The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228)
Người có trí luôn thận trọng trong cả ý nghĩ, lời nói cũng như việc làm. Kinh Pháp cú
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356)
Lấy sự nghe biết nhiều, luyến mến nơi đạo, ắt khó mà hiểu đạo. Bền chí phụng sự theo đạo thì mới hiểu thấu đạo rất sâu rộng.Kinh Bốn mươi hai chương
Rời bỏ uế trược, khéo nghiêm trì giới luật, sống khắc kỷ và chân thật, người như thế mới xứng đáng mặc áo cà-sa.Kinh Pháp cú (Kệ số 10)
Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281)
Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Bhadracarīpraṇidhānastotram »»
bhadracarīpraṇidhānastotram
atha khalu samantabhadro bodhisattvo mahāsattvaḥ evameva lokadhātuparamparānabhilāpyānabhilāpya buddhakṣetraparamāṇurajaḥsamān kalpān kalpaprasarānabhidyotyamāno bhūyasyā mātrayā gāthābhigītena praṇidhānamakārṣīt -
yāvata keci daśaddiśi loke sarvatriyadhvagatā narasiṁhāḥ |
tānahu vandami sarvi aśeṣān kāyatu vāca manena prasannaḥ || 1 ||
kṣetrarajopamakāyapramāṇaiḥ sarvajināna karomi praṇāmam |
sarvajinābhimukhena manena bhadracarīpraṇidhānabalena || 2 ||
ekarajāgri rajopamabuddhā buddhasutāna niṣaṇṇaku madhye |
evamaśeṣata dharmatadhātuṁ sarvadhimucyami pūrṇajinebhi || 3 ||
teṣu ca akṣayavarṇasamudrān sarvasvarāṅgasamudrarutebhiḥ |
sarvajināna guṇān bhaṇamānastān sugatān stavamī ahu sarvān || 4 ||
puṣpavarebhi ca mālyavarebhirvādyavilepanachatravarebhiḥ |
dīpavarebhi ca dhūpavarebhiḥ pūjana teṣa jināna karomi || 5 ||
vastravarebhi ca gandhavarebhiścūrṇapuṭebhi ca merusamebhiḥ |
sarvaviśiṣṭaviyūhavarebhiḥ pūjana teṣa jināna karomi || 6 ||
yā ca anuttarapūja udārā tānadhimucyami sarvajinānām |
bhadracarī adhimuktibalena vandami pūjayamī jinasarvān || 7 ||
yacca kṛtaṁ mayi pāpu bhaveyyā rāgatu dveṣatu mohavaśena |
kāyatu vāca manena tathaiva taṁ pratideśayamī ahu sarvam || 8 ||
yacca daśaddiśi puṇya jagasya śaikṣa aśaikṣapratyekajinānām |
buddhasutānatha sarvajinānāṁ taṁ anumodayamī ahu sarvam || 9 ||
ye ca daśaddiśi lokapradīpā bodhivibuddha asaṁgataprāptāḥ |
tānahu sarvi adhyeṣami nāthān cakru anuttaru vartanatāyai || 10 ||
ye'pi ca nirvṛti darśitukāmāstānabhiyācami prāñjalibhūtaḥ |
kṣetrarajopamakalpa nihantu sarvajagasya hitāya sukhāya || 11 ||
vandanapūjanadeśanatāya modanadhyeṣaṇayācanatāya |
yacca śubhaṁ mayi saṁcitu kiṁcidbodhayi nāmayamī ahu sarvam || 12 ||
pūjita bhontu atītaka buddhā ye ca dhriyanti daśaddiśi loke |
ye ca anāgata te laghu bhontu pūrṇamanoratha bodhivibuddhāḥ || 13 ||
yāvata keci daśaddiśi kṣetrāste pariśuddha bhavantu udārāḥ |
bodhidrumendragatebhi jinebhirbuddhasutebhi ca bhontu prapūrṇāḥ || 14 ||
yāvata keci daśaddiśi sattvāste sukhitā sada bhontu arogāḥ |
sarvajagasya ca dharmiku artho bhontu pradakṣiṇu ṛdhyatu āśāḥ || 15 ||
bodhicariṁ ca ahaṁ caramāṇo bhavi jātismaru sarvagatīṣu |
sarvasu janmasu cyutyupapattī pravrajito ahu nityu bhaveyyā || 16 ||
sarvajinānuśikṣayamāṇo bhadracariṁ paripūrayamāṇaḥ |
śīlacariṁ vimalāṁ pariśuddhāṁ nityamakhaṇḍamachidra careyam || 17 ||
devarutebhi ca nāgarutebhiryakṣakumbhāṇḍamanuṣyarutebhiḥ |
yāni ca sarvarutāni jagasya sarvaruteṣvahu deśayi dharmam || 18 ||
ye khalu pāramitāsvabhiyukto bodhiyi cittu na jātu vimuhyet |
ye'pi ca pāpaka āvaraṇāyāsteṣu parikṣayu bhotu aśeṣam || 19 ||
karmatu kleśatu mārapathāto lokagatīṣu vimuktu careyam |
padma yathā salilena aliptaḥ sūryaśaśī gaganeva asaktaḥ || 20 ||
sarvi apāyadukhāṁ praśamanto sarvajagat sukhi sthāpayamānaḥ |
sarvajagasya hitāya careyaṁ yāvata kṣetrapathā diśatāsu || 21 ||
sattvacariṁ anuvartayamānoi bodhicariṁ paripūrayamāṇaḥ |
bhadracariṁ ca prabhāvayamānaḥ sarvi anāgatakalpa careyam || 22 ||
ye ca sabhāgata mama caryāye tebhi samāgamu nityu bhaveyyā |
kāyatu vācatu cetanato cā ekacari praṇidhāna careyam || 23 ||
ye'pi ca mitrā mama hitakāmā bhadracarīya nidarśayitāraḥ |
tebhi samāgamu nityu bhaveyyā tāṁśca ahaṁ na virāgayi jātu || 24 ||
saṁmukha nityamahaṁ jina paśye buddhasutebhi parīvṛtu nāthān |
teṣu ca pūja kareyu udārāṁ sarvi anāgatakalpamakhinnaḥ || 25 ||
dhārayamāṇu jināna saddharmaṁ bodhicariṁ paridīpayamānaḥ |
bhadracariṁ ca viśodhayamānaḥ sarvi anāgatakalpa careyam || 26 ||
sarvabhaveṣu ca saṁcaramāṇaḥ puṇyatu jñānatu akṣayaprāptaḥ |
prajñaupāyasamādhivimokṣaiḥ sarvaguṇairbhavi akṣayakośaḥ || 27 ||
ekarajāgri rajopamakṣetrā tatra ca kṣetri acintiyabuddhān |
buddhasutāna niṣaṇṇaku madhye paśyiya bodhicariṁ caramāṇaḥ || 28 ||
evamaśeṣata sarvadiśāsu bālapatheṣu triyadhvapramāṇān |
buddhasamudra tha kṣetrasamudrānotari cārikakalpasamudrān || 29 ||
ekasvarāṅgasamudrarutebhiḥ sarvajināna svarāṅgaviśuddhim |
sarvajināna yathāśayaghoṣān buddhasarasvatimotari nityam || 30 ||
teṣu ca akṣayaghoṣaruteṣu sarvatriyadhvagatāna jinānām |
cakranayaṁ parivartayamāno buddhibalena ahaṁ praviśeyam || 31 ||
ekakṣaṇena anāgatasarvān kalpapraveśa ahaṁ praviśeyam |
ye'pi ca kalpa triyadhvapramāṇāstān kṣaṇakoṭipraviṣṭa careyam || 32 ||
ye ca triyadhvagatā narasiṁhāstānahu paśyiya ekakṣaṇena |
teṣu ca gocarimotari nityaṁ māyagatena vimokṣabalena || 33 ||
ye ca triyadhvasukṣetraviyūhāstānabhinirhari ekarajāgre |
evamaśeṣata sarvadiśāsu otari kṣetraviyūha jinānām || 34 ||
ye ca anāgata lokapradīpāsteṣu vibudhyana cakrapravṛttim |
nirvṛtidarśananiṣṭha praśāntiṁ sarvi ahaṁ upasaṁkrami nāthān || 35 ||
ṛddhibalena samantajavena jñānabalena samantamukhena |
caryabalena samantaguṇena maitrabalena samantagatena || 36 ||
puṇyabalena samantaśubhena jñānabalena asaṅgagatena |
prajñaupāyasamādhibalena bodhibalaṁ samudānayamānaḥ || 37 ||
karmabalaṁ pariśodhayamānaḥ kleśabalaṁ parimardayamānaḥ |
mārabalaṁ abalaṁ karamāṇaḥ pūrayi bhadracarībala sarvān || 38 ||
kṣetrasamudra viśodhayamānaḥ sattvasamudra vimocayamānaḥ |
dharmasamudra vipaśyayamāno jñānasamudra vigāhayamānaḥ || 39 ||
caryasamudra viśodhayamānaḥ praṇidhisamudra prapūrayamāṇaḥ |
buddhasamudra prapūjayamānaḥ kalpasamudra careyamakhinnaḥ || 40 ||
ye ca triyadhvagatāna jinānāṁ bodhicaripraṇidhānaviśeṣāḥ |
tānahu pūrayi sarvi aśeṣāt bhadracarīya bibudhyiya bodhim || 41 ||
jyeṣṭhaku yaḥ sutu sarvajinānāṁ yasya ca nāma samantatabhadraḥ |
tasya vidusya sabhāgacarīye nāmayamī kuśalaṁ imu sarvam || 42 ||
kāyatu vāca manasya viśuddhiścaryaviśuddhyatha kṣetraviśuddhiḥ |
yādṛśanāmana bhadravidusya tādṛśa bhotu samaṁ mama tena || 43 ||
bhadracarīya samantaśubhāye mañjuśiripraṇidhāna careyam |
sarvi anāgata kalpamakhinnaḥ pūrayi tāṁ kriya sarvi aśeṣām || 44 ||
no ca pramāṇu bhaveyya carīye no ca pramāṇu bhaveyya guṇānām |
apramāṇu cariyāya sthihitvā jānami sarvi vikurvitu teṣām || 45 ||
yāvata niṣṭha nabhasya bhaveyyā sattva aśeṣata niṣṭha tathaiva |
karmatu kleśatu yāvata niṣṭhā tāvata niṣṭha mama praṇidhānam || 46 ||
ye ca daśaddiśi kṣetra anantā ratnaalaṁkṛtu dadyu jinānām |
divya ca mānuṣa saukhyaviśiṣṭāṁ kṣetrarajopama kalpa dadeyam || 47 ||
yaśca imaṁ pariṇāmanarājaṁ śrutva sakṛjjanayedadhimuktim |
bodhivarāmanuprārthayamāno agru viśiṣṭa bhavedimu puṇyam || 48 ||
varjita tena bhavanti apāyā varjita tena bhavanti kumitrāḥ |
kṣipru sa paśyati taṁ amitābhaṁ yasyimu bhadracari praṇidhānam || 49 ||
lābha sulabdha sajīvitu teṣāṁ svāgata te imu mānuṣajanma |
yādṛśu so hi samantatabhadraste'pi tathā nacireṇa bhavanti || 50 ||
pāpaka pañca anantariyāṇi yena ajñānavaśena kṛtāni |
so imu bhadracariṁ bhaṇamānaḥ kṣipru parikṣayu neti aśeṣam || 51 ||
jñānatu rūpatu lakṣaṇataśca varṇatu gotratu bhotirūpetaḥ |
tīrthikamāragaṇebhiradhṛṣyaḥ pūjitu bhoti sa sarvatriloke || 52 ||
kṣipru sa gacchati bodhidrumendraṁ gatva niṣīdati sattvahitāya |
buddhyati bodhi pravartayi cakraṁ dharṣati māru sasainyaku sarvam || 53 ||
yo imu bhadracaripraṇidhānaṁ dhārayi vācayi deśayito vā |
buddhavijānati yo'tra vipāko bodhi viśiṣṭa ma kāṅkṣa janetha || 54 ||
mañjuśirī yatha jānati śūraḥ so ca samantatabhadra tathaiva |
teṣu ahaṁ anuśikṣayamāṇo nāmayamī kuśalaṁ imu sarvam || 55 ||
sarvatriyadhvagatebhi jinebhiryā pariṇāmana varṇita agrā |
tāya ahaṁ kuśalaṁ imu sarvaṁ nāmayamī vara bhadracarīye || 56 ||
kālakriyāṁ ca ahaṁ karamāṇo āvaraṇān vinivartiya sarvān |
saṁmukha paśyiya taṁ amitābhaṁ taṁ ca sukhāvatikṣetra vrajeyam || 57 ||
tatra gatasya imi praṇidhānā āmukhi sarvi bhaveyyu samagrā |
tāṁśca ahaṁ paripūrya aśeṣān sattvahitaṁ kariyāvata loke || 58 ||
tahi jinamaṁḍali śobhaniramye padmavare rūcire upapannaḥ |
vyākaraṇaṁ ahu tatra labheyyā saṁmukhato amitābhajinasya || 59 ||
vyākaraṇaṁ pratilabhya ca tasmin nirmita koṭiśatebhiranekaiḥ |
sattvahitāni bahūnyahu kuryāṁ dikṣu daśasvapi buddhibalena || 60 ||
bhadracaripraṇidhāna paṭhitvā yatkuśalaṁ mayi saṁcitu kiṁcit |
ekakṣaṇena samṛdhyatu sarvaṁ tena jagasya śubhaṁ praṇidhānam || 61 ||
bhadracariṁ pariṇāmya yadāptaṁ puṇyamanantamatīva viśiṣṭam |
tena jagadvayasanaughanimagnaṁ yātvamitābhapuriṁ varameva || 62 ||
śrī bhadracarīprāṇidhānastotraṁ samāptam |
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3883
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.227.209.41 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập