The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Dầu giữa bãi chiến trường, thắng ngàn ngàn quân địch, không bằng tự thắng mình, thật chiến thắng tối thượng.Kinh Pháp cú (Kệ số 103)
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp cú (Kệ số 8)
Người có trí luôn thận trọng trong cả ý nghĩ, lời nói cũng như việc làm. Kinh Pháp cú
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Lửa nào bằng lửa tham! Chấp nào bằng sân hận! Lưới nào bằng lưới si! Sông nào bằng sông ái!Kinh Pháp cú (Kệ số 251)
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Tìm lỗi của người khác rất dễ, tự thấy lỗi của mình rất khó. Kinh Pháp cú
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Bhavasaṅkrāntiṭīkā »»
maitreyanāthakṛtā bhavasaṅkrāntiṭīkā
namaḥ sarvajñāya
bhāvābhāvānna janmāsti iti|
bījādvīja utpadyamāne ghaṭādapi ghaṭotpattiryujyeta| ātmakriyāniṣedhāt [bījāt] bījotpattirna saṁbhavati| pañcavidhabhūtapariṇāmadharmatā, pratītyasamutpādadharmatā| evaṁ sati śubhāśubhamucchinnabhāraṁ kenacit dṛśyeta| tattu mūṣikādantodgīrṇaviṣameghagarjanaglāna [bīja]vannotpannam| pratītyasamutpādadharmatā| tena na bhāvādutpattidharmatā||
tasya bhāvasyacāsataḥ| janmādānaṁ saṁbhavati iti|
evaṁ sati bhāvāsyāsata utpattau vandhyāsutaḥ gaganakusumaṁ śaśaśṛṅgañca saṁbhavet| evamasaṁbhavāt utpattirna saṁbhavati| nahyagnimadhye nikṣiptabījasya janma saṁbhavati| ucyate tu bhāvasya tasyāsato janmopādānaṁ bhavati [iti]| yathā prasannajalapūrṇasarasi śaivālaṁ padmañcotpadyate| uttarāraṇyadharāraṇibhyāmagnirutpadyate| utpattau satyāmapi ko doṣaḥ syāt| nityabhāvādutpannātmakamiṣyate| maivam| bhrānti|
indriyairupalabdhaṁ yattattattvena bhavedyadi|
bālāstattvavido jātāḥ na jñeyatattvakāraṇam||
[uktaṁ] laṅkāvatārasūtre|
astitvaṁ sarvabhāvānāṁ yathā bālairvikalpyate|
yadi te bhavedyathādṛṣṭāḥ sarvesyustattvadarśinaḥ||
anyatra uktam|
na cakṣuḥ prekṣate rūpaṁ lokastu parimohataḥ|
pravartate hyakṣamārge svabhāvastasya tādṛśaḥ||
yathā māyāmarīcisvapnapratiśrutkendradhanurudakacandrabimbanirmitamāyānagaravikalpaḥ| śūrapādairapyuktam|
sadasacca mṛtaṁ jātaṁ tannirūddha yadasti na|
bhāvotpādakameveti lakṣaṇaṁ bhāvadarśinām||
bhāvadṛṣṭyā khalu bhrāntaṁ yathā khapuṣpacintanam|
dharmatā hi nabhastulyā| iti|
ākāśasamabhāvasya śūnyatvena utpattibhaṅgadoṣamalālepāt dharmatāmātraṁ rūpavedanādayaḥ| te gaganasamāḥ| jananāntare pratītyasamāgamenotpadyante| tacca sāṁvṛt loke| paramārthasya na virodhi| acintyā māyādharmalakṣaṇatā| śālistambasūtre|
[bāhyaḥ] pratītyasamutpādaḥ katamaiḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ| [na] svayaṁ śāśvatato nocchedato na saṁkrāntito na svayaṁbhūhetutaḥ na phalavipākābhinirvṛttitastadvisadṛśānuprabandhata [śceti] | kathaṁ [na] svayaṁ śāśvatataḥ| yasmādvījāṅkurau visadṛśau| na caivaṁ yadvījaṁ sa evāṅkura [iti]| evaṁ hi bījaṁ niruddhyate| aṅkura utpadyate| kathaṁ nocchedataḥ| na pūrvaniruddhāddhījādaṅkuro niṣpadyate| niruddhamatrādvījāttu tatsamaye aṅkura utpadyate| tulādaṇḍanāmonnāmavat| kathaṁ na saṅkrāntitaḥ| bījavisadṛśo hyaṅkuraḥ| kathaṁ na svayaṁbhūhetutaḥ| ādyaphalasyāsvayaṁbhāvāt| kathaṁ na phalavipākābhinirvṛttitaḥ| phalasvarūpaṁ siddhyati| na hi phalena phalotpattirasti| kathaṁ visadṛśānuprabandhataḥ| evaṁ pratītya samutpannaistairutpāditaṁ phalam||
skandhotpādarītirapiu| avidyayā saṁskāro vijñānaṁ nāmarūpaṁ ṣaḍāyatanaṁ pañcaskandhāśca siddhyanti|
śūnyaireva yotpattistadrūpāṇāṁ svarūpakam|
pratītyapratyayotpannamevaṁ siddhyā prasiddhyati||
evaṁ sā śūnyatā svayaṁbhūtvā rūpaṁ samīkṣyate|
sarvabhāvaḥ śūnyatā hi śūnyataivaṁ pravartate||
evaṁ bāhya ādhyātmikaḥ sarvo dharmaḥ śūnyaḥ| svabhāvato bhāvo yena hetusaṁbhūtaḥ ataḥ sarvadharma ākāśasamaḥ| evaṁ bhāvo'bhāvaḥ saṁbhavati||
na kāraṇaṁ nāpi kāryam ityādinā eṣa lokaḥ paro'pi ca iti paryantam| kāraṇena īśvareṇa kṛta iṣyate| karmasaṁbhūtaḥ cittamātraṁ vā iṣyate| evaṁ neṣyate cet kaḥ śubhāśubhaṁ vahati| tīrthikocchedaprasaṅgaḥ| tasyottara [mucyate]| vastutaḥ satyaṁ na bhavati [lokaḥ]| karmasaṁbhūto'pi svapnasadṛśaḥ|
bhāva evamabhāvatvādajo'san tasya vai ciram|
pratītyodgamakāle tu karmaṇaḥ phalavedanā||
āryasamādhirājasūtre|
na ca asmi loki mṛti kaści [naro]
paraloka saṁkramati gacchati vā|
na ca karma naśyati kadāci kṛtaṁ
phalu deti [kṛṣṇaśubha] saṁsarato||
laṅkāvatārasūtre|
deśemi śūnyatāṁ nityaṁ śāśvatocchedavarjitām|
saṁsāraṁ svapnamāyākhyaṁ na ca karma vinaśyati||
āryākāśasamatāsamādhisūtre|
pūrvaṁ kṛtaṁ tanna kṛtaṁ na kṛtaṁ tacchubhāśubham|
sugatasya pūrvākaraṇāt kṛtaṁ tadapi no bhavet||
bodhisattvabodhicittaṁ kṛtaṁ tadapi no bhavet|
kṛto nirūḍhilābho'pi kṛtaḥ so'pi ca no bhavet||
karmāṇi na praṇaśyanti kalpakoṭyantato'pi ca|
pratītyāgamakāle tu dehināṁ phalavedanā||
anutpannarūpameva| iti|
yadīśvareṇa kathamapi na nirmitam| kathaṁ hi loka utpannaḥ|
vandhyāstrītanayasyāpi kastatra janma janayati|
lokaḥ prathamato'jātaḥ ityādi|
ādau svayamanutpannaḥ pratītyasamutpanno bhāvaḥ| tasya ca janma īśvarādinā kenāpi nāvatāritam| cetanasyādāvajātatvena īśvaraḥ svayamasiddhaḥ| pratītyasamutpannasya ca janma neśvareṇāvatāritam| laṅkāvatārasūtre|
saṁbhavaṁ vibhavañcaiva mohātpaśyanti bāliśāḥ|
na saṁbhavaṁ na vibhavaṁ prajñāyukto vipaśyati||
āryasamādhirājasūtre|
astīti nāstīti ubhe'pi antā
śuddhī aśuddhīti ime'pi antā|
tasmādubhe anta vivarjayitvā
madhye'pi sthānaṁ na karoti paṇḍitaḥ||
madhyānte [?]
yena tarkaḥ kalpamātraṁ talliṅgaṁ niṣphalaṁ sthitam|
evaṁ tu viduṣā proktaṁ vikalpādvadhyate'dhamaḥ||
parikṣamaṇo mucyeta jagattatkaraṇena ca|
yogī saṁprekṣate śūnyaṁ yathā tamisradarśanaḥ||
bhaiṣajyayogādīkṣeta vyutsṛjettimiraṁ ca tat|
avidyātimirākrāntanetrāḥ saṁbhavaṁ vibhavaṁ dṛḍham||
gṛhṇanto vāsanāvaśāt muktyanarhāḥ samīritāḥ||
anarthabhrāntaloko hi ityādyuktam|
kārakavedayitrādi na kiñcidasti| mokṣārthākārake paramārthabhrāntaḥ| athavā anarthaṁ bhraman bhavasindhurmāyānagarasadṛśaḥ|
uktamāryadevapādaiḥ|
bhāvo'bhāvo na dvitayaṁ sadasanmiśrito na saḥ|
nāpi tattadabhāvādi vicāre'pi ciraṁ kṛte|
tatpadamatidurbhāṣam|
sadasadutpannavinaṣṭayat kiñcidbhāvavarjanadharmanairātmyadeśanā parivartaḥ prathamaḥ||
adhunā skandhanairātmyaṁ pratipādayan saṁvṛtisatyamāśrityāha lokotpattirītim|
vikalpāllokasaṁbhavaḥ iti|
śubhāśubhakalpanā vikalpaḥ| tatpratītyasamutpanno lokaḥ| śubhāśubhābhyāṁ ṣaṭsu jagadgatiṣu skandhanupādāya loko nāma, vikalpena janitaḥ| salilaphalādivikalpaśca pratītya gṛhyate| janmopādānena cittaṁ pravartane| citte ātmagrahaḥ pravartate| tato'nyadapi pravartate|
tacca ratnāvalyāmuktam
skandhagrāho yāvadasti tāvadevāhamityapi|
ahaṅkāre sati punaḥ karma janma tataḥ punaḥ||
trivartmaitadanādyantamadhyaṁ saṁsāramaṇḍalam|
alātamaṇḍalaprakhyaṁ bhramatyanyonyahetukam||
cittātkāyo'pi jāyate| iti|
ātmani sati parasaṁjñā svaparavibhāgātparigrahadveṣau|
anayoḥ saṁpratibaddhāḥ sarve doṣāḥ prajāyante|
kāye kṛtaparīkṣamātre cittamātramataṁ parīkṣitapūrvavat vidyat|
bāhyaḥ skandhaḥ parīkṣyate| rūpavedanāsaṁjñāśca iti|
rūpaṁ bhautikaṁ| rūpaṁ varṇādyātmakaṁ sadasadubhayānubhayaṁ hetujanitaṁ prajñaptimātram| asatyatayā tarkākṣamatvāt phenasadṛśaṁ śūnyatā| vedanā sukhaduḥkhātmikā| sā ca pratītyasamutpannā asatkāraṇā budbudopamā| saṁjñā hi na sadvastu| sā hi nāmamātram| marīcikāsadṛśī asatī| saṁskāro'pi asadvastu, bhojanapānatṛṣṇāsukhajanitaḥ| tacca pṛthivyādibhūtapratyayena| sa ca nirvikalpo bhāvaḥ kadalīsamaḥ| tadvijñānaṁ cittamasvatantrotpannalakṣaṇam| cittaṁ vikalpamātraṁ māyopamaṁ, paramārthato nāsti| [prajñā] pāramitāyāmapyuktam| cittaṁ sadasadanyasvabhāvarahitaṁ śūnyam| citena citte dṛṣṭamātre na kiñciddṛśyate, śūnyam||
evaṁ sati tathāgataḥ jaḍaḥ syāt| maivam| citavijñānavikalpanivṛttikālamātre dharmakāyo labhyate| buddhapadalābha eva jñānakāyaḥ| sa ca nāsti sa īdṛśo bhāva iti| na ca evaṁ sa jñeya iti| na ca sthātā| nāpi sthitiḥ| śavabhūtānaṁ pramāṇakṛtāṁ bālānāṁ vikalpaḥ| tathāgato hyatītānāgatapratyutpannajñaḥ abhijñācakṣuṣā sarvaṁ paśyati||
caittaṁ cittavikalpaḥ| parīkṣā tu pūrvavat|
phenapiṇḍopamaṁ rūpaṁ vedanā budbudopamā|
marīcisadṛśī saṁjñā saṁskārāḥ kadalīsamāḥ|
māyopamaṁ tu vijñāna [muktamādityabandhunā]||
skandhanairātmyavijñānairātmyabhāvo vikalpaḥ| siddhaḥ| yato nāsti vandhyāduhitṛbhartṛvat||
skandhanairātmyadeśanaparivarto dvitīyaḥ|
nairātmyadvayaṁ saṁgṛhya adhunā prajñotpādārthamāha|
cittābhāvānna dharmo'pi| ityādi|
dharmaḥ bhāvaḥ kṛtakākṛtakarāśiḥ| tatha pṛthivīdhātvādirapi| dharmāṇāṁ mūlaṁ cittamiti cittaṁ niṣiddham| caittadharmatāyāmuttaraṁ ākṣepoktikathitam|
anyatroktaṁ buddhena|
anakṣarasya tattvasya śrutiḥ kā deśanā ca kā|
śrūyate deśyate cārthaḥ samatā sāhyanakṣarā||
apicoktaṁ buddhena|
saṁvṛticaryāṁ naśritya paramārtho na deśyate|
paramārthaṁ tamajñātvā nirvāṇaṁ na pravartate||
kiñcoktaṁ śāstre|
yaḥ pratītyasamutpādaḥ śūnyatāṁ tāṁ pracakṣmahe|
pratītya jāyate yaddhi tadjātaṁ svabhāvataḥ||
pratītyopādāya jātaṁ yat[tat] śūnyaṁ hi pracakṣmahe|
yaḥ śūnyatāṁ prajānāti so'pramattastu paṇḍitaḥ||
[iti] bahūktirnirarthikā| evamadvayamārgeṇa sarvajñānaṁ buddhasādhanam| tasya mārgamimaṁ niścitya jñānārthaṁ ya advayamārgaḥ sa svayamadvayaḥ| athavā utpattivināśābhāvena sadasannityānityabhāvābhāvādidvayapratītyabhāvāt advayajñānam| evañcādvayaṁ, tadubhayasaṁśayānabhidhānaṁ prajñāpāramitājñānam| tat jñātvā yaḥ sākṣātkaroti sa tatvajñānāt buddho bhagavān| sa buddhaḥ karuṇābalena provāca| yāvadavidyāstitvaṁ janmaparigrahaḥ| avidyādito nivṛttamatraṁ cet jñānaṁ tattvajñaḥ [syāt] iti||
anādhāramidaṁ sarvam| iti|
nirādhārakaruṇāprajñācakṣuṣā nirātmakam| śūnyatākārakavedakavastvādhārābhāvakaruṇāprajñācakṣuṣā nirātmakam| śūnyatākārakavedakavastu ādhāro nāsti| idaṁ sarvaṁ traidhātukamaśeṣamasat śūnyatā| sa hi paramārthaḥ| prajñāpāramitāyāmapyuktam|
subhūtimavocat| rūpaṁ na prekṣate| ityādi|
dvādaśapratītyasamutpādaniṣedhadharmatāyām|
buddhaguṇanītabhāgīyaṁ dharmakāyaṁ śūnyatāvastu pracakṣate| tena hi prajñāpāramitā||
prajñādeśanāparivartastṛtīyaḥ
evaṁ prajñāṁ deśayitvā adhunā saṁvṛtāvupāyo deśyate|
dānaśīlakṣametyādi|
sūrye uditamatre chāyotpattivadupāya uktaḥ| prathamaṁ dānaṁ mūlamidhīyate| uktamanyatra|
ayaṁ hi sakalo lokaḥ sukhamekamabhīpsati|
nṝṇāṁ bhogavihīnānāṁ sukhāśā labhyate kutaḥ||
dānotsargeṇa hi bhoga utpadyate| tena dānaṁ mūlamuktam| dānāni catvāri| dharmāmiṣābhayamaitrīti| rājyasvaśiraḥparyantamavaradharmadānam| [tathā hi] dhanaṁ dhānyaṁ suvarṇaṁ rajataṁ maṇiḥ muktā pravālaḥ rathaḥ gajaḥ bhṛtyaḥ dāsaḥ dāsīū priyabhāryā duhitṛsutaḥ pradhānasvaṁ, śiraḥ karṇaḥ nāsā pāṇiḥpādaḥ cakṣuḥ svamāṁsaṁ raktaṁ astimajjā medaḥ tvak hṛdayamātmīyaṁ vastu sarvaṁ dadyāt| nanvevaṁ sati bodhisattvacaryā nātiduṣkarā ? kuśalopāyo hi buddhalābhakaraḥ| buddhasukhañca nistulaṁ sukham| duḥkhaśataiścaryāpi duḥkhaṁ na syāt| tadyathā ekaputravadhasamaye pitra vikriyate| cittabhyāsamātre tu nāśakathaṁ kiñcidapi| mayūrasya śarīrabhedādahiviṣamamṛtaṁ [bhavati]| viṣañca tadabhyāsāt rasāyanaṁ bhavati| ānandaviśeṣasukhajanakañca| yadabhyastaṁ tadamṛtaṁ bhavati| tena duḥkhaṁ cittavikalpaḥ||
śīlopāyaḥ| śīlābhidhā ca caryāsti daśākuśalavarjitā| prātimokṣasaṁvararakṣaṇam, sarvaprāṇyupakāramaitracittavattvam, svabhoge alaṁbuddhiḥ, abrahmacaryavarjanam, satyavacanamevaṁ karomīti, apāruṣyavacanam, parārādhanam, dharmaśo vinayacaryābhāṇakasya sagauravabhāṣaṇam, pareṇātmagrahaṇe alobhaḥ, kāmacittānāmanutpādanam, yātrādya dbhuta [darśana]varjanam, ākarṣaṇaśāṭhyavirahaḥ, triṣu buddhadharmasaṅgheṣu adhimukticittatvam, sarveṣāṁ sattvānāṁ buddhakaraṇe mahotsāhaḥ||
dānaśīlādinā ciramarjite'pi puṇye yadi kṣāntirnāsti| tadā sadya eva puṇyaṁ naśyet| uktañca śāntidevena|
sarvametatsucaritaṁ dānaṁ sugatapūjanam|
kṛtaṁ kalpasahasrairyat pratighaḥ pratihanti tat||
na ca dveṣasamaṁ pāpaṁ na ca kṣāntisamaṁ tapaḥ|
tasmātkṣāntiṁ prayatnena bhāvayedvividhairnayaiḥ||iti|
tisraḥ kṣāntayaḥ| duḥkhādhivāsanākṣāntiḥ parābhavamarṣaṇakṣāntiḥ dharmanidhyānakṣāntiśceti| tatra prathamā kasyādhivacanam| evaṁ-ahaṁ te anuttaradharma samyaksaṁbuddhalābhaṁ karomi bodhisattvacaryaviśuddhiñca karomi| [ityukte kaścidāha]mayoktaṁ śṛṇu| no cet jvalanmahāvanhau praviśya prajvala| duḥkhamutpannaṁ kāyo vahatu| tasyaivamuttaraṁ vadāmi| evaṁ satyapi atyantamutsahe| ahamanuttaradharma [samyak] saṁbuddha[lābha]āya bodhisattvacaryāśodhanāya ca trisāhasramahāsāhasralokadhātau agnijvālā bhūtvā brahmabhavana[paryantaṁ] svataḥ paripācayāmi| kaḥpunarvādastvaduktavanhiḥ|| parābhibhavamarṣaṇakṣāntiḥ, parīkṣayā [apakāriṣu] apradarśitakopaḥ āyudhena māṁse chinne'pi adhyadhikāṁ kṣāntiṁ janayitvā ahaṁ śata[dhā] hastacchedakamapi śirasi vahāmi taduparyapi maitracittayuktaḥ| iti|| dharmanidhyānakṣāntiḥ atigambhīre yāne atiśobhane munidharme prathamato labdhe kṣaṇamapi kiñcidasandigdhacittatvam| dharmanidhyānakṣāntividhistu parābhibhavamarṣaṇakṣāntivat| dharmābhāvaścādharo'tra viśeṣaḥ|| vīryaṁ śāntidevenoktam|
[evaṁ kṣamo bhajedvīryaṁ] vīrye bodhiryataḥ sthitā|
na hi vīryaṁ vinā puṇyaṁ yathā vāyuṁ vinā gatiḥ||
kiṁ vīryaṁ kuśalotsāhaḥ| iti|
vīryakaraṇārthadarśī kenacit priyeṇa viyuktaḥ vipriyeṇa ca saṅgataḥ vyādhijarāmaraṇaśokādiduḥkha durgatau patitaḥ [api] sadā kuśalakṣaṇakuśaladṛṣṭiḥ aṣṭasvakṣanasthāneṣu mokṣakāle ca bodhicaryāṁ saṁpaśyan kausīdyaṁ vihāya dṛḍhīkṛtya vimatihīnaḥ duḥkhaprahāṇāya vīryamārabheta||
dhyānam, prajñopāyāvubhau [ekī]kṛtya cittaikāgrīkaraṇaṁ dhyānam|| prajñā yathā pūrvoktā|| dānapāramitādikaṁ dātṛpratigrahītṛyatkiñcidanālambaṁ śūnyatayā prekṣeta| dānapāramitādi prajñāpāramitayā vyāptam| yathā sūryo dvīpān parivartyaṁ nivartate tathā||
pāramitāsaṁgrahaḥ| svārthatyāgo dānam| parānugrahaḥ śīlam| gativarjanaṁ kṣamā| kuśalotsāho vīryam| malānupalepo dhyānam| paramārthasatyadeśanāṁ prajñā| sattveṣu karuṇāvyāptīkaraṇaṁ prajñārasaḥ| buddhasādhakaḥ pitṛmātṛduhitṛbandhu parivārapatnyādirājyabhūmyaiśvaryasaukhyādi [ut] śiṣṭānnavat vihāya mokṣārthaṁ vanaṁ gacchet| dānādikantu na duḥkham, buddhalābhasukhaviṣamañca||
upāyadeśanāparivartaścaturthaḥ
upāyaprajñayostiṣṭham| iti|
prajñā yathā pūrvoktā| katham, pratītyasamutpādena vastuprajñaptilakṣaṇatā| upāyaḥ pūrvoktavaddānādikriyā| tāvubhāvekīkṛtya deśako gururnāsti cet, svapne'pi [na] utpadyate| evaṁ sati upāyaprajñe dve, tadbhedādvaye jāte punardānādibhede bahavo dāṣāḥ syuriti cet| nāmamātramidaṁ sarvam| upāyaprajñānidarśanaṁ saṁvṛtimātramāśritya siddhyati| [prajñā]pāramitāyāmapyuktam| danapāramitā nāmamātram| prajñāpāramitā nāmamātram| traidhātukamapi nāmamātram|| iti|
tadubhayaṁ nirākartumāha|
yato'bhūdyacca nāma tat| ityādi|
pūrvaṁ parīkṣitavat dharmo nāmamātramucyate| na paramārthato bhāvo'sti|
dharmatā na sa dharmo'stīti| iti|
nāmamātratayā siddhaḥ, vastuśūnyatā| pratītyasamutpannaḥ saṁvṛtimātram|
abhūtaṁ nāma śūnyatā| ityādi|
saṁvṛtau nāma nimittamātram| śabdavida āhuḥ| śabdātsarvamutpannamiti| sa svayameva saṁvṛtau nāmamātraṁ siddhaḥ|
vikalpo yastathoditaḥ| ityādi|
nāmamātram śūnyatā, parīkṣā pūrvavatsugamā|
rūpaṁ taccakṣuṣekṣitam| ityādi|
cakṣū rūpaṁ paśyatītyādi vyākaraṇaṁ bhagavatā saṁvṛtāvuktam|
mithyābhimānalokataḥ| ityādi|
abhimānena sattvaṁ deśakālamātrāṁ vāśritya bhagavatā varākisadṛśamuktam| paramārthastvavacanaḥ| paramārthaniścayopāyo mṛṣoktaḥ| duḥkhasatyaṁ duḥkhasamudayasatyaṁ nirodhasatyaṁ mārgasatyamityādyāryasatyāni catvāri saṁvṛtau deśitāni|
darśanaṁ yatpratītyajam| ityādi|
nāyako bhagavato vacanam| rūpaśabdādisamāgamakāmānāṁ sattvānāṁ prakāśayati| yena yān vividhairupāyaiḥ sattvān vineyān vinayati, tān mocayitvā nayati; tena bhagavān [nāyakaḥ]|
upacārāvaniṁ satīm| ityādi|
saṁvṛtimāśritya prathabhūmyādyucyate| paramārthabhūmistu sūkṣmabuddhyaparyantā| kalpanāvikalaśūnyatāvediprajñā yasyāsti sa buddhimān| sa ca bhagavān|
na cakṣū rūpamīkṣate| ityādi|
taimirika iva cakṣuḥ svayaṁ cakṣū rūpañca na paśyati| sa cittadharmaśca,-cittena citte dṛṣṭamātre cittaṁ na dṛśyate| tena na bhavet| samādhirājasūtre'pyuktam|
cakṣuḥśrotraghrāṇajivhākāyamanorūpaśabdagandharasaspraṣṭavyadharmā na santi| iti| tannigamayannāha|
sarvaṁ dṛśyaṁ yat| ityādi|
pūrvoktamupāyaprajñobhayaikīkaraṇajñānādikamanṛtamucyate|
lokaśca vijahāti yat| iti|
tadaviparītaṁ tattvam| lokaḥ prākṛtaḥ yadajānānaḥ yat-cintāpadmabhūtaṁ manasā acintyamindriyāviṣayabhūtamajñānapaṭalāndhakārapratiruddhamadṛṣṭaṁ-tyajati| [sa] paramārthaḥ atitīkṣnendriyaryajñāndṛṣṭigocaraḥ| āryaghanavyūhasūtre|
tattvamatyantamāścaryaṁ gambhīraṁ tadanantavat|
taddhi durlabhamityasmāllokasya kila buddhinā||
jñānaṁ tadgocaraṁ nāsti|
saṁvṛtiparamārthasatya [deśanā] parivartaḥ pañcamaḥ
ṣaṭsu jagadgatiṣu bhavasaṅkrāntyupāyo buddhalābhakaropāyaḥ samāptaḥ||
paṇḍitamaitreyanāthakṛtaḥ||
Links:
[1] http://dsbc.uwest.edu/node/7653
[2] http://dsbc.uwest.edu/node/3810
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.138.197.104 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập