadyate, kramakaraṇayogenāpatitaṁ bhavet, tasminneva karmaṇi vyasanī bhavet tatkriyārasanimagnacittaḥ| tatkarmaśauṇḍaḥ tatpravṛttilampaṭaḥ| atṛptātmā punaḥpunarabhilāṣayuktaḥ| ka iva ? krīḍāphalasukhepsuvat dyūtādikrīḍāyā yatphalaṁ sukhaṁ tadāptumicchuriva||
ito'pi vicārayatā karmaṇi ratirutpādayitavyetyupadarśayannāha-
sukhārtha kriyate karma tathāpi syānna vā sukham|
karmaiva tu sukhaṁ yasya niṣkarmā sa sukhī katham||63||
sarvaireva karmaphalasukhalipsayā karma kriyate| anyathā tatra pravṛttirna syāt| tathāpi evaṁ cetasā pravṛttāvapi kasyacit karmaṇo'bhivāñchitaphalaṁ syāt, kasyacit punarna syāt| niṣphalārambhasyāpi saṁbhavāt| tathāpi karmārambhāt punaḥ phalasaṁbhāvanayā naiva nivartate janaḥ| yasya punaḥ karmaiva sukham, na taduttaramaparasukhābhilāṣaḥ, sa niṣkarmā karmavirahitaḥ kathaṁ sukhī syāt ? na kathaṁcidityarthaḥ||
idamapi bhāvayatā karmaṇyabhiniveṣṭavyamityāha-
kāmairna tṛptiḥ saṁsāre kṣuradhārāmadhūpamaiḥ|
puṇyāmṛtaiḥ kathaṁ tṛptirvipākamadhuraiḥ śivaiḥ||64||
rūpādiviṣayaiḥ| saṁsāra iti saṁsarati punaḥ punaḥ| abhūtairatṛptiḥ anāpyāyanam| kiṁbhūtaiḥ ? kṣuradhārāmadhūpamaiḥ kṣuradhārāyāṁ yanmadhu madhurasaṁ yadāsvādya tṛṣṇāvaśājjihvocchedanottarakālaṁ duḥkhamupajāyate, tenopamā upamānaṁ yādṛśaṁ yeṣāṁ te| āpātamātramādhurye'pi pariṇatiduḥkhena kaṭukarasattvātteṣāmityabhiprāyaḥ| puṇyānyeva amṛtānīva, taiḥ kathaṁ tṛptirastu ? kiṁviśiṣṭaiḥ ? vipākamadhurairabhyudayaphalasukhahetutayā pariṇāmena madhurarasatvāt| paramasukhajanakaiḥ śivaiḥ kalyāṇakāribhirniḥśreyasāvāhakatayā| ajarāmaraphaladānaparatvāt sarvaduḥkhanirvartakairityarthaḥ| ata eva puṇyāmṛtairityatra hetupadametat||
tasmādityupasaṁhāreṇa punaḥ karmābhirāmaṁ draḍhayannāha-
tasmātkarmāvasāne'pi nimajjettatra karmaṇi|
yathā madhyāhnasaṁtapta ādau prāptasarāḥ karī||65||
tasya ārabdhasya karmaṇaḥ avasāne'pi nimajjet, tadabhiniveśarasanimagna eva vimuñcet| kathamiva ? yathā grīṣmasamaye madhyaṁdinavartini sūrye sarvato jalamalabhamānaśca ātāpatāpito hastī paramābhiniveśasaṁyuktaḥ atiśayavadāhlādakāriśītalajalaparipūritaṁ hadamāsādya prathamato nimajjati tathā iti samudāyārthaḥ| prāptaṁ saro yena sa tathā| paścātkarmadhārayaḥ| ādāvityasya nimajjatītyanena saṁbandhaḥ||
idānīṁ ratibalaṁ vyākhyāya muktibalaṁ vyākhyātumāha-
balanāśānubandhe tu punaḥ kartuṁ parityajet|
susamāptaṁ ca tanmuñceduttarottaratṛṣṇayā||66||
ārabdhakarmaniṣpādane sāmarthyakṣayamātmano'vagamya sāmarthyapratilambhe sati punaḥ kariṣyāmi ityabhiprāyeṇa tāvatkālaṁ parityajet muñcet| na tāvatāsya vikṣepaḥ syāt| anyathā tathāpi tadaparityāge'narthasamāveśa eva syāt| yadāpi suniṣpannaṁ tadārabdhaṁ karma bhavet, tadāpi moktavyam| anyathā svarasavāhitayāpi tasmin pravṛtte punarvyāpārādvikṣepa eva syāt| tasmādaparāparaviśeṣākāṅkṣayā tanmuñcet parityajet| etena yaduktaṁ prāk-pūrvaṁ samīkṣya sāmagrīm [7.47] ityādi, tasyotsargasyāyamapavāda uktaḥ||
tadevamavāntaraviśeṣopadarśanena balavyūhaṁ sarvathābhidhāya prathamoddeśapratipāditamapi punaśchandādigaṇe [7.16] kathitaṁ tātparyaṁ vyācakṣāṇa āha-
kleśaprahārān saṁrakṣet kleśāṁśca prahareddṛḍham|
khaṅgayuddhamivāpannaḥ śikṣitenāriṇā saha||67||
kleśānāṁ prahārān upaghātān saṁrakṣet nivārayet| yathā teṣāṁ praharo na prabhavatītyarthaḥ| kleśān punaḥ praharet nihanyāt| dṛḍhaṁ gāḍhaprahāreṇa| yathā punaravakāśaṁ na labheran| atra nidarśanamāha-yathā śikṣitena śastravidyākauśalasamanvāgatena śatruṇā saha nipuṇataraḥ khaṅgena saṁgrāmayan tamabhibhavati, na ca tenābhibhūta iti||
tathā tatretyādinā punastātparyaṁ śikṣayitumāha-
tatra khaṅgaṁ yathā bhraṣṭaṁ gṛhṇīyātsabhayastvaran|
smṛtikhaṅgaṁ tathā bhraṣṭaṁ gṛhṇīyānnarakān smaran||68||
tatra tasmin khaṅgayuddhe yathā khaṅgaṁ hastāt kathaṁcit vicalitaṁ punaḥ saṁvṛtya gṛhṇīyāt samayaḥ, mā māmayaṁ chalamanupraviśya śatrurvadhīt| tvaranniti śīghrameva| na kālapratilambeneti yāvat| tathā tadvadeva smṛtipramoṣe| smṛtireva khaṅga iva kleśaśatruvijayāya| taṁ bhraṣṭamapagataṁ gṛhṇīyāt āmukhīkuryāt| narakān rauravādīn smaran| skhalite sati tadduḥkhabhāgitāṁ manasikurvan||
nanu sūkṣmakleśasamudācāre'pi kā kṣatiḥ yena tatra upekṣā na kriyate ityatrāha-
viṣaṁ rudhiramāsādya prasarpati yathā tanau|
tathaiva cchidramāsādya doṣaścitte prasarpati||69||
aṇumātrasyāpi doṣasya avakāśo na dātavyaḥ| anyathā tanmātrasyāpyanupraveśe citte tatprasarāvarodhasya kartumaśakyatvāt| yathā hi svalpavraṇe'pi rudhirasaṁparkavato viṣasya śarīre| tasmādaṇumātrakleśaprahāranivāraṇe'pi tātparyaṁ kuryāt||
punaranyathā tātparyaṁ dṛḍhīkurvannāha-
tailapātradharo yadvadasihastairadhiṣṭhitaḥ|
skhalite maraṇatrāsāttatparaḥ syāttathā vratī||70||
yathā kaścit puruṣaścaṇḍanṛpājñayā tailaparipūrṇapātramādāya picchalasaṁkrameṇa asihastai rājapuruṣaiḥ bindumātratailabhraṁśe'pi adyaiva tvāṁ prāṇairviyojayiṣyāma iti bruvāṇairadhiṣṭhito gacchan yadi mamātra kathaṁcit skhalitaṁ syāt, tadā nūnamamī māṁ vyāpādayeyuriti maraṇabhayāttatparo bhavati, tathā vratī gṛhītasaṁvaraḥ prakṛtaskhalite narakādiduḥkhatrāsāt tadanavakāśāya tatparaḥ syāt yatnavān bhavet||
uktamupasaṁhṛtya darśayannāha-
tasmādutsaṅgage sarpe yathottiṣṭhati satvaram|
nidrālasyāgame tadvat pratikurvīta satvaram||71||
yata evam, tasmādutsaṅgage kroḍagate sarpe āśīviṣe yathā tvaritamevottiṣṭhati-mā māmayamahirdakṣīt, tathaiva nidrālasyāgame middhastyānaprādurbhāve pratikurvīta tatpratipakṣānityatādibhāvanaya pratīkāraṁ kuryāt||
asya caivaṁ yatnavato'pi kathaṁcit kiṁcit skhalitaṁ śūraskhalitanyāyena syāt| tadā pratīkāraṁ kṛtvā punaryatnavān bhavet| ityupadarśayannāha-
ekaikasmiṁśchale suṣṭhu paritapya vicintayet|
kathaṁ karomi yenedaṁ punarme na bhavediti||72||
smṛtipramoṣe sati ekaikasmin pratyekaṁ chale skhalite kathaṁcit kleśānāmanupraveśe sati paritapya adhyāśayena manastāpaṁ kṛtsna vicintayet-aho bata jānanneva skhalito'smi, tatkena prakāreṇātra pratividhānaṁ karomi yena punaridaṁ chalaṁ na syāt ? ityevaṁ dṛḍhasamārambhaṁ samādāya viharet| na tu punaḥ śithilaḥ syāditi bhāvaḥ||
ata eva vivekakāmānāṁ pratiṣiddhamapyanujānannāha-
saṁsargaṁ karma vā prāptamicchedetena hetunā|
ācāryopādhyāyatadanyasabrahmacāriprabhṛtibhiḥ bahuśrutaiḥ tripiṭakavedibhiḥ kaukṛtyavinodanakuśalaiḥ saha saṁsargaṁ samavadhānamicchedāśaṁset| tanniśrita eva tiṣṭhedityabhiprāyaḥ| karma vā prāptaṁ tadavavādānuśāsanīlakṣaṇam, āpattisamuddharaṇam, tairdaṇḍakarmapraṇayanaṁ vā samutpannamicchet| etena hetunā teṣāmavatārasaṁrakṣaṇābhiprāyeṇa| etadevāha-
kathaṁ nāmāsvavasthāsu smṛtyabhyāso bhavediti||73||
kena vidhinā nāma āsu avasthāsu kleśāvatāradaśāsu smṛtyabhyāso bhavet, ayatnata evālambanāt saṁpramoṣo na syāt, ityanena abhiprāyeṇa| ayaṁ samudāyārthaḥ-kalyāṇamitrasaṁnidhānāt tadavavādānuśāsanītaḥ tadācārasaṁdarśanācca sadā smṛtisaṁprajanyavihāriṇaḥ kleśā nāvatāraṁ labhante| tato'sya avirodhata eva utsāho vardhata iti yuktam|
sadā kalyāṇamitraṁ ca jīvitārthe'pi na tyajet| iti|
[bodhi. 5.102]
tathā-
upādhyāyānuśāsanyā bhītyāpyādarakāriṇām|
dhanyānāṁ gurusaṁvāsāt sukaraṁ jāyate smṛtiḥ||iti||
[bodhi. 5.30]
adhunā tātparyamupadarśya ātmavidheyatāmupadarśayitumāha-
laghuṁ kuryāttathātmānamapramādakathāṁ smaran|
karmāgamādyathā pūrvaṁ sajjaḥ sarvatra vartate||74||
sarvakarmaṇyamātmānaṁ kāyavākcittalakṣaṇaṁ tathā kuryāt, utsāhābhyāsādāyattiṁ nayedityarthaḥ| yathā karmāgamāt karmārambhāt pūrvaṁ prāgeva sajjaḥ āyattīkṛtaḥ sudāntāśvavat tanmārganirīkṣaṇāsīna iva karmaṇi pravartate||
uktamevārthamudāharaṇena vyaktīkurvannāha-
yathaiva tūlakaṁ vāyorgamanāgamane vaśam|
tathotsāhavaśaṁ yāyādṛddhiścaivaṁ samṛdhyati||75||
tūlakaṁ karpāsādisamudbhūtaṁ yathā vāyorgamane ca āgamane ca vaśamāyattam, tathā tadvadeva utsāhavaśaṁ yāyāt vīryavaśavartī bhavet| evamabhyāsaparāyaṇasya ṛddhiśca ākāśagamanādilakṣaṇā samṛdhyati saṁpadyate||
parātmasamatāparātmaparivartane punaḥ ubhayatrāpi upayukte iti dhyānaparicchede eva vyākhyeye||
iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ
vīryapāramitā nāma saptamaḥ paricchedaḥ||
8 dhyānapāramitā nāma aṣṭamaḥ paricchedaḥ|
tadevaṁ kṣānteranantaraṁ vīryamabhidhāya yaduktam-
saṁśrayeta vanaṁ tataḥ|
samādhānāya yujyeta bhāvayeccāśubhādikam||
[śikṣā. sa. kārikā-20]
iti, tad vardhayitvaivamityādinā pratipādayitumupakramate-
vardhayitvaivamutsāhaṁ samādhau sthāpayenmanaḥ|
evamuktapratipakṣasya āsevanādinā vipakṣamunmūlya vīryaṁ vardhayitvā anābhogavāhitayā sthirīkṛtya samādhau samādhāne cittaikāgratāyāṁ sthāpayenmanaḥ, tatra niveśayet| āropayediti yāvat | kimarthamityāha-
vikṣiptacittastu naraḥ kleśadaṁṣṭrāntare sthitaḥ||1||
turiti hetau| yasmāt samādhānamantareṇa vikṣiptacittaḥ asamāhitacittasamudācāraḥ vīryavānapi naraḥ puruṣaḥ kleśānāṁ rākṣasānāmiva daṁṣṭrāntare madhye sthitaḥ, kavalīkṛta eva tairāste| tasmāt||
tatra tāvat samādhivipakṣaṁ nirākartuṁ pīṭhikābandhaṁ racayannāha-
kāyacittavivekena vikṣepasya na saṁbhavaḥ|
tasmāllokaṁ parityajya vitarkān parivarjayet||2||
kāyaviveko janasaṁparkavivarjanatā| cittavivekaḥ kāmādivitarkavivarjanatā| iti| kāyacittayorviveke nirāsaṅgatayā vikṣepasya tayorunnatatāyāḥ| ālambanāpratiṣṭhānasyeti yāvat| na saṁbhavaḥ na prādurbhāvaḥ| yata evam, tasmāllokaṁ svajanabāndhavādilakṣaṇaṁ parityajya vihāya pūrvaṁ vitarkāścittavikṣepahetūn parivarjayet parityajet||
tatra lokāparityāgahetuṁ tāvannirākartumupadarśayannāha-
snehānna tyajyate loko lābhādiṣu ca tṛṣṇayā|
tasmādetatparityāge vidvānevaṁ vibhāvayet||3||
ātmātmīyagrahapravartito'bhiṣvaṅgaḥ snehaḥ| tasmānna tyajyate lokaḥ| lābhādiṣu ca tṛṣṇayā| ādiśabdāt satkārayaśaḥślokādayaḥ parigṛhyante| teṣu tṛṣṇayā pralobhena| cakārānna tyajyate loke iti samuccīyate| yata etatkāraṇamaparityāgasya, tasmādetasya snehasya lobhādīnāṁ vā| yadi vā lokasya parityāganimittaṁ vidvān vicakṣaṇaḥ| evamiti vakṣyamāṇaṁ vibhāvayet||
tadevāha-
śamathena vipaśyanāsuyuktaḥ
kurute kleśavināśamityavetya|
śamathaḥ prathamaṁ gaveṣaṇīyaḥ
sa ca loke nirapekṣayābhiratyā||4||
śamathaḥ cittaikāgratālakṣaṇaḥ samādhiḥ| tena suyukta iti apoddhṛtya ihāpi yojanīyam| yadi vā hetvarthe tṛtīyā| śamathena hetunā vipaśyanāsuyuktaḥ| sahārthe vā| śamathena sārdhaṁ vipaśyanāsuyukta iti| vipaśyanā yathābhūtatattvaparijñānasvabhāvā prajñā| tayā suyuktaḥ| yuganaddhavāhimārgayogena kurute kleśānāṁ vināśaṁ prahāṇamityevamavetya jñātvā kleśavimumukṣuṇā śamathaḥ prathamamādau gaveṣaṇīyaḥ| utpādya ityarthaḥ| tadanantaraṁ vipaśyanā|
samāhito yathābhūtaṁ prajānātītyavadanmuniḥ|
śamācca na caleccittaṁ bāhyaceṣṭānivartanāt||iti|
[śikṣā. sa. kārikā-9]
sa ca śamathaḥ loke lokaviṣaye nirapekṣayā abhiratyā| abhiratiṁ pariharata eva utpadyate nānyathā||
tāmeva abhiratinirapekṣatāmuttaraprabandhena darśayitumāha-
kasyānityeṣvanityasya sneho bhavitumarhati|
yena janmasahasrāṇi draṣṭavyo na punaḥ priyaḥ||5||
kasya sacetanasya svayameva anityasya anityeṣu putradārādiṣu sneho bhavitumarhati yujyate| kena hetunā ? yena kāraṇena janmanāṁ sahasrāṇi anekāni janmāni aparyantasaṁsāre saṁsaratā kadācidapi draṣṭavyo na punaḥ priyaḥ| prīṇātīti priya ucyate||
tadapi ca asminnāsti ityāha-
apaśyannaratiṁ yāti samāghau na ca tiṣṭhati|
na ca tṛpyati dṛṣṭvāpi pūrvavadbādhyate tṛṣā||6||
yadā tāvanna paśyati tam, tadā ayamaratimadhṛtiṁ yāti| tenaiva asaumanasyena samākulitacittatvāt samādhau na ca tiṣṭhati, naiva sthito bhavati| tamavalambitumaśakta ityarthaḥ| atha yadāpi priyadarśanamasya jāyate, tadāpi na ca tṛpyati| dṛṣṭvāpi punaradhikataraṁ bādhyate tṛṣā| taddarśanābhilāṣeṇa pūrvavat adarśanakāla iva pīḍyate||
api ca| sarvānarthanidānaṁ priyasaṁgatikaraṇamityupadarśayannāha-
na paśyati yathābhūtaṁ saṁvegādavahīyate|
dahyate tena śokena priyasaṁgamakāṅkṣayā||7||
yathābhūtaviparītaṁ doṣaguṇānna paśyati na jānāti| priyasaṁgamakāṅkṣayā tenaiva mohena saṁvegādavahīyate bhraṣṭo bhavati| tathā tenaiva abhiṣvaṅgeṇa dahyate tena śokena muhūrtamapi vicchede| tathā tena śokena dahyate paritapyate tenaiva manastāpena| priyasaṁgamakāṅkṣayā priyasya saṁgamaḥ saṁprayogaḥ, tasminnākāṅkṣā tṛṣṇā, tayā hetubhūtayā, punaruttarottaramadhikādhikaprārthanayā||
ito'pyanarthahetureva tatsaṁgatirityāha-
taccintayā mudhā yāti hrasvamāyurmuhurmuhuḥ|
tasya priyasya tatsaṁgamasya vā cintayā tadguṇānāṁ sadā paribhāvanayā| kathaṁ nāma mamāsya priyasaṁgamasya vicchittirmā bhūditi tallīnacittatayā vā| niṣphalameva āyuḥsaṁskārāḥ pratikṣaṇaṁ kṣīyante| na ca kvacidapi kuśalakarmaṇi samupayujyante iti bhāvaḥ| na ca yadarthamāyuḥ kśayamupanīyate tanmitraṁ sthiramityata āha-
aśāsvatena dharmeṇa dharmo bhraśyati śāśvataḥ||8||
avaśyaṁ bhaṅguratayā anavasthānādasthāvareṇa mitreṇa hetunā dharmo bhraśyati parihīyate śāśvato dīrghakālāvasthāyī saṁbhārāntargamāt phalamahattvācca||
syādetat-avaśyaṁ hi kiṁcittatsaṁgamāddhitasukhanibandhanaṁ prāpyate| tatkimiti sarvathā tanniṣidhyata ityatrāha-
bālaiḥ sabhāgacarito niyataṁ yāti durgatim|
neṣyate viṣabhāgaśca kiṁ prāptaṁ bālasaṁgamāt||9||
nāpi tatsaṁgamādanarthamantareṇa kiṁcidaparamiha labhyate| tathā hi bālaiḥ pṛthagjanaiḥ saha sabhāgacaritaḥ samānaśīlaḥ niyatamavaśyaṁ yāti durgatim, tatkarmasadṛśasamācaraṇat, āryadharmabahirbhāvācca| atha āryadharmānuvartanāt tato'sadṛśakarmakārī syāt, tadā neṣyate dviṣyate visabhāgaśceti asamānacaritaḥ| bālairiti saṁbandhaḥ| atra kartari tṛtīyā| iti ubhayalokabādhanāt kiṁ prāptamadhigataṁ hitasukhanimittaṁ bālasaṁgamāt ? naiva kiṁcidityarthaḥ||
na ca anukūlacaritairapi ātmasātkartuṁ śakyā ityāha-
kṣaṇādbhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt|
toṣasthāne prakṛpyanti durārādhāḥ pṛthagjanāḥ||10||
kṣaṇamātreṇa suhṛdo mitrāṇi bhavanti kiṁcit svaprayojanamuddiśya, kṣaṇādeva ca viṣamābhiprāyatvāt kiṁcinnimittamālambya ta eva ripavaḥ śatravo bhavanti| na ca nimittamapyeṣāṁ niyatam, yat kadācittoṣasthāne prītiviṣaye viparyāsavaśāt prakupyanti| iti durārādhā duḥkhenārādhayituṁ śakyāḥ pṛthagjanāḥ anāryāḥ||
aparamapi bāladharmaṁ tadvivarjanārthamupadarśayannāha-
hitamuktāḥ prakupyanti vārayanti ca māṁ hitāt|
atha na śrūyate teṣāṁ kupitā yānti durgatim||11||
idaṁ karaṇīyam, idamakaraṇīyam, ityuktāḥ abhihitāḥ prakupyanti vidviṣanti, na punastaduktaṁ hitamiti gṛhṇanti| pratyuta vārayanti ca māṁ hitāt, kiṁ tava anena kevalaprayāsaphalānuṣṭhāneneti tatra pravṛttaṁ māṁ niṣedhayanti tataḥ| atha na śrūyate teṣāṁ bālānām| vacanamiti śeṣaḥ| yadi tadvacanamavagamya hite pravṛttiḥ kriyate, tadā kupitā asmadvacanānnāyaṁ nivartate iti tasmin hitakarmakāriṇi kopaṁ kṛtvā tatkarmapreritā durgatiṁ prayānti||
imaṁ ca bāladharmamaparaṁ tadvivekāya bhāvayedityupadarśayannāha-
īrṣyotkṛṣṭātsamāddūndvo hīnānmānaḥ stutermadaḥ|
avarṇātpratighaśceti kadā bālāddhitaṁ bhavet||12||
ātmano vidyākuladhanādibhirutkṛṣṭāduttamādīrṣyā parasaṁpattyasahanatā jāyate| arthātteṣveva| ātmanā samāt tulyād dvandvo vivādaḥ| ātmano hīnādadhamānmānaḥ, ahamitaḥ śreṣṭha ityabhimananāt| stutermadaḥ sadasatāṁ tadguṇānāmākhyānādahaṁ mahīyānityāropādavalepaḥ| avarṇādātmano doṣakīrtanaśravaṇād dveṣaśca| arthādavarṇavādini| ityevaṁ kadā kasmin kāle bāladdhitaṁ bhavet ? na kadācidityarthaḥ||
ito'pi bālān parihṛtya viharediti pratipādayitumāha-
ātmotkarṣaḥ parāvarṇaḥ saṁsāraratisaṁkathā|
ityādyavaśyamaśubhaṁ kiṁcidbālasya bālataḥ||13||
ekasya bālasya aparasmādbālāt ityevamādi kiṁcidaśubhamakuśalamavaśyaṁ niyamena jāyate| kiṁ tat ? ātmana utkarṣaḥ prakarṣaḥ śrutajñānādipraśaṁsayā| pareṣāmavarṇo doṣaprakāśanaṁ śrutādipracchādanam| yā saṁsāre ratirabhirāmaḥ tasyāḥ saṁkathā saṁvarṇanam, kāmaguṇānāṁ saṁpramodanāt| ityādi evaṁprakāram||
evaṁ tasyāpi tatsaṅgāttenānarthasamāgamaḥ|
aparasyāpi tatsaṅgāt dvitīyasya saṅgāt kiṁcidaśubhamavaśyaṁ syāt| yena evam, tena kāraṇena anarthasya akalyāṇasya samāgamaḥ saṁprāptireva ayaṁ bālasamāgama| ata āryadharmānuśikṣaṇārtham-
ekākī vihariṣyāmi sukhamakliṣṭamānasaḥ||14||
bālajanasaṁgamaviyuktaḥ advitīyaḥ vihariṣyāmi| tadvivekāt sukham| kriyāviśeṣaṇametat| katham ? akliṣṭamānasa iti tatsaṁparkavivarjanāt tatkṛtasaṁkleśābhāvāt| pūrvasmin hetupadametat| yadi vā| sukhaṁ kāyikam| akliṣṭamānasa iti mānasam||
tasmādvālajanasaṁparkajaduḥkhaparijihīrṣuṇā tatsaṁgatirna kāryeti kathayitumāha-
bālāddūraṁ palāyeta prāptamārādhayetpriyaiḥ|
na saṁstavānubandhena kiṁ tūdāsīnasādhuvat||15||
bālāt sarvato dūramārāt palāyeta apasaret, yathā taiḥ saha kācidapi saṁgatirna syāt| atha kathaṁciddaivayogādbhavet, tadā prāptaṁ militamārādhayet ārāgayet| priyaiḥ prītikarairupacāraiḥ| ārādhayannapi na saṁstavānubandhena na paricayāsattikaraṇābhiprāyeṇa| yadi vā, na saṁstavānunayena, kiṁ tarhi pratighānunayavarjanādudāsīnasādhuvat sadācāramadhyasthajanavat||
idamaparaṁ sādhujanasamācāraṁ śikṣayitumāha-
dharmārthamātramādāya bhṛṅgavat kusumānmadhu|
apūrva iva sarvatra vihariṣyāmyasaṁstutaḥ||16||
dharmāyedaṁ dharmārtham, tadeva kevalaṁ tanmātram| tadādāya gṛhītvā| sārādānaṁ kṛtvetyarthaḥ| bhṛṅgavat cañcarīkavat| madhu makarandam| yadi vā| dharma eva arthaḥ prayojanamasya cīvarapiṇḍapātāderiti vigrahaḥ| bālasaṁparkavimukhaḥ apūrva iva navacandropamaḥ sarvatra deśe sthāne vā vihariṣyāmi| asaṁstutaḥ aparicitaḥ| tannivāsijanaiḥ pratyāsattirahita ityarthaḥ||
tadevaṁ priyasaṁgatikāraṇaṁ snehamapākṛtya sāṁprataṁ lābhāditṛṣṇā lokāparityāgakāraṇaṁ parihartavyetyupadarśayannāha-
lābhī ca satkṛtaścāhamicchanti bahavaśca mām|
iti martyasya saṁprāptānmaraṇājjāyate bhayam||17||
lābho vidyate'syeti cīvarapiṇḍapātādilābhayogāllābhī ca aham| satkṛtaśca pūjito janaiḥ| icchanti abhilaṣanti bahavaśca aneke mām| bahujanasaṁmato'hamityarthaḥ| ityevaṁ cintayataḥ evaṁ martyasya manuṣyasya maraṇājjāyate bhayam| kiṁbhūtāt? saṁprāptāt acintitopasthitāt||
yatra yatra ratiṁ yāti manaḥ sukhavimohitam|
tattatsahasraguṇitaṁ duḥkhaṁ bhūtvopatiṣṭhati||18||
tasmātprājño na tāmicchedicchāto jāyate bhayam|
svayameva ca yātyetadvairyaṁ kṛtvā pratīkṣatām||19||
bahavo lābhino'bhūvan bahavaśca yaśasvinaḥ|
saha lābhayaśobhiste na jñātāḥ kka gatā iti||20||
māmevānye jugupsanti kiṁ prahṛṣyāmyahaṁ stutaḥ|
māmevānye praśaṁsanti kiṁ viṣīdāmi ninditaḥ||21||
nānādhimuktikāḥ sattvā jinairapi na toṣitāḥ|
kiṁ punarmādṛśairajñaistasmātkiṁ lokacintayā||22||
* * * * * * iti sarvadā avaśyaṁbhāvimaraṇamanasikārāt kiṁ lokasya bālajanasya cintayā caritaparibhāvanayā ? na kiṁcit prayojanam, anupādeyatvāditi bhāvaḥ||
itthamapi bālajanasaṁgatirduḥkhaheturevetyāha-
nindantyalābhinaṁ sattvamavadhyāyanti lābhinam|
prakṛtyā duḥkhasaṁvāsaiḥ kathaṁ tairjāyate ratiḥ||23||
nindanti kutsayanti alābhinaṁ lābhavirahitaṁ sattvam| akṛtapuṇyo'yaṁ varākaḥ, yena ayaṁ piṇḍapātādimātrakamapi naiva aparikleśena prāpnotīti| lābhinaṁ punaravadhyāyanti prasannairdāyakadānapatibhiścīvarādipradānaiḥ pūjitam| kuhanādibhirapi dāyakadānapatīn prasādyacīvarādilābhamāsādayati| anyathā kimanyasya tathāvidhā guṇā na santi, yena ayameva varaṁ labhate nāparaḥ, iti asmiṁścittamaprasādayanti, vacanaṁ caivamudgiranti| iti ubhayathāpi tebhyo na cetasi śāntirasti| tadevaṁ prakṛtyā svabhāvena duḥkhahetutvāt duḥkhaṁ saṁvāso yeṣāṁ bālānāṁ te tathā| taistathāvidhaiḥ saha saṁvasataḥ kathaṁ jāyate ratiḥ ? naivetyarthaḥ||
[na ca bālo dṛḍhasuhṛdbhavati| yasmānna bāla ityāha-
na bālaḥ kasyacinmitramiti coktaṁ tathāgataiḥ|
na svārthena vinā prītiryasmādvālasya jāyate||24||
svārthadvāreṇa yā prītirātmārtha prītireva sā|
dravyanāśe yathodvegaḥ sukhahānikṛto hi saḥ||25||
mitramiti suhṛt| uktaṁ tathāgatenetyāgameṣu uktam| kasmāt ? yasmāt svaprayojanena vinā bālasya na karhicidapi prītirjāyate| tasmāt tadabhāve viparyayaḥ| tadapi bālasaṁvāse satyapi na nirdiṣṭam (?) tatra maitrīkṛtenāpi pṛthagjanasya prītiraśakyā||
evaṁ sati tatsaṁvāsodbhūtadoṣaparihārārthaṁ sukhena] saumanasyena ca vihārāya vivekakāmena mayā araṇyaniṣevaṇāya yatitavyamiti tadanuśaṁsāṁ darśayannāha-
nāvadhyāyanti taravo na cārādhyāḥ prayatnataḥ
kadā taiḥ sukhasaṁvāsaiḥ saha vāso bhavenmama||26||
taravo vṛkṣāḥ nāvadhyāyanti, na ca ārādhyāḥ ārādhayitavyāḥ prayatnata iti| tadanukūlasamācaraṇena araṇyādiṣu vasatā viṣamābhiprāyarahitatvāt| iti kadā taistarubhiḥ saha vāso bhavenmama ? kibhūtaiḥ sukhasaṁvāsairityāśaṁsati| sukhahetutvāt sukhamiti pūrvavat||
punarekākitāvihāre'bhiratimāha-
śūnyadevakule sthitvā vṛkṣamūle guhāsu vā|
kadānapekṣo yāsyāmi pṛṣṭhato'navalokayan||27||
śūnyadevakule janasaṁkīrṇatārahite sthitvā nivasya rātrimekāmuṣitvā dve vā, yathābhilāṣaṁ vṛkṣamūle vṛkṣasyādhastāt| parvatādiṣu guhyapradeśā guhāḥ, tatra vā| anapekṣaḥ kadā yāsyāmi ? āsaṅgasthānasya kasyacidabhāvāt| ata eva pṛṣṭhato'navalokayan paścādanirvṛterabhāvāt||
punaranyathā prāha-
ayameṣu pradeśeṣu vistīrṇeṣu svabhāvataḥ|
svacchandacāryanilayo vihariṣyāmyahaṁ kadā||28||
kenacidvirodhakāriṇā purvamasvīkṛteṣu| vistīrṇeṣu vipuleṣu saumanasyakāriṣu| svabhāvataḥ svayameva tathāvidheṣu, na kṛtrimatayā| vihariṣyāmyahaṁ kadā ityāśāste| evaṁ viharato yatsukhaṁ tadupadarśayannāha-svacchanda cārī na paratantravṛttiḥ| anilayaḥ na vidyate nilayaḥ ālayaḥ nirāsaṅgatayā yasyeti anilayaḥ, kvacidapi svīkārābhāvāt| tathābhūtaḥ pratibaddho na kasyacit| śeṣaḥ subodhaḥ||
punarevamalpecchatayā āśaṁsanīyamityādarśayannāha-
mṛtpātramātravibhavaścaurāsaṁbhogacīvaraḥ|
nirbhayo vihariṣyāmi kadā kāyamagopayan||29||
mṛtpātraṁ muṇmayaṁ bhikṣābhājanam, tadeva kevalaṁ tanmātraṁ vibhavo dhanaṁ yasyeti| tathā caurāṇāmasaṁbhogyaṁ pāṁsukūlāmbarakṛtatvādaparibhogyam| anupayuktamiti yāvat| tādṛśaṁ cīvaraṁ vāso yasya sa tathā| etaddvayamapi parairahāryam| ata eva nirbhayaḥ kāyajīvitanirapekṣatayā ca| tadeva darśayati-kāyamagopayanniti| bāhyādhyātmikasya parigrahāgrahasyābhāvāt asaṁrakṣayan||
iyamanityatā ca āsaṅgaparityāgasya kāraṇaṁ sarvadā sevitavyeti vṛttatritayenopadarśayannāha-
kāyabhūmiṁ nijāṁ gatvā kaṅkālairaparaiḥ saha|
svakāyaṁ tulayiṣyāmi kadā śatanadharmiṇam||30||
ayameva hi kāyo me evaṁ pūtirbhaviṣyati|
śṛgālā api yadgandhānnopasarpeyurantikam||31||
asyaikasyāpi kāyasya sahajā asthikhaṇḍakāḥ|
pṛthak pṛthaggamiṣyanti kimutānyaḥ priyo janaḥ||32||
kāyabhūmiṁ nijāmiti śmaśānabhūmim, ciramapi sthitvā tatparyavasānatvāccharīrasya| kaṅkālairaparairiti pūrvamṛtānāmasthibhiḥ pañjaraiḥ| śatanaṁ pūtibhāvaḥ, taddharmiṇaṁ tatsvabhāvam| tāmeva tulanāṁ kathayati-ayameva hītyādinā| evamiti aparakaṅkālagalitaśarīrasādṛśyamucyate| pūtiḥ kutsito bhaviṣyati| kīdṛśa ityāha-śṛgālā ityādi| atidurgandhatayā tadāhāraparāyaṇānāṁ gomāyūnāmapi duḥsaha iti| itthamapi priyasya saṁgatiranityetyāha-asyaikasyāpītyādi| asya upāttasyaikasya ekatvena kalpitasyāpi kāyasya| sahajāḥ kāyena sahajātāḥ asthikhaṇḍakāḥ pṛthak pṛthagbhaviṣyanti| visaṁyuktā bhaviṣyantītyarthaḥ| kimutānyaḥ priyo janaḥ pṛthag na bhaviṣyati, yaḥ sarvadā visaṁyukta evāste||
syādetat-sukhaduḥkhasahāyāḥ sadā mamaite putradārādayaḥ| tadeṣu yukta evānunayaḥ kartumityāha-
eka utpadyate janturmriyate caika eva hi|
nānyasya tadvayathābhāgaḥ kiṁ priyairvighnakārakaiḥ||33||
janmamaraṇayorna kaścit kasyacidduḥkhasaṁbhāgī syāt| antarāle ca svakarmopahitameva sukhaduḥkhamupabhuñjate sarve| ato'bhimānamātramevaitat| yato nānyasya tadātmano vyatiriktasya tadvayathābhāgaḥ| tasyānunayakāriṇo vyathā, tasyā bhāgaḥ pratyaṁśo jāyate, tasya sā, tenaiva tasyāḥ saṁvedyamānatvāt| ato na kiṁcit prayojanaṁ priyaiḥ kuśalapakṣavighātakāribhiḥ||
paramārthato na kasyacit kenacit saṁgatirastītyupadarśayannāha-
adhvānaṁ pratipannasya yathāvāsaparigrahaḥ|
tathā bhavādhvagasyāpi janmāvāsaparigrahaḥ||34||
mārgaprasthitasya kāṁciddiśaṁ gantumudyatasya yathā aparairadhvagaiḥ saha ekasminnāvāse kvacinmaṇḍapādau vā āvāsaparigraho bhavati, tathā saṁsāre'pi karmāyattagateḥ saṁsarato jñātisagotrasālohitādibhirekasmin janmani āvāsaparigraho jāyate| punarapi tatparityajya kvacidekākitayā yāti| na ca tatra kecitsahāyāstamanugacchanti| ato na kenacit kasyacidvāstavī saṁgatiḥ saṁbhavati| tasmānnānarthasahasropanetrīṁ svayamupakalpya kenacit saṁgatiṁ kuryāt||
tadevamabhidhāya saṁgatidoṣam, ekākitāyāḥ punarime guṇā iti vṛttatritayenopadarśayannāha-
caturbhiḥ puruṣairyāvatsa na nirdhāryate tataḥ|
āśocyamāno lokena tāvadeva vanaṁ vrajet||35||
asaṁstavāvirodhābhyāmeka eva śarīrakaḥ|
pūrvameva mṛto loke mriyamāṇo na śocati||36||
na cāntikacarāḥ kecicchocantaḥ kurvate vyathām|
buddhādyanusmṛtiṁ cāsya vikṣipanti na kecana||37||
avaśyamanicchannapi idānīṁ jīvadavasthāyāṁ maraṇamupagato balāttyājayitavyo [gṛhāvāsaḥ| tasmādevaṁ svayaṁ jīvanneva tyaktumarhati| tata iti gṛhāt|] āśocyamānaḥ hā vatsetyādivilāpavacanaiḥ paridevyamānaḥ lokena bandhuprabhṛtinā tāvadeva tataḥ pūrvameva vanaṁ vrajet| kaḥ punaratra guṇaviśeṣa ityāha-asaṁstavetyādi| anunayapratighābhāvāt mriyamāṇo na śocati, śokopajanitaduḥkhabhāgī na bhavati| kutaḥ ? pūrvameva mṛto loke| yadaiva gṛhānniṣkrāntaḥ, tadaiva svajanabāndhavādau lokaviṣaye| ayamaparo guṇastasyetyāha-na cāntikacarā ityādi| antikacarāḥ samīpavartino jñātisagotrādayastadviyogāturāḥ śocantaḥ śokamupajanayantaḥ na ca naiva kurvate vyathām, ātmanaḥ kāyamanasoḥ pīḍām| yadi vā| teṣāṁ śokaṁ paśyato mriyamāṇasya manastāpam| na kevalamayameva guṇaḥ, api tu buddhādyanusmṛtiṁ ādiśabdāddharmādyanusmṛtim,tattvālambanamanaskāraṁ vā| asyeti janasaṁparkavivekacāriṇo maraṇasamaye||
tasmādityādinā upasaṁharati-
tasmādekākitā ramyā nirāyāsā śivodayā|
sarvavikṣepaśamanī sevitavyā mayā sadā||38||
ekākitā anāsaṅgavihāritā| ramyā sukhahetutvāt| nirāyāsā duḥkhavipakṣatvāt| śivodayā niḥśreyasāvāhakatvāt| sarvavikṣepaśamanī sarvavikṣepasya kāyavāṅmānasikasya durācārasya śamanī nivartanī samādhānahetutvāt| sevitavyā mayā sadeti| atraiva abhiniveśena āsaṅgaḥ kārya ityarthaḥ||
tadevaṁ janasaṁparkavivarjanāt kāyavivekaṁ pratipādya cittavivekaṁ pratipādayitumāha-
sarvānyacintānirmuktaḥ svacittaikāgramānasaḥ|
samādhānāya cittasya prayatiṣye damāya ca||39||
sarvā yā anyacintā asadvitarkasvabhāvāḥ, tābhirnirmuktaḥ, tadvirahitaḥ| svacittaikāgramānasaḥ svacittameva ekamagraṁ pradhānaṁ yasmin mānase manasikāre tat tathoktam, tādṛśaṁ mānasaṁ yasya sa tathā| svacittaṁ vā ekāgramekāyattaṁ tatpracāravyavalokanatatparaṁ niyatālambanapratibaddhaṁ vā mānasaṁ yasyeti samāsaḥ| tathābhūtaḥ samādhānāya cittasya śamathāya prayatiṣye, tatparāyaṇo bhaviṣyāmi| tadekāgratāyāṁ niyojayiṣyāmītyarthaḥ| damāya ceti punaḥpunastatraivālambane niyojanāya, bahirvikṣepanivāraṇāya vā||
tatra cittasamādhānasya vipakṣatvāt kāmavitarkaṁ nivārayitumāha-
kāmā hyanarthajanakā iha loke paratra ca|
iha bandhavadhocchedairnarakādau paratra ca||40||
aprahīṇabhavasaṁyojanaiḥ kamanīyatayā adhyavasitatvāt kāmā rūpādayo viṣayā ucyante| hiśabdo yasmādarthe| tasmādudvijya kāmebhyaḥ [8.85] iti vakṣyamāṇena saṁbandhaḥ| te ca sevyamānā anarthajanakā a........
yadarthaṁ dūtadūtīnāṁ kṛtāñjaliranekadhā|
na ca pāpamakīrtirvā yadarthaṁ gaṇitā purā||41||
prakṣiptaśca bhaye'pyātmā draviṇaṁ ca vyayīkṛtam|
yānyeva ca pariṣvajya babhūvottamanirvṛtiḥ||42||
tānyevāsthīni nānyāni svādhīnānyamamāni ca|
prakāmaṁ saṁpariṣvajya kiṁ na gacchasi nirvṛtim||43||
unnāmyamānaṁ yatnādyannīyamānamadho hriyā|
purā dṛṣṭamadṛṣṭaṁ vā mukhaṁ jālikayāvṛtam||44||
tanmukhaṁ tvatparikleśamasahadbhirivādhunā|
gṛdhrairvyaktīkṛtaṁ paśya kimidānīṁ palāyase||45||
paracakṣurnipātebhyo'pyāsīdyatparirakṣitam|
tadadya bhakṣitaṁ yāvat kimīrṣyālo na rakṣasi||46||
māṁsocchrayamimaṁ dṛṣṭvā gṛdhrairanyaiśca bhakṣitam|
āhāraḥ pūjyate'nyeṣāṁ strakcandanavibhūṣaṇaiḥ||47||
........rūpaḥ| pūjyate tvayā stragādibhiḥ| tairgṛdhrairanyaiśca gomāyuprabhṛtibhirmāṁsocchrayaṁ māṁsapuñjamimaṁ bhakṣitaṁ bībhatsaṁ dṛṣṭvā kimīrṣyālo na rakṣasīti yojayitavyam| kimidānīṁ palāyase iti vā vyavahitena saṁbandhaḥ||
nanu idamapi praṣṭavyo bhavānityāha-
niścalādapi te trāsaḥ kaṅkālādevamīkṣitāt|
niścalādapi kāṣṭhaloṣṭhasamānāt tava trāso jāyate iti kākkā pṛcchati| kaṅkālāt asthipañjarāt| evamapi bībhatsarūpāt īkṣitāt dṛṣṭāt yadi vā evaṁ trāsaḥ| yaddūrādapi dūrataraṁ palāyase iti yojanīyam| yadevaṁ calataḥ kathaṁ na trāsa ityāha-
vetāleneva kenāpi cālyamānādbhayaṁ na kim||48||
bhūtagraheṇa cālyamānāt jīvataścalataḥ kiṁ na bhayaṁ bhavati ? tasmādatiśayena bhayaṁ yuktamityarthaḥ||
evaṁ tāvajjugupsanīyatāṁ pratipādya punaranyathā pratipādayitumāha-
ekasmādaśanādeṣāṁ lālāmedhyaṁ ca jāyate|
tatrāmedhyamaniṣṭaṁ te lālāpānaṁ kathaṁ priyam||49||
yo hi nāma mohāvṛtaviveko rāgaviṣamūrcchitacaitanyaḥ, tasya atikamanīyatayā kāminīvadanamadhupānabuddhayā tanmukhavigalallālāpānābhilāṣiṇaḥ| paryanuyogamāha-ekameva kāraṇaṁ dvayorapyāhārapānasvabhāvāt| tatra tayormadhye amedhyaṁ purīṣamapriyaṁ bhavataḥ| lālāyāḥ śleṣmaṇaḥ pānaṁ kathaṁ priyam ? kena prakāreṇa tatrābhiratirnānyatra ? dvayorapi yukteti bhāvaḥ||
athāpi syāt-yadyapi dvayorapi kāraṇamabhinnam, tathāpi tasminnatidurgandhatayā vaimukhyam, itarasmiṁstu tadabhāvātprītiriti| tadetadapi na samyagabhidhānamityupapādayannāha-
tūlagarbhairmṛdusparśai ramante nopadhānakaiḥ|
durgandhaṁ na sravantīti kāmino'medhyamohitāḥ||50||
kārpāsāditūlaparipūritairmasūrakādibhirūpadhānaiḥ sukumārasparśaiḥ kāmino na ramante, na dhṛtimadhivāsayanti| kutaḥ ? daurgandhyamaśuciniṣyandaṁ na muñcantīti kṛtvā aśuciparipūrite strīkalevare eva ramante| etadapi kutaḥ ? kāminaḥ kāmasukhābhilāṣiṇaḥ amedhyamohitā yataḥ| hetupadametat| amedhyaviṣaye amedhyena vā mohitāḥ| aśucau śuciviparyāsāt tatraiva atiśayavatīmabhiratimanubhavanti||
syādetat-yadi nāma aśucitvamamedhye strīkalevare ca sādhāraṇam, tathāpi tadekatra vivṛtamanyatra pracchāditam| atastadanyaparihāreṇa asminnabhiṣvaṅgaḥ ityatrāha-
yatra cchanne'pyayaṁ rāgastadacchannaṁ kimapriyam|
na cetprayojanaṁ tena kasmācchannaṁ vimṛdyate||51||
yasminnamedhyasvabhāve pracchāditarūpe| adṛṣṭe'pīti yāvat| etādṛśo'bhiṣvaṅgaḥ, tadacchannaṁ dṛśyatāṁ gatamatiśayena prītikaramupajāyate ityucitam| tat kimiti tathābhūtamapriyaṁ bhavataḥ ? atha tathābhūte sarvathā vaimukhyameva te nācchannena kiṁcit prayojanaṁ tavāsti| yadyevam, tarhi kasmāddhetoḥ channaṁ viśeṣeṇa mṛdyate, tadanyaparihāreṇa tasyaiva ghaṭanāya yatnaḥ kriyate ?
api ca| idamapi praṣṭavyastvam-kiṁ bhavānaśucivirāgo na veti| atra prathamaṁ vikalpamadhikṛtyāha-
yadi te nāśucau rāgaḥ kasmādāliṅgase'param|
yadi bhavataḥ aśucau na rāgaḥ, na sarvathā āsaṅgo'sti, tarhi kasmādāliṅgase apara manyam ? kiṁ tadityāha-
māṁsakardamasaṁliptaṁ snāyubaddhāsthipañjaram||52||
māṁsameva kardama iva lepanasādharmyāt, tena liptamupadigdham| kimevaṁbhūtamiti cet, snāyubaddhāsthipañjaram, snāyvābaddhaṁ saṅgīkṛtam, āyattīkṛtam asthipañjaram asthisaṁkalam| anyathā khaṇḍaśo viśakalitaṁ syāt, iti virāgaviṣayatāmasya darśayati|| atha śucau rāga iti dvitīyo vikalpaḥ svīkriyate, tatrāha-svamevetyādi| athavā| anyathāvatāryateyaduktaṁ pareṇa-channe carmādinā rāgo bhavati nācchanne| tatrāha-yadītyādi| yadi tena hetunā carmādinā pihitatvāditi kṛtvā aśucau rāgo bhavati bhavataḥ, tadā kasmādāliṅgase paramanyadīyaṁ pañjaram| anyat pūrvavat||
kiṁ tarhi samucitamatretyāha-
svameva bahvamedhyaṁ te tenaiva dhṛtimācara|
amedhyabhasrāmaparāṁ gūthaghasmara vismara||53||
svameva ātmanaiva bahutaramaśucilālāsiṅghāṇamastaluṅgamūtrapurīṣādi tavāsti, tenaivāśucinā saṁtoṣaṁ kuruṣva| tato'pyameghyabhastrāṁ purīṣaprasevikām aparāmanyāṁ strīśarīrasvabhāvām| gūthaghasmara purīṣabhakṣaṇaśīla vismara, tatra manasikāraṁ mā kārṣīḥ||
māṁsapriyo'hamityādinā punaranyathā parihāramāha-
māṁsapriyo'hamasyeti draṣṭuṁ spraṣṭuṁ ca vāñchasi|
acetanaṁ svabhāvena māṁsaṁ tvaṁ kathamicchasi||54||
māṁsaṁ priyaṁ yasya| eṣo'haṁ māṁsapriyaḥ| asya asthipañjarasya| yadi vā| māṁsasya priyo māṁsapriyo'hamasyeti pūrvavat| māṁsapriyo'hamasya priya iti yāvat| sāpekṣatve'pi samāso gamakatvāt| ityevaṁ tatpralobhāt pratyupakāradhiyā vā draṣṭuṁ spraṣṭuṁ ca vāñchasi, darśanaṁ sparśanaṁ ca abhilaṣasi| atrāha-acetanaṁ caitanyaśūnyaṁ mṛtpiṇḍaprāyam| svabhāvena prakṛtyā| na tu punaryathāpare varṇayanti-caitanyayogādacetanamapi cetanamabhidhīyate| tādṛśaṁ māṁsaṁ tvamacetanasvabhāvaṁ kāmukaḥ san kathamicchasi ? taddṛṣṭau ca mṛtpiṇḍe'pi syāt| tathā ca sati bhavānapi na cetanaḥ syāt||
asti tatra citsvabhāvaṁ cittam, tena tadicchāmīti cedāha-
yadicchasi na taccittaṁ draṣṭuṁ spraṣṭuṁ ca śakyate|
yacca śakyaṁ na tadvetti kiṁ tadāliṅgase mudhā||55||
yaccittaṁ citsvabhāvamicchasi, tadarūpitvāt draṣṭuṁ na śakyate| yacca māṁsādisvabhāvaṁ kalevaraṁ draṣṭuṁ spraṣṭuṁ ca śakyate, na tadvetti, na jānāti, acetanatvāt| ataḥ kimiti tadacetanamāliṅgase āśliṣyasi ? mudheti niṣphalam| naiva āliṅgitumucitamiti bhāvaḥ| anyathā loṣṭhādyāliṅganaprasaṅgaḥ||
kiṁ ca| idamapyatigarhitamityādarśayannāha-
nāmedhyamayamanyasya kāyaṁ vetsītyanadbhutam|
svāmedhyamayameva tvaṁ taṁ nāvaiṣīti vismayaḥ||56||
anyasya kāyaṁ yadamedhyamayaṁ na vetsi, tanna kiṁcidāścaryam| yuktameva tadavedanam, parasaṁtānasyātmanā vyavahitatvāt| idaṁ punaratiśayenāścaryasthānam, yat svasyātmano'medhyamayaṁ tvaṁ taṁ kāyaṁ nāvaiṣi nāvagacchasi||
idānīṁ śāstrakārastaṁ saṁvejayannāha-
vighanārkāṁśuvikacaṁ muktvā taruṇapaṅkajam|
amedhyaśauṇḍacittasya kā ratirgūthapañjare||57||
vighanārkāśubhirvikacaṁ vikasitam| tādṛśaṁ taruṇapaṅkajam| abhinavasaroruhaṁ hitvā amedhyābhiniviṣṭacittasya kā ratirgūthapañjare| na yukteti bhāvaḥ||
punaranyathā prāha-
mṛdādyamedhyaliptatvādyadi na spraṣṭumicchasi|
yatastannirgataṁ kāyāttaṁ spraṣṭuṁ kathamicchasi||58||
ādiśabdādvastrādi| aśucimrakṣitatvāt| yadi spraṣṭuṁ na vāñchasi| yataḥ kāyāttadamedhyaṁ nirgataṁ niryātam, taṁ kāyaṁ kathamicchasi spraṣṭum ?
athāpi syāt-nāyamupālambho mama yuktarūpaḥ, yato na me kaścidabhiniveśo'medhye ityatrāha-
yadi te nāśucau rāgaḥ kasmādāliṅgase param|
amedhyakṣetrasaṁbhūtaṁ tadbījaṁ tena vardhitam||59||
amedhyakṣetraṁ māturjaṭharam, anekāśucisthānatvāt, tatra saṁbhūtaṁ samutpannaṁ tadbījam, tadeva amedhyaṁ mātāpitṛśukraśoṇitasvabhāvaṁ bījaṁ yasya tattathoktam | tena vardhitamiti tena amedhyena mātṛpītāśitasya vāntakalpasya rasena vardhitaṁ garbhasthitamupabṛṁhitam| bahirnirgatamapi svayamaśitapītaparipākāśucirasena| kasmādāliṅgase paramiti saṁbandhaḥ| paraṁ strīkalevaram| ityupālambho'styeva bhavataḥ||
atha aśucirāgo'hamiti pakṣasvīkāraḥ, tathāpi upālambhastadavastha evetyāha-
amedhyabhavamalpatvānna vāñchasyaśuciṁ kṛmim|
bahvamedhyamayaṁ kāyamamedhyajamapīcchasi||60||
purīṣādyaśucisaṁbhūtaṁ kṛmiṁ prāṇakajātaṁ na vāñchasi| kāyaṁ punarmātṛgrāmasya bahutarāśucisvabhāvamaśucisaṁbhūtamapi pūrvakrameṇa icchasi||
athāpi syāt-kimatrottaraṁ vaktavyam ? yato'hamapi yādṛśaḥ, tādṛśaṁ tasyāḥ śarīram, tena aśucernāśucisaṁparko doṣaḥ, yādṛśo yakṣastādṛśo balirapītyāha-
na kevalamamedhyatvamātmīyaṁ na jugupsasi|
amedhyabhāṇḍānaparān gūthaghasmara vāñchasi||61||
ayamiha mahāmohasya prabhāvaḥ, yadātmagatameva tāvadaśucisvabhāvaṁ na vigarhasi| pratyuta aparānaśucikumbhānabhilaṣasi, iti dhik parāmarśavikalatā| gūthaghasmareti tiraskāravacanena tasyaiva saṁbodhanam||
idānīṁ sākṣātkṛtya aśucisvabhāvatāṁ pratipādayannāha-
karpūrādiṣu hṛdyeṣu śālyannavyañjaneṣu vā|
mukhakṣiptavisṛṣṭeṣu bhūmirapyaśucirmatā||62||
evaṁ śucipavitravastunyapi yadekadeśaniṣyandasaṁparkādapavitrasvabhāvatāṁ vrajanti| āsatāṁ tāvattāni vastūni, tatsaṁsargādbhūmirapi śucisvabhāvā aśucitvaṁ yāti||
yadi pratyakṣamapyetadamedhyaṁ nādhimucyase|
śmaśāne patitān ghorān kāyān paśyāparānapi||63||
evaṁ tāvadadhyakṣasiddho'yaṁ vyavahāraḥ, tathāpi yadi nādhimucyase, na saṁpratyeṣi| dṛṣṭvāpi na śraddadhāsi ityarthaḥ| tadā śmaśāne pūtinivāse kāyān paśya| kiṁbhūtān ? ghorāniti| vikhāditakavinīlakavipūyakādisvabhāvatayā bībhatsān bhayaṁkarān vā aparāniti ato'dhikān||
kiṁ ca| prakṛtyā vikṛta evāyaṁ kāyo nābhiratisthānaṁ yujyate ityupadarśayannāha-
carmaṇyutpāṭite yasmādbhayamutpadyate mahat|
kathaṁ jñātvāpi tatraiva punarutpadyate ratiḥ||64||
utpāṭite viyojite| yasmāditi kāyāt| trāso jāyate mahān-kimetaditi| evaṁ tatsvabhāvaṁ viditvāpi kathaṁ tasminneva sthāne bhayasthānatvena ekadā pratipanne punaranyadā jāyate ratirabhiṣvaṅgaḥ||
syādetat-yadi nāma aśucisvabhāvatā kāyasya adhyakṣasiddhā, tathāpi candanādisurabhivastūpalipto'sau kamanīyo bhavati ityatrāha-
kāye nyasto'pyasau gandhaścandanādeva nānyataḥ|
anyadīyena gandhena kasmādanyatra rajyase||65||
śarīre niveśito'pyasau gandhaḥ candanādiprasūtaḥ, yadvaśātkāye kamanīyabuddhirupajāyate| candanādeva kevalāt| nānyataḥ iti kāyāt| ataḥ kasmāt parakīyena gandhena candanasamudbhūtena anyatra yasyāsau gandho na bhavati, atra abhiratiḥ kriyate ?
api ca| candanādisaṁskāro'pi kevalātmopaghātāya vartate, na hitāyeti pratipādayannāha-
yadi svabhāvadaurgandhyādrāgo nātra śivaṁ nanu|
kimanartharucirlokastaṁ gandhenānulimpati||66||
svabhāvadaurgandhyāt sahajātpūtigandhavahatvāt| atreti kāye| yadi rāgo notpadyate, tadā śivaṁ nanu kalyāṇameva syāt| evaṁ guṇasaṁbhave'pi kiṁ kāraṇamanarthapriyo lokaḥ taṁ kāyaṁ gandhenānulimpati ? sarvathā na yuktametadityarthaḥ||
na cāsya saṁskārasahasratve'pi svabhāvānyathātvamastītyāha-
kāyasyātra kimāyātaṁ sugandhi yadi candanam|
kāyasya svabhāvadurgandhasya kimāyātam, kiṁ bhūtam ? na kiṁcit| sugandhi yadi candanam| śobhano gandho'syeti bahuvrīhisamāsāntādin| tathāpi tasya na svabhāvapracyutirastīti bhāvaḥ| atha tadvaśāt tasmin kamanīyatāmupādāya abhiratirutpadyate ityatrāha-
anyadīyena gandhena kasmādanyatra rajyate||67||
evaṁ ca na vicakṣaṇatā syādityarthaḥ||
keśādisaṁskāradvāreṇāpi anarthaheturevāyaṁ kāya iti ślokadvayenopadarśayannāha-
yadi keśanakhairdīrghairdantaiḥ samalapāṇḍuraiḥ|
malapaṅkadharo nagraḥ kāyaḥ prakṛtibhīṣaṇaḥ||68||
sa kiṁ saṁskriyate yatnādātmaghātāya śastravat|
ātmavyāmohanodyuktairunmattairākulā mahī||69||
dīrghaiḥ sahajāvasthitaiḥ| acchinnairityarthaḥ| dantairdaśanaiḥ samalapāṇḍuraiḥ dantadhāvanakramukādibhirasaṁskṛtaiḥ| malapaṅkadharaḥ mala eva paṅkaḥ kardamaḥ, taṁ dhārayatīti tathā, snānābhyañjanādivirahāt| nagna iti vastraviviktatvāt yathājāta ivāvasthitaḥ| tathābhūtaḥ san| yadi kāyaḥ prakṛtyā bhīṣaṇaḥ pretānāmiva svabhāvena bhayaṁkaraḥ| sa evaṁbhūtaḥ kimiti saṁskriyate ? yatnāditi keśanakhādiracanāviśeṣaiḥ, dantadhāvanatāmbūlādibhiḥ, snānābhyañjanānulepanādibhiḥ, vastrādibhirvā| kimiva ? ātmaghātāya śastravat| ātmano vadhārthaṁ khaṅgādiryathā saṁskriyate tadvat| ityeṣāṁ mohavaśīkṛtaṁ viceṣṭitaṁ paridevayannāha-ātmetyādi| ātmanaiva saṁcintya ātmano vyāmohamutpādayituṁ yatnavadbhiḥ unmattairasvasthacittaiḥ| evaṁ ca viparītakarmānuṣṭhānānnaite varākāḥ sacetasa iti khedaṁ karoti śāsrakāraḥ| na cātra kaścidātmajño dṛśyata iti unmattairākulā samākīrṇā mahī pṛthivīti||
prāsaṅgikaṁ parisamāpya prakṛtamanubandhannāha-
kaṅkālān katicidṛṣṭvā śmaśāne kila te ghṛṇā|
grāmaśmaśāne ramase calatkaṅkālasaṁkule||70||
śavānāmasthipañjarān katicit pratiniyatān| etaduktaṁ bhavati-carmaṇyutpāṭite [8. 64] ityādikamuktvā yaduktaṁ kathaṁ jñātvāpītyādi, tatra parasyottaram-na śmaśānagatakalevarasādṛśyamasya, yena tasminneva atrāpi ratirna syāt, kiṁ tarhi śmaśāne tasya ghṛṇāsthānatvāt| nātreti atra abhidheyakaṅkālānityādi| grāmaśmaśāne| iti| naivātra kaścidviśeṣo'sti| tadeva śarīraṁ śmaśāne ghṛṇāsthānagrāme vā abhiratisthānamiti kākvā brūte| naitadvicakṣaṇadhiyāṁ samāyuktamiti bhāvaḥ| calatkaṅkālasaṁkule ityanena etaddarśayati-etāvāṁstu viśeṣaḥ| na ca anena viśeṣeṇāśucisvabhāvatā ghṛṇāheturnivartate, yena pravṛttiriyaṁ syāditi| saṁkula iti samākīrṇe||
bhavatu nāma īdṛśamaśucisvabhāvamapi sūkarāṇāmiva abhiratisthānam| tathā ca evaṁ vidhamapi draviṇavikalasya naitat sulabhamityupadarśayannāha-
evaṁ cāmedhyamapyetadvinā mūlyaṁ na labhyate|
tadarthamarjanāyāso narakādiṣu ca vyathā||71||
vinā mūlyaṁ dravyamantareṇa na labhyate na prāpyate| atastadarthinā prathamato dhanameva arjanīyam| tadarjanena āyāsāt kṛṣivāṇijyasevādisamāśrayeṇa pariśramādihaiva duḥkhamupajāyate, adharmeṇa copārjanānnarakādiṣu, iti ubhayaloke'narthahetureva tadarjanam| nāpi tatsukhaprāptirasti||
duḥkhameva tu kevalaṁ tadarjaneneti pratipādayannāha-
śiśornārjanasāmarthyaṁ kenāsau yauvane sukhī|
yātyarjanena tāruṇyaṁ vṛddhaḥ kāmaiḥ karoti kim||72||
bālāvasthāvasthitasya na dhanopārjanaśaktirasti, bālatvādeva| kena dhanena prakāreṇa vā asau bālo yauvane yuvāvasthāyāṁ sukhī syāt ? dhanavikalatvānna kvacidityarthaḥ| yadapi kasyacit pitṛpitāmahopārjitadhanena yauvane sukhitvaṁ dṛśyate, tadapi pratiniyatasyaiva na sarvasya| na cāpi pūrvoktaduḥkhadvayādvimucyate'sau| ato dhanārjanamupādeyamādau sukhasādhanopāyatvāt| tadarjayata eva galitavayaso na kaścidupayogo viṣayairiti||
athāpi syāt-tadarjayatāpi kāmasukhamanubhūyata eva, ityatrāha-
keciddināntavyāpāraiḥ pariśrāntāḥ kukāminaḥ|
gṛhamāgatya sāyāhne śerate sma mṛtā iva||73||
ye kecit kutsitakāmākṣiptacetasaḥ kāṣṭhatṛṇapatrādyāharaṇabhṛtikarmakriyālakṣaṇairdinaparyantavyāpāraiḥ parikhinnakāyamanaso nirutsukāḥ, astaṁ gate savitari svagṛhamāgatya gāḍhamiddhākrāntatvāt mṛtakalpāḥ śerate sma svapanti| prabhāte punarutthāya tatraiva nīcakarmaṇi yujyante| smaśabdo'tra vākyālaṁkāre atītārthāviṣayatvāt| evamāyuḥsaṁskārān kecit kukāminaḥ kṣapayanti, na ca kāmasukhāsvādamupalabhante|
parasevakānadhikṛtyāha-
daṇḍayātrābhirapare pravāsakleśaduḥkhitāḥ|
vatsararaipi nekṣante putradārāṁstadarthinaḥ||74||
apare pūrvakāmikebhyo'nye kukāminaḥ sevakā ityarthaḥ| te daṇḍayātrādibhiḥ, daṇḍaḥ paracakravijayāya yātrā prayāṇam, pararāṣṭradravyagrahaṇāya vā yātrā, tadādiryeṣāṁ deśāntarapreṣaṇādīnām, taiḥ pravāso deśāntaragamanam, tena kleśaḥ pariśramaḥ, tena duḥkhitāḥ pīḍitāḥ | sarvadā tathābhūtāḥ| vatsarairapi anekavarṣātyaye'pi putrān dārāṁśca nekṣante na paśyanti| tadarthina iti taiḥ putradārādibhirarthinaḥ tadabhilāṣukāḥ| tadarthameva parasevādisvīkārādityarthaḥ||
aho bata amīṣāṁ niṣphalamanuṣṭhānamiti śocayannāha-
yadarthameva vikrīta ātmā kāmavimohitaiḥ|
tanna prāptaṁ mudhaivāyurnītaṁ tu parakarmaṇā||75||
yadarthaṁ sukhapratilambhanimittaṁ vikrītaḥ paradāsīkṛtaḥ ātmā kāmaviḍambitaiḥ tanna prāptam, taditi sukhaṁ na prāptaṁ na pratilabdham| āyuḥsaṁskārā eva hi kevalamanarthakaṁ parakarmānuṣṭhānena kṣayamupanītāḥ| na sādhukarmaṇi kvacidapi yojitā iti bhāvaḥ||
sukhalipsayā pravṛttānāṁ pratyuta duḥkhamevāpatitameṣāmityupadarśayannāha-
vikrītasvātmabhāvānāṁ sadā preṣaṇakāriṇām|
prasūyante striyo'nyeṣāmaṭavīviṭapādiṣu||76||
sukhabubhukṣayā vikrītaḥ parāyattīkṛtaḥ svātmabhāva svakāyo yaiste tathā, teṣām| anyeṣāṁ sevakānāmityarthaḥ| ata eva sadā preṣaṇakaraṇaśīlānām| anyeṣāmapareṣāṁ prabhuprayojanena gacchatām| mārga eva prasūyante striyaḥ| aṭavīviṭapādiṣu| ādiśabdāt parvatanitagbanadīkūlādiṣu kaṣṭasthāneṣu||
ayamaparo viparyāsasteṣāmiti pratipādayannāha-
raṇaṁ jīvitasaṁdehaṁ viśanti kila jīvitum|
mānārthaṁ dāsatāṁ yānti mūḍhāḥ kāmaviḍambitāḥ||77||
vikrītasvātmabhāvāḥ saṁgrāmaṁ caturdantasaṁghaṭṭaṁ praviśanti| kiṁbhūtaṁ jīvitasaṁdeham ? tatra praviṣṭasya jīvitaṁ syādvā na veti jīvitasya saṁdeho'sminniti kṛtvā| jīvitumiti jīvanārtham| atra pratilabdhairlābhairjīvikāṁ kalpayiṣyāma iti matvetyarthaḥ| mānārthaṁ dāsatāṁ yānti, balavatā kenacidabhibhūtāḥ svamānoddharaṇārtham| aṅgulīcchedavelāgrahaṇasvīkārāt| mūḍhā mohāndhīkṛtavivekacakṣuṣaḥ| ke te ? kāmabiḍambitāḥ kāmāya kāmena vā viḍambitāstiraskṛtāḥ||
ihaiva janmani kāmāsaktacetasāṁ yadduḥkhaṁ dṛśyate tatkathayannāha-
chidyante kāminaḥ kecidanye śūlasamarpitāḥ|
dṛśyante dahyamānāśca hanyamānāśca śaktibhiḥ||78||
paradāradhanāpaharaṇādeḥ|| śeṣaḥ subodhaḥ||
kiṁ ca| ayaṁ sukhasādhanatvena upādīyamāno'pi ca anarthaparaṁparāprasūtiheturevārthaḥ iti kathayannāha-
arjanarakṣaṇanāśaviṣādai-
rarthamanarthamanantamavehi|
vyagratayā dhanasaktamatīnāṁ
nāvasaro bhavaduḥkhavimukteḥ||79||
arjanamanutpannasyotpādanaṁ duḥkham| upārjitasyāpi jalānalādibhyaḥ pañcapratyavāyebhyaḥ paripālanaṁ kaṣṭataram| tathā rakṣitasyāpi kathaṁcit taskarādibhirnāśādviṣādo daurmanasyaṁ paritāpaheturanarthaḥ| tadevamanarthaparaṁparānidānatvāt kāraṇe kāryopacārādartha evānartha uktaḥ| ityevamarjanādibhiḥ sarvadā vyākulatvāt dhanāsaktacetasāṁ kṣaṇamapi samādhānānavakāśatvāt nāvasaraḥ saṁsārāśṛ[śri ?]tajātyādiduḥkhanirmokṣāya sadā tadgatamanasikāraireva āyuḥrāṇāṁ kṣapaṇāt||
sarvametadupasaṁhṛtya kāmāsaṅgaparityāgāya saṁvegakathayā protsāhayati evamityādinā-
evamādīnavo bhūyānalpāsvādastu kāminām|
śakaṭaṁ vahato yadvatpaśorghāsalavagrahaḥ||80||
evamityuktaprakāraparāmarśe| ādīnavo'narthaḥ| bhūyānanekaprakāraḥ| na cātra sukhotpādavārtāpyasti| yadapi viparyāsāt kathaṁcit sukhamiti pratibhāsate, tadapi na kiṁcit| gurutarabhārākramaṇapariklāntavapuṣaḥ paśoriva ghāsalavagrāsagrahaṇam||
tasyāsvādalavasyārthe yaḥ paśorapyadurlabhaḥ|
hatā daivahateneyaṁ kṣaṇasaṁpatsudurlabhā||81||
tasyaivaṁbhūtasya atitucchasya sukhāsvādaleśasya paśorapi sādhāraṇāsyārthe tasya nimittam| iyaṁ kṣaṇasaṁpat aṣṭākṣaṇavinirmuktā hatā vināśitā| vṛthā kṛtetyarthaḥ| kiṁviśiṣṭā sudurlabhā vyākhyātā| kena daivahatena| daivaṁ purātanaṁ karma, tena hatā| hitāhitaparijñāne viparyastamatiḥ kṛtaḥ| vimohita ityarthaḥ| vastutastu tiraskāravacanametat| bhāgavihīna evamucyate||
avaśyaṁ ganturityādinā ślokadvayena viparyāsarūpatāmeva pratipādayati-
avaśyaṁ ganturalpasya narakādiprapātinaḥ|
kāyasyārthe kṛto yo'yaṁ sarvakālaṁ pariśramaḥ||82||
avaśyaṁ ganturiti anityatayā asthirasvabhāvasya| alpasya lokottarakāyamapekṣya atidūraṁ niṣkṛṣṭasya| narakādiprapātina iti aparimitaduḥkhabhāginaḥ| svasukhotpādane'pyasamarthasyetyarthaḥ| kāyasya ātmaśarīrasyārthe sukhotpādanāya yo'yaṁ narakādiduḥkhamavigaṇayya kṛtaḥ sarvakālaṁ saṁsārasya pūrvasyāṁ koṭau pariśramaḥ prayāsaḥ||
tataḥ koṭiśatenāpi śramabhāgena buddhatā|
tatastasmāt pariśramāt koṭiśatenāpi pariśramabhāgena aṁśena buddhatvaṁ syāt, tadapekṣayā atyalpīyasā āyāsabalena buddhatvaṁ syāt| tathāpi tadarthaṁ mandabuddhayo notsahanta ityarthaḥ| atha bodhicaryāyāmapi carataḥ anekaduṣkaraśatasamārambhādatiśayabadduḥkhasahasramutpadyata evetyāha-
caryāduḥkhānmahadduḥkhaṁ sā ca bodhirna kāminām||83||
caryāduḥkhamapekṣya idameva mahadduḥkhaṁ yatkāmārthe caratāṁ saṁsāre teṣāmavīcyādinarakapatanāt, pāratantryeṇa dīrghakālamanubhavanācca| na tu bodhisattvānāṁ pratiniyatakālaṁ svecchayā tadanubhavatām| tadevaṁ duḥkhamanubhavatāmapi kāmārthe kāmināṁ sā ca bodhirna bhavati, yā bodhisattvānāṁ parārthe duḥkhamanubhavatāmityarthaḥ||
punarviśeṣeṇa kāmanidānaduḥkhaṁ pratipādayannāha-
na śastraṁ na viṣaṁ nāgnirna prapāto na vairiṇaḥ|
kāmānāmupamāṁ yānti narakādivyathāsmṛteḥ||84||
amī śastrādayo duḥkhajanakatvena prasiddhā na sādṛśyaṁ bhajante prati kāmānām| kasmāt ? narakādidurgatiduḥkhasya āgamāt pratipannasya smaraṇāt smaraṇenāmukhīkaraṇāt| śastrādayo hi niyatakālaṁ maraṇamātraduḥkhadāyakāḥ, kāmāstu dīrghakālikatīvranarakādiduḥkhahetava iti kīdṛśī tairupamā bhavet ?
tadevaṁ kāyavivekānantaraṁ cittavivekaṁ pratipādya prakṛte yojayitumāha-
evamudvijya kāmebhyo viveke janayedratim|
kāmebhyo bhayahetubhyaḥ| evamuktakrameṇa udvijya saṁtrāsaṁ kṛtvā pūrvoktaviveke ratimabhiratimutpādayet| kutra sthitvā tatrāha-
kalahāyāsaśūnyāsu śāntāsu vanabhūmiṣu||85||
pratidvandvināmabhāvāt kalahāyāsaśūnyāstāḥ, vyālamṛgasarīsṛpataskarādivirahācca ramyāḥ||
tatrānuśaṁsāmāha-
dhanyaiḥ śaśāṅkakaracandanaśītaleṣu
ramyeṣu harmyavipuleṣu śilātaleṣu|
niḥśabdasaumyavanamārutavījyamānaiḥ
caṁkramyate parahitāya vicintyate ca||86||
dhanyaiḥ sukṛtibhiḥ| śaśāṅkasya candramasaḥ karā raśmaya eva śuklatāśaityasādharmyāccandanānīva, taiḥ śītalāni yāni ślātalāni teṣu caṁkramyata iti saṁbandhaḥ| kiṁviśiṣṭeṣu ? prakṛtyaiva śucipavitreṣu karkaśādidoṣarahiteṣu ca| harmyavipuleṣu dhavalagṛhavadvistīrṇeṣu| kīdṛśaiḥ sadbhiścaṁkramyate ? niḥśabdaiḥ pratikūlaśabdavirahitaiḥ| saumyairanutkaṭaiḥ| sukhasaṁsparśairityarthaḥ| vanamārutaiḥ vanapavanaiḥ| vījyamānāḥ taiścaṁkramyata iti parāvṛttyā punaḥ punarmandaṁ bhramyate| na kevalaṁ caṁkramyate, kiṁ tu parahitāya sattvānāṁ sukhotpādanāya vicintyate| sarvametadayatnasiddhaṁ yoginām, kāmināṁ tu prayatnasādhyam| tadanena aiśvaryasukhādviśiṣyate vivekasukhamityupadarśitaṁ bhavati||
idamaparamasādhāraṇaṁ sukhaṁ vivekavihāriṇa ityupadarśayannāha-
vihṛtya yatra kvacidiṣṭakālaṁ
śūnyālaye vṛkṣatale guhāsu|
parigraharakṣaṇakhedamuktaḥ
caratyapekṣāvirato yatheṣṭam||87||
subodham||
svacchandacārītyādinā kathitamevārthaṁ vyaktīkaroti-
svacchandacāryanilayaḥ pratibaddho na kasyacit|
yatsaṁtoṣasukhaṁ bhuṅkte tadindrasyāpi durlabham||88||
svasyātmanaḥ chando'bhilāṣaḥ, tena carituṁ śīlamasyeti| svecchācārītyarthaḥ||
iti vivekaguṇānabhidhāya prakṛtamabhidhitsurāha-
evamādibhirākārairvivekaguṇabhāvanāt|
upaśāntavitarkaḥ san bodhicittaṁ tu bhāvayet||89||
evamiti pūrvoktaiḥ| ādiśabdādanyairapi evaṁvidhairākāraiḥ| vivekasya kāyikacaitasikasya guṇānāṁ bhāvanāt, iti hi sarvasukhasaṁpattiheturviveka iti cetasi punaḥ punarāmukhīkaraṇāddhetoḥ upaśānto vitarkaḥ asanmanasikāro yasya saḥ| tathābhūtaḥ san bodhicittaṁ tu bhāvayet| evaṁ pariśuddhe cetasi bhāvyamānaṁ bodhicittaṁ prakarṣapadamadhirohatīti viśeṣaṁ tuśabdena darśayati||
tatra yāvadekatvaṁ pareṣu nātmanā kriyate, na tāvat parahitasukhāya samyak cittaṁ calati, ātmagrāhasya ātmanyeva viśeṣeṇa pravṛtteḥ| ato'sya nivṛttaye-
parātmasamatāmādau bhāvayedevamādarāt|
ādau prathamataḥ| paścāt parātmaparivartanamiti bhāvaḥ| evamiti vakṣyamāṇanītyā| ādarāditi mahatābhiniveśena| tasyā evākāraṁ darśayati-
samaduḥkhasukhāḥ sarve pālanīyā mayātmavat||90||
matto nāmīṣāṁ kaścidviśeṣo'sti| ato yathā mama duḥkhaṁ bādhakaṁ tathā eṣāmapi| yathā mama sukhamanugrāhakaṁ tathā eṣāmapi| iti tulyaduḥkhasukhāḥ sarve prāṇino bhavanti| tasmāt pālanīyā mayātmavat| yathā ātmā duḥkhādduḥkhahetorvā samudbhiyate, tathā anyepi sattvāḥ samuddharaṇīyāḥ| yathā ātmā sarvathā sukhīkartumiṣyate, tathā anye'pīti paripālanīyā ātmavat||
nanu kathamātmanā anekaprakāragatibhedabhinnānāṁ sattvānāmekatvaṁ setsyati, abhinnasukhaduḥkhasvabhāvatvaṁ ca katham ? ityatrāha-
hastādibhedena bahuprakāraḥ
kāyo yathaikaḥ paripālanīyaḥ|
tathā jagadbhinnamabhinnaduḥkha-
sukhātmakaṁ sarvamidaṁ tathaiva||91||
karacaraṇaśiraḥprabhṛtibhedādanekaprakāraḥ kāyo yathikatvenādhyavasitaḥ paripālanīyo bhavati duḥkhanivartanāt sukhopadhānācca, jagatsattvalokaḥ abhinnamekatvenādhyavasitamātmanaḥ paripālanīyaṁ bhavati| abhinnaduḥkhasukhātmakaṁ ca| luptacakāro nirdeśaḥ| tathaiva hastādibhedavadeva sarvamidamiti bahuprakāragatibhedabhinnamapi| ayamabhiprāyaḥ-yathā abhyāsādekatvādhyavasāyo'smin kāye ekatvamantareṇāpi, tathā anekaprakāre jagatyapīti na kaścidviśeṣaḥ||
syādetat-yadi bhavatā saha jagadekasvabhāvam, tadā kathamiva bhavato duḥkhamanyasaṁtāneṣu na bādhakaṁ syāt ? evaṁ viparyaye'pi yojyamityāśaṅkayāha-
yadyapyanyeṣu deheṣu madduḥkhaṁ na prabādhate|
tathāpi tadduḥkhameva mamātmasnehaduḥsaham||92||
anyeṣu apareṣu śarīreṣu mama duḥkhaṁ yadi nāma prabādhakaṁ na bhavati, tathāpi tadduḥkhameva mama| kutaḥ ? ātmani snehena duḥsahaṁ soḍhumaśakyam| hetupadametat| aṁśena pravṛttāvapi duḥkhasvabhāvatāṁ na muñcatītyarthaḥ| evaṁ viparyayo'pi vyākhyeyaḥ||
tathā yadyapyasaṁvedyamanyadduḥkhaṁ mayātmanā|
tathāpi tasya tadduḥkhamātmasnehena duḥsaham||93||
ataḥ svaparaviśeṣamapāsya duḥkhasvabhāvataiva nivartanahetuḥ| ata āha-
mayānyaduḥkhaṁ hantavyaṁ duḥkhatvādātmaduḥkhavat|
yadyadduḥkhaṁ tattanmayā hantavyam, yathātmaduḥkham| duḥkhaṁ cedamanyasattvaduḥkhamiti svabhāvahetuprayogaḥ| duḥkhasvabhāvatāmātrabhāvinī hantavyatā| na ca asiddhatā hetoḥ, aviśeṣeṇa duḥkhasvabhāvatāyāḥ prasādhitatvāt| na cāpyanaikāntikatā, ātmaduḥkhasyāpi hantavyatā na syādaviśeṣāditi viparyayabādhakam| viruddhatāpyata eva na syāt| tathāyamaparaḥ prayogaḥ-
anugrāhyā mayānye'pi sattvatvādātmasattvavat||94||
ye sattvāste sarve mayā anugrāhyāḥ, yathā ātmasattvaḥ| sattvāśca anye'pi prāṇinaḥ iti svabhāvahetureva| sattvātmakatāmātrabhāvini anugrāhyasvabhāvatā atra| ayamapi nāsiddhaḥ, sattvātmakatāyāḥ pakṣe prasiddhatvāt| ātmano'nugrāhyatābhāvaprasaṅgena anaikāntiko'pi na syāt| pūrvavanna viruddhaḥ||
nanu asti viśeṣo'nyasmādātmani sukhābhiniveśo nāma| tathā tato'yamanaikāntiko heturiti| atrāha-
yadā mama pareṣāṁ ca tulyameva sukhaṁ priyam|
tadātmanaḥ ko viśeṣo yenātraiva sukhodyama||95||
tulyameva samameva sukhaṁ priyamiṣṭam| tadātmanaḥ parasmāt ko viśeṣaḥ ? naiva kaścit yena tatraiva ātmanyeva sukhotpādanāya tātparyaṁ na parasminnityarthaḥ||
prathame hetāvanaikāntikatāṁ pariharannāha-
yadā mama pareṣāṁ ca bhayaṁ duḥkhaṁ ca na priyam|
tadātmanaḥ ko viśeṣo yattaṁ rakṣāmi netaram||96||
bhayamiti duḥkhahetuḥ| netaramiti nānyam||
syādetat-yadi nāma duḥkhātmakatā na viśiṣyate, tathāpi yasya duḥkhena bādhā syāt, sa eva rakṣitumucito nānya ityāha-
tadduḥkhena na me bādhetyato yadi na rakṣyate|
nāgāmikāyaduḥkhānme bādhā tatkena rakṣyate||97||
tasya parasya duḥkhena mama bādhā pīḍā nāstītyato'smāt kāraṇād yadi na rakṣyate'nyaḥ, tadā aparamidaṁ vyāhataṁ syāt| yato nāgāminaḥ kāyasya paralokabhāvino narakādijātasya duḥkhātmakasya [duḥkhānme] tasyopāttasya kāyasya kācidbādhā saṁbhavati, tasya anyatvāt| iti lokoktau, tasmādarthe vā| yata evam, tasmāt kenābhiprāyeṇa asau rakṣyate ? kāya iti prakṛtatvāt pāpānnivartanāt kuśale pravartanācca||
athāpi syāt-ahameka eva sarvadā, tenātra bhinnatvaṁ nāsti śarīrayoḥ| nāyaṁ doṣa ityatrāha-
ahameva tadāpīti mithyeyaṁ parikalpanā|
ātmano nirākariṣyamāṇatvāt nirastatvācca leśataḥ tatko'yamahaṁpratyayasya viṣayo bhaviṣyati ? tasmādahaṁpratyayaviṣayasya kasyacidekasyābhāvānmithyeyaṁ parikalpanā adhyavasāyaḥ|| ahameva tadāpīti| bhavāntare'pi | māyopamapañcopādānaskandhamātrālambanatvādasya| itīdamapi adhyavasāyavaśāducyate, na tu punarasya vastutaḥ kiṁcidālambanamasti, vikalpātmakatvāt||
kutaḥ punariyaṁ mithyākalpanetyāha-
anya eva mṛto yasmādanya eva prajāyate||98||
yadā nātmādiḥ kaścidekaḥ paralokagāmī saṁbhavati, skandhamātrameva kevalam, tadā na khalu yadeva skandhapañcakamiha vinaśyati, tadeva punarapyutpadyate paraloke, api tu apūrvameva pūrvanivṛttau tatra idaṁpratyayatāviśiṣṭaṁ kleśakarmābhisaṁskṛtamantarābhavasaṁtatyā samutpadyate| tasmādanādisaṁsārapravṛttavitathavikalpābhyāsavāsanāvaśādahaṁpratyayo vitatha eva upajāyate||
kiṁ ca| idamaparaṁ tatra bādhakamityāha-
yadi tasyaiva yadduḥkhaṁ rakṣyaṁ tasyaiva tanmatam|
pādaduḥkhaṁ na hastasya kasmāttattena rakṣyate||99||
āstāṁ tāvad yadāgāmikāyaduḥkharakṣārthaṁ na yatitavyam| iha ekasminnapi kāye pratyaṅgabhedādbhinnaṁ duḥkham| tato yadā anyadduḥkhamanyasya rakṣituṁ na yujyate, tadā kathaṁ pādādau prahāraṁ patantaṁ dṛṣṭvā hastaṁ prasārya rakṣyate ? anyatvāviśeṣānna yuktametadityarthaḥ||
atha-
ayuktamapi cedetadahaṁkārātpravartate
tadayuktaṁ nivartyaṁ tatsvamanyacca yathābalam||100||
ahaṁkāro'smin kāye ahamityātmagrahādātmano'bhāve'pi| pravartate jāyate pādādau rakṣaṇamanasikāraḥ| naitat sādhu| yato yadayuktaṁ yuktyā saṁgataṁ na bhavati, tannivartyamapasāryaṁ svakīyaṁ parakīyaṁ ca yathābalaṁ yathāsāmarthyam| śaktivaikalyādeva tadupekṣitumucitamiti bhāvaḥ||
syādetat-yadi nāma ātmādirnāsti, tathāpi saṁtāno nāma ekaḥ saṁbhavati, tathā bahūnāṁ karacaraṇādīnāṁ samudāyaḥ śarīramekam| tadetaddvayaṁ yathāsaṁbhavamihaloke paraloke ca ātmaduḥkhāpaharaṇāderniyāmakaṁ bhaviṣyati| tato'yamaviśeṣādityasiddho hetuḥ, pūrvaśca anaikāntika ityāśaṅkayāha-
saṁtānaḥ samudāyaśca paṅktisenādivanmṛṣā|
yasya duḥkhaṁ sa nāstyasmātkasya tatsvaṁ bhaviṣyati||101||
saṁtāno nāma na kaścidekaḥ paramārthasan saṁbhavati| kiṁ tarhi kāryakāraṇabhāva-pravṛttakṣaṇaparaṁparāpravāharūpa evāyam, tato vyatiriktasyānupalambhāt| tasmādeteṣāmeva kṣaṇānāmekapadena pratipādanāya saṁketo kṛto buddhairvyavahārārthaṁ saṁtāna iti| iti prajñaptisanneva ayam| tena atrābhiniveśo na kāryaḥ| anyathā ātmanā kimaparāddhaṁ yenāsau na svīkriyate| evaṁ samudāyo'pi na samudāyibhyo vastusan eko vidyate, tasya tebhyaḥ pṛthaganupalabdheḥ ? tattvānyatvavikalpastu asya avayavivicāreṇaiva gata iti neha pratāyate| tataśca ayamapi saṁvṛtisanneva pūrvavat| anayoryathāsaṁkhyamudāharaṇamāha-paṅktisenādivaditi| paṅkivat saṁtānaḥ, senādivat samudāyaḥ| ādiśabdānmālāvanādayo gṛhyante| yathā anekeṣāṁ pipīlikādīnāṁ pūrvāparabhāvena vyavasthitānāṁ svarūpamantareṇa paṅktirnāsti straksūtravadekāḥ, yathā ca hastyaśvapadātiprabhṛtibhyo militebhyo vyatiriktā nānyā senā kācidekā tatrāsti, tathā samudāyo'pi | etacca anyatra [9.73] vistareṇa vicāritamiti neha vicāryate| tasmādvastusadālambanābhāvānmṛṣāyaṁ pratyayaḥ| artho vā, vicārāsahatvāt| evamātmādeḥ svāminaḥ kasyacidabhāvād yasya saṁbandhi duḥkhaṁ sa nāsti| ataḥ kasya tadduḥkhaṁ svātmīyaṁ bhaviṣyati ? naiva kasyacidityarthaḥ| nanu yadi ātmādirnāsti, tadā kathamayaṁ dṛṣṭānto bhaviṣyati ātmavaditi ātmasattvavaditi ca ? satyametat| kiṁ tu nedaṁ vyasanitayā sādhanamabhidhīyate, kiṁ tarhi parasya ātmagrahābhiniveśanivāraṇāya| tadyadi parasya nivṛtta eva ātmagrahābhiniveśaḥ, tadā na kiṁcit prayojanamanumānaprayogasya| atha na nivṛttaḥ, tadā tadabhiprāyeṇaiva svaparavibhāgaṁ kṛtvā tatpratyāyanārthaṁ sādhanaṁ dṛṣṭāntaścocyate, iti na dṛṣṭāntasyāsiddhirvyavahārapravartanāya| kiṁ ca| idamupāttapañcaskandhamātramabhisaṁdhāya dṛṣṭānte dīyamāne na kācit kṣatiḥ, atraiva ātmaśabdasya pravṛtteriti||
idānīṁ prakṛtamupasaṁharannāha-
asvāmikāni duḥkhāni sarvāṇyevāviśeṣataḥ|
duḥkhatvādeva vāryāṇi niyamastatra kiṁkṛtaḥ||102||
na vidyante svāmino yeṣāmuktakrameṇeti vigrahaḥ| amamāni na kasyacitpratibaddhāni ityarthaḥ| kutaḥ ? kiṁ kānicideva ? na| sarvāṇyevāviśeṣataḥ| na kvacit kasyacit svāmitvamasti, viśeṣābhāvāt| duḥkhatvādeva svaparāvibhāgaṁ kṛtvā vāryāṇi niṣedhyāni bhavanti| nānyannimittamasti tatra ātmīyatvādi| tenāyaṁ niyamaḥ kiṁkṛtaḥ, kena viśeṣeṇa kṛtaḥ ? yena svakīyāni ca vāryāṇi na parakīyānīti| evaṁ duḥkhatvāditi heturanaikāntiko na bhavatīti samarthitam||
nanu yadi duḥkhī nāma na kaścit saṁsāre saṁbhavati, tarhi duḥkhamanivāryameva syāt, kṛpāpātrasya duḥkhinaḥ kasyacidabhāvādityāśaṅkamāna āha-
duḥkhaṁ kasmānnivāryaṁ cetsarveṣāmavivādataḥ|
vāryaṁ cetsarvamapyevaṁ na cedātmāpi sattvavat||103||
na vāryameva nirātmakatvādeva yadi manyase, tadā na yuktametat| kutaḥ ? sarveṣāmavivādādavipratipatteḥ| cārvākasyāpi svaduḥkhaparihāreṇaiveha pravṛtteḥ| na ca teṣāmātmano'bhyupagamādadoṣaḥ, tatsvabhāvasyānupalabdheḥ| na ca abhyupagamamātreṇa tasya sattā prasidhyati tatsādhakapramāṇābhāvāt, bādhakasya ca anekaprakārasyābhidhānāt| evaṁ sati yadi vāryaṁ duḥkham, tadā sarvaṁ vāryam, na cetsarvaṁ vāryam, tadātmāpi| upāttapañcaskandhasvabhāvamapi duḥkhaṁ na vāryam, sarva(ttva ?)vadaviśeṣādityupasaṁhāraḥ||
syādetat-karuṇāparatantratayā paraduḥkhaduḥkhinaḥ sarvaduḥkhāpaharaṇāya yatnaḥ| tadvaraṁ bahuduḥkhanidānaṁ saiva prathamato notpādayituṁ yujyata iti paravacanāvakāśaṁ śaṅkamāna āha-
kṛpayā bahu duḥkhaṁ cetkasmādutpadyate balāt|
balāditi prayatnāt| atrottaramāha-
jagadduḥkhaṁ nirūpyedaṁ kṛpāduḥkhaṁ kathaṁ bahu||104||
jagato duḥkhaṁ narakādikṛtamanekaprakāraṁ samīkṣya idaṁ kṛpākṛtaṁ duḥkhaṁ kathaṁ bahu ? nedaṁ bahu kṛpāduḥkhamiti bhāvaḥ||
kiṁ ca| aparamidamatrottaramityāha-
bahūnāmekaduḥkhena yadi duḥkhaṁ vigacchati|
utpādyameva tadduḥkhaṁ sadayena parātmanoḥ||105||
ekasya puruṣasya duḥkhena bahūnāṁ sattvānāṁ yadi duḥkhaṁ vigacchati nivartate, tadā utpādyameva janayitavyametattādṛśaṁ duḥkham| sadayena kṛpātmakena parasyātmanaśca||
utsūtratāmasya pariharannāha-
ataḥ supuṣpacandreṇa jānatāpi nṛpāpadam|
ātmaduḥkhaṁ na nihataṁ bahūnāṁ duḥkhināṁ vyayāt||106||
yata eva utpādyameva tadduḥkhaṁ kṛpālunā svaparātmanoḥ ata eva supuṣpacandreṇa bodhisattvena| nṛpādāpadaṁ nṛpasya vā rājña āpadam| jānatāpi budhyamānenāpi| ātmaduḥkhaṁ na nihataṁ na nivartitam| upekṣitamiti yāvat| tathā rājño'pi paralokaduḥkham| kimiti ? bahūnāṁ duḥkhināṁ vyayāt| duḥkhasyeti prakṛtaṁ ṣaṣṭhayantatayā saṁbadhyate| yaduktaṁ supuṣpacandrasyetivṛttake [samādhi. 35]-tathā hi-atīte'dhvani ratnapadmacandraviśuddhābhyudgatarājo nāma tathāgato'bhūt| sa bhagavān buddhakṛtyaṁ kṛtvā ciratarakālamavasthāya parinirvṛtaḥ| tasmiṁśca parinirvṛte śāsanāntardhānasamaye rājā śūradatto nāma babhūva| tasya ratnāvatī nāma rājadhānī| tasmin kāle dṛṣṭivipannāḥ sattvāḥ| teṣāmanukampārthaṁ bahavo bodhisattvā utpannāḥ pravrajitāḥ| te ca tato rāṣṭrajanapadebhyo nirvāsitāḥ samantabhadraṁ nāma araṇyavanakhaṇḍamupasṛtya viharanti sma sārdhaṁ supuṣpacandreṇa dharmabhāṇakena| atha khalu supuṣpacandrasya bodhisattvasya sattvān karuṇāyamānasya rahogatasya cetasi vitarka udapādi-yannvahaṁ janapadarāṣṭrarājadhānīrgatvā sattvān kumārgaprapannān kalyāṇe vartmani pratiṣṭhāpayāmi| sa tamarthaṁ sabrahmacāribhyo nivedayāmāsa| tairnivāryamāṇo'pi svayaṁ ca svāpadaṁ pratipadyamānaḥ tasya rājño'pi tato vanakhaṇḍānnirjagāma| sa krameṇa dharmaṁ deśayan tasya rājño rājadhānīmanuprāpto bahūn sattvān rājaputrāmātyapurohitaprabhṛtīn prakāraṁ vinīya satpathe vyavasthāpayan tena rājñā dṛṣṭaḥ| sahadarśanena prakuptaḥ sarva ca janakāyaṁ tadāvarjitaṁ pratipadya īrṣyādūṣitahṛdayaḥ| tadvadhārthaṁ svaputrānājñāpayāmāsa| tāṁśca tadvadhavimukhān pratipadya nandikaṁ vadhyaghātakamājñāpayāmāsa| tena tadājñāmanuvartamānena karacaraṇādicchedakrameṇa akṣīṇi ca saṁdaṁśikenoddhṛtya jīvitād vyaparopitaḥ| atha tasya bhikṣo rājamārgagatasya jīvitād vyaparopitasya śarīre anekānyadbhutāni babhūvuḥ| tāni pratipadya sa rājā niścitaṁ bodhisattva evāyaṁ bhikṣuriti paritāpagato bahutaraṁ paridevate sma| iti supuṣpacandrasyetivṛttakaṁ saṁkṣipya kathitam| vistareṇa punaḥ samādhirājasūtre [35] nirdiṣṭamiti tatraiva avadhāryam||
na cāpi kṛpāvatāṁ paraduḥkhaduḥkhināṁ mahadapi duḥkhaṁ bādhakamiti pratipādayannāha-
evaṁ bhāvitasaṁtānāḥ paraduḥkhasamapriyāḥ|
avīcimavagāhante haṁsāḥ padmavanaṁ yathā||107||
evaṁ parātmasamatayā bhāvitasaṁtānāḥ anābhogapravṛttacittasaṁtatayaḥ| paraduḥkhena samaṁ tulyaṁ priyaṁ sukhaheturyeṣāṁ te tathā| ātmasukhamapi paraduḥkhena duḥkhameva yeṣāmityarthaḥ| te avīcimavagāhante paravyasanasamuddharaṇāya tadduḥkhaṁ sukhameva manyamānāḥ| idamevāha-haṁsāḥ padmavanaṁ yathā| āvīcikamapi duḥkhaṁ sukhameva parārthe yeṣāṁ te| kena duḥkhahetunā anyena duḥkhino bhaviṣyanti ?
api ca| sukhamapi teṣāmasādhāraṇamevopajāyate parasukhena, ityupadarśayannāha-
mucyamāneṣu sattveṣu ye te prāmodyasāgarāḥ|
taireva nanu paryāptaṁ mokṣeṇārasikena kim||108||
duḥkhabandhanādvisaṁyujyamāneṣu sattveṣu satsu| ye te iti| teṣāmeva anubhavasiddhatvādidaṁtayā kathayitumaśakyāḥ, ata eva prāmodyasāgarāḥ saṁtuṣṭisamudrāḥ kṛpāvatāṁ saṁtāneṣu prādurbhavanti| taireva prāmodyasāgaraiḥ paryāptaṁ tadanyasukhavaimukhyāt parisamāptam| *******
ataḥ parārthaṁ kṛtvāpi na mado na ca vismayaḥ|
na vipākaphalākāṅkṣā parārthaikāntatṛṣṇayā||109||
tasmādyathāntaśo'varṇādātmānaṁ gopayāmyaham|
rakṣācittaṁ dayācittaṁ karomyevaṁ pareṣvapi||110||
abhyāsādanyadīyeṣu śukraśoṇitabinduṣu|
bhavatyahamiti jñānamasatyapi hi vastuni||111||
tathā kāyo'nyadīyo'pi kimātmeti na gṛhyate|
paratvaṁ tu svakāyasya sthitameva na duṣkaram||112||
jñātvā sadoṣamātmānaṁ parānapi guṇodadhīn|
ātmabhāvaparityāgaṁ parādānaṁ ca bhāvayet||113||
kāyasyāvayavatvena yathābhīṣṭāḥ karādayaḥ|
jagato'vayavatvena tathā kasmānna dehinaḥ||114||
yathātmabuddhirabhyāsātsvakāye'sminnirātmake|
pareṣvapi tathātmatvaṁ kimabhyāsānna jāyate||115||
evaṁ parārthaṁ kṛtvāpi na mado na ca vismayaḥ|
ātmānaṁ bhojayitvaiva phalāśā na ca jāyate||116||
tasmādyathārtiśokāderātmānaṁ goptumicchasi|
rakṣācittaṁ dayācittaṁ jagatyabhyasyatāṁ tathā||117||
adhyatiṣṭhadato nāthaḥ svanāmāpyavalokitaḥ|
parṣacchāradyabhayamapyapanetuṁ janasya hi||118||
duṣkarānna nivarteta yasmādabhyāsaśaktitaḥ|
yasyaiva śravaṇātrāsastenaiva na vinā ratiḥ||119||
ātmānaṁ cāparāṁścaiva yaḥ śīghraṁ trātumicchati|
sa caretparamaṁ guhyaṁ parātmaparivartanam||120||
yasminnātmanyatisnehādalpādapi bhayādbhayam|
na dviṣetkastamātmānaṁ śatruvadho bhayāvahaḥ||121||
yo māndyakṣutpipāsādipratīkāracikīrṣayā|
pakṣimatsyamṛgān hanti paripanthaṁ ca tiṣṭhati||122||
yo lābhasatkriyāhetoḥ pitarāvapi mārayet|
ratnatrayasvamādadyādyenāvīcīndhano bhavet||123||
kaḥ paṇḍitastamātmānamicchedrakṣetprapūjayet||
na paśyecchatruvaccainaṁ kaścainaṁ pratimānayet||124||
yadi dāsyāmi kiṁ bhokṣye ityātmārthe piśācatā|
yadi bhokṣye kiṁ dadāmīti parārthe devarājatā||125||
ātmārthaṁ pīḍayitvānyaṁ narakādiṣu pacyate|
ātmānaṁ pīḍayitvā tu parārthaṁ sarvasaṁpadaḥ||126||
durgatirnīcatā maurkhyaṁ yayaivātmonnatīcchayā|
tāmevānyatra saṁkrāmya sugatiḥ satkṛtirmatiḥ||127||
ātmārthaṁ paramājñapya dāsatvādyanubhūyate|
parārthaṁ tvenamājñapya svāmitvādyanubhūyate||128||
ye kecidduḥkhitā loke sarve te svasukhecchayā|
ye kecitsukhitā loke sarve te'nyasukhecchayā||129||
bahunā vā kimuktena dṛśyatāmidamantaram|
svārthārthinaśca bālasya muneścānyārthakāriṇaḥ||130||
na nāma sādhyaṁ buddhatvaṁ saṁsāre'pi kutaḥ sukham|
svasukhasyānyaduḥkhena parivartamakurvataḥ||131||
āstāṁ tāvatparo loke dṛṣṭo'pyartho na sidhyati|
bhṛtyasyākurvataḥ karma svāmino'dadato bhṛtim||132||
tyaktvānyonyasukhotpādaṁ dṛṣṭādṛṣṭasukhotsavam|
anyonyaduḥkhānād ghoraṁ duḥkhaṁ gṛhṇanti mohitāḥ||133||
upadravā ye ca bhavanti loke
yāvanti duḥkhāni bhayāni caiva|
sarvāṇi tānyātmaparigraheṇa
tatkiṁ mamānena parigraheṇa||134||
ātmānamaparityajya duḥkhaṁ tyaktuṁ na śakyate|
yathāgnimaparityajya dāhaṁ tyaktuṁ na śakyate||135||
tasmātsvaduḥkhaśāntyarthaṁ paraduḥkhaśamāya ca|
dadāmyanyebhya ātmānaṁ parān gṛhṇāmi cātmavat||136||
anyasaṁbaddhamasmīti niścayaṁ kuru he manaḥ|
sarvasattvārthamutsṛjya nānyaccintyaṁ tvayādhunā||137||
na yuktaṁ svārthadṛṣṭyādi tadīyaiścakṣurādibhiḥ|
na yuktaṁ syandituṁ svārthamanyadīyaiḥ karādibhiḥ||138||
tena sattvaparo bhūtvā kāye'smin yadyadīkṣase|
tattadevāpahatyāsmāt parebhyo hitamācara||139||
hīnādiṣvātmatāṁ kṛtvā paratvamapi cātmani|
bhāvayerṣyāṁ ca mānaṁ ca nirvikalpena cetasā||140||
eṣa satkriyate nāhaṁ lābhī nāhamayaṁ yathā|
stūyate'hamahaṁ nindyo duḥkhito'hamayaṁ sukhī||141||
ahaṁ karomi karmāṇi tiṣṭhatyeṣa tu susthitaḥ|
ayaṁ kila mahāṁlloke nīco'haṁ kila nirguṇaḥ||142||
kiṁ nirguṇena kartavyaṁ sarvasyātmā guṇānvitaḥ|
santi te yeṣvahaṁ nīcaḥ santi te yeṣvahaṁ varaḥ||143||
śīladṛṣṭivipattyādikleśaśaktyā na madvaśāt|
cikitsyo'haṁ yathāśakti pīḍāpyaṅgīkṛtā mayā||144||
athāhamacikitsyo'sya kasmānmāmavamanyase|
kiṁ mamaitadguṇaiḥ kṛtyamātmā tu guṇavānayam||145||
durgativyālabaktrasthenaivāsya karuṇā jane|
aparaṁ guṇamānena paṇḍitān vijigīṣate||146||
samamātmānamālokya yataḥ svādhikyavṛddhaye|
kalahenāpi saṁsādhyaṁ lābhasatkāramātmanaḥ||147||
api sarvatra me loke bhaveyuḥ prakaṭā guṇāḥ|
api nāma guṇā ye'sya na śroṣyantyapi kecana||148||
chādyerannapi me doṣāḥ syānme pūjāsya no bhavet|
sulabdhā adya me lābhāḥ pūjito'hamayaṁ na tu||149||
paśyāmo muditāstāvaccirādenaṁ khalīkṛtam|
hāsyaṁ janasya sarvasya nindyamānamitastataḥ||150||
asyāpi hi varākasya spardhā kila mayā saha|
kimasya śrutametāvat prajñā rūpaṁ kulaṁ dhanam||151||
evamātmaguṇān śrutvā kīrtyamānānitastataḥ|
saṁjātapulako hṛṣṭaḥ paribhokṣye sukhotsavam||152||
yadyapyasya bhavellābho grāhyo'smābhirasau balāt|
datvāsmai yāpanāmātramasmatkarma karoti cet||153||
sukhācca cyāvanīyo'yaṁ yojyo'smadvayathayā sadā|
anena śataśaḥ sarve saṁsāravyathitā vayam||154||
aprameyā gatāḥ kalpāḥ svārthaṁ jijñāsatastava|
śrameṇa mahatānena duḥkhameva tvayārjitam||155||
madvijñaptyā tathātrāpi pravartasvāvicārataḥ|
drakṣyasyetadguṇān paścādbhūtaṁ hi vacanaṁ muneḥ||156||
abhaviṣyadidaṁ karma kṛtaṁ pūrvaṁ yadi tvayā|
bauddhaṁ saṁpatsukhaṁ muktvā nābhaviṣyadiyaṁ daśā||157||
tasmādyathānyadīyeṣu śukraśoṇitabinduṣu|
cakartha tvamahaṁkāraṁ tathānyeṣvapi bhāvaya||158||
anyadīyaścaro bhūtvā kāye'smin yadyadīkṣase|
tattadevāpahṛtyarthaṁ parebhyo hitamācara||159||
ayaṁ susthaḥ paro duḥstho nīcairanyo'yamuccakaiḥ|
paraḥ karotyayaṁ neti kuruṣverṣyāṁ tvamātmani||160||
sukhācca cyāvayātmānaṁ paraduḥkhe niyojaya|
kadāyaṁ kiṁ karotīti chala(phala)masya nirūpaya||161||
anyenāpi kṛtaṁ doṣaṁ pātayāsyaiva mastake|
alpamapyasya doṣaṁ ca prakāśaya mahāmuneḥ||162||
anyādhikayaśovādairyaśo'sya malinīkuru|
nikṛṣṭadāsavaccainaṁ sattvakāryeṣu vāhaya||163||
nāgantukaguṇāṁśena stutyo doṣamayo hyayam|
yathā kaścinna jānīyādguṇamasya tathā kuru||164||
saṁkṣepādyadyadātmārthe pareṣvapakṛtaṁ tvayā|
tattadātmani sattvārthe vyasanaṁ vinipātaya||165||
naivotsāho'sya dātavyo yenāyaṁ mukharo bhavet|
sthāpyo navavadhūvṛttau hrīto bhīto'tha saṁvṛtaḥ||166||
evaṁ kuruṣva tiṣṭhaivaṁ na kartavyamidaṁ tvayā|
evameva vaśaḥ kāryo nigrāhyastadatikrame||167||
athaivamucyamāne'pi citta nedaṁ kariṣyasi|
tvāmeva nigrahīṣyāmi sarvadoṣāstvadāśritāḥ||168||
kva yāsyasi mayā dṛṣṭaḥ sarvadarpānnihanmi te|
anyo'sau pūrvakaḥ kālastvayā yatrāsmi nāśitaḥ||169||
adyāpyasti mama svārtha ityāśāṁ tyaja sāṁpratam|
tvaṁ vikrīto mayānyeṣu bahukhedamacintayan||170||
tvāṁ sattveṣu na dāsyāmi yadi nāma pramodataḥ|
tvaṁ māṁ narakapāleṣu pradāsyasi na saṁśayaḥ||171||
evaṁ cānekadhā datvā tvayāhaṁ vyathitaściram|
nihanmi svārthaceṭaṁ tvāṁ tāni vairāṇyanusmaran||172||
na kartavyātmani prītiryadyātmaprītirasti te|
yadyātmā rakṣitavyo'yaṁ rakṣitavyo na yujyate||173||
yathā yathāsya kāyasya kriyate paripālanam|
sukumārataro bhūtvā patatyeva tathā tathā||174||
asyaivaṁ patitasyāpi sarvāpīyaṁ vasuṁdharā|
nālaṁ pūrayituṁ vāñchāṁ tatko'syecchāṁ kariṣyati||175||
aśakyamicchataḥ kleśa āśābhaṅgaśca jāyate|
nirāśo yastu sarvatra tasya saṁpadajīrṇikā||176||
tasmānna prasaro deyaḥ kāyasyecchābhivṛddhaye|
bhadrakaṁ nāma tadvastu yadiṣṭatvānna gṛhyate||177||
bhasmaniṣṭhāvasāneyaṁ niśceṣṭānyena cālyate|
aśucipratimā ghorā kasmādatra mamāgrahaḥ||178||
kiṁ mamānena yantreṇa jīvinā vā mṛtena vā|
loṣṭādeḥ ko viśeṣo'sya hāhaṁkāraṁ na naśyasi||179||
śarīrapakṣapātena vṛthā duḥkhamupārjyate|
kimasya kāṣṭhatulyasya dveṣeṇānunayena vā||180||
mayā vā pālitasyaivaṁ gṛdhrādyairbhakṣitasya vā|
na ca sneho na ca dveṣastatra snehaṁ karomi kim||181||
roṣo yasya khalīkārāttoṣo yasya ca pūjayā|
sa eva cenna jānāti śramaḥ kasya kṛtena me||182||
imaṁ ye kāyamicchanti te'pi me suhṛdaḥ kila|
sarve svakāyamicchanti te'pi kasmānna me priyāḥ||183||
tasmānmayānapekṣeṇa kāyastyakto jagaddhite|
ato'yaṁ bahudoṣo'pi dhāryate karmabhāṇḍavat||184||
tenālaṁ lokacaritaiḥ paṇḍitānanuyāmyaham|
apramādakathāṁ smṛtvā styānamiddhaṁ nivārayan||185||
tasmādāvaraṇaṁ hantuṁ samādhānaṁ karomyaham|
vimārgāccittamākṛṣya svālambananirantaram||186||
bodhicaryāvatāre dhyānapāramitā nāma aṣṭamaḥ paricchedaḥ|
9 prajñāpāramitā nāma navamaḥ paricchedaḥ||
yā nirlepatayā niruttarapadaṁ sarvaprapañcojjhitā
prajñāpāramitādisaṁvṛtipadairākhyāyate'nāsravā|
yāṁ samyakpratipadya nirmaladhiyo yāntyuttamāṁ nirvṛtiṁ
tāṁ natvā vidhivat karomi vivṛtiṁ tasyāḥ prasannaiḥ padaiḥ||1||
yatrācāryo guṇanidhirasau śāntidevaḥ prakāśaṁ
vaktuṁ śaktaḥ pravacanamahāmbhodhipāraṁ prayātaḥ|
kiṁ tasyārthaṁ hatamatirahaṁ vaktumīśastathāpi
prajñābhyāsātsukṛtamasamaṁ yattato'smi pravṛttaḥ||2||
na nāma kācidguṇaleśavāsanā
materna me'sti pratibhāguṇo'rjitaḥ|
tathāpi sanmitraniṣevaṇāphalaṁ
yadeva me tādṛśi vāk prasarpati||3||
atha yo nāma kaścid gotraviśeṣāt paryupāsitakalyāṇamitratayā trijagatparyāpannasamastajanaduḥkhaduḥkhī sarvaprāṇabhṛtāṁ niḥśeṣaduḥkhasamuddharaṇāśayaḥ svasukhanirapekṣaḥ tatpraśamopāyabhūtaṁ buddhatvameva manyamānaḥ tatprāptivāñchayā samutpāditabodhicitto mahātmā saugatapadasādhanopāyabhūtasaṁbhāradvayaparipūraṇārthaṁ krameṇa dānādiṣu pravartate| tasya tathā pravartamānasya samyakpratipannaśamathasyāpi dānādayaḥ prajñāvikalatayā jagadarthasaṁpādananidānaṁ buddhatvaṁ nāvahantītyabhisaṁdhāya avaśyaṁ saṁsāraduḥkhanirmokśārthinā prajñotpādanāya yatitavyam| yathoktam-
śamathena vipaśyanāsuyuktaḥ
[8.4]
ityādi| tatra śamathapratipādanaṁ kṛtam| idānīṁ tadanantaraprāptāṁ vipaśyanāṁ prajñāparanāmadheyāṁ pratipādayannāha-
imaṁ parikaraṁ sarvaṁ prajñārthaṁ hi munirjagau|
tasmādutpādayetprajñāṁ duḥkhanivṛttikāṅkṣayā||1||
imamiti samanantaramiha śāstre lakṣaṇataḥ pratipāditaṁ dānādikamidaṁtayā pratyakṣatayā parāmṛśati| parikaramiti parivāraṁ paricchedam| saṁbhāramiti yāvat| sarvamuktaprakāramanyacca| prajñārtha hi munirjagāviti saṁbandhaḥ| prajñā yathāvasthitapratītyasamutpannavastutattvapravicayalakṣaṇā, saiva arthaḥ prayojanaṁ saṁbodhihetubhāvopanāyakatayā yasya dānādilakṣaṇasya parikarasya sa tathā, tamiti| dānapāramitādiṣu dharmapravicayasvabhāvāyāḥ prajñāyāḥ pradhānatvāt| tathā hi dānaṁ saṁbuddhabodhiprāptaye prathamaṁ kāraṇam, puṇyasaṁbhārāntarbhūtatvāt| tacca śīlālaṁkṛtameva sugatiparaṁparāṁ sukhabhogopakaraṇasaṁpannāmāvahadanuttarajñānapratilambhahetuḥ| kṣāntirapi tadvipakṣabhūtapratighapratipakṣatayā dānaśīlasukṛtamayaṁ saṁbhāramanupālayantī sugatatvādhigataye saṁpravartate| etacca śubhaṁ dānāditritayasaṁbhūtaṁ puṇyasaṁbhārākhyaṁ vīryamantareṇa na bhavatīti tadapi ubhayasaṁbhārakāraṇatayā sarvāvaraṇaprahāṇāya samupajāyate| samāhitacittasya ca yathābhūtaparijñānamutpadyata iti dhyānapāramitāpi anuttarajñānaheturupapadyate| evamete dānādayaḥ satkṛtya saṁbhṛtā api prajñāmantareṇa saugatapadādhigamahetavo na bhavantīti nāpi pāramitāvyapadeśaṁ labhante| prajñākṛtapariśuddhibhājaḥ punaḥ avyāhatodārapravṛttitayā tadanukūlamanuvartamānāḥ taddhetubhāvamadhigacchanti, pāramitānāmadheyaṁ ca labhante| tathā dātṛdeyapratigrāhakāditritayānupalambhayogena prajñāpariśodhitāḥ sādaranirantaradīrghakālamabhyasyamānāḥ prakarṣaparyantamupagacchantaḥ avidyāpravartitasakalavikalpajālamalarahitaṁ kleśajñeyāvaraṇavinirmuktamubhayanairātmyādhigamasvabhāvaṁ sarvasvaparahitasaṁpadādhārabhūtaṁ paramārthatattvātmakaṁ tathāgatadharmakāyamabhinirvartayantīti prajñāpradhānā dānādayo guṇā ucyante||
na caitadvaktavyam-yadi prajñā pradhānaṁ dānādīnām, saiva kevalā saṁbodhisādhanamastu, kimaparairdānādibhiriti| tadanyeṣāmupayogasya varṇitatvāt, kevalaṁ netravikalā iva dānādayaḥ prajñānetṛkā eva yathābhimatāṁ saugatīṁ bhūmimabhisarantīti prajñopanāyakā ucyante, na tu prajñaiva kevalā samyaksaṁbodhisādhanam| tasmāddānādiparikaraḥ prajñārthaḥ iti siddham||
sarvakalpanāvirahāt samāropāpavādāntadvayamaunāt aśaikṣakāyavāṅmanaḥkarmalakṣaṇamaunatrayayogādvā munirbuddho bhagavān| triduḥkhatāduḥkhitasarvajagatparitrāṇādhyāśayo jagau jagāda| uktavānityarthaḥ| āryaprajñāpāramitādisūtrānteṣu prajñārthamuktavān krameṇa dānādiparikaram| yathoktamāryaśatasāhasrayāṁ prajñāpāramitāyām-
tadyathāpi nāma subhūte sūryamaṇḍalaṁ candramaṇḍalaṁ ca caturṣu dvīpeṣu karma karoti, caturaśca dvīpānanugacchati anuparivartate, evameva subhūte prajñāpāramitā pañcasu pāramitāsu karma karoti, pañca pāramitā anugacchati, anuparivartate, prajñāpāramitāvirahitatvāt pañca pāramitāḥ pāramitānāmadheyaṁ na labhante| tadyathāpi nāma subhūte rājā cakravartī virahitaḥ saptabhī ratnai ścakravartināmadheyaṁ na labhate, evameva subhūte pañca pāramitāḥ prajñāpāramitāvirahitatvānna pāramitānāmadheyaṁ labhante| tadyathāpi nāma subhūte yāḥ kāścana kunadyaḥ, sarvāstā yena gaṅgā mahānadī tenānugacchanti| tā gaṅgayā mahānadyā sārdhaṁ mahāsamudramanugacchanti, evameva subhūte pañca pāramitāḥ prajñāpāramitāparigṛhītā yena sarvākārajñatā tenānugacchanti| iti vistaraḥ||
punaścoktam-
iyaṁ kauśika prajñāpāramitā bodhisattvānāṁ mahāsattvānāṁ dānapāramitāmabhibhavati, śīlapāramitāmabhibhavati, kṣāntipāramitāmabhibhavati, [vīryapāramitāmabhibhavati,] dhyānapāramitāmabhibhavati| tadyathāpi nāma kauśika jātyandhānāṁ śataṁ vā sahasraṁ vā apariṇāyakānāmabhavyaṁ mārgāvataraṇāya, kutaḥ punarnagarānupraveśāya, evameva kauśika acakṣuṣkāḥ pañca pāramitā jātyandhabhūtā bhavanti vinā prajñāpāramitayā apariṇāyakāḥ, vinā prajñāpāramitayā abhavyā bodhimārgāvataraṇāya, kuta eva sarvākārajñatānagarānupraveśāya| yadā punaḥ kauśika pañca pāramitāḥ prajñāpāramitāparigṛhītā bhavanti, tadā etāḥ pañca pāramitāḥ sacakṣuṣkā bhavanti| prajñāpāramitāparigṛhītāścaitāḥ pañca pāramitāḥ pāramitānāmadheyaṁ labhante|| iti vistaraḥ||
evamanyatrāpi yathāsūtramavagantavyam| uktaṁ ca-
sarvapāramitābhistvaṁ nirmalābhiranindite|
candralekheva tārābhiranuyātāsi sarvadā||iti||
[prajñāpāramitāstava-8]
athavā-imamiti samanantaraprakrāntarūpaṁ śamathātmakaṁ prabandham| parikaramiti prajñāsamutthāpakatayā tatkāraṇasaṁdohaṁ pīṭhikābandhaṁ ca| prajñārthamiti prajñaiva pūrvoktā arthaḥ prayojanaṁ sādhyatayā yasya tam| śamathapariśodhitacittasaṁtāne prajñāyāḥ prādurbhāvāt supraśodhitakṣetre sasyaniṣpattivat| yathoktaṁ śikśāsamuccaye-
kiṁ punarasya śamathasya māhātmyam ? yathābhūtajñānajananaśaktiḥ| yasmāt-
samāhito yathābhūtaṁ jānātītyuktavān muniḥ| iti||
[śikṣāsamuccayakārikā-9]
etadapi dharmasaṁgītāvuktam-
samāhitacetaso yathābhūtadarśanaṁ bhavati| yathābhūtadarśino bodhisattvasya sattveṣu mahākaruṇā pravartate| idaṁ mayā samādhimukhaṁ sarvasattvānāṁ niṣpādayitavyam| sa tayā mahākaruṇayā saṁcodyamāno'dhiśīlamadhicittamadhiprajñaṁ ca śikṣāḥ paripūrya anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| iti vistaraḥ||
hiriti yasmāt prajñārthaṁ dānādiparikaraṁ śamathātmakaparikaraṁ vā munirjagau, tasmādutpādayet prajñāmiti yojanīyam| utpādayediti niṣpādayet sākṣātkuryāt bhāvayeta sevayet bahulīkuryādvā||
sā ca prajñā dvividhā-hetubhūtā phalabhūtā ca| hetubhūtāpi dvividhā adhimukticaritasya ca bhūmipraviṣṭasya ca bodhisattvasya| phalabhūtā tu sarvākāravaropetā sarvadharmaśūnyatādhigamasvabhāvā animittayogena| tatra prathamato hetubhūtā śrutacintābhāvanāmayī krameṇa abhyāsādbhūmipraviṣṭasya prajñāṁ nirvartayati| sā ca aparāparabhūmipratilambhayogena prakarṣamabhivardhayantī yāvadubhayāvaraṇavigamāt sakalakalpanājālavigatabuddhatvasvabhāvaprajñāṁ niṣpādayati| ata evāha-duḥkhanivṛttikāṅkṣayeti| duḥkhasya pañcagatisaṁgṛhītasattvarāśigatasya svātmagatasya ca sāṁsārikasya jātivyādhijarāmaraṇasvabhāvasya priyaviprayogāpriyasaṁprayogaparyeṣyamāṇalābhavighāta lakṣaṇasya, saṁkṣepataḥ pañcopādānaskandhātmakasya ca, nivṛttiḥ nirvāṇam upaśamaḥ| punaranutpattidharmakatayā ātyantikasamuccheda ityarthaḥ| tasyāḥ kāṅkṣayā abhilāṣeṇa| chandeneti yāvat| tathāhi viparyāsasaṁjñino'satsattvasamāropābhiniveśavaśādātmātmīyagrahapravṛtterayoniśomanasikāraprasūto rāgādikleśagaṇaḥ samupajāyate, tasmāt karma, tato janma, tataśca vyādhijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāśca prajāyante| evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati| tadevamanulomākāraṁ pratītyasamutpādaṁ samyakprajñayā vyavalokayataḥ, punastameva nirātmakamasvāmikaṁ māyāmarīcigandharvanagarasvapnapratibimbādisamānākāratayā paramārthato niḥsvabhāvaṁ paśyato yathābhūtaparijñānāttadvipakṣātmakatayā mohasvabhāvamavidyābhavāṅgaṁ nivartate, avidyānirodhāttatpratyayāḥ saṁskārā nirudhyante | evaṁ pūrvapūrvasya kāraṇabhūtasya nirodhāduttarottarakāryabhūtasya nirodho veditavyaḥ| yāvajjātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāśca nirudhyante| evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati| tatra avidyā tṛṣṇopādānaṁ ca kleśavartmano vyavacchedaḥ| saṁskārā bhavaśca karmavartmano vyavacchedaḥ| pariśiṣṭānyaṅgāni duḥkhavartmano vyavacchedaḥ | pūrvāntāparāntanirodho nirodhavartmano vyavacchedaḥ | evameva trivartma nirātmakam ātmātmīyarahitaṁ saṁbhavati ca saṁbhavayogena, vibhavati ca vibhavayogena, svabhāvānnaḍakalāpasadṛśa iti| etacca uttaratra vistareṇa yuktayāgamābhyāṁ pratipādayiṣyate||
tadevaṁ prajñayā svapnamāyādisvabhāvaṁ saṁskṛtaṁ pratyavekṣamāṇasya sarvadharmāṇāṁ niḥsvabhāvatayā pratipatteḥ paramārthādhigamāt savāsananiḥśeṣadoṣarāśivinivṛttirbhavatīti sarvaduḥkhopaśamahetuḥ prajñā upapadyate||
yathā ca yuktyāgamābhyāṁ vicārayataḥ aviparītavastutattvapravicayaḥ samupajāyate, tadupadarśayituṁ satyadvayavyavasthāmāha saṁvṛtirityādi-
saṁvṛtiḥ paramārthaśca satyadvayamidaṁ matam|
buddheragocarastattvaṁ buddhiḥ saṁvṛtirucyate||2||
saṁvriyate āvriyate yathābhūtaparijñānaṁ svabhāvāvaraṇādāvṛtaprakāśanācca anayeti saṁvṛtiḥ| avidyā moho viparyāsa iti paryāyāḥ| avidyā hi asatpadārthasvarūpāropikā svabhāvadarśanāvaraṇātmikā ca satī saṁvṛtirupapadyate| yaduktamāryaśālistambasūtre-
punaraparam-tattve'pratipattiḥ mithyāpratipattiḥ, ajñānamavidyā| iti| uktaṁ ca-
abhūtaṁ khyāpayatyarthaṁ bhūtamāvṛtya vartate|
avidyā jāyamānaiva kāmalātaṅkavṛttivat||iti|
tadupadarśitaṁ ca pratītyasamutpannaṁ vasturūpaṁ saṁvṛtirucyate| tadeva lokasaṁvṛtisatyamityamidhīyate lokasyaiva saṁvṛtyā tat satyamiti kṛtvā| yaduktam-
mohaḥ svabhāvāvaraṇādi saṁvṛtiḥ
satyaṁ tayā khyāti yadeva kṛtrimam|
jagāda tatsaṁvṛtisatyamityasau
muniḥ padārthaṁ kṛtakaṁ ca saṁvṛtim||iti|
[ma. a. 6.28]
sā ca saṁvṛtirdvividhā lokata eva, tathyasaṁvṛtirmithyāsaṁvṛtiśceti| tathā hi kiṁcit pratītyajātaṁ nīlādikaṁ vasturūpamadoṣavadindriyairūpalabdhaṁ lokata eva satyam, māyāmarīcipratibimbādviṣu pratītya samupajātamapi doṣavadindriyopalabdhaṁ yathāsvaṁ tīrthikasiddhāntaparikalpitaṁ ca lokata eva mithyā| taduktam-
vinopaghātena yadindriyāṇāṁ
ṣaṇṇāmapi grāhyamavaiti lokaḥ|
satyaṁ hi tallokata evaṁ śeṣaṁ
vikalpitaṁ lokata eva mithyā||iti|
[ma. a. 6.25]
etattadubhayamapi samyagdṛśāmāryāṇāṁ mṛṣā, paramārthadaśāyāṁ saṁvṛtisatyālīkatvāt| etat samanantarameva upapattyā pratipādayiṣyāmaḥ| tasmādavidyāvatāṁ vastusvabhāvo na pratibhāsate iti||
paramaḥ uttamaḥ arthaḥ paramārthaḥ, akṛtrimaṁ vasturūpam, yadadhigamāt sarvāvṛtivāsanānu saṁdhikleśaprahāṇaṁ bhavati| sarvadharmāṇāṁ niḥsvabhāvatā, śūnyatā, tathatā, bhūtakoṭiḥ, dharmadhāturityādiparyāyāḥ| sarvasya hi pratītyasamutpannasya padārthasya niḥsvabhāvatā pāramārthikaṁ rūpam, yathāpratibhāsaṁ sāṁvṛtasyānupapannatvāt| tathā hi-na tāvat yathāparidṛśyamānarūpeṇa satsvabhāvo bhāvaḥ, tasya uttarakālamanavasthānāt, svabhāvasya ca sarvadā anāgantukatayā avicalitarūpatvāt| yo hi yasya svabhāvaḥ, sa kathaṁ kadācidapi nivarteta ? anyathā tasya svabhāvatāhāniprasaṅgānniḥsvabhāvataiva syāt| nāpi sa utpadyamānaḥ satsvabhāvarūpeṇa kutaścidāgacchati, nirudhyamāno vā kvacit saṁnicayaṁ gacchati, api tu hetupratyayasāmagrīṁ pratītya māyāvadutpadyate, tadvaikalyato nirudhyate ca| hetupratyayasāmagrīṁ pratītya jātasya parāyattātmalābhasyapratibimbasyeva kutaḥ satsvabhāvatā ? na ca kasyacit padārthasya paramārthato hetupratyayasāmagrītaḥ samutpattiḥ saṁbhavati, tasyā api aparasāmagrījanitātmatayā parāyattātmalābhāyā niḥsvabhāvatvāt| evamanyasyāḥ pūrvapūrvāyāḥ svasvakāraṇasāmagrījanyatayā niḥsvabhāvatā draṣṭavyā| itthaṁ kāraṇānurūpaṁ kāryamicchatā kathaṁ niḥsvabhāvāt sasvabhāvasyotpattirabhyupetavyā? yadvakṣyati-
māyayā nirmitaṁ yacca hetubhiryacca nirmitam|
āyāti tatkutaḥ kutra yāti ceti nirūpyatām||
yadanyasaṁnidhānena dṛṣṭaṁ na tadabhāvataḥ|
pratibimbasame tasmin kṛtrime satyatā katham||iti|
uktaṁ ca-
yaḥ pratyayairjāyati sa hyajāto
na tasya utpādu sabhāvato'sti|
yaḥ pratyayādhīnu sa śūnya ukto
yaḥ śūnyatāṁ jānati so'pramattaḥ||iti|
[anavataptahradāpasaṁkramaṇasūtram]
iti śūnyebhya eva śūnyā dharmāḥ prabhavanti dharmebhya iti||
na ca svaparobhayarūpahetunibandhanamahetunibandhanaṁ vā bhāvasya janma atipeśalamupapadyate| tathā hi ātmasvarūpaṁ bhāvānāṁ svajanmanimittaṁ bhavet, niṣpannamaniṣpannaṁ vā bhavet| na tāvanniṣpannasya sataḥ svātmani kāraṇatā, tasya sarvātmanā svayaṁ niṣpannatvāt kva punarasya vyāpāro'stu ? utpādyasya punarasyāniṣpannasyānyasya svabhāvasyābhāvāt, ekasya cāsya niraṁśatvāt| na ca paścādutpadyamānasyāparasya tatsvabhāvatā yuktā, tanniṣpattāvaniṣpannasya tatsvabhāvatvābhāvāt| iti na svātmano niṣpannāt kasyacidutpattirasti| na cāpi svatautpattipakṣe prāṅniṣpannaṁ svarūpamitaretarāśrayadoṣasaṅgāt kasyacit saṁbhavati| nāpi tadaniṣpannasvabhāvamākāśakuśeśayasaṁkāśamaśeṣasāmarthyaśūnyaṁ svaniṣpattau hetubhāvamupagantumarhati, anyathā kharaviṣāṇasyāpi svasvabhāvajanakatvaprasaṅgāt||
nāpi parata iti pakṣaḥ, ādityādapi andhakārasya, sarvasmādvā sarvasya utpattiprasaṅgāt, janakājanakābhimatayorvivakṣitakāryāpekṣayā paratvāviśeṣāt| janyajanakaikatvaikasaṁtatipratiniyamo'pi anutpanne kārye kālpanikatayā vastuto na saṁgacchate| na ca anāgatāvasthitadharmāpekṣayā kāryādivyavahāro vāstavaḥ, arthasvabhāvasadbhāvasya nirūpayiṣyamāṇatvāt| nāpi bījāvasthāsu vidyamānāṅkurāpekṣayā bījasya paratvamakālpanikamasti, kāraṇe kāryāstitvasya niṣetsyamānatvāt| yatra paridṛśyamānameva rūpaṁ vicārato nāvatiṣṭhate, tatra anāgatādiṣu saṁbhāvitasya kā cintā ?
nāpi ubhayata iti pakṣaḥ, pratyekapakṣoktasamuditadoṣaprasaṅgāt, kāryānutpatau ca ubhayarūpasya hetoḥ paramārthato'bhāvāt| utpattau vā na kiṁcijjanayitavyamastīti kutra ubhayarūpasya hetorvyāpāraḥ syāt?
nāpi ahetuta iti vikalpaḥ, yato nāyaṁ prasajyapratiṣedhātmatayā ahetuta iti yujyate| ahetukatve hi bhāvānāṁ deśakālaniyamābhāvaprasaṅgaḥ syāt, nityaṁ sattvāsattvaprasaṅgo vā| upeyārthināṁ pratiniyatopāyānuṣṭhānaṁ ca na syāt| pradhāneśvarādīnāṁ kāraṇasya pratiṣetsyamānatvāt| tanna ahetuto bhāvāḥ svabhāvaṁ pratilabhante||
tasmānna svaparobhayarūpahetubhya utpadyante satsvabhāvā bhāvāḥ| taduktam-
na svato nāpi parato na dvābhyāṁ nāpyahetutaḥ|
utpannā jātu vidyante bhāvāḥ kvacana kecana||iti|
[ma. śā.1.3]
ekānekasvabhāvavicāraṇayāpi sarvabhāvānāṁ svabhāvavikalatvānna satsvabhāvatvam| tasmāt svapnamāyāpratibimbādivat idaṁpratyayatāmātrameva avicāramanoharamastu| kimiha sarvaduḥkhahetunā bhāvābhiniveśena prayojanam? ataḥ idamarthasya tattvam-
niḥsvabhāvā amī bhāvāstattvataḥ svaparoditāḥ|
ekānekasvabhāvena viyogātpratibimbavat||
[madhyamakālaṁkārakārikā-1]
evaṁ niḥsvabhāvataiva sarvabhāvānāṁ nijaṁ pāramārthikaṁ rūpamavatiṣṭhate| tadeva pradhānapuruṣārthatayā paramārthaḥ utkṛṣṭaṁ prayojanamabhidhīyate||
atrāpi nābhiniveṣṭavyam| anyathā bhāvābhiniveśo vā śūnyatābhiniveśo veti na kaścidviśeṣaḥ, ubhayorapi kalpanātmakatayā sāṁvṛtatvāt| na ca abhāvasya kalpitasvabhāvatayā kiṁcit svarūpamasti| na ca bhāvanivṛttirūpo'bhāvaḥ, nivṛtterniḥsvabhāvatvāt| yadi ca bhāvasyaiva kaścit svabhāvaḥ syāt, tadā tatpratiṣedhātmā abhāvo'pi syāt| bhāvasya tu svabhāvo nāstīti pratipāditameva| ato na bhāvanivṛttirūpaḥ abhāvo nāma kaścit| na ca bhāvābhāvayoruktakrameṇa asattve pratipādite tadubhayasaṁkīrṇātmatā saṁbhavati ubhayapratiṣedhasvabhāvatā vā, bhāvavikalpasyaiva sakalavikalpanibandhanatvāt| tasminnirākṛte sarva eva amī ekaprahāreṇa nirastā bhavantīti| tasmāt-
na sannāsanna sadasanna cāpyanubhayātmakam|
kiṁcidabhiniveśaviṣayatayā mantavyam| taduktamāryaprajñāpāramitāyām-
subhūtirāha-ihāyuṣman śāradvatīputra bodhisattvayānikaḥ kulaputro vā kuladuhitā vā anupāyakuśalo rūpaṁ śūnyamiti prajānāti, saṅgaḥ| vedanāṁ śūnyāmiti saṁjānāti, saṅgaḥ| saṁjñāṁ śūnyāmiti saṁjānāti, saṅgaḥ| saṁskārān śūnyāniti saṁjānāti, saṅgaḥ| vijñānaṁ śūnyamiti saṁjānāti, saṅgaḥ| evaṁ cakṣuḥ śrotraṁ ghrāṇaṁ jivhā kāyo manaḥ, yāvat sarvadharmaśūnyatāṁ śūnyāmiti saṁjānāti, saṅgaḥ| iti vistaraḥ||
uktaṁ ca-
sarvasaṁkalpahānāya śūnyatāmṛtadeśanā|
yasya(yaśca) tasyāmapi grāhastvayāsāvavasāditaḥ||iti|
[catuḥstava-nirupama-21]
na sannāsanna sadasanna cāpyanubhayātmakam|
catuṣkoṭivinirmuktaṁ tattvaṁ mādhyamikā viduḥ||iti|
evaṁ catuṣkoṭivinirmuktamādiśāntamanutpannāniruddhānucchedāśāśvatādisvabhāvatayā niṣprapañcatvādākāśavadāsaṅgānāmanāspadamaśeṣaṁ viśvamutpaśyāma iti||
satyadvayamidaṁ matamiti| kiṁ tat ? saṁvṛtiḥ paramārthaśceti paścādyojanīyam| bhūtamiyaṁ brāhmaṇī, āvapanamiyaṁ muṣṭiketi yathā| saṁvṛtirekaṁ satyamaviparītam, paramārthaśca aparaṁ satyamiti| cakāraḥ satyatāmātreṇa tulyabalatāṁ samuccinoti| tatra saṁvṛtisatyamavitathaṁ rūpaṁ lokasya, paramārthasatyaṁ ca satyamavisaṁvādakaṁ tattvamāryāṇāmiti viśeṣaḥ| itthaṁ viśeṣopadarśanārtho'pi yuktaścakāraḥ||
etaduktaṁ bhavati-sarva eva amī ādhyātmikā bāhyāśca bhāvāḥ svabhāvadvayamābibhrataḥ samupajāyante yaduta sāṁvṛtaṁ pāramārthikaṁ ca| tatraikamavidyātimirāvṛtabuddhilocanānāmabhūtārthadarśināṁ pṛthagjanānāṁ mṛṣādarśanaviṣayatayā samādarśitātmasattākam| anyat pravicayāñjanaśalākoddhātitāvidyāpaṭalasamyagjñānanayanānāṁ tattvavidāmāryāṇāṁ samyagdarśanaviṣayatayā upasthitasvarūpam| tadetat svabhāvadvayaṁ sarve padārthā dhārayanti| anayośca svabhāvayormṛṣādṛśāṁ bāliśānāṁ yo viṣayaḥ, tat saṁvṛtisatyam| yaśca samyagdṛśāmadhigatatattvānāṁ viṣayaḥ, tat paramārthasatyamiti vyavasthā śāstravidām| yadāha-
samyagmṛṣādarśanalabdhabhāvaṁ
rūpadvayaṁ bibhrati sarvabhāvāḥ|
samyagdṛśāṁ yo viṣayaḥ sa tattvaṁ
mṛṣādṛśāṁ saṁvṛtisatyamuktam||iti||
[ma. a.6.23]
iti dvayoḥ samudāyo dvayamiti yujyate| matamiti saṁmatamabhimatam| keṣām ? prahīṇāvaraṇadhiyāṁ buddhānāṁ bhagavatām, tanmārgānuyāyināmāryaśrāvakapratyekabuddhabodhisattvānāṁ ca| idameva satyadvayaṁ nānyat satyamastīti avadhāraṇārtho'pi yujyate cakāraḥ| taduktam-
dve satye samupāśritya buddhānāṁ dharmadeśanā|
lokasaṁvṛtisatyaṁ ca satyaṁ ca paramārthataḥ||iti|
[ma. śā.-24.8]
pitāputrasamāgame coktam-
satya ime duvi lokavidūnāṁ
diṣṭa svayaṁ aśruṇitva pareṣām|
saṁvṛti yā ca tathā paramārtho
satyu na sidhyati kiṁ ca tṛtīyu||iti|
nanu catvāri āryasatyāni duḥkhasamudayanirodhamārgalakṣaṇāni abhidharme kathitāni bhagavatā, tat kathaṁ dve eva satye iti ? satyam, kiṁ tarhi vaineyajanāśayānuśayavaśādete dve eva catvāri kṛtvā kathitāni (kathite ?), amīṣāṁ dvayorevāntarbhāvāt| tathā hi duḥkhasamudayamārgasatyāni saṁvṛtisvabhāvatayā saṁvṛtisatye'ntarbhavanti, nirodhasatyaṁ tu paramārthasatye, iti na kaścidvirodhaḥ||
syādetat-saṁvṛtiravidyopadarśitātmatayā abhūtasamāropasvarūpatvādvicārāt śataśo viśīryamāṇāpi kathaṁ satyamiti| etadapi satyam| kiṁ tu lokādhyavasāyataḥ saṁvṛtisatyamityucyate| loka eva hi saṁvṛtisatyamiha pratipannaḥ| tadanuvṛttyā bhagavadbhirapi tathaiva anapekṣitatattvārthibhiḥ saṁvṛtisatyamucyate| ata eva lokasaṁvṛtisatyaṁ ceti śāstre'pi viśeṣa ukta ācāryapādaiḥ| vastutastu paramārtha eva ekaṁ satyam, ato na kācit kṣatiriti| yathoktaṁ bhagavatā-
ekameva bhikṣavaḥ paramaṁ satyaṁ yaduta apramoṣadharma nirvāṇam, sarvasaṁskārāśca mṛṣā moṣadharmāṇaḥ||iti||
satyadvayamidamuktam| tatra avidyopaplutacetasāṁ tatsvabhāvatayā saṁvṛtisatyamiti pratītam| paramārthasatyaṁ tu na jñāyate kīdṛk kiṁsvabhāvaṁ kiṁlakṣaṇamiti| ato vaktavyaṁ tatsvarūpamityāha buddheragocarastattvamiti| buddheḥ sarvajñānānām, samatikrāntasarvajñānaviṣayatvādagocaraḥ aviṣayaḥ| kenacit prakāreṇa tat sarvabuddhiviṣayīkartuṁ na śakyate iti yāvat| iti kathaṁ tatsvarūpaṁ pratipādayituṁ śakyam ? tathā hi sarvaprapañcavinirmuktasvabhāvaṁ paramārthasatyatattvam, ataḥ sarvopādhiśūnyatvāt kathaṁ kayācit kalpanayā paśyet ? kalpanāsamatikrāntasvarūpaṁ ca śabdānāmaviṣayaḥ| vikalpajanmāno hi śabdā vikalpadhiyāmaviṣaye na pravartitumutsahante| tasmāt sakalavikalpābhilāpavikalatvādanāropitamasāṁvṛtamanabhilāpyaṁ paramārthatattvaṁ kathamiva pratipādayituṁ śakyate ? tathāpi bhājanaśrotṛjanānugrahārthaṁ parikalpamupādāya saṁvṛtyā nidarśanopadarśanena kiṁcidabhidhīyate||
yathā timiraprabhāvāt taimirikaḥ sarvamākāśadeśaṁ keśoṇḍukamaṇḍitamitastato mukhaṁ vikṣipannapi paśyati| tathā kurvantamavekṣya ataimirikaḥ kimayaṁ karotīti tatsamīpamupasṛtya tadupalabdhakeśapraṇihitalocano'pi na keśākṛtimupalabhate, nāpi tatkeśādhikaraṇān bhāvābhāvādiviśeṣān parikalpayati| yadā punarasau taimirikaḥ ataimirikāya svābhiprāyaṁ prakāśayati-keśāniha paśyāmīti, tadā tadvikalpāpasāraṇāya tasmai yathābhūtamasau bravīti-nātra keśāḥ santīti| taimirikopalabdhānurodhena pratiṣedhaparameva vacanamāha| na ca tena tathā pratipādayatāpi kasyacit pratiṣedhaḥ kṛto bhavati vidhānaṁ vā| tacca keśānāṁ tattvaṁ yadataimirikaḥ paśyati, tanna taimirikaḥ||
evamavidyātimiropaghātādatattvadṛśo bālāḥ yadetat skandhadhātvāyatanādisvarūpamupalabhante, tadeṣāṁ sāṁvṛtaṁ rūpam| tāneva skandhādīn yena svabhāvena nirastasamastāvidyāvāsanā buddhā bhagavantaḥ paśyanti ataimirikopalabdhakeśadarśananyāyena, tadeṣāṁ paramārthasatyamiti| yadāha śāstravit-
vikalpitaṁ yattimiraprabhāvāt
keśādirūpaṁ vitathaṁ tadeva|
yenātmanā paśyati śuddhadṛṣṭi-
stattattvamityevamihāpyavehi||iti|
iti paramārthato'vācyamapi paramārthatattvaṁ dṛṣṭāntadvāreṇa saṁvṛtimupādāya kathaṁcit kathitam| na tu tadaśeṣasāṁvṛtavyavahāravirahitasvabhāvaṁ vastuto vaktuṁ śakyate iti|
yaduktam-
anakṣarasya dharmasya śrutiḥ kā deśanā ca kā|
śrūyate deśyate cārthaḥ samāropādanakṣaraḥ||iti|
tasmādvayavahārasatye eva sthitvā paramārtho deśyate| paramārthadeśanāvagamācca paramārthādhigamo bhavati, tasyāstadupāyatvāt| yaduktaṁ śāstre-
vyavahāramanāgamya paramārtho na deśyate|
paramārthamanāgamya nirvāṇaṁ nādhigamyate||iti|
[ma. śā.-24.10]
evaṁ paramārthadeśanopāyabhūtā saṁvṛtiḥ, paramārthādhigamaśca upeyabhūta iti| anyathā tasya deśayitumaśakyatvāt| nanu ca tathāvidhamapi tathāvidhabuddhiviṣayaḥ paramārthataḥ kiṁ na bhavatītyatrāha-buddhiḥ saṁvṛtirucyate iti| sarvā hi buddhiḥ ālambananirālambanatayā vikalpasvabhāvā, vikalpaśca sarva eva avidyāsvabhāvaḥ, avastugrāhitvāt| yadāha-
vikalpaḥ svayamevāyamavidyārūpatāṁ gataḥ| iti
avidyā ca saṁvṛtiḥ| iti naiva kācid buddhiḥ pāramārthikarūpagrāhiṇī paramārthato yujyate| anyathā sāṁvṛtabuddhigrāhyatayā paramārtharūpataiva tasya hīyeta, paramārthasya vastutaḥ sāṁvṛtajñānāviṣayatvāt| tatra cedamuktaṁ bhagavatā āryasatyadvayāvatāre-
yadi hi devaputra paramārthataḥ paramārthasatyaṁ kāyavāṅyanasāṁ viṣayatāmupagacchet, na tat paramārthasatyamiti saṁkhyāṁ gacchet, saṁvṛtisatyameva tadbhavet| api tu devaputra paramārthasatyaṁ sarvavyavahārasamatikrāntam, nirviśeṣam, asamutpannamaniruddham, abhidheyābhidhānajñeyajñānavigatam, yāvat sarvākāravaropetasarvajñajñānaviṣayabhāvasamatikrāntaṁ paramārthasatyamiti vistaraḥ||
ata eva tadaviṣayaḥ sarvakalpanānāṁ yadbhāvābhāvasvaparabhāvasatyāsatyaśāśvatocchedanityānityasukhaduḥkhaśucyaśucyātmānātmaśūnyāśūnya-lakṣyalakṣaṇaikatvānyatvotpādanirodhādayo viśeṣāstattvasya na saṁbhavanti, amīṣāṁ sāṁvṛtadharmatvāt| etaduktaṁ bhagavatā pitāputrasamāgame-
etāvaccaiva jñeyam-yaduta saṁvṛtiḥ paramārthaśca| tacca bhagavatā śūnyataḥ sudṛṣṭaṁ suviditaṁ susākṣātkṛtam| tena sarvajña ityucyate| tatra saṁvṛtirlokapracāratastathāgatena dṛṣṭā| yaḥ punaḥ paramārthaḥ, so'nabhilāpyaḥ, anājñeyaḥ, aparijñeyaḥ, avijñeyaḥ, adeśitaḥ, aprakāśitaḥ, yāvadakriyaḥ, akaraṇaḥ, yāvanna lābho nālabho na sukhaṁ na duḥkhaṁ na yaśo nāyaśo na rūpaṁ nārūpamityādi||
iti pratyastamitasamastasāṁvṛtavastuviśeṣamaśeṣopādhiviviktamuktamanantavastuvistaravyāpijñānālokāvabhāsitāntarātmanā bhagavatā paramārthasatyamiti| tadetadāryāṇāmeva svasaṁvidita svabhāvatayā pratyātmavedyam| atastadevātra pramāṇam| saṁvṛtisatyaṁ tu lokavyavahāramāśritya prakāśitam| tadevaṁ yathāvadvibhāgataḥ satyadvayaparijñānādaviparīto dharmapravicaya upajāyate||
evaṁ saṁvṛtiparamārthabhedena dvividhaṁ satyaṁ vyavasthāpya tadadhikṛtaśca loko'pi dvividha evetyupadarśayannāha-tatra loke ityādi-
tatra loko dvidhā dṛṣṭo yogī prākṛtakastathā|
tatra prākṛtako loko yogilokena bādhyate||3||
tatra tayoḥ saṁvṛttiparamārthasatyayoradhikṛtaḥ vyavasthitaḥ| tatsatyapratipatteti yāvat| loko janaḥ| dvidhā dviprakāraḥ saṁvṛtiparamārthasatyavedī| loka iti samudāyavacanam, tena rāśidvayamityarthaḥ| dṛṣṭa iti pratipannaḥ, yukterāgamācca| kathaṁ kṛtvā dvidhetyāha-yogī prākṛtakastatheti| yogaḥ samādhiḥ sarvadharmānupalambhalakṣaṇaḥ, so'syāstīti yogī loka ityekaḥ prakāro rāśiḥ| tathā prakṛtiḥ saṁsārapravṛtteḥ kāraṇamavidyā tṛṣṇā, tasyā jāta iti prākṛtaḥ| prākṛta eva prākṛtako loka iti dvitīyaḥ| tatra yogī pradhānatattvamaviparītaṁ paśyati, prākṛtakaśca viparyastaṁ vastutattvaṁ paśyati bhrāntatvāt||
syādetat-ubhayorapi yathāsvaṁ tattvadarśitvāt kataraḥ punaranayorbhrāntimānastu ya evānyatareṇa bādhyate ? kaḥ punaranayoḥ kena bādhyata ityāha-tatretyādi| tatreti saptamyā samudāyanirdeśaḥ, nirdhāraṇe ca saptamī| tatra tayoryogiprākṛtakayorlokayormadhye prākṛtako lokaḥ prākṛtakatvajātyā samudāyānnirdhāryate, nirdhārya ca bādhyate, iti bādhanaṁ vidhīyate| kenetyapekṣāyāmāha-yogilokeneti| yogī eva lokaḥ yogilokaḥ, tena bādhyate iti viparyastamatirvyavasthāpyate| katham ? dhīviśeṣeṇeti yojanīyam| na tu yogī prākṛtakena bādhyate||
idamihābhimatam-yathā vibhramāhitasadbhāvaṁ timiropahatacakṣuṣaḥ asadbhūtakeśoṇḍukādidarśino jñānaṁ yathāvasthitavastutattvagrāhiṇo'taimirikajñānena bādhyate, na tathā taimirikajñānena ataimirikajñānaṁ bādhyate, evamavidyāmalatimiradūṣitabuddhicakṣuṣo viparītavastusvarūpagrāhiṇaḥ prākṛtakasya jñānaṁ prajñāsalilakṣālitavigatamalānāsravajñānacakṣuṣaḥ bhāvanijatattvavedinaḥ yogilokasya jñānena bādhyate, na punaritarajñānena yogijñānamiti| tathā coktam-
na bādhate jñānamataimirāṇāṁ
yathopalabdhaṁ timirekṣaṇānām|
tathāmalajñānatiraskṛtānāṁ
dhiyāsti bādhā na dhiyo'malāyāḥ||iti||
[ma. a.-6. 27]
tasmāt prākṛtakajñānameva bhrāntamiti bādhyate||
atha kiṁ prākṛtā eva bādhyante yogibhiḥ, uta yogino'pītyāha-bādhyanta ityādi-
bādhyante dhīviśeṣeṇa yogino'pyuttarottaraiḥ|
yogino'pi yogibhiraparāparairbādhyante| na kevalaṁ prākṛtakā ityapiśabdārthaḥ| kiṁbhūtaiḥ ? uttarottaraiḥ| uttare ca uttare ca uttarottarāḥ, taiḥ| tāratamyabhedāvasthitaguṇaviśeṣapratilambhotkarṣaprāptaiḥ| adhikādhikairityarthaḥ| tadapekṣayā apacitaguṇā adharādhare bādhyante, jñānamāhātmyādibhirabhibhūyante| katham ? dhīviśeṣeṇeti| dhiyo jñānasya prajñāyā viśeṣaḥ tattadāvaraṇavigamāt prakarṣaḥ, tena| upalakṣaṇaṁ caitat| dhyānasamādhisamāpattyādiviśeṣeṇāpi| tathā hi-pramuditākhyaprathamabhūmilābhino bodhisattvasya jñānādiguṇāpekṣayā taduttaravimalābhidhānadvitīyabhūmilābhino bodhisattvasya jñānaprabhāvādayo guṇā viśiṣyante| evamanyeṣāmapi uttarottarabhūmilābhināṁ veditavyam| tathā prathamadhyānādilābhināmapi uttarottarairbādhanaṁ yojanīm, yāvat sāsravāṇāmanāsravairiti||
syādetat-satyapi yogināṁ dhiyo viśeṣe prākṛtajñānaṁ bhrāntamiti kathamavagamayituṁ śakyata ityāha dṛṣṭāntenobhayeṣṭeneti-
dṛṣṭāntenobhayeṣṭena kāryārthamavicārataḥ||4||
ubhayeṣāṁ yogiprākṛtakānāmiṣṭaḥ abhimataḥ, tena dṛṣṭāntena nidarśanena| ya eṣa sūtreṣu bhagavatā māyāmarīcigandharvanagarapratibimbādirukto dṛṣṭāntaḥ, sa ca ubhayeṣāmapi niḥsvabhāvatayā prasiddhaḥ| tatsādharmyeṇa sarvadharmāṇāṁ niḥsvabhāvatvapratipādanāt| tathā hi -ye tāvat sarvajanapratipannasvarūpā rūpādayaḥ, te yogināmeva paramārthasatyādhigamānniḥsvabhāvatayā siddhāḥ| ye punarime svapnamāyādiṣu upalabdhāḥ, te prākṛtakānāmapi| atastatra ubhayorapi vipratipatterabhāvāt dṛṣṭāntadharmatā na vihanyate| yeṣāṁ tu mīmāṁsakādīnāṁ deśakālānyathātmakaṁ vastu eva tattathā pratibhāsate iti matam, te'nyatra nirākṛtā iti na tanmatamiha nirasyate| ye tu svayūthyāḥ cittameva vastusat svapnādiṣu tathā pratibhāsate iti manyante, te'pi yathāvasaramagrataḥ [9.17-18] svasaṁvedananirākaraṇānnirākariṣyante| yuktisiddhamapi ubhayasiddhameva| atastena dṛṣṭāntena viparītavastusvarūpagrāhitayā prākṛtakajñānaṁ bhrāntamiti vyavasthāpyate| evaṁ yogināmapi yathāsaṁbhavaṁ vaktavyam||
nanu yadi niḥsvabhāvāḥ sarvabhāvā iti vastutattvam, kathaṁ tarhi sarvasattvasamuddharaṇāśayena dānādiṣu saṁbhāraparipūraṇārthaṁ tattvavedināmapi bodhisattvānāṁ pravṛttiḥ? teṣāmapi niḥsvabhāvatvāt, ityata āha-kāryārthamavicārataḥ iti| kāryaṁ sādhyam, upādeyam| phalamucyate| tadarthaṁ tannimittam| avicārataḥ avicāreṇaiva taddhetau pravartanāt| tathābhūteṣvapi tatra idaṁpratyayatāniyamasya vidyamānatvāt na hetuphalabhāvasya virodhaḥ| etaduktaṁ bhavati-yadyapi māyādisvabhāvatayā niḥsvabhāvā dānādayaḥ, tathāpi trikoṭipariśuddhyā sādarādiyogena abhyasyamānāḥ tathābhūtā api paramārthādhigamāya hetubhāvamāpadyante, teṣāṁ tadupāyatvāt, pratītyasamutpādasya ca acintyatvāt| etādṛśādeva hetoretādṛśaṁ phalamadhigamyate, tasya tadupeyatvāt| taduktam-
upāyabhūtaṁ vyavahārasatya-
mupeyabhūtaṁ paramārthasatyam|iti|
[ma. a.-6.80]
avaśyaṁ caitadevam| anyathā mārgābhyāsataḥ samalāvasthāyā nirmalāvasthā, savikalpāvasthāyā nirvikalpāvasthā kathamutpadyeta ? tasyāḥ paramārthatastatsvabhāvatvāt| anyatrāpi samānametat| sarvadharmāṇāṁ paramārthato niḥsvabhāvatvāt hetvanurūpaṁ ca sarvatra phalamiṣyate| ataḥ sāṁvṛtādapi niḥsvabhāvāddhetoḥ niḥsvabhāvatādhigama eva phalam, kathamanyathā saṁskṛtādapi mārgādaṁsaṁskṛtaṁ nirvāṇamavāpyeta ? iti dānādayo vastuto niḥsvabhāvā api paramārthatattvādhigamāya sarvasattveṣu karuṇāyamānairbodhisattvairupādīyante, anyathā paramārthādhigamāyogāt| tato dānādiṣu pravṛttiranivāritā| evamiṣṭāniṣṭaphalaprāptiparihārārthināṁ kuśalākuśalayoḥ pravṛttinivṛttī vaktavye| etat punaḥ paścādvayaktīkariṣyate||
syādetat-yadetanmāyādisamānasvabhāvaṁ vasturūpaṁ yoginaḥ pratipadyante, tadeva yadi prākṛtako'pi janaḥ pratipadyate, kva tarhi vipratipattirastītyāha lokenetyādi-
lokena bhāvā dṛśyante kalpyante cāpi tattvataḥ|
na tu māyāvadityatra vivādo yogilokayoḥ||5||
lokena prākṛtakajanena| hetupratyayaṁ pratītya bhavanti svarūpaṁ labhante iti bhāvāḥ| na punaḥ pāramārthikaṁ rūpaṁ nijameṣāmasti, iti bhāvaśabdena niḥsvabhāvatābhidhānaṁ pratīyate| satsvarūpeṇa na kevalaṁ dṛśyante kalpyante cāpi tattvataḥ| yathāpratītasvabhāvenaiva paramārthato'dhyavasīyante| abhiniviśyante iti yāvat| yadetadasmatpratītigocaro vasturūpam, tadvāstavameve tyabhimananāt| na tu māyāvat, na tu punaryathā yoginā māyeva māyāvat svabhāvaśūnyā dṛśyante, paramārthatastathā pratīyante, ityatrāsmin vivādo vipratipattiryogilokayoḥ yoginā saha lokasyetyarthaḥ| tatpratipanne vastuttattve lokasyāpratipatteḥ lokena saha vā yoginaḥ, tatpratipanne yoginā yathārthatāpratiṣedhāt| ayamabhiprāyaḥ-sarvabhāvānāṁ sāṁvṛtaṁ pāramārthikaṁ ceti rūpadvayamasti, tatra yat sāṁvṛtaṁ tadeva lokena pratīyate, yattu pāramārthikaṁ tad yoginetyuktam| yathā māyākāranirmitahastyādirūpameva mantrādisāmarthyavibhramitalocano janaḥ paśyati, māyā kārastu tatsvabhāvādi nijaṁ tatsvarūpam, evaṁ yogilokayorapi yathāyogaṁ pratipattavyam||
athāpi syāt-yadetat samastajanasādhāraṇamarthakriyākṣamaṁ pratyakṣapramāṇapratītaṁ vasturūpam, tat kathamapahrotuṁ śakyata iti parasya hṛdayamāśaṅkayāha pratyakṣamapītyādi-
pratyakṣamapi rūpādi prasiddhayā na pramāṇataḥ|
yadapi ca pratyakṣamabhidhīyate rūpādi| ādiśabdena śabdādi vedanādi gṛhyate| tadapi prasiddhayā rūḍhyā lokapravādena na pramāṇataḥ| na pramāṇenādhigataṁ sat pratyakṣaṁ rūpādīti saṁbandhaḥ| sāṁvyavahārikapramāṇatvāt pratyakṣādīnām, tadadhigataṁ sāṁvṛtameva rūpādi| na ca laukikapramāṇasamadhigamyaṁ tāttvikaṁ rūpam, sarvajanānāṁ tattvaveditvaprasaṅgāt| yadāha-
indriyairupalabdhaṁ yattattattvena bhavedyadi|
jātāstattvavido bālāstattvajñānena kiṁ tadā||iti|
[catuḥ 3.18]
tasmāt pratyakṣamapi na pramāṇenādhigatam||
rūpādi tattvaṁ pratyakṣamapi yadi na pramāṇādhigatam, kathaṁ tatprasiddhiḥ ? prasiddhiścet kathaṁ mṛṣetyatrāha aśucyādiṣvityādi-
aśucyādiṣu śucyādiprasiddhiriva sā mṛṣā||6||
yathā ca paramārthato'śucini strīkalevarādau tadāsaktiviparyastacetasāṁ śucibuddhirupajāyate| ādiśabdādanityādau nityādibuddhirgṛhyate| sā ca atasmiṁstadgahānmṛṣā| vitathagrāhiṇītyarthaḥ| tadvadiyaṁ rūpādāvapītyaviśeṣaḥ||
yadi na pratyakṣapramāṇāt tatsiddhiḥ, āgamāttarhi bhaviṣyati| tathā hi skandhadhātvāyatanādisvabhāvatayā bhagavatā bhāvāḥ sūtre deśitāḥ, kṣaṇikādisvabhāvatayā ca| tatredamuktaṁ bhagavatā-
sarvaṁ sarvamiti brāhmaṇa yāvadeva pañca skandhāḥ, dvādaśāyatanāni, aṣṭādaśaḥ dhātavaḥ| iti|
tathā-
kṣaṇikāḥ sarvasaṁskārā asthirāṇāṁ kutaḥ kriyā|
bhūtiryaiṣāṁ kriyā saiva kārakaṁ saiva cocyate||iti||
na ca māyādisvabhāvānāṁ kṣaṇikākṣaṇikādidharmatāpratipādanamucitam, niḥsvabhāvānāṁ kasyacit svabhāvasyābhāvāt| tatkathamamī na paramārthasanta ityatrāha lokāvatāraṇetyādi-
lokāvatāraṇārthaṁ ca bhāvā nāthena deśitāḥ|
tattvataḥ kṣaṇikā naite saṁvṛtyā cedvirudhyate||7||
lokānāṁ bhāvābhiniveśināṁ skandhādideśanāvaineyānāṁ sattvānāmāpātataḥ śūnyatādeśanānadhikṛtānāṁ śūnyatāyāmavatāraṇārthaṁ sukumāropakrameṇa pravartanāya| co hetau| yasmādbhāvāḥ skandhāyatanādilakṣaṇāḥ, vastuto niḥsvabhāvatve'pi sarvadharmāṇām, nāthena narakādiduḥkhāt sattvān paritrāyamāṇena abhyudayaniḥśreyasasukhaṁ prāpayatā sattvāśayādivedinā buddhena bhagavatā deśitāḥ prakāśitāḥ, na tu paramārthataḥ| tasmānna sūtravirodhaḥ| taduktam-
mametyahamiti proktaṁ yathā kāryavaśājjinaiḥ|
tathā kāryavaśātproktāḥ skandhāyatanadhātavaḥ||iti|
[yuktiṣaṣṭikā]
yadi na paramārthato deśitāḥ, kathaṁ tarhi te kṣaṇikā ityāha-tattvataḥ kṣaṇikā naite iti| tattvataḥ paramārthataḥ niḥsvabhāvatvāt kṣaṇikā api na bhavanti ete ime bhāvāḥ| kśaṇikādideśanā vaineyānāṁ tatsvabhāvatāprakāśanāt| yadi na tattvataḥ kṣaṇikāḥ, kathaṁ tarhi deśanāyāmapi kathitā iti manasi nidhāya [āha] saṁvṛtyā cet [iti]-yadi saṁvṛtyā kṣaṇikā abhidhīyanta ityucyate, ityuttaramāśaṅkaya dūṣayati, tadā virudhyate, saṁvṛtyā kṣaṇikā na paramārthataḥ iti virudhyate na saṁgacchate| akṣaṇikatayā pratīteḥ pratītivirodhaḥ, sāṁvyavahāribhirakṣaṇikatvapratīteḥ na kṣaṇikatvaṁ sāṁvṛtaṁ rūpamiti yāvat||
etat siddhāntavādī pariharati na doṣo yogisaṁvṛtyeti-
na doṣo yogisaṁvṛtyā lokātte tattvadarśinaḥ|
anyathā lokabādhā syādaśucistrīnirūpaṇe||8||
nāyaṁ pratītivirodhalakṣaṇo doṣaḥ| kutaḥ ? yogināṁ pudgalanairātmyasamādhilābhināṁ yā saṁvṛtirvyavahāraḥ, tayā kṣaṇikatayā pratīteḥ| ayamabhiprāyaḥ-yadi nāma arvāgdarśanaiḥ kṣaṇikatvaṁ na pratīyate, tathāpi yogivyavahāragocaraḥ| yogivyavahāro'pi saṁvṛtirūpatāṁ na jahāti, buddhiḥ saṁvṛtirūcyate [9.2] iti vacanāt| na ca pratītibādhitaṁ bādhitameva, tathāvidhāyāḥ pratīterapramāṇatvāt||
kutaḥ punaretat sāṁvṛtamapi kṣaṇikatvādi yogina eva paśyanti nārvāgdarśina ityāha-lokātte tattvadarśina iti| lokādarvācīnadarśanāt sakāśāt te yoginastattvadarśinaḥ atīndriyadarśinaḥ| hetupadametat| yasmāt tattvadarśinaste, tasmāt kṣaṇikatvanairātmyādi lokāpratītamapi pratipadyante| ata eva na teṣāṁ lokapratītibādhā||
avaśyaṁ caitadaṅgīkartavyamityāha-anyathetyādi| anyathā yadi caivaṁ na svīkriyate, tadā bhavadabhyupagate'pi lokabādhā syāt| kutra ? aśucistrīnirūpaṇe iti| aśucibhāvanāsamaye aśucīti striyāḥ kāminyā nirūpaṇe vibhāvanāyāṁ lokabādhā syāt, lokapratītena virodho bhavet, lokena śucisvabhāvatayā strīśarīrasyādhyavasānāt| tasmānna lokapratītena yogidarśanabādheti| atra-
yathopalabdhaṁ timirekṣaṇānam
ityādinā upacayahetutvena yojanīyam| iti nāgamādapi bhāvānāṁ paramārthataḥ siddhirasti| tasmānmāyāsvapnādisvabhāvāḥ sarvadharmā iti niścitametat||
syādetat-yadi sarvavyāpinī māyopamasvabhāvatā, buddho'pi tarhi māyopamaḥ svapnopamaḥ syāt| uktaṁ caitad bhagavatyām-
evamukte subhūtistān devaputrānetadavocat-māyopamāste devaputrāḥ sattvāḥ| svapnopamāste devaputrāḥ sattvāḥ| iti hi māyā ca sattvāśca advayametadadvaidhīkāram| sarvadharmā api devaputrā māyopamāḥ svapnopamāḥ| strotaāpanno'pi māyopamaḥ svapnopamaḥ| strotaāpattiphalamapi māyopamaṁ svapnopamam| evaṁ sakṛdāgāmyapi sakṛdāgāmiphalamapi| anāgāmyapi anāgāmiphalamapi| arhannapi arhattvamapi māyopamaṁ svapnopamam| pratyekabuddho'pi māyopamaḥ svapnopamaḥ| pratyekabuddhatvamapi māyopamaṁ svapnopamam| samyaksaṁbuddho'pi māyopamaḥ svapnopamaḥ| samyaksaṁbuddhatvamapi māyopamaṁ svapnopamam| yāvat nirvāṇamapi māyopamaṁ svapnopamam| sacennirvāṇādapi kaścid dharmo viśiṣṭataraḥ syāt, tamapyahaṁ māyopamaṁ svapnopamaṁ vadāmi||
evaṁ kathaṁ tatra satkārāpakārayoḥ puṇyapāpasamudbhava iti parasyābhiprāyamāśaṅkayannāha māyopamādityādi-
māyopamājjinātpuṇyaṁ sadbhāve'pi kathaṁ yathā|
yadi bhagavānapi māyopamasvabhāvaḥ, tadā māyopamānniḥsvabhāvājjinādbhagavataḥ puṇyaṁ sukṛtaṁ pūjāsatkārapādavandanādibhiḥ kathaṁ yathā kathamiveti manyase ? upalakṣaṇaṁ caitat| pāpamapi tadapakāre kathamiti draṣṭavyam| na hi māyākāranirmitapuruṣasatkārāpakārayoḥ puṇyapāpaprasūtiryukteti parasyā bhiprāyaḥ | atra prāguktamevottaram| tathātra parameva paripṛcchati-sadbhāve'pi kathaṁ yatheti| sadbhāve'pi paramārthasatyatve'pi bhagavataḥ kathamiva puṇyam ? kathaṁ yathetyubhayatrāpi yojanīyam| ayamabhiprāyaḥ-yathā kasyacit paramārthasato jināt paramārthasat puṇyamupajāyate, tathā anyasya māyopamānmāyopamamevetyāvayorna kaścidviśeṣaḥ, idaṁpratyayatāmātrasyobhayasādhāraṇatvāt| iti yadevottaraṁ bhavatām, tadevāsmākamapi, nātiricyate kiṁcit| na ca yuktisiddhaṁ paramārthasad vastusvarūpaṁ kiṁcidastīti pratipāditam||
bhavatu nāma māyopamādapi jināt puṇyam| idaṁ tu kathaṁ samādhīyate ityāha yadi māyopama ityādi-
yadi māyopamaḥ sattvaḥ kiṁ punarjāyate mṛtaḥ||9||
athavā anyathāvatāryate-yadi jino'pi māyopamaḥ, kā vārtā tarhi sāṁsārikeṣu sattveṣu ? te'pi tatheti brūmaḥ| māyopamāste devaputrāḥ sattvāḥ iti vacanāt| evaṁ sati mahān doṣaḥ prasajyate ityāha-yadītyādi| yadi māyopamo māyāsvabhāvasamānadharmaḥ sattvaḥ prāṇī, tadā kiṁ punarjāyate mṛtaḥ ? kimiti praśne akṣamāyāṁ vā| kiṁ punarjāyate utpadyate ? mṛto nikāyasabhāgatāyāścyutaḥ| kāraṇamatra vaktavyam, naitadyuktamiti vā| nahi māyāpuruṣo vinaṣṭaḥ punarutpadyate| tasmāt paramārthasanto bhāvā ityupagantavyam||
naitadupagantavyamityāha yāvadityādi-
yāvatpratyayasāmagrī tāvanmāyāpi vartate|
yāvatkālaṁ pratyayānāṁ kāraṇānāṁ mantrauṣadhādīnāṁ sāmagrī samudāyaḥ, samagrāṇi kāraṇāni, tāvatkālaṁ māyāpi vartate, na arvāṅ nivartate, nāpi tataḥ paraṁ pravartate| evaṁ yāvadavidyākarmatṛṣṇāsvabhāvā sāmagrī, tāvat sattvasaṁtānamāyāpi vartate, idaṁpratyayatāyattavṛttitvāt| yadi na paramārthataḥ sattvo'sti, kathamāsaṁsāraṁ sattvasaṁtānaḥ pravartate, na tu māyāvadaciraṁ nivartate ? uktamatra-yāvatpratyayasāmagrī tāvat pravartate, yasya tu tathā nāsti, sa nānuvartate iti| api ca| na cirakālāvasthitiḥ samyaktvavyavasthānibandhanamityāha dīrghasaṁtāna ityādi-
dīrghasaṁtānamātreṇa kathaṁ sattvo'sti satyataḥ||10||
dīrghaścirakālāvasthitaḥ saṁtānaḥ pravāhaḥ, sa eva kevalastanmātraṁ tena| kathamiti pṛcchati-kena prakāreṇa sattvo'sti vidyate ? satyataḥ paramārthataḥ| etāvāṁstu viśeṣaḥ-yasya hi dīrghakālāvasthitihetupratyayaviśeṣo'sti, sa dīrghakālamanuvartate| yasya tu tathā nāsti, sa nānuvartate iti| na tu tāvatā samyaṅyithyātvam| tasmānmāyāsvabhāvatve'pi na punarjanmāsaṁbhavaḥ||
evaṁ tarhi yathā māyāpuruṣavadhādau na prāṇātipātaḥ, tathā tadaparapuruṣavadhādāvapi na syāt, abhinnasvabhāvatvāt, ityatrāha māyāpuruṣa ityādi-
māyāpuruṣaghātādau cittābhāvānna pāpakam|
māyāpuruṣasya ghātādau māraṇādau| ādiśabdena tasya adattādi gṛhṇataḥ| samāne'pi niḥsvabhāvatve cittasya vijñānasya māyāpuruṣasaṁtāne'bhāvāt asattvāt na pāpakaṁ na akuśalamutpadyate prāṇātipātādi| pāpameva pāpakam| svārthe kanvidhānāt| tatrāpi māraṇābhiprāyeṇa prahāraṁ dadato bhavatyeva aśubham, na tu prāṇātipātaḥ| māyāpuruṣādanyatra kathaṁ prāṇātipāta iti cedāha cittamāyetyādi-
cittamāyāsamete tu pāpapuṇyasamudbhavaḥ||11||
cittameva māyā cittamāyā, tayā samete yukte| māyāsvabhāvena cittena saṁbaddhe ityarthaḥ| tuśabdaḥ pūrvasmādviśeṣārthaḥ| puṇyaṁ ca pāpaṁ ca puṇyapāpe, tayoḥ sukṛtaduṣkṛtayoḥ samudbhavaḥ samutpattiḥ| upakārāpakārayoḥ iti sāmagrīviśeṣāt kāryaviśeṣaḥ| yathā satyapi gomayetarajanmanorvartikayorākārasāmye kāraṇabhedāt svabhāvabhedaḥ| tathā ihāpi noktadoṣaprasaṅgaḥ||
yaduktam-cittamāyeti, tat paro vighaṭayannāha mantrādīnāmityādi-
mantrādīnāmasāmarthyānna māyācittasaṁbhavaḥ|
mantrādīnām, ādiśabdādauṣadhādīnāṁ cittotpādaṁ prati asāmarthyādavyāpārāt na māyācittasaṁbhavaḥ na māyāsvabhāvaṁ cittaṁ saṁbhavati| yathā paravyāmohanibandhanānāṁ māyākāraprayuktānāṁ mantrādīnāṁ prabhāveṇa hastyādyākāranirvṛttiḥ, na tathā cittasyeti parasya bhāvaḥ| etat pariharannāha sāpi nānāvidhetyādi-
sāpi nānāvidhā māyā nānāpratyayasaṁbhavā|
apiśabdo'vadhāraṇārtho bhinnakramaśca| sā māyā nānāvidhaiva nānāprakāraiva| ata eva nānāpratyayasaṁbhavā nānāpratyayāt anekaprakārakāraṇāt saṁbhava utpādo yasyāḥ sā tathoktā| ayamabhiprāyaḥ-yadi māyā māyeti śabdasāmyamasti, tathāpi na tatkāraṇasyāpyabhedaḥ, māyāsvabhāvatve'pi kāryasya nānāsvabhāvatvāt| na hi ekasmin kārye kiṁcit kāraṇaṁ dṛṣṭamiti kāryaśabdasāmyāt sarvatra tadeva prakalpayituṁ yujyate, api tu kvacideva kasyacit sāmarthyam, śabdasāmye'pi svabhāvabhedāt| etadevopadarśayannāha naikasyeti-
naikasya sarvasāmarthyaṁ pratyayasyāsti kutracit||12||
naikasya kvacidupalabdhasāmarthyasya pratyayasya kāraṇasya hetoḥ sarvasāmarthyaṁ sarvasmin kārye sāmarthyaṁ śaktirasti saṁbhavati| kvacidṛṣṭamiti kṛtvā kutraciditi kasmiṁścit samaye deśe kāle vā dṛṣṭamiṣṭaṁ vā| tataśca kācinmāyā mantrādisāmarthyapratilabdhasvabhāvā, kācit punaranādisaṁsārapravṛttamāhātmyā avidyādiprabhāvapravartitā| tasmānna sarvāsu mantrādisāmarthyamiti| etat sarva lokavyavahārānugataṁ kalpanānirmitaṁ sāṁvṛtaṁ vastutattvamupādaya samutthitaṁ na tu paramārthataḥ| paramārthadaśāyāṁ jananamaraṇotpādanirodhahetuphalabhāvābhāvādikalpanāyā abhāvāt, prakṛtinirvṛtatvāt sarvadharmāṇāmiti||
etadasahamānaḥ paraḥ punaranyathā prasañjayannāha nirvṛta iti-
nirvṛtaḥ paramārthena saṁvṛtyā yadi saṁsaret|
nirvṛtaḥ svabhāvaśūnyatvādutpādanirodharahitaḥ| paramārthena paramārthasatyataḥ prakṛtinirvāṇatayā ādiśāntatvāt| yadi saṁvṛtyā saṁvṛtisatyena kālpanikatvena saṁsaret, jātijarāmaraṇayogī bhavet, tadā ayaṁ mahān virodhaḥ syādityāha buddho'pi saṁsaredevamityādi-
buddho'pi saṁsaredevaṁ tataḥ kiṁ bodhicaryayā||13||
evamabhyupagamyamāne buddho'pi sarvāvaraṇaprahāṇato nirvṛto'pi saṁsaret janmādibhāg bhavet| yata evam, tataḥ tasmāt kāraṇāt kiṁ bodhicaryayā ? bodhaye buddhatvāya caryā karacaraṇaśiraḥpradānādyanekaduṣkaraśatalakṣaṇā, tayā kim ? na kiṁcit prayojanam, uktakrameṇa vaiphalyāt| sā hi sarvasāṁsārikadharmanivṛttaye sarvaguṇasamuccayāśritabuddhatvaprāptaye ca samāśrīyate, tathāpi na sāṁsārikadharmanivṛttiścet, kiṁ tatsamāśrayeṇa saṁsādhitamiti bhāvaḥ||
tat pratyuktameva yāvatpratyayasāmagrītyādinā, punarapi vispaṣṭayannāha pratyayānāmityādi-
pratyayānāmanucchede māyāpyucchidyate na hi|
pratyayānāṁ tu vicchedātsaṁvṛtyāpi na saṁbhavaḥ||14||
pratyayānāṁ kāraṇānām| anucchede avināśe| hiryasmāt| māyāpi na kevalaṁ saṁsāra iti samuccaye apiśabdaḥ| naivocchidyate na nivartate| pratyayānāṁ kāraṇānāṁ tu vicchedāt nivṛtteḥ, saṁvṛttyāpi kālpanikavyavahāreṇāpi na saṁbhavo na saṁsaraṇam| pratyayānāṁ samucchedaḥ punastattvābhyāsādavidyādinirodhakrameṇa veditavyaḥ| tadyathoktamāryaśālistambasūtre-
evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṁ śāriputrametadavocat-yaduktaṁ bhagavatā dharmasvāminā sarvajñena-yo bhikṣavaḥ pratītyasamutpādaṁ paśyati, sa dharma paśyati| yo dharmaṁ paśyati, sa buddhaṁ paśyati| tatra katamaḥ pratītyasamutpādo nāma ? yadidam-avidyāpratyayāḥ saṁskārāḥ| saṁskārapratyayaṁ vijñānam| vijñānapratyayaṁ nāmarūpam| nāmarūpapratyayaṁ ṣaḍāyatanam| ṣaḍāyatanapratyayaḥ sparśaḥ| sparśapratyayā vedanā| vedanāpratyayā tṛṣṇā| tṛṣṇāpratyayamupādānam| upādānapratyayo bhavaḥ| bhavapratyayā jātiḥ| jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ| evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati| tatra avidyānirodhāt saṁskārā nirudhyante| peyālaṁ| evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati| ayamucyate pratītyasamutpādaḥ| peyālaṁ| ya imaṁ pratītyasamutpādaṁ satatasamitaṁ nirjīvaṁ yathāvadaviparītamajātamabhūtamasaṁskṛtamapratighamanālambanaṁ śivamabhayamahāryamavyupaśamasvabhāvaṁ paśyati, sa dharmaṁ paśyati| yastu evaṁ satatasamitaṁ yāvadavyupaśamasvabhāvaṁ dharmaṁ paśyati, so'nuttaraṁ dharmaśarīraṁ buddhaṁ paśyati| peyālaṁ| tatra avidyā katamā ? eteṣāmeva ṣaṇṇāṁ dhātūnāṁ yā ekasaṁjñā piṇḍasaṁjñā nityasaṁjñā dhruvasaṁjñā śāśvatasaṁjñā sukhasaṁjñā ātmasaṁjñā sattvasaṁjñā jīvasaṁjñā jantusaṁjñā manujasaṁjñā mānavasaṁjñā ahaṁkāramamakārasaṁjñā| evamādi vividhamajñānam, iyamucyate'vidyā| evamavidyāyāṁ satyāṁ viṣayeṣu rāgadveṣamohāḥ pravartante| tatra ye rāgadveṣamohā viṣayeṣu, amī avidyāpratyayāḥ saṁskārā iutyucyante| vastuprativijñaptirvijñānam| catvāri mahābhūtāni copādāya rūpamaikadhyarūpam| vijñānasahajāścatvāro'rūpiṇa upādānaskandhā nāma, tannāmarūpam | nāmarūpasaṁniśritāni indriyāṇi ṣaḍāyatanam| trayāṇāṁ dharmāṇāṁ saṁnipātaḥ sparśaḥ| sparśānubhavo vedanā| vedanādhyavasānaṁ tṛṣṇā| tṛṣṇāvaipulyamupādānam| upādānanirjātaṁ punarbhavajanakaṁ karma bhavaḥ| bhavahetukaḥ skandhaprādurbhāvo jātiḥ| jātyabhinirvṛttānāṁ skandhānāṁ paripāko jarā| skandhavināśo maraṇam| mriyamāṇasya saṁmūḍhasya sābhiṣvaṅgasya antardāhaḥ śokaḥ| śokotthalapanaṁ paridevaḥ| pañcavijñānasaṁprayuktamāghātānubhavanaṁ duḥkham| duḥkhamanasikārasaṁprayuktaṁ mānasaṁ duḥkhaṁ daurmanasyam| ye cānye evamādāya upakleśāḥ, ime upāyāsā ityucyante||
tatra mahāndhakārārthena avidyā| abhisaṁskārārthena saṁskārāḥ| viajñānanārthena vijñānam| mananārthena nāmarūpam| āyadvārārthena ṣaḍāyatanam| sparśanārthena sparśaḥ| anubhavanārthena vedanā| paritarṣaṇārthena tṛṣṇā| upādānārthena upādānam| punarbhavajananārthena bhavaḥ| skandhaprādurbhāvārthena jātiḥ| skandhaparipākārthena jarā| vināśārthena maraṇam| śocanārthena śokaḥ| vacanaparidevanārthena paridevaḥ| kāyasaṁpīḍanārthena duḥkham| cittasaṁpīḍanārthena daurmanasyam| upakleśārthena upāyāsāḥ| iti vistaraḥ||
evamupadarśitapratyayānāmanucchede saṁsāro'vikalaḥ pravartate, dvādaśāṅgapratītyasamutpādasyaiva saṁsāratvāt| yadāhurācāryapādāḥ-
yathākṣepaṁ kramād dvṛddhaḥ saṁtānaḥ klreśakarmabhiḥ|
paralokaṁ punaryātītyanādi bhavacakrakam||
sa pratītyasamutpādo dvādaśāṅgastrikāṇḍakaḥ|iti|
[abhi. kośa. 3.19-20]
pratyayānāṁ punarucchede sarvathaiva saṁsaraṇaṁ na syāt, kāraṇavaikalyāt| tataśca 'buddho'pi saṁsaredevam' ityetanna prasajyate iti||
evaṁ tāvat sautrāntikādicodyamudasya yogācāravipratipattinirākaraṇāya tanmatena dūṣaṇamudbhāvayannāha yadā na bhrāntirapītyādi-
yadā na bhrāntirapyasti māyā kenopalabhyate||15||
yadā sarvaṁ jagat māyātmakatayā svabhāvaśūnyamupagataṁ madhyamakavādibhiḥ, māyāsvabhāvasaṁvṛtigrāhiṇī buddhirapi bhavatāṁ nāsti bāhyavat, tadā māyā kenopalabhyate, kena pratīyate tadgāhakavastusajjñānamantareṇa ? naiva kenacidityarthaḥ| yasya punaḥ svacittameva paramārthasat bāhyarūpatayā bhrāntaṁ tathā pratibhāsate, na tasyāyaṁ doṣa iti bhāvaḥ||
etannirākartumāha yadā māyaivetyādi-
yadā māyaiva te nāsti tadā kimupalabhyate|
yadā māyaiva grāhyatayā hastyādyākārapravṛtyā tava vijñānavādino nāsti, cittamātraṁ jagadabhyupagacchanto bahirarthābhāvāt, tadā kimupalabhyate, tadā kimiha pratibhāsate ? bahirarthābhāvāddeśādivicchedena pratibhāso na yukta ityarthaḥ| atra parasyābhiprāyamāśaṅkayannāha cittasyaiva sa ityādi-
cittasyaiva sa ākāro yadyapyanyo'sti tattvataḥ||16||
uktamatra cittameva bahīrūpatayā bhrāntaṁ hastyādyākāraṁ pratibhāsate iti| uktameva| kiṁ tu yadyapi cittasyaiva jñānasyaiva sa iti deśādivicchedena grāhyatayā pratibhāsamāna ākāro nirbhāsaḥ, anya ityaparaḥ āntarād grāhakāccittākārāt, asti vidyate, tattvato vastutaḥ||
yadyapītyabhyupagamyoktam, tathāpi naitat saṁgacchata ityāha cittameva yadā māyetyādi-
cittameva yadā māyā tadā kiṁ kena dṛśyate|
cittameva vijñānameva vedakatayā svīkṛtam, yadā māyā nānyā, na hi vedakacittavyatiriktā kācidanyā māyā nāma, tadātmatayā tasyāstathā pratibhāsopagamāt, tadā kiṁ kena dṛśyate, kiṁ kena pratīyate ? darśanameva hi kevalamasti na dṛśyam| dṛśyamantareṇa darśanamapi na syāt, dṛśyāpekṣatvāttasya| ato na kenacit kiṁcit dṛśyeta, iti āndhyamaśeṣasya jagataḥ prāptamiti bhāvaḥ| nanu syādevaitat yadi jñānasya ātmasaṁvedanaṁ na syāt, yāvatā svasaṁvedanatayā svarūpaṁ saṁvedayat tadabhinnaṁ māyādipratibhāsamapi vedayet| tathā ca sati na kācit kṣatiḥ| iti vijñānavādino'bhiprāyamāśaṅkayāha-
uktaṁ ca lokanāthena cittaṁ cittaṁ na paśyati|
svabhāvaśūnyameva sarva jagad yadā yuktitaḥ pratipāditam, tadā kaḥ kasya svabhāvo vastutaḥ iti kasya kena vedanaṁ syāt ? uktaṁ ca bhagavatā-
sarvadharmāḥ śūnyāḥ, śūnyatālakṣaṇaṁ cittam| sarvadharmā viviktāḥ, viviktatālakṣaṇaṁ cittam| iti|
kiṁ ca| uktaṁ ca kathitaṁ ca lokanāthena lokānāṁ sarvasattvānāṁ nāthena śaraṇyena buddhena bhagavatā| kimuktam ? cittaṁ cittaṁ na paśyatīti, cittaṁ svātmānaṁ na jānāti, satyapi vastutve svātmani kāritravirodhāt| kathamiva ?
na cchinatti yathātmānamasidhārā tathā manaḥ||17||
yathā sutīkṣṇāpyasidhārā khaṅgadhārā tadanyavadātmānaṁ svakāyaṁ na cchinatti na vighāṭayati, svātmani kriyāvirodhāt, tathā manaḥ| asidhārāvaccittamapi svātmānaṁ na paśyatīti yojyam| tathā hi na tadevaikaṁ jñānaṁ vedyavedakavedanātmasvabhāvatrayaṁ yuktam| ekasya niraṁśasya trisvabhāvatāyogāt| tatredamuktamāryaratnacūḍasūtre-
sa cittaṁ parigaveṣamāṇo nādhyātmaṁ cittaṁ samanupaśyati| na bahirdhā cittaṁ samanupaśyati| na skadheṣu cittaṁ samanupaśyati| na dhātuṣu cittaṁ samanupaśyati| nāyataneṣu cittaṁ samanupaśyati| sa cittamasamanupaśyaṁścittadhārāṁ paryeṣate-kutaścittasyotpattiriti| ālambane sati cittamutpadyate| tat kimanyaccittamanyadālambanam, atha yadevālambanaṁ tadeva cittam ? yadi tāvadanyadālambanamanyaccittam, tad dvicittatā bhaviṣyati| atha yadevālambanaṁ tadeva cittam, tat kathaṁ cittaṁ cittaṁ paśyati ? na hi cittaṁ cittaṁ samanupaśyati| tadyathā na tasyaiva asidhārayā saiva asiṁdhārā śakyate chettum, na tenaiva aṅgulyagreṇa tadeva aṅgulyagraṁ spraṣṭuṁ śakyate, evameva tenaiva cittena tadeva cittaṁ draṣṭumiti vistaraḥ||
atra cittāmātravādinaḥ svātmani kriyāvirodhaṁ vighaṭayituṁ svapakṣaprasādhanāya dṛṣṭāntamudbhāvayannāha ātmabhāvamityādi-
ātmabhāvaṁ yathā dīpaḥ saṁprakāśayatīti cet|
ātmabhāvaṁ svasvarūpaṁ yathā dīpaḥ pradīpaḥ saṁprakāśayati dyotayati| yathā hi kila andhakārāvṛtaghaṭādivastupratipattaye pradīpa upādīyate, na tathā pradīpaprakāśanāya pradīpāntaram, api tu ghaṭādi prakāśayanneva ātmānamapi prakāśayati, tathā prakṛte'pi svasaṁvedane veditavyam| na cāpi kvacidvirodho dṛṣṭa iti sarvatra yojanīyam| tasmāt pradīpavadavirodha eveti cet, yadyevaṁ manyase, tadā naivaṁ vaktavyam| kuta ityāha naivetyādi-
naiva prakāśyate dīpo yasmānna tamasāvṛtaḥ||18||
naiva prakāśyate ghaṭādivannaiva uddayotyate dīpaḥ, yasmānna tamasāvṛtaḥ na andhakārapihitaḥ| vidyamānasyāvaraṇasya apanayanaṁ prakāśanam, tato yuktaṁ ghaṭādīnāṁ prakāśanam, teṣāṁ prāg vidyamānatvāt| naivaṁ pradīpasya, tasya prāgavidyamānatvāt| na ca avidyāmānasya prakāśanaṁ yuktam, asattvāt| tasmānnaiva prakāśyate dīpaḥ| iti visadṛśatvānna pradīpadṛṣṭāntāt sādhyasiddhiḥ||
syādetat-ātmabhāvamityādinā naitadabhidhīyate yadātmānaṁ ghaṭavat tamasāvṛtaṁ prakāśayati dīpaḥ, api tu tatsvabhāvaṁ prati paranirapekṣatāmātramasyābhidhīyate| etadevopadarśayannāha na hītyādi-
na hi sphaṭikavannīlaṁ nīlatve'nyamapekṣate|
tathā kiṁcitparāpekṣamanapekṣaṁ ca dṛśyate||19||
hiriti yasmāt| yathā sphaṭikopalaḥ svayamanīlaḥ san, nīlatve nīlaguṇotpattinimittamanyamupādhiṁ nīlapatrādisaṁnidhimapekṣate, tathā svayameva yadvastu nīlam, tadapi na nīlatve'nyamupādhimapekṣate| tathā tena prakāreṇa kiṁcid ghaṭādikaṁ parāpekṣaṁ pradīpādyapekṣaṁ prakāśaṁ dṛśyate, kiṁcit punaḥ pradīpādikamanapekṣaṁ ca svayaṁprakāśātmakaṁ dṛśyate upalabhyate| etāvanmātrameva vivakṣitam||
evaṁ vijñānavādinā upadarśite viśeṣe siddhāntavādī nīlameva tāvannīlatve paranirapekṣaṁ dṛṣṭāntatvenopadarśitaṁ pratiṣedhayannāha anīlatva ityādi-
anīlatve na tannīlaṁ nīlaheturyathekṣyate|
nīlameva hi ko nīlaṁ kuryādātmānamātmanā||20||
ayamapi na sadṛśo dṛṣṭāntaḥ, yato nīlamapi na nīlatve sphaṭikavannirapekṣam, tadbhāvaṁ prati svahetupratyayāpekṣatvāt| kadā punaridamanapekṣaṁ syāt ? yadi tadanīlameva svahetorutpadyeta| punastadbhāve paranirapekṣaṁ svayameva nīlamātmānaṁ kuryāt| na caitadasti| yataḥ anīlatve nīlaguṇarahitatve sati| neti niṣedhayati| taditi nīlābhimataṁ vastu| nīlaṁ nīlaguṇayuktamātmānaṁ svarūpamātmanā svayameva na kuryāt, na kartuṁ śaknoti, pūrvavat svasmin kriyāvirodhāt| tasmānna nīlasyāpi parānapekṣatā nīlatvaṁ prati sphaṭikavat| tathā hi sphaṭikopalo'pi vastuto'vasthitarūpa eva upādhisaṁnidhau na nīloparāgamanubhavati, api tu sarvasvopādānalakṣaṇāt| nīlopādhiviśeṣahakāriṇaśca pūrvasvarasanirodhāt anya eva nīlaguṇoparaktaḥ sphaṭikopala utpadyate iti siddhāntaḥ| tasmāt sādhāraṇamanayostadguṇaṁ prati hetupratyayādhīnatvam| iti prakṛte'pi sādhye na kaścidviśeṣaḥ||
nanu priyamidamanuṣṭhitaṁ priyeṇa yasmāt jaḍasvabhāvavyāvṛttātmatayā svahetupratyayāt utpattireva jñānasya prakāśāntaranirapekṣasya ātmaprakāśatā svasaṁvedanamucyate| etadeva tvayāpi nīlasvarūpaparāmarṣeṇa samarthitam| etāvanmātreṇa pradīpo'pi dṛṣṭāntīkṛtaḥ| na punarasmābhiḥ karmakartṛkriyābhedena jñānasyātmaprakāśanamiṣyate| ekasya sataḥ karmādisvabhāvatrayasyāyogāt| tanna kriyādibhedena dūṣaṇe'pi kiṁciddūṣitamasmākaṁ syāt, svahetujanitasyātmaprakāśasyānupaghātāt| iti nātmasaṁvedane pratipāditadoṣaprasaṅgaḥ| taduktam-
vijñānaṁ jaḍarūpebhyo vyāvṛttamupajāyate|
iyamevātmasaṁvittirasya yā jaḍarūpatā||
kriyākārakabhedena na svasaṁvittirasya tu|
ekasyānaṁśarūpasya trairūpyānupapattitaḥ||iti|
[tattvasaṁgraha-2000-1]
atrocyate-kriyākārakabhedena vyavahāraprasiddhaṁ śabdārthamadhigamya dūṣaṇamuktam, svasaṁvedanaśabdasya tadarthābhidhāyakatvāt| yadi punardoṣabhayāllokaprasiddho'pi śabdārthaḥ parityajyate, tadā lokata eva bādhā bhavato bhaviṣyati| itthamapi na paramārthataḥ svasaṁvedanasiddhiḥ| tathā hi hetupratyayopajanitasya pratibimbasyeva niḥsvabhāvatvamuktam| tathā ca sutarāṁ na svasaṁvedanaṁ jñānasya, tattvato nijasvabhāvābhāvāt| na ca svabhāvābhāve gaganotpalasya ātmasaṁvedanamucitam| na cāpi jaḍasvabhāvatā madhyamakavādinaṁ prati paramārthataḥ kasyacit siddhā, yena jaḍavyāvṛttamajaḍaṁ svasaṁvedanaṁ syat| tasmādanyāneva vastuvādinaḥ prati yuktametadvaktum| tato niḥsvabhāvatayā na kathaṁcidapi svasaṁvedanasiddhiḥ| etat punaḥ paścāt smṛtyupasthānopadarśanaprastāve [9.24] vistareṇopadarśayiṣyāmaḥ||
sāṁprataṁ pradīpasya svayaṁprakāśatāmabhyupagamya buddheḥ svasaṁvedanamayuktamiti pratipādayannāha dīpa ityādi-
dīpaḥ prakāśata iti jñātvā jñānena kathyate|
buddhiḥ prakāśata iti jñātvedaṁ kena kathyate||22||
bhavatu vā pradīpasya prakāśātmatā, tathāpi na buddhisaṁvedanasādhanaṁ prati sadṛśo dṛṣṭānta iti samudāyārthaḥ| dīpaḥ prakāśata iti ābhāsate prakāśāntaranirapekṣaḥ svayameva, iti jñātvā pratītya jñānena buddhyā kathyate pratipādyate, pradīpasya jñānaviṣayatvāt| buddhirjñānaṁ prakāśate iti yaducyate, tat punaḥ kena jñānena jñātvā kathyate iti paraṁ pṛcchati| na cātra kiṁcid buddhipratipattinibandhanamastīti asaṁbhāvanāṁ prakāśayati| na tāvat pūrvajñānena tatpratipattiḥ, tatkālamanutpattestasyāsattvāt| nāpi paścātkālabhāvinā tadānīṁ kṣaṇikatayā grāhyasyātītatvāt| na ca tatsamānakālabhāvinā tena tasyānupakārāt| na ca anupakārakasya viṣayabhāvaḥ, nākāraṇaṁ viṣayaḥ iti vacanāt| nāpi svayam, tatraiva vipratipatteḥ| tat kathaṁ tatpratītiriti na vidmaḥ||
itthaṁ sarvathā buddherapratipattau tatsaṁvedanamatīva ayuktamityāha prakāśā vetyādi-
prakāśā vāprakāśā vā yadā dṛṣṭā na kenacit|
vandhyāduhitṛlīleva kathyamānāpi sā mudhā||23||
prakāśā vā prakāśātmikā dīpavat| aprakāśā vā aprakāśātmikā ghaṭādivat| parasparasamuccaye vāśabdadvayam| buddhiḥ yadā dṛṣṭā na kenacit, na pratipannā kenacit pratipantrā svayaṁrūpeṇa vā| yadeti padaṁ tadetyākarṣati| tadā vandhyāyā aprasavadharmiṇyāḥ striyā duhitā putrī, tasyā līlā vilāso lalitaṁ tadvat| kathyamānāpi ākhyāyamānāpi sā mudhā| seti buddhiḥ| mudheti niṣphalā| vandhyāduhituravidyamānatayā pratipannatvāt tallīlā sutarāmapratipannetyabhiprāyaḥ| athavā| anutpannāniruddhasvabhāvatayā vandhyāduhitṛsthānīyā buddhiḥ| apratītatatsvabhāvatayā tallīlāvat svasaṁvittiḥ| tadapratīteḥ tasyā api apratītiriti kathyamānāpi yuktirahitena vacanamātreṇa sā svasaṁvittirmudhāḥ, anupādeyatvānniṣprayojanā||
syādevam-yuktiśūnyaṁ vacanamātrametat| yataḥ iyamatra yuktirastītyāha yadi nāstītyādi-
yadi nāsti svasaṁvittirvijñānaṁ smaryate katham|
yadi svasaṁvedanaṁ vijñānasya nāsti na vidyate, tadā vijñānaṁ smaryate katham ? vijñānasya svasaṁvedanābhāvāduttarakālaṁ smaraṇaṁ na syāt| na hi ananubhūtasmaraṇaṁ yuktam, atiprasaṅgāt| tasmādanubhavaphalasya smaraṇasya uttarakālaṁ darśanāt jñānasaṁvedanamastītyanumīyate iti| naitat sādhanaṁ sādhīyaḥ| yato yadi svasaṁvedanakāryatayā smaraṇaṁ niścitaṁ bhavet, bhaved vahveryathā dhūmaḥ svasaṁvedanasya kāraṇaṁ smṛtiḥ| na ca asiddhe svasaṁvedane pramāṇataḥ, smaraṇasya tatkāryatāgrahaṇamasti| sarvathā ubhayapratipattināntarīyakatvāt kāryakāraṇabhāvapratipatteḥ| na ca cakṣurāderiva vijñānam, adarśane'pi smaraṇaṁ tatkāryaṁ setsyati, cakṣuṣo hi vyatireke nīlādijñānābhāvato [vyatirekadvāreṇa] tatkāryamanumīyate| smṛtistu jñānasaṁvedanamantareṇāpi bhavatīti pratipādayiṣyāmaḥ, iti svasaṁvedanakāryatāni ścayamantareṇa smaraṇasya tadvinābhāvānna saṁvedanasiddhiḥ| ataḥ smaraṇamapi jñānatvāt kathaṁ siddhamiti vaktavyam| na ca svayamasiddhaṁ liṅgaṁ jñāpakamanyasya| na ca smaraṇaṁ svasaṁvedanasya pratyakṣatayā grāhakam, tasya tasmādanyatvāt| na ca jñānasya jñānāntaraviṣayatvam, bahirarthavat saṁbandhāsiddhayādidoṣaprasaṅgāt| anyatvāviśeṣāt saṁtānāntarabhāvināpi smaraṇena tasya grahaṇaṁ syāt| atha tena pūrvamananubhūtatvānna smaryata iti cet, ekasaṁtatipatitenāpi na pūrvamanubhūtamiti samānaḥ prasaṅgaḥ||
kāryakāraṇabhāvo'pi na tasya niyāmako yujyate, kāryakāraṇabhāvasyaiva paramārthato'bhāvāt, satyapi tasmin sarvajñānānāṁ svapratipattiniṣṭhatayā tadgahaṇasyāśakyatvāt| yathāvyavahāramabhyupagame kālpanikatvam, kālpanikatve ca sarvavyavahārāṇāṁ kalpanānirmitatvāt sāṁvṛtatvamiti sādhitaṁ naḥ sādhyam| iti na smṛteḥ svasaṁvedanasiddhiḥ||
bhavato'pi kathaṁ tarhi svasaṁvedanābhāve smṛtirityāha anyānubhūta ityādi-
anyānubhūte saṁbandhāt smṛtirākhuviṣaṁ yathā||24||
jñānādanyasmin grāhye vastuni viṣaye'nubhūte sati jñāne smṛtiḥ smaraṇamupajāyate| nanu anyasminnanubhūte anyatra smaraṇe atiprasaṅgaḥ syādityāha-saṁbandhāditi| viṣaye'nubhūte tadvijñānasmaraṇaṁ saṁbandhādbhavati| vijñānaṁ hi tadgāhakatayā tatsaṁbaddham, ato vijñānaṁ smaryate, nānyat| satyapi saṁbandhe anyasminnanubhūte anyasya smaraṇe viplutaṁ smaraṇaṁ syāditi cenna, pūrvamanubhūto viṣayaḥ uttarakālamanusmaryamāṇaḥ sa evānubhavaviśiṣṭo'nusmaryate| tadviśiṣṭasya tasya grahaṇāt| jñānameva ca viṣayānubhavo nānya iti viṣayānubhavasmaraṇāttatsaṁbaddhatayā jñāne smaraṇamabhidhīyate, na tu viṣayarahitaṁ jñānamapi kevalamanusmaryate ityadoṣaḥ||
nanu kathamiva jñānasaṁvedanāhitasmṛtivāsanābījamantareṇa smṛtiruttarakālaṁ syādityāhaākhuviṣaṁ yatheti| ākhuviṣaṁ mūṣikaviṣaṁ yathā saṁbandhāt kālāntareṇa jāyate, tathā smṛtirapītyarthaḥ| tathā hi mūṣikaviṣamekasmin kṣaṇe śarīrasaṁkrāntaṁ punaḥ kālāntareṇa meghastanitamadhigamya vināpi svasaṁvedanāhitasmṛtivāsanābījamidaṁpratyayatāmātrāyatavṛttitvāt anyasmin kṣaṇe vikṛtimupayāti, tathā prakṛte'pi na duṣyatīti bhāvaḥ||
punarapi vijñānavādī jñānasaṁvedanasiddhaye prakārāntaramupadarśayitumāha pratyayāntareti-
pratyayāntarayuktasya darśanātsvaṁ prakāśate|
pratyayāntaraṁ kāraṇāntaram [kālāntaram ?]| īkṣaṇikādividyā paracittādijñānābhijñā ca tābhyāṁ yuktasya tatsāmagrīsaṁbaddhasya cittasya darśanāt pratibhāsanāt vijñānasya khaṁ prakāśate svarūpaṁ pratibhāsate| saṁvedanamastīti yāvat| yadi hi tat sarvadā parokṣarūpaṁ kathaṁ kadācit sāmagrīviśeṣādupalabhyeta, tato yathā sāmagrīviśeṣāt paracittamupalabhyate, tathā samanantarālambanādipratyayāt svacittamapyupalabhyate iti bhāvaḥ| etadapi na jñānasaṁvedanasāmarthyamityāha siddhāñjanetyādi-
siddhāñjanavidherdṛṣṭo ghaṭo naivāñjanaṁ bhavet||25||
siddhaṁ ca tadañjanaṁ ca, siddhasya vā añjanam, tasya vidhiḥ vidhānaṁ prayogaḥ, tasmād dṛṣṭaḥ pratītaḥ ghaṭo nidhānādi vā naiva añjanaṁ bhavati| na ca ghaṭādirañjanameva syāt| na yad yasmātpratīyate tadeva tadbhavati| evamīkṣaṇikādividyāsahakāriṇā jñānena paracittaṁ ca ghaṭādivad dṛṣṭamiti naitāvatā tatsaṁvedanaṁ siddhaṁ syāt| tasmānnaitadapi sādhyopayogi sādhanam| nanu yadi jñānamaviditasvarūpaṁ syāt, arthasyāpi pratītirna syāt| avyaktavyaktikatvād jñānasya, na hi arthasya vyaktiḥ| tadapratītau kathamarthasya pratītiḥ ? tathā hi svasaṁvedanasya pratiṣedhāt, anyena anyasya grahaṇāyogācca, tadgahaṇābhyupagame ca uttarottarasya apratītasya pratītaye jñānāntarānusaraṇena anavasthāprasaṅgācca na kathaṁcidapi arthasya pratītiriti| tena yaduktam "anyānubhūte" ityādi, tadasaṁgatam, arthasyānubhavābhāvāt||
sarvaścāyaṁ dṛṣṭādivyavahāro loke na syādityāha yathā dṛṣṭamityādi| yaducyate dṛṣṭādivyavahāro na syāditi, sa kiṁ paramārthato na syāt, saṁvṛtyā vā ? tatra yadi paramārthato na syādityucyate, tadā priyamidamasmākam| na hi sāṁvṛtasya paramārthacintāyāmavatāro'sti| atha lokaprasiddhiḥ, tadā-
yathā dṛṣṭaṁ śrutaṁ jñātaṁ naiveha pratiṣidhyate|
iti| yathā dṛṣṭamiti cakṣurādivijñānena pratyakṣeṇa pratipannam| śrutamiti parapudgalādāgamācca| jñātamiti trirūpaliṅgajādanumānānniścitam| tadetadiha sarvaṁ vyavahāramāśritya naiva pratiṣidhyate, naiva vāryate| yad yathā lokataḥ pratīyate, tat tathaiva avicāritasvarūpamabhyupagamyate lokaprasiddhitaḥ, na tu punaḥ paramārthataḥ| tena jñānasaṁvedanābhāvādarthānadhigamādayo'pi doṣāḥ paramārthapakṣavādina iha nāvataranti| yadi tat tathaivābhyupagamyate, kiṁ nāma tarhi pratiṣidhyate ityāha satyata ityādi-
satyataḥ kalpanā tvatra duḥkhaheturnivāryate||26||
satyataḥ paramārthataḥ| kalpanā āropaḥ| tuśabdaḥ punararthe| sā punaratra vicāre siddhānte vā| nivāryate pratiṣidhyate| kutaḥ ? duḥkhaheturiti| hetupadametat| duḥkhasya hetuḥ kāraṇaṁ yasmāt, tasmādityarthaḥ| upādānaskandhānāṁ sadasadādikalpanāhitapravṛttihetuta eva ca saṁsāraḥ| saṁsāraśca duḥkhasvabhāvaḥ|
duḥkhaṁ samudayo loko dṛṣṭisthānaṁ bhavaśca te|
[abhi. kośa-1.8]
iti vacanāt| iti satyataḥ kalpanā duḥkhaheturbhavati| tasmādasatsamāropakalpanābhiniveśapratiṣedhamātramatrābhipretam, na tu vāstavaṁ kiṁcit pratiṣidhyate iti| tadevaṁ svasaṁvedanaṁ jñānasya na kathaṁcidacidapi yujyate| taduktam-
na bodhyabodhakākāraṁ cittaṁ dṛṣṭaṁ tathāgataiḥ|
yatra boddhā ca bodhyaṁ ca tatra bodhirna vidyate||iti|
yattu kvacid bhagavatā cittamātratāstitvamuktam, tat skandhāyatanādivanneyārthatayeti kathayiṣyate||
idānīṁ prāsaṅgikaṁ parisamāpya prakṛte yojayannāha cittādanyetyādi-
cittādanyā na māyā cennāpyananyeti kalpyate|
vastu cetsā kathaṁ nānyānanyā cennāsti vastutaḥ||27||
tarhi cittādanyā māyā syāt, ananyā vā syāt, ubhayasvabhāvā vā, anubhayasvabhāvā vā, iti catvāro vikalpāḥ| tatra na tāvat prathamapakṣaḥ, cittādanyābhyupagame'pi cittamātraṁ jagadicchataḥ siddhāntavirodhaḥ syāt| dvitīyapakṣe tu "yadā māyaiva te nāsti" [9.6] ityādinā pratipādita eva doṣaḥ| tṛtīyastu prakāro na saṁgacchate, parasparaviruddhayorekatrābhāvāt| atha caturthī kalpanā, sāpi na saṁgacchate| tāmupādāyocyatecittādanyā na māyā ityanyatvapratiṣedhaḥ| ananyā tarhi, nāpyananyeti tattvasyāpi pratiṣedhaḥ, iti ubhayapakṣapātaścedyadi kalpyate vyavasthāpyate, so'pi na yuktaḥ, anyonyaparihāravatorekapratiṣedhasya aparavidhināntarīyakatvāt tayorekatrābhāvāt caturthī kalpanā sāpi na saṁghaṭate|| api ca | vastu cediti| yadi sā māyā vastusatī kathaṁ nānyā cittādvayatiriktā na bhavati ? atha ananyā cet, yadi cittameva māyā, tadā nāsti vastutaḥ, na vidyate paramārthataḥ, tasyāstatsvabhāvatvāt cittameva kevalam ityetat tadevāyātam| yaduktam-
yadā māyaiva te nāsti tadā kimupalabhyate|iti||
adhunā prakṛtaṁ prasādhya upasaṁharannāha asatyapītyādi-
asatyapi yathā māyā dṛśyā draṣṭṛ tathā manaḥ|
asatī upalabhyamānā māyā hastyādivadvastuto'satsvabhāvā| tādṛśyapi dṛśyā darśanaviṣayā yathā māyā, draṣṭu tathā manaḥ| saiva asatī māyā dṛśyā dṛṣṭāntaḥ, tathā manaḥ paramārthato'satsvabhāvamapi darśanasamarthaṁ bhaviṣyati| tena "yadā na bhrāntirapyasti" [9.15] ityādi yaduktaṁ pareṇa tat prasādhya upasaṁhāreṇa darśitam| punarapi prakārāntareṇa paramārthasadvijñānasādhanāya paropakramamabhisaṁdhāya āha vastvāśrayaścetyādi-
vastvāśrayaścetsaṁsāraḥ so'nyathākāśavadbhavet||28||
tathāhi-saṁkleśo vyavadānaṁ ca heyopādeyatayā dvayamidaṁ yathāvat pratipattavyam| tatra rāgādimalāvṛtaṁ cittaṁ saṁkliṣṭamityucyate| te ca abhūtasamāropabalotpannatvādāgantukāścittāśritāḥ pravartante| tatprabhūtakarmajanmaparaṁparopanibandhaḥ saṁsāraḥ prajāyate| tadeva cittaṁ paramārthataḥ prakṛtiprabhāsvaramanāgantukamabhūtaparikalpasamutthagrāhyagrāhakādidvayasamāropābhi-niveśavāsanāśūnyamadvayasvabhāvamāgantukadoṣavinirmuktamāśrayaparāvṛttervyavadānamityucyate| tadevaṁ saṁkleśavyavadānayorvastusamudbhūtacittamantareṇa vyavasthāpanaṁ na ghaṭate iti manyante, saṁsāranirvāṇayościttadharmatvāt| cittameva saṁkliśyate, cittameva vyavadāyate iti vacanāt| tadeva paramataṁ nirūpayati-vastveva vastusadbhūtacittameva āśrayaḥ asyeti vastvāśrayaḥ| cet yadi saṁsāro vyavasthāpyate, tadā saṁsāro'nyathā bhavet, cittādanyaḥ syāt, vastuno'nyatve avastu syāt, cittasyaiva ca vastutvāt| kathamiva ? ākāśavat gaganamiva| ya eṣa cittāśrayaḥ saṁsāro'bhidhīyate, sa kiṁ vastu avastu vā ? vastvapi cittaṁ tadanyadvā ? tatra yadi vastu cittameva, tadā na cittādanyaḥ saṁsārastadāśryaḥ, cittameva saḥ| cittaṁ ca prakṛtiprabhāsvaratayā vyavadānasvabhāvatvānna praheyam| atha cittādanyaḥ, tadā cittavyatiriktasya anyasyābhyupagamāt siddhāntakṣatiḥ| atha avastu, tadā saṁsāro nāma na kiṁcidasti, kharaviṣāṇavat| ata evāha ākāśavat iti| yathā ākāśaṁ prajñaptisanmātramasat, na kvacidarthakriyāyāṁ samartham, tathā saṁsāro bhavataḥ syāt| athavā| ākāśavaditi niḥsvabhāvatvādasmatsiddhāntānupraveśaḥ||
syādetat-yadi nāma avastu, tathāpi vastusadbhūtacittasamāśritatvāt tasya arthakriyāsāmarthyaṁ bhaviṣyatītyāha vastvāśrayeṇetyādi-
vastvāśrayeṇābhāvasya kriyāvattvaṁ kathaṁ bhavet|
na asadrūpasya kaścidāśrayo bhavitumarhati, āśrayāśrayibhāvasya kāryakāraṇarūpatvāt| na ca abhāvaḥ kasyacit kāryam, anirvartyaviśeṣatvāt| bhavatu nāma, tathāpi vastvāśrayeṇa vastusadbhūtacittasamāśrayeṇa abhāvasya asadātmakasya kriyāvattvam, arthakriyākāritvaṁ kathaṁ bhavet ? na kadācidapi yujyate ityarthaḥ| anyathā tasya bhāvasvabhāvatā syāt| śaktirhi bhāvalakṣaṇam| sarvaśaktiviraho'bhāvalakṣaṇamiti vacanāt| kimidānīmiti vicāryamāṇamupasthitaṁ bhavata ityāha asatsahāyamityādi-
asatsahāyamekaṁ hi cittamāpadyate tava||29||
asannevaḥ abhāvaḥ sahāyo'syeti asatsahāyam| hiravadhāraṇe| ekamadvitīyameva cittamāpadyate tava cittaikaparamārthavādinaḥ||
nanu uktameva-grāhyagrāhakādyākāravinirmuktamadvayalakṣaṇaṁ cittam, iti cittaikatāpratipādane na kiṁcidaniṣṭamasmākam| tadayuktam| saṁkleśasyāpi praheyatayā vastutvamuktam| tat kathaṁ cittamevaikaṁ vastu ? astu nāma, tathāpi na bādhakānmuktirityāha grāhyamuktamityādi-
grāhyamuktaṁ yadā cittaṁ tadā sarve tathāgatāḥ|
grāhyamityupalakṣaṇam| grāhakādimuktamapi veditavyam| athavā grāhyādhīnaṁ grāhakatvamiti tadabhāvād grāhakābhāvaḥ| grāhakābhāve ca tadupakalpitasya abhilāpyasyābhāvāt abhilāpasyābhāva ityupadarśayituṁ grāhyamuktamityuktam| grāhyādyākāraviviktamadvayasvabhāvaṁ yadā sarvasya jagataścittam, tadā tasya cittasya sarvasattvasaṁtānāntargatatvāt sarvasaṁsāriṇaḥ sattvāḥtathāgatā buddhā bhagavantaḥ prāpnuvanti| na kaścit pṛthagjanaḥ syāt| tataśca saṁkleśaprahāṇāryamārgabhāvanāvaiyarthyaprasaṅgaḥ| na caivam| tasmāt satyapi grāhyagrāhakavaidhurye bhāvābhiniveśasya tadavasthatvānna sarvathā saṁkleśaprahāṇamityabhisaṁdhāyāha evaṁ cetyādi-
evaṁ ca ko guṇo labdhaścittamātre'pi kalpite||30||
evaṁ ceti nipātasamudāyaḥ evaṁ satītyasminnarthe| apyarthe cakāraḥ| evamapi svīkṛte ko guṇo labdhaḥ ? naiva kaścit| cittamātre'pi vijñaptimātratāyāmapi kalpitāyāṁ kalpanayā samāropite, advayatattvaparijñānānvaye'pi sarvasattvasaṁtāne rāgādīnāṁ paryavasthānāt||
nanu etatsamānaṁ niḥsvabhāvavādino bhavato'pīti samānadūṣaṇatāmāpādayannāha māyopamatve'pītyādi-
māyopamatve'pi jñāte kathaṁ kleśo nivartate|
māyopamatve māyāsvabhāvatve'pi jagato jñāte kathaṁ kleśo nivartate, kathaṁ rāgādigaṇaḥ prahīyate iti pṛcchati| kimatra prahāṇānupapattikāraṇaṁ yat pṛcchasītyāha yadā māyetyādi-
yadā māyāstriyāṁ rāgastatkarturapi jāyate||31||
idamatra prahāṇānupapattibījaṁ dṛśyate-yadā māyāstriyāṁ māyākāravinirmitāyāmabalāyāṁ rāgaḥ saṁraktacittatā jāyate utpadyate| kasya jāyate ? tatkarturapi| na kevalaṁ yadvayāmohanāya sā vinirmitā, teṣāmeva jāyate, kiṁ tu tasyā māyāstriyāḥ kartuḥ nirmāturapi jāyate iti apiśabdārthaḥ| yadā hi paracittavibhramasaṁpādanārthaṁ mantrauṣadhisāmarthyavinirmitāṁ sarvāṅgapratyaṅgāvayavalakṣaṇaparipūrṇāmabhinavayauvanaśobhāsaṁpatsamāpannāṁ prasannamanoharavarṇāṁ lāvaṇyātiśayaśālinīm atīva tadākāranirmāṇapravīṇaḥ kaścinmāyākāro janapadakalyāṇīṁ striyamupadarśayati, tadā na tāvat tadanye tāmabhisamīkṣya manmathaśaraprahārāntaravyathitacetaso jāyante, api tu yo'pi sa tasyāḥ kamanīyakāntisaṁpadaḥ kāmakalākauśalotkaṇṭhitamūrterabhinirmātā, mayā svayameva caiṣā viraciteti tatsvabhāvavicakṣaṇaḥ, so'pi kāmakalayā paramadaśāmāsādayan na kathaṁcidapi cetaḥ saṁdhārayitumalam, tat kathaṁ māyopamatve'pi niścite saṁsārasaṁtaticchedaḥ syāt ?
etat parijihīrṣannāha aprahīṇā hi tadityādi-
aprahīṇā hi tatkarturjñeyasaṁkleśavāsanā|
taddṛṣṭikāle tasyāto durbalā śūnyavāsanā||32||
hiryasmādarthe| naitaddūṣaṇamasmākamāsajjate| yasmādaprahīṇā anivṛttā| tatkartuḥ māyāstrīnirmātuḥ| kimaprahīṇā ? jñeyasaṁkleśavāsanā jñeyasaṁkleśaḥ sasvabhāvatāsamāropādāsaṅgādiḥ, vastutāsamāropo vā| jñeyāvaraṇaṁ yāvat| tasya vāsanā anādisaṁsārajanmaparaṁparābhyastamithyāvikalpajanitatadvījabhūtacittasaṁtatisaṁskārādhānam, tasyā aprahīṇatvāt| nanu etat samānaṁ vijñānavādino'pi pratividhānam| tasyāpi advayatattvasya sattve'pi āgantukasaṁkleśavāsanāyā aprahīṇatvāt na sarve tathāgatā bhavanti| naitat samānam| yasmādabhāvātmāno malāḥ kāryakalāvikalā nāvaraṇaṁ bhavitumarhanti, ityuktameva| asmākaṁ tu niḥsvabhāvameva janyaṁ janakaṁ ceti na samānam| sā yasmādaprahīṇā, ato'smāt kāraṇāt | taddṛṣṭikāle, tasyā jñeyasasvabhāvatāyā dṛṣṭiḥ upalabdhiḥ, tasyāḥ kāle| tasyā vā māyāstriyā dṛṣṭikāle upalambhakāle| tasyeti aprahīṇasaṁkleśavāsanasya draṣṭuḥ| durbalā śūnyavāsaneti śūnyasya śūnyatattvasya śūnyatāyā veti vigrahaḥ| chandonurodhād bhāvapratyayasya lopaṁ kṛtvā śūnyeti nirdeśaḥ| vāsanā saṁskārādhānam, sa durbalā sāmarthyavikalā, āropitasya darśanāt| atastadā bhāvavāsanā balavatī||
kathaṁ tarhi sā nivartate ityāha śūnyatetyādi-
śūnyatāvāsanādhānāddhīyate bhāvavāsanā|
śūnyatāyā māyāsvabhāvaniḥsvabhāvatāyā vāsanā tasya ādhānam āvedhaḥ| abhyāsena dṛḍhīkaraṇamiti yāvat| tasmādvirūddhapratyayāt hīyate nivartate| vahnisaṁnidhānācchītasparśavat| kim ? bhāvavāsanā anavarāgrasaṁsārābhyastavastusadrāhādhyavasānavāsanā| tasyā bhūtārthatvāt, vastunijasvabhāvatvācca| itarasyā alīkatvāt āgantukatvācca| nanu bhāvābhiniveśo vā śūnyatābhiniveśo vā iti nābhiniveśaṁ prati kaścidviśeṣaḥ, tasyāpi kalpanāsvabhāvānatikramāt| yadāha-
śūnyatā sarvadṛṣṭīnāṁ proktā niḥsaraṇaṁ budhaiḥ|
yeṣāṁ tu śūnyatā dṛṣṭistānasādhyān babhāṣire||iti|
[ma. śā.-13.8]
etat parihartumāha kiṁcinnāstītyādi-
kiṁcinnāstīti cābhyāsātsāpi paścātprahīyate||33||
kiṁciditi bhāvo vā śūnyatā vā| nāsti na vidyate| caśabdaḥ pūrvāpekṣayā samuccaye| ityevaṁ cābhyāsāt bhāvavāsanāprahāṇasya paścāt sāpi śūnyavāsanāpi prahīyate nivartate| ayamabhiprāyaḥ-śūnyatāvedho hi bhāvābhiniveśasya pratipakṣatvāt prahāṇopāyabhūtaḥ| adhigate ca upeye paścāt kolopamatvāt upāyasyāpi prahāṇamanuṣṭhīyate| etadevāha-
sarvasaṁkalpahānāya śūnyatāmṛtadeśanā|
yaśca (yasya) tasyāmapi grāhastvayāsāvavasāditaḥ||iti||
[catuḥ-2.21]
syādetat-yadi nāma kiṁcinnāstīti manasikārābhyāsād bhavati śūnyatāvāsanāyāḥ prahāṇam, tathāpi tadabhyāsāt punarabhāvakalpanā pravartamānā nivartayitumaśakyā| tataśca gaṇḍapraveśe'kṣitārānirgamo jāta iti tadavasthaṁ tava dauṣṭhayam, ityatrāha yadā na labhyate ityādi-
yadā na labhyate bhāvo yo nāstīti prakalpyate|
tadā nirāśrayo'bhāvaḥ kathaṁ tiṣṭhenmateḥ puraḥ||34||
iyamapi [abhāvakalpanā] vicāreṇa nāvatiṣṭhate iti| yo bhāvo nāstīti prakalpyate, yasya bhāvasya pratiṣedhaḥ kriyate, sa yadi vicāryamāṇo niḥsvabhāvatayā na labhyate na prāpyate taimirikopalabdhakeśastabakavat| tadā nirāśraya iti| yasyāsau parikalpito bhāvaḥ, tasya saṁbandhino'bhāvāt nirālambaḥ abhāvaḥ kalpanāvidarśitamūrtiḥ kathaṁ tiṣṭhenmateḥ puraḥ, kathamasau vicāreṇa buddheragrataḥ pratibhāsate ? svayameva bhāvaniḥsvabhāvatāyāṁ nivartate||
athavā anyathāvatāryate-bhavatu nāma śūnyatābalādhānād bhāvavāsanāvinivṛttiḥ| tatpratiṣedhābhāvādabhāvābhiniveśastu kena vāryate ityata āha-yadā na labhyate ityādi| anyat sarvaṁ pūrvavat||
ayamatra samudāyārthaḥ-sarvadharmaśūnyatā hi bhāvābhiniveśaprahāṇāya upādīyate| sāpi śūnyatā śūnyatābhimukhīkaraṇāt paścāt prahīyate| yāpi ca kathaṁcid bhāvakalpanā jāyate, sāpi samanantaravicāreṇa nivartate| ata eva etatsamastakalpanājālavinivartanāya bhagavatyāṁ prajñāpāramitāyāṁ vistareṇa adhyātmaśūnyatādayo'ṣṭādaśa śūnyatāḥ proktāḥ| na ca śūnyatā bhāvād vyatiriktā, bhāvasyaiva tatsvabhāvatvāt| anyathā śūnyatāyā bhāvād vyatireke dharmāṇāṁ niḥsvabhāvatā na syāt| niḥsvabhāvatā tatsvabhāva iti prasādhitaṁ prāk| etadapi prajñāpāramitāyāmuktam-
punaraparaṁ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ caran sarvākārajñatāpratisaṁyuktairmanasikārairevaṁ pratyavekṣate-na rūpaśūnyatayā rūpaṁ śūnyam, rūpameva śūnyam, śūnyataiva rūpam| na vedanāśūnyatayā vedanā śūnyā, vedanaiva śūnyā, śūnyataiva vedanā| na saṁjñāśūnyatayā saṁjñā śūnyā, saṁjñaiva śūnyā, śūnyataiva saṁjñā| na saṁskāraśūnyatayā saṁskārāḥ śūnyāḥ, saṁskārā eva śūnyāḥ, śūnyataiva saṁskārāḥ| na vijñānaśūnyatayā vijñānaṁ śūnyam, vijñānameva śūnyam, śūnyataiva vijñānam|| iti vistaraḥ| uktaṁ ca-
yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā|
bhāvaḥ svatantro nāstīti siṁhanādastavātulaḥ||iti|
[catuḥ-2.20]
iti na śūnyatā dharmād vyatiriktā| tasmācchūnyatāyāmapi nābhiniveśaḥ kartavyaḥ iti||
evaṁ sarvavikalpapratyastamayāt samastāvaraṇanirmuktirupajāyate ityupadarśayannāha yadā na bhāva ityādi-
yadā na bhāvo nābhāvo mateḥ saṁtiṣṭhate puraḥ|
tadānyagatyabhāvena nirālambā praśāmyati||35||
yadā na bhāvaḥ paramārthasatsvabhāvo materbuddheḥ saṁtiṣṭhate puro'grataḥ, na abhāvaḥ, nāpi bhāvavirahitalakṣaṇo'bhāvaḥ yadā mateḥ saṁtiṣṭhate puraḥ, tadā anyagatyabhāvena vidhipratiṣedhābhyāṁ gatyantarābhāvāt, ubhayānubhayapakṣayoretaddūyavidhipratiṣedhātmakatvāt, ābhyāmavyatiriktatayā anayoḥ saṁgrahe tāvapi saṁgṛhītāviti nirāśrayā, sadasatorālambanayorayogāt buddhiḥ praśāmyati upaśāmyati| sarvavikalpopaśamānnirindhanavahnivat nirvṛtimupayātītyarthaḥ||
kathaṁ tarhi sakalakalpanāvirahādanekakalpāsaṁkhyeyābhilaṣitaṁ parārthasaṁpadupāyabhūtaṁ buddhatvamadhigamya parārthamabhisaṁpādayati bhagavānityatrāha cintāmaṇiriti-
cintāmaṇiḥ kalpataruryathecchāparipūraṇaḥ|
vineyapraṇidhānābhyāṁ jinabimbaṁ tathekṣyate||36||
cintāmaṇiriti cintitaphaladātā ratnaviśeṣaḥ| kalpataruriti kalpitaphaladātā vṛkṣaviśeṣaḥ| sa yathā vikalpamantareṇāpi lokānāṁ yathābhavyamicchāyāḥ paripūraṇaḥ abhilāṣasya saṁpādakaḥ| jinabimbaṁ tathekṣyate iti saṁbandhaḥ| caturmārajayājjino bhagavān, pāpakadharmajayādvā| jinasya buddhasya bhagavataḥ bimbaṁ dvātriṁśatā mahāpuruṣalakṣaṇairvirājitaṁ śarīram| tathā tena prakāreṇa īkṣyate sarvakalpanābhāve'pi parahitasukhasaṁpādanasamarthaṁ pratīyate| kathaṁ punaretadiṣṭamātreṇa bhaviṣyatītyāha-vineyapraṇidhānābhyāmiti| vineyavaśāt ye buddhasya bhagavato vineyāḥ, tadupādhiphalaviśeṣapratilambhahetukuśalakarmaparipākāt, tadvaśāt| praṇidhānavaśācca, yatpūrvaṁ bodhisattvāvasthāyāmanekaprakāraṁ bhagavatā sattvārthasaṁpādanaṁ praṇihitaṁ tasyākṣepavaśāt, kulālacakrabhramaṇākṣepanyāyena anābhogena pravartanāt sarvasattvahitasukhasaṁpādanamupapadyate| yaduktam-
yasyāṁ rātrau tathāgato'bhisaṁbuddho yasyāṁ ca parinirvṛtaḥ, atrāntare tathāgatena ekamapyakṣaraṁ nodāhṛtam| tat kasya hetoḥ ? nityaṁ samāhito bhagavān| ye ca akṣarasvararutavaineyāḥ sattvāḥ, te tathāgatamukhādūrṇākośāduṣṇīṣāt dhvaniṁ niścarantaṁ śṛṇvantītyādi|
uktaṁ ca-
tasmin dhyānasamāpanne cintāratnavadāsthite|
niścaranti yathākāmaṁ kuḍyādibhyo'pi deśanāḥ||
tābhirjijñāsitānarthān sarvān jānanti mānavāḥ|
hitāni ca yathābhavyaṁ kṣipramāsādayanti te||iti|
[tattvasaṁgraha 3241-42]
catuḥstave'pyuktam-
nodāhṛtaṁ tvayā kiṁcidekamapyakṣaraṁ vibho|
kṛtsnaśca vaineyajano dharmavarṣeṇa tarpitaḥ||iti||
[catuḥ-1.7]
evamasādhāraṇaṁ kāraṇamākhyāya punaranyathā hetvavasthāyā eva sa tādṛśaḥ prabhāvāti-śayaviśeṣo yadanābhogena parārthasaṁpādanasamarthaphalamupajāyate iti vṛttadvayenopadarśayannāha yathā gāruḍika ityādi-
yathā gāruḍikaḥ stambhaṁ sādhayitvā vinaśyati|
sa tasmiṁściranaṣṭe'pi viṣādīnupaśāmayet||37||
yathā gāruḍiko viṣatatvavit labdhamantrasāmarthyaḥ stambhaṁ kāṣṭhamayaṁ vā anyadvā sādhayitvā mantreṇābhisaṁskṛtya mamābhāvādayameva sarvaviṣāpahāracaturo bhaviṣyatīti vinaśyati, svayamuparatavyāpāro bhavati| sa stambhaḥ tenābhimantritaḥ tasmin gāruḍike ciranaṣṭe'pi prabhūtakālamuparate'pi viṣādīnupaśāmayet, ādiśabdāt grahādivikāramapaharet| chāndasasamayaṁ paripālayatā mito'pi upadhāyā ṇici hrasvo na kṛtaḥ| saṁjñāpūrvakasya vidheranityatvādvā||
evaṁ dṛṣṭāntamupapādya dārṣṭāntike yojayannāha bodhicaryeti-
bodhicaryānurūpyeṇa jinastambho'pi sādhitaḥ|
karoti sarvakāryāṇi bodhisattve'pi nirvṛte||38||
yathāśabdastathetyākarṣayati| tathā bodhau bodhinimittaṁ buddhatvārthaṁ caryā [bodhicaryā] | bodhisattve'pi nirvṛte iti, bodhiḥ buddhatvam, ekānekasvabhāvaviviktamanutpannāniruddhamanucchedamaśāśvataṁ sarvaprapañcavinirmuktamākāśapratisamaṁ dharmakāyākhyaṁ paramārthatattvamucyate| etadeva ca prajñāpāramitāśūnyatātathatābhūtakoṭidharmadhātvādiśabdena saṁvṛtimupādāya abhidhīyate| idameva ca abhisaṁdhāyoktam-
dharmato buddhā draṣṭavyā dharmakāyā hi nāyakāḥ|
dharmatā cāpyavijñeyā na sā śakyā vijānitum||iti|
[vajracchedikā-26]
uktaṁ ca-
alakṣaṇamanutpādamasaṁskṛtamavāṅmayam|
ākāśaṁ bodhicittaṁ ca bodhiradvayalakṣaṇā||iti|
tatra [bodhiḥ] sattvamabhiprāyo'syeti bodhisattvaḥ| tasminnirvṛte'pi| apiśabdo bhinnakramaḥ| apratiṣṭhitanirvāṇatvena paramāṁ śāntiṁ gate'pi| hetvavasthānivṛttau phalāvasthāprāptau cetyarthaḥ| iti ubhayathāpi sarvathā kalpanāvirahe'pi sattvārthasaṁpādanamavikalamupadarśitaṁ bhavati||
syādetat-yadi bhagavānuparatasakalavikalpālambanatayā nivṛttasarvacittacaittavyāpāraḥ, kathaṁ tarhi tathāgatapūjā mahāphalā varṇyate ityāśaṅkayannāha acittake ityādi-
acittake kṛtā pūjā kathaṁ phalavatī bhavet|
saṁvṛticittavivikte bhagavati kṛtā upahṛtā pūjā kārāviśeṣaḥ kathaṁ phalavatī bhavet, saphalā syāt ? tatra asatyupabhoktari dāyakadānapatīnāṁ kathaṁ puṇyaṁ bhavet ? atrottaramāha tulyaivetyādi-
tulyaiva paṭhyate yasmāttiṣṭhato nirvṛtasya ca||39||
tulyaiva samaiva| paṭhyate āgame pratipādyate| yasmāt tiṣṭhato nirvṛtasya ca tasmāt phalavatī bhavediti yojanīyam| tiṣṭhato'parinirvṛtasya| nirvṛtasya nirupadhinirvāṇaṁ gatasya pūjāyā nāsti viśeṣaḥ| ayamabhiprāyaḥ-dvividhaṁ hi puṇyam-tyāgānvayaṁ ca, tyāgādeva yadutpadyate| paribhogānvayaṁ ca, deyadharmaparibhogād yadutpadyate| tatra yadi nāma nirvṛte bhagavati pratigrahīturabhāvāt paribhogānvayaṁ na bhaviṣyati puṇyam, parityāgānvayaṁ ca kena vāryate ? apratigṛhṇati kasmiṁścit kathaṁ parityāgānvayamapi puṇyam ? kiṁ punaḥ kāraṇaṁ sati pratigrahītari bhavitavyaṁ puṇyena, nāsati ? kasyacidapyabhāvāditi cet, idamakāraṇameva| yadi hi puṇyaṁ parānugrahādeva syāt, maitryādyapramāṇasamyagdṛṣṭibhāvanāyāṁ na syāt| tasmāt draṣṭavyaṁ svacittaprabhavaṁ parānugrahamantareṇāpi puṇyam| tathā vyatīte'pi guṇavati tadbhaktikṛtaṁ svacittādbhavat puṇyaṁ na virudhyate iti||
api ca sarvapuṇyapāpasadbhāve sarveṣāmāgamaḥ sākṣītyāha āgamāccetyādi-
āgamācca phalaṁ tatra saṁvṛtyā tattvato'pi vā|
kimatra upapattyantareṇa ? āgamāt bhagavatpravacanāt phalaṁ bhagavatpūjākṛtaṁ mahābhogatādilakṣaṇamavagamyate| tatreti nirvṛtānirvṛte bhagavati pūjāyām| etāvāṁstu viśeṣaḥ-kasyacit tat phalaṁ sāṁvṛtam, kasyacit punaḥ pāramārthikamabhimatam| evamanantaravicāramanādṛtya viśeṣeṇocyate| saṁvṛtyā tattvato'pi vā puṇyapāpakriyāyāḥ phalaṁ bhagavadāgamāt pratīyate, tatra ca āvayoravivāda eva tatra idamuktaṁ bhagavatā puṣpakūṭadhāraṇyām-
ye kecit siṁhavikrīḍita tathāgatasya pūjāṁ kariṣyanti tiṣṭhato vā parinirvṛtasya vā, sarve te triyānādekatareṇa yānena parinirvāsyanti| yaśca khalu siṁhavikrīḍita tathāgatamarhantaṁ samyaksaṁbuddhaṁ dṛṣṭvā cittaṁ prasādayet, prasannacittaḥ satkuryāt gurukuryāt mānayet pūjayet upacaret, lābhena cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānairupatiṣṭhet| yaśca parinirvṛtasya tathāgatasya sarṣapaphalamātradhātau śarīrapūjāṁ kuryāt, samo vipākaḥ pratikāṅkṣitavyaḥ| tathā pūjāyai nāsti viśeṣo nānākaraṇaṁ ca| iti||
uktaṁ ca-
tiṣṭhantaṁ pūjayedyastu yaścāpi parinirvṛtam|
samacittaprasādena nāsti puṇyaviśeṣatā||iti|
[divyā]
punaridamuktam-
yaśca khalu punaḥ siṁhavikrīḍita tathāgataṁ varṣaśataṁ vā varṣasahasraṁ vā sarvasukhopadhānenopatiṣṭhet, yaśca parinirvṛtasya tathāgatasya caitye bodhicittaparigṛhītaikapuṣpamāropayet, tathāgatapūjāyai jalāñjaliṁ copanāmayet, jalena copasiñcet, īṣikāpadaṁ vā dadyāt, nirmālyaṁ vā apanayet, upalepanapradānaṁ vā dīpapradānaṁ vā kuryāt, āttamanāḥ, ekakramapadavyatihāraṁ vā atikramya vācaṁ bhāṣeta-namastamai buddhāya bhagavate iti, mā te atra siṁhavikrīḍita kāṅkṣā vā vimatirvā vicikitsā vā, yadasau kalpaṁ vā kalpaśataṁ vā kalpasahasraṁ vā durgativinipātaṁ gacchet, nedaṁ sthānaṁ vidyate||iti|
etadavaśyamabhyupeyamiti [āha] satyabuddhe ityādi-
satyabuddhe kṛtā pūjā saphaleti kathaṁ yathā||40||
satyabuddhe paramārthasati bhagavati kṛtā pūjā saphaleti phalavatī, ityetadapi kathaṁ yatheti| kathamivetyudāharaṇamupadarśayati| nānyadatrodāharaṇamāgamāditi bhāvaḥ| tasmāt sarvathā bhagavatpūjāyāṁ phalasadbhāva āgamādavagamyate||
śūnyatāvāsanādhānādityādi yaduktam, tatra vaibhāṣikādayaḥ sarvadharmaśūnyatāyāḥ sarvāvaraṇaprahāṇamasahamānāḥ caturāryasatyadarśanabhāvanāṁ ca tadupāyamicchantaḥ prāhuḥ satyadarśanata ityādi-
satyadarśanato muktiḥ śūnyatādarśanena kim|
caturṇāmāryasatyānāṁ duḥkhasamudayanirodhamārgalakṣaṇānāṁ darśanataḥ upalabdhitaḥ| sākṣātkaraṇādityarthaḥ| darśanata ityupalakṣaṇam| bhāvanāto'pi draṣṭavyam| taduktam-
kleśaprahāṇamākhyātaṁ satyadarśanabhāvanāt|iti|
[abhi. ko. 6.1]
tatra vṛttasthasya śrutacintāvato bhāvanāyāṁ pravṛttasya aśubhānāpānasmṛtismṛtyupasthānabhāvanā niṣpattikrameṇa anityato duḥkhata śūnyato'nātmataśca ityetaiḥ ṣoḍaśabhirākāraiḥ duḥkhādisatyaṁ paśyataḥ uṣmagatādicaturnirvedhabhāgīyadvāreṇa duḥkhe dharmajñānakṣāntyādipañcadaśakṣaṇalakṣaṇasya darśanamārgasya, tataḥ paraṁ bhāvanāmārgasyādhigamāt, darśanabhāvanāheyatraidhātukakleśopakleśarāśiprahāṇāt kṣayānutpādajñānotpattirityāryasatyeṣu saṁkṣepato'bhisamayakramaḥ| itthamāryasatyadarśanato muktirucyate| tasmādata eva muktirastu, śūnyatādarśanena kim, śūnyatāyāḥ sarvadharmaniḥsvabhāvatāyā darśanena adhigamena| sākṣātkaraṇeneti yāvat| kim ? na kiṁcit prayojanam| tadaparasya mukterupāyasya vidyamānatvāt| atrāha na vinetyādi-
na vinānena mārgeṇa bodhirityāgamo yataḥ||41||
na upāyāntaramasti, tasmādityarthaḥ| idaṁ mahārthasya tattvam| tathā hi-sarva eva hi bhāvā āropitamanāropitaṁ ceti rūpadvayamudvahanti| tatra yat tadavidyāpravāhitamāropitaṁ rūpam, tat sarvajanasādhāraṇamiti na tadupalabdheḥ saṁkleśaprahāṇamupapadyate| anyathā sarve bālajanāstathāgatāḥ syuriti prācīnaprasaṅgaḥ| iti anāropitameva tattvamanupalambhayogena adhigamyamānamajñānāsravakṣayāya sāmarthyavadupalabhyate| tacca prajñayā vivecyamānaṁ sarvadharmānupalambhalakṣaṇamavasitamiti sarvadharmaśūnyataiva sarvāvaraṇavibhramaprahāṇāya paṭīyasītyavagamyate| iti yuktito nirūpitaṁ prāk, nirupayiṣyate ca paścāt| iha punarāgamata eva enamarthamavagrāhayitum-
na vinānena mārgeṇa bodhirityāgamo yataḥ|
ityuktavān|yaduktaṁ prajñāpāramitāyām-
bhagavānāha-iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṁ caran rūpaṁ bhāva iti na bhāvayati| vedanāṁ bhāva iti na bhāvayati| saṁjñāṁ bhāva iti na bhāvayati| saṁskārān bhāva iti na bhāvayati| yāvat mārgākārajñatāṁ bhāva iti na bhāvayati| yāvat sarvākārajñatāṁ bhāva iti na bhāvayati| sarvavāsanānusaṁdhikleśaprahāṇaṁ bhāva iti na bhāvayati| tatkasya hetoḥ ? nāsti bhāvasaṁjñinaḥ prajñāpāramitābhāvanā| yāvat nāsti bhāvasaṁjñino dānapāramitābhāvanā| nāsti bhāvasaṁjñino'bhāvaśūnyatābhāvanā| nāsti bhāvasaṁjñinaḥ ṣaḍabhijñābhāvanā| yāvat nāsti sarvasamādhisarvadhāraṇīmukhatathāgatabalavaiśāradyapratisaṁvinmahāmaitrīmahākaruṇāveṇikabuddhadharmāṇāṁ bhāvanā| tatkasya hetoḥ ? tathā hi sa bhāvaḥ eṣo'hamiti dvayorantayoḥ saktaḥ| dāne śīle kṣāntau vīrye dhyāne prajñāyām| eṣo'hamiti dvayorantayoḥ saktaḥ| yaśca dvayorantayoḥ saktaḥ, tasya nāsti mokṣaḥ| tatkasya hetoḥ ? nāsti subhūte bhāvasaṁjñino dānam, yāvat nāsti prajñā, nāsti mārgaḥ, nāsti jñānam, nāsti prāptiḥ, nāsti abhisamayaḥ, nāstyānulomikī kṣāntiḥ, nāsti rūpasya parijñā, nāsti vedanāyāḥ parijñā, yāvat nāsti pratītyasamutpādasya parijñā| nāsti ātmasattvajīvajantupoṣapudgalanujamānavakārakavedakajānakapaśyakasaṁjñāyāḥ parijñā| yāvat nāsti sarvavāsanānusaṁdhikleśaprahāṇasya parijñā| kutaḥ punarasya mokṣo bhaviṣyatīti||
ata eva punastatraivoktam-
bhagavānāha-evametat kauśika, evametat| ye'pi te'bhūvannatīte'dhvani tathāgatā arhantaḥ samyaksaṁbuddhāḥ, te'pi imāmeva prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ| ye'pi te bhaviṣyanti anāgate'dhvani tathāgatā arhantaḥ samyaksaṁbuddhāḥ, te'pi imāmeva prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyante| ye'pi te etarhi daśadiglokadhātuṣu aprameyāsaṁkhyeyeṣu tathāgatā arhantaḥ samyaksaṁbuddhāstiṣṭhanti, dhriyante yāpayanti dharmaṁ deśayanti, te'pi imāmeva prajñāpāramitāmāgamya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhāḥ| ye'pi te'bhūvannatītānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ śrāvakāḥ, ye'pi te bhaviṣyanti anāgatānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ śrāvakāḥ, ye'pi te etarhi pratyutpannānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ śrāvakāḥ, te'pi imāmeva prajñāpāramitāmāgamya pratyekabodhiṁ prāptāḥ, prāpsyanti prāpnuvanti ca| tatkasya hetoḥ ? atra prajñāpāramitāyāṁ sarvāṇi trīṇi yānāni vistareṇopadiṣṭāni| tāni punaranimittayogena anupalambhayogena anutpādayogena asaṁkleśayogena avyavadānayogena, yāvat tatpunaḥ lokavyavahāreṇa aparamārthayogena| iti vistaraḥ||
uktaṁ ca-
buddhaiḥ pratyekabuddhaiśca śrāvakaiśca niṣevitā|
mārgastvamekā mokṣasya nāstyanya iti niścayaḥ||iti||
[prajñāpāramitāstutiḥ]
etanmahāyānavacanamasahamāna āha nanvasiddhamityādi-
nanvasiddhaṁ mahāyānaṁ
nanu bhoḥ śūnyatāvādin, mahāyānamāgamatvena mama asiddham, asaṁmatam, tadasyopanyāso na sādhanatayā sādhuḥ| atra parasya samānaparihāradūṣaṇamāha kathamityādinā-
kathaṁ siddhastvadāgamaḥ|
yadi mahāyānamasiddham, kathaṁ kena prakāreṇa tvadīyāgamo bhagavadvacanamiti siddhaḥ ? tatra na kiṁcidāgamatvaprasādhakaṁ pramāṇamutpaśyāmaḥ| paraḥ parihāramāha yasmāditi-
yasmādubhayasiddho'sau
yasmāt kāraṇāt ubhayasya tava mama ca siddhaḥ āgamatvena niścito'sau mamāgamaḥ| na hi madāgame bhavato'pi mahāyānānuyāyino buddhavacanatvena vipratipattirasti, tasmāt siddho'sau| na tu mahāyāne mama saṁpratipattiḥ, yena idamevottaraṁ bhavato'pi syāt| siddhāntavādī āha-
na siddhau'sau tavāditaḥ||42||
iti| yadyapi ubhayasiddhatvaṁ tvadāgamasya āgamasiddhau hetuḥ, tadāpi naitadvaktavyam, asiddhatvāt| yasmāt tavaiva tāvadasau tvadāgamaḥ na siddhaḥ| kadā ? ādau tatsvīkārāt pūrvam| na hi abhyupagamāt prāk tava kathaṁcidapyasau siddhaḥ, iti ubhayasiddhatvamasiddhatvādasādhanam||
yadyapi ubhayasiddhatvamasiddham, idaṁ tarhi sādhanamastu-yad guruśiṣyaparaṁparayā āmrāyāyātaṁ buddhavacanatvena, yacca sūtre'vatarati, vinaye saṁdṛśyate, dharmatāṁ [pratītyasamutpādaṁ] ca na vilomayati, tad buddhavacanaṁ nānyat| ityatrāha yatpratyayetyādi-
yatpratyayā ca tatrāsthā mahāyāne'pi tāṁ kuru|
yaḥ pratyayo nibandhanam asyā āsthāyāḥ, sā tathoktā| yatpratyayā yannibandhanā| āsthā ādeyatā ādaraḥ| tatra svāgame| tāṁ tatpratyayāmāsthām iha mahāyāne'pi kuru vidhehi| mahāyāne'pi uktasya āsthākāraṇasya vidyamānatvāt| idaṁ punaḥ sarvapravacanasādhāraṇamavyabhicāri lakṣaṇaṁ yaduktamadhyāśayasaṁcodanasūtre-
api tu maitreya caturbhiḥ kāraṇaiḥ pratibhānaṁ sarvabuddhabhāṣitaṁ veditavyam| katamaiścaturbhiḥ ? iha maitreya pratibhānamarthopasaṁhitaṁ bhavati nānarthopasaṁhitam| dharmopasaṁhitaṁ bhavati nādharmopasaṁhitam| kleśaprahāyakaṁ bhavati na kleśavivardhakam| nirvāṇaguṇānuśaṁsasaṁdarśakaṁ bhavati na saṁsāraguṇānuśaṁsasaṁdarśakam| etaiścaturbhiḥ| peyālaṁ| yasya kasyacinmaitreya etaiścaturbhiḥ pratibhāti pratibhāsyati vā, tatra śrāddhaiḥ kulaputraiḥ kuladuhitṛbhirvā buddhasaṁjñā utpādayitavyā| śāstṛsaṁjñāṁ kṛtvā sa dharmaḥ śrotavyaḥ| tatkasya hetoḥ? yat kiṁcinmaitreya subhāṣitam, sarvaṁ tadbuddhabhāṣitam| tatra maitreya ya imāni pratibhānāni pratikṣipet-naitāni buddhabhāṣitānīti, teṣu ca agauravamutpādayet, pudgalavidveṣeṇa tena sarvaṁ buddhabhāṣitaṁ pratibhānaṁ pratikṣiptaṁ bhavati| dharmaṁ pratikṣipya dharmavyasanasaṁvartanīyena karmaṇā apāyagāmī bhavati||
tadatra dharmatāyā avilomanameva samyaglakṣaṇamuktam| uktaṁ ca-
yadarthavaddharmapadopasaṁhitaṁ
tridhātusaṁkleśanibarhaṇaṁ vacaḥ|
bhavecca yacchāntyanuśaṁsadarśakaṁ
taduktamārṣaṁ viparītamanyathā||iti|
etanmahāyāne sarvamastīti kathamupādeyaṁ na syāt ? yaduktam "na siddho'sau tavāditaḥ" iti, tatra paro viśeṣamabhidhatte| na bravīmi yadāvayordvayoḥ siddhamubhayasiddhamiti, kiṁ tarhi āvābhyāmanyeṣāmubhayeṣāṁ madāgamaḥ siddha ityupādeyaḥ, na mahāyānam, etadviparītatvāt| tena nopādeyamityāha anyobhayeṣṭetyādi-
anyobhayeṣṭasatyatve vedāderapi satyatā||43||
yadi āvayorvivādārūḍhatvāt āvābhyāmanye ye kecidapratipannā ubhaye, teṣāmiṣṭaṁ abhimatam| saṁmatamiti yāvat| tasya satyatve yathārthatve abhyupagamyamāne sati vedāderapi satyatā vedavākyasya codanālakṣaṇasya| ādiśabdāt kaṇādādivacanasyāpi| satyatā amṛṣārthatā syāt| tatrāpi vādiprativādibhyāmanyonyobhayasaṁmatiḥ saṁbhāvyate, iti tadapyupādeyaṁ bhavataḥ syāt| tasmānnāyamapi viśeṣaḥ||
athāpi syāt-madāgame buddhavacanatve'vivādaḥ, na tu mahāyāne| tena sa upādeyo netaradityāśaṅkayannāha savivādaṁ mahāyānamityādi-
savivādaṁ mahāyānamiti cedāgamaṁ tyaja|
tīrthikaiḥ savivādatvātsvaiḥ paraiścāgamāntaram||44||
savivādaṁ savipratipattikaṁ mahāyānam| kecid buddhavacanatayā pravṛttyaṅgamicchanti, kecit tadviparītasamāropānnecchanti, iti hetoḥ, cet yadi na grāhyam, tadā āgamaṁ tyaja, svāgamamapi vijahīhi, so'pi pravṛttyaṅgaṁ na syāt| kasmāt ? tīrthikairmīmāṁsakādibhiḥ savivādatvāt vipratipattisaṁbhavāt parityāgamarhati| na kevalaṁ tīrthikaiḥ, api tu svayūthyairityāha-svairiti| caturnikāyamaṣṭādaśabhedabhinnaṁ bhagavataḥ śāsanam| tatra ekasyaiva nikāyasya anekabhedasaṁbhavāt svayūthyairapi parasparavivādaḥ saṁbhavati| svairiti svanikāyāntargatabhedāntarāvasthitaiḥ| parairiti anyanikāyavyavasthitaiḥ| cakāraḥ pūrvāpekṣayā samuccayārthaḥ| savivādatvāt āgamāntaraṁ tyajeti saṁbandhaḥ| tvadabhyupagatādāgamādanya āgamaḥ āgamāntaram| tadapi savivādatvānna svīkāramarhati| tvadāgamasyāpi aparāpekṣayā savivādatvaṁ samānamiti parityāge tulya eva nyāyaḥ| athavā| svairiti ekabhedavyavasthitaiḥ sautrāntikābhidharmikavainayikaiḥ parasparaṁ savivādatvāt sūtrābhidharmavinayāḥ parityāgamarhanti| asti hi ekabhedāvasthitānāṁ sautrāntikādīnāmanyonyaṁ vivādaḥ| parairiti ekanikāyāśritabhedāntaragataiḥ| etena yaduktamguruparva[śiṣya?]krameṇāmnāyāyātaṁ buddhavacanamityādi, tadanenaiva pratyākhyātaṁ draṣṭavyam| na hi avismṛtasaṁpradāyānāmanyonyasya vivādo yuktaḥ| na ca sarvajñavacaneṣu parasparahatirasti| na ca sūtrābhidharmavinayānāṁ parasparamekavākyatā bhavataḥ saṁbhavati| tat kathaṁ sūtrādisaṁsyandanaṁ buddhavacanatve heturuktam ? tasmād yatkiṁcidetat||
evaṁ samānaparihāradūṣaṇatāmabhidhāya punarviśeṣeṇa parasyābhyupagame dūṣaṇamudbhāvayannāha-
śāsanaṁ bhikṣutāmūlaṁ bhikṣutaiva ca duḥsthitā|
śāsanamityādinopakramate-śāsanaṁ bhagavatā hitāhitasvīkāraparihāradeśanālakṣaṇam| tacca bhikṣutāmūlam| athavā| āgamavipratipattimānuṣaṅgikīṁ parisamāpya yaduktam-
satyadarśanato muktiḥ śūnyatādarśanena kim| [9.41]
iti nirācikīrṣannāha-śāsanamityādi| śāsanam-idaṁ kartavyamidaṁ na kartavyamityājñāpraṇayanam| tad bhikṣutāmūlam| bhikśubhāvo bhikṣutā, saiva mūlaṁ kando yasyeti tattathoktam, tatpratiṣṭhitatvāt| yathā kila dṛḍhamūlo vṛkṣaḥ ciramavasthitimanubhavan kāṇḍaśākhāpraśākhāpatrapuṣpaphalacchāyādānasaṁtāpādyapaharaṇasamartho bhavati, tathā bhagavato'pi śāsanakalpapādapobhikṣutākandamāsādya smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgadhyānārūpyasamādhisamāpatti-
bodhipākṣikāryāṣṭāṅgikamārgaśrāmaṇyaphalasaṁpannaḥ ṛddhiprātihāryādibhiḥ kleśoṣmasaṁtāpādyapaharaṇapaṭurbhavati, iti bhikṣutāyā mūlasādharmyam| tatra saṁjñābhikṣuḥ, pratijñābhikṣuḥ, bhikṣaṇaśīlo bhikṣuḥ, jñapticaturthakarmaṇopasaṁpanno bhikṣuḥ, bhinnakleśo bhikṣuḥ iti pañcaprakāro bhikṣuḥ| tatra caturthapañcamaṁ dvayamagryam, itareṣāṁ samānābhidhānamātrābhidheyatvāt| tadubhayamapi śāsanāvasthānanidānamaviruddham| tatrāpi bhinnakleśo bhikṣuḥ pradhānam| tasyaiveha grahaṇam| tadbhāvo bhikṣutā| sā ca āryasatyadarśanato na saṁgacchate ityāha-bhikṣutaiva cetyādi| bhikṣutā bhinnakleśatā| kleśaprahāṇamiti yāvat| co vaktavyāntaraṁ samuccinvan hetau vartate| yasmāt sā bhikṣutaiva duḥsthitā, śūnyatādarśanamantareṇa asamañjasā kevalasatyadarśanato na yujyate| tasmāt satyadarśanato muktiriti na vaktavyamityabhiprāyaḥ| keṣāṁ sā duḥsthitā ? sāvalambanacittānāmiti| sahāvalambanena vastvabhiniveśena vartate iti sāvalambanam, tattādṛśaṁ cittaṁ yeṣāṁ yogināṁ te tathoktāḥ, teṣāmiti| yataḥ te duḥkhādisatyaṁ kleśavisaṁyogaṁ ca vastutvenāvalambante iti mataṁ bhavatām| atasteṣāmupalambhadṛṣṭīnāṁ duḥsthitā, na nirālambanacittānām||
yatpunaruktaṁ-satyadarśanato muktiriti, tadvikalpanīyam| dvidhā hi satyadarśanaṁ saṁbhāvyate, paramārthataḥ saṁvṛtito vā| tad yadādyo vikalpaḥ, tadā nāsmākaṁ vipratipattiḥ, asmatpakṣasya pradhānatvāt, sarvadharmāṇāmasmābhiḥ paramārthato darśanābhyupagamāt| atha dvitīyaḥ, tanna sahāmahe, yuktivirodhāt| na hi saṁvṛtisatyadarśanānmuktirutpadyate, sarvasattvānāṁ muktiprasaṅgāt| tathā hi yuktyāgamābhyāṁ tattvātattvavivecanāt, paramārthasatyamevātra kleśaprahāṇāya niścīyate na saṁvṛtisatyam| tacca sarvadharmānupalambhalakṣaṇam| na hi tadantareṇa saṁkleśanivṛttiryujyate| yāvadbhāvābhiniveśaḥ, tāvat kalpanā na nivartate, yāvacca kalpanā tāvadakhaṇḍitamahimānaḥ saṁkleśāḥ cittasaṁtānamadhyāvasanti| yāvacca saṁkleśāḥ tāvat karmanirmitajanmaparaṁparāprasavaḥ saṁsāro'pi sutarāmavyāhataprasaraḥ pravartate| tasmāt sarvadharmaśūnyataiva avidyāpratipakṣatvāt saṁsārasaṁtativicchittiheturavasīyate, na kevalaṁ satyadarśanam| idameva ācāryapādairuktam-
muktistu śūnyatādṛṣṭestadarthāśeṣabhāvanā||iti|
yathāāryasatyāni satyadvaye'ntarbhavanti tathopadarśitameva prāk| ityalamatiprasaṅgena| api ca-
sāvalambanacittānāṁ nirvāṇamapi duḥsthitam||45|
iti na kevalaṁ bhikṣutā, kiṁ tarhi nirvāṇamapi, ityaperarthaḥ| nirvāṇaṁ kleśavisaṁyogānnirupadhiśeṣaṁ duḥsthitaṁ durghaṭam||
tatra bhikṣutāyāstāvadasaṁgatimāha-
kleśaprahāṇānmuktiścettadanantaramastu sā|
yadi ca āryasatyadarśanataḥ kleśāḥ prahīyante, tato vimuktirupajāyate, tadā tadanantaraṁ kleśaprahāṇāt samanantaramevāstu sā muktirbhavastu| bhavatu evam| ko vai nāma anyathā brūte ? naitadasti, kuta ityāha-
dṛṣṭaṁ ca teṣu sāmarthyaṁ niṣkleśasyāpi karmaṇaḥ||46||
co hetau| dṛṣṭaṁ pratipannam| āgamataḥ| yasmāt teṣu prahīṇakleśeṣu āryamaudgalyāyanāryāṅgulimālaprabhṛtiṣu sāmarthyaṁ phaladānaṁ prati śaktiḥ| tasmānna tadanantarameva muktirasti| kasya sāmarthyaṁ dṛṣṭam ? karmaṇaḥ śubhāśubhalakṣaṇasya| kiṁ pūrvamanāryāvasthāyāṁ kleśasahitasya ? netyāha-akleśasyāpi kleśasahakārirahitasyāpi karmaṇaḥ||
nanu ca satyadarśanādavidyādi prahīyate, tatprahāṇāt saṁskārādiprahāṇakrameṇa tṛṣṇāpi prahīyate| tṛṣṇāviparyāsamatī ca punarbhavotpattinimitte| tataśca tayorabhāvāt tuṣarahitasya bījasyeva karmaṇaḥ sadbhāve'pi na kiṁcidvihanyate iti| taduktam-
mithyājñānatadudbhūtatarṣasaṁcetanāvaśāt|
hīnasthānagatirjanma tyaktvā caitanna jāyate||iti|
athavā| tṛṣṇaiva kevalā punarbhavakāraṇam, samudayākāratvāt| uktaṁ hi bhagavatā-
tatra katamat samudayāryasatyam? yeyaṁ tṛṣṇā paunarbhavikī nandīrāgasahagatā tatratatrābhi-
nandinī, yaduta kāmatṛṣṇā bhavatṛṣṇā vibhavatṛṣṇā ceti||
tadevaṁ yasya tṛṣṇā nāsti, tasya prahīṇasamudayasya kāraṇābhāvāt na punarjanmasaṁbhavaḥ| iti parābhiprāyamutthāpayannāha-
tṛṣṇā tāvadupādānaṁ nāsti cetsaṁpradhāryate|
avidyāprahāṇāt tṛṣṇā punarbhavopādānaṁ kāraṇaṁ tāvannāsti, na vidyate cedyadi saṁpradhāryate niścīyate, tadā naitadvaktavyam| yataḥ upalambhadṛṣṭīnāmavidyāprahāṇamanupapannam| tadbhāvāt tṛṣṇāprahāṇasyāpyabhāvāt| bhavatu vā, tathāpyabhidhīyate-
kimakliṣṭāpi tṛṣṇaiṣāṁ nāsti saṁmohavat satī||47||
akliṣṭāpi satī kleśāsaṁprayuktāpi tṛṣṇā kimeṣāṁ bhavadyogināṁ nāsti na saṁbhavati| kathamiva ? saṁmohavat akliṣṭājñānavat||
itthamapi tṛṣṇā niṣeddhumaśakyetyāha-
vedanāpratyayā tṛṣṇā vedanaiṣāṁ ca vidyate|
sparśapratyayā vedanā, vedanāpratyayā ca tṛṣṇā| sā vedanā tṛṣṇākāraṇameṣāmasti| tṛṣṇā tu tatkāryam, avikale'pi kāraṇe na samasti iti kathamabhidhātuṁ śakyate ? niravidyasya vedanāyāmapi tṛṣṇā na bhavatīti cet, na| bhāvābhiniveśināṁ niravidyatvameva asiddham, ityuktam| tato yadi akliṣṭājñānavat nābhyupagamyate tṛṣṇā, tathāpi śūnyatādarśanamantareṇa nyāyabalādāpatati| ayamatra samudāyārthaḥ-yadā muktasaṁtāne'pi karmaṇaḥ phaladānasāmarthyamupalabhyate, tṛṣṇā ca vedanāsadbhāve saṁbhāvyamānā, tadā kleśaprahāṇamapi saṁdihyamānaṁ kathamiva vimuktau niścayaṁ kuryāt ? tasmānna śūnyatāmantareṇa bhikṣutā susthitā pratibhāsate iti| yaduktam-
sāvalambanacittānāṁ nirvāṇamapi duḥsthitam|
iti, tadupapādayannāha-
sālambanena cittena sthātavyaṁ yatra tatra vā||48||
sālambanena sopalambhena cittena sthātavyamāsaktavyam| yatra tatra vā yatra tatra āsaṅgasthāneṣu āryasatyādiṣu tadbhāvanāphaleṣu vā| āsaṅgasaṁbhāvanāyāṁ na punarjanmanivṛttiriti kathaṁ punarjanmasaṁbhāvanāyāṁ nirvāṇamapi na saṁdigdhaṁ syāt ?
tasmāduktaśūnyataiva nirvāṇakāraṇamuktetyāha-
vinā śūnyatayā cittaṁ baddhamutpadyate punaḥ|
yathāsaṁjñisamāpattau bhāvayettena śūnyatām||49||
vinā śūnyatayā śūnyatāmantareṇa cittaṁ vijñānaṁ sālambanaṁ baddhaṁ saṁyatam ālambanāsaṅgapāśena| utpadyate punaḥ, samādhibalāt kiyatkālaṁ nivṛttamapi punarutpattimad bhavati| kva punaridaṁ dṛṣṭamityāha-yathā asaṁjñisamāpattau iti| yathā asaṁjñisamāpattiṁ samāpadyamānānāṁ tāvatkālaṁ cittacaittanirodhe'pi punastadutpattiḥ syāt, tathā anyatrāpi ityarthaḥ| upalakṣaṇaṁ caitat| yathā nirodhasamāpattāvityapi draṣṭavyam| atha vā| yathā asaṁjñisamāpattiṁ samāpadya asaṁjñiṣu deveṣu upapadyamānānāmanekakalpaśataṁ yāvanniruddhānāmapi tatsamāpattivipākaphalaparisamāptau cittacaittānāṁ punarutpattiḥ, tathā| yataḥ śūnyatāmantareṇa na bhikṣutā na nirvāṇamupapadyate, tataḥ ubhayārthināṁ śūnyataiva bhāvanīyetyāha bhāvayedityādi| yena kāraṇena vinā śūnyatayā cittaṁ baddhamutpadyate punaḥ, tena kāraṇena nirvāṇādyarthī śūnyatāmeva bhāvayet| tadbhāvanā hi kleśaprahāṇaṁ nirvāṇaṁ cādhigamayati| na kevalaiva satyādibhāvaneti yāvat, sālambanatvāt| yaduktamāryavajracchedikāyāṁ prajñāpāramitāyām-
tat kiṁ manyase subhūte api tu strotaāpannasyaivaṁ bhavati-mayā strotaāpattiphalaṁ prāptamiti ? subhūtirāha-no hīdaṁ bhagavan| tatkasya hetoḥ ? na hi bhagavan kiṁcidāpannaḥ, tenocyate strotaāpanna iti| na rūpamāpanno na śabdān na gandhān na rasān na spraṣṭavyāni na dharmānāpannaḥ, tenocyate strotaāpanna iti| saced bhagavan strotaāpannasyaivaṁ bhavet-mayā strotaāpattiphalaṁ prāptamiti, sa eva tasya ātmagrāho bhavet sattvagrāho jīvagrāhaḥ pudgalagrāho bhavet| peyālaṁ| tatkiṁ manyase subhūte api nu arhata evaṁ bhavati-mayārhattvaṁ prāptamiti ? subhūtirāha-no hīdaṁ bhagavan| tatkasya hetoḥ ? na kaściddharmo yo'rhannāma| sacedbhagavan arhata evaṁ bhavet-mayārhattvaṁ prāptamiti, sa eva tasyātmagrāho bhavet| peyālaṁ| bhagavānāha-tasmāttarhi subhūte bodhisattvena mahāsattvena evamapratiṣṭhitaṁ cittamutpādayitavyam, na kvacit pratiṣṭhitaṁ cittamutpādayitavyam, na rūpapratiṣṭhitaṁ cittamutpādayitavyam, na śabdagandharasaspraṣṭavyapratiṣṭhitaṁ cittamutpādayitavyamiti|
tasmācchūnyataiva bodhimārga iti sthitam||
yatsūtre'vataredityādi anuṣṭuptrayaṁ kenacit pratikṣiptamiva lakṣyate, apakramaniveśitatvāt| āgamavipratipattirasya vicārasya prastāvaḥ| śāsanaṁ bhikṣutetyādiṣu āgamavivādāt, prakramāntaratvāt pūrvameva vaktumucitam| anenāntaritasya vivādasya punarupakramo granthakārasya prastāvākauśalaṁ syāt| yatpratyayetyādinā ca prāktanavṛttadvayārthasyābhihitatvāt| mahākāśyapamukhyairityādivacanasyāślīlatvāt granthakārāprayuktamiti niścitam| tasmāt prakṣepa evāyamiti||
syādetat-yathā sālambanacittasyāsaṅgasaṁbhavāt na muktiḥ syāt, tathā śūnyatāyāmapi bhayamupajāyāte| tadvaramubhayaparihāreṇa saṁsāra eva sthitiryuktetyāha-
saktitrāsāttvanirmuktyā saṁsāre sidhyati sthitiḥ|
mohena duḥkhināmarthe śūnyatāyā idaṁ phalam||53||
saktirāsaṅgaḥ| trāso bhayam| śūnyatāśravaṇāt, tadarthāparijñānāt| saktitrāsamiti samāhāraḥ| tasmādubhayapakṣaparihāreṇa saṁsāre traidhātukasvabhāve sidhyati sthitiravasthānamupajāyate| tuśabdaḥ punardoṣaparihārārtham| idaṁ tu śūnyatābhyupagame dūṣaṇaṁ syāt| sādhāraṇaṁ dūṣaṇamiti yāvat| kutaḥ ? anirmuktyā| hetau tṛtīyā| mukterabhāvādityarthaḥ| katameṣām ? duḥkhināṁ pañcagatisaṁsāre jātyādiduḥkhapīḍitānāṁ satām| katham ? arthe arthaviṣaye| mohena avidyayā| ālambanāsaṅgeneti yāvat| ataḥ śūnyatāyā idaṁ phalam, yat punarapi nivṛtya saṁsāre'vasthānam| ayamabhiprāyaḥ-yathā śūnyatāvyatirekeṇa upalambhadṛṣṭerna muktiḥ syāt, tathā viṣayāsaṅgasukhacetāḥ sarvadharmaśūnyatābhayabhītakātaraḥ varaṁ saṁsāra evāvasthānamiti manyamāno bālaḥ praśamasukhavimukho vinivṛtya jātyādiduḥkhamanubhavan punastatraivāvatiṣṭhate iti kimanayā prasādhitamiti||
anye tu saktitrāsāntanirmuktayeti pāṭhaṁ manyamānā evaṁ vyācakṣate-sakterhetutvāt saktirāsaṅgasthānam| trāsahetutvāt trāso bhayasthānam| tāveva antau saktitrāsāntau| śāśvatocchedāntau ityarthaḥ| tathā hi-śāśvatadṛṣṭerāsaktiḥ, ucchedadṛṣṭeśca trāso jāyate| tayornirmuktayā parityāgena| pūrvavat tṛtīyā| yat paramārthavicāreṇa śāśvatāntavivarjanam, saṁvṛtisatyābhyupagamena ca ucchedāntaparityāgaḥ, iti samāropāpavādāntaparihārānmadhyamā pratipattiriyamupadarśitā bhavati| tathā ca kiṁ saṁpadyate ityāha-saṁsāre sidhyati sthitiḥ| prajñayā saṁsāradoṣāliptasya karuṇāparatantratvāt saṁsāre sidhyati niṣpadyate sthitiravasthānam| kimartham ? duḥkhināmarthe paraduḥkhaduḥkhitayā duḥkhināṁ saṁsāriṇāmarthe, tadduḥkhasamuddharaṇābhilāṣāt||
nanu saṁsāriṇo nāma paramārthato na santyeva, tat kathaṁ tadavasthānamityatrāha-mohena viparyāsena saṁvṛtyā sattvasyopalambhāt| etacca "duḥkhavyupaśamārthaṁ tu kāryamoho na vāryate " [9.77] ityatra paścād vyaktīkariṣyate| tasmācchūnyatāyā idaṁ phalam, yatkaruṇayā saṁsāre'vatiṣṭhamāno'pi śūnyatādarśanāt saṁsāradoṣairna lipyate| idamapratiṣṭhitanirvāṇatā śūnyatāyāḥ phalam, śūnyatāmantareṇa asyābhāvāt| tasmādāsaṁsāraṁ sattvārthamavasthānamicchadbhiḥ śūnyataiva bhāvayitavyā||
etat sarvamupasaṁhāreṇopadarśayannāha-
tadevaṁ śūnyatāpakṣe dūṣaṇaṁ nopapadyate|
tadetat evamuktakrameṇa śūnyatāpakṣe uktaṁ dūṣaṇam-śūnyatāyāṁ trāsāt saṁsārāvasthānalakṣaṇaṁ nopapadyate na saṁgacchate vakṣyamāṇasamādhānāt| iti prathamapakṣe yojanā| yata evam-
tasmānnirvicikitsena bhāvanīyaiva śūnyatā||54||
nirgato vicikitsāyā nirvicikitsaḥ niḥsaṁdehaḥ| tena satā bhāvanīyaiva abhyasanīyaiva śūnyatā sarvadharmaniḥsvabhāvatā anupalambhayogena||
etena yaduktam-"na vinānena mārgeṇa" [9.41] tadupasaṁhṛtaṁ bhavati| yatpunaruktam "śūnyatādarśanena kim", tatra śūnyatāyā viśeṣamāha-
kleśajñeyāvṛtitamaḥpratipakṣo hi śūnyatā|
śīghraṁ sarvajñatākāmo na bhāvayati tāṁ katham||55||
kleśā rāgādayaḥ| jñeyaṁ pañcavidham| āvṛtiśabdastu ubhayatra saṁbadhyate| kleśā evāvṛtiḥ| jñeyaṁ ca āvṛtirāvaraṇamiti vibhajya yojanīyam| jñeyameva samāropitarūpatvādāvṛtiḥ, saiva tama iva tamaḥ, vastutattvāvaraṇāt, tasya pratipakṣaḥ prahāṇahetuḥ| hi yasmāt śūnyatā, tasmāt śīghraṁ tvaritaṁ sarvajñatāyāṁ buddhatve kāmo'bhilāṣo yasyāsau tathoktaḥ| sarvajñatāṁ kāmayate iti vā sarvajñatākāmaḥ| na bhāvayati tāṁ kathamiti, tāṁ śūnyatāṁ kathaṁ na bhāvayati nābhyasyati? api tu mahatā yatnena bhāvayedeva||
yadapyuktam-trāsācchūnyatāyāṁ pravṛttirna syāt, tadapi na yuktamityāha-yadduḥkhetyādi| dvitīyapakṣe punaritthamavatāraṇīyam-astyeva śūnyatāyāmeṣo'nuśaṁsaḥ, kevalaṁ prathamata eva tatra saṁtrāsātpravṛttirna syāditi | āha-
yadduḥkhajananaṁ vastu trāsastasmātprajāyatām|
śūnyatā duḥkhaśamanī tataḥ kiṁ jāyate bhayam||56||
yadvastu duḥkhajananaṁ pīḍākaram, tasmādvastunaḥ sakāśāt trāsaḥ bhayaṁ jāyatāṁ nāma| śūnyatā punaḥ pratyuta duḥkhaśamanī sarvasāṁsārikaduḥkhāpahantrī| tataḥ tasyāḥ śūnyatāyāḥ kiṁ kiṁnimittaṁ abhayasthāne kātarasya janasya bhayaṁ jāyate ? sarvaguṇanidānatvāt premaiva tasyāmucitamiti bhāvaḥ||
ātmagrahajanitāhaṁkāraprasūtaṁ hi bhayamatattvavidāmutpadyate| sa cātmā kalpanāsamāropitamūrtiriti ahaṁkāro'pi tadabhāvādanāspada ityupadarśayannāha-
yatastato vāstu bhayaṁ yadyahaṁ nāma kiṁcana|
ahameva na kiṁciccedbhayaṁ kasya bhaviṣyati||57||
yatastato vā bhayābhayasthānāt astu bhavatu bhayam| kadā ? yadi ahaṁ nāma kiṁcana| ahamiti ahaṁpratyayasya viṣayaḥ kathitaḥ| ahaṁ nāma ahaṁpratyayavedyaṁ yatkiṁcana kiṁcidvastu syāt| avyaktanirdeśānnapuṁsakatā| tadā yuktameva bhayam| yadā punarahameva na kiṁcit na vastusat vicāryamāṇamahaṁ kiṁcit śabdavikalpamātrādanyata, tadā bhayaṁ kasya ? ahamityasyābhāvāt| bhaviṣyati utpatsyate| ito'pi vicārāt trāso nivartate iti bhāvaḥ| taduktam-
nāsmyahaṁ na bhaviṣyāmi na me'sti na bhaviṣyati|
iti bālasya saṁtrāsaḥ paṇḍitasya bhayakṣayaḥ||iti|
yathā ca ahaṁpratyayaviṣayasya kalpanāmātropadarśitatvādasattvam, tathā pratipādayannāha-
dantakeśanakhā nāhaṁ nāsthi nāpyasmi śoṇitam|
na siṁghāṇaṁ na ca śleṣmā na pūyaṁ lasikāpi vā||58||
dantakeśanakhā nāham| pratyekamamī ahaṁpratyayaviṣayā na bhavanti| nāsthi nāpyasmi śoṇitam| asthi haṭṭam| śoṇitaṁ rudhiram| etaddūyamapi nāsmi nāham| siṁghāṇaṁ na ca śleṣmā na pūyam| siṁghāṇaṁ nāsikāvivaraniryātaḥ kledaḥ| śleṣmā mukhavivaravinirgataḥ| pūyaṁ vraṇe pakvarudhiram| etānyapi nāhaṁ bhavanti| lasikāpi vā, lasikā vraṇakledaḥ, sāpi nāham||
nāhaṁ vasā na ca svedo na medo'strāṇi nāpyaham|
na cāhamantranirguṇḍī gūthamūtramahaṁ na ca||59||
nāhaṁ vasā na ca svedo na meda iti| vasā śarīrasnehaḥ| svedaḥ prasvedaḥ| medaścaturtho dhātuḥ| imānyapi nāham| antrāṇi nāpyahamiti| antrāṇi prasiddhāni, tānyapi nāham| na cāhamantranirguṇḍī antranirguṇḍī sūkṣmātmikā, sāpi naivāham| gūthamūtramahaṁ na ca, gūthaṁ viṣṭhā| etadapi dvayaṁ nāhaṁ na bhavāmi||
nāhaṁ māṁsaṁ na ca strāyu noṣmā vāyurahaṁ na ca|
na ca cchidrāṇyahaṁ nāpi ṣaḍ vijñānāni sarvathā||60||
nāhaṁ māṁsaṁ na ca snāyu noṣmā| snāyu sirā| ūṣmā śarīratejodhātuḥ| ime'pi nāham| vāyurahaṁ na ca, vāyurāśvāsapraśvāsādilakṣaṇaḥ, so'pi naivāham| na ca cchidrāṇi cakṣurādīni, tānyapi nāham| nāpi ṣaḍ vijñānāni sarvathā, ṣaṭ cakṣuḥśrotraghrāṇajihvākāyamanovijñānāni, tānyapi nāhaṁ bhavanti| sarvathā sarvaprakāreṇa pratyekaṁ samuditāni vā| tathā hi dantādisamudāyātmakameva vicāryamāṇaṁ śarīramupalabhyate| tacca pratyekamahaṁpratyayavedyaṁ na bhavati, pratyekamahaṁpratyayasya teṣu abhāvāt| na hi pareṣāmapi ekaikaśaḥ keśādayo'haṁ pratyayavedyā bhavanti| samuditā api te eva kevalāḥ pūrvavat| na ca samuditeṣu teṣu kaścidekaḥ saṁbhavati, tasya pratiṣetsyamānatvāt| nāpyaneke samuditā api ekapratyayaviṣayā bhavitumarhanti| na ca anekeṣu ekapratyayo bhrānto yuktaḥ| na ca bhrāntestattvavyavasthā| tasmāt kalpanāmātrametadahamityarthaśūnyamābhātīti niścitam| uktaṁ caitadaśubhabhāvanāprastāve śikṣāsamuccaye-
santi asmin kāye keśā romāṇi nakhā dantā rajo malaṁ tvakū māṁsāsthi snāyu śirā bukkā hṛdayaṁ plīhakaḥ klomakaḥ antrāṇi antraguṇāḥ āmāśayaḥ pakkāśayaḥ audarīyakaṁ yakṛt purīṣam aśru svedaḥ kheṭaḥ siṁghāṇakaṁ vasā lasikā majjā medaḥ pittaṁ śliṣmapūyaśoṇitaṁ mastakaluṅgaṁ prasrāvaḥ| eṣu ca vastuṣu bodhisattvaḥ upaparīkṣaṇajātīyo bhavati| etat punaḥ paścāt kāyasmṛtyupasthānaparyante nirdekṣyāmaḥ| iti| evaṁ nirviṣaya evāhaṁpratyayaviśeṣaḥ||
syādetat-yadi nāma keśādayo'haṁpratyayavedyā na bhavanti, tathāpi nāyaṁ nirviṣayaḥ sidhyati| yataḥ antarvyāpārapuruṣagocara eva ahaṁpratyayo'smābhiriṣyate iti naiyāyikādayaḥ| naitadapi yuktam| yasmāt-ahaṁ gauraḥ kṛśo dīrgho gacchāmītyādyākāraparāmarśātmaka eva ayamahaṁpratyayaḥ pratibhāsate| na ca ātmana etadrūpamiṣyate paraiḥ| na ca anyākāreṇa jñānena anyasya grahaṇaṁ yuktam, atiprasaṅgāt| tathā hi tadvān, idamidaṁ tasya lakṣaṇamupavarṇayanti pare| tatra naiyāyikāstāvat nityaṁ sarvagataṁ pratiprāṇibhinnamacetanaṁ cetanāyogāttu cetanaṁ sukhādiguṇādhāraṁ śubhāśubhakarmakartāraṁ tatphalopabhoktāraṁ paralokinaṁ ca ātmānamicchanti | naiyāyikavadvaiśeṣikā api| taduktam-
anye punarihātmānamicchādīnāṁ samāśrayam|
svato'cidrūpamicchanti nityaṁ sarvagataṁ tathā||
śubhāśubhānāṁ kartāraṁ karmaṇāṁ tatphalasya ca|
bhoktāraṁ cetanāyogāccetanaṁ na svarūpataḥ||iti|
[tattvasaṁgraha-171-172]
jaiminīyāstu-vyāvṛttyanugamātmakaṁ buddhirūpeṇa pariṇāminaṁ caitanyarūpamātmānamicchanti| tacca caitanyaṁ buddhisvabhāvam| na ca tasya pravṛttinivṛttī bhavataḥ, tasyobhayatrānugatarūpatvāt| tadyathā-sarpasya kuṇḍalāvasthānivṛttau ṛjutvāvasthāpravṛttau ca sarpatvasyobhayatrāpyavṛttiḥ| yathoktam-
vyāvṛttyanugamātmānamātmānamapare punaḥ|
caitanyarūpamicchanti caitanyaṁ buddhilakṣaṇam||
yathāheḥ kuṇḍalāvasthā vyapeti tadanantaram|
saṁbhavatyārjavāvasthā sarpatvaṁ na nivartate||
tathaiva nityacaitanyasvabhāvasyātmano'pi na|
niḥśeṣarūpavigamaḥ sarvasyānugamo'pi ca||iti|
[tattvasaṁgraha-222-224]
iti viśeṣaḥ| anyat sarvaṁ pūrvavat||
jaināstu jaiminīyavaccetanamātmānamicchanti dravyaparyāyarūpeṇa yathāyogamanugamavyāvṛttyātmakam| tathā coktam-
jaiminīyā iva prāhurjaināścillakṣaṇāntaram|
dravyaparyāyarūpeṇa vyāvṛttyanugamātmakam||
[tattvasaṁgraha-311]
kāpilāstu nityaṁ vyāpakaṁ nirguṇaṁ svayameva caitanyātmakamātmānamicchanti, na tu buddhisaṁbandhāt| buddheḥ svayamacitsvabhāvatvāt| caitanyaṁ puruṣasya svarūpamiti vacanāt| nāpi sa kasyacit kāryasya kartā, svayaṁ tatphalopabhoktā vā, niṣkriyatvāt| prakṛtireva tatkartrī tasya, tatphalopanetrī ca| viparyāsavaśādasau svātmani tat samāropayati| tathā hi-yadā puruṣasya śabdādiviṣayopabhogākāramautsukyamupajāyate, tadā prakṛtiḥ parijñātapuruṣautsukyā puruṣeṇa yujyate, tataḥ śabdādisargaṁ karoti| śabdādiṣu śrotrādivṛttibhirmanasādhiṣṭhitābhiḥ parigṛhīteṣu viṣayeṣu buddhiradhyavasāyaṁ karoti| tato buddhyavasitamarthaṁ puruṣaścetayate iti| evaṁ caitanyasvarūpatvānnirguṇatvam, vyāpitvānniṣkriyatvamiti sāṁkhyapuruṣasya viśeṣaḥ| uktaṁ ca-
caitanyamanye manyante bhinnaṁ buddhisvarūpataḥ|
ātmanaśca nijaṁ rūpaṁ caitanyaṁ kalpayanti te||
pradhānenopanītaṁ ca phalaṁ bhuṅkte sa kevalam|
kartṛtvaṁ tasya naivāsti prakṛtereva tanmatam||
[tattvasaṁgraha-285-86]
pravartamānān prakṛterimān guṇān
tamovṛtatvādviparītacetanaḥ|
ahaṁ karomītyabudho'bhimanyate
tṛṇasya kubjīkaraṇe'pyanīśvaraḥ||iti|
[sāṁkhyakramadīpikā-43]
upaniṣadvādinastu samastaprāṇisaṁtānāntargatamekameva vyāpi nityaṁ ca jñānamicchanti| tadvivartarūpatayā sakalamidaṁ kṣitijalapavanahutāśanādikaṁ jagadavabhāsate| tatsvabhāva eva cātmā| na bāhyaṁ kimapyavayavi paramāṇvādikaṁ grāhyaṁ pramāṇaprasiddhamasti| āha ca-
nityo jñānavivarto'yaṁ kṣititejojalādikaḥ|
ātmā tadātmakaśceti saṁgirante'pare punaḥ||
grāhyalakṣaṇasaṁyuktaṁ na kiṁcidiha vidyate|
vijñānapariṇāmo'yaṁ tasmātsarvaṁ parīkṣyate||iti|
[tattvasaṁgraha-328-29]
pudgalavādinastu punarantaścaratīrthikāḥ| skandhebhyastattvānyatvābhyāmavācyaṁ pudgalanāmānamātmānamicchanti| anyathā tīrthikasiddhāntābhiniveśadarśanaṁ syāt| āha ca-
kecicca saugataṁmanyā apyātmānaṁ pracakṣate| iti|
[tattvasaṁgraha-336]
kathamātmano'haṁpratyayaviṣayatā syāt? svasvarūpeṇa tatrāpratibhāsanāt| tatkathamātmā ahaṁpratyayatayā pratibhāsate ityucyate ? tasmād vikalpamātrametat| nirviṣayamutpadyate iti sthitam||
saṁprati citsvabhāvātmavādinaḥ sāṁkhyādayaḥ ṣaḍvijñānānāmātmaniṣedhamasahiṣṇavaḥ prāhuḥ-śabdādijñānaṁ cidātmakamātmaivāsmābhirabhidhīyate| tatkathamasyātmatāpratiṣedha ucyate ? iti parābhiprāyamākalayya siddhāntavādī prasaṅgamāsañjayannāha-
śabdajñānaṁ yadi tadā śabdo gṛhyeta sarvadā|
nanu yadi śabdajñānātmaka ātmā, tasya ca nityatvāt śabdajñānaṁ nityaṁ syāt, tadā śabdo'pi sadā nityameva tadbhāvābhāvakālayorgrahītavyaḥ syāt, śabdagrahaṇasvabhāvasya tasya tatsadasattākāle sarvadānuvartanāt| anyathā nityatvameva tasya hīyeta| bhavatu, evameveti cet, āha-
jñeyaṁ vinā tu kiṁ vetti yena jñānaṁ nirucyate||61||
jñānameva nityamupasthitam, śabdasya tu kādācitkatvāt na sarvadā sattābhivyaktiḥ| tataśca tadasattākāle jñeyaṁ vinā viṣayamantareṇa kiuṁ vetti kiṁ jānāti tad jñānam ? tuśabdo'sattākālapraśnaviśeṣe vartate| yena jñeyena śūnyamapi jñānaṁ nirucyate abhidhīyate| jñeyaṁ jānātīti jñānamākhyāyate, tadabhāvāt kathaṁ jñānamityāśayaḥ||
etadevāha-
ajānānaṁ yadi jñānaṁ kāṣṭhaṁ jñānaṁ prasajyate|
yadapi viṣayaṁ na jānāti, tadapi yadi jñānamucyate, tadā kāṣṭhamajñānasvabhāvaṁ jñānaṁ prasajyate| na hi tena kiṁcidaparāddhaṁ yena na vijñānaṁ syāt| na caivam| tasmādviṣayaparijñānābhāvāt yathā kāṣṭhaṁ jñānaṁ na bhavati, tathā anyadapi na syādityāha-
tenāsaṁnihitajñeyaṁ jñānaṁ nāstīti niścayaḥ||62||
yena nirviṣayaṁ na jñānam, tena kāraṇena asaṁnihitajñeyaṁ asaṁnihitamayogyadeśasthaṁ jñeyaṁ grāhyo viṣayo yasya tattathoktaṁ jñānaṁ nāsti na vidyate iti niścayaḥ ekānta eṣaḥ| sāpekṣatvāt||
syādetat-śabdasya sadāvidyamānatvāt nāsaṁnihitaviṣayaṁ śabdajñānam| agrahaṇaṁ tu kadācit kādācitkābhivyaktitvāditi noktadoṣaprasaṅgaḥ| naitadasti| yato yadasya jñānasya paricchedyaṁ rūpaṁ vyaktamityucyate, tasya sadāsaṁnihitaviṣayatayā grāhakamajñānamabhidhīyate| śabdasya tu sadā sattvamasattvaṁ vā na vivakṣitam| jñānaṁ tu kadācidagrāhakamityetāvataiva sādhyasiddheḥ| tasmādasaṁnihitajñeyamityanena jñānasyaiva agrāhakatvaṁ sādhyate| yena rūpeṇa jñānasya grāhyo viṣayaḥ, tasya na sarvadā saṁnidhānamastīti kṛtvā iti kathaṁ noktadoṣaprasaṅgaḥ ? śabdasya yathā sarvadā sattvaṁ nāsti, tadvistarabhayānnocyate||
api ca| yadi śabdajñānamevātmā, tadā tadgrahaṇātmakatvāttasya rūpagrahaṇaṁ na syāt| naitadasti| yataḥ tadeva rūpagrāhakamiṣyate iti cedatrāha tadevetyādi-
tadeva rūpaṁ jānāti tadā kiṁ na śṛṇotyapi|
tadeva śabdajñānameva yadi rūpaṁ jānātīti matam, tadā kiṁ na śṛṇotyapi, tadā rūpagrahaṇakāle kimiti na śṛṇotyapi, śabdamapi kiṁ na gṛhṇāti ? śabdajñānatvāt| atha gṛhṇātyeva, yadi saṁnihitaṁ syāt| kevalamasaṁnidhānāt na doṣa iti parasyottaramāśaṅkayāha śabdasyetyādi-
śabdasyāsaṁnidhānāccettatastajjñānamapyasat||63||
śabdasya viṣayatāmāpannasya asaṁnidhānādayogyadeśāt grahaṇaṁ na syāt-yadi, evamabhidhīyate, tatastat jñānamapyasat| tat tasmāt tarhi śabdasyāsaṁnidhānāt tat jñānamapi śabdajñānam asadavidyamānam| śabdajñānameva tarhi tanna bhavatītyarthaḥ||
kiṁ ca| yadi śabdajñānaṁ tadā rūpagrahaṇādyātmakaṁ tanna yujyate ityāha śabdagrahaṇetyādi-
śabdagrahaṇarūpaṁ yattadrūpagrahaṇaṁ katham|
śabdasya grahaṇarūpaṁ śabdasya grahaṇasvabhāvam| śabdagrāhakamiti yāvat| yat jñānaṁ tad rūpagrahaṇaṁ rūpagrahaṇātmakaṁ katham ? na kathaṁcidapi syāt| ekasya niraṁśasya rūpadvayāyogāt| nanu yathā kaścideka eva kasyacidapekṣayā pitā, kasyacidapekṣayā ca sa eva putraḥ syāt, tathā prakṛte'pi rūpadvayamekasya bhaviṣyatītyāha ekaḥ pitetyādi-
ekaḥ pitā ca putraśca kalpyate na tu tattvataḥ||64||
ekaḥ pitā eva janakaḥ putraśca janyaḥ sa eveti kalpyate, sa tu tadapekṣayā kalpanayā vyavasthāpyate| na tu tattvataḥ, na punaḥ paramārthataḥ| eka eva svabhāvaḥ ubhayātmakaḥ kalpanāsamāropitavyapadeśāt [rūpabhedena] punareka eva tathā nānābhidhānena naivābhidhīyate| ubhayavāstavarūpadvayamekasya ghaṭanīyam, tacca kathaṁcidapi na saṁgacchate, rūpadvayavyatibhinnatayā vastuno'pi dvitvaprasaṅgāt| tasmāt yathā vāstavamekasya dvirūpatvaṁ tanna dṛṣṭāntadharmiṇyasti, yaccāsti kālpanikam, tat prakṛtānupayogīti yatkiṁcidetat||
ito'pi na pāramārthiko'yaṁ vyapadeśa ityāha sattvaṁ raja iti-
sattvaṁ rajastamo vāpi na putro na pitā yataḥ|
etacca avaśyaṁ tvayāpi svīkartavyam-sāṁkhyamate hi triguṇamekaṁ jagat, tataḥ sattvaṁ rajastamo vāpīti samudāyaḥ samuccayārthaḥ| yato yasmādete guṇāḥ svasvabhāvāvasthitāḥ pratyekaṁ samuditā vā| tasmānna pitā na putraḥ paramārthataḥ| sarvadā guṇā eva kevalāḥ santi| ayamarthaḥ-putrāvasthāyāṁ ye sattvarajastamolakṣaṇā guṇāḥ, te eva prāptajanakabhāvā api tena pūrvāparakālayoraviśiṣṭasvabhāvā eva| te tatastadapekṣya pitā putraścābhidhīyante, na tu tatra kaścidviśeṣaḥ| tataḥ kālpanika evāyaṁ vyavahāraḥ| yadi ca rūpagrahaṇakāle'pi śabdagrahaṇātmakamekameva tajjñānam, tadā tatsvabhāvamupalabhyeta, na copalabhyate| tato na tadgrahaṇātmakamityāha śabdagrahaṇetyādi-
śabdagrahaṇayuktastu svabhāvastasya nekṣyate||65||
śabdagrahaṇena yuktaḥ saṁbaddhaḥ| tuśabdo viśeṣābhidhāne| svabhāvastasya rūpagrāhakasya jñānasya nekṣyate na pratīyate| atastadā tasya śabdagrahaṇatā nāstīti niścīyate||
syādetat-yadi nāma na pratīyate, tathāpi tadeva tat| kathaṁ tarhi rūpagrahaṇamityāha tadevetyādi-
tadevānyena rūpeṇa naṭavatso'pyaśāśvataḥ|
tadeva śabdajñānam| anyena rūpeṇa svabhāvena rūpagrahaṇātmakena rūpaṁ gṛhṇātīti śeṣaḥ| kathamiva tasyānurūpatā ? naṭavat| yathā nāṭyasamaye raṅgabhūmigato naṭaḥ eka eva nānārūpeṇāvatarati, tathā prakṛte'pīti na doṣaḥ| atrāha-so'pyaśāśvataḥ iti anityaḥ pūrvasvabhāvaparityāgena rūpāntaramāviśati| na ca pūrvāparakālayorekasvabhāva eva naṭo nānārūpasaṁbandhāt, anyathā tasya rūpadvayamekadeti bhāṣeta| iti sādhyavikalo dṛṣṭāntaḥ| athāpi syāt-bhāvaḥ sa eva| svabhāvaḥ punarasya aparāpara utpadyate nirudhyate ca| tataḥ ayamadoṣa ityatrāha sa evānyetyādi-
sa evānyasvabhāvaścedapūrveyaṁ tadekatā||66||
sa evātmā naṭo vā| anyasvabhāvaḥ aparasvabhāvaḥ| ced yadi ucyate, tadā apūrveyaṁ tadekatā, apūrveyamadṛṣṭapūrveyamīdṛśī tadekatā| tasya bhāvasya aparasvabhāvotpattāvapi ekatā abhinnātmatā| tathā hi-sa eveti tattvamākhyāyate, punaranyasvabhāva iti tasyaiva anyatvam| na caitat parasparaviruddhadharmadvayamekasya yuktam| na hi bhāvo nāma anya eva svabhāvāt, yena tasyotpādanirodhayorapi bhāvasya tau na syātām| nāpi tadabhinnasya svabhāvasya utpādanirodhayorbhāvasya tādavasthyaṁ yuktamabhedābhāvaprasaṅgāt| bhede vā saṁbandhāsiddhiriti bhāvaḥ||
syādetat-bhavatveva eṣa prasaṅgaḥ yadi rūpadvayamasyātmanaḥ satyaṁ syāt| kiṁ tarhi nijamasya rūpamapahāya aparaṁ rūpamatāttvikam, tena noktadoṣaprasaṅgaḥ, ityāśayamāśaṅkayannāha anyadrūpamityādi-
anyadrūpamasatyaṁ cennijaṁ tadrūpamucyatām|
anyadrūpaṁ tadviṣayopādhikaṁ sphaṭikopalasyeva asatyamasvābhāvikam, iti cedyadi, tarhi nijaṁ tadrūpamucyatām nijaṁ svābhāvikaṁ tasyātmano rūpaṁ tattvamucyatām| astyevānyadrūpaṁ tasya| kiṁ tat ? jñānatā cet-
jñānatā cettataḥ sarvapuṁsāmaikyaṁ prasajyate||67||
jñānātmataiva tasya pūrvāparakālānugāminī nijaṁ rūpam| kimanyadvaktavyam ? [tadrūpeṇa pūrvāparānyarūpasaṁbandhe'pi sphaṭikavad yadi eko'stītyucyate, evaṁ sarvapuṁsāmaikyaṁ prasajyate, evaṁ jñānatvena tatsādhāraṇarūpatvāt| tadyathā pūrvaparakālikayoḥ śabdarūpajñānayorbhinnākāratvād bhinnayorapyekatvameva, tathā sarvasattvānāṁ prāṇigatigatānāmekātmatā prasajyate] āpadyate, vastuto bhede'pi viśeṣābhāvāt||
itthaṁ ca punaridamatiprasajyate ityāha cetanetyādi-
cetanācetane caikyaṁ tayoryenāstitā samā|
yadi vā avāntaraṁ bhedanibandhanaṁ viśeṣamapāsya kiṁcidākārakamāśritya ekatvamucyate tadā cetanā puruṣadharmaḥ, acetanā prakṛtyādidharmaḥ| cakāro doṣāntarasamuccaye| te'pi ekamabhinnaṁ vastu syātām| katham ? tayoścetanācetanayoḥ yena kāraṇena astitā samā| sāpi bhāvānāṁ nijaṁ rūpam| samā dvayorapi tulyā|
nanu ca| atrāpi sādṛśyanibandhanamiṣyate eva ekatvaṁ vastubhede'pi| tato'yamiṣṭaprasādhanādadoṣa ityāha viśeṣaścetyādi-
viśeṣaśca yadā mithyā kaḥ sādṛśyāśrayastadā||68||
dūṣaṇāntaradyotane cakāraḥ| viśeṣo bhedaḥ sarvabhāvānāmaniyamena yadā mithyā asatyam [tyaḥ ?], nijameva rūpaṁ satyam, tadā kaḥ sādṛśyāśrayaḥ syāt ? kimāśritya sādṛśyaṁ vyavasthāpyate ? viśeṣasadbhāve hi kiṁcinmātrasādharmyeṇa sādṛśyaṁ syāt| viśeṣābhāve ca tadeva tat syānna sadṛśam| na hi gogavayayorgoviśeṣamananubhavan na gavayo gosadṛśo bhavet, api tu gaureva syāt| ato viśeṣa eva sādṛśyāśrayaḥ| sa ca yadā pāramārthiko na bhavati, tadā kaḥ sādṛśyasya samānākāratāyāḥ puṁsāmanyasya vā āśrayo nibandhanaṁ vā bhavet ? naiva kaścidityarthaḥ| ato vastuta eva ekatvamāpatitaṁ bhavataḥ, na sādṛśyakṛtam| tat kathaṁ siddhasādhanādadoṣa ityucyate ?
evaṁ kāpila [jaina]jaiminīyaparikalpitasya citsvabhāvasyātmanaḥ sattvamasiddham| upaniṣadvādiparikalpite'pi yathāsaṁbhavaṁ dūṣaṇamabhidheyamiti||
sāṁpratamacetanasya naiyāyikādiparikalpitasyātmanaḥ sadvayavahārapratiṣedhāyāha acetanaścetyādi-
acetanaśca naivāhamācaitanyātpaṭādivat|
cetanastāvadātmā uktakrameṇa na yujyate| acetano'pi naivāhamātmā yukta iti cakārārthaḥ| kutaḥ ? ācaitanyāt caitanyābhāvāt| na vidyate cetanā asyetyacetanaḥ| tasya bhāvaḥ ācaitanyam| ubhayapadavṛddhiḥ pāralaukikādivat| tasmāt| acetanatvādityarthaḥ| kathamiva ? paṭādivat| yathā paṭavṛkṣaparvatādayaḥ caitanyavirahādātmā na bhavanti, tathā abhimato'pi| karmakartṛtvāderasyābhyupagamāt| anyathā na kiṁcit prayojanaṁ tena| na ca acetanasya tadyuktam, yathā paṭādeḥ| yadi nāma svayamasāvacetanaḥ, tathāpi buddheścetanā cetayate, tenāyamadoṣaḥ iti parābhiprāyaṁ saṁbhāvayannāha atha jña ityādi-
atha jñaścetanāyogādajño naṣṭaḥ prasajyate||69||
atheti pṛcchāyām| athāyamātmā cetanāyogād buddhisamavāyāt svayamacetano'pi jño bhavati| jānātīti jñaḥ iti kapratyayāntasya rūpam| evamupagamyamāne ajño naṣṭaḥ prasajyate| yadā tarhi madamūrcchāvasthāyāṁ cetanānivṛttau ayamātmā ajño na kiṁcidapi jānāti, tadā naṣṭaḥ prāktanacaitanyasaṁbaddhasvabhāvaparityāgādvinaṣṭaḥ prasajyate||
caitanyasaṁbandhāsaṁbandhakālayorekasvabhāvatvānnāyaṁ doṣa iti paramāśaṅkayannāha athāvikṛta ityādi-
athāvikṛta evātmā caitanyenāsya kiṁ kṛtam|
atha caitanyotpādanirodhayoravikṛta eva anutpannāniruddhasvabhāva evātmā| yadyevam, tarhi caitanyenāsya kiṁ kṛtam, acetanasya sarvakālamavikṛtasya sataḥ asyātmanaḥ caitanyena buddhisamavāyena kiṁ kṛtam, kimatiśayādhānamanuṣṭhitam? na kiṁcit| buddhisamavāye'pi tathaivāpracyutaprācyasvabhāvasya avasthānādacetana evātmā| tathā ca sati kimanuṣṭhitaṁ bhavadbhirityāha-
ajñasya niṣkriyasyaivamākāśasyātmatā matā||70||
ajñasya kiṁcidapi hitāhitaṁ jñātumaśaktasya niṣkriyasya nirgato bahirbhūtaḥ kriyāyā iti niṣkriyaḥ| tasya sarvapratīkārarahitasya anādheyātiśayatayā asaṁskartavyasya| athavā sarvakarmaṇi śaktivikalasya gamanādhikriyāśūnyasya vā ākāśasya prakṛtānupayogitvādākāśakalpasya| evaṁ sati ātmatā ātmasvabhāvavyavasthā vyavasthāpitā| etacca svamatenodāharaṇam| yathā niḥsvabhāvatayā sarvakriyāśūnyaṁ prajñaptisanmātramākāśam, tathā ātmāpītyarthaḥ| paramatenāpi vā| yathā ca na karmakartrādirūpamākāśamacetanatvādakriyatvācca, tathā ātmapīti bhāvaḥ||
idānīṁ punaranyathā ātmapratiṣedhabādhakaṁ paramatenotthāpayannāha na karmetyādi-
na karmaphalasaṁbandho yuktaścedātmanā vinā|
yadi na kaścidekaḥ paralokī syāt, tadā tenātmanā paralokagāminā vinā antareṇa karmaphalasaṁbandho'yuktaḥ| karma śubhāśubham, phalaṁ ca tasyaiva iṣṭāniṣṭalakṣaṇam, tayoḥ saṁbandhaḥ| karmaṇaḥ kṛtasya phalena vā saṁbandhaḥ| yenaiva kṛtaṁ karma, tasyaiva tatphalapratilambho nānyasyeti| na yukto na ghaṭate| iṣyate ca paraloke karmaphalasaṁbandhaḥ| tatra ca saugatānāmapyavivādaḥ| tathā ca sūtram-
anenaiva kṛtaṁ karma, ko'nyaḥ pratyanubhaviṣyati ? na hi bhikṣavaḥ kṛtopacitāni karmāṇi pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau | upātteṣveva skandhadhātvāyataneṣu............ iti vistaraḥ|
uktaṁ ca-
na praṇaśyanti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalanti khalu dehinām||iti|
tataḥ karmaphalasaṁbandho'nivārito bhavatāmapi| tasmādavaśyamaṅgīkartavya ātmā| anyathā sarvametadasaṁgataṁ syāt| kathamasati ātmani karmaphalasaṁbandho ghaṭate ityāha karma kṛtvetyādi-
karma kṛtvā vinaṣṭe hi phalaṁ kasya bhaviṣyati||71||
hi yasmāt karma kṛtvā karmotpādya śubhāśubhalakṣaṇam| vinaṣṭe niruddhe sati karmakartari| phalaṁ kasya bhaviṣyati| ātmano'sattve paralokagāminaḥ kasyacidabhāvāt| yena cittakṣaṇena kṛtaṁ karma, tasya kṣaṇikatayā tatkarmakriyākāle nivṛttatvāt, kṛtasya karmaṇaḥ phalaṁ sugatau durgatau vā sukhaduḥkhātmakaṁ kasya bhaviṣyati utpatsyate ? naiva kasyacit syāt| paraloke ca kṛtakarmaṇa eva phalayogino'nyasya kasyacidutpādāt, iti kṛtavipraṇāśo'kṛtābhyāgamaśca syāt||
upalakṣaṇaṁ caitat| smṛtipratyabhijñānasaṁśayanirṇayasvayaṁnihitapratyanumārgaṇadṛṣṭārthakutūhalaviramaṇakārya-kāraṇabhāvatadadhigatapramāṇabandhamokṣādayo'pi na syuḥ cedyadi matam, tanna yuktamityāha dvayorityādi-
dvayorapyāvayoḥ siddhe bhinnādhāre kriyāphale|
dvayorapyāvayoḥ| ātmavādino bhavataḥ, mama ca nairātmyavādinaḥ| siddhe niścite| ke siddhe ? āha-bhinnādhāre kriyāphale karma kriyā asmin bhave, tasyāḥ phalaṁ paraloke| te bhinnādhāre nānādhikaraṇe siddhe| tathāhi-na yenaiva śarīreṇa tasmin janmani karma karoti, tenaiva pretya phalamupabhuṅkte| ataḥ anyadeva karmakartṛ, tadanyacca phalabhoktṛ| ato bhinnādhāre kriyāphale bhavataḥ| atra ca avipratipattirāvayoḥ| syādetat-ātmavyāpāramantareṇa te eva kartṛtvopabhoktṛtve na syātāmityatrāha-
nirvyāpāraśca tatrātmetyatra vādo vṛthā nanu||72||
nirvyāpāro vyāpārarahitaḥ| tatra tayoḥ karmakriyāphalopabhogayoḥ ātmā niṣkriyatvādacetanatvāt| nityatvānna kvacidapi kriyāyāṁ samarthaḥ| yadapyuktam-
jñānamātrādisaṁbandhaḥ kartṛtvaṁ tasya bhaṇyate|
sukhaduḥkhādisaṁvittisamavāyastu bhoktṛtā||iti|
[tattvasaṁgraha-176]
tadapi pūrvāparakālayoravicalitasvabhāvasya uktakrameṇa na saṁgacchate| iti hetoratrātmani nirvyāpāre vādo vivādo vṛthā niṣphalaḥ| yadarthamasāvaṅgīkṛtaḥ, tatra tasyānupayogitvāt| nanviti parasaṁbodhane||
nanu yadi ātmā na bhavet, kathaṁ tarhi kṛtavipraṇāśādidoṣo na syāt ? tato na vṛthā tadvāda ityāha hetumānityādi-
hetumān phalayogīti dṛśyate naiṣa saṁbhavaḥ|
yo hetumān karmaṇā yuktaḥ, sa eva phālayogī phalasaṁbaddhaḥ iti evameṣa saṁbhavo na dṛśyate, nopalabhyate| yasmāt-
anya eva mṛto loke jāyate anya eva hi|
tato hetumataḥ phalayogo na dṛśyate| etattarhi kathaṁ nīyate yaduktam-anenaiva kṛtaṁ karma, ko'nyaḥ pratyanubhaviṣyatīti ? atrāha saṁtānasyetyādi-
saṁtānasyaikyamāśritya kartā bhokteti deśitam||73||
saṁtānasya uttarottarānekakṣaṇaparaṁparālakṣaṇasya kāryakāraṇabhāve na pravartamānasya aikyamāśritya anekeṣu ekatvaṁ lokādhyavasāyavaśādāropitameva nimittīkṛtya kartā bhoktā iti deśitam-ya eva karmaṇaḥ kartā sa eva tatphalasyopabhoktā ca| ityetaddeśitatve'pi neyābhiprāyavaśāt bhagavatā prakāśitam| anyathā karmaphalocchedaṁ manyeta janaḥ| na tu tāvatā ubhayalokānugāminaḥ sattvamākhyātam| ata eva ca tatraivoktam-upātteṣveva skandhadhātvāyataneṣu vipacyante iti| tathā cetanā karma, cetayitvā karma iti vacanācca| taduktam-
karmajaṁ lokavaicitryaṁ cetanā tatkṛtaṁ ca tat|
cetanā mānasaṁ karma tajje vākkāyakarmaṇī||iti|
[abhi. ko. 4.1]
anyatrāpyuktam-
sattvalokamatha bhājanalokaṁ
cittameva racayatyaticitram|
karmajaṁ hi jagaduktamaśeṣaṁ
karma cittamavadhūya na cāsti|| iti|
[ma. a. 6.89]
tasmānna cittavinirmuktamanyat karmāsti| tacca kuśalākuśalaṁ cittamutpadya nirudhyamānaṁ svopādeyacittakṣaṇe kuśalākuśalādisaṁskāraviśeṣavāsanāmādadhāti| tadapi tadāhitavāsanamuttarottaratadabhisaṁskṛtakṣaṇaparaṁparāvicchedataḥ saṁtānapravartamānaṁ pariṇativiśeṣamupagacchat karmaviśeṣānurūpaṁ tathāvidhaṁ sukhādisvabhāvaṁ cittātmakameva phalamabhinirvartayati paraloke| tadyathā kṣitibījādayaḥ parasparopasarpaṇapratyayaviśeṣāt samadhigatātiśayatayā prathamakṣaṇopanipātinaḥ svopādeyabhūtadvitīyakṣaṇakalāpe kāryotpādānuguṇaviśeṣotpādanadvāreṇa taduttarottaratāratamyamupajanayantaḥ saṁtatipariṇāmaviśeṣādantyakṣaṇalakṣaṇaṁ prakarṣaparyantamāsādayanto bījānurūpaśālikodravāṅkuramutpādayanti| yathā ca lākṣārasaparibhāvitaṁ mātuluṅgādibījamuptaṁ tatsaṁskāraparaṁparāpravṛtteḥ tatpuṣpādiṣu raktatāmutpādayati, na ca tatra kaścit pūrvāparakālayoreko'nugāmī samasti| tacca kuśalākuśalasamānasyāpi (?) kalpanopasthāpitatvāt nopanyāso yuktaḥ| taduktam-
yasminneva hi saṁtāne āhitā karmavāsanā|
phalaṁ tatraiva badhnāti karpāse raktatā yathā||iti|
tasmādyathā bījādiṣu ātmānamantareṇāpi pratiniyamena kāryaṁ tadutpattiśca krameṇa bhavati, tathā prakṛte'pi paralokagāminamekaṁ vināpi kāryakāraṇabhāvasya niyāmakatvāt pratiniyatameva phalam, kleśakarmābhisaṁskṛtasya saṁtānasya avicchedena pravartanāt paraloke phalapratilambho'bhidhīyate, iti nākṛtābhyāgamo na kṛtavipraṇāśo bādhakam| tato nātmānamantareṇa karmaphalasaṁbandho na yujyate| yathā ca satyevātmani sa na ghaṭate, tathā sapracayamucyamānamativistaraṁ syāditi neha pratanyate|| āha ca-
nātmāsti skandhamātraṁ tu kleśakarmābhisaṁskṛtam|
antarābhavasaṁtatyā kukṣimeti pradīpavat||iti||
[abhi. ko.]
pudgalatadvādibhistattvānyatvapratiṣedhapakṣābhyupagamāt svayameva vastutvaṁ pratiṣiddham| vastuno hi tattvānyatvaprakārānatikramāt, parasparaparihāravatorekapratiṣedhāparavidhināntarīyakatvāt| bhārahārādisūtramapi samarthitamatrārthe| tasmādābhiprāyikīṁ bhagavato deśanāmajānadbhiḥ parikalpito'sau, na vastusat| vastutvābhyupagame nānyatvam, ityātmano nirākaraṇenaiva nirastaḥ, iti na punarviśeṣeṇa pratiṣedhitaḥ| uktaṁ caitadbhagavatā-
iti hi bhikṣavaḥ asti karma, asti phalam | kārakastu nopalabhyate ya imān skandhān vijahāti, anyāṁśca skandhānupādatte, anyatra dharmasaṁketāt| atrāyaṁ dharmasaṁketaḥ, yadasmin sati idaṁ bhavati, asyotpādādidamutpadyate iti||
etena bhagavataiva idaṁpratyayatāmātralakṣaṇaḥ kāryakāraṇabhāvo'pi darśita eva| ayamapi ca saṁtānasyetyanena [saṁtāna eka ityanena] yathāvyavahāramanirūpitasvarūpaḥ sūcita eva, saṁtānavacanena idaṁpratyayatāmātrasyābhyupagamāt| anyathā saṁtāna eva na syāt| tena vāstavakāryakāraṇabhāvabhāvino doṣā nāvalīyante| idameva ācāryapādairapyuktam-
aśaktaṁ sarvamiti ced bījāderaṅkurādiṣu|
dṛṣṭā śaktirmatā sā cetsaṁvṛtyāstu yathā tathā||iti|
kāryakāraṇabhāvapratiniyamādeva smṛtyabhāvo'pi nirastaḥ| ekasyānugamātmano'bhāvāt na smartā kaścidiha vidyate, kiṁ tarhi smaraṇameva kevalamāropavaśāt smaryamāṇavastuviṣayam| na ca atra smarturabhāve'pi kaścid vyāghātaḥ| anubhūte hi vastuni vijñānasaṁtāne smṛtibījādhānāt kālāntareṇa saṁtatiparipākahetoḥ smaraṇaṁ nāma kāryamutpadyate| evaṁ pratyabhijñānādayo'pi draṣṭavyāḥ| ativistarabhayāt pratyekamiha na pratividhīyante iti tatsamarthanamanyatraiva vistareṇāvadhāryamiti||
sarvametat saṁvṛtisatyamupādāya samarthitam| paramārthe tu sarvadharmāṇāṁ niḥsvabhāvatvāt sarvavikalpoparamācca na kiṁcidutpadyate vā nirudhyate vā sātmakamanātmakaṁ vā| nāpi vicāryamāṇaṁ karma tatphalaṁ vā, nāpi ihaloko na paraloko vā na kaścidasti, kalpanāviṭhapitatvāt| tasmāt sarvametat pratibimbasaṁnibhaṁ niḥsvabhāvamutpadyate nirudhyate ca| kāryakāraṇaṁ ca sātmakaṁ nirātmakaṁ ca nityamanityaṁ cābhidhīyate| svapnavat karmakartṛtvam, tatphalopabhogaḥ, ihalokaḥ, paralokaḥ, sugatidurgatigamanaṁ ca kalpanānāmaprahāṇāt| iti sarvatra sustham| yadvakṣyati-
evaṁ na ca nirodho'sti na ca bhāvo'sti tattvataḥ|
ajātamaniruddhaṁ ca tasmātsarvamidaṁ jagat||
svapnopamāstu gatayo vicāre kadalīsamāḥ|ityādi|
[bodhi. 9.151-52]
uktaṁ ca-
kartā svatantraḥ karmāpi tvayoktaṁ vyavahārataḥ|
parasparāpekṣikī tu siddhiste'bhimatānayoḥ||
na kartāsti na bhoktāsti puṇyāpuṇyaṁ pratītyajam|
yatpratītya na tajjātaṁ proktaṁ vācaspate tvayā||iti|
[catuḥ 2.8-9]
yathā nirātmānaśca sarve dharmāḥ karmaphalasaṁbandhāvirodhaśca, niḥsvabhāvatā ca, yathā dṛṣṭasarvadharmāvirodhaśca, tathā pitāputrasamāgame deśitam| taduktam-
bhagavānāha-evameva mahārāja bālo'śrutavān pṛthagjanaścakṣuṣā rūpāṇi dṛṣṭvā saumanasyasthānīyāni abhiniviśate| so'bhiniviṣṭaḥ samanunīyate| samanunītaḥ saṁrajyate| saṁrakto rāgajaṁ karmābhisaṁskaroti trividhaṁ kāyena, caturvidhaṁ vācā, [trividhaṁ manasā]| tacca karmābhisaṁskṛtamādita eva kṣīṇaṁ niruddhaṁ vigataṁ vipariṇataṁ na pūrvāṁ diśaṁ niśritya tiṣṭhati, na dakṣiṇām, na paścimām, nottarām, nordhvam, nādhaḥ, nānuvidiśam, neha, na tiryak, nobhayamantarā| tat punaḥ kālāntareṇa maraṇakālasamaye pratyupasthite jīvitendriyanirodhe āyuṣaḥ parikṣayāt tatsabhāgasya karmaṇaḥ kṣīṇatvāt caramavijñānasya nirudhyamānasya manasa ārambaṇībhavati| tadyathāpi nāma śayitavibuddhasya janapadakalyāṇī| iti hi mahārāja caramavijñānenādhipatinā tena ca karmārambaṇena aupapattyaṁśikaṁ dvayapratyayaṁ prathamaṁ vijñānamutpadyate| yadi vā nārakeṣu, yadi vā tiryagyonau, yadi vā yamaloke, yadi vā āsurakāye, yadi vā manuṣyeṣu, yadi vā deveṣu| tasya ca prathamavijñānasya aupapattyaṁśikasya samanantaraniruddhasya anantaraṁ sabhāgā cittasaṁtatiḥ pravartate, yatra vipākasya pratisaṁvidā prajñāyate| tatra yaścaramavijñānasya nirodhaḥ, tatra cyutiriti saṁkhyā bhavati, yaḥ prathamavijñānasya prādurbhāvaḥ, tatropapattiriti| iti mahārāja na kaściddharmo'smāllokāt paralokaṁ gacchati, cyutyupapattī prajñāyete| tacca mahārāja caramavijñānamutpadyamānaṁ na kutaścidāgacchati, nirudhyamānaṁ na kvacidgacchati| karmāpyutpadyamānaṁ na kutaścidāgacchati, nirudhyamānaṁ na kvacidgacchati | [prathamavijñānamapyutpadyamānaṁ na kutaścidāgacchati, nirudhyamānaṁ na kvacidgacchati] | tat kasya hetoḥ ? svabhāvavirahitatvāt| caramavijñānaṁ caramavijñānena śūnyam, karma karmaṇā śūnyam, prathamavijñānaṁ prathamavijñānena śūnyam, cyutiścyutyā śūnyā, upapattirupapattyā śūnyā| karmaṇāṁ ca avandhyatā prajñāyate, vipākasya ca pratisaṁvedanā| na tatra kaścit kartā, na bhoktā, anyatra nāmasaṁketāt|| iti vistaraḥ||
evaṁ dveṣamohābhyāmapi karmābhisaṁskaraṇaṁ yathāyogyaṁ vācyamiti||
śālistambasūtre'pyuktam-
punaraparaṁ tattve'pratipattirmithyāpratipattirajñānamavidyā| evamavidyāyāṁ satyāṁ trividhāḥ saṁskārā abhinirvartante puṇyopagāḥ, apuṇyopagāḥ ānañjayopagāśca| ime ucyante avidyāpratyayāḥ saṁskārā iti| puṇyopagānāṁ saṁskārāṇāṁ puṇyopagameva vijñānaṁ bhavati, apuṇyopagānāṁ saṁskārāṇāmapuṇyopagameva vijñānaṁ bhavati, ānañjyopagānāṁ saṁskārāṇāmānañjyopagameva vijñānaṁ bhavati| idamucyate saṁskārapratyayaṁ vijñānamiti| tadeva vijñānapratyayaṁ nāmarūpam| nāmarūpavivṛddhyā ṣaḍbhirāyatanadvāraiḥ kṛtyakriyāḥ pravartante, tannāmarūpapratyayaṁ ṣaḍāyatanamucyate| ṣaḍbhya āyatanebhyaḥ ṣaṭ sparśakāyāḥ pravartante| ayaṁ ṣaḍāyatanapratyayaḥ sparśa ityucyate| yajjātīyaḥ sparśo bhavati tajjātīyā vedanā pravartate| iyaṁ sparśapratyayā vedanetyucyate| yastāṁ vedayati, viśeṣeṇāsvādayati, abhinandayati, adhyavasyati, adhitiṣṭhati, sā vedanāpratyayā tṛṣṇetyucyate| āsvadanā, abhinandanā, adhyavasāyasthānam, ātmapriyarūpasātarūpairviyogo mā bhavatviti aparityāgo bhūyo bhūyaśca prārthanā, idaṁ tṛṣṇāpratyayamupādānamityucyate| evaṁ prārthayamānaḥ punarbhavajanakaṁ karma samutthāpayatti kāyena vācā manasā, sa upādānapratyayo bhava ityucyate| tatkarmanirjātānāṁ pañcaskandhānāmabhinirvṛttiryā, sā bhavapratyayā jātirityucyate| yā (yo) jātyabhinirvṛttānāṁ skandhānāmupacayaparipākādvināśo bhavati, tadidaṁ jātipratyayaṁ jarāmaraṇamityucyate| peyālaṁ| tatra vijñānaṁ bījasvabhāvatvena hetuḥ| karma kṣetrasvabhāvatvena hetuḥ| avidyā tṛṣṇā ca kleśasvabhāvatvena hetuḥ| karmakleśā vijñānabījaṁ saṁjanayanti| tatra karma vijñānabījasya kṣetrakāryaṁ karoti| tṛṣṇā vijñānabījaṁ snehayati| avidyā vijñānabījamavakirati| asatāmeṣāṁ pratyayānāṁ vijñānabījasyābhinirvṛttirna bhavati| tatra karmaṇāṁ naivaṁ bhavati-ahaṁ vijñānabījasya kṣetrakāryaṁ karomi| tṛṣṇāyāṁ api naivaṁ bhavati- ahaṁ vijñānabījaṁ snehayāmīti| avidyāyā api naivaṁ bhavati-ahaṁ vijñānabījamavakirāmīti| vijñānabījasyāpi naivaṁ bhavati-ahamebhiḥ pratyayairjanitamiti| api tu vijñānabījaṁ karmakṣetrapratiṣṭhitaṁ tṛṣṇāsnehābhisyanditam avidyāvakīrṇaṁ virohati, nāmarūpāṅkurasyābhinirvṛttirbhavati| sa ca nāmarūpāṅkuro na svayaṁkṛto na parakṛto nobhayakṛto neśvaranirmito na kālapariṇāmito na caikakāraṇādhīno nāpyahetusamutpannaḥ| atha ca mātāpitṛsaṁyogādṛtusamavāyādanyeṣāṁ ca pratyayānāṁ samavāyādāsvādanānuprabaddhaṁ vijñānabījaṁ tatratatropapattyāyatanapratisaṁdhau mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati asvāmikeṣu dharmeṣu amameṣu aparigraheṣu apratyarthikeṣu ākāśasameṣu māyālakṣaṇasvabhāveṣu hetupratyayānāmavaikalyāt| peyālaṁ| na tatra kaściddharmo'smāllokāt paralokaṁ saṁkrāmati| asti ca karmaphalam, asti ca vijñaptiḥ, hetupratyayānā mavaikalyāt| peyālaṁ| yathā agnirupādānavaikalyānna jvalati, upādānāvaikalyācca jvalati, evameva karmakleśajanitaṁ vijñānabījaṁ tatratatropapattyāyatanapratisaṁdhau mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati asvāmikeṣu dharmeṣu amameṣu aparigraheṣu apratyarthikeṣu ākāśasameṣu māyālakṣaṇasvabhāveṣu hetupratyayānāmavaikalyāt| evamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ||
tatra ādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ| katamaiḥ pañcabhiḥ ? na śāśvatataḥ, nocchedataḥ, na saṁkrāntitaḥ, parīttahetuto vipulaphalābhinirvṛttitaḥ, tatsadṛśānuprabandhataśceti| kathaṁ na śāśvatataḥ ? yasmādanye māraṇāntikāḥ skandhāḥ, anye aupapattyaṁśikāḥ skandhāḥ prādurbhavanti| na tu ya eva māraṇāntikāḥ skandhāḥ, ta eva aupapattyaṁśikāḥ prādurbhavanti| ato na śāśvatataḥ| kathaṁ nocchedataḥ ? na ca pūrvaniruddheṣu māraṇāntikeṣu skandheṣu aupapattyaṁśikāḥ skandhāḥ prādurbhavanti, nāpyaniruddheṣu| api tu māraṇāntikāḥ skandhā nirudhyante, tasminneva ca samaye aupapattyaṁśikāḥ skandhāḥ prādurbhavanti, tulādaṇḍonnāmāvanāmavat| ato nocchedataḥ| kathaṁ na saṁkrāntitaḥ ? visadṛśāt sattvanikāyādvisabhāgāḥ skandhā jātyantare'bhinirvartante| ato na saṁkrāntitaḥ| kathaṁ parīttahetuto vipulaphalābhinirvṛttitaḥ ? parīttaṁ karma kriyate, vipulaphalavipāko'nubhūyate| ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ| kathaṁ tatsadṛśānuprabandhataḥ ? yathāvedanīyaṁ karma kriyate, tathāvedanīyo vipāko'nubhūyate| atastatsadṛśānuprabandhataḥ| evamādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ [kāraṇaiḥ-ākāraiḥ] draṣṭavyaḥ|| iti vistaraḥ ||
tadevamātmādivirahe'pi karmaphalasaṁbandho'vikalaḥ sūtreṣu bhagavatā svayamupadarśita ityupadarśitaṁ bhavati| iti naikasyobhayānuvartino'bhāve'pi kiṁcidvirudhyate iti||
yadi kathaṁcidapi nāstyevātmā, kathaṁ tarhi-
ātmā hi ātmano nāthaḥ ko nu nāthaḥ paro bhavet|
ātmanā hi sudāntena svargaṁ prāpnoti paṇḍitaḥ||
[=dhammapada]
iti gāthāyāmuktam ? cittameva ahaṁkārasaṁniśrayatayā asyāmātmaśabdenoktam| anyatra sūtre-
cittasya damanaṁ sādhu cittaṁ dāntaṁ sukhāvaham|
[=dhammapada]
iti cittasya damanavacanāt| tadapi ca ātmadṛṣṭayabhiniviṣṭānāmanyatrātmagrāhaparikalpavicchedārthaṁ neyārthatayā saṁvṛtyā cittamātmeti prakāśitaṁ na tu paramārthataḥ| etena yaduktamāryalaṅkāvatāre-
pudgalaḥ saṁtatiḥ skandhāḥ pratyayā aṇavastathā|
pradhānamīśvaraḥ kartā cittamātraṁ vadāmyaham||
[laṅkā. 2.139, 10.133]
iti, tadapi vyākhyātaṁ bhavati| yataḥ tadapi ca anyatra pudgalādyabhiniveśabādhanāya vacanam| na tu tāvatā cittasya paramārthasattvamuktam| evamanyatrāpi skandhādiṣvātmadeśanā neyārthā| ataścittamapi vastuto nāhaṁpratyayasya viṣayaḥ||
bhavatu vā cittaṁ paramārthasat| tathāpi na vastutaḥ tadahaṁkāragocara ityupadarśayannāha atītetyādi-
atītānāgataṁ cittaṁ nāhaṁ taddhi na vidyate|
tridhā hi cittaṁ saṁbhavati parikalpamupādāya atītamanāgataṁ pratyutpannaṁ ca| tatra| atītānāgataṁ naṣṭājātaṁ cittaṁ nāhaṁ na ahaṁdarśanaviṣayaḥ| kutaḥ ? hiryasmāt| tadatītā nāgataṁ cittaṁ na vidyate, na saṁpratyasti, naṣṭājātatvāt| yadatītaṁ tat kṣīṇaṁ niruddhaṁ vigataṁ vipariṇāmitam| yadanāgatam, tadapyasaṁprāptamiti| pratyutpannaṁ tarhi cittamahaṁ bhaviṣya tītyata āha-
athotpannamahaṁ cittaṁ naṣṭe'sminnāstyahaṁ punaḥ||74||
yathā utpannaṁ vartamānaṁ cittamahamastu, tadapi na yuktam| yato naṣṭe'sminnāstyahaṁ punaḥ, asmin pratyutpanne citte naṣṭe dvitīyakṣaṇe atīte sati nāstyahaṁ punaḥ, paścādahaṁpratyayasya viṣayo neṣṭaḥ syāt| pratyutpannasya sthitirnopalabhyate| tat kutaścittamālambyatāṁ yena ālambanaṁ syāt ? ato na cittālambano'pīti nirālambana evāyamahaṁpratyaya utpadyate||
evamātmano'sattvāt nātmā, tryadhvavartināścittasya ca tadviṣayatvāt| nāpi cittamahaṁkārasya viṣaya iti prasādhyopasaṁharannāha yathaivetyādi-
yathaiva kadalīstambho na kaścidbhāgaśaḥ kṛtaḥ|
tathāhamapyasadbhūto mṛgyamāṇo vicārataḥ||75||
yathaiva kadalīstambho rambhādaṇḍakhaṇḍam, bhāgaśaḥ pratyavayavaśaḥ kṛto'vadhūto na kaścit na vastusan prāpyate, tathā ahamapyasadbhūtaḥ kadalīstambhavat| ahamapi ahaṁpratyayasya viṣayo'pi asadbhūtaḥ avastubhūtaḥ, vandhyātanayavat| na kaścidviṣayo'syāstīti bhāvaḥ| katham ? mṛgyamāṇo vicārataḥ nirūpaṇataḥ||
punaranyadbādhakamātmapratiṣedhe prasañjayannāha yadītyādi-
yadi sattvo na vidyeta kasyopari kṛpeti cet|
yadi sarvathaiva sattvaḥ ātmā pudgalo vā vicāryamāṇo na vidyeta, na syāt, tadā kasyopari kṛpā karuṇā bodhisattvānāṁ bhavet, sattvamantareṇa kimālambya pravarteta ? karuṇā ca samyaksaṁbodhisādhanam, tatpūrvakameva saṁbhāranidāneṣu dānādiṣu pravartanāt| ataḥ karuṇāpuraḥsarāḥ sarve buddhadharmāḥ pravartante| tathā coktamāryadharmasaṁgītau-
atha khalu āryāvalokiteśvaro bodhisattvo mahāsattvo bhagavantametadavocat-na bhagavan bodhisattvena atibahuṣu dharmeṣu śikṣitavyam| eka eva dharmo bodhisattvena svārādhitaḥ kartavyaḥ supratibiddhaḥ| tasya karatalagatāḥ sarve buddhadharmā bhavanti| tadyathā-yena rājñaścakravartinaścakraratnaṁ gacchati, tena sarvabalakāyo gacchati| evameva bhagavan yena bodhisattvasya mahākaruṇā gacchati, tena sarve buddhadharmā gacchanti| tadyathā bhagavan jīvitendriye sati anyeṣāmindriyāṇāṁ pravṛttirbhavati, evameva bhagavan mahākaruṇāyāṁ satyāṁ bodhikārakāṇāṁ dharmāṇāṁ pravṛttirbhavatīti||
āryagayāśīrṣe coktam-
kimārambhā mañjuśrīḥ bodhisattvānāṁ caryā, kimadhiṣṭhānā ? mañjuśrīrāha-mahākaruṇārambhā devaputra bodhisattvānāṁ caryā sattvādhiṣṭhānā|| iti vistaraḥ||
tasmādavaśyaṁ prathamataḥ sattvālambanā karuṇābhyupagantavyāḥ duḥkhitasattvādhiṣṭhānena samutpatteḥ| sattvābhāve ca sā na syāditi cet, evaṁ manyase yadi, tadā naitadvaktavyamityāha kāryārthamityādi-
kāryārthamabhyupetena yo mohena prakalpitaḥ||76||
kāryamabhimatasādhyaṁ puruṣārtha ityucyate| tadarthamabhyupetena svīkṛtena mohena saṁvṛtyā yaḥ prakalpitaḥ samāropitaḥ sattvaḥ, tasyoparītyarthaḥ| tathāhi sakalakalpanājālarahitaṁ sarvāvaraṇavinirmuktaṁ paramapuruṣārthatayā buddhatvamiha sādhyam| tacca sarvadharmānupalambhamantareṇa nādhigamyate| sa ca prajñāprakarṣagamanāt saṁpadyate| tacca sādaranirantaradīrghakālābhyāsādupajāyate| tadārambhaśca karuṇāvaśādutpadyate| sā ca prathamato duḥkhitasattveṣu pravartamānā saṁbhārārambhanidānamupapadyate iti kāryārthaṁ mohasya saṁvṛtisatyarūpasyābhyupagamaḥ| tataḥ prathamataḥ sattvālambanaiva karuṇā, tataḥ paraṁ dharmālambanā, anālambanā ca| ayamabhiprāyaḥ-na sarvathā sattvasyābhāvaḥ| skandhādayo hi saṁvṛttyā ātmaśabdenocyante| yathoktaṁ bhagavatā-
ye kecidbhikṣavaḥ śramaṇā vā brāhmaṇā vā ātmeti samanupaśyantaḥ samanupaśyanti imānete (tān ?) pañcopādānaskandhān| iti|
tato yadi nāma prajñayā nirūpayataḥ paramārthataḥ sattvānupalambhaḥ, tathāpi saṁvṛtyā na niṣidhyate iti| taduktam-
yataḥ prajñā tattvaṁ bhajati karuṇā saṁvṛtimataḥ
tavābhūnniḥsattvaṁ jagaditi yathārthaṁ vimṛśataḥ|
yadā cāviṣṭo'bhūrdaśabalajananyā karuṇayā
tadā te'bhūdārte suta iva pituḥ prema jagati||iti|
[ratnadāsaviracitaṁ guṇaparyantastotram-33]
catuḥstave'pi-
sattvasaṁjñā ca te nātha sarvathā na pravartate|
duḥkhārteṣu ca sattveṣu tvamatīva kṛpātmakaḥ||iti|
[catuḥ-1.9]
tasmādamī rūpādaya eva saṁvṛtyā sattvaśabdenocyante| iti na karuṇā nirviṣayā||
nanu paramārthataḥ sattvābhāve kasya tat kāryam, iti kathaṁ tatsādhanāya kasyacit pravṛttirityabhisaṁdhāya āha kāryamityādi-
kāryaṁ kasya na cetsattvaḥ satyamīhā tu mohataḥ|
na cet sattva iti| yadi sattvo nāsti, tadā ekasyānuyāyino'bhāvāt rūpādīnāṁ ca utpannavināśitvāt kāryaṁ kasya ? na kasyacit syādityarthaḥ| satyamityabhyupagame iti| evameva etanmatameva asmākam-naiva kasyacit paramārthataḥ kāryam, asvāmikatvāt sarvadharmāṇām| yadyevam, kathaṁ tarhi tatsādhanāya prathamataḥ pravṛttiriti cet, īhā tu mohataḥ| īhā ceṣṭā punastatkāryārthitayā vyāpāraḥ mohāt| mamaiva tat kāryaṁ bhaviṣyatītyekatvādhyavasāyena sattvābhāve'pi saṁvṛtyā māyāsvabhāvatayā| vastuto nirīhatvāt sarvadharmāṇāmanyatra pratītyasamutpādāt| taduktam-
nirīhā vaśikāḥ śūnyā māyāvatpratyayodbhavāḥ|
sarvadharmāstvayā nātha niḥsvabhāvāḥ prakāśitāḥ||iti|
[catuḥ-2.22]
tasmāt saṁvṛtereva kāryārthavyāpāraḥ| nanu ca moho nāma avidyāsvabhāvatayā sarvathaiva anupādeyaḥ| tat kathaṁ punastasyaiva svīkāraḥ ityata āha duḥkhetyādi-
duḥkhavyupaśamārthaṁ tu kāryamoho na vāryate||77||
dvividho hi mohaḥ-saṁsārapravṛttihetuḥ tatpraśamahetuśca| tatra yaḥ saṁsāranidānam, sa prahātavya eva| anyastu yaḥ paraṁparayā duḥkhavyupaśamārthaṁ sarvasattvajātyādivyasananimittaṁ kāryamohaḥ kāryasya paramārthasatyalakṣaṇasyādhigamāya mohaḥ, sa punarna vāryate, na pratiṣidhyate| upādīyate eva, paramārthopayogitvāt| idamihādhikṛtam, tadapi kāryaṁ nātmasukhābhilāṣeṇa mahadbhirupādīyate, api tu sarvasattvānāmātyantikasarvaduḥkhavyupaśamārtham| tatra ca upeyabhūtaḥ paramārthādhigama eva| tasyāpyupāyabhūtaṁ [saṁvṛtisatyam]| saṁvṛtisatyamantareṇa paramārthānadhigamāt| iti duḥkhapraśamārthatā kāryamohasya| etat kāryārthamavicārataḥ [9.4] ityasmin prastāve pratipāditameva pūrvam| punarvipañcayitumuktam||
syādetat-yathā duḥkhopaśamahetutvāt kāryamoho'vidyāsvabhāvo'bhyupagamyate, tathaiva ātmamoho'pi taddhetutvādastu| tat kimātmā yatnena niṣidhyate ? tatsadbhāve'pi ātmabhāvanayā ahaṁkāraparikṣayāt bhaviṣyati saṁsāranivṛttiḥ| tataḥ kiṁ nairātmyabhāvanayetyatrāha duḥkhaheturityādi-
duḥkhaheturahaṁkāra ātmamohāttu vardhate|
yathā kāryamoho duḥkhopaśamahetuḥ, na tathā dvitīya ātmamohaḥ, tasmin sati ahaṁkārakṣayābhāvāt| ātmamohāttu anātmani ātmaviparyāsadarśanāt punarahaṁkāro vardhate, vṛddha upajāyate| kiṁbhūtaḥ ? duḥkhahetuḥ duḥkhasya sāṁsārikasya triduḥkhatālakṣaṇasya hetuḥ kāraṇam| ahaṁkārakṣayācca duḥkhopaśama iṣyate| sati ca ātmadarśane kathamasau nivarteta? kāraṇe'vikalasāmarthye kāryasya nivṛttyayogāt| tato duḥkhamapi na nivartate| tathāhi ātmānaṁ paśyataḥ saṁskṛteṣu skandhadhātvāyataneṣu ahamiti dṛḍhataramutpadyate snehaḥ| tatastadduḥkhapratīkārecchayā sukhābhilāṣo doṣān pracchādya tadarthitayā guṇādhyāropāt tatsādhaneṣu pravartate| svopakāriṇi vayamiti buddhirupajāyate| ahaṁ mameti ca darśanāt paripanthini vidveṣaḥ| tataḥ samastaduḥkhanidānaṁ sarva eva kleśopakleśā labdhaprasarāḥ pravartante| iti ātmamohapravartito duḥkhaheturahaṁkāro bhavati| taduktamācāryapādaiḥ-
yaḥ paśyatyātmānaṁ tasyātrāhamiti śāśvatasnehaḥ|
snehātsukheṣu tṛṣyati tṛṣṇā doṣāṁstiraskurute||
guṇadarśī paritṛṣyan mameti tatsādhanānyupādatte|
tenātmābhiniveśo yāvattāvattu saṁsāraḥ||
ātmani sati parasaṁjñā svaparavibhāgātparigrahadveṣau|
anayoḥ saṁpratibaddhāḥ sarve doṣāḥ prajāyante|| iti ||
itthamātmasnehānnivartayitumaśakyo'haṁkāraḥ|
tato'pi na nivartyaścet
tato'pi ātmadarśanādapi na nivartyo nivartayitumaśakyo'haṁkāraśced yadi, tadā-
varaṁ nairātmyabhāvanā||78||
nairātmyasya pudgalādivirahasya bhāvanā abhyāsaḥ| varamuttamam| ātmadarśanapravṛttāhaṁkāranivṛttihetutvāt| tāvatkālamastu, paścāt punariyamapi prahāsyate, upalambhadṛṣṭitvāditi bhāvaḥ| tathāhi tadbhāvanāprakarṣaparyantagamanāt sākṣānnairātmyadarśanāt virodhi satkāyadarśanaṁ nivartate| tannivṛttau ca ekasyānugāmino darśanābhāvāt pūrvāpararūpavikalasya kṣaṇamātrasya darśanam| tataḥ pūrvāparasamāropābhāvāt na anāgatasukhasādhanaṁ kiṁcidātmanaḥ paśyati| tato na tasya kvacidviṣaye rāgo jāyate, nāpi tatprativirodhini dveṣaḥ, āsaṅgābhāvādeva| nāpyakāriṇaṁ prati apakārasthānaṁ paśyati| yena yasmin kṛto'pakāraḥ, tayordvayorapi dvitīyakṣaṇe'bhāvāt| na ca anyena kṛte'pakāre prekṣāvataḥ anyatra vairaniryātanamucitam, nāpi yasya kṛtastenāpi| evaṁ rāgādinivṛttau anye'pi tatprabhavāḥ kleśopakleśā notpadyante| nāpi vastutaḥ kaścit kasyacidapakārī, idaṁ pratītya idamutpadyate iti pratītyasamutpādadarśanādvā| evaṁ hi pudgalaśūnyatāyāṁ satkāyadarśananivṛttau chinnamūlatvāt kleśā na samudācaranti| yathoktamāryatathāgataguhyasūtre-
tadyathāpi nāma śāntamate vṛkṣasya mūlacchinnasya sarvaśākhāpatrapalāśaṁ śuṣyati, evameva śāntamate satkāyadṛṣṭipraśamāt sarvakleśā upaśāmyantīti||
tasmādvaraṁ nairātmyabhāvanā||
gatamidamānuṣaṅgikam| saṁprati punarahaṁkāraviṣayaṁ nirūpayitumupakramate| syādetatyadi nāma ātmā vicāreṇa kharaviṣāṇasadṛśatvānnāhaṁkārasya viṣayaḥ, tathāpi kāyāvayavī tadviṣayo bhaviṣyatītyatrāha kāyo neti-
kāyo na pādau na jaṅghā norū kāyaḥ kaṭirna ca|
nodaraṁ nāpyayaṁ pṛṣṭhaṁ noro bāhū na cāpi saḥ||79||
na hastau nāpyayaṁ pārśvau na kakṣau nāṁsalakṣaṇaḥ|
na grīvā na śiraḥ kāyaḥ kāyo'tra kataraḥ punaḥ||80||
kāyo'pi vicāreṇaiko naiva kaścidastītyupadarśayati-tathā hi karacaraṇādayo bhāgā evaṁ paraṁ dṛśyante, na tvekaḥ kāyo nāma pratibhāsate| na ca teṣvanyatamaḥ kāyo yujyate| yataḥ kāyo na pādau, na caraṇau, na jaṅghā| jaṅghā ca kāyo na bhavati| norū jaṅghaikadeśaviśeṣau na kāyaḥ| kaṭirna ca, śroṇirapi naiva kāyaḥ| nodaram, jaṭharamapi kāyo na bhavati| nāpyayaṁ pṛṣṭham, ayaṁ kāyaḥ pṛṣṭhamapi naiva| noraḥ, noro vakṣo'pi na kāyaḥ| bāhū na cāpi saḥ, sa kāyo bhujāvapi na bhavati| na hastau, karāvapi na kāyaḥ| nāpyayaṁ pārśvau, ayaṁ kāyaḥ pārśvāvapi na bhavati| na kakṣau, bhujamūle api na kāyaḥ| nāṁsalakṣaṇaḥ, nāpi skandhasvabhāvaḥ kāyaḥ| na grīvā, na kaṁdharā kāyaḥ| na śiraḥ kāyaḥ, mastako'pi kāyo na bhavati| caraṇādīnāṁ vakṣyamāṇavicāreṇa paramāṇuśo'pyanavasthānāt, karacaraṇādīnāmanyatamacchede kāyavināśena maraṇaprasaṅgāt, parābhyupagamābhāvācca naiṣu pratyekaṁ kāyātmatā| evaṁ yadā na pratyekamete kāyasvabhāvāḥ, etatsamudāyamātraṁ ca śarīram, tat kāyo'tra kataraḥ punaḥ, atra eṣu pādādibhāgeṣu purovartiṣu śarīrakalpanānimitteṣu kataraḥ kāyo bhavatu ? naiva kaścideko'pi nirūpyamāṇaḥ kāyātmaka upalabhyate iti yāvat||
athāpi syāt-naivamabhidhīyate pratyekaṁ karādayaḥ kāyaḥ, kiṁ tarhi sarvāvayavavyāpakatvādavayavinaḥ sarvāvayaveṣu vartate ityatrāha yadītyādi-
yadi sarveṣu kāyo'yamekadeśena vartate|
sarvāvayaveṣu vartamāno'yamekadeśena vartate, yugapat sarvātmanā vā ? tatra yadi sarveṣu karacaraṇādiṣu avayaveṣu kāyo'vayavī, ekadeśena vartate, kenacid bhāgena kaṁcidavayavaṁ vyāpnoti| na sarvātmanā sarvamityarthaḥ| tadā etanna vaktavyam| yataḥ yairekadeśairavayaveṣu vartate, teṣvapi kimekadeśeṣu aparaiḥ ekadeśena vartate, sarvātmanā veti vikalpo na nivartate| tatrāpi punarekadeśena vṛttikalpanāyāmanavasthānivṛttirna syāt| api ca| tasya avakāśābhāvādeva avayaveṣu na vṛttirityāha aṁśā ityādi-
aṁśā aṁśeṣu vartante sa ca kutra svayaṁ sthitaḥ||81||
aṁśā bhāgāḥ aṁśeṣu svasvabhāgeṣu vartante vyavatiṣṭhante, svasvabhāgavyavasthitatvāt sarvabhāvānām| sa ca kutra svayaṁ sthitaḥ ? svayaṁ punarasau kāyo'vayavī kva nu nāma vyavasthitaḥ iti na vidmaḥ||
atha dvitīyo vikalpaḥ, tatrāha sarvātmaneti-
sarvātmanā cetsarvatra sthitaḥ kāyaḥ karādiṣu|
kāyāstāvanta eva syuryāvantaste karādayaḥ||82||
sarvātmanāpi vṛttisaṁbhāvanāyām| avayaveṣu anavakāśatvāt sa ca kutra svayaṁ sthitaḥ iti prasaṅgo nādyāpi nivartate| tathāpi punaraparamucyate-sarvātmanā sarvabhāvena naikadeśena| sarvatra sarveṣu karādiṣvavayaveṣu| ādiśabdāccaraṇādiṣu sthitaḥ samavetaḥ kāyāvayavī cet yadi, tadā punarayaṁ doṣaḥ syādityāha-kāyā iti| kāyāvayavinaḥ tāvanta eva syuḥ, tatsaṁkhyāparicchinnā eva prāpnuyuḥ| kiyantaḥ ? yāvantaste karādayaḥ, te karacaraṇādayo'vayavāyāvantaḥ yatsaṁkhyāparicchinnāḥ, tatsamavetā avayavino'pi tāvanta eva bhaveyuḥ| tasya niraṁśatayā sarvātmanā teṣu parisamāptatvāt| tadanekasaṁbandhādanekatvāt| nānyathā ekavṛttiḥ syāt| ayaṁ ca prasaṅgaḥ anekatra ekadeśena vṛttipakṣe'pi yojayitavyaḥ| yathā raktāraktapihitāpihitakampādayo'pi yathāyogaṁ vaktavyā iti||
evaṁ pratyakṣādipramāṇasamadhigamyaḥ kāyo nāsti| bādhakaṁ punarasya anantaramuktamastīti prasādhitamityupadarśayannāha naivāntarityādi-
naivāntarna bahiḥ kāyaḥ kathaṁ kāyaḥ karādiṣu|
pūrvamantarvyāpārapuruṣapratiṣedhāt māṁsaśoṇitādīnāṁ vicāritatvāt naivāntarmadhye kāyaḥ| adhunā punaravayavinaḥ pratiṣedhāt na bahiḥ na bāhyaḥ pratyakṣādigocaraḥ kāyaḥ, iti kathaṁ kāyaḥ karādiṣu vyavasthāpyate ? atha karādivyatirikto bhaviṣyatītyāha karādibhya ityādi-
karādibhyaḥ pṛthaṅ nāsti kathaṁ nu khalu vidyate||83||
karādibhyo'vayavebhyaḥ pṛthag bhinnaḥ upalabdhilakṣaṇaprāptaḥ kāyo nāsti, na pratibhāsate | karādaya eva hi kevalāḥ pratibhāsante| evaṁ yo na karādisvabhāvaḥ, nāpi tadādheyaḥ samaveto nāpyantargataḥ, na cāpi tadvayatiriktaḥ, sa kāyaḥ kathaṁ nu khalu vidyate ? kathaṁ nviti kathaṁcidapi kāyamanupalabhamānaḥ tatsattvamasaṁbhāvayan pṛcchati-kathaṁ nu kena prakāreṇa| nviti vimarśe| vidyate, tatsattā vyavasthāpyate ?
yadā caivaṁ vicāreṇa kāyo vyavasthāpayitumaśakyaḥ, tadā asanneva vyavahartavya ityupasaṁharannāha tannāstītyādi-
tannāsti kāyo mohāttu kāyabuddhiḥ karādiṣu|
tannāsti kāya iti, yasmāduktavicāreṇa nopalabhyate, tasmādupalabdhilakṣaṇaprāpto'nupalabhyamāno nāsti kāyaḥ yadi nāsti, kathaṁ tarhi karādiṣu kāyabuddhirityāha-mohāttu ityādi| mohādavidyāvaśāt tu punaḥ kāyabuddhiḥ karādiṣu ekadravyarahiteṣu, na tu paramārthataḥ| avadhāraṇe vā tuśabdaḥ| tathāhi anavarāgrasaṁsārapravṛttijanmaparaṁparāparicitamithyābhyāsavāsanāvaśāt yathāvasthitavastutattvapratipattāvapi tadviparītasamāropakalpanā upajāyate| tadupanibaddho'yaṁ kāyādivyavahāro loke pravartate, na tu pāramārthika iti||
kathamanyatra sā na bhavati ityatrāha saṁniveśeti-
saṁniveśaviśeṣeṇa sthāṇau puruṣabuddhivat||84||
karacaraṇādisaṁniveśaḥ saṁsthānam, tadeva viśeṣo bheda itarasmāt, tena vibhramahetunā karādiṣveva, na sarvatra sā bhavati| pratiniyataviṣayā hi bhrāntaya iṣyante| kathamiva ? sthāṇau puruṣabuddhivat| yathā sthāṇau puruṣasvabhāvarahite'pi puruṣasādhāraṇordhvatādisaṁniveśaviśeṣamupalabdhavato dūrādavivecitaparaviśeṣasya kasyacit vibhramāt puruṣabuddhirupajāyate, tathā prakṛte'pītyarthaḥ||
syādetat-kathaṁ punaretadavasitaṁ mohāt kāyabuddhiḥ, na tu punarvastutaḥ ityatrāha yāvadityādi-
yāvatpratyayasāmagrī tāvatkāyaḥ pumāniva|
yāvat yāvatkālāvadhiparicchinnā pratyayānāṁ kāraṇānāṁ pṛthivyādiṣaḍdhātuṣaṭsparśāyatanāṣṭādaśamanopavicārātmakānāṁ karmāyattavṛttīnāṁ sāmagrī samavadhānam, tāvatkālāvadhireva kāyaḥ pumāniva| yathā puruṣasvabhāvavirahito'pi paramārthataḥ parikalpitarūpatayā puruṣa iva pratibhāsate vyavahriyate| upalakṣaṇaṁ caitat| strī vetyapi draṣṭavyam| na pūrvaṁ kalalādyavasthāyāṁ na paścādvikalitatvād bhasmādyavasthāyāṁ nijasvabhāvābhāvāt| idamatrāpi sāmānyamityupadarśayannāha evamityādi-
evaṁ karādau sā yāvattāvatkāyo'tra dṛśyate||85||
yathā pratyayasāmagrīsadbhāve kāyaḥ pumāniva pratibhāsate, sadbhāvena pratibhāsate, evaṁ tathā karādau yāvat sā pratyayasāmagrī, tāvat kāyo'tra karādau dṛśyate, kalpanāvaśāt pratibhāsate, na tu paramārthataḥ| tasmāt sāmagrīsākalye bhavati, tadabhāve ca na bhavati kāyabuddhiḥ| ato mohādeva karādiṣu kāyabuddhiriti niścitam| ayamatra samudāyārthaḥtattatpratyayasāmagrīsadbhāve tattadvastusvabhāvamantareṇāpi abhūtaṁ tattvamādarśayantī bhrāntivaśādasau kalpanā upajāyate| tadvaśāt saṁniveśaviśeṣeṣu strīpuruṣakāyādivyavahāraḥ pravartate| ata eva bhasmādyavasthāyāṁ sāmagrīvaikalyānnivartate| ato nāyaṁ kāyādivyavahāro vāstava iti vakṣyati| taduktam-
kāyasvabhāvo vaktavyo yo'vasthārahitaḥ sthitaḥ|
kāyaścetpratimākāraḥ peśībhasmasu nāsti saḥ||
sūkṣmabhāvena cettatra sthaulyaṁ tyaktvā vyavasthitaḥ|
anirdeśyaḥ svataḥ prāptaḥ kāya ityucyate katham||iti|
uktaṁ ca-
hetutaḥ saṁbhavo yasya sthitirna pratyayairvinā|
vigamaḥ pratyayābhāvāt so'stītyavagataḥ katham||iti|
[yuktiṣaṣṭikā-]
kvacit pāṭhaḥ-
yāvatpratyayasāmagrī tāvatkāṣṭhaṁ pumāniva||iti|
tatredaṁ vyākhyeyam-yāvadviparyāsapratyayasāmagrī sthāṇau puruṣapratītiḥ, tāvat kāṣṭhaṁ sthāṇusvabhāvaṁ pumāniva pratīyate, na tadabhāve| evameva karādau yāvat sā pratyayasāmagrī, tāvat kāyo'tra karādau dṛśyate, na paścāt| ato mohādeva kāyabuddhiriti niścayaḥ||
nanu yadi nāma kāyo nāsti, karacaraṇādayaḥ punaravayavāḥ pratyakśopalabdhatvāt pratiṣeddhumaśakyāḥ ityāśaṅkaya karādayo'pi parikalpitasvabhāvā evetyupadarśayitumāha evamaṅgulītyādi-
evamaṅgulipuñjatvātpādo'pi kataro bhavet|
yathaiva vicāryamāṇaḥ kāyo nāsti, evaṁ karacaraṇādayo'pi na santi| yataḥ aṅgulīnāṁ puñjaḥ samudāyaḥ| aṅgulīnāmityupalakṣaṇam| pārṣṇiprabhṛtīnāmapi draṣṭavyaḥ| tasya bhāvastattvam, tasmāt tatsvabhāvādityarthaḥ| pādo'pi caraṇo'pi kataro bhavet ? tatsamudāyamantareṇa vicāryamāṇo naiva kaściditi bhāvaḥ| aṅgulipuñjo'pi naikasvabhāva ityāha so'pītyādi-
so'pi parvasamūhatvāt parvāpi svāṁśabhedataḥ||86||
so'pi aṅgulipuñjo'pi vicārato na vastusan| kutaḥ ? parvasamūhatvāt, parvaṇāmaṅgulibhāgānāṁ samūhatvāt saṁghātatvāt kataro bhavediti prakṛtena saṁbandhaḥ| parvaṇāmapi pratyekamavastutvamityata āha-parvāpi na vastu| kasmāt ? svāṁśabhedataḥ, svasya ātmanaḥ aṁśānāmavayavānāṁ bhedato'pi vibhāgāt||
aṁśā api tattvato na santītyāha-
aṁśā apyaṇubhedena
iti| aṁśāḥ parvabhāgāḥ api aṇubhedena paramāṇuśo vibhāgena bhidyamānatvāt kalpitā eva| aṇavo'pi na pratyekaṁ paramārthasantaḥ ityāha-
so'pyaṇurdigvibhāgataḥ|
diśāṁ pūrvāparadakṣiṇottarādharordhvasvabhāvānāṁ saṁbandhena vibhāgato nānātvāt| tadvibhāgabhedādbhidyamānasya paramāṇoḥ ṣaḍaṁśatā syāt| dikṣu vā vibhāgāḥ nānādigavasthitā nānārūpāṁśāḥ paramāṇoḥ, tato bhedena na tasya svabhāvo'vatiṣṭhate||
digbhāgabhedo yasyāsti tasyaikatvaṁ na yujyate|
[viṁśakārikā-14]
iti nyāyāt| tathāhi-pūrvāparādidigavasthitaparamāṇvabhimukhaṁ yat tat paramāṇormadhyavartino rūpam, tat kimekameva, aparāparaṁ vā ? yadi ekameveti pakṣaḥ, tadā sarvaparamāṇūnāṁ parivāryāvasthitānāmekadeśatāprasaṅgaḥ| yataḥ pūrvādidigavasthitaparamāṇusamānadeśatāmantareṇa aparadigādyavasthitaparamāṇunā na prāgdeśāvasthitaparamāṇvabhimukharūpābhimukhaṁ syāt, anyathā rūpabhedaprasaṅgāt| tatsamānadeśatā ca na tatsvarūpāntarbhāvamantareṇa, tasyāpi pūrvadigavasthitasya paramāṇoraparaparamāṇunā sarvātmanā saṁbandhena tatsvarūpāntarbhāvāt paramāṇumātraṁ dravyaṁ syāt| tathā ca sati pracayarūpā bhūdharādayo na syuḥ| ato bhavanādīnāṁ pracayamicchatā dvitīya eva pakṣaḥ samabhyupeyaḥ| tadā ca ṣaḍbhiraparāpararūpeṇa yugapat saṁbandhāt ṣaḍbhāgo madhyaparamāṇuḥ syāt, tattaddeśāvasthitāparāparaparamāṇusaṁbandhena tatparamāṇurūpasya bhedāt| iti paramāṇurapi naikasvabhāvo yuktaḥ| yaduktamācāryapādaiḥ-
ṣaṭkena yugapadyogātparamāṇoḥ ṣaḍaṁśatā|
ṣaṇṇāṁ samānadeśatvāt piṇḍaḥ syādvāṇumātrakaḥ||iti|
[viṁśakārikā-12]
te'pi punaraṇīyāṁso bhāgāḥ tathaiva nirūpyamāṇāḥ nirātmatayā nabhaḥsvabhāvatāṁ pratipadyante ityāha digvibhāgo'pītyādi-
digvibhāgo niraṁśatvādākāśaṁ tena nāstyaṇuḥ||87||
digvibhāgo'pi digbhedena paramāṇorvibhāgo'pi pūrvavat ṣaḍaṁśatayā bhidyamānaḥ kataro bhavet ? na kiṁcidvastu syāt| etat sarvatra pūrveṣu yojanīyam| kutaḥ ? anaṁśatvāt| ato'bhinikṛṣyamāṇo niḥsvabhāvatayā ākāśaṁ śūnyameva| tena kāraṇena nāstyaṇuḥ, na vidyate paramāṇuriti| evaṁ karādayo'pi vicārato niḥsvabhāvā draṣṭavyā iti| tataḥ kāyo'pi na paramārthataḥ kaścidasti, ekānekasvabhāvaviyogasya pratipādanāt| itthaṁ na keśādayaḥ, na cātmā, nāpi cittam, na ca kāyaḥ ahaṁkārasya viṣayo vastutaḥ| tasmādavidyāsamutthāpitātmatayā ātmādisattvamantareṇāpi pravartamāno'yamahamiti pratyayo nirviṣaya eva samutpadyate| tena yaduktam-
ahameva na kiṁciccedbhayaṁ kasya bhaviṣyati|
iti, tat samarthitam| sarveṇa caitena kāyasmṛtyupasthānamupadarśitaṁ bhavati| yaduktaṁ dharmasaṁgītisūtre-
punaraparaṁ kulaputra bodhisattva evaṁ kāyasmṛtimupasthāpayati-ayaṁ kāyaḥ pādapādāṅulijaṅghorutrikodaranābhīpṛṣṭhavaṁśahṛdayapārśvapārśukāhastakalācībāhvaṅgagrīvāhanulalāṭaśiraḥkapāla-mātrasamūhaḥ karmabhavakārakopacitaḥ nānākleśopakleśasaṁkalpavikalpaśatasahasrāṇāmāvāsaḥ| bahūni cātra dravyāṇi samavahitāni yaduta keśaromanakhadantāsthicarmapiśitavapāsnāyumedovasālasikāyakṛnmūtrapurīṣāmāśayapakkāśayarudhira-kheṭapittapūyasiṁghāṇakamastiṣkamastakaluṅgāni| evaṁ bahudravyasamūhaḥ| tat ko'tra kāyaḥ ? tasya pratyavekṣamāṇasya evaṁ bhavati-ākāśasamo'yaṁ kāyaḥ| sa ākāśavat kāye smṛtimupasthāpayati| sarvametadākāśamiti paśyati| tasya kāyaparijñānahetorna bhūyaḥ kvacit smṛtiḥ prasarati, na visarati, na pratisaratīti||
punaruktam-
ayaṁ kāyo na pūrvāntādāgato nāparānte saṁkrānto na pūrvāntāparāntāvasthito'nyatrāsadviparyāsasaṁbhūtaḥ kārakavedakarahito nādyantamadhye pratiṣṭhitamūlaḥ, asvāmiko'mamo'parigrahaḥ| āgantukairvyavahārairvyavahriyate kāya iti deha iti bhoga iti āśraya iti kuṇapa iti āyatanamiti| asārako'yaṁ kāyaḥ mātāpitṛśukraśoṇitasaṁbhūtaḥ aśucipūtidurgandhisvabhāvaḥ rāgadoṣamohaviṣādataskarākulaḥ nityaṁ śatanapatanabhedanavikiraṇaviṁdhvaṁsanadharmā nānāvyādhiśatasahasranīḍa iti||
evaṁ yadā vicāryamāṇo vastutaḥ śūnyasvabhāvatayā ākāśasaṁkāśaḥ sarvathā kāyaḥ, tadā mithyaiva vastutattvamāropya rāgādikamutpādayantaḥ saṁsāramupabṛṁhayanti bālāḥ ityāhaevamityādi-
evaṁ svapnopame rūpe ko rajyeta vicārakaḥ|
evamityuktakrameṇa svapnopame svapnopalabdhe iva rūpe'saumanasyasthānīye ko rajyeta, ka āsajyeta ? asya ca upalakṣaṇatvāt ko dviṣyāt, ko muhyet, ityapi veditavyam| tadyathā-saumanasyasthānīyāni cakṣuṣā rūpāṇi dṛṣṭvā rāgo jāyate| daurmanasyasthānīyāni cakṣuṣā rūpāṇi dṛṣṭvā dveṣo jāyate| upekṣāsthānīyāni cakṣuṣā rūpāṇi dṛṣṭvā moho jāyate iti| yadetanmanopratikūleṣu rūpeṣvanunītaṁ carati, tenāsya rāga utpadyate| pratikūleṣu rūpeṣu pratihataṁ carati, tenāsya dveṣa utpadyate| naivānukūleṣu na pratikūleṣu saṁmūḍhaṁ carati, tenāsya moha utpadyate| evaṁ śabdādiṣu trividhamālambanamanubhavati pūrvavat| tatra yaḥ paṇḍitajātīyaḥ, iti hi atyantayā cakṣurāyatanaṁ śūnyaṁ cakṣurāyatanasvabhāvena tat pūrvāntato'pi nopalabhyate, aparāntato'pi nopalabhyate, madhyato nopalabhyate svabhāvarahitatvāt| evamanyeṣu śrotrādiṣu vaktavyam| evamatyantatayā rūpāyatanaṁ rūpāyatanaṁ rūpāyatanasvabhāvenetyādi pūrvavat| evaṁ śabdādiṣu vācyam||
iti hi māyopamānīndriyāṇi svapnopamān viṣayān paśyati, tasya kathaṁ rāgādikamutpadyate ? ata evāha-vicāraka iti| vicārako vicakśaṇaḥ| evametadyathābhūtaṁ samyak prajñayā paśyan ko rajyeta dveṣṭi muhyati vā ? atra ca svapnopalabdhajanapadakalyāṇīprabhṛti bhagavatoktaṁ nidarśanamupadarśitavyam| kāyābhāve ca strāyādikalpanayāpi rāgo na yukta ityāha kāyaścetyādi-
kāyaścaivaṁ yadā nāsti tadā kā strī pumāṁśca kaḥ||88||
hetusamuccye cakāraḥ| yasmāt stryādikalpanayā rāgo na bhavati| kāyo yadā evamuditanayena nāsti, niḥsvabhāvaḥ, tadā kāyābhāvāt kā strī kāminī yasyāḥ kamanīyatayā puruṣe rāgo bhavet ? kaśca pumān kāmukaḥ yasya rañjanīyatayā striyāṁ rāgo bhavet ? strī hi svātmani strīti saṁkalpya bahirdhā puruṣe puruṣa iti rāgaṁ janayati| evaṁ puruṣo'pi svātmani puruṣa iti saṁkalpya bahirdhā striyāṁ strīti rāgaṁ janayati| kāyābhāve tu striyāṁ strīti na saṁvidyate, puruṣe puruṣo na saṁvidyate| yacca svabhāvena na saṁvidyate, na tat strī na puruṣa iti| tasmādasati kāye stryādikalpanākṛto'pi na yujyate rāgaḥ| tatkasya hetoḥ ? manyanāpagatā hi sarvadharmā iti| yathāpradhānamayaṁ nirdeśaḥ| evameva strakcandanādayo'pi svabhāvarahitā veditavyāḥ| tathā dveṣamohaviṣayā apīti| uktaṁ caitadbhagavatā pitāputrasamāgame-
ṣaḍdhāturayaṁ mahārāja puruṣaḥ, ṣaṭsparśāyatanaḥ, aṣṭādaśamanopavicāraḥ| ṣaḍdhāturayaṁ mahārāja puruṣa iti khalu punaretad yuktam| kiṁ caitat pratītya kam ? ṣaḍime mahārāja dhātavaḥ| katame ṣaṭ ? tadyathā-pṛthvīdhātuḥ, abdhātuḥ, tejodhātuḥ, vāyudhātuḥ, ākāśadhātuḥ, vijñānadhātuśca| ime mahārāja ṣaḍ dhātavaḥ| yāvat ṣaḍimāni mahārāja sparśāyatanāni| katamāni ṣaṭ ? cakṣuḥsparśāyatanaṁ rūpāṇāṁ darśanāya yāvanmanaḥsparśāyatanaṁ dharmāṇāṁ vijñānāya| imāni mahārāja ṣaṭ sparśāyatanāni| peyālaṁ| aṣṭādaśa ime mahārāja manaupacārāḥ| katame aṣṭādaśa ? iha puruṣaḥ cakṣuṣā rūpāṇi dṛṣṭvā saumanasyadaurmanasyopekṣāsthānīyāni rūpāṇyupavicarati| evaṁ śrotrādiṣu vācyam| tena pratyekamindriyaṣaṭkena saumanasyāditrayabhedādaṣṭādaśa manaupavicārā bhavanti| peyālaṁ| katamaśca mahārāja ādhyātmikaḥ pṛthvīdhātuḥ ? yat kiṁcidasmin kāye'dhyātmaṁ kakkhaṭatvaṁ kharagatamupāttam| tat punaḥ katamat ? tadyathā-keśā romāṇi nakhā dantā ityādi| katamaśca mahārāja bāhyaḥ pṛthvīdhātuḥ ? yat kiṁcid bāhyaṁ kakkhaṭatvaṁ kharagatamupāttam| ayamucyate bāhyaḥ pṛthvīdhātuḥ| tatra mahārāja ādhyātmikaḥ pṛthvīdhātuḥ utpadyamāno na kutaścidāgacchati, nirudhyamāno na kvacit saṁnicayaṁ gacchati| bhavati mahārāja samayo'yaṁ yat strī adhyātmaṁ [ahaṁ] strīti kalpayati| sā adhyātmamahaṁ strīti kalpayitvā bahirdhā puruṣaṁ puruṣa iti kalpayati| sā bahirdhā puruṣaṁ puruṣa iti kalpayitvā saṁraktā satī bahirdhā puruṣeṇa sārdhaṁ saṁyogamākāṅkṣate| puruṣo'pi adhyātmaṁ puruṣo'smīti kalpayatīti purvavat| tayoḥ saṁyogākāṅkṣāyāṁ saṁyogo bhavati| saṁyogapratyayāt kalalaṁ jāyate| tatra mahārāja yaśca saṁkalpyate, yaśca saṁkalpayitā, ubhayametanna saṁvidyate| striyāṁ strī na saṁvidyate| puruṣe puruṣo na saṁvidyate| iti hi asannasadbhūtaḥ saṁkalpo jāyate| so'pi saṁkalpaḥ sadbhāvena na saṁvidyate| yathā saṁkalpaḥ, tathā saṁyogo'pi| kalalamapi svabhāvena na saṁvidyate| yacca svabhāvato na saṁvidyate, tat kathaṁ kakkhaṭatvaṁ janayiṣyati ? iti hi mahārāja saṁkalpaṁ jñātvā kakkhaṭatvaṁ veditavyaṁ yathā kakkhaṭatvamutpadyamānaṁ na kutaścidāgacchatīti| bhavati mahāraja samayaḥ, yadayaṁ kāyaḥ śmaśānaparyavasāno bhavati| tasya tat kakkhaṭatvaṁ saṁklidyamānaṁ saṁnirudhyamānaṁ na pūrvāṁ diśaṁ gacchati, na dakṣiṇām, na paścimām, nottarām, nordhvam, nādhaḥ, nānuvidiśaṁ gacchati| evaṁ mahārāja ādhyātmikaḥ pṛthivīdhāturdraṣṭavyaḥ| peyālaṁ| tatra mahārāja pṛthivīdhātorutpādo'pi śūnyaḥ, vyayo'pi śūnyaḥ, utpanno'pi pṛthivīdhātuḥ svabhāvaśūnyaḥ| iti hi mahārāja pṛthivīdhātuḥ pṛthivīdhātutvena nopalabhyate, anyatra vyavahārāt| so'pi vyavahāro na strī na puruṣaḥ| evaṁ mahārāja yathābhūtaṁ samyak prajñayā draṣṭavyamiti| tena kā manyanā ? manyanā māragocaraḥ| tat kasya hetoḥ? manyanāpagatā hi sarvadharmāḥ||iti||
evaṁ kāyasmṛtyupasthānaṁ pratipādya vedanāsmṛtyupasthānamupadarśayituṁ vedanāṁ vicārayannāha yadyastītyādi-
yadyasti duḥkhaṁ tattvena prahṛṣṭān kiṁ na vādhate|
śokādyārtāya mṛṣṭādi sukhaṁ cetkiṁ na rocate||89||
trividhā hi vedanā-sukhā vedanā, duḥkhā vedanā, aduḥkhāsukhā ceti| tatra rūpavadvedanāpi nāsti paramārthataḥ| kathamiti cet| yadyasti duḥkham, asātaṁ veditam| tattvena paramārthataḥ| tadā prahṛṣṭān kiṁ na bādhate, saṁtoṣayuktān kiṁ na duḥkhayati ? sukhamapi yadyasti tattvena, tadā śokādyārtāya| ādiśabdāt kāmabhayonmādārtāya| mṛṣṭādi sukhaṁ cet, mṛṣṭādi surasamāhārapānādi| ādiśabdāt strakūcandanādi sukhaṁ sukhahetutvāt| sukhaṁ cedyadi, kiṁ na rocate ? na hi vastu satsvabhāvaṁ kadācidapi nivartitumutsahate| tasmāt kalpanopasthāpitameva sukhaduḥkhaṁ vedanīyamiti||
yaduktaṁ prahṛṣṭān kiṁ na bādhate iti, tatra parasya samādhānamāha balīyasetyādi-
balīyasābhibhūtatvādyadi tannānubhūyate|
na hi prahṛṣṭāvasthāyāṁ sarvathaiva duḥkhamasat| kiṁ tarhi samudbhūtavartinā sukhena tiraskṛtatvāt vidyamānamapi nānubhūyate, balīyasā atibalavatā sukhena abhibhūtatvādupahatatvāt| sadapi yadi tadduḥkhaṁ nānubhūyate na vedyate ityucyate, tadā na yuktametadityāha vedanātvamityādi-
vedanātvaṁ kathaṁ tasya yasya nānubhavātmatā||90||
vedanātvaṁ vedanāsvabhāvatvaṁ kathaṁ kena prakāreṇa tasyāvyaktasya sukhasya yasya nānubhavātmatā nānubhūyamānasvabhāvatā| vedyate iti hi vedanocyate, vedanānubhava iti vacanāt| yadi ca avedyamānāpi vedanā syāt, tadā na kiṁcinna vedanā syādityatiprasaṅgaḥ||
athāpi syāt-na sarvathā nānubhūyate, kiṁ tu sūkṣmatayā anubhūtamapi ananubhūtakalpamityatrāha astītyādi-
asti sūkṣmatayā duḥkhaṁ sthaulyaṁ tasya hṛtaṁ nanu|
tuṣṭimātrāparā cetsyāttasmāt sāpyasya sūkṣmatā||91||
asti vidyate sūkṣmatayā anupalakśyamāṇatayā duḥkham, tarhi balīyasā sukhena kiṁ kṛtamasya ? sthaulyameva hṛtaṁ nanu, prahṛṣṭāvasthāyāṁ pravṛttena balavatā sukhena sthaulyaṁ prābalyamasya duḥkhasya hatamabhibhūtam| nanu, nanviti parasya saṁbodhane| iti mataṁ bho tava, na hi sūkṣmatā nāma duḥkhasya sātānubhavakāle kācidupalabhyate| tat kathaṁ sūkṣmatā tasyeti vaktavyam| atha tuṣṭimātrā aparā tasmādeva udbhūtavṛtteḥ sukhāt, aparā tuṣṭimātrā dvitīyā sukhamātrā alpīyasī sukhakaṇikā syāt, duḥkhasya sūkṣmatā bhavet, ced yadi abhipretam, nanu sāpyasya sūkṣmatā sāpi tuṣṭimātrā aparā, asya sukhasyaiva sūkṣmatā, na tu duḥkhasya, tuṣṭeḥ sukhajātitvāt| iti duḥkhasya sūkṣmatā avedyasvabhāvā sukhānubhavakāle nāstyeveti niścitam||
syādetat-na duḥkhaṁ kālpanikatayā kādācitkam, kiṁ tarhi kāraṇavaikalyāt kadācinnopalabhyate ityatrāha viruddhetyādi-
viruddhapratyayotpattau duḥkhasyānudayo yadi|
duḥkhena viruddhasya sukhasya yaḥ pratyayo hetuḥ sparśaḥ, tasyotpattau ābhimukhye sati| atha vā| viruddhasya pratyayasya sukhahetorutpattau janmani, viruddhaḥ pratyayo'syeti vā| duḥkhenetyapekṣāyāmapi gamakatvādbhavati samāsaḥ| tasyotpattau satyāṁ prahṛṣṭāvasthāyāṁ hetuvaikalyāt duḥkhasyānudayo duḥkhasyānutpattiśceducyate, tadā-
kalpanābhiniveśo hi vedanetyāgataṁ nanu||92||
nanu yadeva asmābhirabhihitaṁ tadeva sāṁpratamāgatamāyātam| kiṁ tat ? kalpanayā abhiniveśaḥ, kalpanayā kṛto yo'bhiniveśaḥ, hiravadhāraṇe| sa eva vedanā sukhā duḥkhā taditarā vā| nānyat vāstavaṁ sukhādyasukhādiheturvāsti, iti| tathāhi nijasvabhāvarahitamapi yat sukhasādhanatvena parikalpitam, tadabhiniveśātsukhaṁ veditamutpadyate, itarasmāditarat| kathamanyathā yadeva anyasya duḥkhasādhanam, tadeva aparasya kasyacit sukhasādhanaṁ syāt ? tasyaivaikasya yasya śabdaśravaṇādapi duḥkhamāsīt, punaḥ kālāntareṇa tasya darśanāt prītirupajāyate| tasmāt kālpanikameva sukhādikaṁ tatsādhanaṁ vā, na vāstavam| āha ca-
ahirmayūrasya sukhāya jāyate
viṣaṁ viṣābhyāsavato rasāyanam|
bhavanti cānandaviśeṣahetavo
mukhaṁ tudantaḥ karabhasya kaṇṭakāḥ||iti|
vedanā abhiniveśasvabhāvatvādeva ca vicāreṇa nivartayituṁ śakyate ityāha ata evetyādi-
ata eva vicāro'yaṁ pratipakṣo'sya bhāvyate|
ata eveti| yata eva abhiniveśasvabhāvā vedanā, ata eva vicāro'yaṁ vimarśo'yaṁ pratipakṣo virodhī, nirākṛtikāraṇatvāt asyābhiniveśasya sukhādirūpasya bhāvyate vicintyate| tatsādhanābhāve tadabhiniveśābhāvāt| api ca| itthamapyabhiniveśo vedanetyāha vikalpetyādi-
vikalpakṣetrasaṁbhūtadhyānāhārā hi yoginaḥ||93||
ata eveti vartate| vikalpa eva kṣetraṁ janmabhūmitvāt| tasmin saṁbhūtaṁ jātaṁ dhyānaṁ viviktaṁ kāmaiḥ, viviktaṁ pāpakairakuśalairdharmaiḥ savitarkaṁ savicāraṁ samādhijaṁ prītisukhamityādi| dhyānādibhāvanā samādhisamāpattervikalpabhavatvāt, tadeva āhāraḥ śarīrayāpanāhetutvāt, yeṣāṁ te tathoktāḥ| ke te ? yoginaḥ| hiryasmāt kalpanānirmitaprītisukhāhārasaṁdhāritaśarīrā yoginaḥ, tasmāt kalpanābhiniveśo vedaneti pratipāditam||
sāṁprataṁ hetvanabhisaṁbhavādeva na vedanā vastusatī yuktetyāha sāntarāvityādi-
sāntarāvindriyārthau cetsaṁsargaḥ kuta etayoḥ|
ayamatra samudāyārthaḥ-sparśapratyayā vedanā| viṣayendriyavijñānānāṁ trayāṇāṁ saṁnipātaśca sparśaḥ| sparśāḥ ṣaṭ saṁnipātajāḥ [abhi. ko.-3.30] iti vacanāt| sa trikasaṁnipātajaḥ sparśa eva na ghaṭate, kutastatpratyayā vedanā bhaviṣyatīti| tathāhiindriyārthayoḥ sāntarayorvā syānnirantarayorvā ? tatra indriyārthāvakṣaviṣayau sāntarau savyavadhānau yadi, tadā saṁsargaḥ saṁnipāto melanaṁ kutaḥ kasmāt etayorindriyārthayoḥ ? naiva yujyate| sparśo hi saṁparka ucyate| vyavadhāne sati sa kathaṁ bhavet iti bhāvaḥ| atha dvitīyaḥ prakāraḥ, so'pi na yujyate ityāha nirantaratve ityādi-
nirantaratve'pyekatvaṁ kasya kenāstu saṁgatiḥ||94||
nirantaratve'pi vyavadhānābhāve'pi sati ekatvaṁ tādātmyamindriyārthayoḥ| evaṁ hi tayoḥ sarvātmanā nairantaryaṁ bhavet yadi aṇīyasāpi nāṁśena vyavadhānaṁ syāt sadharmatā ca| tatrāntarbhāve tattvameva| evaṁ ca kasya kenāstu saṁgatiḥ ? ekatve sati bhedābhāvāt kiṁ kena saṁgataṁ syāt ? na hi ātmanaiva ātmanaḥ saṁgatiryuktāḥ|
syādetat-niraṁśānāmeva paramāṇūnāṁ saṁsargo vastutaḥ| na ca tatra aṁśāṁśivyavahāro yuktaḥ, sthūlarūpāṇāmeva tatsaṁbhavāt| tatra ca saṁsargadūṣaṇe na kiṁciddūṣyate ityāha nāṇorityādi-
nāṇoraṇau praveśo'sti nirākāśaḥ samaśca saḥ|
paramāṇūnāmapi naiva saṁparko yuktaḥ| yataḥ ekasyāpyaṇoranyasminnaṇau na praveśo'sti, nāntarbhāvo'sti| kutaḥ ? co yasmāt| nirākāśaḥ saḥ nīrandhraḥ paramāṇuḥ| samaḥ sa tulyaḥ, nimnonnatābhāvāt| iti kathaṁ niraṁśasya saṁgatirastu ? athāpi syāt-mā bhūdaṇoraṇau praveśaḥ, saṁgatimātraṁ kevalamastu, tāvatā siddhaṁ naḥ sādhyamityāha apraveśa iti-
apraveśe na miśratvamamiśratve na saṁgatiḥ||95||
sarvātmanā hi saṁparkaḥ saṁgatiraṇoḥ, anyathā sāṁśatvaprasaṅgāt| tathā ca tatsvarūpaṁ svātmanā vyāpnuvata eva tena saṁgatiḥ| evaṁ tatsvarūpamiśratvābhāve saṁgatirna syāt| tacca miśratvaṁ tatra praveśamantareṇa na bhavet| itthamapraveśe praveśābhāve sati na miśratvaṁ nāsaṁbhinnarūpatvam| amiśratve miśratvābhāve ca na saṁgatiḥ nāsaṅgaḥ||
niraṁśasya sarvathaiva saṁsargo na yujyate ityāha niraṁśasya cetyādi-
niraṁśasya ca saṁsargaḥ kathaṁ nāmopapadyate|
niraṁśasya aṁśaśūnyasya ca padārthasya| co dūṣaṇasamuccaye| saṁsargo mīlanaṁ kathaṁ nāmopapadyate ? nāmeti saṁbhāvayānām| kathaṁ saṁsargaḥ saṁbhāvyate ? sarvālpasyāpi avaśyamekenāṁśena bhavitavyam| yasya punaraṁśa eva nāsti, tasya amūrtasya aṁśābhāve asattvameva prāptamiti bhāvaḥ| na caitad bhavato'pi pramāṇapratītaṁ kvacidastītyāha saṁsarga ityādi-
saṁsarge ca niraṁśatvaṁ yadi dṛṣṭaṁ nidarśaya||96||
.........................āha vijñānasya tvityādi-
vijñānasya tvamūrtasya saṁsargo naiva yujyate|
turatiśayābhidhāne| vijñānasya viṣayavijñapteḥ| punaḥsaṁsargo naiva yujyate, na saṁgacchate| kutaḥ ? amūrtasyeti hetupadametat| mūrtiśūnyasya vijñānasya| amūrtatvādityarthaḥ| parasparasaṁparko hi saṁsargaḥ| sa ca mūrtimatāmeva vidyate| yasya tu mūrtireva nāsti, tasya kathaṁ saṁsargaḥ syāt ? iti trayāṇāmapi saṁsargamavadhūya saṁprati samūha eva vastusan nāsti iti pratipādayannāha samūhasyāpītyādi-
samūhasyāpyavastutvādyathā pūrvaṁ vicāritam||97||
api dūṣaṇasamuccaye| samūhasyāpi saṁghātasyāpi| avastutvāt vasturahitatvāt aśvaviuṣāṇavat saṁsargo naiva yujyate iti prakṛtena saṁbandhaḥ| samūhasyaivābhāvāt| kathaṁ punaravastukatvam ? yathā pūrvaṁ vicāritam, yathā prāṅ nirūpitam, evamaṅgulipuñjatvādityādinā||
hetvasaṁbhavameva upasaṁharannāha tadevamityādinā-
tadevaṁ sparśanābhāve vedanāsaṁbhavaḥ kutaḥ|
tasmādevaṁ pratipāditakrameṇa sparśanābhāve trikasaṁparkābhāve vedanāsaṁbhavaḥ kutaḥ, vedanāyāḥ sukhādirūpāyāḥ saṁbhava utpādaḥ kutaḥ, naiva yujyate| kāraṇābhāve kāryasya saṁbhavāyogāt| iti paramārthato vedanābhāve hitāhitaviṣayasyāsaṁbhavāt|
kimarthamayamāyāsaḥ
sukhaduḥkhasādhanaprāptiparihārāya yo'yamāyāsaḥ kriyate sa kimarthaḥ ? ākāśacarvaṇārthamiva naivocita iti bhāvaḥ| mā bhūt sukhasādhanāya, duḥkhasyābhiṣoḍhumaśakyatvāt tatparihārāya bhavatu cedāha-
bādhā kasya kuto bhavet||98||
vedanāyā vicāreṇa niḥsvabhāvatvād bādhā avicārataḥ ātmādeḥ pūrvanirastatvādvedakābhāvaḥ| upaghātahetorapi vikalpakalpitatvāt na paramārthataḥ sattvam| ityevaṁ bādhā pīḍāvedanābhāvāt kasya vedakābhāvādbhavet, kuta upaghātahetorabhāvācca bhavet ? naiva paramārthataḥ kasyacit kutaścit syāt| tasmādveditrabhāvādapi vedanā na yuktā||
saṁprati vedanābhāvāt tatpratyayā tṛṣṇāpi kāraṇavirahāt paramārthato notpādamarhatītyupadarśayitumāha yadā netyādi-
yadā na vedakaḥ kaścidvedanā ca na vidyate|
tadāvasthāmimāṁ dṛṣṭvā tṛṣṇe kiṁ na vidīryase||99||
yo vedanāṁ vedayate sa vedakaḥ| yadā kaścidātmādirnāsti, tadabhāvātsamanantaranirūpaṇācca vedanā na vidyate| tadā avasthāmimāṁ evaṁvidhāṁ svajanmavikalāṁ dṛṣṭvā upalabhya tṛṣṇe kiṁ na vidīryase, tadduḥkhaduḥkhitāpi satī kiṁ na viśīryase, yadadyāpi tadviyogavidhurā tvamātmānaṁ na muñcasi||
syādetat-yadi vedako na syāt, vedanā ca nāsti, kenāyaṁ tarhi sukhasādhanatvādinā bhāveṣu dṛṣṭādivyavahāraḥ pravartate ityatrāha dṛśyate ityādi-
dṛśyate spṛśyate cāpi svapnamāyopamātmanā|
cittena sahajātatvādvedanā tena nekṣyate||100||
dṛśyate cakṣurindriyajena| spṛśyate kāyendriyajātena cittena jñānena| evaṁ tarhi cittameva vedakaṁ vastusadastīti cedāha svapnamāyopamātmanā| svapnopamasvabhāvena māyopamasvabhāvena ca| pratītyasamutpannena cittena, na tu paramārthasatā| kathaṁ cittād vyatiriktaṁ cittena dṛśyate ? sahajātatvāt, cittena sahotpannatvāt cittena saha janma yasya tasya darśanam, ekasāmagrīpratibaddhatvāt pratītyasamutpādasyācintyatvācca| na tu paramārthato darśanamasti yenaivaṁ dṛṣṭādivyavahāraḥ| vedanā tena nekṣyate, yena dṛṣṭasukhasādhanādivyavahāro'pyanyata eva, tena kāraṇena vedanā nekṣyate, na dṛśyate vastutaḥ||
athāpi syāt-na sahajaṁ dṛśyate, api tu jñānaṁ viṣayākāratayā tata utpadyamānamuttarakālaṁ tasya grāhakamucyate, ityetadapahastayitumāha pūrvamityādi-
pūrvaṁ paścācca jātena smaryate nānubhūyate|
avaśyaṁ sahajātasya vedanam, anyathā pūrvaṁ prāgbhāvi paścāduttarakālaṁ jātena utpannena jñānena smaryate nānubhūyate smṛtirūpeṇa viṣayīkriyate, na sākṣādvidyate| tajjñānakāle tasyātītatvāt| na ca atītasya svarūpeṇa vedanamucitam, avidyamānatvāt| svarūpavedanaṁ cānubhavaḥ| tasmāt smaraṇamātrametat| tatra yuktaṁ na svarūpavedanam| vedanāyāḥ svabhāvavyavasthāpakaṁ lakṣaṇameva ayuktamityāha svātmānamityādi-
svātmānaṁ nānubhavati
svātmānaṁ svaṁ svarūpaṁ nānubhavati, na vedayate, svasaṁvedanasya pūrvaṁ nirastatvāt| anyena tarhi sā jñānenānubhūyate vedanā ? āha-
na cānyenānubhūyate||101||
na ca naiva| anyena tatsamānakālabhāvinā jñānenānubhūyate, vedyate, jñānasya jñānāntareṇa avedanāt||
na cāsti vedakaḥ kaścidvedanāto na tattvataḥ|
na ca naivāsti vedakaḥ kaścit, yo vedanāṁ vedayate, cittamanyadvā| ataḥ asmāt kāraṇāt vedanā anubhava iti vedanālakṣaṇaśūnyatvādvedanā na tattvataḥ na paramārthataḥ, anyatrābhiniveśāt tatsvarūpapratipādakasya kasyacidabhāvāt| etaduktamāryākṣayamatisūtre-
api tu khalu punarabhiniveśo vedanā, parigraho vedanā, upādānaṁ vedanā, upalambho vedanā, viparyāso vedanā, vikalpo vedanetyādi||
dharmasaṁgītisūtre'pyuktam-
vedanānubhavaḥ proktā kenāsāvanubhūyate|
vedako vedanā vedyaḥ pṛthagbhūto na vidyate||
evaṁ smṛtirupastheyā vedanāyāṁ vicakṣaṇaiḥ|
yathā bodhistathā hyeṣā śāntā śuddhā prabhāsvarā||iti|
tasmādvedakavedanāsvabhāvaśūnyaṁ pratītyasamutpannamātraṁ nirvyāpāramasvāmikaṁ māyāprapañcavadupalambhagocaratāmupagatamidaṁ kalevaramavabhāsate, iti na kasyacit sukhaṁ vā duḥkhaṁ vā svakīyaṁ bhavatītyāha nirātmaka ityādi-
nirātmake kalāpe'smin ka evaṁ bādhyate'nayā||102||
nirātmake kasyacidātmādervedakasyābhāvādasvāmike kalāpe ekasyānuyāyino'bhāvāt pratītyasamutpannamātre'smin māyāsvabhāvavadupalambhagocaratāmupagate| evamindrajālavat paśyan saṁjātavismayo brūte-ka evaṁ bādhyate'nayā| evamuktakrameṇa kasyacidvedayiturabhāvāt vedanāyāśca, kaḥ paramārthato'nayā vedanayā bādhyate pīḍayate ? vicārato naiva kaścit| tasmāt vikalpa evāyaṁ sukhādisādhanādhyavasāyaḥ| tadetadvedanāsmṛtyupasthānaṁ darśitam||
sāṁprataṁ cittasmṛtyupasthānamupadarśayitumāha nendriyeṣvityādi-
nendriyeṣu na rūpādau nāntarāle manaḥ sthitam|
nāpyantarna bahiścittamanyatrāpi na labhyate||103||
tatra ṣaṣṭhaṁ tāvanmanovijñānaṁ nirūpayati-tathā kva punaridaṁ manovijñānaṁ svayamupasthitam ? tatra na tāvadindriyeṣu cakṣurādiṣu manaḥ sthitaṁ sthitimupagatam| na rūpādau viṣaye manaḥ sthitam| nāntarāle, nāpīndriyaviṣayayorantarāle madhye manaḥ sthitam| ekatrāpyaniścitasvarūpatvāt| nāpyantarna bahiścittam| nāpyantarna madhye kāyasya cittaṁ nāpi bahiḥ na bāhyeṣu śarīrāvayaveṣu cittaṁ labhyate| anyatrāpi na labhyate, uktebhyaḥ sthānebhyaḥ anyatrāpi kkaciddeśāntare yatra tatra vā na labhyate, na prāpyate vicārataḥ||
tathā kkacit kathaṁcidbhavati, tataḥ kathaṁ tasya niṣedha ityatrāha yanna kāye ityādi-
yanna kāye na cānyatra na miśraṁ na pṛthak kvacit|
tanna kiṁcidataḥ sattvāḥ prakṛtyā parinirvṛtāḥ||104||
yaccittaṁ na kāye bāhyābhyantare śarīre| na cānyatra, naiva kāyādanyatra bāhye vastuni| na miśram| kriyāviśeṣaṇametat| dvayorādhyātmikabāhyayormiśramapi na sthitam| yaccittaṁ na pṛthak kāyāt, nāpi pṛthak svātantryeṇa ca kvacidavasthitaṁ yaccittam, tat paramārthato na kiṁcit na vastusat| kalpanopadarśitameva tat| āsaṁsāraṁ cittaṁ māyāvatpratibhāso niḥsvabhāvatvāt| ataḥ asmāt kāraṇāt sattvāḥ prāṇinaḥ prakṛtyā svabhāvena parinirvṛtāḥ parimuktasvabhāvāḥ| niḥsvabhāvatālakṣaṇasya prakṛtinirvāṇasya sarvasattvasaṁtāneṣu sadā vidyamānatvāt| svayameva tu abhūtaparikalpavaśādasatyapi satyamāropya kleśavāsanopahatacittasaṁtatayaḥ saṁsāracārakāvarodhaniṣiddhasvātantryavṛttayo'parimuktā ityucyante na tu paramārthataḥ||
iti mano vicārya cakṣurādivijñānaṁ vicārayannāha jñeyādityādi-
jñeyātpūrvaṁ yadi jñānaṁ kimālambyāsya saṁbhavaḥ|
jñeyena saha cejjñānaṁ kimālambyāsya saṁbhavaḥ||105||
tathā hi na kvacit sadā sadrūpamavasthitaṁ jñānam, kiṁ tu cakṣurādisāmagrīṁ pratītya utpadyamānaṁ rūpādijñeyagrāhakamityucyate, iti parasyāśayamāśaṅkaya vikalpayati-tat punarjñeyāt pūrvaṁ vā syāt, jñeyasamānakālaṁ vā, jñeyasya paścādvā iti| tatra yadi prācīno vikalpaḥ, tatrāha-jñeyāt grāhyaviṣayāt pūrvaṁ prāgeva, anutpanne eva jñeye yadi jñānamutpannamabhidhīyate, tadā kimālambya asya saṁbhavaḥ ? pūrvaṁ jñeyamālambanamantareṇa kimālambya kimāśritya asya saṁbhava utpādaḥ ? dvitīyapakṣamāśrityāha-jñeyena grāhyaviṣayeṇa saha samānakālaṁ cedyadi jñānam, kimālambya asya saṁbhavaḥ ? samānakālasya jñeyasya akāraṇatayā anālambanatvāt| nākāraṇaṁ viṣayaḥ iti vacanāt||
atha tṛtīyaḥ prakāraḥ svīkriyate, athetyādi-
atha jñeyādbhavet paścāt tadā jñānaṁ kuto bhavet|
atheti pṛcchāyām| jñeyāditi| pūrvaṁ jñeyam, paścāt tadanantaraṁ nivṛtte jñeye bhavet utpadyeta jñānam, tadā jñānaṁ kuto bhavet, jñānakāle jñeyasya nivṛttatvāt, kuta ālambanāt jñānaṁ bhavet, kimāśritya utpadyeta ? tasmādviṣayādisāmagrīto'pi paramārthato na sidhyati jñānam| idaṁ cittasmṛtyupasthānamāryaratnakūṭādiṣvabhihitam-
sa evaṁ cittaṁ parigaveṣate-katarat taccittaṁ rajyati vā duṣyati vā muhyati vā ? kimatītamanāgataṁ pratyutpannaṁ vā ? iti| tatra yadatītam, tat kṣīṇam| yadanāgatam, tadasaṁprāptam| pratyutpannasya sthitirnāsti| cittaṁ hi kāśyapa nādhyātmaṁ na bahirdhā nobhayamantareṇopalabhyate| cittaṁ hi kāśyapa arūpyanidarśanamapratighamavijñaptikamapratiṣṭhamaniketam| cittaṁ hi kāśyapa sarvabuddhairna dṛṣṭam, na paśyanti, na drakṣyanti| [yat sarvabuddhairna dṛṣṭam], na paśyanti, na drakṣyanti, kīdṛśastasya pracāro draṣṭavyaḥ ? anyatra vitathapatitayā saṁjñayā dharmāḥ pravartante| cittaṁ hi kāśyapa māyāsadṛśamabhūtakalpanatayā vividhāmupapattiṁ parigṛhṇāti| peyālaṁ| cittaṁ hi kāśyapa nadīstrotaḥsadṛśamanavasthitamutpannabhagnavilīnam| cittaṁ hi kāśyapa dīpārciḥsadṛśaṁ hetupratyayatayā pravartate| cittaṁ hi kāśyapa vidyutsadṛśaṁ kṣaṇabhaṅgayanavasthitam| cittaṁ hi kāśyapa ākāśasadṛśam, āgantukaiḥ kleśopakleśairupakliśyate| peyālaṁ| yāvat cittaṁ hi kāśyapa parigaveṣyamāṇaṁ na labhyate| yanna labhyate, tannopalabhyate| tannaivātītaṁ nānāgataṁ na pratyutpannam| tat tryadhvasamatikrāntam| yat tryadhvasamatikrāntaṁ tannaivāsti na nasti ityādi||
evaṁ cittasmṛtyupasthānaṁ pratipādya dharmasmṛtyupasthānaṁ pratipādayitumuktameva kramaṁ yojayannāha evaṁ cetyādi-
evaṁ ca sarvadharmāṇāmutpattirnāvasīyate||106||
cakāra evakārārthaḥ| evameva yathoditanyāyena sarvadharmāṇāṁ sarvabhāvānāmutpattirutpādo nāvasīyate na pratīyate| teṣāmapi svahetutaḥ pūrvaṁ samānakālaṁ paścādvā utpattau idameva dūṣaṇaṁ yathāsaṁbhavaṁ vācyam| utpādābhāvānnirodho'pi na yujyate| anutpannasya nirodhāyogāt| ata eva ca anutpannāniruddhasvabhāvatayā niṣprapañcatvāt sarvadharmā vimokśābhimukhā dharmadhātuniryātā ākāśadhātuparyavasānā aprajñaptikā avyavahārā anabhilāpyā anabhilapanīyā ityucyante| evaṁ dharmasmṛtyupasthānenāvirahitaṁ sarvadharmeṣvanāsaṅgajñānamutpadyate| dharmasmṛtyupasthānabhāvanā ca āryākṣayamatisūtre darśitā| yaduktam-
dharme dharmānupaśyī viharan bodhisattvo na kaṁciddharmaṁ samanupaśyati| yato na buddhadharmāḥ, yato na bodhiḥ, yato na mārgaḥ, yato na niḥsaraṇam, sarvadharmā niḥsaraṇamiti viditvā anāvaraṇamahākaruṇāsamādhiṁ samāpadyate| sa sarvadharmeṣu sarvakleśeṣu ca kṛtrimasaṁjñāṁ pratilabhate-niṣkleśā ete dharmā naite sakleśāḥ| tatkasya hetoḥ ? tathāhi ete nītārthe'rthaṁ samavasaranti| nāsti kleśānāṁ saṁnicayo rāśībhāvaḥ, na rāgabhāvaḥ, na dveṣabhāvaḥ, na mohabhāvaḥ| eṣāmevānubodhād bodhiḥ| yatsvabhāvāśca kleśāḥ, tatsvabhāvā bodhiḥ, ityevaṁ smṛtimupasthāpayati|iti||
uktaṁ ca-
utpattiryasya naivāsti tasya kā nirvṛtirbhavet|
māyāgajaprakāśatvādādiśāntaṁ tvayatnataḥ||
yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā|
tathāvidhaśca saddharmastatsamaśca tathāgataḥ||
tattattvaṁ paramārtho'pi tathatā dravyamiṣyate|
bhūtaṁ tadavisaṁvādi tadbodhādbuddha ucyate||iti|
[catuḥ 3.27, 39, 20]
evaṁ dharmasmṛtyupasthānaṁ darśayatā sarvadharmā anutpannāniruddhāḥ prakāśitāḥ||
tathā sati saṁvṛtisatyamayuktamityuktaṁ syāt| tataḥ satyadvayavyavasthāpanaṁ na ghaṭate iti parihartuṁ codyamutthāpayannāha yadyevamityādi-
yadyevaṁ saṁvṛtirnāsti tataḥ satyadvayaṁ kutaḥ|
yadi paramārthataḥ sarvadharmā anutpannāniruddhasvabhāvāḥ, evaṁ sati saṁvṛtirnāsti, vyavahāro na syāt, paramārthasatyamevaikaṁ syāt| tataḥ saṁvṛterabhāvāt satyadvayaṁ saṁvṛtisatyaṁ paramārthasatyaṁ ceti yaduktam-
saṁvṛtiḥ paramārthaśca satyadvayamidaṁ matam| [9.2]
iti, tadetat satyadvayaṁ kutaḥ ? naiva syāt| tadabhāvācca paralokagamanakarmakriyāphalasaṁbandhasvabhāvopārjanādi na syāt, sarvavyavahārābhāvāt| athāpi syāt-yadi nāma nāsti, tathā marīcikādiṣu jalakalpanayeva saṁvṛtisvabhāvayā kalpanayā buddhyā vyavasthāpyate, tataḥ satyadvayamupapadyate ityāśaṅkayannāha atha seti-
atha sāpyanyasaṁvṛtyā
atheti praśne| sāpīti saṁvṛtiḥ| na kevalaṁ paramārthasatyamityaperarthaḥ| anyayā saṁvṛtyā kalpanābuddhirūpayā vyavasthāpyate| athavā| apiravadhāraṇe bhinnakrame ca| anyayaiva saṁvṛtyeti yojanīyam| evamekaṁ saṁdhitsato'nyat pracyavate ityupadarśayannāha-
syātsattvo nirvṛtaḥ kutaḥ||107||
yadi paramārthatastatsvabhāvaśūnyamapi kalpanābuddhiviṣayīkaraṇāt sāṁvṛtamucyate, yo'pi tarhi sarvadharmaniḥsvabhāvatālakṣaṇaṁ paramārthasatyamadhigamya anupalambhayogena sarvaprapañcavirahāt parinirvṛtimupayātaḥ, so'pi sattvaḥ parinirvṛto vinirmuktaḥ kuto bhavet ? naiva syāt| tasyāpi buddhayā viṣayīkaraṇāt| buddhiśca sarvaiva saṁvṛtiḥ kalpanāsvabhāvatvāt| buddhiḥ saṁvṛtirucyate iti vacanāt nirvṛtirapi saṁvṛtiḥ syāt||
atra parihāramāha paracittetyādi-
paracittavikalpo'sau
parasya nirvṛtasattvādanyasya sattvasya cittaṁ tasyāsau vikalpaḥ, yo'yaṁ nirvṛtasyāpi buddhayā viṣayīkaraṇam| na hi paracittavikalpena anyasya saṁvṛtiryuktā| tato'nyabuddhayā viṣayīkriyamāṇo'pi nirvṛta evāsau| kutaḥ ? yataḥ-
svasaṁvṛtyā tu nāsti saḥ|
tuḥ pūrvasmādviśeṣamabhidhatte| svasaṁvṛtyā nijasaṁvṛtyā svakalpanayā sa iti parinirvṛto nāsti, na vidyate| parinirvṛta eva saḥ iti svayamasya sarvavikalpoparamāt| anyatrāpi tarhi kathamanyasaṁvṛtiḥ syādityatrāha sa paścādityādi-
sa paścānniyataḥ so'sti na cennāstyeva saṁvṛtiḥ||108||
asmin sati idaṁ bhavati, asyotpādādidamutpadyate iti idaṁpratyayatāmātrameva saṁvṛtiḥ| iti dharmebhyo dharma utpadyamānaḥ paścādbhāvī bhavet| tataḥ sa paścānniyato dharmaḥ, so'sti yadi, tadā astyeva saṁvṛtiḥ| na cedyadi sa nāsti, tadā nāstyeva saṁvṛtiḥ| gaganendīvarādiṣu idaṁpratyayatāyā abhāvāt| etaduktaṁ bhavati-yadi nāma parinirvṛto buddhyā viṣayīkṛtaḥ, naiva tāvatā paracittavikalpamātreṇa tasyāparinirvṛtiḥ| svayamasya sarvavikalpaprapañcopaśamāt| na raktacittenālambitaḥ svayaṁ prahīṇasarvakleśāvaraṇo vītarāgo'pyavītarāgo bhavet| tasmāt sarvakalpanāvirahādanyasaṁvṛtyālambito'pi svayaṁ parinirvṛta evāsau paramārthataḥ| ata eva sarvadharmāḥ sarvakalpanāśūnyatvādanutpannāniruddhasvabhāvatvācca prakṛtiparinirvṛtā ādiśāntā ityucyante| tathāpi tathāvidhebhya eva tathāvidhā anye dharmā utpadyante nirudhyante ca| māyāsvabhāvavat| tena ca rūpeṇa parikalpavaśāt punarālambyamānāḥ sāṁvṛtāḥ, vāstavarūpābhāvācca anutpannāniruddhā ityucyante kharaviṣāṇavat| yaduktam-
śūnyebhya eva śūnyā dharmāḥ prabhavanti dharmebhyaḥ| iti||
āryalalitavistare'pyuktam-
saṁskāra pradīpaarcivat kṣipramutpattinirodhadharmakāḥ|
anavasthita mārutopamā phenapiṇḍeva asāradurbalāḥ||
saṁskāra nirīha śūnyakāḥ kadalīstambhasamā nirīkṣataḥ|
māyopama cittamohanā bālaullāpana riktamuṣṭivat||
* * * * peyālaṁ|
yatha muñca pratītya balvajaṁ rajju vyāyāmabalena vartitā|
ghaṭiyantra sacakra vartate teṣu ekaikaśa nāsti vartanā||
tatha sarvabhavāṅgavartinī anyamanyopacayena niśritā|
ekaikaśa teṣu vartanī pūrvaparāntata nopalabhyate||
* * * * *
mudrāt pratimudra dṛśyate mudrasaṁkrānti na copalabhyate|
na ca tatra na caiva sānyato eva saṁskāra anuchedaśāśvatāḥ||
* * * * *
araṇiṁ yatha cottarāraṇiṁ hastavyāyāma trayebhi saṁgati|
iti pratyayato'gni jāyate jātu kṛtārthu laghu nirudhyate||
atha paṇḍitu kaści mārgate kutayaṁ āgatu kutra yāti vā|
vidiśo diśi sarvi mārgato nāgati nāsya gatiśca labhyate||
skandhāyatanāni dhātavaḥ tṛṣṇa avidyā iti karmapratyayā|
sāmagri tu sattvasucanā sa ca paramārthatu nopalabhyate||iti|
[lalita-13.97,98,100,101,104,108-110]
catuḥstave'pyuktam-
niruddhādvāniruddhādvā bījādaṅkurasaṁbhavaḥ|
māyotpādavadutpādaḥ sarva eva tvayocyate||
atastvayā jagadidaṁ parikalpasamudbhavam|
parijñātamasadbhūtamanutpannaṁ na naśyati||
nityasya saṁsṛtirnāsti naivānityasya saṁsṛtiḥ|
svapnavat saṁsṛtiḥ proktā tvayā tattvavidāṁ vara|| iti|
[catuḥ-1.16-18]
tasmāt paramārthata utpādanirodhābhāve'pi na saṁvṛtisatyavirodha iti sarvaṁ samañjasam||
nanu yadi paramārthato'nutpannāniruddhāḥ sarvadharmāḥ, tadā na jñānaṁ na ca jñeyaṁ vastutaḥ saṁbhavati| tat kimiha kena vicāryate iti vicāro'pi na syāt| atastūṣṇīmeva sthātavyamityata āha kalpanetyādi-
kalpanā kalpitaṁ ceti dvayamanyonyaniśritam|
yathāprasiddhamāśritya vicāraḥ sarva ucyate||109||
kalpanā āropikā buddhiḥ| kalpitaṁ tayā samāropitam| cetyuktasamuccaye| ityevaṁ dvayamubhayamanyonyasya niśritaṁ parasparasamāśritam, kalpanāpekṣayā kalpitam, kalpitāpekṣayā kalpaneti| yathāprasiddhaṁ lokavyavahārato niścitamāśritya gṛhītvā vicāro vimarśaḥ sarva ucyate abhidhīyate| sarva iti na kaścideva vicāro'pi saṁvṛtimāśritya pratanyate, na tu paramārthasatyam, tasya sarvavyavahārātikrāntatvādityarthaḥ||
vicāro'pi bahirvicāravat kālpanikasvabhāvatvādvicārayitavya iti cet, vicārasyāśakyavicāratvādityabhisaṁdhāyāha vicāritenetyādi-
vicāritena tu yadā vicāreṇa vicāryate|
tadānavasthā tasyāpi vicārasya vicāraṇāt||110||
vicāritena tu parīkṣitena punaryadā vicāreṇa vicāryate nirūpyate, tadā anavasthā apratiṣṭhānaṁ syāt| kutaḥ ? tasyāpi vicārasya vicāraṇāt| yo'sau vicārasya vicāraṇārthaṁ vicāra upādīyate, tasyāpi vicārasya vicāraṇāddhetoḥ||
vicārye tarhi vicāryamāṇe kathamiyamanavasthā na syādityatrāha vicārite ityādi-
vicārite vicārye tu vicārasyāsti nāśrayaḥ|
nirāśritatvānnodeti tacca nirvāṇamucyate||111||
vicārye tu parīkṣye punarvastuni vicārite nirṇīte sati vicārasya nirṇayasya punaruttarakālaṁ kartavyasya āśrayo nāsti, yamāśritya punarvicārānusaraṇenānavasthānaṁ syāt| vicāryasya vicāraṇe caritārthatayā punarākāṅkṣābhāvāt| ata eva nirāśrayatvānnodeti, āśrayābhāvānna punarvicāraḥ pravartate| sarvasamāropaniṣedhaṁ vidhāya vastutattvaparijñānāt kṛtakṛtyatvāt pravṛttinivṛttyabhāvāt na kkacit sajyate, nāpi virajyate| tacca nirvāṇamucyate, sarvavyavahāranivṛtteḥ sarvatra nirvyāpāratayā praśāntatvāt tadeva nirvāṇamabhidhīyate||
kalpitaviṣaye'vaśyameva sarvatra vicāraḥ satyo na tu paramārthata ityāha yasya tvityādi-
yasya tvetaddūyaṁ satyaṁ sa evātyantaduḥsthitaḥ|
yasya punaḥ paramārthasadbhāvavādinaḥ etaddūyaṁ vicāro vicāryaṁ ceti etadubhayamapi satyaṁ paramārthasat, sa eva bhāvasvabhāvavādī atyantaduḥsthitaḥ atyantamatiśayena duḥkhena sthito duḥsthitaḥ duṣkaraṇīyatvāt| etadevopadarśayannāha yadītyādi-
yadi jñānavaśādartho jñānāstitve tu kā gatiḥ||112||
yadi jñānavaśāt jñānasya pramāṇasya vaśāt sāmarthyāt arthaḥ prameyaṁ vyavasthāpyate, tadā bhavatu nāma pramāṇāt prameyavyavasthā, ko nāma nivārayati ? kevalamidamiha nirūpaṇīyam-jñānāstitve tu kā gatiḥ ? jñānasya pramāṇasya punarastitvaṁ kuto niścitamiti vaktavyam| svasaṁvedanasyābhāvāt pramāṇāntarānveṣaṇe anavasthānaṁ syāditi kā gatirāśrayaṇīyā ?
syādetat-syādeva anavasthānam, yadi jñānastitve pramāṇaṁ mṛgyate| yāvatā prameyādeva pramāṇavyavasthā, tat kuto'navasthānaṁ syādityāśaṅkayannāha athetyādi-
atha jñeyavaśājjñānaṁ jñeyāstitve tu kā gatiḥ|
atheti parābhiprāyaprakāśane| atha jñeyasya prameyasya vaśāt jñānaṁ vyavasthāpyate, tarhi jñeyāstitve tu kā gatiḥ ? yadi jñeyavaśāt jñānaṁ vyavasthāpyate, tadā svayameva jñeyaṁ jñānāstitve vyavasthānibandhanaṁ syāt, tacca kutaḥ pramāṇāt siddhamiti pṛcchati-jñeyāstitve punaḥ kā gatiriti| prameyasiddhaye jñānāntarānusaraṇe tadapi jñānāntaraṁ kutaḥ siddhamiti vaktavyam| tasmādeva jñeyāditi cet, jñeyaṁ kutaḥ siddham? tatsiddhau jñānāntarānusaraṇe punaranavasthānamaparyavasānaṁ syāt| syādetat-bhavedetat yadi jñānasya jñeyasya vā siddhaye jñānāntarāpekṣā syāt, api tu parasparamitaretarasya siddhiḥ| ato noktadoṣaprasaṅga iti parasyāśayamāvirbhāvayannāha athānyonyetyādi-
athānyonyavaśātsattvamabhāvaḥ syāddūyorapi||113||
atha punarevamabhidhīyate-anyonyasya jñānasya jñeyasya parasparasya vaśāt sāmarthyāt jñānajñeyayorapi sattvamastitvaṁ niścīyate jñānavaśājjñeyasya jñeyavaśācca jñānasyeti yāvat| tadevaṁ sati abhāvaḥ syād dvayorapi| dvayorapi jñānajñeyayorabhāvaḥ syāt, ekasyāpi sattvasiddhirna bhavet| itaretarāśrayatvādekasyāsiddhau dvitīyasyāpyasiddhiḥ||
atra prakṛtānurūpadṛṣṭāntamāha pitā cedityādi-
pitā cenna vinā putrātkutaḥ putrasya saṁbhavaḥ|
putrābhāve pitā nāsti
pitā janakaḥ yadi putraṁ vinā putramantareṇa na syāt, putrajananasāpekṣatvādasya vyapadeśasya, tarhi kutaḥ putrasya saṁbhavaḥ, kutaḥ kasmāt piturabhāvāt putrasya janyasya saṁbhavaḥ janma astu ? kimiti cet, putrābhāve pitā nāsti| hetupadametat| yataḥ putrasya abhāve asattve pitā nāsti na bhavati| pitrā hi putro janayitavyaḥ| sa ca na putraṁ yāvajjanayati, tāvat pitaiva na bhavati| yāvacca pitā na bhavati, tāvat putrasya tasmāt saṁbhavo nāsti| ataḥ itaretarāśrayaṇādekābhāvādanyatarābhāvaḥ syāditi dvayorapyanayorabhāva iti samudāyārthaḥ| amumarthaṁ dārṣṭāntike yojayannāha tatheti-
tathāsattvaṁ tayordvayoḥ||114||
yathātra pitāputrodāharaṇe, tathā asattvaṁ tathaiva abhāvaḥ tayordvayorjñānajñeyayoḥ| tathāhi-jñeyajananājjñānamucyate, jñānaparicchedyatayā ca jñeyamiti yāvat jñānaṁ na sidhyati, yāvat parijñānaṁ na sidhyati, tāvat paricchedyatayā ca jñeyaṁ na sidhyati| itaretarāśrayaṇādubhayābhāvaḥ syāditi bhāvaḥ||
syādetat-na brūmaḥ-anyonyavaśāt siddhiranayoḥ api tu jñeyakāryaṁ jñānam, tato jñānādaṅkurād bījamiva jñeyaṁ setsyati| iti parāśayamudbhāvayannāha aṅkura ityādi-
aṅkuro jāyate bījādvījaṁ tenaiva sūcyate|
jñeyājjñānena jātena tatsattā kiṁ na gamyate||115||
aṅkuro jāyate utpadyate bījāt khalabilāntargatāt| bījaṁ tenaiva bījājjātena aṅkureṇa sūcyate gamyate yathā, tathā atra jñeyāt prameyāt jñānena jātena utpannena tatsattā tasya jñeyasya sattā sadbhāvaḥ kiṁ na gamyate, kiṁ na pratipadyate ? atrāpi bījāṅkuravat kāryakāraṇabhāvasya vidyamānatvāt||
nāyaṁ sadṛśo dṛṣṭānta ityāha aṅkurādityādi-
aṅkurādanyato jñānādvījamastīti gamyate|
jñānāstitvaṁ kuto jñātaṁ jñeyaṁ yattena gamyate||116||
aṅkurāt kāryāt bījamastīti yadgamyate, tannāyamasyaiva kevalasya prabhāvaḥ, kiṁ tarhi anyato jñānādaṅkuravyatiriktāt tadastīti gamyate| tathā hi-na yogyatāmātreṇa kāryaṁ kāraṇasya gamakam, bījasyaiva aṅkurajananamapratipannasyāpi gamakatvaṁ syāt| nāpi svarūpapratītimātreṇa apratipannakāryakāraṇabhāvasyāpi tatpratipattiprasaṅgāt, api tu avinābhāvitvena niścitam| ataḥ prākpratipannakāryakāraṇabhāvasya punaḥ paścāt kkacid bījāvinābhāvinamaṅkuramupalabdhavataḥ aṅkurādadhyavasāyātmakamanumānamutpadyate, tato bījamastītyavasīyate| ato jñānaviṣayīkṛta eva aṅkuro bījapratipattihetuḥ| jñānāstitvaṁ jñānasya sadbhāvaḥ kuto jñātaṁ kasmāt pratītam ? svasaṁvedanābhāvādanavasthānabhayena jñānāntarānanusaraṇācca, jñeyaṁ yattena gamyate, yad yasmāt jñeyaṁ tena jñānena jñeyakāryeṇa gamyate avasīyate| na hi svayamaniścitaṁ liṅgaṁ sādhyasya gamakamupapadyate| jñāpakahetutvādasya jñeyagamakatvam| tasmādvāstavapakṣe jñānajñeyāsiddhervicāraḥ kartumaśakyaḥ, kālpanikapakṣe tu yathāprasiddhavyavahāramāśritya śakyate iti niścitam||
na svato nāpi parato na dvābhyāṁ nāpyahetutaḥ|
utpannā jātu vidyante bhāvāḥ kvacana kecana||
[ma. śā. 1.3]
ityasyārthasya samarthanārthaṁ nāpyahetuta iti turīyakoṭiprasādhanāya tāvat svabhāvavādimatamapākartumāha loka ityādi-
lokaḥ pratyakṣatastāvatsarvaṁ hetumudīkṣate|
tathā hi te svaparasvabhāvasarvahetunirapekṣameva bhāvagrāmavaicitryamutpadyate iti varṇayanti| yataḥ na paṅkajādīnāṁ nālapatradalakesarādikamanekaprakārabhedabhinnavaicitryamacetanā jalapaṅkādayo nirvartayitumalam| na ca cetano'pi kaścidanyaḥ karmaṇā tādṛśanirmāṇapravīṇa upalabhyate, nāpi cādriyate, tatkarmaṇo'paryavasānāt yugapadaparyantaviśeṣeṣu vyāpārāyogācca| tasmāt kiṁcitkāraṇamantareṇaiva sarvamidaṁ jagadvaicitryamutpadyate iti teṣāṁ matam, taduktam-
sarvahetunirāśaṁsaṁ bhāvānāṁ janma varṇyate|
svabhāvavādibhiste ca nāhuḥ svamapi kāraṇam||
rājīvakesarādīnāṁ vaicitryaṁ kaḥ karoti hi|
mayūracandrakādirvā vicitraḥ kena nirmitaḥ||
yathaiva kaṇṭakādīnāṁ taikṣṇyādikamahetukam|
kādācitkatayā tattadduḥkhādīnāmahetutā||
[tattvasaṁgraha-110-112]
tadevaṁvādino lokapratītādeva hetusāmarthyādbādhā syādityupadarśayati| lokaḥ sarvo janaḥ| pratyakṣataḥ indriyāśritājjñānāt| pratyakṣata ityupalakṣaṇādanumānato'pi tatpratītibhāvāt| pratyakṣānumānābhyāmiti yāvat| sarvamanekaprakāraṁ hetuṁ jagadvaicitryakāraṇam, udīkṣate tadanvayavyatirekānuvidhāyi kāryamupajanayantaṁ paśyati| yat kāryaṁ yasya sadbhāve bhavati, tadabhāve ca na bhavatīti pratīyate, sa tasya heturiti niścīyate| iti lokapratītādeva hetuvyāpārādasya ahetukatvapratijñā bādhyate| tadevopadarśayannāha padmanālādītyādi-
padmanālādibhedo hi hetubhedena jāyate||117||
padmasya rājīvasya nālamādi yeṣāṁ padmadalakesarādīnāṁ te tathoktāḥ, teṣāṁ bhedo nānātvam| hiryasmāt| hetubhedena hetoḥ kāraṇasya bhedena viśeṣeṇa jāyate utpadyate, nānyathā| aniyamena sarvatra sadbhāvaprasaṅgāt| ataḥ yad yasyānvayavyatirekānuvidhānaṁ kurvat pratīyate, tat tasyaiva kāryaṁ nānyasyetyabhyupagamanīyam| yasmāt pratiniyatakāraṇādeva pratiniyataviśeṣotpattiḥ, tadbhedena tadbhedāditi na ahetumatī||
nanu bhavedeṣa viśeṣaḥ yadi hetoreva svayamasau viśeṣaḥ siddhaḥ syāt| kiṁ tu tasyaiva kutaḥ sa bhavatīti vaktavyam| na ca nirviśeṣādviśeṣotpattiḥ, punarahetutvaprasaṅgāt| ityāśaṅkāṁ pariharannāha kiṁkṛta ityādi-
kiṁkṛto hetubhedaścet pūrvahetuprabhedataḥ|
kiṁkṛtaḥ kena kṛtaḥ kuto yātaḥ hetubhedaścet, hetorbhedo viśeṣaśceducyate| pūrvahetuprabhedataḥ pūrvasya prāktanasya tajjanakasya hetoḥ prabhedataḥ prabhedādviśeṣāt| tasyāpi tatpūrvasya hetoḥ kuto viśeṣa iti cet, punastatrāpi pūrvahetuviśeṣāditi vaktavyam, iti uttarottarasya viśeṣākāṅkṣāyāṁ pūrvapūrvasya viśeṣādityuttaraṁ vācyam| na caivamanavasthānamaniṣṭaṁ kiṁcidāpādayati-anavarāgrasya saṁsārasya pūrvakoṭirna prajñāyate ityabhyupagamāt| ata eva phalāviparyayo'pi na svato bhavatītyāha kasmāccedityādi-
kasmāccetphalado hetuḥ pūrvahetuprabhāvataḥ||118||
kasmāt kāraṇāt phalado viśiṣṭaphaladānasamartho hetuścet, pūrvahetuprabhāvataḥ pūrvasya tajjanakasya hetoḥ sāmarthyāt svahetunā sa tādṛśastatsvabhāvo'jani yena sahakāriviśeṣopahitakāryotpādānuguṇaviśeṣaparaṁparāpariṇatimadhigacchan asati pratibandhavaikalyayoḥ saṁbhave tathāvidhameva phalamutpādayati| ataḥ aviparītaphaladānamapi svahetusāmarthyopajanitameva| tena abhyudayaniḥśreyasasādhanahetoryathāsaṁkhyamabhyudayaniḥśreyasameva phalaṁ jāyate, tadviparītādviparītamiti na kathaṁcidapi viparyayaḥ||
etacca avaśyaṁ svabhāvavādinā sahetukatvamakāmakenāpi svīkartavyam| kathamanyathā hetumantareṇa pratijñātamahetukatvaṁ bhāvānāṁ setsyati ? pratijñāmātreṇa tasya kenacidagrahaṇāt| hetuvyāpāreṇa tat prasādhayataḥ svayameva punaḥ sahetukatvābhyupagamāt vandhyā me māteti bruvataḥ iva pratijñāyāḥ svavacanena bādhanaṁ syāt ityubhayataḥpāśā rajjuriti saṁkaṭaprāpto batāyaṁ tapasvī| taduktam-
na heturastīti vadan sahetukaṁ
nanu pratijñāṁ svayameva śātayet|
athāpi hetupraṇayālaso bhavet
pratijñayā kevalayāsya kiṁ bhavet||iti|
tasmāt kudṛṣṭivijṛmbhitamevaitat pramāṇabādhitatvāt||
evaṁ svabhāvavādinaṁ nirākṛtya caturthaprakāraprasādhanārthameva īśvarakāraṇatāṁ jagataḥ pratyākhyātuṁ tadupakṣepaṁ kurvannāha īśvara ityādi-
īśvaro jagato hetuḥ
īśvarakāraṇavādino hi svabhāvavādimataniṣedhamākarṇya viśeṣamabhidhātumardhamavasitaṁ bhārasyeti manyamānāḥ prāhuḥ-sāhāyyameva anuṣṭhitamevaṁ bhavadbhiḥ| na hi kāraṇamantareṇaivajagadvaicitryamupapadyate deśādyaniyamaprasaṅgāt| kevalamacetanāḥ punaramī jalapaṅkādayo vaicitryāsāmarthyā iti yuktamanenoktam| tatra astyeva sa bhagavān viśvavaicitryanirmāṇapravīṇaḥ jagadekasūtradhāraḥ sakalajagadādibhūtaḥ nityātmatayā sarvadānupahataśaktiprabhāvaḥ sarvabhāvānāṁ kāryakāraṇabhāvāditattvavedī samastārvācīnadarśanāgocaramāhātmya īśvaraḥ| tena hetunā sahetukaṁ sakalamidaṁ sacarācaraṁ jagaditi kaḥ sacetanaḥ anyathā vaktumutsahate ? iti naiyāyikādiveśmakathāmabhidhāya pratyācaṣṭe-īśvaro jagato hetuḥ| īśvara iti śaṁkarasyākhyā| sa eva jagato viśvasya hetuḥ sṛṣṭisthitipralayakāraṇam| tasmādevaitadviśvamaśeṣamutpadyate| anyathā punaracetanopādānatvāt kathamamī girisaridavanisāgarādaya utpattibhājo bhaveyuḥ ? cetanāva dadhiṣṭhānāt punarime samutpattumutsahante, tadvayāpāreṇaiva pravartanāt| taduktam-
sarvotpattimatāmīśamanye hetuṁ pracakṣate|
nācetanaḥ svakāryāṇi kila prārabhate svayam||
na syānmerurayaṁ na ceyamavanī naivāyamambhonidhiḥ
sūryācandramasau niveśasubhagau naitau jagaccakṣuṣī|
īśāno na kulālavadyadi bhavediśvasya nirmāṇakṛt
sattvādīśvarakartṛkaṁ jagadidaṁ vaktīti kaścitkila||iti|
[tattvasaṁgraha-46-47]
tasmājjagadevamacetanaviśvasvabhāvamīśvarakāraṇatāmātmano brūte| atrocyate-kimanayā svagṛhītopakalpitayā prameyaracanayā vacanaracanāprapañcamālayā ? naitaducyamānamapi svasamayābhiniveśināṁ jaḍadhiyāṁ prītikaraṁ pramāṇaśūnyaṁ viduṣāṁ saṁtoṣamutpādayati| tathā hi-yadyasau kāruṇikaḥ, kimarthaṁ punarimān narakādiduḥkhapīḍitān prāṇinaḥ karoti ? tathā ca sati kāruṇikatvaṁ tasya śraddhāsamadhigamyameva syāt| svakṛtāsatkarmaphalopabhogena tatkṣepāpanayane yasya pravṛttiḥ, kathamakāruṇiko nāmeti cet, na| tat karma kāruṇikaḥ kimiti kārayati yenāniṣṭaṁ phalamupabhujyate, tatrāpi tasya vyāpārāt, sarvotpattimatāṁ nimittakāraṇatvāt| api ca kiṁ tasminnavyāpriyamāṇe tat karmaphalamupabhujyate na vā ? yadi prathamaḥ pakṣaḥ, tadā kathametat-
ajño janturanīśo'yamātmanaḥ sukhaduḥkhayoḥ|
īśvaraprerito gacchetsvargaṁ vā śvabhrameva vā||iti|
[mahābhā.-3.30.28]
sarvakāryeṣveva tadvayāpārābhyupagamasya anenaiva anaikāntikatāprasaṅgāt| atha dvitīyaḥ, tadā kṛpālurasau tatropekṣāṁ kimiti nādhivāsayati, yad yatnena sāhāyyameva tatropakalpayati| atha kṛtasya karmaṇo'vipraṇāśādavaśyaṁ tena tatphalamanubhavitavyamiti tadupabhogāya vyāpriyate iti cet, kathaṁ punaretasminnavyāpriyamāṇe'vaśyaṁ tenānubhavitavyaṁ sāmagrīvaikalyāt| kaḥ punarevaṁ vipraṇāśe'pi doṣaḥ ?
prayatnata eva tato nivartitumucitaṁ kāruṇikasya| evaṁ hi tadicchāyattavṛttitayā tasyāparipākāt tena svamaiśvaryamupadarśitaṁ tatra bhavet| atra sattvānāṁ tatkarmasaṁcodito'sau dayālurapi sthātumaśaktaḥ, mahad bata anena svamaiśvaryamitthaṁ dyotitamanyatra syāt| tat parakarmaṇāpi samākṛṣṭo nāma nātmani vaśitvamadhigacchati, īśvarataḥ karmaṇa eva mahat sāmarthyamevaṁ prakāśitaṁ syāt| tadvaraṁ karmaiva paryupāsyaṁ yatsāmarthyena samākṛṣyamāṇo maheśvaro'pi sthātumasamarthaḥ| tasmādidamavyāhatameva-
namaḥ satkarmabhyo vidhirapi na yebhyaḥ prabhavati||iti|
[bhartṛhari-vairāgya-92]
atha na kāruṇikaḥ, tadāsau vītarāgaḥ sarāgo vā ? yadi ādyo vikalpaḥ, tadā yadi nāma dayāvirahāt sukhaṁ nopanayati, duḥkhaṁ tu janasya kasmādutpādayatīti vaktavyam| duḥkhaṁ hi rāgādivaśena kasyacidupanīyate| te cāsya na santi| kathamakāraṇameva janaṁ duḥkhayati ? krīḍārthaṁ duḥkhayatīti cet, krīḍārthaṁ vītarāgasya pravṛttiriti cet, niścitamasau na vītarāgaḥ| rāgādimatāmapi tāvajjitendriyāṇāṁ na krīḍārthaṁ dṛśyate pravṛttiḥ, kiṁ punarvītarāgāṇāṁ tathā bhaviṣyati| na rakṣaḥpiśācādimantareṇa anyasya paraduḥkhena krīḍā saṁbhāvyate||
atha avītarāga iti pakṣaḥ, tadā kathamayamitarajanasādhāraṇaḥ sannīśvaro bhavitumarhati ? rāgādikleśapāśāyattavṛtterjagadaiśvaryāyogāt| anyathā tadanyasyāpi tathāvidhasya tatprasaṅgāt| nāpi saṁsāracārakoparuddhasvātantryasya viśvavaicitryaracanācāturyaṁ tadanyasyeva yujyate| tadevamastitvameva bhavantaṁ vipralambhayati yadevaṁvidhasyāpi yāvadaiśvaryamabhyupagamyate| bhavatu vā tathāvidhasyāpi kartṛtvam| tathāpi kimasau svasthātmā [asvasthātmā vā] ? yadi svasthātmā, tadā kimiti janamakāṇḍameva duḥkhayati ? na hi svasthātmā niraparādhaṁ janaṁ pīḍayan dṛṣṭaḥ| atha vimārgagāminameva kṛtāparādhaṁ pīḍayatīti cet, vimārgagāminamapi ayameva kārayati| tathābhūtamapi kārayitvā punaḥ pīḍayatīti sa laukikeśvarāṇāmapi jaghanyatayā vṛttimatiśete| te hi svayaṁkṛtāparādhameva aparādhinamanuśāsati| ayaṁ punarātmanaiva kārayitveti mahānasya viśeṣaḥ| atha asvasthātmā, tadā asādhu tadārādhane svargāpavargārthināṁ prekṣāvatāṁ pravṛttiḥ| na hi unmattasyārādhanamunmattakādanyaḥ kartumutsahate| tathā hi svargādilipsayā tadārādhanāya pravartante prekṣāvantaḥ| tacca apariniścitasvabhāvatayā tato na saṁbhāvyate, viparyayo'pi vā tadārādhanaphalasya saṁbhāvyate| tadārādhanapravṛttāstu gāḍhataraśraddhāvaśena tamunmattamācakṣāṇā ātmānamevonmattakamācakṣīran| kathamanyathā tadārādhane pravartante ? tadaparonmattakairvā kimaparāddhaṁ yataste na paryupāsyante ? teṣāṁ prabhāvātiśayavikalatvāditi cet, na vai prakṛte'pi kaṁcit prabhāvātiśayamutpaśyāmaḥ| unmattakaḥ sakalajagadatiśāyiśaktiriti ko'nya unmattakādvaktumarhati ? tadayamabhivicāryamāṇo na kvacidavasānaṁ labhate iti alaṁ durmativiṣyanditeṣu ādareṇeti| tasmāt sūktametadū yaduktam-
sukhasya duḥkhasya na ko'pi dātā
paro dadātīti kubuddhireṣā|
svakarmasūtragrathito hi lokaḥ
kartāhamasmīti vṛthābhimānaḥ||iti|
tasmādakartṛkameva idaṁ jagadaśeṣamiti na paridṛṣṭakāraṇādanyaḥ svatantraścetano vā tasya kartā kaścidasti| idameva vistareṇa pratipādayituṁ siddhāntavādī prāha-
vada kastāvadīśvaraḥ|
īśvarakāraṇavādinaṁ pṛcchati-vada brūhi ko'yamīśvaro bhavato'bhimataḥ ? tāvacchabdenedamabhidhatte-yeṣāṁ kṣityādīnāmanvayavyatirekānuvidhāyi kāryamupalabhyate, tatra katamadīśvaraṁ bhavānācaṣṭe ? na ca anupalabdhānvayavyatirekavyāpārasya kāraṇatā prakalpayituṁ yuktā, atiprasaṅgāt| tasmāt tatkāraṇatāmicchatā dṛṣṭānvayavyatirekavyāpāra eva aṅgīkartavyaḥ| na cānyasya kṣitibījādivyatiriktasya anvayavyatirekānuvidhānaṁ kurvat dṛśyate kāryam | tat kathaṁ tasya kāryopayogitvaṁ vyavasthāpyate ? yaduktam-
yeṣu satsu bhavatyeva [yattebhyo'nyasya kalpyate]|
taddhetutvena sarvatra hetūnāmanavasthitiḥ||iti||
atha pṛthivyādīni bhūtānyeva īśvaro bhavatviti parābhiprāyamāśaṅkayāha bhūtāni cedityādi-
bhūtāni cedbhavatvevaṁ nāmamātre'pi kiṁ śramaḥ||119||
yadi bhūtāni pṛthivyādīni īśvara ucyate, tadā abhyupagamyate eva| bhavatvevam, evamastu, na vayamatra vipratipadyāmahe| kṣityādyanvayavyatirekānuvidhānavataḥ kāryasya darśanāt| kevalaṁ nāmamātre'pi kiṁ śramaḥ ? nāmaiva kevalamarthabhedaśūnyaṁ nāmamātrakam| apiravadhāraṇe| nāmamātre eva kimiha mahāsamārambheṇa tatprasādhanāya śramaḥ āyāsaḥ kriyate ? mayā kṣityādaya ucyante, tvayā punastānyeva bhūtāni īśvaraḥ iti nārthataḥ kaścidviśeṣaḥ ? na cātra vipratipattāvarthaśūnyāyāṁ kiṁcit phalamupalabhyate||
atha astyeva arthaviśeṣaḥ, tadā naiṣāmīśvaratvaṁ yuktamityāha api tvityādi-
api tvaneke'nityāśca niśceṣṭā na ca devatāḥ|
laṅghayāścāśucayaścaiva kṣmādayo na sa īśvaraḥ||120||
apituśabdena adhikamāha| naite kṣityādayo bhavatāmīśvaratvena kalpayituṁ yujyante, tallakṣaṇāyogāt| kathaṁ kṛtvā ? aneke nānāsvabhāvāḥ, anityāśca vinaśvarasvabhāvāḥ, niśceṣṭāḥ, acetanatayā nirvyāpārāḥ| na ca devatāḥ, nāpi ca ārādhyarūpāḥ| laṅghayāśca atikramaṇīyāḥ anaghṛṣyatvāt| aśucayaścaiva apavitrāḥ| amedhyādiṣvapi pṛthivyādisadbhāvāt| kṣmādayaḥ kṣmā pṛthivī ādiryeṣāmaptejovāyūnāṁ te tathoktāḥ| na sa īśvaraḥ, sa īśvaraḥ tādṛkkhabhāvo na bhavati, tatṣaṭprakāraviparītatvāt||
yadi kṣmādayo neśvaraḥ, ākāśaṁ tarhi bhaviṣyatītyāha nākāśamityādi-
nākāśamīśo'ceṣṭatvāt
ākāśamapi īśaḥ īśvaro na bhavati| kutaḥ ? aceṣṭatvāt, svabhāvavikalatayā nirvyāpāratvāt, paramate'pi niṣkriyatvāt| ātmā tarhi bhavatu-
nātmā pūrvaniṣedhataḥ|
pūrvameva vistareṇa ātmanaḥ pratiṣiddhatvāt niḥsvabhāvaḥ śaśaviṣāṇavadasau| athāpi syāt-avitarkyamāhātmyatvādasya nārvāgdarśanairidamitthamiti tatsvarūpaṁ vivecayituṁ śakyamityāha acintyasyetyādi-
acintyasya ca kartṛtvamapyacintyaṁ kimucyate||121||
yadi asau cintātikrāntamāhātmyaḥ, tadā acintyasya ca cintāpathamatikrāntasya īśvarasya kartṛtvaṁ yugapatkāraṇatvamapi acintyamatarkyaṁ kimucyate, kimabhidhīyate ? kartṛtvamapyasya acintyatvānna vaktumucitamityarthaḥ||
syādetat-atidurlakṣyasvabhāvatayā cintayitumaśakyo'sau, kāryaṁ tu tasya sarvajanapratītisādhāraṇatvāt cintyameva, iti bruvāṇaṁ pratyāha tena kimityādi-
tena kiṁ straṣṭumiṣṭaṁ ca
bhavatu nāma tasya kāryaṁ cintyam, tathāpi tena kiṁ straṣṭumiṣṭuṁ ca| tena īśvareṇa acintyamāhātmyena kiṁ kāryaṁ straṣṭuṁ nirmātumiṣṭamabhipretaṁ ca, iti parasyottaramāśaṅkayannāha-
ātmā cet
atra pūrvapadasyākāreṇa cchandonurodhāt saṁdhirna kṛtaḥ| ātmā tena straṣṭumiṣṭaṁ cenmatam, etat pratiṣedhayati-
nanvasau dhruvaḥ|
nanu bhoḥ, asāvātmā dhruvo nityo'bhimato bhavatām| tat kathamasau kriyate ? anyathā nitya eva sa na syāt| sadakāraṇavannityamiti nityalakṣaṇābhāvaprasaṅgāt| anyatrāpi na tasya sṛṣṭivyāpāra upalakśyate ityāha kṣmādītyādi-
kṣmādisvabhāva īśaśca jñānaṁ jñeyādanādi ca||122||
karmaṇaḥ sukhaduḥkhe ca
ādiśabdena aptejovāyvākāśakāladiṅmanāṁsi gṛhyante| teṣāṁ svabhāvo dhruvaḥ| so'pi na tena kriyate, pṛthivyādīnāṁ paramāṇūnāṁ nityatvābhyupagamāt| sthūlarūpe ca tadvayāpārasya niṣetsyamānatvāt| ākāśādīnāmapi nityatvāt| īśaśceti| īśvaro'pi dhruvaḥ iti ātmānamasau na karoti| jñānaṁ jñeyādanādi ceti| jñānamapi jñeyādutpadyamānamanādi ca, āsaṁsāraṁ jñeyāmālambya pravartanāt, tadapi na tena kriyate| tatkarmaṇaḥ sukhaduḥkhe ca, karmaṇaḥ śubhāśubhāt yathāsaṁbhavaṁ sukhaduḥkhe ca bhavataḥ iṣṭāniṣṭavipākaje, tatrāpi na tasya vyāpāraḥ| evaṁ sati-
vada kiṁ tena nirmitam|
brūhi kimidānīṁ teneśvareṇa nirmitaṁ racitam, iti na kvacit tasya sāmarthyamupalabhyate| tat kathamasya jagatkartṛtvamucyate ? adhunā sarvatra sādhāraṇaṁ dūṣaṇamāha hetorityādi-
hetorādirna cedasti phalasyādiḥ kuto bhavet||123||
tathāhi asau nityo vā jagato hetuḥ syādanityo vā ? nitya eva tadvādibhirasau parikalpitaḥ| tatra nityatve sati hetoḥ kāraṇasya ādirnāsti, yadi, tadā phalasyādiḥ kuto bhavet ? naiva syādityarthaḥ| nityamupasthite samarthasvabhāve hetau kāryamapi tajjanyamajastrameva jāyeta| iti tatsāmarthyapratibaddhaṁ kāryaṁ sadā prāpnoti| tat-
kasmātsadā na kurute
kasmāt kāraṇāt sadā sarvakālaṁ na kurute ? na sarvaṁ kāryaṁ janayatīti kathaṁ kasyacit kāryasya kadācit kriyāvirāmaḥ||
athavā| anyathāvatāryate-yadi ca neśvaro jagataḥ kartā syāt, kathamidaṁ pralayānantaramāditaḥ sargabhāg bhavet, ityatrāha hetorityādi-anavarāgro hi jātisaṁsāraḥ| tataśca hetoḥ kleśakarmādilakṣaṇasya ādiḥ pūrvakoṭiḥ na cedasti, phalasya sattvabhājanalokavivartādilakṣaṇasya ādiḥ prathamārambhaḥ kuto bhavet ? naiva vidyate ityarthaḥ| anādau saṁsāre hi sattvānāṁ karmādhipatyena sthitisaṁvartavivartānāṁ pravartanāt| etacca uktameva "karmaṇaḥ sukhaduḥkhe ca" [9.123] ityanena||
athavā| atrāpi īśvaramevābhisaṁdhāyoktaṁ hetoriti| hetorīśvarasya ādirna cedasti, pralayakāle'pi tasyānupahatatayā māhātmyasyābhyupagamāt phalasya tatkṛtasya sargādilakṣaṇasya ādiḥ kuto bhavet ? nityatayā tatkāraṇasya sadā samarthatvāt sargādikamapi nityameva syāt| ato nityasamarthe tasmin sargāderādireva na syāt| tataḥ kathaṁ sargasyādāvapi tadvayāpāro bhavet ? api ca| yadi asau kartā syāt, tadā nityatvāt-
kasmātsadā na kurute
sargādikamiti śeṣaḥ| tathāhi yadi kadācit sargaṁ karoti, tadā tatkāraṇasvabhāvatayā sadā tameva kuryāt| evaṁ sthitisaṁhārayorapi vaktavyam| yugapadvā tasya sargādikriyā syāt| ata eva ca hetoruparamābhāvāt| na phalasyāpi virāmaḥ| anyat pūrvavat||
athāpi syāt-yadi nāma asau sadā samarthasvabhāvaḥ, tathāpi kadācit sahakārivaikalyānna karotītyāha-
na hi so'nyamapekṣate|
iti| samarthasvabhāvo heturīśvaraḥ| hiryasmāt| nānyaṁ sahakāriṇamapekṣate| nityasya samarthasvabhāvasya sataḥ tadapekṣāyogāt| na hi nityatayā anādheyātiśayasya kācidapekṣā nāma| viśeṣotpattau vā tadavyatiriktasvabhāvasya tasyāpyutpattiprasaṅgāt| vyatireke vā viśeṣādeva kāryotpattiḥ, tasya akārakatvaṁ syāt| taduktam-
apekṣyate paraḥ kaścidyadi kurvīta kiṁcana|
yadakiṁcitkaraṁ vastu kiṁ kenacidapekṣyate||iti|
[catuḥ -3.12]
bhavantu vā tasya sahakāriṇaḥ| tathāpi te nityā vā syuranityā vā ? ye tāvannityāḥ paramāṇvādayaḥ, teṣāṁ na sadbhāvavaikalyaṁ saṁbhavati, nāpi tadāyattasaṁnidhīnāṁ saṁnidhānavaikalyam| anityānāmapi tadāyattodayasaṁnidhīnāṁ kuto vaikalyaṁ nāma, yena sahakārivaikalyānna karotītyucyate ? tato nāyamatra parihāraḥ| ata evāha tenākṛta ityādi-
tenākṛto'nyo nāstyeva tenāsau kimapekṣatām||124||
tena īśvareṇa akṛtaḥ, yaḥ utpattimāṁstena akṛtaḥ, sa nāstyeva, na vidyate anyo'paro jagati| tena kāraṇena tadāyattavṛttīnāṁ sahakāriṇāṁ sadāsaṁnihitatvādasau nityaḥ kartā kimapekṣatām ? kimapekṣamāṇaḥ kadācit kāryaṁ na kuryāt ? itthaṁ na kācidapi tasyāpekśāstīti sadā kāryaṁ kurvīta||
athāpi syāt-samavāyikāraṇam, asamavāyikāraṇam, nimittakāraṇaṁ ceti kāraṇatritayāt kāryamutpadyate| tadasya nimittakāraṇatvāt sāmagrīmapekṣya kāryaṁ kurvato noktadoṣaprasaṅgaḥ iti parāśayamāśaṅkayāha apekṣata ityādi-
apekṣate cetsāmagrīṁ
yadi nāma asau sadā sarvakāryāṇi kartuṁ samarthaḥ, tathāpi apekṣate sāmagrīm| na hi sāmagrīmantareṇa satyapi samarthe kartari kāryamutpadyate| yathā kila paṭotpādanasamarthe'pi kvaciddhetau turītantuvemādikamantareṇa na paṭa utpadyate, tathā prakṛte'pi cedyadi, āha-
heturna punarīśvaraḥ|
yadi sāmagrīsadbhāve karoti, tadabhāve ca na karotītyabhyupagabhyate, tadā punarīśvaro heturna syāt| sāmagryā eva kāryotpatteḥ, tataścānutpatteḥ| tasyā bhāvābhāvayoḥ kāryasya bhāvābhāvadarśanāt, na tu punarīśvarabhāvābhāvayoriti| na sāmagrīkāle'pi sa pararūpeṇa kartā, svarūpaṁ cāsya prāgapi samarthaṁ tadeveti kathaṁ kadācit kriyāvirāmaḥ ? yadapyuktam-kuvindādivat kadācit karotīti, tadapi na yuktam| yataḥ kuvindādayaḥ prāgasamarthā eva| punaḥ paścāt turyādisāmagrīpratilambhādapūrvasāmarthyādhigamāt paṭādikāryaṁ kurvanti| anyathāpi teṣāmapi pūrvaṁ tatsāmarthyasadbhāve tatkriyāprasaṅgo na nivartate iti sādhyavikalo dṛṣṭāntaḥ| kiṁ ca| sāmagrījanane'pi sa eva kāraṇam, sa ca sarvadā saṁnihitasvabhāva iti kathaṁ kadācit sāmagrīvaikalyamapyasya ? ata evopadarśayannāha-
nākartumīśaḥ sāmagryāṁ
iti| nākartumīśaḥ, na akriyāyāṁ samarthaḥ| sāmagryāṁ sāmagrīviṣaye| sarvakāryakriyāyāṁ samarthatvāt sāmagrījanmanyapi nodāsituṁ śaknoti| janayatu tarhi sāmagrīmiti cedāha-
[na kartuṁ tadabhāvataḥ]||125||
na kartumapi sāmagryāmīśaḥ| kutaḥ ? tadabhāvataḥ, tasyāḥ sāmagryā abhāvataḥ avidyamānatvāt| na ca avidyamānasvabhāve vandhyāsuta iva kiṁcit kartuṁ śakyate nīrūpatvāt| yadvakṣyati-
nābhāvasya vikāro'sti kalpa[hetu ?] koṭiśatairapi| iti||
[bodhi. 9.147]
bhavatu nāma sāmagrīsadbhāve satyeva kartā| tathāpi kiṁ sāmagrībalākṛṣṭaḥ svayamanicchanneva karoti, āhosvidicchan iti vikalpau| tatra ādyaṁ vikalpamāśaṅkayannāha karotītyādi-
karotyanicchannīśaścetparāyattaḥ prasajyate|
karoti kāryamabhinirvartayati anicchan anabhilaṣan| īśa īśvaraḥ| cenmatam, parāyattaḥ prasajyate, parāyattaḥ paratantraḥ prasajyate āsajyate| sāmagrīvaśena anicchato'pi kurvataḥ tadvaśavartitvaprasaṅgāt| na ca pāratantryamanubhavataḥ īśvaratvaṁ yuktam, atiprasaṅgāt| dvitīyaṁ vikalpamadhikṛtyāha-
icchannapīcchāyattaḥ syāt
atha icchan karotīti pakṣaḥ svīkriyate, tadāpi icchāyattaḥ syāt| icchāsadbhāve kāryavyāpārāt, tadabhāve ca avyāpārāt| tadapekṣāsadbhāvāt-
kurvataḥ kuta īśatā||126||
evaṁ kurvataḥ kāryamabhinirvartayataḥ sataḥ tasya kuta īśatā, kutaḥ eśvaryam ? etena yaduktaṁ kenacit-buddhimattvādīśvarasya naiṣa doṣaḥ| buddhiśūnyo hi svasattāmātrajanyamakrameṇaiva kāryaṁ kuryāt, buddhimāṁstu kartumīśāno'pyanicchanna karoti, iti kastasyopālambha iti, tadapi nirastam| tathā hi tā api icchāḥ svasattāmātranibandhanāḥ kiṁ na karotīti sa eva tasyopālambhaḥ| api ca| yadi tā na sahakāriṇyaḥ, kiṁ tāsāṁ viyoge'pi na karoti atha asahakārivaikalye'pi kāryākaraṇe sarvadā tadāyattaḥ ? sahakāriṇyaścet, tathā tadbhāve'pi sarvakāryaṁ kiṁ na karoti ? sahakāriṇāṁ sākalye śaktatvāt| kevalasya aśaktasya na kārakatvamiti cet, tat kimayaṁ pararūpeṇa kārakaḥ ? tathā cedakāraka eva| na hi svarūpeṇa akārakaḥ kārako nāma| svarūpamapi asya nijaśaktiśabdavācyaṁ kāryopayogīti cet, alamidānīmāgantukaśaktiṣvapekṣayā| samartho'pyeṣa prakṛtyā sahakāriṇāmasaṁnidhau nava kāraka iti cet, mātāpi satī prakṛtyā bandhyā ityetadapi tarhi devānāṁ priyeṇa vaktavyamityāstāṁ tāvat| anityastu tadvādināṁ nābhimataḥ| tathā ca sati anyasādhāraṇasvabhāvasya kathamīśatvamiti neśvarakāryaṁ jagadvaicitryamiti siddham||
yadi na buddhimatkartṛkaṁ jagat, tarhi nityaparamāṇupuñjamayaṁ dvayaṇukādikrameṇotthaṁ kṣititaruparvatādikaṁ bhavatvityāha ye'pītyādi-
ye'pi nityānaṇūnāhuste'pi pūrvaṁ nivāritāḥ|
ye'pi mīmāṁsakādivādino nityānaṇūn paramāṇunāhuḥ jagadvaicitryakāraṇatvena bruvate, te'pi vādinaḥ pūrvam "aṁśā apyaṇubhedena" [9.87]ityādinā paramāṇuvicārasamaye tatpratiṣedhānnivāritā nirākṛtāḥ ato nityaparamāṇumayamapi nedaṁ jagat||
evamīśvarakāraṇatāṁ ślokārdhena antarāle eva nityaparamāṇusvabhāvatāṁ ca jagato nirasya tasyaiva turyaprakārasya samarthanāya pradhānapariṇāmarūpatāṁ nirākartuṁ sāṁkhyamatamudbhāvayannāha sāṁkhyā ityādi-
sāṁkhyāḥ pradhānamicchanti nityaṁ lokasya kāraṇam||127||
sāṁkhyāḥ kāpilāḥ pradhānaṁ prakṛtirityaparanāmadheyam icchanti manyante nityaṁ lokasya kāraṇam| tacca nityamavinaśvarasvabhāvaṁ lokasya sarvasya carācarasya jagataḥ kāraṇaṁ pariṇāmarūpeṇa hetumicchanti||
kimidaṁ pradhānaṁ nāmeti cedāha sattvamityādi-
sattvaṁ rajastamaśceti guṇā aviṣamasthitāḥ|
pradhānamiti kathyante viṣamairjagaducyate||128||
sattvaṁ rajastamaśceti ete trayo guṇā aviṣamaṁ sthitāḥ sāmyāvasthāṁ prāptāḥ pradhānamiti kathyante, pradhānamityucyante| eṣāṁ tāvat prakṛtyavasthā| viṣamairjagaducyate, viṣamāvasthāṁ prāptaiḥ punarebhireva guṇairjagaducyate, viśvavaicitryapariṇāmaḥ kathyate| tathāhi teṣāṁ prakriyāyadā puruṣasya viṣayopabhogākāramautsukyamupajāyate, tadā prakṛtiḥ parijñātapuruṣautsukyā puruṣeṇa yujyate| tadā punaḥ śabdādisargarūpeṇa pariṇatimupajanayati| tadā ayaṁ kramaḥ-
prakṛtermahāṁstato'haṁkārastasmādgaṇaśca ṣoḍaśakaḥ|
tasmādapi ṣoḍaśakātpañcabhyaḥ pañca bhūtāni||
[sāṁkhyakārikā-22]
asyāyamarthaḥ-prakṛtermahān, pradhānānmahān| mahāniti buddherākhyā| tato mahato'haṁkāraḥ, ahamiti pratyayaḥ| tasmādahaṁkārādgaṇaśca ṣoḍaśakaḥ, ṣoḍaśaka iti ekādaśendriyāṇi pañca ca tanmātrāṇi| tatra pañca karmendriyāṇi vākpāṇipādapāyūpasthalakṣaṇāni| pañca buddhīndriyāṇi śrotraṁ tvakū cakṣū rasanaṁ ghrāṇaṁ ceti| ubhayātmakaṁ tu manaḥ ityekādaśa bhavanti| pañca tanmātrāṇi punaḥ śabdasparśarūparasagandhāḥ| pañcabhyaḥ pañca bhūtāni| pañcabhyaḥ śabdādibhyaḥ pañca bhūtāni bhavanti pañca bhūtāni ca ākāśavāyutejojalapṛthivyākhyāni| ādyaprakṛtistu kāraṇameva na kāryam| mahadahaṁkārau śabdādayaśca pañca kāryaṁ kāraṇaṁ ca| ekādaśendriyāṇi ākāśādayaśca pañca kāryameva na kāraṇam| puruṣaḥ punarubhayasvabhāvavarjita iti| yadāha-
mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta|
ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣaḥ||iti|
[sāṁkhyakārikā-3]
tacca pradhānamaśeṣakāryaśaktimayameva triguṇātmakameva kāryamabhinirvartayati| kathamanyathā tatrāvidyamānaṁ kāryaṁ vaiśvarūpyamutpadyate? tathā coktam-
aśeṣaśaktipracitāt pradhānādeva kevalāt|
kāryabhedāḥ pravartante tadrūpā eva tattvataḥ||
yadi tvasadbhavetkāryaṁ kāraṇātmani śaktitaḥ|
kartuṁ tannaiva śakyaṁ tannairūpyādviyadabjavat||iti|
[tattvasaṁgraha-7-8]
evaṁ kila pradhānāt kāryarūpeṇa jagadvivartaḥ pravartate iti kāpilāḥ| tadevaṁ tat sarvamākāśe viracitacitramiva pratibhāsate iti manyamānaḥ siddhāntavādī dūṣayitumāha ekasyeti-
ekasya trisvabhāvatvamayuktaṁ tena nāsti tat|
ekasya sataḥ pradhānasya trisvabhāvatvaṁ sattvarajastamobhedena tryātmakatvamayuktamasaṁgatam| tena kāraṇena nāsti tat, na vidyate tat triguṇātmakaṁ pradhānam| ekamanekasvabhāvamiti parasparāhatametat| ataḥ tasminnapahastite sarvaṁ tatkāryamapākṛtaṁ bhavet| mā bhūnnāma tadekasvabhāvaṁ triguṇātmakam, guṇāstāvat svarūpataḥ santītyāha evamityādi-
evaṁ guṇā na vidyante pratyekaṁ te'pi hi tridhā||129||
evameva pradhānavat guṇāḥ sattvarajastamorūpā na vidyante| te'pi hi tridhā| hiryasmāt| te'pi guṇāḥ pratyekamekaikaśaḥ tridhā triprakārāḥ| tathā hi sarvaṁ triguṇātmakaṁ bruvatāṁ pratyekaṁ guṇā api svarūpeṇa triguṇātmakāḥ prāpnuvanti| tathā tadguṇā api triguṇātmakatayā naikasvabhāvā vidyante||
yadā caivaṁ vicārayato guṇā na santi, tadā tadvivartarūpāḥ śabdādayo'pi na yujyante ityāha guṇābhāve ityādi-
guṇābhāve ca śabdāderastitvamatidūrataḥ|
guṇānāṁ sattvādīnām abhāve asattve ca| dūṣaṇāntarasamuccaye cakāraḥ| śabdāderādigrahaṇāt sparśādiparigrahaḥ| astitvaṁ sadbhāvaḥ atidūrataḥ, sarvathaiva na yujyate| kāraṇābhāve kāryasya sattvāyogāt| yadapyuktam-
sukhādyanvitametaddhi vyaktaṁ vyaktaṁ samīkṣyate|
prasādatāpadainyādirūpasyaikopalabdhitaḥ||iti|
[tattvasaṁgraha-14]
tadapi na yuktam| yaśca sattvādīnāṁ sukhādirūpatāmupapādayituṁ tatpariṇāmasya rūpādino vyaktasya sukhādyanvayo heturuktaḥ, so'pi nāstītyāha acetana ityādi-
acetane ca vastrādau sukhāderapyasaṁbhavaḥ||130||
acetane jaḍarūpe ca| pūrvavaccakāraḥ| vastrādau acitsvabhāve paṭādau sukhāderapi cidātmakasya tādātmyenāsaṁbhavaḥ abhāvaḥ| yataḥ sattvarajastamāṁsyeva sukhaduḥkhamohā ucyante| te ca guṇā na hi santi| tat kathaṁ tatra sukhādayo bhaveyuḥ ?
athāpi syāt-na sukhādyātmakatayā parādayaḥ sukhādisvabhāvā ucyante, api tu sukhādestadutpatterityāśaṅkayannāha taddhetvityādi-
taddheturūpā bhāvāścennanu bhāvā vicāritāḥ|
tasya sukhāderheturūpāḥ kāraṇasvabhāvā bhāvā bāhyāḥ paṭādayaścenmatam, nanu bhāvā vicāritāḥ| nāmī paṭādayaḥ avayavirūpāḥ, nāpi paramāṇusvarūpā nāpi triguṇātmakāḥ| evaṁ bhāvā vicāritāḥ nirūpitāḥ yuktitaḥ, pratibhāsamānānāṁ māyāvanniḥsvabhāvatvācca| tat ke ime bhāvāḥ sukhādiheturūpā bhaviṣyanti ? api ca| vyaktasya sukhādisvabhāvatve paṭādaya eva sukhādijanyāḥ syurityāha sukhādyevetyādi-
sukhādyeva ca te hetuḥ
paṭasyāpi sukhādyeva ca| te tava sāṁkhyasya| hetuḥ syāt| vyaktasya sukhādyātmakatvāt| tathāpi-
na ca tasmātpaṭādayaḥ||131||
ādiśabdāccandanamālādayaḥ||
viparyayaḥ punarihopalabhyate ityāha paṭādestvityādi-
paṭādestu sukhādi syāttadabhāvātsukhādyasat|
paṭādestu| ādiśabdānmālādeḥ| punaḥ sukhādi syāt| ādiśabdādduḥkhādi bhavet| tadabhāvāt, teṣāṁ paṭādīnāmabhāvāt| sukhādyasat, paṭādikāryatvāt sukhādyapi na syāditi tadanvayavyatirekānuvidhānāt sukhādestatkāryatvam| sattvādiguṇātmakatayā yadapi sukhādīnāṁ nityatvamiṣṭam, tadapi na samyagityāha sukhādikānāṁ cetyādi-
sukhādīnāṁ ca nityatvaṁ kadācinnopalabhyate||132||
sukhaduḥkhamohānāṁ ca| cakāro'dhikadoṣavivakṣāyām| nityatvaṁ dhruvasvabhāvatvaṁ kadācinnopalabhyate, na dṛśyate| guṇānāmeva asattvāt teṣāṁ nityatvādyayogāt||
yadi ca sukhādīnāṁ nityatvaṁ syāt, tadā nityamupalabhyerannityāha satyāmityādi-
satyāmeva sukhavyaktau saṁvittiḥ kiṁ na gṛhyate|
yadi satyamavasthitarūpāḥ sukhādayaḥ, tathā sarvadeti sadā tatsaṁvedanaṁ syāt, tatsvabhāvāparityāgāditi samudāyārthaḥ| satyāmeva sukhavyaktau, ekadā bhūtāyāṁ sukhavyaktau sukhasya nityatve sati| saṁvittiḥ kiṁ na gṛhyate, sukhasya saṁvedanaṁ sarvadā kiṁ na syāt ? na ca sarvadā saṁvedanamasti| tasmāt kadācidanupalabhyamānaṁ tat tadā nāstīti niścitamiti kathaṁ nityatvam ? syādetat-sarvadā vyaktirūpatāyāṁ syādeṣa doṣaḥ| yadā punastadeva śaktirūpatayā layagataṁ bhavati, tadā na doṣa ityāha tadevetyādi-
tadeva sūkṣmatāṁ yāti sthūlaṁ sūkṣmaṁ ca tatkatham||133||
tadeva vyaktāvavasthitiṁ kṛtvā bhāvasamāśrayāt, paścādanupalambhakāle sūkṣmatāṁ yāti, divā nakṣatrāṇīva anupalabdhasvabhāvatāṁ samāśrayate, tadetadasaṁgatam| kutaḥ ? yad yasmāt sthūlaṁ vyaktasvabhāvaṁ sat, sūkṣmaṁ tat katham ? avyaktasvabhāvaṁ tat sukhādi katham ? nitya tayā nānāsvabhāvatā ekasya na yukteti bhāvaḥ||
athāpi syāt-ekadā parasparaviruddhayorekasminnayogaḥ pūrvadharmanivṛttau tu dharmāntarotpatterna doṣa ityāha sthaulyamityādi-
sthaulyaṁ tyaktvā bhavetsūkṣmamanitye sthaulyasūkṣmate|
sthaulyamāvirbhāvarūpatāṁ tyaktvā parityajya bhavet sūkṣmaṁ tirohitarūpaṁ syāt| evamabhyupagame sati anitye sthaulyasūkṣmate utpādavināśālīḍhatvādadhruve sthaulyasūkṣmate syātām| bhavatāṁ nāma anitye, kā kṣatirityāha sarvasyetyādi-
sarvasya vastunastadvatkiṁ nānityatvamiṣyate||134||
sarvasya vastunaḥ pañcaviṁśatitattvalakṣaṇasya| tadvat sthaulyasūkṣmatāvat kiṁ nānityatvamiṣyate ? kimiti niranvayavināśaḥ na svīkriyate ? ayamabhiprāyaḥ-sthaulyasūkṣmatayorapi niranvayavināśāsadutpādamantareṇa nāvirbhāvatirobhāvau yuktau| anyathā kathaṁcit kenacidrūpeṇa avasthānāt pūrvavat punarupalabdheḥ prasaṅgaḥ| tadvat sukhādīnāmapi| tasmādavaśyaṁ tayorniranvayavināśāsadutpādau ca aṅgīkartavyau| yathā ca tayoretau bhavataḥ, tathā anyeṣāmapi viśeṣābhāvāt syātāmiti||
kiṁ ca| yadi sthaulyasūkṣmatayorvināśotpattī iṣyete, tadā sukhādīnāmanityatāprasaṅgaḥ syāt| tathā hi tat sthaulyaṁ sukhādbhinnamabhinnaṁ vā syāt| tatra yadi bhinnam, tadā tasmin nivṛtte'pi pūrvavat sukhasaṁvedanaṁ syāt| na hi paṭe nivṛtte'pi ghaṭasyānupalabdhiryuktā| tasya taditi saṁbandhakalpanāyāmanavasthānaprasaṅgāt| na ca satyapi saṁbandhe akāraṇasya nivṛttau anyasya nivṛttiryujyate, gonivṛttāviva tatsvāminaḥ| nāpi sukhasya tat kāraṇam, paṭādereva sukhotpatteḥ| nāpi tadapi kāraṇam, sukhādisamānakālatvāttasya||
atha abhinnamiti pakṣaḥ, atrocyate-
na sthaulyaṁ cetsukhādanyat
yadi sthaulyaṁ sukhādanyat bhinnaṁ na bhavati, tadā syāt sukhameva tat| tadā-
sukhasyānityatā sphuṭam|
tatsvabhāvatayā sthaulyasya nivṛttau sukhasya vinivṛtteḥ sukhasya anityatā vinaśvaratā sphuṭaṁ niścitam||
syādetat-yadi sarvathā vināśaḥ syāt, tadā sukhasya punarutpattirna syāt| atyantāsato gaganotpalavadutpādāyogāt, iti paramatamupadarśayannāha nāsadityādi-
nāsadutpadyate kiṁcidasattvāditi cenmatam|
yat sarvathā kāraṇātmani avidyamānaṁ tannotpadyate, yathā gaganāmbhoruham| tathā ca anyadapi yadi syāt, tadā notpadyate| ato nāsadutpadyate kiṁcit, nātyantāsatsvabhāvamutpadyate kiṁcit| kutaḥ ? asattvāt| abhāvāt, iti cenmatam, evaṁ yadi saṁmatam, tadā naitadvaktavyamityāha vyaktasyetyādi-
vyaktasyāsata utpattirakāmasyāpi te sthitā||135||
vyaktasyāsataḥ prāk śaktayavasthāyāmavidyamānasya vyaktasya paścādutpattirutpādaḥ| anabhilāṣiṇo'pi te tava sadutpattivādinaḥ sthitā āpannā| anyathā prāgapi tasya sadbhāve paścādvat pūrvamapi tadupalabdhiprasaṅgaḥ| yathā vyaktasyāsata utpattiḥ, tathā yadi anyasyāpi syāt, tadā na virudhyate kiṁcit||
api ca| satkāryavādinaḥ kāraṇāvasthāyāṁ kāryasadbhāvāt idamapi dūṣaṇamaparamāśaṅkayate ityāha annāda ityādi-
annādo'medhyabhakṣaḥ syāt
annamattītyannādaḥ annabhakṣakaḥ amedhyabhakṣaḥ syāt aśucibhoktā bhavet| katham ?
phalaṁ hetau yadi sthitam|
kāryaṁ yadi kāraṇe satsvabhāvam| tathāhi-kāryamamedhyamannasya, tacca annāvasthāyāmeva satkāryavādino vidyate, iti annabhakṣaṇāt tadbhakṣaṇamāśaṅkayate bhavataḥ| kiṁ ca idamapi satkāryavādinaḥ prasaṅgāntaramāsañjayannāha paṭārgheṇetyādi-
paṭārgheṇaiva karpāsabījaṁ krītvā nivasyatām||136||
phalaṁ hetau yadi sthitamiti saṁbandhaḥ| karpāsabīje kāraṇe bhaviṣyataḥ paṭasya kāryasya sadbhāvāt paṭasyārgheṇa mūlyena karpāsabījaṁ krītvā gṛhītvā nivasyatāṁ paridhīyatām||
athāpi syāt-yadi nāma paramārthataḥ kāraṇe kāryamasti, tathāpi nāyaṁ saṁvṛtyavidyātimiropahatalocanaḥ sāṁvyavahāriko lokaḥ paśyatītyāśaṅkayannāha mohādityādi-
mohāccennekṣate lokaḥ
mohādajñānāt sadapi vastutattvaṁ nekṣate na paśyati lokaḥ| tato noktadoṣaprasaṅgaḥ| cedyadi| nanu-
tattvajñasyāpi sā sthitiḥ||137||
yadi nāma na loko'paśyaṁstathā vyavahāraṁ karoti, tattvajñasya tu yujyate| na caivam| yataḥ tattvajñasyāpi kāraṇe kāryamastīti paramārthavedino'pi sāṁkhyasya sā sthitiḥ, saiva sarvasāṁvyavahārikajanasādhāraṇī vyavasthitiḥ| te'pi dṛśyante annabhakṣaṇādiṣu pravartamānāḥ karpāsabījaṁ paṭārthinaḥ pariharantaḥ||
nāpyayamatra parihāro yujyate ityāha lokasyetyādi-
lokasyāpi ca tajjñānamasti kasmānna paśyati|
lokasya sāṁvyavahārikajanasyāpi tajjñānamasti, yena kāryaṁ kāraṇe'stīti pratipadyate, na tattvajñasyaiva| tathāhi-kāryaṁ dṛṣṭvā kāraṇe astīti niścayaḥ ubhayorapi tattvajñasya lokasya ca sādhāraṇaḥ| ato lokaḥ kasmāddhetorna paśyati ? tatra lokasyādarśanakāraṇaṁ vaktavyam| lokasya darśanamapramāṇamiti cedatrāha loketyādi-
lokāpramāṇatāyāṁ cet
lokasya sāṁvyavahārikajanasya apramāṇatāyāṁ tajjñānasyāprāmāṇye-
vyaktadarśanamapyasat||138||
vyaktasya āvirbhūtasvarūpasya saṁdarśanam| tadapyasat apramāṇaṁ syāt| na tasmād vastutattvavyavasthā prāpnoti| etacca asmābhiriṣyate eva| sarvasāṁvyavahārikapramāṇānāṁ paramārthato'pramāṇatvāt| tathā ca bhavato'pi asmatpakṣanikṣepaḥ||
evaṁ ca pariniṣṭhitaḥ kāpilaḥ siddhāntavādino'pi sādhāraṇadūṣaṇamāsañjayannāha pramāṇamityādi-
pramāṇamapramāṇaṁ cennanu tatpramitaṁ mṛṣā|
yadi pramāṇamapi paramārthataḥ pramāṇaṁ na bhavatīti bhavatāṁ pakṣaḥ, nanu tatpramitaṁ mṛṣā, pramāṇasyāprāmāṇye tatpramitaṁ tena pramāṇena paricchinnaṁ mṛṣā alīkaṁ prāpnoti| kimataḥ syāt ?
tattvataḥ śūnyatā tasmādbhāvānāṁ nopapadyate||139||
yadi pramāṇasyāprāmāṇye tatpramitaṁ mṛṣā, tadā yeyaṁ bhāvānāṁ dharmāṇāṁ tattvataḥ paramārthataḥ śūnyatā sarvadharmaniḥsvabhāvatā tasmāt pramāṇānniścitā, sāpi nopapadyate, na saṁgacchate| sarvapramāṇopadarśitasya mṛṣārthatvāt sāpi sarvadharmaniḥsvabhāvatā tadvicārakapramāṇopadarśitaiva iti samāno nyāyaḥ||
atra parihāramāha kalpitamityādi-
kalpitaṁ bhāvamaspṛṣṭvā tadabhāvo na gṛhyate|
kalpanākalpitaṁ samāropitaṁ bhāvamaspṛṣṭvā kalpanābuddhayā agṛhītvā tadabhāvo na gṛhyate nālambyate| tathāhi ghaṭamāropitarūpeṇa parikalpya tatsaṁbandhitayā ghaṭābhāvaṁ pratipadyate lokaḥ| ghaṭasya vicāreṇa lokaprasiddhenaiva yadā na kiṁcit svarūpamavatiṣṭhate, tadā tadabhāvaḥ tadviparyayarūpaḥ sutarāṁ na kaścit| tadevopadarśayannāha tasmādityādi-
tasmādbhāvo mṛṣā yo hi tasyābhāvaḥ sphuṭaṁ mṛṣā||140||
yasmāt kalpitabhāvavivekena abhāvo gṛhyate, tasmādbhāvo mṛṣā asatsvabhāvo yaḥ, tasyābhāvaḥ sphuṭaṁ mṛṣā, tasya niḥsvabhāvasya bhāvasya abhāvo virahaḥ sphuṭaṁ niścitaṁ mṛṣā asatyaḥ| tasyāpi parikalpitarūpatvāt| evaṁ ca bhāvābhāvayoḥ parikalpitarūpatve sarvadharmaniḥsvabhāvataiva avatiṣṭhate||
punaridameva upasaṁhāravyājena vispaṣṭayannāha tasmāt svapne ityādi-
tasmātsvapne sute naṣṭe sa nāstīti vikalpanā|
yasmādbhāvābhāvau kalpanopasthāpitatvānmṛṣārthau, tasmāt svapne middhākrāntacittāvasthāyāmutpannavinaṣṭe sute putre sati sa putro nāstīti vikalpanā tadabhāvavikalpaḥ| kiṁ karoti?
tadbhāvakalpanotpādaṁ vibadhnāti
tasya sutasya bhāvaḥ tasyāstitvaṁ tasya kalpanā sattvasamāropaḥ tasyotpādaḥ unmajjanaṁ taṁ ni[vi?]badhnāti| niṣedhayati-tathaiva tarhi seti cenna-
mṛṣā ca sā||141||
sā kalpanā tadbhāvakalpanāṁ vibadhnāti api mṛṣā| alīkasutasya svapne anutpannāniruddhatvāt| athavā satyābhimate eva sute svapne naṣṭe sarvametadyojanīyam| evaṁ sarvadharmāṇāmutpādanirodhau kalpanopadarśitau draṣṭavyau| etaduktaṁ bhavati-yathā svapnopalabdhasya vastuno'nutpannāniruddhasyāpi kalpanopadarśitau bhāvābhāvau na paramārthasantau, atha ca kalpanayā vyavahāragocaramupagatau pratibhātaḥ, na ca sā kalpanā asatyārthaviṣayatayā apramāṇam, tadviṣayasya paramārthato niḥsvabhāvatvāt, tathaiva jāgraddaśāyāmupalabdhayorapi bhāvābhāvayorvyavahārapathamupagatayoḥ kalpanāpratipāditayorvyavasthā| iti tasyā aprāmāṇye'pi na sarvadharmaniḥsvabhāvatā vighaṭate| yadāha [nāgārjunaḥ catuḥstave]-
utpannaśca sthito naṣṭa ukto loko'rthatastvayā|
kalpanāmātramityasmātsarvadharmāḥ prakāśitāḥ||
kalpanāpyasatī proktā yayā śūnyaṁ vikalpyate||
[catuḥ-3.34]
iti sarvaṁ samañjasam||
evamahetubhūtasvabhāveśvarapradhānakartṛtvaṁ jagato nirākṛtya nāpyahetutaḥ ityasyārthaṁ prasādhya upasaṁharannāha tasmādevamityādi-
tasmādevaṁ vicāreṇa nāsti kiṁcidahetutaḥ|
yataḥ svabhāvādisaṁbhūtaṁ na kiṁcit kāryamupapadyate, tasmādevaṁ vicāreṇa samanantaranirūpaṇena nāsti kiṁcidahetutaḥ, svabhāvāderahetuto'kāraṇājjātaṁ kiṁcit kāryaṁ nāsti na vidyate| upalakśaṇaṁ caitat| puruṣakālādikṛtatvamapi nāsti, teṣāmapyahetutvāt| ato nāpyahetuta iti siddham| nanu yadi nāma svabhāveśvarapradhānāderahetuto na kiṁcidasti, tathāpi paridṛṣṭakāraṇādeva paramārthataḥ utpatsyate| tat kathaṁ sarvadharmāṇāṁ niḥsvabhāvatā setsyatīti parāśayamāśaṅkaya na svato nāpi parato na dvābhyām iti koṭitrayaṁ samarthayannāha na ca vyastetyādi-
na ca vyastasamasteṣu pratyayeṣu vyavasthitam||142||
na ca naiva| vyastasamasteṣviti vyasteṣu samastesu ca| tatra na ca vyasteṣu, ekaikaśaḥ svataḥ parataśceti| nāpi samasteṣu dvābhyāṁ svaparābhyām| pratyayeṣu kāraṇeṣu| vyavasthitam utpādarūpatayā pratiṣṭhitaṁ kiṁcit||
tatra na tāvat svataḥ svabhāvādbhāvā utpadyante| utpādāt pūrvaṁ tasya svabhāvasyāvidyamānatvāt kuta utpadyantām? utpanne ca tasmin satyapi svarūpe tasyāpi niṣpannatvāt kimutpadyantām ? api ca| svata eva janmani jātasyaiva punarjanma syāt| na ca tadyuktam| kṛtasya karaṇayogāt| jātasya punarjanmani bījadīnāmeva āsaṁsāraṁ pravṛtteḥ nāṅkurādayaḥ kadācidutpattumavasaraṁ labheran| na ca etadabhyupagacchato'pi lokata eva bādhāmanubhavat siddhipathamupayāti, bījāderaṅkurādyutpattidarśanāt| na ca bījāṅkurayoraikyam, ubhayorapi bhinnarūparasavīryavipākatvāt| svasvabhāvajanyatve ca kasyacidutpattireva na syāt, itaretarāśrayatvāt| tathā hi yāvat svabhāvo na bhavati, tāvadutpattirna syāt, yāvacca utpattirna bhavati, tāvat svabhāvo na syāt| tasmānna svataḥ kiṁcidutpadyate||
nāpi parataḥ| parato hi janmani iṣyamāṇe śālibījādapi kodravāṅkurasyotpattiprasaṅgaḥ| śālikodravayorapi ca kodravāṅkurāpekṣayā paratvamaviśiṣṭam, sarvasya vā janma sarvato bhavet| sarveṣāṁ parasparaṁ paratvāviśeṣāt| atha yadi nāma paratvamaviśiṣṭam, tathāpi kāryakāraṇayoranyonyajanyajanakabhāvasya niyāmakatvāt na sarvasyotpattiriti cet, na | anutpanne hi kārye kasmin punarasya śaktiriti vaktavyam| na ca kāryakāraṇayorasamānakālatayā janyajanakabhāvapratiniyamo'pi kaścit| ata eva ekasaṁtatipratiniyamo'pi na yuktaḥ, kāryakāraṇamantareṇa saṁtaterabhāvāt| tasya ca ekakṣaṇānavasthānāt keyaṁ saṁtatirnāma ? pūrvāparakṣaṇapravāhasya ca kalpanāsamāropitatvāt nāsti saṁtatirvāstavī| etena sādṛśyamapi niyāmakamiha nirastam| iti na kiṁcit kenacidekasaṁtatipatitaṁ sadṛśaṁ vā janyajanakabhāvaniyataṁ vā asti, janyajanakabhāvasyaiva cātra cintyatvāt, kathaṁ tenaiva parihāraḥ ? tasmāt parato'pi na kasyacit saṁbhavaḥ||
nāpi dvābhyām, pratyekapakṣoktasarvadoṣaprasaṅgāt| pratyekaṁ ca dvayoraśaktayormilitayorapyasāmarthyāt| na hi ekenāndhenādṛṣṭamārgo bahubhirapi draṣṭuṁ śakyate| pratyekaṁ vā sikatāstailadānāsamarthā militā api tatsamarthā bhavanti| tasmādubhayapakṣapratipāditadoṣaprasaṅgāt dvābhyāmapi na kasyacidutpattisaṁbhavaḥ||
iti svaparobhayajanitamahetujanitaṁ vā tattvato na kiṁcidasti| tasmāt paramārthato'nutpannāniruddhasvabhāvaṁ māyāmarīcipratibimbapratiśrutkāsamaṁ pratītyasamutpannaṁ svabhāvaśūnyameva sarvaṁ viśvamābhāsate| na tu punaridaṁpratyayatāmātraṁ sāṁvṛtamiha niṣidhyate| yaduktamatra bhagavatā śālistambasūtre-
tatra kathaṁ pratītyasamutpādaṁ paśyati ? ihoktaṁ bhagavatā-ya imaṁ pratītyasamutpādaṁ satatasamitaṁ nirjīvaṁ yathāvadaviparītamajīvamajātamabhūtamakṛtamasaṁskṛtamapratighamanālambanaṁ śivamabhayamanāhāryamavyayamavyupaśamasvabhāvaṁ paśyati, sa dharmaṁ paśyati| yastu evaṁ satatasamitaṁ nirjīvam-ityādi pūrvavat yāvat-avyupaśamasvabhāvaṁ paśyati so'nuttaradharmaśarīraṁ buddhaṁ paśyati | [āryadharmābhisamaye samyagjñānādupanayenaiva ?]| pratītyasamutpāda iti kasmāducyate ? sahetukaḥ sapratyayo nāhetuko nāpratyaya ityucyate| peyālaṁ| atha ca punarayaṁ pratītyasamutpādo dvābhyāṁ kāraṇābhyāmutpadyate| katamābhyāṁ dvābhyāṁ kāraṇābhyāmutpadyate ? hetūpanibandhataḥ pratyayopanibandhataśca| so'pi dvividho draṣṭavyaḥ-bāhyaścādhyātmikaśca| tatra bāhyasya pratītyasamutpādasya hetūpanibandhaḥ katamaḥ ? yadidaṁ bījādaṅkuraḥ, aṅkurāt patram, patrāt kāṇḍam, kāṇḍānnālam, nālādgaṇḍaḥ, gaṇḍādgarbham, garbhācchūkaḥ, śūkāt puṣpam, puṣpāt phalamiti| asati bīje'ṅkuro na bhavati, yāvadasati puṣpe phalaṁ na bhavati| sati tu bīje aṅkurasyābhinirvṛttirbhavati| evaṁ yāvat sati puṣpe phalasyābhinirvṛttirbhavati| tatra bījasya naivaṁ bhavati-ahamaṅkuramabhinirvartayāmīti | aṅkurasyāpi naivaṁ bhavati-ahaṁ bījenābhinirvartita iti| evaṁ yāvat puṣpasya naivaṁ bhavati-ahaṁ phalamabhinirvartayāmīti, phalasyāpi naivaṁ bhavati-ahaṁ puṣpeṇābhinirvartitamiti| atha punarbīje sati aṅkurasyābhinirvṛttirbhavati prādurbhāvaḥ| evaṁ yāvat puṣpe sati phalasyābhinirvṛttirbhavati prādurbhāvaḥ| evaṁ bāhyasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ||
kathaṁ bāhyasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ? ṣaṇṇāṁ dhātūnāṁ samavāyāt| katameṣāṁ ṣaṇṇāṁ dhātūnāṁ samavāyāt ? yadidaṁ pṛthivyaptejovāyvākāśaṛtusamavāyāt bāhyasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ| tatra pṛthivīdhāturbījasya saṁdhāraṇakṛtyaṁ karoti| abdhāturbījaṁ snehayati| tejodhāturbījaṁ paripācayati| vāyudhāturbījamabhinirharati| ākāśadhāturbījasyānāvaraṇakṛtyaṁ karoti| ṛturapi bījasya pariṇāmanākṛtyaṁ karoti| asatsu eṣu pratyayeṣu bījādaṅkurasyābhinirvṛttirna bhavati| yadā bāhyaśca pṛthivīdhāturavikalo bhavati, evamaptejovāyvākāśaṛtudhātavaśca avikalā bhavanti, tadā sarveṣāṁ samavāyāt bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati| tatra pṛthivīdhātornaivaṁ bhavati-ahaṁ bījasya saṁdhāraṇākṛtyaṁ karomīti| evaṁ yāvadṛtorapi naivaṁ bhavati-ahaṁ bījasya pariṇāmanākṛtyaṁ karomīti| aṅkurasyāpi naivaṁ bhavati-ahamebhiḥ pratyayairjanita iti| atha punaḥ satsu eteṣu bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati| sa cāyamaṅkuro na svayaṁkṛto na parakṛto nobhayakṛto neśvaranirmito na kālapariṇāmito na prakṛtisaṁbhūto na caikakāraṇādhīno nāpyahetusamutpannaḥ| pṛthivyaptejovāyvākāśaṛtusamavāyāt bīje nirudhyamāne aṅkurasyābhinirvṛttirbhavati| evaṁ bāhyasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ||
tatra bāhyaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ| katamaiḥ pañcabhiḥ ? na śāśvatato nocchedato na saṁkrāntitaḥ parīttahetuto vipulaphalābhinirvṛttitaḥ tatsadṛśānuprabandhataśceti| kathaṁ na śāśvatat iti ? yasmādanyo'ṅkuro'nyadvījam, na ca yadeva bījaṁ sa evāṅkuraḥ| athavā punaḥ-bījaṁ nirudhyate, aṅkuraścotpadyate| ato na śāśvatataḥ| kathaṁ nocchedataḥ ? na ca pūrvaniruddhādbījādaṅkuro niṣpadyate, nāpyaniruddhādbījāt, api ca, bījaṁ ca nirudhyate, tasminneva samaye'ṅkura utpadyate, tulādaṇḍonnāmāvanāmavat| ato nocchedataḥ| kathaṁ na saṁkrāntitaḥ ? visadṛśo bījādaṅkura iti| ato na saṁkrāntitaḥ| kathaṁ parīttahetuto vipulaphalābhinirvṛttitaḥ ? parīttabījamupyate, vipulaphalānyabhinirvartayatīti| ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ| kathaṁ tatsadṛśānuprabandhataḥ ? yādṛśaṁ bījamupyate tādṛśaṁ phalamabhinirvartayatīti| atastatsadṛśānuprabandhataśceti| evaṁ bāhyaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ||iti|
ādhyātmikastu pratītyasamutpādaḥ pūrvameva vistareṇa pratipāditaḥ| ihāpi yojayitavyaḥ| evaṁ paramārthavicāre sāṁvṛtamapratiṣiddhameva||
nanu bhāvā nātyantāsaṁbhavino bhavanti| api tu hetupratyayabalādanāgatādadhvanovartamānamadhvānamāgacchanti, vartamānāt punaranityatābalādatītamadhvānaṁ gacchanti| ityevamutpādasthitivināśavyapadeśaḥ| pratītyasamutpādo'pi yathāvadevaṁ saṁgacchate iti traikālyavādimatamāśaṅkayāha anyata ityādi-
anyato nāpi cāyātaṁ na tiṣṭhati na gacchati|
anyato deśakālāt| nāyātaṁ nāgataṁ kiṁcit| nāpyāgataṁ sat vartamānādadhvanaḥ kvacidgacchati| nāpi tenaikasvabhāvena kvacittiṣṭhati| tathāhi-yadi anāgatādadhvano vartamānamāgacchet, vartamānādvā atitam, tadā saṁskṛtamapi nityaṁ syāt, sarvadā vidyamānatvāt| nānityaṁ nāmāsti, sa ca dharmo na ca nityaḥ iti kathametat setsyati?
atha pūrvāparakālayoḥ kāritraśūnyatayā dharmasya adhvasu viśeṣaḥ| tathā hi yadā asaṁprāptakāritraḥ kṛtyaṁ na karoti, tadā anāgato'bhidhīyate, yadā karoti tadā pratyutpannaḥ, yadā tu kṛtyānnivṛttaḥ tadā atīta iti viśeṣaḥ| etadapi na kiṁcit| tenaivātmanā tasyaiva tadāpi sadbhāvāt kāritramapi kathaṁ na syāditi vaktavyam| pratyayāntarāpekṣāpi nityamavasthitarūpasya na saṁbhavati| kāritraśūnyasya ca vastutve aśvaviṣāṇādīnāmapi tattvaprasaṅgaḥ| kāritraṁ vā kathamatītamanāgataṁ pratyutpannaṁ ca ucyate ? kiṁ tadaparakāritrasadbhāvāt svayameva vā ? pūrvatra anavasthānam, pāścātye ca dharmasyāpi svayamatītatvādivyavasthāyāṁ na kiṁcit kṣīyate| yadi ca| yathā vartamānaṁ dravyato'sti, tathā atītamanāgataṁ cāsti, tadā naivam| svabhāvena sato dharmasya kathamanutpannavinaṣṭasvabhāvatā ? kimasya pūrvaṁ nāsīt yasyābhāvādajāta ityucyate ? kiṁ ca paścānnāsti yasyābhāvādvinaṣṭa iti ? tenaiva cātmanā pūrvāparakālayoravasthāne vartamānavadupalabdhyādiprasaṅgaḥ| tasmādabhūtatvādabhavanadharmato na saṁgacchate kathaṁcidapi adhvatrayayogaḥ, tattvābhyupagamato nātītādisadbhāvaḥ| tadayamatra saṁgrahaślokaḥ-
svabhāvaḥ sarvadā nāsti bhāvo nityaśca neṣyate|
na ca svabhāvādbhāvo'nyo vyaktamīśvaraceṣṭitam||iti||
yadapyucyate-astyatītaṁ karma, astyanāgataṁ phalam, iti sūtravacanādastyatītādibhāvaḥ, tadapi hetuphalāpavāde tadduṣṭipratiṣedhārthamuktaṁ bhagavatā-astyatītam, astyanāgatam, iti| atītaṁ tu yadabhūtapūrvamutpadya vinaṣṭam, anāgataṁ yat sati hetau bhaviṣyati| evaṁ hi hetvādyastītyucyate, astiśabdasya nipātatvāt kālatrayavṛttitvam| itthaṁ ca etadevaṁ yatparamārthaśūnyatāyāmuktaṁ bhagavatā-
cakṣurbhikṣava utpadyamānaṁ na kutaścidāgacchati, nirudhyamānaṁ na kvacit saṁnicayaṁ gacchati| iti hi bhikṣavaḥ cakṣurabhūtvā bhavati, bhūtvā ca prativigacchatīti||
yadi ca anāgataṁ cakṣuḥ syāt, noktaṁ syādabhūtvā bhavatīti| tasmānnādhvasaṁkrāntirasti| yadi caivam, na kutaścidāgamanam, kvacid gamanaṁ vā prajñāyate, pratibhāsamānasya ca pratyutpannasya na rūpaṁ kiṁcidvicāreṇāvatiṣṭhate, tadā-
māyātaḥ ko viśeṣo'sya yanmūḍhaiḥ satyataḥ kṛtam||143||
māyātaḥ aindrajālikanirmitahastyādirūpāyā api niḥsvabhāvatayā viśeṣo naiva kaścit asya hetupratyayopajanitasya vasturūpasya paridṛśyamānasya||
kathaṁ na viśeṣaḥ ? punaridameva vyaktīkurvannāha māyayetyādi-
māyayā nirmitaṁ yacca hetubhiryacca nirmitam|
āyāti tatkutaḥ kutra yāti ceti nirūpyatām||144||
māyāśabdenātra māyānirmāṇahetuvijñānādiviśeṣa ucyate kāraṇe kāryopacārāt, hetorapi māyāsvabhāvatāpratipādanārtham| tayā nirmitam, yacca vasturūpaṁ māyāhetunā māyāsvabhāvena yadviracitamiti yāvat| yacca anyadvasturūpaṁ hetubhiḥ lokaprasiddhaiḥ kāraṇairjanitam| parasparasamuccayārthaṁ cakāradvayam| āyāti āgacchati| tanmāyānimirtaṁ hetunirmitaṁ vā vasturūpaṁ kutaḥ kasmāt ? kutra yāti ca, vinaṣṭaṁ sat kva punaretad gacchati ? ityevaṁ nirūpyatāṁ sūkṣmekṣikayā vicāryatām, yadi tasya kutaścidāgacchati kvacid gacchati vā upalabhyate||
nanu ca| yadi hetupratyayasāmarthyopajanitaṁ vasturūpam, tadā kathamiva alīkaṁ syāt ? ata eva alīkamityāha yadanyetyādi-
yadanyasaṁnidhānena dṛṣṭaṁ na tadabhāvataḥ|
pratibimbasame tasmin kṛtrime satyatā katham||145||
yad vasturūpamanyasya hetupratyayasya saṁnidhānena dṛṣṭamupalabdham, na tadabhāvataḥ, tasya anyasya abhāvataḥ na dṛṣṭam, tatparādhīnavṛttitvāt| pratibimbasame pratibimbena ādarśamaṇḍalapratibhāsinā mukhādisādṛśyena tulye| yathā mukhādibimbādarśamaṇḍalādisaṁnidhānena pratibimbaṁ pratibhāsate, tathā vasturūpamapi hetupratyayasaṁnidhānayoriti| evaṁbhūte vasturūpe kṛtrime parāyattavṛttitayā asvābhāvike satyatā amṛṣārthatā kutaḥ ? naiva yujyate| na hi paropanidhisvabhāvānāmakṛtrimatā yuktā| taduktam-
hetutaḥ saṁbhavo yeṣāṁ tadabhāvānna santi ye|
kathaṁ nāma na te spaṣṭaṁ pratibimbasamā matāḥ||iti|
[yuktiṣaṣṭikā-]
tasmānna hetupratyayopajanitaṁ kiṁcit paramārthasadasti| na ca hetupratyayānāṁ sāmarthyaṁ kvacidapi paramārthataḥ saṁbhavati||
tathāhi-svaparobhayātmakairhetubhirvidyamāno vā bhāvaḥ kriyeta, avidyamāno vā, ubhayasvabhāvo vā ? tatra na vidyamānaḥ kriyate ityāha vidyamānasyetyādi-
vidyamānasya bhāvasya hetunā kiṁ prayojanam|
vidyamānasya kāraṇavyāpārāt prāgeva satsvabhāvasya hetunā kāraṇena kiṁ prayojanam ? kāryasya niṣpannātmakatayā nirvartyasvabhāvābhāvāt hetuvyāpārasyānupayogāt| dvitīyaṁ vikalpamadhikṛtyāha athāpītyādi-
athāpyavidyamāno'sau hetunā kiṁ prayojanam||146||
athāpīti prakārāntaradyotane| avidyamāno'sau na satsvabhāvaḥ| tarhi hetunā kiṁ prayojanam ? tadāpi na hetunā kimapi prayojanamasti, tatrāpyasatsvabhāvatvāt hetuvyāpārābhāvāt||
syādetat-yadi nāma vidyamānasya niṣpannatvāt kartavyābhāvāt na hetunā kimapi prayojanam, avidyamānasya tu kiṁ na bhavatītyāha nābhāvasyetyādi-
nābhāvasya vikāro'sti hetukoṭiśatairapi|
na abhāvasya avidyamānasvabhāvasya vikāro'sti, anyathātvaṁ bhāvasvabhāvatā asti, nīrūpatayā tasyāpi kartavyābhāvāt| hetukoṭiśatairapi, āstāṁ tāvad hetuśatairhetusahasraiḥ, hetūnāṁ koṭiśatairapi, tasya niḥsvabhāvatayā kenacidapi vikārayitumaśakyatvāt| mā bhavatu vikāraḥ, bhāvasvabhāvatā kevalamasyāstu cedatrāha tadavastha iti-
tadavastha kathaṁ bhāvaḥ
tadavastho'parityaktābhāvasvabhāvaḥ naiva bhāvaḥ syāt, nābhāva eva bhāvo bhavati, kevalamabhāvasvabhāvatānivṛttau bhāvasvabhāvo bhavati| atrāha-
ko vānyo bhāvatāṁ gataḥ||147||
yadi na prāgabhāvo bhāvasvabhāvo bhavati, ko vā tarhi abhāvādanyaḥ aparaḥ bhāvatām, abhāvasvabhāvatāṁ parityajya bhāvarūpatāṁ gataḥ ? nānyaḥ kaścit pratīyate, kāraṇasya kāryasvabhāvatāyāḥ pūrvameva pratiṣiddhatvāt||
syādetat-nānyaḥ kaścidbhāvo bhavati, kiṁ tarhi prāgabhāvasya bhāvavirodhinaḥ sadbhāvāttadā bhāvo na bhavati, paścāt punastasminnapagate bhavatyevetyāha-
nābhāvakāle bhāvaścetkadā bhāvo bhaviṣyati|
nābhāvakāle abhāvasattāsamaye na bhāvaścet, yadi bhāvo na bhavati, kadā bhāvo bhaviṣyati ? abhāvakāle bhāvasyānutpattiścet, na kadācidbhāvasyonmajjanaṁ syāt, abhāvena virodhinā sadā kroḍīkṛtatvāt| tenaivotpadyamānena bhāvena abhāvasya vināśo bhaviṣyatīti cedāha-
nājātena hi bhāvena so'bhāvo'pagamiṣyati||148||
yāvadasau bhāvo na jāyate, tāvadabhāvasya vināśo nāstyeva| hiryasmāt| tasmāt na ajātena anutpannena bhāvena so'bhāvaḥ prāgabhāvarūpaḥ apagamiṣyati nivartayiṣyate||
athāpi syāt-mā apagacchatu nāma abhāvaḥ, tasminnanapagate eva bhāva utpadyate| utpanne ca bhāve bhāvābhāvayoḥ parasparaparihārāt paścādabhāvaḥ svayameva apagamiṣyatītyāha na cetyādi-
na cānapagate'bhāve bhāvāvasarasaṁbhavaḥ|
bhavatyeva kramaḥ, yadi pūrvaṁ bhāva eva bhavet| na caitadasti| co yasmāt| na caiva anapagate anivṛtte abhāve bhāvasyāvasaraḥ avakāśaḥ, tasya saṁbhavaḥ| bhāvotpattivirodhinaḥ abhāvasyaiva bhāvāt| kāraṇenaiva tadabhāvo nivartayiṣyate cet, na| kāraṇasya kāryotpattāveva vyāpārāt| kāryamutpādayadeva tadabhāvamapi nirvartayatīti cet, utpādayatyeva kāryam, yadi tadvirodhino'bhāvādutpādayituṁ kṣamate| na ca tasminnapratihatasāmarthye tatkāryamutpādayituṁ kṣamate| na ca kāraṇena tadabhāvasya virodhaḥ, kāraṇakāle'pi tatprāgabhāvasya bhāvāt sattāvasthānāt| tasmādbhāvātmani abhāvātmani vā kārye na kāraṇasya vyāpāro yujyate| ubhayānubhayapakṣe ca pratyekapakṣaniṣedhādeva kāraṇavyāpārasya niṣedhaḥ kṛto bhavatīti draṣṭavyam| nāpi tayoḥ saṁbhavo'sti| virodhinorekatra ekadā vidhipratiṣedhayorbhāvāyogāt| taduktam-
na sannutpadyate bhāvo nāpyasan sadasanna ca|
na svato nāpi parato na dvābhyāṁ jāyate katham||iti|
[catuḥ-2.13; 3.9]
evaṁ tāvadbhāvasyotpattiḥ paramārthato na kathaṁcidapi saṁgacchate| nāpi kathaṁcidutpannasya satsvabhāvasya nivṛttiryujyate ityāha bhāvaścetyādi-
bhāvaścābhāvatāṁ naiti dvisvabhāvaprasaṅgataḥ||149||
pūrvāpekṣaścakāraḥ| yathā abhāvo bhāvatāṁ naiti, tathā bhāvaśca abhāvatāṁ naiti, gacchati| kutaḥ ? dvisvabhāvaprasaṅgataḥ| bhāvasya sataḥ yadā abhāvasvabhāvatā bhavati, tadā ca ekasyaiva vastunaḥ dvayoḥ svabhāvayoḥ prasaṅgaḥ syāt, ekasyaiva bhāvābhāvarūpatvāt| na ca bhāvatāṁ parityajya abhāvarūpatāṁ yātīti vaktumucitam| tadā ca bhāvasyaivābhāvāt ko'bhāvarūpatāṁ yātīti na vidmaḥ| na ca satsvabhāvasya pāramārthikatve nivṛttiryuktā, pāramārthikatvasya abhāvaprasaṅgāt||
itthaṁ bhāvasyotpādavināśayoḥ paramārthato'bhāvaṁ prasādhya upasaṁharannāha evamityādi-
evaṁ na ca nirodho'sti na ca bhāvo'sti sarvadā|
evamuktakrameṇa utpādavināśāyogāt| co hetau| yasmānna nirodho'sti, na vināśo'sti, [na ca bhāvo'sti,] na vastusattvamasti| caḥ samuccaye| sarvadā sarvasmin kāle | "utpādādvā tathāgatānāmanutpādādvā tathāgatānāṁ sthitaivaiṣā dharmāṇāṁ dharmatā dharmasamatā dharmasthititā dharmaniyāmatā dharmadhātuḥ tathatā avitathatā"| ityādivacanāt| yata evam-
ajātamaniruddhaṁ ca tasmātsarvamidaṁ jagat||150||
ajātamanutpannam| aniruddhaṁ ca avinaṣṭaṁ paramārthataḥ| tasmādutpādavināśābhāvāt pūrvoktāt| sarvamaśeṣam| idaṁ niḥsvabhāvatāsamānādhikaraṇaṁ jagadviścaṁ sattvabhājanalokasaṁjñitaṁ sacarācaraṁ vā| māyotpādanirodhavad vyavahāravaśāt punarutpādanirodhau staḥ| etena saṁvṛtisatyasyāpratiṣedha uktaḥ| dharmasaṁgītau caitaduktam-
tathatā tathateti kulaputra śūnyatāyā etadadhivacanam| sā ca śūnyatā notpadyate na nirudhyate āha-yadi evaṁ sarvadharmāḥ śūnyā uktā bhagavatā, tat sarvadharmā notpatsyante, na nirotsyante| nirārambho bodhisattvaḥ| āha-evametat kulaputra, yathābhisaṁbudhyase| sarvadharmā notpadyante, na nirudhyante| āha-yadetaduktaṁ bhagavatā saṁskṛtā dharmā utpadyante nirudhyante ca ityasya tathāgatabhāṣitasya ko'bhiprāyaḥ ? āha-utpādanirodhābhiniviṣṭaḥ kulaputra lokasaṁniveśaḥ| tatra tathāgato mahākārūṇiko lokasya trāsapadaparihārārthaṁ vyavahāravaśāduktavān utpadyante nirudhyante ca| na cātra kasyaciddharmasya utpādo na nirodhaḥ||iti||
tasmāt sarvadharmā anutpannāniruddhasvabhāvatayā ādiśāntāḥ prakṛtiparinirvṛtāḥ, iti jagato niḥsvabhāvatāyāṁ tadantargatānāṁ narakādigatīnāmapi niḥsvabhāvataivetyupadarśayannāha svapnetyādi-
svapnopamāstu gatayo vicāre kadalīsamāḥ|
svapnena upamā tulyaṁ yāsāṁ tāḥ tathoktāḥ| turavadhāraṇe| svapnopalabdhasvabhāvagatayaḥ narakapretatiryaṅyanuṣyadevānāṁ sabhāgatāviśeṣāḥ| yathā svapne deśāntarādigamanāgamanaṁ sukhaduḥkhādyanubhavanaṁ ca, tathā anadhigataparamārthatattvasya narakādiṣu veditavyam, na tu tattvataḥ| katham ? vicāre kadalīsamāḥ| hetupadametat| sarvadharmāṇāṁ niḥsvabhāvatayā vicāre vimarśe sati yasmāt kadalīsamāḥ kadalīvanniḥsārāḥ gatayaḥ, tasmādityarthaḥ| etena yathoktaṁ prāk[4.47]
māyaiveyamato vimuñca hṛdaya trāsam
ityādi, tadapi prasādhyopadarśitaṁ bhavati| yataśca anutpannāniruddhāḥ sarvadharmāḥ, ata āha nirvṛtetyādi-
nirvṛtānirvṛtānāṁ na viśeṣo nāsti vastutaḥ||151||
nirvṛtāḥ ye sarvāvaraṇaprahāṇādvinirmuktasarvabandhanā| anirvṛtāḥ ye rāgādikleśapāśāyattacittasaṁtatayaḥ saṁsāracārakāntargatāḥ| teṣāmubhayeṣāmapi viśeṣo bhedo nāsti, na saṁbhavati| kutaḥ ? vastutaḥ paramārthataḥ sarvadharmāṇāṁ niḥsvabhāvatayā prakṛtiparinirvṛtatvāt| saṁvṛtyā punarasti eva viśeṣaḥ, ityanekadhā pratipāditam| ata evāha-
buddhānāṁ sattvadhātośca yenābhinnatvamarthataḥ|
ātmanaśca pareṣāṁ ca samatā tena te matā||iti||
[catuḥ-3.40]
iti paramārthatattvāparijñānānmithyābhiniveśādāropitajagajjālamupakalpya ātmanaiva ātmānamākulayati bālajanaḥ ityupadarśayannāha evamityādi-
evaṁ śūnyeṣu dharmeṣu kiṁ labdhaṁ kiṁ hṛtaṁ bhavet|
satkṛtaḥ paribhūto vā kena kaḥ saṁbhaviṣyati||152||
kutaḥ sukhaṁ vā duḥkhaṁ vā kiṁ priyaṁ vā kimapriyam|
kā tṛṣṇā kutra sā tṛṣṇā mṛgyamāṇā svabhāvataḥ||153||
vicāre jīvalokaḥ kaḥ ko nāmātra mariṣyati|
ko bhaviṣyati ko bhūtaḥ ko bandhuḥ kasya kaḥ suhṛt||154||
evaṁ pratipāditanyāyena śūnyeṣu niḥsvabhāveṣu dharmeṣu kiṁ labdham, kiṁ kutaścit prāptaṁ yallābheṣu prahṛṣyanti ? kiṁ hṛtam, kimapahṛtaṁ kena kasyacit bhavet, yallābhāpahāreṇa prakupyanti ? satkṛtaḥ pūjitaḥ, paribhūtaḥ apakṛto vā kena kaḥ saṁbhaviṣyati ? vastusvabhāvābhāve na kaścit kenacidityarthaḥ||
kutaḥ sukhahetorabhāvāt sukhaṁ vā, kuto duḥkhaṁ vā duḥkhahetorabhāvāt ? anyonyasamuccayārtha ubhayatra vāśabdaḥ| yatprāptiparihārārthamāyāsaḥ kriyate| kiṁ priyaṁ vā kiṁ vallabhaṁ vā ? priyarūpatāyāḥ kalpitatvāt| kimapriyaṁ kimanabhilaṣaṇīyam ? apriyamapi na paramārthataḥ kiṁcit vidyate, iti kimarthaṁ priyāpriyasaṁyogaviyogārthaṁ prayatnaḥ kriyate ? kā tṛṣṇā yayā lābhādyarthaṁ tṛṣyati janaḥ ? kutra sā tṛṣṇā, kva punarāsaṅgasthāne vastuni tṛṣṇā ? mṛgyamāṇā svabhāvataḥ, anviṣyamāṇā svarūpataḥ| tadviṣayasyābhāvāt nirviṣayatayā tasyā apyabhāvaḥ, yadvaśāt tattat karma samuccīyate||
vicāre paramārthasvarūpanirūpaṇe sati jīvalokaḥ sattvalokaḥ kaḥ ? naiva kaścit| tadabhāvāt ko nāmātra mariṣyati ? jīvalokasya vicāreṇa asatsvabhāvatvāt ko nāmātra jīvaloke mariṣyati, uparatajīvitendriyo bhaviṣyati ? ko bhaviṣyati, ka utpatsyate ? ko bhūtaḥ pūrvamutpannaḥ ? ityatītādivyavahāraḥ kālpanika eva| ko bandhuḥ, kaḥ svajanaḥ ? kasya kaḥ suhṛt, kiṁ mitraṁ kasya ? atreti sarvatra yojanīyam| yadabhiṣvaṅgeṇa akuśalamapi na gaṇyate ?
evaṁ svabhāvaśūnyatvāt kalpanāsamāropitameva tattvamityāha sarvamityādi-
sarvamākāśasaṁkāśaṁ parigṛhṇantu madvidhāḥ|
prakupyanti prahṛṣyanti kalahotsavahetubhiḥ||155||
sarvametaduktam, anyacca| ākāśasaṁkāśaṁ samāropitatattvaśūnyatvādākāśakalpam| parigṛhṇantu avidyamānameva tu svarūpamāropya madvidhā iti granthakāraḥ ātmānameva nidarśanaṁ karoti| mādṛśāḥ aparijñātaparamārthatattvā bālajanāḥ asadvitarkākulitacetasaḥ prakupyanti, mithyābhiniveśāt kopaṁ yānti| prahṛṣyanti alīkalābhayogāt pramuditā bhavanti| kaiḥ ? kalahotsavahetubhiḥ kalahahetubhiḥ vivādahetubhiḥ, utsavahetubhirānandahetubhiḥ yathāyogam| tasmādanadhigataparamārthatattvāḥ sāṁvṛtameva vasturūpaṁ satyatayābhiniviṣṭāḥ sarvametanmanyante, na tu paramārthavedinaḥ iti| taduktam-
etāvaccaiva jñeyaṁ yaduta saṁvṛtiḥ paramārthaśca| tacca bhagavatā śūnyataḥ sudṛṣṭaṁ suviditaṁ susākṣātkṛtam| tena sarvajña ityucyate| tatra saṁvṛtirlokapracāratastathāgatena dṛṣṭā| yaḥ punaḥ paramārthaḥ, so'nabhilāpyaḥ anājñeyo'vijñeyaḥ adeśitaḥ aprakāśitaḥ, yāvat akriyaḥ akaraṇaḥ, yāvat na lābho nālābho na duḥkhaṁ na sukhaṁ na yaśo nāyaśaḥ na rūpaṁ nārūpamityādi|
tatra jinena janasya kṛtena
saṁvṛti deśita lokahitāya|
yena jagatsugatasya sakāśe
saṁjanayīha prasādasukhāya||
saṁvṛti prajñapayī narasiṁhaḥ
ṣaṅgatayo bhaṇi sattvagaṇānām|
narakagatīśca tathaiva ca pretān
āsurakāya narāṁśca marūṁśca||
nīcakulāṁ tatha uccakulāṁśca
āḍhyakulāṁśca daridrakulāṁśca||ityādi||
idamapi tattvānadhigamasya phalamityāha śokāyāsairityādi-
śokāyāsairviṣādaiśca mithaścchedanabhedanaiḥ|
yāpayanti sukṛcchreṇa pāpairātmasukhecchavaḥ||156||
putrakalatrādiviprayogakṛtāḥ śokāḥ| sukhaduḥkhaprāptiparihāranimittapariśramā āyāsāḥ| taiḥ śokāyāsairmadvidhāḥ yāpayanti sukṛcchreṇeti saṁbandhaḥ| viṣādaiśca lābhasatkārādiviṣādairdaurmanasyaiḥ| mithaśchedanabhedanaiḥ, mithaḥ parasparaṁ chedanāni karacaraṇaśironāsikākarṇaprabhṛtīnām, bhedanāni bāhujaṅghoruvakṣaḥpārśvodarādīnām| cakāro'nuvartate| taiśchedanabhedanaiśca yāpayanti, kālakrameṇa āyuḥsaṁskārān kṣayapanti| sukṛcchreṇa mahatā kaṣṭena kathaṁcillabdhāśanapānavasanāḥ| kiṁbhūtāḥ santaḥ ? pāpairātmasukhecchavaḥ, pāpairakuśalaiḥ karmabhiḥ, ātmanaḥ svasya sukhecchavaḥ sukhābhilaṣaṇaśīlāḥ||
tathāvidhaiśca samācāraviśeṣaiśca-
mṛtāḥ patantyapāyeṣu dīrghatīvravyatheṣu ca|
mṛtāḥ jīvitendriyavimuktāḥ| patanti gacchanti apāyeṣu narakapretatiryakṣu| kiṁbhūteṣu ? dīrghatīvravyatheṣu ca, dīrghā cirakālabhāvinī, tīvrā atiduḥsahavedanīyavipākatvāt, vyathā yeṣvapāyeṣu te tathoktāḥ, teṣu ca| cakāra uktasamuccaye bhinnakrame vā| kena prakāreṇetyāha āgatyāgatyetyādi-
āgatyāgatya sugatiṁ bhūtvā bhūtvā sukhocitāḥ||157||
sukhasaṁvardhitā bhūtvā bhūtvā| katham ? āgatyāgatya sugatim, śobhanāṁ devamanuṣyagatiṁ prāpya prāpya||
punarapi tathābhūtānāṁ duḥkhapaṁraparāsāgaranimajjanonmajjanamādarśayannāha bhava ityādi-
bhave bahuprapātaśca tatra cāttattvamīdṛśam|
tatrānyonyavirodhaśca na bhavettattvamīdṛśam||158||
bhave saṁsāre kāmarūpārūpyasvabhāve bahuprapātaśca bahutara upaghātaśca| tatra cāsattvamīdṛśam, tatra ca bhave prapāte vā atattvamīdṛśaṁ vyāmohavijṛmbhitametādṛśaṁ sarvajanasādhāraṇaṁ yathāvidhaṁ pratipāditaṁ paridṛśyamānaṁ vā| tatrānyonyavirodhaśca, tatra evaṁvidhe atattve sati anyonyavirodhaḥ parasparavipratipattiḥ| kena kāraṇena na bhavettatvamīdṛśamiti| tasmādvasturūpametādṛśamanekākārasamāropāt||
tatra cānupamāstīvrā anantā duḥkhasāgarāḥ|
tatra ca evamapi| anupamāḥ tadaparasadṛśaduḥkhābhāvādupamātumaśakyāḥ| tīvrā atyugravedanāḥ| anantā anavadhikālavipākatayā aparyantā vā duḥkhānāmativipulatayā mahāyānamanadhigamya nistarītumaśakyatvāt, sāgarāḥ| tathāpi kathaṁcit mahatā vīryeṇa kuśalapakṣopacayāt bhūyasā kālena sugatiṁ prāpya kṣapayituṁ śakyante ityata āha tatraivamityādi-
tatraivamalpabalatā tatrāpyalpatvamāyuṣaḥ||159||
tatrāpi jīvitārogyavyāpāraiḥ kṣutklamaśramaiḥ|
nidrayopadravairbālasaṁsargairniṣphalaistathā||160||
vṛthaivāyurvahatyāśu vivekastatra durlabhaḥ|
tatra tathārūpe samāveśe evaṁ paridṛśyamānarūpā alpabalatā| hīnavīryateti yāvat| tatrāpyalpatvamāyuṣaḥ| tatrāpi evaṁbhūte satyapi| alpatvaṁ stokatvam, āyuṣaḥ āyuḥsaṁskārāṇām| tatrāpi jīvitārogyavyāpāraiḥ snānābhyañjanaprabhṛtibhiḥ| ārogyasya ārogyāya vārogopaśamāya vyāpāraiḥ viśeṣeṇa kaṭutiktabhaiṣajyakaṣāyapānādibhiḥ| kuśalopārjanamantareṇa vṛthā caiva āyurvahatyāśu iti vakṣyamāṇena saṁbandhaḥ| tathā kṣutklamaśramaiḥ, kṣut bubhukṣā, klamo glāniḥ, śramo mārgakhedādi, taiḥ| nidrayā upadravaiḥ, nidrayā svapnena, upadravairhāsyotprāsaviheṭhanādikṛtaiḥ sarīsṛpavyālamṛgadaṁśamaśakādikṛtaiḥ badhabandhanatāḍanādilakṣaṇaiḥ| tathā bālasaṁsargairniṣphalaiḥ, tathā bālānāṁ pṛthagjanānāṁ saṁsargaiḥ saṁparkaiḥ| kiṁbhūtaiḥ ? niṣphalaiḥ ātmotkarṣādisaṁbhinnapralāpādibahulaiḥ| tatheti na kevalaṁ pūrvoktakrameṇa, itthamapi vṛthaivāyurvahatyāśu, vṛthaiva niṣphalameva kuśalapakṣopacayarahitatvāt āyurvahati yāti āśu śīghram, asadvayāpāraprasaṅgāt tvāritameva parikṣayāt| evamapi vartamānānāṁ vivekastu sudurlabhaḥ, vivekastu heyopādeyajñānaṁ vyāsaṅgaparityāgo vā, sudurlabhaḥ, kathamapi atikṛcchreṇāpi na labhyate| bhavatu nāma evam, tathāpi yadi kathaṁcit samādhānaṁ jāyate, tadā kalyāṇaṁ syāt, tadapi nāstītyāha tatrāpītyādi-
tatrāpyabhyastavikṣepanivāraṇagatiḥ kutaḥ||161||
tatrāpi māro yatate mahāpāyaprapātane|
tatrāpi evamavasthāṁ gate'pi abhyastavikṣepaḥ pariśīlitamauddhatyaṁ tasya nivāraṇaṁ nivartanaṁ tasya gatiranupraveśaḥ kutaḥ ? naivāsti| tatrāpi evamanarthaparaṁparāyāṁ sthitānāṁ kathaṁcit kuśalapakṣaṁ samīkṣya māro yatate mahāpāyaprapātane, kleśamāro devaputramāro vā yatate udyacchate mahāpāyaprapātane prapātananimittam| avīcyādinarakaprakṣepaṇārthamiti yāvat| evamapi kadācit satyaratnādiṣu abhisaṁpratyayavaśāt kathaṁcit kalyāṇamupajāyate ityāha tatrāsanmārgetyādi-
tatrāsanmārgabāhulyādvicikitsā ca durjayā||162||
punaśca kṣaṇadaurlabhyaṁ buddhotpādo'tidurlabhaḥ|
kleśaugho durnivāraścetyaho duḥkhaparaṁparā||163||
tatra evaṁ daśāṁ prāpnoti-samyagdṛṣṭivipakṣasya asanmārgasya cārvākamīmāṁsakādiparidīpitasya bāhulyāt bhūyastvāt vicikitsā sanmārge vimatiśca durjayā, kathaṁcidapi vicikitsā tyaktuṁ na śakyā| kathaṁcit sugatipratilambhe'pi punaśca kṣaṇadaurlabhyam, aṣṭākṣaṇavinirmuktasya kṣaṇasya daurlabhyaṁ paramadurlabhatvam
mahārṇavayugacchidrakūrmagrīvārpaṇopamam| [4.20]
kathaṁciditarakṣaṇasaṁbhave'pi buddhotpādo'tidurlabhaḥ, buddhānāṁ [bhagavatāṁ]samastajagadālokakāriṇāṁ sarvaduḥkhanidānabhūtakleśaśalyāpahāriṇāmutpādaḥ prādurbhāvaḥ atidurlabhaḥ| kathaṁcit karhicit udumbarapuṣpaprāyaḥ saṁsārasāgarottaraṇopāyabhūtaḥ| kathaṁcit buddhotpādasaṁbhave'pi kleśaughaḥ [jātijarāmaraṇā] dīnāmoghaḥ avicchinnaḥ pravāhaḥ| sa durnivāraḥ, duḥkhenāpi nivārayitumaśakyaḥ| ityaho duḥkhaparaṁparā| ityevam| aho iti khede| duḥkhasya kaṣṭasya paraṁparā, ekasmādduḥkhādvinirgame'pi aparasmin duḥkhe prapatanāt||
sāṁpratamevaṁ sattvān suduḥkhitān samīkṣya karuṇāmreḍitahṛdayaḥ paraduḥkhaduḥkhī śāstrakāraḥ sattvānāṁ duḥkhaṁ śocayannāha aho bateti-
aho batātiśocyatvameṣāṁ duḥkhaughavartinām|
nipātasamudāyaḥ khede| atiśocyatvamatiśayena śocanīyatvam| eṣāṁ hitāhitaparijñānavikalānāṁ sattvānāṁ duḥkhasāgarakallolaparaṁparānimajjanonmajannākulacetasām| ke punaramī sattvāḥ śocanīyā ityāha ye ityādi-
ye nekṣante svadauḥsthityamevamapyatiduḥsthitāḥ||164||
ye sattvā avidyāndhīkṛtajñānalocanāḥ nekṣante na paśyanti svadauḥsthityaṁ svasya ātmano duḥkhāvasthitatvam| evamapyatiduḥsthitāḥ evamuktakrameṇa atiduḥsthitā atiśayena duḥkhāvasthitāḥ| duḥkhaparyāpannā iti yāvat||
etadanurūpadṛṣṭāntena spaṣṭayannāha snātvetyādi-
snātvā snātvā yathā kaścidviśedvahniṁ muhurmuhuḥ|
svasausthityaṁ ca manyante evamapyatiduḥsthitāḥ||165||
snātvā snātvā jalāvagāhanaṁ kṛtvā kṛtvā yathā kaścidupahatabuddhiḥ śītārtaḥ sukhābhilāṣī| viśet praviśet| bahnimagnim| muhurmuhuḥ pratikṣaṇaṁ punaḥ punarvā| tathā ete'pi sattvāḥ svasausthityam| ātmasukhasaṁpattiṁ ca manyante avabudhyante| evamapyatiduḥsthitāḥ evamanena pratipāditakrameṇa atiduḥsthitāḥ duḥkhāgnijvālākavalīkṛtāḥ||
aho bata atibahulatarājñānāndhakārākramaṇamamīṣāṁ yadātmagatamapi pramādaṁ na paśyantītyāha ajaretyādi-
ajarāmaralīlānāmevaṁ viharatāṁ satām|
āyāsyantyāpado ghorāḥ kṛtvā maraṇamagrataḥ||166||
na vidyate jarā jīrṇatā yeṣāṁ te ajarāḥ| na mriyante ye te amarāḥ| teṣāmajarāṇāmamarāṇāmiva līlā viceṣṭitaṁ yeṣāṁ te tathoktāḥ| teṣāmevamanayā līlayā viharatāṁ niścitaṁ vicaratāṁ satām| āyāsyanti ḍhaukiṣyante āpado nirantaram| sarve te duḥkhahetavaḥ jarāvyādhivipattayaḥ| ghorā atīva bhayaṁkarāḥ| kathamāyāsyanti ? kṛtvā maraṇamagrataḥ, maraṇamapratīkāraparihāraṁ mṛtyumagrataḥ purataḥ kṛtvā| etaccoktaṁ rājāvavādakasūtre-
tadyathā mahārāja catasṛbhyo digbhyaścatvāraḥ parvatā āgaccheyuḥ, dṛḍhāḥ, sāravantaḥ, akhaṇḍāḥ, acchidrāḥ asuṣirāḥ, susaṁvṛttāḥ ekaghanāḥ nabhaḥ spṛśantaḥ, pṛthivīṁ collikhantaḥ, sarvaṁ tṛṇakāṣṭhaśākhāparṇapalāśādisarvasattvaprāṇabhūtān nirmathnantaḥ| tebhyo na sukaraṁ javena vā palāyitum, balena vā dravyamantrauṣadhairvā nivartayitum| evameva mahārāja catvārīmāni mahābhayāni āgacchanti, yeṣāṁ na sukaraṁ javena vā palāyitum, balena vā dravyamantrauṣadhairvā nivartanaṁ kartum| katamāni catvāri ? jarā vyādhirmaraṇaṁ vipattiśca| jarā mahārāja āgacchati yauvanaṁ pramathamānā| vyādhirmahārāja āgacchati ārogyaṁ pramathnan| maraṇaṁ mahārāja āgacchati jīvitaṁ pramathamānam| vipattirmahārāja āgacchati sarvāḥ saṁpattīḥ pramathnantī| tat kasmāddhetoḥ ? tadyathā mahārāja siṁho mṛgarājo rūpasaṁpanno javasaṁpannaḥ sujātanakhadaṁṣṭrākarālo mṛgagaṇamanupraviśya mṛgaṁ gṛhītvā yathākāmakaraṇīyaṁ karoti| sa ca mṛgarājo'tibalaṁ vyālamukhamāsādya vivaśo bhavati| evameva mahārāja viddhasya mṛtyuśalyena apagatamadasya atrāṇasya apratiśaraṇasya aparāyaṇasya marmasu cchidyamāneṣu māṁsaśoṇite pariśuṣyamāṇe parituṣitavihvalavadanasya karacaraṇavikṣepābhiyuktasya akarmaṇyasya asamarthasya lālāsiṁghāṇakapūyamūtrapurīṣopaliptasya īṣajjīvitāvaśeṣasya karmabhavāt punarbhavamālambamānasya yamapuruṣabhayabhītasya kālarātrivaśagatasya caramāśvāsapraśvāseṣūparudhyamāneṣu ekākino'dvitīyasya asahāyasya imaṁ lokaṁ jahataḥ paralokamākramataḥ mahāpathaṁ vrajataḥ mahākāntāraṁ praviśataḥ mahāgahanaṁ samavagāhamānasya mahākāntāraṁ prapadyamānasya mahārṇavenohyamānasya karmavāyunā nīyamānasya nimittīkṛtāṁ diśaṁ vrajato nānyat trāṇaṁ nānyat śaraṇaṁ nānyat parāyaṇamṛte dharmāt| dharmo hi mahārāja tasmin samaye trāṇaṁ layanaṁ śaraṇaṁ bhavati| tadyathā-śītārtasyāgnipratāpaḥ, agnimadhyagatasyāpi nirvāpaṇam, uṣṇārtasya vā śaityam, adhvānaṁ pratipannasya suśītalacchāyopavanam, pipāsitasya suśītalaṁ salilam, bubhukṣitasya vā praṇītamannam, vyādhitasya vā vaidyauṣadhaparicārakāḥ, bhayabhītasya balavantaḥ, sahāyāḥ sādhavaḥ pratiśaraṇā bhavanti||iti vistaraḥ||
tasmādetadbhayaparihārārthaṁ kuśalapakṣeṣveva prajñāpariśodhiteṣu yatnaḥ karaṇīyaḥ||
idānīṁ jātyādiduḥkhaduḥkhināṁ duḥkhāpaharaṇāya svāśayamāśaṅkayannāha evamityādi-
evaṁ duḥkhāgnitaptānāṁ śāntiṁ kuryāmahaṁ kadā|
puṇyameghasamudbhūtaiḥ sukhopakaraṇaiḥ svakaiḥ||167||
evamanantaroktayā nītyā duḥkhāgnitaptānām, duḥkhānyeva agnayaḥ tai saṁtāpitānāṁ sattvānāṁ śāntiṁ jātyādiduḥkhānalatāpapraśamanam| kuryāmahaṁ kadā, kasmin kāle kuryāṁ vidadhyām| katham ? sukhopakaraṇaiḥ| sukhasyopakaraṇāni sukhasādhanāni vastrābharaṇānulepanaśayanāsanaprabhṛtīni| kiṁ tadupārjitaireva ? netyāha-svakaiḥ svātmīyaiḥ| mayā svayamupārjitairityarthaḥ| kiṁ nirmāṇādipradarśitaiḥ ? netyāha- puṇyameghasamudbhūtaiḥ, puṇyānyeva meghāḥ sarvaduḥkhasaṁtāpārtiśamanasukhopakaraṇaśītalavṛṣṭipradānanimittatvāt| tebhyaḥ samudbhūtāni nirjātāni, taiḥ||
evamabhyudayasaṁpadi pareṣāṁ ceto vidhāya niḥśreyasasaṁpadi pradarśayannāha kadetyādi-
kadopalambhadṛṣṭibhyo deśayiṣyāmi śūnyatām|
saṁvṛtyānupalambhena puṇyasaṁbhāramādarāt||168||
kadā kasmin kāle upalambhadṛṣṭibhyo bhāvagrāhābhiniviṣṭebhyo deśayiṣyāmi prakāśayiṣyāmi| śūnyatāṁ sarvadharmaniḥsvabhāvatām| katham ? saṁvṛtyā vyavahāreṇa| anyathā vikalpāviṣayatayā paramārthaśūnyasya śūnyatāyā deśayitumaśakyatvāt| evaṁ niḥśreyasahetujñānasaṁbhāranimittamupadarśitam| tatkāraṇaṁ puṇyasaṁbhāranidānamupadarśayannāha-puṇyetyādi| puṇyasya jñānādeḥ saṁbhāraṁ kadā upalambhadṛṣṭibhyo deśayiṣyāmīti saṁbandhaḥ| ādarāditi mahatā gauraveṇa| satkṛtya na yadṛcchayā| kena prakāreṇa ? anupalambhena, deyadāyakapratigrāhakāditritayānupalambhayogena| trikoṭipariśuddhyeti yāvat| evamupacitaḥ puṇyasaṁbhāro buddhatādhigamāya jāyate| tadevamanena sarveṇa aśeṣasaṁkleśahetusarvasamāropavikalpapratipakṣatayā sarvāvaraṇaprahāṇopāyatvāt samastatathāgatādhigamahetutvācca sarvaduḥkhopaśamopāyaprajñā upajāyate ityupadarśitaṁ bhavatīti||
ye gambhīranayāvagāhanapaṭuprajñānirastabhramāḥ
saṁkleśavyavadānapakṣavimalajñānocchritāḥ sūrayaḥ|
te santo guṇadoṣayorapi ca taiḥ sāraṁ vimiśrādato
grāhyaṁ sarvamakalmaṣaṁ viṣamiva tyājyaṁ duruktaṁ yadi||
na yuktamuktaṁ kimapīha yanmayā
paraṁ prajātaṁ skhalitaṁ tadeva me|
nanu grahīṣyanti mamātra sādhavo
matiṁ mayānena kṛtena sāṁpratam||
api ca-
yaḥ saṁvṛtyā vrajati manaso gocaratvaṁ kathaṁcit
tādṛśyarthe skhalati na matiḥ kasya vai mādṛśasya|
tatsūktārthapravicayavatāṁ madhyamānītibhājāṁ
dṛṣṭvā kiṁcidguṇalavamiha syādupādeyabuddhiḥ||
prajñāyā vivṛtiṁ vidhāya viśadavyākhyāpadaiḥ saṁvṛtāṁ
samyagjñānavipakṣadṛṣṭinibiḍavyāmohaśāntyā mayā|
yatpuṇyaṁ samupārjitaṁ hitaphalaṁ tenāśu sarvo jano
mañjuśrīriva sadguṇaikavasatiḥ prajñākaro jāyatām||
iti prajñākaramativiracitāyāṁ bodhicaryāvatārapañjikāyāṁ
prajñāpāramitāparicchedo navamaḥ||
kṛtiriyaṁ paṇḍitabhikṣuprajñākara[mati]pādānām ||
* * * *
[lekhakaviracitā praśastiḥ]
ṭīkeyaṁ paramā suyantritapadā śuddhā manohlādinī
saṁsārārṇavapāragāmini jane nauyānapātropamā|
āśu prāptikarī jinasya padavīṁ sādya likhitvā mayā
prāptaṁ yatkuśalaṁ susaṁpadi padaṁ tenāstu buddho janaḥ||
aṣṭānavatisaṁyukte śate sarati vatsare|
kṛṣṇe śrāvaṇapañcabhyāṁ vāsare kujasāhvayeḥ||
śrīmacchaṁkaradevasya rājye vijayaśālinaḥ|
bodhicaryāvatārākhyaṭīke likhya(?)midaṁ śubham||
śrīlalitapure ramye śrīmānīśvalasaṁjñake|
yacchrīrāghavanāmnasya(?) vihāre sugatālaye||
dhanyaḥ sthavirabhikṣosya(?) buddhacandrasya pustakam|
tatpuṇyādbodhisattvatvaṁ labhate paramaṁ padam||
sṛjatu śalilaṁ ghanā yatheṣṭaṁ
bhavatu mahī bahuśasyasaṁprayuktam (?)|
avatu narapatiḥ prajā vināmrāḥ (?)
bhavatu rayanapateḥ sukhātivṛddhiḥ||iti||
|kāyasthaḥ bhuvanākara[va]rmaṇa[ṇā]likhitamiti||
10 pariṇāmanāparicchedo daśamaḥ|
bodhicaryāvatāraṁ me yadvicintayataḥ śubham|
tena sarve janāḥ santu bodhicaryāvibhūṣaṇāḥ||1||
sarvāsu dikśu yāvantaḥ kāyacittavyathāturāḥ|
te prāpnuvantu matpuṇyaiḥ sukhapramodyasāgarān||2||
āsaṁsāraṁ sukhajyānirmā bhūtteṣāṁ kadācana|
bodhisattvasukhaṁ prāptaṁ bhavatvavirataṁ jagat||3||
yāvanto narakāḥ kecidvidyante lokadhātuṣu|
sukhāvatīsukhāmodyairmodantāṁ teṣu dehinaḥ||4||
śītārtāḥ prāpnuvantūṣṇamuṣṇārtāḥ santu śītalāḥ|
bodhisattvamahāmeghasaṁbhavairjalasāgaraiḥ||5||
asipatravanaṁ teṣāṁ syānnandanavanadyuti|
kūṭaśālmalivṛkṣāśca jāyantāṁ kalpapādapāḥ||6||
kādambakāraṇḍavacakravāka-
haṁsādikolāhalaramyaśobhaiḥ|
sarobhiruddāmasarojagandhai-
rbhavantu hṛdyā narakapradeśāḥ||7||
so'ṅgārarāśirmaṇirāśirastu
taptā ca bhūḥ sphāṭikakuṭṭimaṁ syāt|
bhavantu saṁghātamahīdharāśca
pūjāvimānāḥ sugataprapūrṇāḥ||8||
aṅgārataptopalaśastravṛṣṭi-
radyaprabhṛtyastu ca puṣpavṛṣṭiḥ|
tacchastrayuddhaṁ ca paraspareṇa
krīḍārthamadyāstu ca puāpayuddham||9||
patitasakalamāṁsāḥ kundavarṇāsthidehā
dahanasamajalāyāṁ vaitaraṇyāṁ nimagnāḥ|
mama kuśalabalena prāptadivyātmabhāvāḥ
saha suravanitābhiḥ santu mandākinīsthāḥ||10||
trastāḥ paśyantvakasmādiha yamapuruṣāḥ kākagṛdhrāśca ghorā
dhvāntaṁ dhvastaṁ samantātsukharatijananī kasya saumyā prabheyam|
ityūrdhva prekṣamāṇā gaganatalagataṁ vajrapāṇiṁ jvalantaṁ
dṛṣṭvā prāmodyavegādvayapagataduritā yāntu tenaiva sārdham||11||
patati kamalavṛṣṭirgandhapānīyamiśrā-
cchamiti (?)narakavahniṁ dṛśyate nāśayantī|
kimidamiti sukhenāhvāditānāmakasmā-
dbhavatu kamalapāṇerdarśanaṁ nārakāṇām||12||
āyātāyāta śīghraṁ bhayamapanayata bhrātaro jīvitāḥ smaḥ
saṁprāpto'smākameṣa jvaladabhayakaraḥ ko'pi cīrīkumāraḥ|
sarva yasyānubhāvādvayasanamapagataṁ prītivegāḥ pravṛttāḥ
jātaṁ saṁbodhicittaṁ sakalajanaparitrāṇamātā dayā ca||13||
paśyantvenaṁ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṁ
kāruṇyādārdradṛṣṭiṁ śirasi nipatitānekapuṣpaughavṛṣṭim|
kūṭāgārairmanojñaiḥ stutimukharasurastrīsahastropagītai-
rdṛṣṭvāgre mañjughoṣaṁ bhavatu kalakalaḥ sāṁprataṁ nārakāṇām||14||
iti matkuśalaiḥ samantabhadra-
pramukhānāvṛtabodhisattvameghān|
sukhaśītasugandhavātavṛṣṭī-
nabhinandantu vilokya nārakāste||15||
śāmyantu vedanāstīvrā nārakāṇāṁ bhayāni ca|
durgatibhyo vimucyantāṁ sarvadurgativāsinaḥ||16||
anyonyabhakṣaṇabhayaṁ tiraścāmapagacchatu|
bhavantu sukhinaḥ pretā yathottarakurau narāḥ||17||
saṁtarpyantāṁ pretāḥ strāpyantāṁ śītalā bhavantu sadā|
āryāvalokiteśvarakaragalitakṣīradhārābhiḥ||18||
andhāḥ paśyantu rūpāṇi śṛṇvantu badhirāḥ sadā|
garbhiṇyaśca prasūyantāṁ māyādevīva nirvyathāḥ||19||
vastrabhojanapānīyaṁ strakcandanavibhūṣaṇam|
manobhilaṣitaṁ sarvaṁ labhantāṁ hitasaṁhitam||20||
mītāśca nirbhayāḥ santu śokārtāḥ prītilābhinaḥ|
udvigrāśca nirudvegā dhṛtimanto bhavantu ca||21||
ārogyaṁ rogiṇāmastu mucyantāṁ sarvabandhanāt|
durbalā balinaḥ santu strigdhacittāḥ parasparam||22||
sarvā diśaḥ śivāḥ santu sarveṣāṁ pathivartinām|
yena kāryeṇa gacchanti tadupāyena sidhyatu||23||
nauyānayātrārūḍhāśca santu siddhamanorathāḥ|
kṣemeṇa kūlamāsādya ramantāṁ saha bandhubhiḥ||24||
kāntāronmārgapatitā labhantāṁ sārthasaṁgatim|
aśrameṇa ca gacchantu cauravyāghrādinirbhayāḥ||25||
suptamattapramattānāṁ vyādhyāraṇyādisaṁkaṭe|
anāthabālavṛddhānāṁ rakṣāṁ kurvantu devatāḥ||26||
sarvākṣaṇavinirmuktāḥ śraddhāprajñākṛpānvitāḥ|
ākārācārasaṁpannāḥ santu jātismarāḥ sadā||27||
bhavantvakṣayakośāśca yāvadgaganagañjavat|
nirdvandvā nirupāyāsāḥ santu svādhīnavṛttayaḥ||28||
alpaujasaśca ye sattvāste bhavantu mahaujasaḥ|
bhavantu rūpasaṁpannā ye virūpāstapasvinaḥ||29||
yāḥ kāścana striyo loke puruṣatvaṁ vrajantu tāḥ|
prāpnuvantūccatāṁ nīcā hatamānā bhavantu ca||30||
anena mama puṇyena sarvasattvā aśeṣataḥ|
viramya sarvapāpebhyaḥ kurvantu kuśalaṁ sadā||31||
bodhicittāvirahitā bodhicaryāparāyaṇāḥ|
buddhaiḥ parigṛhītāśca mārakarmavivarjitāḥ||32||
aprameyāyuṣaścaiva sarvasattvā bhavantu te|
nityaṁ jīvantu sukhitā mṛtyuśabdo'pi naśyatu||33||
ramyāḥ kalpadrumodyānairdiśaḥ sarvā bhavantu ca|
buddhabuddhātmajākīrṇā dharmadhvanimanoharaiḥ||34||
śarkarādivyapetā ca samā pāṇitalopamā|
mṛdvī ca vaiḍūryamayī bhūmiḥ sarvatra tiṣṭhatu||35||
bodhisattvamahāparṣanmaṇḍalāni samantataḥ|
niṣīdantu svaśobhābhirmaṇḍayantu mahītalam||36||
pakṣibhyaḥ sarvavṛkṣebhyo raśmibhyo gaganādapi|
dharmadhvaniraviśrāmaṁ śrūyatāṁ sarvadehibhiḥ||37||
buddhabuddhasutairnityaṁ labhantāṁ te samāgamam|
pūjāmeghairanantaiśca pūjayantu jagadgurum||38||
devo varṣatu kālena sasyasaṁpattirastu ca|
sphīto bhavatu lokaśca rājā bhavatu dhārmikaḥ||39||
śaktā bhavantu cauṣadhyo mantrāḥ sidhyantu jāpinām|
bhavantu karuṇāviṣṭā ḍākinīrākṣasādayaḥ||40||
mā kaścidduḥkhitaḥ sattvo mā pāpī mā ca rogitaḥ|
mā hīnaḥ paribhūto vā mā bhūtkaścicca durmanāḥ||41||
pāṭhasvādhyāyakalilā vihārāḥ santu susthitāḥ|
nityaṁ syātsaṁghasāmagrī saṁghakāryaṁ ca sidhyatu||42||
vivekalābhinaḥ santu śikṣākāmāśca bhikṣavaḥ|
karmaṇyacittā dhyāyantu sarvavikṣepavarjitāḥ||43||
lābhinyaḥ santu bhikṣuṇyaḥ kalahāyāsavarjitāḥ|
bhavantyakhaṇḍaśīlāśca sarve pravrajitāstathā||44||
duḥśīlāḥ santu saṁvignāḥ pāpakṣayaratāḥ sadā|
sugaterlābhinaḥ santu tatra cākhaṇḍitavratāḥ||45||
paṇḍitāḥ saṁskṛtāḥ santu lābhinaḥ paiṇḍapātikāḥ|
bhavantu śuddhasaṁtānāḥ sarvadikkhyātakīrtayaḥ||46||
abhuktvāpāyikaṁ duḥkhaṁ vinā duṣkaracaryayā|
divyenaikena kāyena jagaddhuddhatvamāpnuyāt||47||
pūjyantāṁ sarvasaṁbuddhāḥ sarvasattvairanekadhā|
acintyabauddhasaukhyena sukhinaḥ santu bhūyasā||48||
sidhyantu bodhisattvānāṁ jagadarthaṁ manorathāḥ|
yaccintayanti te nāthāstatsattvānāṁ samṛdhyatu||49||
pratyekabuddhāḥ sukhino bhavantu śrāvakāstathā|
devāsuranarairnityaṁ pūjyamānāḥ sagauravaiḥ||50||
jātismaratvaṁ pravrajyāmahaṁ ca prāpnuyāṁ sadā|
yāvatpramuditābhūmiṁ mañjughoṣaparigrahāt||51||
yena tenāsanenāhaṁ yāpayeyaṁ balānvitaḥ|
vivekavāsasāmagrīṁ prāpnuyāṁ sarvajātiṣu||52||
yadā ca draṣṭukāmaḥ syāṁ praṣṭukāmaśca kiṁcana|
tameva nāthaṁ paśyeyaṁ mañjunāthamavighnataḥ||53||
daśadigvyomaparyantasarvasattvārthasādhane|
yathā carati mañjuśrīḥ saiva caryā bhavenmama||54||
ākāśasya sthitiryāvadyāvacca jagataḥ sthitiḥ|
tāvanmama sthitirbhūyājjagadduḥkhāni nighnataḥ||55||
yatkiṁcijjagato duḥkhaṁ tatsarvaṁ mayi pacyatām|
bodhisattvaśubhaiḥ sarvairjagatsukhitamastu ca||56||
jagadduḥkhaikabhaiṣajyaṁ sarvasaṁpatsukhākaram|
lābhasatkārasahitaṁ ciraṁ tiṣṭhatu śāsanam||57||
mañjughoṣaṁ namasyāmi yatprasādānmatiḥ śubhe|
kalyāṇamitraṁ vande'haṁ yatprasādācca vardhate||58||
||bodhicaryāvatāre pariṇāmanāparicchedo daśamaḥ||
||samāpto'yaṁ bodhicaryāvatāraḥ| kṛtirācāryaśāntidevasya||
Links:
[1] http://dsbc.uwest.edu/node/7600
[2] http://dsbc.uwest.edu/node/4885
[3] http://dsbc.uwest.edu/%E0%A5%A8-%E0%A4%AA%E0%A4%BE%E0%A4%AA%E0%A4%A6%E0%A5%87%E0%A4%B6%E0%A4%A8%E0%A4%BE-%E0%A4%A8%E0%A4%BE%E0%A4%AE-%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%83-%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A5%87%E0%A4%A6%E0%A4%83
[4] http://dsbc.uwest.edu/node/4887
[5] http://dsbc.uwest.edu/node/4888
[6] http://dsbc.uwest.edu/node/4889
[7] http://dsbc.uwest.edu/node/4890
[8] http://dsbc.uwest.edu/node/4891
[9] http://dsbc.uwest.edu/node/4892
[10] http://dsbc.uwest.edu/node/4893
[11] http://dsbc.uwest.edu/node/4894
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.137.179.200 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập