The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Thường tự xét lỗi mình, đừng nói lỗi người khác. Kinh Đại Bát Niết-bàn
Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83)
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Người biết xấu hổ thì mới làm được điều lành. Kẻ không biết xấu hổ chẳng khác chi loài cầm thú.Kinh Lời dạy cuối cùng
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Nhẫn nhục có nhiều sức mạnh vì chẳng mang lòng hung dữ, lại thêm được an lành, khỏe mạnh.Kinh Bốn mươi hai chương
Không làm các việc ác, thành tựu các hạnh lành, giữ tâm ý trong sạch, chính lời chư Phật dạy.Kinh Đại Bát Niết-bàn
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Bhikṣukarmavākya »»
bhikṣukarmavākya
namaḥ sarvajñāya||
śṛṇotu bhadantaḥ saṁgha ahamevaṁnāmā saṁghā tpravrajyopasaṁpadaṁ bhikṣubhāvaṁ yāce yadupasaṁpādayatu māṁ bhadantaḥ saṁgho'nukampako'nukampāmupādāya| [evaṁ trirapi vaktavyam| yācite paścādekena bhikṣuṇā evaṁ karaṇīyaṁ niṣadya prajñāpitavyam|] śṛṇotu bhadantaḥ saṁghaḥ saṁghātpravrajyopasaṁpadadaṁ bhikṣubhāvaṁ yācate| sacetsaṁghasya prāptakālaṁ kṣamate anujānīyātsaṁgho yatsaṁgha evaṁnāmānaṁ pravrājayate upasaṁpādayedeṣā jñaptiḥ| [evaṁ hi kāryam|] śṛṇotu bhadantaḥ saṁghaḥ ayamevaṁnāmā saṁghāt pravrajyopasaṁpadaṁ [bhikṣubhāvaṁ] yācate tatsaṁghaḥ evaṁnāmānaṁ pravrājayati upasaṁpādayati| yeṣāmāyuṣmatāṁ kṣamate evaṁnāmānaṁ pravrājayantaṁ upasaṁpādayituṁ te tūṣṇīm| yeṣāṁ na kṣamate te bhāṣantām| [iyaṁ prathamā karmavācanā| evaṁ dvirapi trirapi|] pravrājitaṁ upasaṁpāditamevaṁnāmā saṁghena kṣāntamanujñātaṁ yasmāttūṣṇīmevametaddhārayāmi|
[eṣa hi pūrvavidhiḥ|] samanvāhara ahamevaṁnāmā buddhaṁ śaraṇaṁ gacchāmi dvipadānāmagryam| dharmaṁ śaraṇaṁ gacchāmi virāgāṇāmagryam| saṁghaṁ śaraṇaṁ gacchāmi gaṇānāmagryam| upāsakaṁ māṁ bhadanto dhārayatu yāvajjīvam| samanvāhara ācārya yathā te āryāḥ arhanto yāvajjīvaṁ prāṇātipātaṁ prahāya prāṇātipātātprativiratā evamahamevaṁnāmā yāvajjīvaṁ prāṇānipātātprativiramāmi| anenāhaṁ prathamenāṅgena teṣāmāryāṇāmarhatāṁ śikṣāyāmanuśikṣe anuvidhīye anukaromi| yathā te āryāḥ yāvajjīvamadattādānaṁ kāmamithyācāraṁ mṛṣāvādaṁ surāmaireyamadyapramādasthānaṁ prahāya surāmaireyapramādasthānātprativiratāḥ evamevāhamevaṁnāmā yāvajjīvamadattādānaṁ kāmamithyācāraṁ mṛṣāvādaṁ surāmaireyamadyapramādasthānaṁ prahāya surāmaireyamadyapramādasthānātprativiramāmi| anena pañcamenāṅgena teṣāmāryāṇāmarhatāṁ śikṣāyāmanuśikṣe anuvidhīye anukaromi| bhadantāḥ samanvāhriyaṁtāṁ ayamevaṁnāmā evaṁnāmraḥ [upādhyāyāt] gṛhītāvadātavasanaḥ anavatāritakeśaśmaśrurākāṁkṣate svākhyāte dharmavinaye pravrajitum| soyamevaṁnāmā evaṁnāmnopādhyāyena svākhyāte dharmavinaye keśaśmaśruvatārya kāṣāyāṇi vasrāṇyācchādya samyageva śraddhayā agārādanāgārikāṁ pravrajisyati| kiṁ pravrajatu| samanvāhara ācārya ahamevaṁnāmā ācāryamupādhyāyaṁ yāce|
ācāryo me upadhyāyo bhavatu| ācāryeṇa upādhyāyena pravrajiṣyāmi| samanvāhara upādhyāya ahamevaṁnāmā [adyāgre yāvajjīvaṁ] buddhaṁ śaraṇaṁ gacchāmi dvipadānāmagryam| dharmaṁ śaraṇaṁ gacchāmi virāgāṇāmagryam| saṁghaṁ śaraṇaṁ gacchāmi gaṇānāmagryam| taṁ bhagavantaṁ śākyamuniṁ śākyasiṁhaṁ śākyādhirājaṁ tathāgataṁ arhantaṁ samyaksaṁbuddhaṁ pravrajitamanupravrajāmi| gṛhaliṅgaṁ samutsṛjāmi| pravrajyāliṅgaṁ samādade| evaṁ dvirapi trirapi| samanvāhara bhadanta ahamevaṁnāmā [adyāgre yāvajjīvam] buddhaṁ śaraṇaṁ gacchāmi dvipadānāmagryam| dharmaṁ śaraṇaṁ gacchāmi virāgānāmagryam| saṁghaṁ śaraṇaṁ gacchāmi gaṇānāmagryam| śrāmaṇeraṁ māṁ bhadanto dhārayatu [yāvajjīvam| evaṁ dvirapi trirapi|] samanvāhara ācārya yathā te āryā arhanto yāvajjīvaṁ prāṇātipātaṁ prahāya prāṇātipātātprativiratā evamevāhaṁ evaṁnāmā yāvajjīvaṁ prāṇātipātaṁ prahāya prāṇātipātātprativiramāmi| anenāhaṁ prathamenāṅgena teṣāmāryāṇāmarhatāṁ śikṣāyāmanuśikṣe anuvidhīye anukaromi| yathā te āryāḥ arhanto yāvajjīvamadattādānaṁ abrahmacaryaṁ mṛṣāvādaṁ surāmaireyamadyapramādasthānaṁ nṛtyagītavāditramālāgandhavilepanavarṇakadhāraṇaṁ uccaśayanamahāśayanaṁ jātaruparajatapratigrahaṁ prahāya jātarūparajatapratigrahātprativirataḥ evamevāhaṁ evaṁnāmā yāvajjīvamadattādānamabrahmacaryyaṁ mṛṣāvādaṁ surāmaireyamadyapramādasthānaṁ nṛtyagītavāditramālāgandhavilepanavarṇakadhāraṇaṁ uccaśayanamahāśayanamakālabhojanaṁ jātarūparajatapratigrahaṁ prahāya jātarūparajatapratigrahātprativiramāmi| anenāhaṁ daśamenāṅgena teṣāmāryāṇāmarhatāṁ śikṣāyāmanuśikṣe anuvidhīye anukaromi|
samanvāhara bhadanta ahamevaṁnāmā bhadantaṁ upādhyāyaṁ yāce| bhadanto me upādhyāyo bhavatu| bhadantena upādhyāyena upasaṁpatsye| samanvāhara upādhyāya ahamevaṁnāmā idaṁ cīvaraṁ saṁghāṭīṁ adhitiṣṭhāmi kṛtaniścitaṁ cīvaraṁ paribhogikam| samanvāhara upādhyāya ahamevaṁnāmā idaṁ cīvaraṁ uttarāsaṁgaṁ adhitiṣṭhāmi kṛtaniścitaṁ cīvaraṁ pāribhogikam| samanvāhara upādhyāya ahamevaṁnāmā idaṁ cīvaraṁ antarvāsaṁ adhitiṣṭhāmi kṛtaniścitaṁ cīvaraṁ pāribhogikam| samanvāhara upādhyāya idaṁ cīvaraṁ saṁghāṭīṁ adhitiṣṭhāmi| ākāṁkṣamāṇaḥnavaṁ kariṣyāmi| ardhatṛtīyamaṇḍalakaṁ anantarāyeṇa dhāviṣye vitariṣyāmi chetsye saṁbhaṁtsyāmi saṁgranthiṣye seviṣyāmi raṁkṣye| āsevakān vā atra āropayiṣyāmi cīvaraṁ pāribhogikam| samanvāhara upādhyāya ahamevaṁnāmā idaṁ cīvaraṁ uttarāsaṁgaṁ adhitiṣṭhāmi| ākāṁkṣamāṇaḥ saptakaṁ kariṣyāmi| ardhatṛtīyamaṇḍalakaṁ anantarāyeṇa dhāviṣye vitariṣyāmi chetsye saṁbhaṁtsyāmi saṁgranthiṣye seviṣyāmi| raṁkṣye| āsevakān atra āropayiṣyāmi cīvaraṁ pāribhogikam| samanvāhara upādhyāya ahamevaṁnāmā idaṁ cīvaraṁ antarvāsaṁ adhitiṣṭhāmi| ākāṁkṣamāṇaḥ pañcakaṁ kariṣyāmi| ardhatṛtīyamaṇḍalakaṁ anantarāyeṇa dhāviṣye vitariṣyāmi chetsye saṁbhaṁtsyāmi saṁgranthiṣye seviṣyāmi raṁkṣye| āsevakānvā atra āropayiṣyāmi cīvaraṁ pāribhogikam| samanvāhara upādhyāya ahamevaṁnāmā idaṁ pātraṁ ṛṣibhājanaṁ bhikṣābhājanaṁ pāribhogikam| evaṁnāmnaivaṁnāmno rahonuśāsakodhīṣṭaḥ ahamevaṁnāmā utsahase tvamevaṁnāmā naivaṁnāmānaṁ rahasi anuśāsituṁ evaṁnāmnopādhyāyena utsahe| śṛṇotu bhadantaḥ saṁghaḥ ayamevaṁnāmā bhikṣurutsahate evaṁnāmānaṁ rahasyanuśāsituṁ evaṁnāmnopādhyāyena| sacetsaṁghasya prāptakālaṁ kṣametānujānīyāt saṁghaḥ idamevaṁnāmā bhikṣurevaṁnāmānaṁ rahasyanuśāsiṣyati evaṁnāmnopādhyāyena| eṣā jñaptiḥ| śṛṇutvamāyuṣman ayaṁ te bhūtakālaḥ| ayaṁ satyakālaḥ| yaccāhaṁ kiñcitpṛcchāmi tattvayā lajjitena [mā] bhūtvā bhūtaṁ ca bhūtato vaktavyaṁ abhūtaṁ ca abhūtato'nirveṭhayitavyam| puruṣo'si|
puruṣaḥ puruṣendriyeṇa samanvāgataḥ| paripūrṇaviṁśativarṣaḥ| paripūrṇaṁ te tricīvaraṁ pātraṁ ca| jīvataste mātāpitarau| anujñātosi mātāpitṛbhyām| māsi dāsaḥ| mā āhatakaḥ| mā prāptakaḥ| mā vaktavyakaḥ| mā vikrītakaḥ| mā rājabhaṭaḥ| mā rājakilviṣī| mā rājatatthyakārī| mā te rājā pathyaṁ karma kṛtaṁ vā kāritaṁ vā| māsicauro dhajabandhakaḥ| mā śaṇaṭhakaḥ| mā paṇḍakaḥ| mā bhikṣuṇīdūṣakaḥ| mā stenasaṁvāsikaḥ| mā nānāsaṁvāsikaḥ| mā mātṛghātakaḥ| mā pitṛghātakaḥ| mā arhad ghātakaḥ| mā saṁghabhedakaḥ| mā tathāgatasyāntike duṣṭacittarudhirotpādakaḥ| mā nāgaḥ| [mā paśuḥ|] mā te kasyacitkiñciddeyamalpaṁ vā prabhūtaṁ vā śaknoṣi vā upasampadaṁ dātum| māsi pūrvaṁ pravrajitaḥ| caturṇāṁ pārājikānāmanyatamo'nyatamāmāpattimāpannaḥ| kaścidasi etarhi pravrajitaḥ samyak te brahmacaryaṁ cīrṇaṁ| kiṁnāmā tvam| kiṁnāmā te upādhyāyaḥ| śṛṇu tvamāyuṣman| bhavanti khalu puruṣāṇāmime evaṁrūpāḥ kāye kāyikāḥ ābādhāḥ| tadyathā kuṣṭhaṁ| gaṁḍaḥ| kiṭibhaḥ| kilāsaṁ| dadruḥ kaṁḍuḥ| kacchū| rajatam| viṣūcikā| vicarcikā| hikkā| jvaraḥ| kṣayaḥ| kāsaḥ| śvāsaḥ śoṣaḥ| apasmāro| lohaliṅgam| āṭakkaraḥ| pāṇḍurogaḥ| aṅgavedaḥ| gulmaṁ rudhiraṁ| bhagandaraḥ| arśāṁsi| cchardiḥ| mūtrarogaḥ ślīpadaṁ| klamaḥ| aṅgadāhaḥ| pārśvadāhaḥ| asthibhedaḥ| ekāhikaḥ| dvaitīyakaḥ| traitīyakaḥ| cāturthikaḥ| nityajvaraḥ| viṣamajvaraḥ| sannipātaḥ| mā te evaṁrūpāḥ kāye kāyikā ābādhāḥ saṁvidyante| anye vā evaṁrūpāḥ| yadasi etarhi mayā pṛṣṭaḥ| etadeva sabrahmacāriṇaḥ [vijñāḥ] saṁghamadhye prakṣyanti| tatrāpi tvayā lajjitena [mā] bhūtvā bhūtaṁ bhūtato vaktavyam| abhūtaṁ ca abhūtato nirveṭhayitavyam| tiṣṭha| mā aśabditaḥ āgamiṣyasi| śṛṇotu bhadantaḥ saṁghaḥ samanuśiṣṭo mayā evaṁnāmā rahasi āntarāyikān dharmān evaṁnāmnopādhyāyena| kimāgacchatu| śṛṇotu bhadantaḥ saṁghaḥ ahamevaṁnāmā arthaheto nāma gṛhṇāmi evaṁnāmnopādhyāyena upasaṁpatprekṣaḥ sīhamevaṁnāmā saṁghādupasaṁpadaṁ yāce evaṁnāmnopādhyāyena| upasaṁpādayatu māṁ bhadantaḥ saṁghaḥ| anukartuṁ māṁ bhadantaḥ saṁghaḥ anukampako'nukampāmupādāya|
śṛṇotu bhadantaḥ saṁghaḥ ayamevaṁnāmā evaṁnāmnaḥ upasaṁpatprekṣaḥ so'yamevaṁnāmā saṁghādupasaṁpadaṁ yācate evaṁ nāmnopādhyāyena| sacetsaṁghasya prāptakālaṁ kṣametānujānīyāt saṁghaḥ yadvayaṁ evaṁnāmānaṁ saṁghamadhye āntarāyikān dharmān pṛcchema evanāmnopādhyāyena| eṣā jñaptiḥ| śṛṇu tvamāyuṣman ayaṁ te pūrvavat sarvam| śṛṇotu bhadantaḥ saṁghaḥ ayamevaṁnāmā evaṁnāmnaḥ upasaṁpatprekṣaḥ paripūrṇaviṁśativarṣaḥ| eripūrṇamasya tricīvaraṁ pātraṁ| pariśuddhaṁ āntarāyikairdharmairātmānaṁ vadati| soyamevaṁnāmā evaṁnāmnopādhyāyena saṁghādupasaṁpadaṁ yācate| sacetsaṁghasya prāptakālaṁ kṣametānujānīyātsaṁgho yatsaṁghaḥ evaṁnāmānaṁ upasaṁpādayet evaṁnāmnopādhyāyena| eṣā jñaptiḥ|
śṛṇotu bhadantaḥ saṁghaḥ ayamevaṁnāmā evaṁnāmnaḥ upasaṁpatprekṣaḥ puruṣaḥ paripūrṇaviṁśativarṣaḥ| paripūrṇamasya tricīvaraṁ pātraṁ ca| pariśuddhamāntarāyikairdharmaiḥ ātmānaṁ vadati| so'hamevanāmnā upādhyāyena saṁghādupasaṁpadaṁ yācate tatsaṁghaḥ evaṁnāmānaṁ upasaṁpādayati evaṁnāmnā upādhyāyena| yeṣāmāyuṣmatāṁ kṣamate evaṁnāmānaṁ upasaṁpādayituṁ evaṁnāmnā upādhyāyena te tūṣṇī| yeṣāṁ na kṣamate te bhāṣantām| iyaṁ prathamā karmavācanā| evaṁ dvirapi trirapi| upasaṁpadyate saṁghena evaṁnāmā evanāmnopādhyayena kṣāntamanujñātaṁ yasmāttūṣṇīṁ evaṁ etaddhārayāmi| śṛṇu tvamāyuṣman catvāra ime tena bhagavatā jānatā paśyatā tathāgatena arhatā samyak saṁbuddhena evaṁ pravrajitopasaṁpannasya bhikṣirniḥśrayā ākhyātā yaṁ niḥśritya bhikṣoḥ svākhyāte dharmavinaye pravrajyopasaṁpadbhikṣubhāvaḥ| utsahase tvamevaṁnāmā yāvajjīvaṁ pāṁsukulena cīvareṇa yāpayitum| utsahe| atirekalābhaḥ paṭirvā prāvaro vā kośeyo vā āmilakā vā kṛmivarṇā vā samavarṇā vā durvarṇā vā ūrṇaṁ vā ūrṇakaṁ vā śāṇakaṁ vā kṣomakaṁ vā kārpāsikaṁ vā dukulaṁ vā kautmapakaṁ vā parāntakaṁ vā iti yadvā punaranyadapi kalpikaṁ cīvaraṁ saṁghādvā utpadyate pudgalato vā tatrāpi te pratigrahe mātrā karaṇīyā| kaścidevaṁrūpaṁ sthānamabhisaṁbhotsyase| abhisaṁbhotsye| śṛṇu tvamevaṁnāman piṇḍapātaṁ ca bhojanānāṁ kalpikaṁ sulabhaṁ niḥśritya bhikṣoḥ svākhyāte dharmavinaye pravrajyopasaṁpabhdikṣubhāvaḥ| utsahase tvamevaṁnāmā yāvajjīvaṁ piṇḍapātena bhojanena yāpayitum| utsahe| atirekalābhaḥ bhaktāni vā tarpaṇāni vā yavāgūḥ pānāni va pāñcamikaṁ vā āṣṭamikaṁ vā cāturdaśikaṁ vā pāñcadaśikaṁ vā naityikaṁ vā nimantraṇakaṁ vā otpātikaṁ vā iti utpiṇḍaṁ vā iti yadvā punaranyadapi kalpikaṁ piṇḍapātaṁ saṁghādvā utpadyate pudgalato vā tatrāpi te pratigrahe mātrā karaṇīyā| kaścidevaṁrūpaṁ sthānaṁ abhisaṁbhotsye| abhisaṁbhotsye|
śṛṇu tvamevaṁnāman vṛkṣamūlaṁ śayanāsanānāṁ kalpikaṁ vā sulabhaṁ ca yanniḥśritya bhikṣoḥ svākhyāte dharmavinaye pravrajyopasaṁpadbhikṣubhāvaḥ| utsahase tvamevaṁnāman yāvajjīvaṁ vṛkṣamūlena śayanāsanena yāpayitum| utsahe| atirekalāmaḥ layanāni vā māṭā vā kūṭāgārāṇi vā harmyakā vā harmantikā vā āmalakapṛṣṭikā vā daṇḍañchadanāni vā phalakañchadanāni vā giriguhā vā prāgmāraguhā vā tṛṇakuṭikā vā parṇakuṭikā vā kṛtacaṁkramā vā akṛtacaṁkramā vā iti yadvā punaranyadapi kalpikaṁ śayanāsanaṁ saṁghādvā utpadyeta pudgalato vā tatrāpi te pratigrahe mātrā karaṇīyā| kaṁcidevaṁrūpaṁ sthānaṁ abhisaṁbhotsyase| abhisaṁbhotsye| śṛṇu tvamevaṁnāman pūtimutrabhaiṣajyānāṁ kalpikaṁ ca sulabhaṁ ca yanniḥśritya bhikṣoḥ svākhyāte dharmavinaye pravrajyopasaṁpadbhikṣubhāvaḥ| utsahase tvamevaṁnāmā yāvajjīvaṁ pūtimutrena bhaiṣyajyena yāpayitum| utsahe| atirekalābhaḥ sarpistailaṁ madhu phāṇitaṁ kālikaṁ yāmikaṁ sāptāhikaṁ yāvajjīvikaṁ mūlabhaiṣyajyaṁ gaṇḍabhaiṣajyaṁ patrabhaiṣajyaṁ puṣpabhaiṣajyaṁ phalabhaiṣyajyamiti yadvā punaranyadapi kalpikaṁ bhaiṣajyaṁ saṁghādvā utpadyeta pudgalato vā tatrāpi te pratigrahe mātrā karaṇīyā| kaścidevaṁrūṣaṁ sthānamabhisaṁbhotsyase| abhisaṁbhotsye|
śṛṇu tvamevaṁnāmaṁścatāra ime tena bhagavatā jānatā paśyatā tathāgatenārhatā samyak saṁbuddhena evaṁ pravrajitopasaṁpannasya bhikṣoḥ patanīyā dharmā ākhyātāḥ yānadhyāpadyamāno bhikṣuḥ sahādhyāpattyā abhikṣurbhavatyaśramaṇaḥ aśākyaputrīyaḥ dhvasyate bhikṣubhāvāt hataśrāmaṇyam dhvastaṁ mathitaṁ patitaṁ parājitapratyudvāryamasya bhavati śrāmaṇyam| [tadyathā tālo mastakāchinnaḥ abhavyo haritatvāya abhavyo virūṭiṁ buiddhiṁ viphalatāmāpattum|] katame catvāraḥ| anekaparyāyeṇa kāmā vigarhitāḥ kāmātmayāḥ kāmaniyantikāḥ sādhyavaśakāmānāṁ prahāṇaṁ varṇitaṁ pratinisargāntībhāvaḥ kṣayo virāgo nirodhaḥ vyupaśamo āsamantataḥ stomito varṇitaḥ praśastaḥ| adyāgreṇa te āyuṣman saraktacittena mātṛgrāmaścakṣurupanidhāya na vyavalokayitavyaḥ| kaḥ punarvādī dvayadvayasamāpattyā abrahmacaryaṁ maithunaṁ dharmaṁ pratisevitum| uktaṁ caitadāyuṣman tena bhāgavatā jānatā paśyatā tathāgatenārhatā samyak saṁbuddhena| yaḥ punarbhikṣubhiḥ sārdhaṁ śikṣāsāmīcīṁ samāpannaḥ śikṣāmapratyākhyāya śikṣādaurvalyamanāviṣkṛtyābrahmacaryaṁ maithunaṁ dharmaṁ pratisevate antatastiryagyonigatayāpi sārdhaṁ evaṁrūpaṁ sthānamadhyāpadya sahādhyāpattyā abhikṣurbhavatyaśramaṇaḥ aśākyaputrīyaḥ dhvasyate bhikṣubhāvāt hataśrāmaṇyaṁ dhvastaṁ mathitaṁ patitaṁ parājitamapratyudvāryamasya bhavati śrāmaṇyam| tadyathā tālo mastakāchinnaḥ abhavyo viruḍhiṁ vṛddhiṁ vipulatāmapattum| atra te adyāgreṇa avadyācāreṇa adhyāpattyāvadyācāravairamaṇyā tīvracatesā ārakṣasmṛtyā pramāde yogaḥ karaṇīyaḥ| kaścidevaṁrūpasthānaṁ nādhyāpastyase| nādhyāpatsye|
śṛṇu tvamāyuṣman anekaparyāyeṇa bhagavatā adattādānaṁ pratiṣiddhaṁ vigarhitaṁ adattādānavirati stutā stomitā varṇitā praśastā| adyāgreṇa te āyuṣman steyacittena tilatuṣamapi parakyamadattamādātavyaṁ kaḥ punarvādaḥ pañcamāṣikaṁ vā uttarapañcamāṣikaṁ vā| uktametadāyuṣmaṁstena bhagavatā jānatā paśyatā tathāgatenārhatā samyaksaṁbuddhena| yaḥ punarbhikṣurgrāmagatamaraṇyagataṁ vā pareṣāṁ adattaṁ steyasaṁkhyātamādadīta yadrūpeṇādattādānena rājā vainaṁ gṛhītvā rājamātro vā hanyādvā saṁvadhrīyādvā pravāsayedvā evaṁ cainaṁ vadet-tvaṁ bhoḥ puiruṣa cauro'si bālo'si muḍho'si steno'sī tyevaṁrūpaṁ sthānamadhyāpadya sahādhyāpattyā abhikṣurbhavati [aśramaṇaḥ aśākyaputrīyaḥ dhvasyate bhikṣubhāvāt itaśrāmaṇyaṁ dhvastaṁ mathitaṁ patitaṁ parājitamapramyudvāryamasya bhavati śrāmaṇyaṁ|] tadyathā tālo mastakāchinnaḥ [abhavyo haritatvāya abhavyo viruḍhiṁ vṛddhiṁ vipulatāmāpattum| atra te adhyāgreṇa avadyācāreṇa adhyāpattyāvadyācāravairamaṇyāṁ tīvracetasā ārakṣāsmṛtyā pramāde yogaḥ karaṇīyaḥ| kiñcidevarūvaṁ sthānaṁ nādhyāpatsyase|] nādhyāpatsye| śṛṇu tvamevaṁnāman anekaparyayeṇa bhagavatā prāṇātipāto vigarhitaḥ prāṇātipātaviratiḥ stutā stomitā vanditā praśasta| adyāgreṇa te āyuṣman [saṁci]ntya kuntapipilako'pi prāṇeṣu jīvitāt na vyaparopayitavyaḥ kaḥ punarvādo manuṣyavigrahaṁ vā|
uktaṁ caitadāyuṣmaṁstena bhagavatā jānatā paśyatā tathāgatenārhatā samyak saṁbuddhena| yaḥ punarbhikṣumanuṣyaṁ vā manuṣmavigrahaṁ vā svahastena saṁcintya jīvitād vyaparopayet śasraṁ vaināmāghārayet śastradhārakaṁ vāsya paryeṣet maraṇāya vainaṁ samādāpayeta maraṇavarṇaṁ vāsyānusaṁvarṇayet| evaṁ cainaṁ vadet-haṁbhoḥ puruṣa kiṁ tvayā pāpakenāśucinā durjīvitena mṛtaṁ te bhoḥ puruṣa jīvitādvaramiticintānumataiścittasaṁkalpairanakeparyāyeṇa maraṇāya vainaṁ samādāpayet maraṇavarṇaṁ vāsya anusaṁvarṇayet sa ca tena kālaṁ kuryādityevaṁrūpo bhikṣuḥ sthānamadhyāpadya sahādhyāpattyā abhikṣurbhavati aśramaṇaḥ aśākyaputrīyaḥ [dhvasyate bhikṣumāvāt hataśrāmaṇyaṁ dhvastaṁ mathitaṁ patitaṁ parājitamapratyudvāryamasya bhavati śrāmaṇyam| tadyathā tālo mastakāchinnaḥ abhavyo haritvāya abhavyo viruḍhiṁ vṛddhiṁ vipulatāmapattum| adya te adyāgreṇa avadyācāreṇa adhyāpattyāvadyācāravairamaṇyāṁ tīvracetasā ārākṣasmṛtyā pramāde yogaḥ karaṇīyaḥ kiñcidevarūpaṁ sthānaṁ nādhyāpatsyase| nādhyāpatsye|] śṛṇu tvamāyuṣman anekaparyāyeṇa bhagavatā mṛṣāvādo vigarhitaḥ mṛṣāvādaviratiḥ stutā stomitā vanditā praśastā|
adyāgreṇa te āyuṣman hāsyaprekṣaṇo'pi saṁprajānamṛṣāvāk na bhāṣitavyā kaḥ punarvādo'santamasaṁvidyamānamuttarasanuṣyadharmaṁ pralapitum| uktaṁ caitat āyuṣman tena bhagavatā jānatā paśyatā tathāgatenārhatā samyak saṁbuddhena| yaḥ punarbhikṣu[ranabhijānannaparijānanna] santamasaṁvidyamānamuttaramanuṣyadharmamalamāryaviśeṣādhigamaṁ jñānaṁ vā darśanaṁ vā sparśavihāratāṁ vā pratijānīyādidaṁ jānāmīdaṁ paśyāmīti sa pareṇa samayena samanuyujyamāno vā asamanuyujyamāno vā āpanno viśurddhiṁ prekṣyaivaṁ vadedajānannevāhamāyuṣmanato'vīcaṁ jānāmīti paśyāmiti[riktam tucchaṁ mṛṣāvyapalapanamanyatrābhimānāt ayamapi bhikṣuḥ pārājiko bhavatyasaṁvāsyaḥ|] ki jānāsi| duḥkhaṁ jānāmi| samudayaṁ nirodhaṁ mārgaṁ jānāmi| kiṁ paśyasi| devān paśyāmi| nāgān yakṣān gandharvān kinnarān mahoragān pretān piśācān kumbhāṇḍān kaṭaputanān [paśyāmi| devāḥ api māṁ paśyanti| nāgāḥ yakṣāḥ gandharvāḥ kinnarāḥ mahoragāḥ pretāḥ piśācāḥ kunbhāṇḍāḥ kaṭapūtanāḥ api māṁ paśyanti| devānāṁ śabdaṁ śṛṇomi| nāgānāṁ yāvatkaṭapūtānāṁ śabdaṁ śṛṇomi| devāḥ api mama śabdam śṛṇvanti| nāgāḥ yāvatkaṭapūtanāḥ api mama śabdaṁ śṛṇvanti| devānāṁ darśanāya ḍapasaṁkramāmi| nāgānāṁ yāvatkaṭapūtānāṁ darśanāya upasaṁkramāmi| devāḥ api māṁ darśanāya upasaṁkrāmanti nāgāḥ yāvatkaṭapūtanāḥ api māṁ darśanāya upasaṁkrāmanti| devaiḥ sārdhamālapāmi saṁlapāmi pratisaṁmode sātatyaṁ samāpadye| nāgaiḥ yāvatkaṭapūtanaiḥ sārdhamālapāmi saṁlapāmi pratisaṁmode sātatyaṁ samāpadyae| devāḥ api mayā sārdhamālapanti saṁlapanti pratisaṁbhodante sātatyaṁ samāpadyante| nāgā yāvatkaṭapūtanāḥ api mayā sārdhamālapanti saṁlapanti pratisaṁmodante sātatyaṁ samāpadyante| alabhye vasan anityasaṁjñayā labhyohamasmi ityātmānaṁ pratijānīte| anitye duḥkhasaṁjñayā duḥkhe anātmasaṁjñayā āhāre pratikūlasaṁjñayā sarvaloke anabhiratisaṁjñayā ālokasaṁjñayā praharaṇasaṁjñayā virāgasaṁjñayā nirodhasaṁjñayā maraṇasaṁjñayā| alamye vasan aśubhasaṁjñayā na śubhasaṁjñayā alammohamasmi ityātmānaṁ pratijānīte| vinīlakasaṁjñayā vipūyakasaṁjñayā vyātmākakasaṁjñayā vipadmakasaṁjñayā vikhāditasaṁjñayā vilohitakasaṁjñayā vikṣiptakasaṁjñayā| asthisaṁjñayā śūnyatāpratyavīkṣaṇasaṁjñayā laśyo'hamasmi iti pratijānīte|
alamye vasan prayamasya dhyānasya dvitīvasya tṛtīyasya caturthasya dhānayya maitryāḥ karuṇāyāḥ muditāyāḥ upekṣāyāḥ ākāśāntyāyatanasya vijñānānantyāyatanasya akiñcinyāyatanasya naivasaṁjñānāsaṁjñāyatanasya srotāpattiphalasya sakṛdāgāmiphalasya anāgāmiphalasya [arhattvaphalasya] ṛddhiviṣayasya divassa śrotasya cetaḥparyāyasya pūrvanivāsasya cayutyupahānasya anarhanneva samāno'hamasmi aṣṭavimokṣadhyāyī ityātmānaṁ pratijānīte| anyatra pratimānāt ityevaṁrūpaṁ bhikṣuḥ sthānamavapadya sahādhyāpattyā abhikṣurbhavati| aśramaṇaḥ aśākyaputrīyaḥ dhvasyate bhikṣubhāvāt hatamasya bhavati śrāmaṇyaṁ dhvastaṁ mathitaṁ patitaṁ parājitaṁ apratyudvāryamasya bhavati śrāmaṇyam| tadyathā tālo mastakācchinnaḥ abhavyo haritatvāya abhavyo virūḍhiṁ vṛddhiṁ vipulatāṁ āpattum| atra me adyāgreṇa anadhyācāre anadhyāpattyā anadhyācāravairamaṇyāṁ tīvracetasā ārakṣasmṛtyā pramāde yogaḥ karaṇīyaḥ| kiñcidevaṁ sthānamadhyāpatsye| nādhyāpatsye| [ime khalu patanīyā dharmā ākhyātāḥ| ataḥ śramaṇakārakāḥ dharmā ākhyātavyāḥ|] śṛṇu tvamāyuṣman catvāraḥ ime tena bhagavatā jānatā paśyatā tathāgatenārhatā samyak saṁbuddhena śramaṇakārakāḥ dharmāḥ ākhyātāḥ katame catvāraḥ| adyāgreṇa te āyuṣmatā-
ākuṣṭena na pratyākroṣṭavyam roṣitena na pratiroṣitavyam|
tāḍitena na pratitāḍitavyam bhaṇḍitena na pratibhaṇḍitavyam||
kiñcidevaṁrūpaṁ sthānaṁ adhyāpatsyase| na adhyāpatsye| śṛṇu tvamāyutman yaste abhūt pūīrvamāśākaḥ kaścidahaṁ labheyaṁ svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvaṁ ca| satvametarhi pravrajitaṁ upasaṁpamnam pratirūpeṇa upādhyāyeṇa pratirūpābhyāmācāryābhyāṁ samagreṇa saṁghena [jña]pticaturthena karmaṇā akopyena anāsthāpanarheṇa yatra varṣaśatopasaṁpannena bhikṣuṇā śikṣāyāṁ śikṣitavyaṁ tatra tadahopasaṁpannena iti yatra samānaśīlatā samānaśikṣatā samānaprātimokṣasūtroddeśatā sā adyāgreṇa ārāgayitavyā na virāgayitavyā| adyāgreṇa te upādhyāsyāntike pitṛsaṁjñā sthāpayitavyā upādhyāyenāpi tavānnike putrasaṁjñā upasthāpayitavyā adyāgreṇa te upādhyāyo yāvajjīvaṁ upasthāpayitavyaḥ| upādhyāyenāpi tvaṁ glānaḥ upasthāpayitavyaḥ āmaraṇāya vā vyutthānāya vā| adyāgreṇa te sagauraveṇa vihartavyam sapratiśeṇa sabhayavaśavarttinā sabrahmacāriṣu sthavireṣu madhyeṣu navakeṣu| adyāgreṇa te uddeṣṭavyam paṭhitavyaṁ svādhyāyitavyaṁ skandhakauśalyaṁ dhātukauśalyaṁ karaṇīyaṁ āyatanakauśalyaṁ pratītyasamutpādakauśalaṁ sthānāsthānakauśalaṁ dhūḥca tena nikṣeptavyā aprāptasya prāptaye anadhigatasyādhigamāya asākṣātkṛtasya sākṣātkriyāyai imāni ca te mayā audārikaudārikāni śikṣāpadāni ākhyātāni anyāni vā tāni anvardhamāsaṁ prātimokṣasūtroddeśe uddiśyamāne śroṣyasi anyāni ca te ācāryopādhyāyābhyāṁ grāhayiṣyanni| samānopādhyāyāḥ samānācāryāḥ āptakāḥ saṁlaptakāḥ saṁsutakā sapremakāḥ| eṣa tvamupasaṁpanno varaprajñasya śāsane| yathemāṁ na virāgayasi durlabhaṁ kṣaṇa[saṁpadam|] prāsādikaḥ pravrajyāpariśuddhasyopasaṁpadaḥ| ākhyātāḥ satyanāmnā vai saṁbuddhena prajānatā| eṣa tva[mupasaṁpanno] pramāde saṁpādaya||
samāptaṁ karmavākyam|
Links:
[1] http://dsbc.uwest.edu/node/7698
[2] http://dsbc.uwest.edu/node/3811
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.128.199.33 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập