The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp Cú (Kệ số 8)
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Bậc trí bảo vệ thân, bảo vệ luôn lời nói, bảo vệ cả tâm tư, ba nghiệp khéo bảo vệ.Kinh Pháp Cú (Kệ số 234)
Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình. Kinh Pháp cú
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Bhaiṣajyaguruvaidūryaprabharājasūtram »»
bhaiṣajyaguruvaidūryaprabharājasūtram |
oṁ namaḥ sarvajñāya | namo bhagavate bhaiṣajyaguruvaidūryaprabharājāya tathāgatāya ||
evaṁ mayā śrutam | ekasmin samaye bhagavān janapadacaryāṁ caramāṇo'nupūrveṇa yena vaiśālīṁ (lī) mahānagarīṁ (rī) tenānuprāpto'bhūt | tatra khalu bhagavān vaiśālyāṁ viharati sma vādyasvaravṛkṣamūle mahatā bhikṣusaṁghena sārdhamaṣṭabhirbikṣusahasraiḥ ṣaṭ-triṁśadbhiśca bodhisattvasahasraiḥ sārdhaṁ rājāmātyabrāhmaṇagṛhapatisaṁhatyā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaparṣadā ca parivṛtaḥ puraskṛto dharmaṁ deśayati sma | atha khalu mañjuśrīrdharmarājaputro buddhānubhāvenotthāyāsanādekaṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-deśayatu bhagavaṁsteṣāṁ tathāgatānāṁ nāmāni, teṣāṁ pūrvapraṇidhānavistaravibhaṅgam | vayaṁ śrutvā sarvakarmāvaraṇāni viśodhayema paścime kāle paścime samaye saddharmapratirūpake vartamāne sattvānāmanugrahamupādāya | atha bhagavān mañjuśriye kumārabhūtāya sādhukāramadāt-sādhu sādhu mañjuśrīḥ, mahākāruṇikastvaṁ mañjuśrīḥ | tvamaprameyāṁ karuṇāṁ janayitvā samādhesase (?) nānākarmāvaraṇenāvṛtānāṁ sattvānāmarthāya hitāya sukhāya devamanuṣyāṇāṁ ca hitārthāya | tena hi tvaṁ mañjuśrīḥ śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye | evaṁ bhagavan, iti mañjuśrīḥ kumārabhūto bhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat -
asti mañjuśrīḥ pūrvasmin digbhāge ito buddhakṣetrād daśagaṅgānadīvālukāsamāni buddhakṣetrāṇyatikramya vaidūryanirbhāsā nāma lokadhātuḥ | tatra bhaiṣajyaguruvaidūryaprabho nāma tathāgato'rhan samyaksaṁbuddho viharati vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiśca śāstā devānāṁ manuṣyāṇāṁ ca buddho bhagavān| tasya khaku punarmañjuśrīḥ bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya pūrvaṁ bodhisattvacārikāṁ carata imāni dvādaśa mahāpraṇidhānānyabhūvan | katamāni dvādaśa mahāpraṇidhānāni ? prathamaṁ tasya mahāpraṇidhānamabhūtyadāhamanāgate'dhvani anuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam, tadā mama śarīraprabhayā aprameyāsaṁkhyeyāparimāṇā lokadhātavo bhrājeraṁstapyeran viroceran | yathā cāhaṁ dvātriṁśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgataḥ, aśītibhiścānuvyañjanairalaṁkṛtadehaḥ, tathaiva sarvasattvā bhaveyuḥ || (dvitīyaṁ tasya mahāpraṇidhānamabhūt-yadāhamanāgate'dhvani anuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyam, tadā bodhiprāptasya ca me kāyaḥ anarghavaidūryamaṇiriva antarbahiratyantapariśuddho vimalaprabhāsaṁpannaḥ syāt | vipulakāyastadupamena śriyā tejasā ca pratyupasthitaḥ syāt | tasyāṁśujālāni raviśaśikarānatikrameyuḥ te ca ye kecit sattvā lokadhātau jātāśca, ye cāpi puruṣāḥ, te tamisrāyāṁ ratrāvandhakāre nānādiśaṁ gaccheyuḥ | sarvadikṣu mama ābhayāṁ spṛṣṭāḥ kuśalāni ca) karmāṇi kurvīran || tṛtīyaṁ tasya mahāpraṇidhānamabhūt-yadāhamanāgate------tadā bodhiprātptasya ca me ye sattvā aprameyaprajñopāyabalādhānena aparimāṇasya sattvadhātorakṣayāyopabhogāya paribhogāya syuḥ | kasyaci(t) sattvasya kenacid vaikalyaṁ na syāt || caturthaṁ tasya mahāpraṇidhānamabhūt-yadāhamanāgate --- tadā bodhiprāpto'haṁ ye kumārgapratipannāḥ sattvāḥ śrāvakamārgapratipannāḥ pratyekabuddhamārgapratipannāśca, te sattvā anuttare bodhimārge mahāyāne niyojayeran || pañcamaṁ tasya mahāpraṇidhānamabhūt-yadāhamanāgate --- tadā bodhiprāptasya ca me ye sattvā mama śāsane brahmacaryaṁ careyuḥ, te sarve akhaṇḍaśīlāḥ syuḥ susaṁvṛtāḥ | mā ca kasyaci(t) śīlavipannasya mama nāmadheyaṁ śrutvā kvacid durgatigamanaṁ syāt || ṣaṣṭhaṁ tasya mahāpraṇidhānamabhūt-yadāhamanāgate --- tadā bodhiprāptasya ca me ye sattvā hīnakāyā vikalendriyā durvarṇā jaḍaiḍamūkā laṁgāḥ kubjāḥ śvitrāḥ kuṇḍā andhā badhirā unmattā ye cānye śarīrasthavyādhayaḥ, te mama nāmadheyaṁ śrutvā sarve sakalendriyāḥ suparipūrṇagātrā bhaveyuḥ || saptamaṁ tasya mahāpraṇidhānamabhūt-yadāhamanāgate --- tadā bodhiprāptasya ca me ye nānāvyādhiparipīḍitāḥ sattvā atrāṇā aśaraṇā bhaiṣajyopakaraṇavirahitā anāthā daridrā duḥkhitāḥ, sace(t) teṣāṁ mama nāmadheyaṁ karṇapuṭe nipatet, teṣāṁ sarvavyādhayaḥ praśameyuḥ, nīrogāśca nirupadravāśca te syuryāva bodhiparyavasānam || aṣṭamaṁ tasya mahāpraṇidhānamabhūt-yadāhamanāgate --- tadā yaḥ kaścinmātṛgrāmo nānāśtrīdoṣaśataiḥ saṁlkiṣṭaṁ strībhāvaṁ vijugupsitaṁ mātṛgrāmayoniṁ ca parimoktukāmo mama nāmadheyaṁ dhārayet, tasya mātṛgrāmasya na strībhāvo bhavet yāva bodhiparyavasānam || navamaṁ tasya mahāpraṇidhānamabhūt-yadāhamanāgate --- tadā bodhiprāpte'haṁ sarvasattvān mārapāśabandhanabaddhān nānādṛṣṭigahanasaṁkaṭaprāptān sarvamārapāśadṛṣṭigatibhyo vinivartya samyagdṛṣṭau niyojya ānupūrvyeṇa bodhisattvacārikāṁ saṁdarśayeyam || daśamaṁ tasya mahāpraṇidhānamabhūta--yadāhamanāgate--- tadā bodhiprāptasya ca me ye kecit sattvā rājādhibhayabhītāḥ, ye vā bandhanabaddhāvaruddhāḥ vadhārhā anekamāyābhirupadrutā vimānitāśca kāyikavācikacaitasikaduḥkhairabhyāhatāḥ, te mama nāmadheyasya śravaṇena madīyena puṇyānubhāvena ca sarvabhayopadravebhyaḥ parimucyeran || ekādaśamaṁ tasya mahāpraṇidhānamabhūta-yadāhamanāgate --- tadā bodhiprāptasya ca me ye sattvāḥ kṣudhāgninā prajvalitāḥ āhārapānaparyeṣṭyabhiyuktāḥ tannidānaṁ pāpaṁ kurvanti, sace(t) te mam nāmadheyaṁ dhārayeyuḥ, ahaṁ teṣāṁ varṇagandharasopetena āhāreṇa śarīraṁ saṁtarpayeyam || dvādaśamaṁ tasya mahāpraṇidhānamabhūt-yadāhamanāgate--- tadā bodhiprāptasya ca me ye kecit sattvā vasanavirahitā daridrāḥ śītoṣṇadaṁśamaśakrairupadrutā rātriṁdivaṁ duḥkhamanubhavanti, sace(t) te mama nāmadheyeṁ dhārayeyuḥ, ahaṁ teṣāṁ ca vastraparibhogamupasaṁhareyam, nānāraṅgai raktāṁśca kāmānupanāmayeyam, vividhaiśca ratnābharaṇagandhamālyavilepanavādyatūryatālāvacaraiḥ sarvasattvānāṁ sarvābhiprāyān paripūrayeyam || imāni dvādaśa mahāpraṇidhānāni mañjuśrīḥ bhagavān bhaiṣajyaguruvaidūryaprabhastathāgato'rhan samyaksaṁbuddhaḥ pūrvaṁ bodhicārikāṁ caran kṛtavān ||
tasya khalu punarmañjuśrīḥ bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya yat praṇidhānaṁ yacca buddhakṣetraguṇavyūhaṁ tanna śakyaṁ kalpena vā kalpāvaśeṣeṇa vā kṣapayitum | suviśuddhaṁ tad buddhakṣetraṁ vyapagataśilāśarkarakaṭhalyamapagatakāmadoṣamapagatāpāyaduḥkhaśabdamapagatamātṛgrāmam | vaidūryamayī ca sā mahāpṛthivī kuḍyaprākāraprāsādatoraṇagavākṣajālaniryūhasaptaratnamayī, yadṛśī sukhāvatī lokadhātustādṛśī | tatra vaidūryanirbhāsāyāṁ lokadhātau dvau bodhisattvau mahāsattvau teṣāmaprameyāṇāmasaṁkhyeyānāṁ bodhisattvānāṁ mahāsattvānāṁ pramukhau, ekakaḥ sūryavairocano nāma, dvitīyaścandravairocanaḥ, yau tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya saddharmakośaṁ dhārayataḥ | tasmāt tarhi mañjuśrīḥ śrāddhena kulaputreṇa vā kuladuhitrā vā tatra buddhakṣetropapattaye praṇidhānaṁ karaṇīyam ||
punaraparaṁ bhagavān mañjuśriyaṁ kumārabhūtamāmantrayate sma-santi mañjuśrīḥ pṛthagjanāḥ sattvāḥ, ye na jānanti kuśalākuśalaṁ karma | te lobhābhibhūtā ajānanto dānaṁ dānasya ca mahāvipākam, bālāgramūrkhāḥ śraddhendriyavikalā dhanasaṁcayakṣaṇābhiyuktāḥ | na ca dānasaṁvibhāge teṣāṁ cittaṁ kramate | dānakāle upasthite svaśarīramaṁsacchedane iva vā manaso (duḥkhaṁ) bhavati | aneke ca sattvāḥ ye svayameva na paribhuñjanti, prāgeva mātāpitṛbhāryāduhitṝṇāṁ dāsyanti, prāgeva dāsadāsīkarmakarāṇām, prāgevānyeṣāṁ yācakānām, te tādṛśāḥ sattvā itaścyutvā pretaloke upapatsyante tiryagyonau vā | yaiḥ pūrvaṁ manuṣyabhūtaiḥ śrutaṁ bhaviṣyati tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyam, tatra teṣāṁ yamalokasthitānāṁ tiryagyonisthitānāṁ vā tasya tathāgatasya nāma su(saṁ?) mukhībhaviṣyati | saha smaraṇamātreṇa ataścyutvā punarapi manuṣyaloke upapatsyante, jātismarāśca bhaviṣyanti | te te durgatibhayabhītā na bhūyaḥ kāmaguṇebhirarthikā bhaviṣyanti, dānābhiratāśca bhaviṣyanti dānasya ca varṇavādinaḥ | sarvamapi parityāgenānupūrveṇa karacaraṇaśīrṣanayanaṁ ca māṁsaśoṇitaṁ (ca) yācakānāmanupradāsyanti, prāgeva anyaṁ dhanaskandham ||
punaraparaṁ mañjuśrīḥ santi sattvāḥ ye tathāgatānuddiśya śikṣāpadāni dhārayanti, te śīlavipattimāpadyante, dṛṣṭivipattimācāravipattiṁ vā kadācidāpadyante | śīlavipannā ye punaḥ śīlavanto bhavanti, śīlaṁ rakṣanti, na punarbahuśrutaṁ paryeṣyanti, na ca tathāgatabhāṣitānāṁ gambhīramarthamājānanti| ye ca punarbuhuśrutāḥ, te ādhimānikā bhaviṣyanti mānastabdhāḥ, pareṣāmīrṣyāparāyaṇāḥ saddharmamavamanyante pratikṣipanti | mārapakṣikāste tādṛśā mohapuruṣāḥ svayaṁ kumārgapratipannāḥ | anyāni cānekāni sattvakoṭiniyutaśatasahasrāṇi mahāprapāte prapātayanti | teṣāmevaṁrūpāṇāṁ sattvānāṁ bhūyiṣṭhena narakavāsagatirbhaviṣyati | tatra yaistasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṁ śrutaṁ bhaviṣyanti, teṣāṁ tatra narake sthitānāṁ buddhānubhāvena tasya tathāgatasya nāmadheyaṁ sumukhībhaviṣyati | te tataścyutvā punarapi manuṣyaloke upapatsyante samyagdṛṣṭisaṁpannā vīryavantaḥ kalyāṇāśayāḥ | te gṛhānutsṛjya tathāgataśāsane pravrajitvā ānupūrveṇa bodhisattvacārikāṁ paripūrayiṣyanti ||
punaraparaṁ mañjuśrīḥ santi sattvāḥ ye ātmano varṇaṁ bhāṣante matsariṇaḥ, pareṣāmavarṇamuccārayanti | ātmotkarṣakaparapaṁsakāḥ sattvāḥ parasparasatkṛtvāḥ tryapāyeṣu bahūni varṣasahasrāṇi duḥkhamanubhaviṣyanti | te anekavarṣasahasrāṇāmatyayena tataścyutvā gavāśvoṣṭragardabhādiṣu tiryagyoniṣu upapadyante | kaśādaṇḍaprahāreṇa tāḍitāḥ kṣuttarṣapīḍitaśarīrā mahāntaṁ bhāraṁ vahamānā mārgaṁ gacchanti | yadi kadācit manuṣyajanmapratilābhaṁ pratilapsyante, te nityakālaṁ nīcakuleṣu upapatsyante, dāsatve ca paravaśagatā bhaviṣyanti | yaiḥ pūrvaṁ manuṣyabhūtaistasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṁ śrutaṁ bhaviṣyati, te tena kuśalamūlena sarvaduḥkhebhyaḥ parimokṣyante, tīkṣṇendriyāśca bhaviṣyanti paṇḍitā vyaktā meghāvinaśca | kuśalaparyeṣṭyabhiyuktā nityaṁ ca kalyāṇamitrasamavadhānaṁ lapsyante, mārapāśamucchidya avidyāṇḍakośaṁ bhindanti, kleśanadīmucchoṣayanti, jātijarāvyādhimaraṇabhayaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimucyanti ||
punaraparaṁ mañjuśrīḥ santi sattvāḥ ye paiśunyābhiratāḥ sattvānāṁ parasparaṁ kalahavigrahavivādān kārāpayanti | te parasparaṁ vigrahacittāḥ sattvā nānāvidhamakuśalamabhisaṁskurvanti kāyena vācā manasā, anyonyamahitakāmā nityaṁ parasparamanarthāya parākrāmanti | te ca vanadevatāmāvāhayanti vṛkṣadevatāṁ giridevatāṁ ca | śmaśāneṣu pṛthag bhūtānāvāhayanti | tiryagyonigatāṁśca prāṇino jīvitād vyavaropayanti | māṁsarudhirabhakṣān yakṣarākṣasān pūjayanti | tasya śatrornāma vā śarīrapratimāṁ vā kṛtvā tatra ghoravidyāṁ sādhayanti kākhordavetālānuprayogeṇa jīvitāntarāyaṁ vā śarīravināśaṁ vā kartukāmāḥ | yaiḥ punastasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṁ śrutaṁ bhaviṣyati, teṣāṁ na śakyaṁ kenāntarāyaṁ kartum | sarve ca te parasparaṁ maitracittā hitacittā avyāpannacittāśca viharanti svakasvakena parigraheṇa saṁtuṣṭāḥ ||
punaraparaṁ mañjuśrīḥ etāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikāḥ, ye cānye śrāddhāḥ kulaputrā vā kuladuhitaro vā āryāṣṭāṅgaiḥ samanvāgatā upavāsamupavasanti, ekavārṣikaṁ vā traimāsikaṁ vā śikṣāpadaṁ dhārayiṣyanti, yeṣāmevaṁpraṇidhānamevamabhiprāyam-anena vayaṁ kuśalamūlena paścimāyāṁ diśi sukhāvatyāṁ lokadhātau upapadyema yatrāmitāyustathāgataḥ | yaiḥ punastasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṁ śrutaṁ bhaviṣyati, teṣāṁ maraṇakālasamaye aṣṭau bodhisattvā ṛddhyāgatā upadarśayanti, te tatra nānāraṅgeṣu padmeṣūpapādukāḥ prādurbhaviṣyanti | kecid punardevaloke upapadyante | teṣāṁ tatropapannānāṁ pūrvakaṁ kuśalamūlaṁ na kṣīyate, na ca durgatigamanaṁ bhaviṣyati | te tataścyutvā iha manuṣyaloke upapatsyante | rājāno bhaviṣyanti caturdvīpeśvarāścakravartinaḥ | te anekāni sattvakoṭīniyutaśatasahasrāṇi daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayiṣyanti | apare punaḥ kṣatriyamahāśālakuleṣu brāhmaṇamahāśālakuleṣu prabhūtadhanadhānyakośakoṣṭhāgārasamṛddheṣu ca kuleṣu upapatsyante | te rūpasaṁpannāśca bhaviṣyanti, eśvaryasaṁpannāśca bhaviṣyanti, parivārasaṁpannāśca bhaviṣyanti | yaśca mātṛgrāmaḥ tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṁ śrutvā ca udgrahīṣyati, tasya sa eva paścimaḥ strībhāvaḥ pratikāṅkṣitavyaḥ ||
atha khalu mañjuśrīḥ kumārabhūto bhagavantametadavocat-ahaṁ bhagavan paścime kāle paścime samaye teṣāṁ śrāddhānāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ ca tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṁ śrāvayiṣyāmi, antaśaḥ svapnāntaramapi buddhanāmakaṁ karṇapuṭeṣu upasaṁhārayiṣyāmi | ye idaṁ sūtraratnaṁ dhārayiṣyanti vācayiṣyanti deśayiṣyanti paryavāpsyanti, parebhyo vistareṇa saṁprakāśayiṣyanti, likhiṣyanti likhāpayiṣyanti, pustakagataṁ vā kṛtvā satkariṣyanti nānāpuṣpadhūpagandhamālyavilepanachatradhvajapatākābhiḥ, tat pañcaraṅgikavastraiḥ pariveṣṭya śucau pradeśe sthāpayitavyam | yatraiva idaṁ sūtrāntaṁ sthāpitaṁ bhavati, tatra catvāro mahārājānaḥ saparivārāḥ, anyāni ca anekāni ca devakoṭiniyutaśatasahasrāṇi upasaṁkramiṣyanti | tatredaṁ sūtraṁ pracariṣyati | te ca bhagavan idaṁ sūtraratnaṁ prakāśayiṣyanti | tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya pūrvapraṇidhānaviśeṣavistaravibhāgaṁ ca tasya tathāgatasya nāmadheyaṁ dhārayiṣyanti, teṣāṁ nākālamaraṇaṁ bhaviṣyati | na teṣāṁ kenacit śakyamojo'pahartum, hṛtaṁ vā ojaḥ punarapi pratisaṁharati | bhagavānāha- etametad mañjuśrīḥ, evametat, yathā vadasi | yaśca mañjuśrīḥ śrāddhaḥ kulaputro vā kuladuhitā vā tasya tathāgatasya pūjāṁ kartukāmaḥ, tena tasya tathāgatasya pratimā kārāpayitavyā, sapta rātriṁdivamāryāṣṭāṅgamārgasamanvāgatena upavāsamupavasitavyam | śucinā śucimāhāraṁ kṛtvā śucau pradeśe (nānāpuṣpāṇi saṁstārya nānāgandhapradhūpite nānāvastracchatradhvajapatākāsamalaṁkṛte tasmin pṛthivīpradeśe susnātagātreṇa śucivimalavasanadhāriṇā nirmalacittena akaluṣacittena avyāpādacittena sarvasattveṣu maitracittena (upekṣācittena) sarvasattvānāmantike samacittena bhavitavyam | nānātūryasaṁgītipravāditena sā tathāgatapratimā pradakṣiṇīkartavyā tasya tathāgatasya pūrṇapraṇidhānāni manasi kartavyāni | idaṁ sūtraṁ pravartayitavyam | yaṁ cetayati, yaṁ prārthayati, taṁ sarvābhiprāyaṁ paripūrayati | yadi dirghamāyuḥ kāmayate, dirghāyuṣko bhavati | yadi bhogaṁ prārthayate, bhogasamṛddho bhavati | yadi aiśvaryamabhiprārthayate, tadalpakṛcchreṇa prāpnoti | yadi putrābhilāṣī bhavati, putraṁ pratilabhate | ye iha pāpakaṁ svapnaṁ paśyanti, yatra vāyasaḥ sthito bhavati durnimittaṁ vā, yatra amaṅgalaśataṁ vā sthitaṁ bhavati, taistasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya pūjā kartavyā | sarvaduḥsvapnadurnimittāmāṅgalyāśca bhāvāḥ praśamiṣyanti | yeṣāmagryudakaviṣaśasrapratāpacaṇḍahastisiṁhavyāghraṛkṣatarakṣudvīpikāśīviṣavṛścikaśatapadadaṁśamaśakādibhayaṁ bhavati, taistasya tathāgatasya pūjā kartavyā | te sarvabhayebhyaḥ parimokṣyante | yeṣāṁ corabhayaṁ taskarabhayam, taistasya tathāgatasya pūjā kartavyā ||
punaraparaṁ mañjuśrīḥ ye śrāddhāḥ kulaputrā va kuladuhitaro vā ye yāvajjīvaṁ triśaraṇamupagṛhṇanti, ananyadevatāśca bhavanti, ye pañca śikṣāpadāni dhārayanti, ye ca bodhisattvasaṁvaraṁ caturvaraśikṣāpadaśataṁ dhārayanti, ye punarapiraṁ niṣkrāntagṛhavāsā bhikṣavaḥ, pañcādhike dve śikṣāpadaśate dhārayanti, yā bhikṣuṇyaḥ pañcaśataśikṣāpadāni dhārayanti, ye ca yathāparigṛhītācchisāsaṁvarādanyatarācchikṣāpadāt bhraṣṭā bhavanti saced durgatibhayabhītāḥ, tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyaṁ dhārayeyuḥ, na bhūyasteṣāṁ tryapāyagamanaduḥkhaṁ pratikāṅkṣitavyam | yaśca mātṛgrāmaḥ prasavanakāle tīvrāṁ duḥkhāṁ kharāṁ kaṭukāṁ vedanāṁ vedayati, yā tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyamanusmaret, pūjāṁ ca kuryāt, sā sukhaṁ ca prasūyate, sarvāṅgaparipūrṇaṁ putraṁ (ca) janayiṣyati abhirūpaḥ prāsādiko darśanīyastīkṣṇendriyo buddhimān | sa ārogyasvalpābādho bhaviṣyati, na ca śakyate amanuṣyaistasya ojo'pahartum ||
atha khalu bhagavānāyuṣmantamānandamāmantrayate sma-śraddadhāsi tvamānanda pattīyasi yadahaṁ tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasyārhataḥ samyaksaṁbuddhasya guṇān varṇayiṣyāmi ? athavā te kāṅkṣā vā vimatirvā vicikitsā vā atra gambhīre buddhagocare ? athāyuṣmānānando bhagavantametadavocat-na me bhadanta bhagavan atra kāṅkṣā vā vimatirvā vicikitsā vā tathāgatabhāṣiteṣu sūtrānteṣu |tat kasya hetoḥ ? nāsti tathāgatānāmapariśuddhakāyavāṅbhanaḥsamudācāratā | imau bhagavan candrasūryau evaṁ maharddhikau evaṁ mahānubhāvau pṛthivyāṁ prapatetām, sa sumerurvā parvatarājaḥ sthānāccalet, na tu buddhānāṁ vacanamanyathā bhavet | kiṁ tu bhadanta santi sattvāḥ śraddhendriyavikalāḥ | idaṁ buddhagocaraṁ śrutvāṁ evaṁ vakṣyantikathametannāmadheyasmaraṇamātreṇa tasya tathāgatasya tāvanto guṇānuśaṁsā bhavanti ? te na śraddadhanti na pattīyanti, pratikṣipanti| teṣāṁ dīrgharātramanarthāya na hitāya na sukhāya vinipātāy bhaviṣyati | bhagavānāha-asthānamānanda anavakāśaḥ, yena tasya tathāgatasya nāmadheyaṁ śrutam, tasya sattvasya durgatyapāyagamanaṁ bhavet, nedaṁ sthānaṁ vidyate | duḥśraddhānīyaṁ ca ānanda buddhānāṁ buddhagocaram | yat tvamānanda śraddadhāsi pattīyasi, tathāgatasyaiṣonubhāvo draṣṭavyaḥ | abhūmiratra sarvaśrāvakapratyekabuddhānāṁ sthāpayitvā ekajātipratibaddhān bodhisattvān mahāsattvāniti | durlabhaḥ ānanda manuṣyapratilābhaḥ, durlabhaṁ triratne śraddhāgauravam, sudurlabhaṁ tathāgatasya nāmadheyaśravaṇam | tasya bhagavatastathāgatasya bhaiṣajyaguruvaidūryaprabhasya ānanda bodhisattvacaryāma(ryā a) pramāṇam, upāyakauśalyamapyapramāṇam, apramāṇaṁ cāsya praṇidhānaviśeṣavistaram | ākāṅkṣamāṇo'haṁ tasya tathāgatasya kalpaṁ vā kalpāvaśeṣaṁ vā bodhisattvacārikāyāṁ vistaravibhaṅgaṁ nirdiśeyam | kṣīyeta ānanda alpam, na tveva śakyaṁ tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya pūrvapraṇidhānaviśeṣavistarāntamadhigantum ||
tena khalu punaḥ samayena tasyāmeva parṣadi trāṇamukto nāma bodhisattvo mahāsattvaḥ saṁnipatito'bhūt saṁniṣaṇṇaḥ | utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat-bhaviṣyanti bhadanta bhagavan sattvāḥ paścime kāle paścime samaye nānāvyādhiparipīḍitā dīrghavyādhinā (kṣīṇagātrāḥ) kṣuttarṣābhyāṁ śuṣkakaṇṭhoṣṭhā maraṇābhimukhā rorudyamānebhirmitrajñātisālohitaiḥ parivāritā andhakārāṁ diśaṁ paśyanto yamapuruṣairākarṣyamāṇāśca | tasya kalevare mañcaśayite vijñānaṁ yamasya dharmarājasyāgratāmupanīyate | yacca tasya sattvasya sahajānubaddhameva yatkiṁcit tena puruṣeṇa kuśalamakuśalaṁ vā kṛtaṁ bhavati, tat sarvaṁ sulikhitaṁ kṛtvā yamasya dharmarājasya upanāmyate | tadā yamo'pi dharmarājastaṁ pṛcchati, gaṇayati yathākṛtaṁ cāsya kuśalamakuśalaṁ vā tathājñāmājñāpayati | tatra ye te mitrajñātisālohitāstasyāturasyārthāya taṁ bhagavantaṁ bhaiṣajyaguruvaidūryaprabhaṁ tathāgataṁ śaraṇaṁ gaccheyuḥ, tasya ca tathāgatasya pūjāṁ kuryuḥ, sthānametadvidyate yat tasya tadvijñānaṁ punarapi pratinivarteta, svapnāntaragata ivātmānaṁ saṁjānīte | yadi vā saptame divase yadi vā (ekaviṁśatime) divase yadi vā pañcatriṁśatime divase yadi vā ekonapañcāśatime divase tasya vijñānaṁ punarapi nivarteta, smṛtimupalabheta | tasya kuśalamakuśalaṁ vā karmavipākaṁ svayameva pratyakṣaṁ bhavati | jñātvā sa jīvitahetau na kadāpi pāpamakuśalaṁ karma kariṣyati | tasmācchrāddhena kulaputreṇa vā kuladuhitā vā tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya pūjā kartavyā ||
athāyuṣmānānandastrāṇamuktaṁ nāma bodhisattvametadavocat-kathaṁ kulaputra tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya pūjā kartavyā ? trāṇamukto bodhisattva āha-ye bhadanta ānanda mahato vyādhitaḥ parimocitukāmāḥ, taistasyāturasyārthāya sapta divasāni āryāṣṭāṅgasamanvāgatamupavāsamupavasitavyam, bhikṣusaṁghasya ca āhārapānaiḥ sarvopakaraṇairyathāśakti pūjopasthānaṁ kartavyam | bhagavato bhaiṣajyaguruvaidūryaprabhasya nāmadheyaṁ triṣkṛtvā rātryāṁ triṣkṛtvā divase manasi kartavyam | navacatvāriṁśadvāre idaṁ sūtramuccārayitavyam | ekonapañcāśad dīpāḥ prajvālayitavyāḥ | sapta pratimāḥ kartavyā | ekaikayā pratimayā sapta sapta dīpāḥ prajvālayitavyāḥ | ekaiko dīpaḥ śakaṭacakrapramāṇaḥ kartavyaḥ | yadi ekonacatvāriṁśatime divase āloko na kṣīyate, veditavyaṁ sarvasaṁpaditi | pañcaraṅgikāḥ patākāḥ ekonapañcāśadadhikāḥ kartavyāḥ ||
punaraparaṁ bhadanta ānanda yeṣāṁ rājñāṁ kṣatriyāṇāṁ mūrdhābhiṣiktānāmupadravā vā upasargā vā pratyupasthitā bhaveyuḥ, vyādhipīḍā vā svacakrapīḍā vā paracakrapīḍā vā nakṣatrapīḍā vā candragrahasūryagrahapīḍā vā akālavātavṛṣṭipīḍā vā avagrahapīḍā vā samutthitā, amāṅgalyā vā saṁkrāmakavyādhirvā vipad vā samupasthitā, tena rājñā kṣatriyeṇa mūrdhābhiṣiktena sarvasattveṣu maitracittena bhavitavyam, bandhanagatāśca sattvā mocayitavyāḥ | tasya ca bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya yathāpūrvoktapūjā karaṇīyā | tadā tasya rājñaḥ kṣatriyasya mūrdhābhiṣiktasya etena kuśalamūlena ca tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya pūrvapraṇidhānaviśeṣavistareṇa tatra viṣaye kṣemaṁ bhaviṣyati subhikṣam | kālena vātavṛṣṭiśasyasaṁpado bhaviṣyanti, sarve ca viṣayanivāsinaḥ sattvā ārogāḥ sukhitāḥ pramodyabahulāḥ | na ca tatra viṣaye duṣṭayakṣarākṣasabhūtapiśācāḥ sattvānāṁ viheṭhayanti | sarvadurnimittāni ca na paśyanti | tasya ca rājñaḥ kṣatriyasya mūrdhābhiṣiktasya āyurvarṇabalārogyaiśvaryābhivṛddhirbhaviṣyati |
athāyuṣmānānandastrāṇamuktaṁ bodhisattvamevamavocat-kathaṁ kulaputra parikṣīṇāyuḥ punarevābhivivardhate ? trāṇamukto bodhisattva āha-nanu tvayā bhadanta ānanda tathāgatasyāntikācchrutam-santi akālamaraṇāni | teṣāṁ pratikṣepeṇa mantrauṣadhiprayogā upadiṣṭāḥ | santi sattvā vyādhitāḥ | na ca guruko vyādhiḥ bhaiṣajyopasthāpakavirahitaḥ | yadi vā vaidyā (bhaiṣajyaṁ) kurvanti | idaṁ prathāmamakālamaraṇam | dvitīyamakālamaraṇaṁ yasya rājadaṇḍena kālakriyā | tṛtīyamakālamaraṇaṁ ye'tīva pramattāḥ pramādavihāriṇaḥ, teṣāṁ manuṣyā ojo'paharanti | caturthamakālamaraṇaṁ ye agnidāhena kālaṁ kurvanti | pañcamaṁ cākālamaraṇaṁ ye ca udakena mriyante | ṣaṣṭhakālamaraṇaṁ ye (siṁha) vyāghravyālacaṇḍamṛgamadhyagatā vāsaṁ kalpayanti mriyante ca | saptamamakālamaraṇaṁ ye giritaṭāt prapatanti | aṣṭamamakālamaraṇaṁ ye viṣakākhordavetālānuprayogeṇa mriyante | navamamakālamaraṇaṁ ye kṣuttṛṣopahatā āhārapānamalabhamānā ārtāḥ kālaṁ kurvanti | etāni saṁkṣepato'kālamaraṇāni tathāgateṇa nirdiṣṭāni | anyāni ca aprameyāṇyakālamaraṇāni ||
atha khalu tatra parṣadi dvādaśa mahāyakṣasenāpatayaḥ saṁnipatitā abhūvan yaduta kiṁbhīro nāma mahāyakṣasenāpatiḥ, vajraśca nāma mahāyakṣasenāpatiḥ, mekhilo nāma mahāyakṣasenāpatiḥ, antilo nāma mahāyakṣasenāpatiḥ, anilo nāma mahāyakṣasenāpatiḥ, saṇṭhilo nāma mahāyakṣasenāpatiḥ, indalo nāma mahāyakṣasenāpatiḥ, pāyilo nāma mahāyakṣasenāpatiḥ, mahālo nāma mahāyakṣasenāpatiḥ, cidālo nāma mahāyakṣasenāpatiḥ, caundhulo nāma mahāyakṣasenāpatiḥ, vikalo nāma mahāyakṣasenāpatiḥ | ete dvādaśa mahāyakṣasenāpatayaḥ ekaikānucaraparivāritā ekakaṇṭhena bhagavantamevamāhuḥ-śrutamasmābhiśra bhagavatā buddhānubhāvena tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya nāmadheyam | na bhūyo'smākaṁ durgatibhayam | te vayaṁ sahitāḥ samagrā yāvajjīvaṁ buddhaṁ śaraṇaṁ gacchāmaḥ , dharmaṁ śaraṇaṁ gacchāmaḥ, saṁghaṁ śaraṇaṁ gacchāmaḥ | sarvasattvānāmarthāya hitāya sukhāya autsukyaṁ kariṣyāmaḥ | yo viśeṣeṇa grāme vā nagare vā janapade vā araṇyāyatene vā edaṁ sūtraṁ pracārayiṣyati, yo vā tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya nāmadheyaṁ dhārayiṣyati, pūjopasthānaṁ kariṣyati, tāvat taṁ sattvaṁ rakṣiṣyāmaḥ, paripālayiṣyamaḥ, sarvāmāṅgalyācca parimocayiṣyāmaḥ, sarvaeṣāmāśāṁ paripūrayiṣyāmaḥ | atha khalu bhagavāṁsteṣāṁ yakṣasenāpatīnāṁ sādhukāramadāt-sādhu sādhu mahāyakṣasenāpatayaḥ, yad yūyaṁ tasya bhagavato bhaiṣajyaguruvaidūryaprabhasya tathāgatasya kṛtajñatāmanusmaramāṇānāṁ sarvasattvānāṁ hitāya pratipannāḥ ||
athāyuṣmānānando bhagavantametadavocat-ko nāmāyaṁ bhagavan dharmaparyāyaḥ ? kathaṁ cainaṁ dhārayāmi ? bhagavānāha-tena hi ānanda dharmaparyāyamidaṁ bhaiṣajyaguruvaidūryaprabhasya tathāgatasya pūrvapraṇidhānaviśeṣavistaramiti dhāraya, dvādaśānāṁ mahāyakṣasenāpatīnāṁ praṇidhānamiti dhāraya ||
idamavocadbhagavāna | āttamanā mañjuśrīḥ kumārabhūtaḥ, āyuṣmāṁśca ānandaḥ, trāṇamukto bodhisattvaḥ, te ca bodhisattvāḥ, te ca mahāśrāvakāḥ, te ca rājāmātyabrāhmaṇagṛhapatayaḥ, sarvāvatī parṣat, sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandan ||
āryabhaiṣajyaguruvaidūryaprabharājaṁ nāma mahāyānasūtram ||
Links:
[1] http://dsbc.uwest.edu/node/7604
[2] http://dsbc.uwest.edu/node/3959
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 13.58.45.209 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập