The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Ví như người mù sờ voi, tuy họ mô tả đúng thật như chỗ sờ biết, nhưng ta thật không thể nhờ đó mà biết rõ hình thể con voi.Kinh Đại Bát Niết-bàn
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252)
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13)
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Avadānaśatakam »»
avadānaśatakam
prathamo vargaḥ||
namaḥ śrīsarvajñāya||
pūrṇabhadra iti 1||
buddho bhagavānsatkṛto [gurukṛto] mānitaḥ pūjito [rājabhī] rājamātrairghanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairpakṣairmurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavānjñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇughane kalandakanivāye| tatra bhagavato 'cirābhisaṁbuddhabodheryaśasā ca sarvaloka āpūrṇaḥ| atha dakṣiṇāgiriṣu janapade saṁpūrṇo nāma brāhmaṇamahāśālaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajñāvatsalastyāgaruciḥ pradānaruciḥ pradānābhirataḥ mahati tyāge vartate|
yāvadasau sarvapāṣaṇḍikaṁ yajñāmārabdho yaṣṭuṁ yatrānekāni tīrthikaśatasahasrāṇi guñjate sma| yadā bhagavatā rājā bimbisāraḥ saparivāro vinītastasya ca vinayābdahūni prāṇiśatasahasrāṇi vinayamupagatāni tadā rājagṛhātpūrṇasya jñātayo 'bhyāgatya pūrṇasya purastābduddhasya varṇaṁ bhāṣayituṁ pravṛttā dharmasya saṅgasya ca| atha pūrṇo brāhmaṇamahāśālo bhagavato guṇasaṁkīrtanaṁ pratiśrutya mahāttaṁ prasādaṁ pratilabdhavān|| tataḥ śaraṇamabhiruhya rājagṛhābhimukhaḥ sthitvā ubhau jānumaṇḍale pṛthivyāṁ pratiṣṭhāpya puṣpāṇi kṣipandhūpamudakañca bhagavattamāyācituṁ pravṛttaḥ| āgacchatu bhagavānyajñaṁ me anubhavituṁ yajñāvāṭamiti| atha tāni puṣpāṇi buddhānāṁ buddhānubhāvena devatānāṁ ca devatānubhāvenopari bhagavataḥ puṣpamaṇḍapaṁ kṣiptvā tasthuḥ| dhūpo 'bhrakūṭavaḍudakaṁ vaiḍūryaśalākavat||
athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha kuta idaṁ bhadatta nimantraṇamāyātamiti| bhagavānāha| dakṣiṇāgiriṣvānanda janapade saṁpūrṇo nāma brāhmaṇamahāśālaḥ prativasati| tatrāsmābhirgattavyaṁ sajjībhavattu bhikṣava iti|| bhagavānbhikṣusahasraparivṛto dakṣiṇāgiriṣu janapade cārikāṁ caritvā pūrṇasya brāhmaṇamahāśālasya yajñavāṭasamīpe sthitvā cittāmāpede| yannvahaṁ pūrṇabrāhmaṇamṛddhiprātihāryeṇāvarjayeyamiti|| atha bhagavāṁstaṁ bhikṣusahasramattardhāsya ekaḥ pātrakarakavyagrahastaḥ pūrṇasamīpe sthitaḥ| atha pūrṇo brāhmaṇamahāśālo bhagavattaṁ dadarśa dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakam| daṣṭvā ca punastvaritatvaritaṁ bhagavataḥ samīpamupasaṁkramya bhagavattamuvāca svāgataṁ bhagavanniṣīdatu bhagavānkriyatāṁ-----mamānugrahārthamiti| bhagavānāha| yadi te parityaktaṁ dīyatāmasminpātra iti| atha pūrṇo brāhmaṇamahāśālaḥ pañcamāṇavakraśataparivṛto bhagavato vividhabhakṣyabhojyakhādyalehyapeyyacoṣyādibhirāhārairārabdhaḥ pātraṁ paripūrayitum| bhagavānapi svakātpātrādbhikṣupātreṣvāhāraṁ saṁkramayati| yadā bhagavato viditaṁ pūrṇāni bhikṣusahasrasya pātrāṇīti tadā svapātraṁ pūrṇamādarśitam| tato bhikṣusahasraṁ pūrṇapātramardhacandrākāreṇa darśitavān| devatābhirapyākāśasthābhiḥ śabdamudīritaṁ pūrṇāni bhagavato bhikṣusahasrasya ca pātrāṇīti||
tataḥ prātihāryadarśanātpūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramudita udayaprītisaumanasyajāto bhagavataḥ pādayornipatya praṇidhiṁ kartumārabdhaḥ| anenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena cāndhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṁ sattvānāṁ tārayitā amuktānāṁ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṁ parinirvāpayiteti||
atha bhagavānpūrṇasya brāhmaṇamahāśālasya hetuparamparāṁ karmaparamparāṁ ca jñātvā smitaṁ prāvirakārṣīt| dharmatā khalu pasminsamaye buddhā bhagavattaḥ smitaṁ prāviṣkurvati tasminsamaye nīlapītalohitāvadātā arciṣomukhānniścārya kāścidadhastāgdacchatti kāścidupariṣṭhāgdacchatti| yā adhastāgdacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ [mahārauravaṁ] tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇānarakāsteṣu śītibhūtā nipatatti ye śītanarakāsteṣūṁṣṇībhūtā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ [visarjayati| teṣāṁ nirmitaṁ] dṛṣṭvaivaṁ bhavati| na heva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprāsādya tannarakavedanīyaṁ karma kṣa[pa]yitvā devamanuṣyeṣu pratisandhi gṛṇhatti yatra satyānāṁ bhājanabhūtā bhavati| yā upariṣṭhāgdacchatti tāścāturmahārājikāṁstrayastriṁśānyāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānabṛhānatapānsudṛśānmudarśanānakaniṣṭhāndevāngatvā 'nityaṁ duḥkhaṁ śūnyamanātmetyuddoṣayati gāthādvayaṁ ca bhāṣate|
ārabhadhvaṁ niṣkrāmataṁ yujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyati| iti||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇdya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato'ttardhīyatte| anāgataṁ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṁ vyākartukāmo bhavati pādatale 'ttadhīryatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyā[ma]ttardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'ttadhīryatte| manuṣyopapattiṁ vyākartukāmo bhavati jānuno[ra]ttadhīryatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale 'ttadhīryatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhi vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekabodhiṁ vyākartukāmo bhavati ūrṇāyāmattadhīryatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe 'ttadhīryatte||
atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha|
nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇāṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṁ svayamadhigamya vīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|
dhīrābhirmunivṛṣa vāgbhiruttamabhiru-
tpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||
nākasmāllavaṇajalāgdirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṁ śrotuṁ samabhilaṣatti te janaughā iti||
bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| eṣa ānanda pūrṇo brāhmaṇamahāśālo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṁkhyeyasamudānītāṁ bodhiṁ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya pūrṇabhadro nāma samyaksaṁbuddho bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasya deyadharmo yo mamāttike cittaprasāda iti|| yadā bhagavatā pūrṇo brāhmaṇamahāśālo 'nuttarāṁ[yāṁ] samyaksaṁbodhau vyākṛtaḥ tadā pūrṇena bhagavānsaśrāvakasaṅghastraimāsyaṁ yajñavāṭe bhojito bhūyaścānena citrāṇi kuśalamūlāni samavaropitāni||
tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
yaśomatīti 2||
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho vaiśālīmupaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām| atha pūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto vaiśālīṁ piṇḍāya prāvikṣat| sāvadānīṁ vaiśālīṁ piṇḍāya caritvā yena siṁhasya senāpaterniveśanaṁ tenopasaṁkrātta upasaṁkramya prajñapta evāsane niṣaṇaḥ|| atha siṁhasya senāpateḥ snuṣā yaśomatī nāma abhinūpā darśanīyā prāsādikā| sā bhagavato vicitralakṣaṇojjvalakāyaṁ dṛṣṭvātyartha prasādaṁ labdhavatī| sā śva<śu>raṁ papracchāsti kaścidupāyo yenāhamapyevaṁguṇayuktā syāmiti| atha siṁhasya senāpateretadabhavat| udārādhimuktā bateyaṁ dārikā yadi punariyaṁ pratyayamāsādayetkurpādanuttarāyāṁ samyaksaṁbodhau praṇidhānamiti viditvoktavān| dārike yati hetuṁ samādāya vartiṣyasi tvamapyevaṁvidhā bhaviṣyasi yādṛśo bhagavāniti||
tataḥ siṁhena senāpatinā yaśomatyāḥ prasādābhivṛḍyartha prabhūtaṁ hiraṇyasuvarṇa ratnāni ca dattāni| tato yaśomatyā dārikayā bhagavānsaśrāvakasaṅghaḥ śvo'ttargṛhe bhaktenopanimantritto'dhivāsitaṁ ca bhagavatā tasyā anugrahārtham|| atha yaśomatī dārikā suvarṇamayāni puṣpāṇi kārayitvā nūpyamayāṇi ratnamayāni prabhūtagandhamālyavilepanasaṁgrahaṁ kṛtvā śatarasamāhāraṁ sajjīkṛtya bhagavato dūtena kālamārocayati| samayo bhadatta sajjaṁ bhaktaṁ yasyedānīṁ bhagavānkālaṁ manyata iti|| atha bhagavānbhikṣugaṇaparivṛtto bhikṣusaṅghapuraskṛto yena siṁhasya senāpaterniveśanaṁ tenopasaṁkrātta upasaṁkramya purastādikṣusaṅghasya prajñapta evāsane niṣaṇaḥ| atha yaśomatī dārikā sukhopaniṣaṇaṁ buddhapramukhaṁ bhikṣusaṅghaṁ viditvā śatarasenāhāreṇa svahastaṁ saṁtarpya puṣpāṇi bhagavati kṣeptumārabdhā| atha tāni puṣpāṇi upari bhavato ratnakūṭāgāro ratnacchatraṁ ratnamaṇḍapa ivāvasthitaṁ yanna śakyaṁ suśikṣitena karmakāre<ṇa karmā> ttevāsinā vā kartuṁ yathāpi tadbuddhānāṁ buddhānubhāvena devatānāṁ ca devatānubhāvena|| atha yaśomatī dārikā tadatyadbhutaṁ devamanu'yāvarjanakaraṁ prātihārya dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayornipatya praṇidhānaṁ kartumārabdhā| anenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena cāndhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṁ sattvānāṁ tārapitā amuktānāṁ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṁ parinirvāpayiteti||
atha bhagavānyaśomatyā dārikāyā hetuparamparāṁ karmaparamparāṁ ca jñātvā smitaṁ prāviṣkārṣīt| dharmatā khaṁlu yasminsamaye buddhā bhagavataḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchatti kāściḍupariṣṭādgacchatti| yā adhastādgacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padma mahāpadmaṁ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārtha bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisandhiṁ gṛhṇatti yatra satyānāṁ bhājanabhūtā bhavatti| yā upariṣṭādgacchatti tāścāturmahārājikāṁstrayastriṁśānyāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānavṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|
ārabhadhvaṁ niṣkrāmata pujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāpa jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyati| iti||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍā bhagavattameva pṛṣṭhataḥ pṛṣṭhata samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato'ttadhīryatte| anāgataṁ vyākartukāmo bhavati purastādattadhīryatte| narakopapattiṁ vyākartukāmo bhavati pādatale'ttadhīryate| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattadhīryatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe'ttadhīryatte| manuṣyopapattiṁ vyākartukāmo bhavati jānunorattardhīyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale'ttadhīryatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye'ttardhīyatte| pratyekabodhiṁ vyākartukāmo bhavati ūrṇāyāmattadhīryatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe'ttadhīryatte||
atha tā arcoṣo bhagavataṁ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavataṁ papraccha|
nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṁ svayamadhigamya vīra budhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|
dhīrābhirmunivṛṣa vāgbhiruttamābhi-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||
nākasmāllavaṇajalādrirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṁ śrotuṁ samabhilaṣatti te janaughā iti||
bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhataḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasyānandānayā yaśomatyā dārikayā mamaivaṁvidhaṁ satkāraṁ kṛtam|| evaṁ bhadatta|| eṣānanda yaśomatī dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṁkhyeyasamudānītāṁ bodhiṁ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnamatirnāma samyaksaṁbuddho bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasyā deyadharmo yo mamāttike cittasyābhiprasāda iti|| idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
kusīda iti 3||
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgapakṣagandharvāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamaḥ śreṣṭhī prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayato na putro na ḍuhitā| sa kare kapolaṁ dattvā cittāparo vyavasthitaḥ| anekadhanasamuditaṁ me gṛhaṁ na me putro na ḍuhitā| mamātyayātsarvasvāpatepamaputrakamiti kṛtvā rājavidheyaṁ bhaviṣyatīti| sa śramaṇabrāhmaṇanaimittikasuhṛtsaṁbandhibāndhavairucyate devatāpācanaṁ kuruṣveti|| asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyatte duhitaraśceti| tacca naivam| yadyevamabhaviṣyadekaikasya putrasahasramabhaviṣyattadyathā rājñaścakravartinaḥ| api tu trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyatte duhitaraśca| katameṣāṁ trayāṇām| mātāpitarau raktau bhavataḥ saṁnipatitau mātā kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavati| eṣāṁ trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyatte duhitaraśca| tathā hyasau śramaṇabrāhmaṇanaimittikasuhṛtsaṁbandhibāndhavavipralabdho 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnanyāṁśca devatāviśeṣānāyācate sma| tadyathārāmadevatā vanadevatāścavaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ sahajāḥ sahadhārmikā nityānubandhā api devatā āyācate sma| sa caivamāyācanaparastiṣṭhatyanyatamaśca sattvo'nyatamasmātsattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāttaḥ|| pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme| katame pañca| raktaṁ puruṣaṁ jānāti viraktaṁ puruṣaṁ jānāti| kālaṁ jānāti ṛtuṁ jānāti| garbhabhavakrāttaṁ jānāti| yasya sakāśādgarbho'vakrāmati taṁ jānāti| dārakaṁ jānāti dārikāṁ jānāti| saceddārako bhavati dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati saceddārikā bhavati vāmaṁ kukṣiṁ niśritya tiṣṭhati|| sā āttamanāttamanāḥ svāmina ārocayati| diṣṭhyāryaputra vardhase āpannasattvāsmi saṁvṛttā yathā ca me dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati niyataṁ dārako bhaviṣyatīti| sopyāttamanāttamanāḥ pūrvakāyamatyunnamayya dakṣiṇaṁ bāhumabhiprasārya udānamudānapatyapyevāhaṁ cirakālābhilaṣitaṁ putramukhaṁ paśyeyaṁ jāto me syānnāvajātaḥ kṛtyāni me kurvī bhṛtaḥ pratibibhṛpāddāpādyaṁ pratipadyeta kulavaṁśo me cirasthitikaḥ syādasmākaṁ cāpyatītakālagatānāmalpaṁ vā prabhūtaṁ vā dānāni datvā kṛtyāni kṛtvā dakṣiṇāmādekṣyata idaṁ tayoryatratatropapannayorgacchatonugacchatviti|| āpannamatvāṁ caināṁ viditvopariprāsādatalagatāmayatnitāṁ dhārayati| śīteśītopakaraṇairuṣṇe uṣṇopakaraṇairvaidyaprajñaptairāhārairnātitiktairnātyamlairnātilavaṇairnātimadhurairnātikaṭukairnātika-ṣāyaistiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhārairhārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanavicāriṇīṁ mañcānmañcaṁ pīṭhātpīṭhamanavatarattīmadharimāṁ bhūmim| na cāsyāḥ kiñcidamanojñaśabdaśravaṇaṁ yāvadeva garbhasyaparipākāya|| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jātaḥ abhinūpo darśanīyaḥ prāsādiko janmani cāsyatatkulaṁ nanditam| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya janmani sarvakulaṁ nanditaṁ tasmādbhavatu dārakasya nanda iti nāmeti| tasya nanda iti nāma vyavasthāpitam|| nando dārako'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenaottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||
yadā mahānsaṁvṛttaḥ pañcavarṣaḥ ṣaḍvarṣo vā tadā kusīdaḥ saṁvṛttaḥ paramakusīdo necchati śayanāsanādapyutthātum| tena tīkṣṇaniśitabuddhitayāttargṛhasthenaiva śāstrāṇyadhītāni|| atha śreṣṭhina etadabhavat| yo'pi me kadācitkarhiceddevatārādhanayā putro jātaḥ so'pi kusīdaḥ paramakusīdaḥ śayanāsanādapi nottiṣṭhate tatkiṁ mamānenedagjātīyena putreṇa yo nāma svasthaśarīro bhūtvā paśuriva saṁtiṣṭhatīti|| sa ca śreṣṭhī pūraṇāprasannaḥ| tena ṣaṭ tīrthikāḥ śāstāraḥ svagṛhamāhūtā api nāmāyaṁ dārakasteṣāṁ darśanādgauravajātaḥ śayanāsanādapi tāvaduttiṣṭhet| atha kusīdo dārakastāṁśchāstṝndṛṣṭvā cakṣuḥsaṁprekṣaṇāmapi na kṛtavān kaḥ punarvāda utthāsyati vā abhivādayiṣyati vā āsanena vā upanimantrayiṣyati|| atha sa gṛhapatistāmevāvasthāṁ dṛṣṭvā suṣṭhutarāmutkaṇṭhitaḥ kare kapolaṁ dattvā cittāparo vyavasthitaḥ||
atrāttare nāsti kiñcidbuddhānāṁ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttakānāmekārakṣāṇāṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturoghottīrṇānāṁ catuṛddhipādacaraṇatalasupratiṣṭhitānāṁ caturṣu saṁgrahavastuṣu dīrgharātrakṛtaparicayānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāttānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakusumāghānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvavihārasamāpattikuśalānāṁ daśabalabalināṁ daśadiksamāpūrṇayaśasāṁ daśaśatavaśavartiprativiśiṣṭānāṁ trīrātrestrirdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṁbādhaprāptaḥ kaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ ko'pāyanimnaḥ ko'pāyapravaṇaḥ ko'pāyaprāgbhāraḥ kamahamapāyāḍuddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṁ| kasya kāmapaṅkanimagrasya hastoddhāramanupradadyāṁ kamāryadhanavirahitamāryadhanaiśvayodhipatye pratiṣṭhāpayeyaṁ| kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣurviśodhayāmi| kasyānavaropitāni kuśalamūlānyavaropayeyaṁ kasyāvaropitāni paripācayeyaṁ kasya paripakkāni vimocayeyam| āha ca|
apyevātikramedvelāṁ sāgaro makarālayaḥ|
na tu vaineyavatsānāṁ buddho velāmatikramet||
paśyati bhagavānayaṁ dārakaḥ kusīdo maddarśanāddīryamārapsyate yāvadanuttarāyāṁ samyaksaṁbodhau cittaṁ pariṇāmayiṣyatīti|| tato bhagavatā tīrthyānāṁ madadarpacchittyarthaṁ dārakasya ca kuśalamūlasaṁjananārthaṁ sūryasahasrātirekaprabhāḥ kanakavarṇamarīcaya utsṛṣṭāḥ yaistadgṛhaṁ samattādavabhāsitaṁ kalpasahasraparibhāvitāśca maitryaṁśava utsṛṣṭāḥ yairasya spṛṣṭamātraṁ śarīraṁ prahlāditam| sa itaścāmutaśca prekṣitumārabdhaḥ kasya prabhāvānmama śarīraṁ prahlāditamiti| bhagavānbhikṣugaṇaparivṛtastadgṛhaṁ praviveśa| dadarśa kusīdo buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakam| dṛṣṭvā ca punaḥ paraṁ prasādamāpannaḥ sahasā svayamevotthāya bhagavato'rthe āsanaṁ prajñapayatyetraṁ cāha| etu bhagavānsvāgataṁ bhagavato niṣīdatu bhagavānprajñapta evāsana iti| athāsya mātāpitarāvattarjanaścādṛṣṭapūrvaprabhāvaṁ dṛṣṭvā paramaṁ vismayamāpannāḥ||
tataḥ kusīdo dārako harṣavikasitābhyāṁ nayanābhyāṁ bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatā anekaprakāraṁ kausīdyasyāvarṇo bhāṣito vīryāmbhasya cānuśaṁsaścandanamayīṁ cāsya yaṣṭimanuprayacchati imāṁ dāraka yaṣṭimākoṭayeti| sa tāmākoṭayitumārabdhaḥ|| athāsau yaṣṭirākoṭayamānā manojñaśabdaśravaṇaṁ karoti vividhāni ca ratnanidhānāni paśyati| tasyaitadabhavat| mahānbatāyaṁ vīryārambhe viśeṣo yannvahaṁ bhūyasyā mātrayā vīryamārabheyeti|| sa śrāvastyāṁ ghaṇṭhāvaghoṣaṇaṁ sārthavāhamātmānamudghoṣya ṣaḍvārānmahāsamudramavatīrṇaḥ| tataḥ siddhapānapātreṇa mahāratnasaṁgrahaṁ kṛtvā bhagavānattarniveśane saśrāvakasaṅgho bhojito'nuttarāyāṁ ca samyaksaṁbodhau praṇidhānaṁ kṛtam||
atha bhagavānkusīdasya dārakasya hetuparaṁparāṁ karmaparaṁparāṁ ca jñātvā smitaṁ prāvirakārṣīt| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchatti kāściḍupariṣṭādgacchatti| yā adhastādgacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghāte rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇānarakasteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārtha bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisandhiṁ gṛhṇatti yatra satyānāṁ bhājanabhūtā bhavatti| yā upariṣṭhādgacchatti tāścāturmahārājikāṁstrayastriṁśānyāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-
prasavānbṛhatphalānabṛhānatapānsudaśānsudarśanānakaniṣṭhāndevāngatvā anityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|
ārabhadhvaṁ niṣkrāmata yu'yadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmāvinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyatīti||
atha tā arciṣastrisāhasra lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato'ttadhīryatte| anāgataṁ vyākartukāmo bhavati purastādattadhīryatte| narakopapattiṁ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṁ vyākartukāmo bhavati jñānunottardhoyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale'ttardhīyatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye'ttardhīyatte| pratyekabodhiṁ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe'ttardhīyatte||
atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha|
nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṁ svayamadhigamya vīra budhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|
dhīrābhirmunivṛṣa vāgbhiruttamābhiru-
tpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||
nākasmāllavaṇajalāgdirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṁ śrotuṁ samabhilaṣatti te janaughā iti||
bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasyānandānena kusīdena dārakeṇa mamaivaṁvidhaṁ satkāraṁ kṛtam|| evaṁ bhadatta|| eṣa ānanda kusīdo dārako'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṁkhyeyasamudānītāṁ bodhiṁ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṁbuddho loke bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasya deyadharmo yo mamāttike cittaprasāda iti||
idamavocadbhagavānāttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan||
sārthavāha iti||4||
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgapakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo mahāsārthavāho mahāsamudrādragrayānapātra āgataḥ| sa dvirapi trirapi svadevatāyācanaṁ kṛtvā mahāsamudramavatīrṇo bhagnayānapātra evāgataḥ|| tato 'sya mahānkheda utpannaḥ| sa imāṁ cittāmāpede| ko me upāyaḥ syādyena dhanārjanaṁ kuryāmiti| tasyaitadabhavat| ayaṁ buddho bhagavānsarvadevaprativiśiṣṭatara ātmahitaparahitapratipannaḥ kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ| yannvahamidānīmasya nāmnā punarapi mahāsamudramavatareyaṁ sidvayānapātrastvāgacche dupārdhena dhanenāsya pūjāṁ kuryāmiti||
sa evaṁ kṛtavyavasāyaḥ punarapi mahāsamudramavatīrṇo buddhānubhāvena ca ratnadvīpaṁ saṁprāpya mahāratnasaṁgrahaṁ kṛtvā kuśalasvastinā svagṛhamanuprāptaḥ|| sa mārgaśramaṁ prativinodya bhāṇḍaṁ pratyavekṣitumārabdhaḥ| tasya nānāvicitrāṇi ratnāti dṛṣṭvā mahāṁllābhotpannaḥ| cittayati ca| mayā īdṛśānāṁ ratnānāṁ śramaṇasya gautamasya upārdhaṁ dātavyaṁ bhaviṣyati| yannvahametāni svasyāḥ patnyā āyasena kārṣāpaṇadvayena vikrīya bhagavato gandhaṁ dadyāmiti| sa kārṣāpaṇadvayenāgaru krītvā jetavanaṁ gataḥ| tato 'patrapamāṇanūpo dvārakoṣṭhake sthitvāgaruṁ dhūpitavān||
atha bhagavātadrūpamṛdvyabhisaṁskāramabhisaṁskṛtavānyena sa dhūpa upari vihāyasamabhyudramya sarvāṁ ca śrāvastīṁ sphuritvā mahadabhrakūṭavadavasthitaḥ| tasya tadatyadbhutaṁ devamanuṣyāvarjanakaraṁ prātihāryaṁ dṛṣṭvā mahānprasāda utpannaḥ| sa svacittaṁ paribhāṣitavān| naitanmama pratinūyaṁ syādyadahaṁ bhagavattaṁ ratnairnābhyarcayeyamiti|| atha tena sārthavāhena bhagavānsaśrāvakasaṅgho 'ttarniveśane bhaktenopanimantritaḥ| tataḥ praṇītenāhāreṇa saṁtarpya mahāratnairavakīrṇaḥ| tatastāni ratnāni upari vihāyasamabhyudgamya mūrdhni bhagavato ratnakūṭāgāro ratnacchatraṁ ratnamaṇḍapaścāvasthitaḥ yanna śakyaṁ suśikṣitena karmakāreṇa karmāttevāsinā vā kartu yathāpi tadbuddhasya buddhānubhāvena devatānāñca devatānubhāvena||
atha sārthavāho dviguṇajātaprasādastatprātihāryadarśanānmūlanikṛtta iva drumo bhagavataḥ pādayornipatya praṇidhānaṁ kartumārabdhaḥ| anenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena cāndhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṁ sattvānāṁ tārayitā amuktānāṁ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṁ parinirvāpayiteti||
atha bhagavāṁstasya sārthavāhasya hetuparamparāṁ karmaparamparāṁ ca jñātvā smitaṁ prāviṣkārṣīt| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā rciṣo mukhānniścārya kāścidadhastādgacchatti kāścidupariṣṭhādgacchatti| yā adhastādgacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇānarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisandhiṁ gṛhṇatti yatra satyānāṁ bhājanabhūtā bhavatti| upariṣṭhādgacchatti tāścāturmahārājikāṁstrāyastriṁśānyāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchumakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyātaṁ kariṣyati iti||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato'ttardhīyatte| anāgataṁ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṁ vyākartukāmo bhavati pādatale'ttardhīyatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṁ vyākartukāmo bhavatijānunottardhīyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekabodhiṁ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||
atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha|
nānāvidho raṅgasahasracitro vaktrāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatodghavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṁ svayamadhigamya vīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|
dhīrābhirmunivṛṣa vāgbhiruttamābhi-
rutpannaṁ vyapaya saṁśayaṁ śubhābhiḥ||
nākasmāllavaṇajalādgirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṁ śrotuṁ samabhilaṣatti te janaughā iti||
bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasyānandānena sārthavāhena mamaivaṁvidhaṁ satkāraṁ kṛtam|| evaṁ bhadatta|| eṣa sārthavāho 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṁkhyepasamudānītāṁ bodhiṁ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnottamo nāma samyaksaṁbuddho bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasya deyadharmo yo mamāttike cittasyābhiprasādaḥ||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
vaḍika iti 6||
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣagandharvāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo gṛhapatiḥ śreṣṭhī prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ gṛhapateḥ patnī āpannasattvā saṁvṛttā| sā navānāṁ māsānāmatyayātprasūtā| dārako jāto abhinūpo darśanīyaḥ prāsādikaḥ|| tasya jātau jātimahaṁ kṛtvā vaḍika iti nāmadheyaṁ kṛtavānpitā| vaḍiko dārako 'ṣṭābhyo dhātrībhyo dattaḥ| aṁsadhātrībhyāṁ kṣīradhātrībhyāṁ maladhātrībhyāṁ krīḍanikā dhātrībhyām| so'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena<ānyaiśca>ottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| yadā mahānsaṁvṛttaḥ pañcavarṣo ṣaḍvarṣo vā tadā gurau bhaktiṁ kṛtvā sarvaśāstrāṇi adhītāni| tīkṣṇabuddhitayā śīghraṁ sarvaśāstrasya pāraṁ gataḥ||
tadanattaraṁ tasya vaḍikasya kiñcitpūrvajanmakṛtakarmavipākena śarīre kāyikaṁ duḥkhaṁ patitam| iti duḥkhī bhūtaścittāparaḥ sthitaḥ| kiṁ pāpaṁ kṛtaṁ mayādidaṁ kāyikaṁ duḥkhaṁ mama śarīre jātam|| tasya pitāpi putrasyedaṁ kāyikaṁ duḥkhabhāvaṁ dṛṣṭvā mahaḍudvignaḥ putrātyayaśaṅkayā dīnamānasaḥ śokāśruvyāptavadanastvaritaṁ vaidyamāhūya tasya putrasya rogaṁ darśayati| ko rogaḥ kena hetunā mama putrasya dehe jāta iti| tataḥ sa vaidyastasya rogacihnaṁ dṛṣṭvā cikitsāṁ kartumārabdhaḥ|| tathāpi tasya rogaśattirna bhavati punarvṛddhirbhavati|| pitā putrasya rogaṁ bṛddhaṁ jātaṁ dṛṣṭvā avaśyaṁ putro mariṣyati yadvaidyenāpi cāsya rogasya cikitsituṁ na śakyata iti mūrcchayā bhūmau patitaḥ|| taṁ dṛṣṭvā bhūyo'pi putrasya cittā jātā bhūyo 'pi cittayā mānasī vyathā jātā|| sa dārako rogo bhūto 'śakyo 'pi vadituṁ kathañcitpitaraṁ vabhāṣe| mā tāta sāhasaṁ| dhairyamavalambyottiṣṭha mamātyapāśaṅkayā mā bhūstvamapi mādṛśaḥ| mama nāmnā devānāṁ pūjāṁ kuru dānaṁ dehi tato mama svasthā bhaviṣyati|| sa gṛhapatiriti putrasya vaca ākarṇya sarvadevebhyaḥ pūjāṁ kṛtavānsarvabrāhmaṇatīrthikaparivrājakebhyo dānaṁ dattavān| tathāpi tasya rogaśattirna bhavati|| tadā tasya mahānmānaso duḥkho'bhūt| sarvadeveṣu pūjā kṛtā dāno 'pi dattaḥ pitrā mama tathāpi svasthā na bhavati|| tatastathāgataguṇānusmṛtya buddhaṁ namaskāraṁ kartumārabdhaḥ||
atrāttare nāsti kiñcidbuddhānāṁ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāṁ śamathavipaśyavihāriṇāṁ tridamathavastukuśalānāṁ caturodhottīrṇānāṁ caturṛddhipādacaraṇatalamupratiṣṭhitānāṁ caturṣu saṁgrahavastuṣu dīrgharātrakṛtaparicayānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāttānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakumumāḍhyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvavihārasamāpattikuśalānāṁ daśadiksamāpūrṇayaśasāṁ daśaśatavaśavartiprativiśiṣṭānāṁ trī rātrestrirdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṁkaṭaprāptaḥ kaḥ saṁbādhaprāptaḥ kaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāḍuddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṁ kasya kāmapaṅkanimagrasya hastoddhāramanupradadyāṁ kamāryadhanavirahitamāryadhanaiścaryādhipatye pratiṣṭhāpayeyaṁ kasyānavaropitāni kuśalamūlānyavaropayeyaṁ kasyāvaropitāni paripācayeyaṁ kasya paripakkāni vimocayeyam| āha ca|
apyevātikramedvelāṁ sāgaro makarālayaḥ|
na tu vaineyavatsānāṁ buddho velāmatikramet||
tato bhagavatā vaḍikasya gṛhapateḥ putrasya tāmavasthāṁ dṛṣṭvā sūryasahasrātirekaprabhāḥ kanakavarṇā marocayaḥ sṛṣṭāḥ yaistadgṛhaṁ samattādavabhāsitaṁ kalpasahasraparibhāvitāśca maitryaṁśava utsṛṣṭāḥ yairasya spṛṣṭamātraṁ śarīraṁ prahlāditam| tato bhagavāṁstasya dvārakoṣṭhakamanuprāptaḥ| dauvārikapuruṣeṇāsya niveditaṁ bhagavāndvāre tiṣṭhatīti|| aya vaḍikaḥ śreṣṭhiputro labdhaprasādo 'dhigatasamāśvāsa āha| praviśatu bhagavān svāgataṁ bhagavate ākāṅkṣāmi bhagavato darśanamiti|| atha bhagavānpraviśya prajñapta evāsane niṣaṇaḥ| niṣadya bhagavānvaḍikamuvāca| kiṁ te vaḍika vādhata iti|| vaḍika uvāca|| kāyikañca me duḥkhaṁ cetasikaṁ ceti|| tato 'sya bhagavatā sarvasattveṣu maitryupadiṣṭā ayaṁ te cetasikasya pratipakṣa iti| laukikaṁ ca cittamutpādayāmāsa| aho bata śakro devendro gandhamādanātparvatātkṣīrikāmoṣadhīmānayediti|| sahacittotpādādbhagavataḥ śakro devendro gandhamādanātparvatātkṣīrikāmoṣadhīmānīya bhagavate dattavānbhagavatā ca svapāṇinā gṛhītvā vaḍikāya dattā iyatte kāyikasya duḥkhasya paridāhaśamanīti||
sa kāyikaṁ prasrabdhisukhaṁ labdhā bhagavato 'ttike cittaṁ prasādayāmāsa prasannacittaśca rājñaḥ prasenajito nivedya bhagavattaṁ saśrāvakasaṅghaṁ bhojayitvā śatasahasreṇa vastreṇācchādya sarvapuṣpamālyairabhyarcitavān|| tataścetanāṁ puṣṇāti sma praṇidhiṁ cakāra| anenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena yathaivāhaṁ bhagavatā anuttareṇa vaidyarājena cikitsita evamahamapyanāgate 'dhvani andhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṁ sattvānāṁ tārayitā amuktānāṁ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṁ parinirvāpayiteti||
atha bhagavānvaḍikasya dhātuparamparāṁ karmaparamparāṁ ca jñātvā smitaṁ prāvirakārṣīt|| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣomukhānniścārya kāścidadhastādgacchatti kāścidupariṣṭhādgacchatti| yā adhastādgacchati tāḥ saṁjīvaṁ kālasūtraṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| te nirmitte cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisandhiṁ gahṇatti yatra satyānāṁ bhājanabhūtā bhavatti| yā upariṣṭhādgacchati tāścāturmahārājikāṁsrayastriṁśānyāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānavṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyatti||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavattamaṁva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṁ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṁ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṁ vyākartukāmo bhavati jānunottardhīyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekabodhiṁ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||
atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ttarhitāḥ | athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha|
nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṁ svayamadhigamya dhīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|
dhīrābhirmunivṛṣa vāgbhiruttamābhi-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||
nākasmālāvaṇajalādrirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṁ śrotuṁ samabhilaṣatti te janaughā iti||
bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasyānena vaḍikena gṛhapatiputreṇa mamaivaṁvidhaṁ satkāraṁ kṛtam|| evaṁ bhadatta|| eṣa ānanda vaḍiko gṛhapatiputro 'nena kuśalamūlena cittotpodana deyadharmaparityāgena ca trikalpāsaṁkhyeyasamudānītāṁ bodhiṁ samudānīya mahākaruṇāparibhāvitāaḥ ṣaṭ pāramitāḥ paripūrya śākyamunirnāma samyaksaṁbuddho bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasyadeyadharmo yo mamāttike cittaprasāda iti||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
padma iti 7||
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabho rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati sma jetavane 'nāthapiṇḍadasyārāme|| yadā bhagavālloke notpanna āsīttadā rājā prasenajittīrthikadevatārcanaṁ kṛtavānpuṣpadhūpagandhamālyavilepanaiḥ| yadā tu bhagavālloke utpanno rājā ca prasanejiddaharasūtrodāharaṇena vinīto bhagavacchāsane śraddhāṁ pratilabdhavāṁstadā prītisaumanasyajātastrirbhagavattamupasaṁkramya dīpadhūpagandhamālyavilepanairabhyarcayati||
athānyatama ārāmiko navaṁ padmamādāya rājñaḥ prasenajito 'rthaṁ śrāvastīṁ praviśati tīrthikopāsakena ca dṛṣṭaḥ śca| kimidaṁ padmaṁ vikrīṇīṣe|| sa kathayatyāmeti|| sa kretukāmo yāvadanāthapiṇḍado gṛhapatistaṁ pradeśamanuprāptaḥ| tena tasmāddviguṇena mūlyena vardhitam| tataḥ parasparaṁ vardhamānau yāvacchatasahasraṁ vardhitattau| athārāmikasyaitadabhavat| ayamanāthapiṇḍado gṛhapatiracañcalaḥ sthirasattvo nūnamatra kāraṇena bhavitavyamiti| tena saṁśayajātena sa tīrthikābhiprasannaḥ puruṣaḥ pṛṣṭaḥ kasyārthe bhavānevaṁ vardhata iti| sa āha| ahaṁ bhagavato nārāyaṇasyārthe iti|| anāthapiṇḍadāha| ahaṁ bhagavato buddhasyārthe iti|| ārāmika āha| ka eṣa buddho nāmeti|| tato 'nāthapiṇḍadena vistareṇāsya buddhaguṇā ākhyātāḥ|| tata ārāmiko 'nāthapiṇḍadamāha| gṛhapate 'haṁ svayameva taṁ bhagavattamabhyarcayiṣya iti||
tato 'nāthapiṇḍado gṛhapatirārāmikamādāya yena bhagavāṁstenopasaṁkrāttaḥ| dadarśārāmiko buddhaṁ bhagavantaṁ dvātriṁśatā mahāpuruṣalakṣaṇaissamalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ sanattato bhadrakam| sahadarśanāccārāmikeṇa tatpadmaṁ bhagavati kṣiptam| tataḥ kṣiptamātraṁ śakaṭacakrapramāṇaṁ bhūtvā upari bhagavataḥ sthitam||
atha sārāmikastatprātihārya dṛṣṭvā mūlanikṛtta iva drumo bhagavataḥ pādayornipatya kṛtakarapuṭaścetanāṁ puṣṇāti praṇidhiṁ ca kartumārabdhaḥ| anenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena cāndhe loke apariṇāyake buddho bhūyāsamatīrṇānāṁ sattvānāṁ tārayitā amuktānāṁ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṁ parinirvāpayiteti||
atha bhagavāṁstasyārāmikasya hetuparamparāṁ karmaparamparāṁ ca jñātvā smitaṁ prāvirakārṣīt| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchati kāścidupariṣṭādgacchatti| yā adhastādgacchati tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padma mahāpadmaṁ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisandhiṁ gṛhṇatti yatra satyānāṁ bhājanabhūtā bhavatti| yā upariṣṭhādgacchati tāścāturmahārājikāṁstrayastriṁśānyāmāṁstuṣitānnimāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānabṛhānatapānsuddaśānsudarśanānakaniṣṭhāndevāngatvā anityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|
ārabhadhvaṁ niṣkrāmata pujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyati iti||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṁ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṁ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṁ vyākartukāmo bhavati jānunottardhīyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekabodhiṁ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||
atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha|
nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṁ svayamadhigamya vīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|
dhīrābhirmunivṛṣa vāgbhirūtpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||
nākasmāllavaṇajalādgirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṁ śrotuṁ samabhilaṣatti te janaughā iti||
bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasi tvamānandānenārāmikeṇa prasādajātena mamaivaṁvidhāṁ pūjāṁ kṛtām|| evaṁ bhadatta|| eṣa ārāmiko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṁkhyeyasamudānītāṁ bodhiṁ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya padmottamo nāma samyaksaṁbuddho bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasya deyadharmo yo mamāttike cittaprasāda iti||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
pañcāla iti 8
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣagandharvāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati sma jetavane 'nāthapiṇḍadasyārāme|| tena khalu samayenottarapañcālarājo dakṣiṇapañcālarājena saha prativiruddho babhūva| *******************
atha rājā prasenajitkauśalyo yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekātte niṣaṇaḥ| ekātte niṣaṇo rājā prasenajitkauśalyo bhagavattamidamavocat| bhagavānnāma bhadattānuttaro dharmarājo vyasanagatānāṁ sattvānāṁ paritrātā anyonyavairiṇāṁ vairapraśamayitā| ayañcottarapañcālo rājā dakṣiṇapañcālarājena saha prativiruddhastau parasparameva mahājanavipraghātaṁ kutaḥ| tayorbhagavāndīrgharātrānugatasya vairasyopaśamaṁ kuryādanukampāmupādāyeti| adhivāsayati bhagavānnājñaḥ prasenajitaḥ kauśalyasya tūṣṇībhāvena|| atha rājā prasenajitkauśalyo bhagavatastūṣṇībhāvenādhivāsanāṁ viditvā bhagavataḥ pādau śirasā vanditvotthāyāsanātprakrāntaḥ||
atha bhagavāṁstasyā eva rātreratyayātpūrvānhe nivāsya pātracīvaramādāya yena vārāṇasī kāśīnāṁ nagaraṁ tena cārikāṁ prakrāntaḥ| anupūrveṇa cārikāṁ caranvārāṇasīmanuprāpto vārāṇasyāṁ viharati ṛṣipatane mṛgadāve|| yāvattayorviditaṁ bhagavānasmadvijitamanuprāpta iti|| yāvadbhagavatā ṛddhibalena caturaṅgabalakāyaṁ nirmāyottarapañcālarājastrāsitaḥ| sa bhīta ekarathamabhiruhya bhagavatsakāśamupasaṁkrāntaḥ|| tasya bhagavatā vairapraśamāya dharmo deśitaḥ| sa taṁ dharmaṁ śrutvā bhagavatsakāśe pravrajitaḥ| tena yujyamānena ghaṭamānena vyāyacchamānena sarvalkteśaprahāṇādarhattvaṁ sākṣātkṛtam||
dakṣiṇapañcālarājenāpi bhagavānsaśrāvakasaṅghastraimāsyaṁ śatarasenāhāreṇopanimantritaḥ śatasāhasreṇa ca vastreṇācchāditaḥ praṇidhānaṁ kṛtam| anenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena cāndhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṁ sattvānāṁ tārayitā amuktānāṁ mocayitā anāścastānāmāśvāsayitā aparinirvṛtānāṁ parinirvāpayiteti||
atha bhagavāndakṣiṇapañcālarājasya hetuparamparāṁ karmaparamparāṁ ca jñātvā smitaṁ prāvirakārṣīt| dharmatā khalu yasminsamaye buddhā bhagavataḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchatti kāścidupariṣṭhādgacchatti| yā adhastādgacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvā ca evaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisandhi gṛhṇatti yatra satyānāṁ bhājanabhūtā bhavatti| yā upariṣṭhādgacchatti tāścātarmuhārājikāṁstrāyastriśānyāmāṁstuṣitānnirmāṇaratīnyaranirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparottaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānabṛhānatapānsuddaśānsudarśanānakaniṣṭhāndevāngatvā anityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyati||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchati| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṁ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṁ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyate| manuṣyopapattiṁ vyākartukāmo bhavati jānunottardhīyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme kare 'ttardhīyatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe kare 'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekabodhiṁ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||
atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha|
nānāvidho raṅgasahasracitro vaktrāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayati jinā jitārayaḥ||
tatkālaṁ svayamadhigamya vīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|
dhīrābhirmunivṛṣa vāgbhiruttamābhi-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||
nākasmāllavaṇajalādrirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṁ śrotuṁ samabhilaṣatti te janaughā iti||
bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasyānandānena dakṣiṇapañcālarājena mamaivaṁ bhadatta| eṣānanda pañcālarājo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṁkhyeyasamudānītāṁ bodhiṁ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya vijayo nāma samyaksaṁbuddho bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasya deyadharmo yo mamāttike cittaprasādaḥ||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
dhūpa iti 9
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣagandharvāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme|| tena khalu samayena śrāvastyāṁ dvau śreṣṭhinau| tāvanyonyaṁ prativiruddhau babhūvatuḥ tābhyāmekaḥ pūraṇe 'bhiprasanno dvitīyo buddhe bhagavati|| tatastayoḥ parasparaṁ kathāḥ saṁkathya viniścaye vartamāne pūraṇopāsaka āha| buddhātpūraṇo viśiṣṭatara iti|| buddhopāsaka āha| bhagavānsamyaksaṁbuddho viśiṣṭatara iti|| tatastābhyāṁ sarvasvāpaharaṇe bandhanikṣepa<ḥ kṛ>taḥ||
yāvadrājñaḥ prasenajitaḥ śrutam| tenāmātyānāmājñā dattā| tayormomāṁsā kartavyeti|| tatastairamātyaissarvavijite ghaṇṭhāvaghoṣaṇaṁ kāritaṁ saptame divase buddhatīrthikopāsakayormīmāṁsā bhaviṣyati ye cādbhutāni draṣṭukāmāste āgacchattviti|| tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṁnipatiteṣu gagaṇatale cānekeṣu devatāsahasreṣu saṁnipatiteṣu gomayamaṇḍalake klṛpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṁ tīrthikopāsakena satyopapācanaṁ kṛtam| yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhā anena satyenemāni puṣpāṇyapaṁ ca dhūpa idaṁ ca pānīyaṁ tānupagacchatviti|| evaṁ pravyāhṛtamātre tāni puṣpāṇi bhūmau patitānyagnirnirvṛttaḥ pānīyaṁ pṛthivyāmastaṁ parikṣayaṁ paryādānaṁ gatam|| tato mahājanakāyena kilakilāprakṣveḍoccairnādo muktaḥ| yamabhivīkṣya tīrthyopāsakastūṣṇībhūto magdubhūtaḥ srastaskandho 'dhomukho niṣpratibhānaḥ pradhyānaparamaḥ kare kapolaṁ dattvā cittāparo vyavasthitaḥ||
tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṁ nayanābhyāmekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇajānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya satyopayācanaṁ kṛtam| yena satyena bhagavānsarvasattvānāmayyo 'nena satyenemāni puṣpāṇi dhūpa udakaṁ bhagavatamupagacchatviti| evaṁ pravyāhṛtamātre tāni puṣpāṇi haṁsapaṅktirivākāśe jetavanābhimukhaṁ saṁprasthitāni dhūpo 'bhrakūṭavaḍudakaṁ vaiḍūryaśalākavat|| atha sa mahājanakāyastatprātihāryaṁ dṛṣṭvā kilakilāprakṣveḍoccaiḥśabdaṁ kurvaṁsteṣāṁ saṁprasthitānāṁ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ||
tatastāni puṣpāṇi bhagavata upari sthitāni dhūpa udakaṁ cāgrataḥ|| tataḥ sa mahājanakāyo labdhaprasādo bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| teṣāṁ bhagavānidaṁ sūtraṁ bhāṣate sma||
tisra imā brāhmaṇagṛhapatayo 'graprajñaptayaḥ| katamāstisraḥ| buddhe ayaprajñaptirdharme saṅghe agraprajñaptiḥ|| katamā| ye kecidbrāhmaṇagṛhapatayaḥ sattvā apadā vā dvipadā vā bahupadā vā nūpiṇo vā 'nūpiṇo vā saṁjñino vā 'saṁjñino vā naisaṁjñino nāsaṁjñinastathāgato 'rhansamyaksaṁbuddhasteṣāmagra ākhyātaḥ| ye kecibduddhe 'bhiprasannā agre te 'bhiprasannāḥ| teṣāmagre 'bhiprasannānāmagra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṁ manuṣyeṣu vā manuṣyabhūtānām| iyamucyate brāhmaṇagṛhapatayo buddhe agraprajñaptiḥ|| dharme agraprajñaptiḥ katamā| ye keciddharmāḥ saṁskṛtā vā asaṁskṛtā vā virāgo dharmasteṣāmagra ākhyātaḥ| ye keciddharme 'bhiprasannā agre te 'bhiprasannāḥ| teṣāmagre 'bhiprasannānāmagra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṁ manuṣyeṣu vā manuṣyabhūtānām| iyamucyate brāhmaṇagṛhapatayo dharme ayaprajñaptiḥ|| saṅgheṣu agraprajñaptiḥ katamā| ye kecitsaṅghā vā gaṇā vā pūgā vā pariṣado vā tathāgataśrāvakasaṅghasteṣāmagra ākhyātaḥ| ye kecitsaṅghe 'bhiprasannā agre te 'bhiprasannāḥ| teṣāmagre 'bhiprasannānāmagra eva vipākaḥ pratikāṅkṣitavyo deveṣu devabhūtānāṁ | iyamucyate brāhmaṇagṛhapatayaḥ saṅghe agraprajñaptiḥ||
asminkhalu dharmaparyāye bhāṣyamāṇe teṣāṁ brāhmaṇagṛhapatīnāṁ kaiścidbuddhadharmasaṅgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścitpravrajya meva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhanya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtaṁ tena ca tīrthyopāsakena tathāgatāttike prasādaḥ pratilabdhaḥ| tato mūlanikṛtta iva drumaḥ pādayornipatya praṇidhānaṁ kartumārabdhaḥ| anenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena cāndhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṁ sattvānāṁ tārayitā amuktānāṁ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṁ parinirvāpayiteti||
atha bhagavāṁstasya tīrthikopāsakasya hetuparamparāṁ karmaparamparāṁ ca jñātvā smitaṁ prāvirakārṣīt| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchatti kāściḍupariṣṭhādgacchatti| yā adhastādgacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisandhiṁ gṛhṇatti yatra satyānāṁ bhājanabhūtā bhavati| yā upariṣṭhādgacchatti tāścāturmahārājikāṁsrayastriṁśānyāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyati iti||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṁ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṁ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'tardhīyatte| manuṣyopapattiṁ vyākartukāmo bhavati jānunorattardhīyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekabodhiṁ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||
atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha|
nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṁ svayamadhigamya vīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|
dhīrābhirmunivṛṣa bāgbhiruttamābhi-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||
nākasmāllavaṇajalāgdirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṁ śrotuṁ samabhilaṣatti te janaughā iti||
bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasi tvamānandānena tīrthikopāsakena mamaivaṁvidhaṁ satkāraṁ kṛtam|| evaṁ bhadatta|| eṣa ānanda tīrthopāsako 'nena kuśalamūlena cittotpādena ca trikalpāsaṁkhyeyasamudānītāṁ bodhiṁ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya acalo nāma samyaksaṁbuddho bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasya deyadharmo yo mamāttike cittaprasāda iti||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
rājeti 10
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣagandharvāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme|| tena khalu samayena rājā prasenajitkauśalo rājā cājātaśatrurubhāvapyetau parasparaṁ viruddhau babhūvatuḥ|| atha rājā 'jātaśatruścaturaṅgabalakāyaṁ saṁnahya hastikāyamaśvakāyaṁ rathakāyaṁ pattikāyaṁ rājānaṁ prasenajitaṁ kauśalamabhiniryāto yuddhāya||
aśrauṣīdrājā prasenajitkauśalo rājā ajātaśatruścaturaṅgabalakāyaṁ saṁnahya hastikāyamaśvakāyaṁ rathakāyaṁ pattikāyaṁ ca * * * * rājānamajātaśatruṁ pratyabhiniryāto yuddhāya|| atha rājñā 'jātaśatruṇā rājñaḥ prasenajitaḥ kauśalasya sarvo hastikāyaḥ paryasto 'śvakāyo rathakāyaḥ pattikāyaḥ paryastaḥ| rājā prasenajitkauśalo jito bhīto bhagraḥ parājitaḥ parāpṛṣṭhīkṛta ekarathena śrāvastīṁ praviṣṭaḥ| evaṁ yāvatrirapi||
atha rājā prasenajitkauśalaḥ śokāgāraṁ praviśyakare kapolaṁ dattvā cittāparo vyavasthitaḥ| tatra ca śrāvastyāmanyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena śrutaṁ yathā rājā prasenajitkauśalo jito bhagnaḥ parāpṛṣṭhīkṛta ekaratheneha praviṣṭa iti śrutvā ca punaryena rājā prasenajitkauśalastenopasaṁkrātta upasaṁkramya rājā prasenajitaṁ kauśalaṁ jayenāyuṣā ca vardhayitvovāca| kimarthaṁ deva śokaḥ kriyate 'haṁ devasya tāvatsuvarṇamanuprayacchāmi yena devaḥ punarapi yatheṣṭapracāraṇaṁ kariṣyatīti| tena tasya mahānsuvarṇarāśiḥ kṛto yatropaviṣṭaḥ puruṣa utthitaṁ puruṣaṁ na paśyati utthito vā upaviṣṭam||
atha rājñā prasenajitkauśalyena svaviṣaye carapuruṣāḥ samattata utsṛṣṭāḥ śṛṇuta janapravādāniti| yāvajjetavane dvau mallāvanyonyaṁ saṁjalpaṁ kurutaḥ| asti kesarī nāma saṁgrāmaḥ tatra ye kātarāḥ puruṣāste saṁgrāmaśirasi sthāpyatte ye madhyāste madhye ye utkṛṣṭāḥ śūrapuruṣāste pṛṣṭhata iti|| tataste rājñe iti veditavattaḥ śrutvā rājā prasenajitkauśalastathā caturaṅgabalakāyaṁ saṁnāhya hastikāyamaśvakāyaṁ rathakāyaṁ pattikāyaṁ ca rājānamajātaśatrubhiniryāto yuddhāya|| tato rājā prasenajitā kauśalena rājño 'jātaśatrorvaidehīputrasya sarvo hastikāyaḥ paryasto 'śvakāyo rathakāyaḥ pattikāyaḥ paryasto rājānamapyajātaśatruṁ vaidehīputraṁ jitaṁ bhītabhagnaparājitaṁ parāpṛṣṭhīkṛtaṁ jīvagrāhaṁ gṛhītvā ekarathe 'bhiropya yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekātte niṣīdatti| ekāttaniṣaṇṇo rājā prasenajitkauśalo bhagavattamityavocat| ayaṁ hi bhadatta rājā ajātaśatrudīrgharātramavairasya me vairī amapatrasya sapatno na cecchāmyenaṁ jīvitādyaparopayituṁ yasmādvayasyaputro 'yaṁ bhavati muñcāmyenamiti|| muñca mahārājetyuktvā bhagavāṁstasyāṁ velāyāṁ gāthāṁ bhāṣate|
jayo vairaṁ prasavati duḥkhaṁ śete parājitaḥ|
sukhaṁ śete hitvā jayaparājayam||
atha rājñaḥ prasenajitaḥ kauśasyaitadabhavat| yanmayā rājyaṁ pratilabdhaṁ tadasya śreṣṭhinaḥ prasādāt| yannvahamenaṁ vareṇa pravārayeyamiti|| atha rājā prasenajitkauśalastaṁ śreṣṭhinaṁ vareṇa pravārayati|| sa kathayati| ākāṅkṣāmi varaṁ saptāhaṁ me yathābhirucitaṁ rājyamanuprayacchateti|| tato rājā sarvavijite ghaṇṭhāvaghoṣaṇaṁ kāritaṁ dattaṁ me śreṣṭhine saptāhamekaṁ rājyamiti|| yāvattena śreṣṭhinā buddhapramukho bhikṣusaṅghassaptāhaṁ bhaktenopanimantritaḥ rājā ca prasenajitsaparivāraḥ yāvattaśca kāśikośaleṣu janakāyāḥ prativasatti teṣāṁ dūtasaṁpreṣaṇaṁ kṛtam| saptāhaṁ yūyaṁ sakalā yatheṣṭacāriṇaḥ sukhasparśaṁ viharata kiṁcidāgatya buddhaṁ śaraṇaṁ gacchata dharmaṁ ca bhikṣusaṅghaṁ ca māmakañca bhojanaṁ bhuñjānāstathāgataṁ paryupāsadhvamiti|| tena saptāhaṁ bhagavānsaśrāvakasaṅgho mahatā satkāreṇā satkṛtaḥ bahūni ca prāṇiśatasahasrāṇi kuśale niyojitāni|| saptāhasyātyayena bhagavataḥ pādayornipatya cetanāṁ puṣṇāti praṇidhiṁ cakāra| anenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena cāndhe loke anāyake apariṇāyake buddho bhūpāsamatīrṇānāṁ sattvānāṁ tārayitā amuktānāṁ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṁ parinirvāpayiteti||
atha bhagavāṁstasya śreṣṭhino hetuparamparāṁ karmaparamparāṁ ca jñātvā smitaṁ prāvirakārṣīt| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchati kāścidupariṣṭhādgacchatti| yā adhastādgacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ ni rbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇanarakāsteṣu śītibhūtvā nipatatti ye śītanarakāsteṣūṣṇībhūtvā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmitte cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisandhiṁ gṛhṇatti yatra satyānāṁ bhājanabhūtā bhavatti| yā upariṣṭhādgacchati tāścāturmahārājikāṁsrayastriṁśānyāmāṁstuṣitānirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyātaṁ kariṣyati iti||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṁ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṁ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṁ vyākartukāmo bhavati jānunottardhīyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekabodhiṁ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||
atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha|
nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatodvavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṁ svayamadhigamya vīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|
dhīrābhirmunivṛṣa vāgbhiru-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||
nākasmāllavaṇajalādrirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṁ śrotuṁ samabhilaṣatti te janaughā iti||
bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasi tvamānandānena śreṣṭhinā tathāgatasya saśrāvakasaṅghasyaivaṁvidhaṁ satkāraṁ kṛtaṁ mahājanakāyaṁ ca kuśale niyuktam|| evaṁ bhadatta|| eṣānanda śreṣṭhī anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṁkhyeyasamudānītāṁ bodhiṁ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūryābhayaprado nāma samyaksaṁbuddho bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasya deyadharmo yo mamāttike cittaprasāda iti||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
dvitīyo vargaḥ
nāvikā iti 11
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārdhavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati nadyā ajiravatyā adhastānnāvikagrāme|| atha te nāvikā yena bhagavāṁstenopasaṁkrāttā upasaṁkramya bhagavataḥ pādau śirasā vanditvaikātte nyaṣīdan| ekāttaniṣaṇāṁstānnāvikānbhagavāndharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati| anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm|| atha te nāvikā utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamya bhagavattamūcuḥ| adhivāsayatu bhagavānasmākaṁ nadyā ajirāvatyāstīre śvo bhaktena sārdhaṁ bhikṣusaṅghena nausaṁkrameṇottārayiṣyāma iti| adhivāsayati bhagavānnāvikātūṣṇībhāvena||
atha nāvikā nadyā ajiravatyāstīramapagatapāṣāṇaśarkarakaṭhalaṁ vasthāmāsurucchritacchatradhvajapatākaṁ nānāpuṣpāvakīrṇaṁ gandhaghaṭikādhūpitam| praṇītamāhāraṁ kṛtavattaḥ prabhūtañca puṣpasaṁgrahaṁ kṛtvā nausaṁkramaṁ puṣpamaṇḍapairalaṅkārayāmāsuḥ| bhagavataśca dūtena kālamārocayāmāsuḥ| samayo bhadatta sajjaṁ bhaktaṁ yasyedānīṁ bhagavānkālaṁ manyata iti|| atha bhagavānbhikṣuṇāparivṛto bhikṣusaṅghapuraskṛto yena nāvikagrāmakastenopasaṁkrātta upasaṁkramya purastādbhikṣusaṅghasya prajñapta evāsane nyaṣīdat|| atha te nāvikāḥ sukhopaniṣaṇaṁ buddhapramukhaṁ bhikṣusaṅghaṁ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṁ saṁtarpayatti | anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṁ saṁtarpya saṁpravārpa bhagavattaṁ bhuktavattaṁ viditvā dhautahastamapanītapātraṁ nīcatarāṇyāsanāni gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya|| atha bhagavāṁsteṣāṁ nāvikānāmāśayānuśayaṁ dhātuṁ prakṛtiñca jñātvā tādṛśīṁ caturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvānekairnāvikaiḥ srotaāpattiphalāni prāptāni kaiścitsakṛdāgāmiphalāni kaiścidanāgāmiphalāni kaiścitpravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtaṁ kaiścicchrāvakabodhau cittānyutpāditāni kaiścitpratyekabodhau kaiścidanuttarāyāṁ samyaksaṁbodhau| sarvā ca sā parṣadbuddanimnā dharmapravaṇā saṅghaprāgbhārā vyavasthitā|| tatastairnāvikairbhagavānmahatā satkāreṇa nausaṁkrameṇottāritaḥ sārdhe bhikṣusaṅghena||
bhikṣavo buddhapūjādarśanādāvarjitamanaso buddhaṁ bhagavattaṁ papracchuḥ| kutremāni bhagavataḥ kuśalamūlāni kṛtānīti|| bhagavānāha| tathāgatenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni yena tathāgatasyaivaṁvidhā pūjā| icchatha bhikṣavaḥ śrotum|| evaṁ bhadatta|| tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani bhāgīratho nāma samyaksaṁbuddho loka udapādi tathāgato 'rhansamyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa dvāṣaṣṭārhatsahasraparivṛto janapadacārikāṁ carangaṅgātīramanuprāptaḥ|| tasminsamaye 'nyataraḥ sārthavāho 'nekaśataparivāro nadyāṁ gaṅgāyāṁ sārthamuttārayati tasmiṁśca pradeśe mahattaskarabhayam|| atha dadarśa sārthavāho bhāgīrathaṁ samyaksaṁbuddhaṁ dvāṣaṣṭārhatsahasraparivṛtaṁ dṛṣṭvā ca punaḥ cittaṁ prasādayāmāsa prasannacittaśca bhagavattamāmantritavān| tatprathamatarameva bhagavattaṁ tārayiṣyāmīti|| adhivāsayati bhāgīrathaḥ samyaksaṁbuddhaḥ sārthavāhasya tūṣṇībhāvena|| tatastena sārthavāhena bhāgīrathaḥ samyaksaṁbuddho dvāṣaṣṭārhatsahasraparivṛto mahatyā vibhūtyā nausaṁkrameṇottāritaḥ praṇītena cāhāreṇa saṁtarpyānuttarāyāṁ samyaksaṁbodhau praṇidhānaṁ kṛtam||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tane samayena sārthavāho babhūvāhaṁ saḥ| mayā sa bhāgīrathaḥ samyaksaṁbuddho dvāṣaṣṭārhatsahasraparivṛto nausaṁkrameṇottāritaḥ praṇītenāhāreṇa saṁtarpitaḥ praṇidhānaṁ ca kṛtam| tasya me karmaṇo vipākenānattasaṁsāre mahatsukhamanubhūtamidānīmapyanuttarāṁ samyaksaṁbodhimabhisaṁbuddhasyaivaṁvidhā pūjā| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
stambha iti 12
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānaprayayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kauravyeṣu janapadacārikāṁ carankauravyaṁ nagaramanuprāptaḥ| sa ca kauravyo janakāyo buddhavaineya udāracittaḥ pradānaruciśca|| tato bhagavata etadabhavat| yannvahaṁ śakraṁ devendraṁ marudraṇaparivṛtamāhvayeyaṁ yaddarśanādeṣāṁ kuśalamūlavivṛddhiḥ syāditi| tato bhagavāṁllaukikaṁ cittamutpādayati| aho bata śakro devendro marudraṇasahāyo gośīrṣacandanamayaṁ stambhamādāya gacchediti|| sahacittotpādācchakro devendro marudraṇaparivṛta āgato yatra viśvakarmā catvāraśca mahārājā anekadevanāgayakṣakumbhāṇḍaparivṛtā gośīrṣacandanastambhamādāya| hāhākārakilakilāprakṣveḍoccairnādaṁ kurvāṇā bhagavato 'rthe gośīrṣacandanamayaṁ prāsādamabhisaṁskṛtavattaḥ|| tatastasminprāsāde śakreṇa devendreṇa bhagavānsaśrāvakasaṅgho divyenāhāreṇa divyena śayanāsanena divyairgandhamālyapuṣpaiḥ satkṛto gurukṛto mānitaḥ pūjitaḥ||
atha kauravyo janakāyastāṁ divyāṁ vibhūṣikāṁ dṛṣṭvā paraṁ vismayamāpanna imāṁ cittāmāpede| nūnaṁ buddho bhagavāṁlloke 'yyo yattu nāma sendrairdevaiḥ pūjyata ityāvarjitamanā bhagavattamupasaṁkrāttaḥ| bhagavataḥ pādābhivandanaṁ kṛtvaikātte nyaṣīdat| ekāttaniṣaṇaḥ kauravyo janakāyastasminprāsāde 'tyarthaṁ prasādamutpādayati||
tato bhagavāṁstatprāsādamattardhāpya anityatāpratisaṁyuktāṁ tādṛśīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvānekaiḥ kauravyanivāsibhirmanuṣyaiḥ strotasrāpattiphalānyanuprāptāni kaiścitsakṛdāgāmiphalāni kaiścidanāgāmiphalāni kaiścitpravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtaṁ kaiścicchrāvakabodhau cittānyutpāditāni kaiścitpratyekāyāṁ bodhau kaiścidanuttarāyāṁ samyaksaṁbodhau| sarvā ca sā parṣadbuddhanimnā dharmapravaṇā saṅghaprāgbhārā vyavasthāpitā||
tataste bhikṣavo bhagavato divyapūjādarśanādāvarjitamanaso buddhaṁ bhagavattaṁ papracchuḥ| kutremāni bhagavatā kuśalamūlāni kṛtānīti|| bhagavānāha|| tathāgatenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni yena tathāgatasyaivaṁvidhā pūjā| icchatha bhikṣavaḥ śrotum|| evaṁ bhadatta|| tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani brahmā nāma samyaksaṁbuddho loka udapādi tathāgato 'rhansamyaksaṁbuddho vidhāvaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| atha brahmā samyaksaṁbuddho dvāṣaṣṭārhatsahasraparivṛto janapadacārikāṁ carannanyatamāṁ rājadhānīmanuprāptaḥ|| aśrauṣīdrājā kṣatriyo mūrdhnābhiṣikto brahmā samyaksaṁbuddho dvāṣaṣṭārhatsahasraparivṛto janapadacārikāṁ carannasmākaṁ vijitamanuprāpta iti| śrutvā ca punarmahatyā rājardyā mahatā rājānubhāvena yena bhagavānbrahmā samyaksaṁbuddhastenopasaṁkrātta upasaṁkramya brahmaṇaḥ samyaksaṁbuddhasya pādau śirasā vanditvaikāttenyaṣīdat| ekāttaniṣaṇaṁ rājānaṁ kṣatriyaṁ mūrdhnābhiṣiktaṁ bhagavānbodhikarakairdharmaiḥ samādāpayati|| atha sa rājā labdhaprasāda utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamya bhagavattamidamavocat| adhivāsayatu me bhagavānasyāṁ rājadhānyāṁ traimāsyavāsāyāhaṁ bhagavattaṁ saśrāvakasaṅghamupasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairiti|| adhivāsayati brahmā samyaksaṁbuddho rājñastūṣṇībhāvane|| atha sa rājā mūrdhrābhiṣikto bhagavato 'rthe gośīrṣacandanamayaṁ prāsādaṁ kārayāmāsa| sa taṁ vicitrairvastrālaṅkārairalaṅkṛtaṁ nānāpuṣpāvakīrṇaṁ gandhaghaṭikādhūpitaṁ bhagavataḥ saśrāvakasaṅghasya niryātya traimāsyaṁ praṇītenāhāreṇa saṁtarpya vividhairvastaviśeṣairācchādyānuttarāyāṁ samyaksaṁbodhau praṇidhiṁ cakāra||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā kṣatriyo mūrdhnābhiṣikto babhūvāhaṁ saḥ| yanmayā brahmaṇaḥ samyaksaṁbuddhasyaivaṁvidhā pūjā kṛtā tasya me karmaṇo vipākenānattasaṁsāre mahatsukhamanubhūtamidānīmapyanuttarāṁ samyaksaṁbodhimabhisaṁbuddhasyaivaṁvidhā pūjā| tasmāttarhi bhikṣava evaṁ <śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣava> śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
snnātramiti 13
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme|| tena khalu samayena śrāvastyāṁ pañcamātrāṇi vaṇikśatāni kāttāramārgapratipannāni| te mārgātparibhraṣṭā vālukāsthalamanuprāptāḥ| te dharmaśramaparipīḍitāḥ kṣīṇapathyadanāśca madhyāhnasamaye tīkṣṇakararaśmisaṁtāpitā jaloddhṛtā iva matsyāḥ pṛthivyāmāvartatte duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayamānāstāni devatāsahasrāṇyāyācatte tadyathā śivavarūṇakuberavāsavādīni| na cainānkaścitparitrātuṁ samarthaḥ||
tatra cānyatara upāsako buddhaśāsanābhijñaḥ sa tānvaṇija āha| bhavatto buddhaṁ śaraṇaṁ gacchattviti|| tata ekaraveṇa sarva eva buddhaṁ śaraṇaṁ gatāḥ||
atrāttare nāsti kiñcibduddhānāṁ bhagavatāmajñātamadṛṣṭaviditamavijñātam| dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturoghottīrṇānāṁ caturṛddhipādacaraṇatalapratiṣṭhitānāṁ caturṣu saṁgrahavastuṣu dīrgharātrakṛtaparicayānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāttānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvasamāpattikuśalānāṁ daśabalināṁ daśadiksamāpūrṇayaśasāṁ daśaśatavaśavartiprativiśiṣṭānāṁ trī rātrestrirdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṁkaṭaprāptaḥ kaḥ saṁvāghaprāptaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṁ kasya kāmapaṅkanimagnasya hastoddhāramanupradadyāṁ kamāryadhanavirahitamāryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṁ kasyānavaropitāni kuśalamūlānyavaropayeyaṁ kasyāvaropitāni paripācayeyaṁ kasya paripakkāni vimocayeyam| āha ca|
apyevātikramedvelāṁ sāgaro makarālayaḥ|
na tu vaineyavatsānāṁ buddho velāmatikramet||
yāvatpaśyati bhagavānsaṁbahulānvaṇijo vyasanasaṁkaṭasaṁbādhaprāptān|| tataścakṣuḥsaṁpreṣaṇamātreṇa jetavane 'ttarhito bhikṣugaṇaparivṛtastaṁ pradeśamanuprāptaḥ|| dadaśuste vaṇijo bhagavattaṁ sabhikṣusaṅghaṁ dṛṣṭvā uccairnādaṁ muktavattaḥ|| tato bhagavatā laukikaṁ cittamutpāditam| aho bata śakro devendro māhendraṁ varṣamutsṛjatu śītalāśca vāyavo vāttviti| sahacitotpādādādbhagavataḥ śakreṇa māhendraṁ varṣamutsṛṣṭaṁ śītalāśca vāyavaḥ preṣitā yata ste<ṣāṁ> vaṇijāṁ tṛṣā vigatā dāhaśca praśāttaḥ|| tatastairvaṇigbhiḥ saṁjñā pratilabdhā bhagavatā caiṣāṁ mārga ākhyāto yena śrāvastīmanuprāptāḥ||
te mārgaśramaṁ prativinodya tatovatsakāśamupasaṁkrāttāḥ| teṣāṁ bhagavatā tādṛśī caturāryasatyaprativedhikī dharmadeśanā kṛtā yāṁ śrutvā kaiścitsrotaāpattiphalamadhigataṁ kaiścitsakṛdāgāmiphalaṁ kaiścidanāgāmiphalaṁ kaiścitpravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtaṁ kaiścicchrāvakabodhau cittānyutpāditāni kaiścitpratyekāyāṁ bodhau kaiścidanuttarāyāṁ samyaksaṁbodhau| yaddūyasā sā parṣadbuddhanimnā dharmapravaṇā saṅghaprāgbhārā vyavasthitā||
bhikṣavaḥ saṁśayajātāssarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| āścarye bhagavanyāvadime vaṇijo bhagavatā kāttāramārgātparitrātāḥ sahacittotpādācca māhendravarṣe vṛṣṭaṁ śītalāśca vāyavaḥ pravātā iti|| bhagavānāha| tathāgatenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyapānyodhavatpratyupasthitānyavaśyaṁbhāvīni| mayaitāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyate nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi api śatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani candano nāma samyaksaṁbuddho loka udapādi tathāgato 'rhansamyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| atha candanaḥ samyaksaṁbuddho janapadacārikāṁ carannanyatamāṁ rājadhānīmanuprāptaḥ|| atha rājā kṣatriyo murdhnābhiṣikto yena candanaḥ samyaksaṁbuddhastenopasaṁkrāttaḥ| upasaṁkramya candanasya samyaksaṁbuddhasya pādau śirasā vanditvaikātte nyaṣīdat| ekātte niṣaṇaṁ rājānaṁ kṣatriyaṁ mūrdhrābhiṣiktaṁ candanaḥ samyaksaṁbuddho bodhikarakairdharmaiḥ samādāpayati| atha rājā kṣatriyo mūrdhrābhiṣikta utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena candanaḥ samyaksaṁbuddhastenāñjaliṁ praṇamya candanaṁ samyaksaṁbuddhamidamavocat| adhivāsayatu me bhagavānasyāṁ rājadhānyāṁ traimāsyavāsāya sārdhaṁ bhikṣusaṅgheneti| adhivāsayati candanaḥ samyaksaṁbuddho rājñastūṣṇībhāvena|| tatra ca samaye mahatī anāvṛṣṭiḥ prādurbhūtā yayā nadyudapānānyalpasalilāni saṁvṛttāni puṣpaphalaviyuktāśca pādapāḥ|| tato rājā candanaṁ samyaksaṁbuddhamadhyeṣituṁ pravṛttaḥ| bhagavannasminnagaramadhye puṣkiriṇīṁ gandhodakaparipūrṇāṁ kārayiṣyāmi yatra bhagavānsaśrāvakasaṅghaḥ snāsyati| apyeva nāma bhagavataḥ snānādasminme vijite devo varṣediti| adhivāsayati bhagavāṁścandanaḥ samyaksaṁbuddho rājñastūṣṇībhāvena||
tato rājñā kṣatriyeṇa mūrdhrābhiṣiktenāmātyebhya ājñā dattā gandhodakaṁ sajjīkurvattu bhavatto ratnamayāṁśca kumbhānye vayaṁ bhagavattaṁ saśrāvakasaṅghaṁ snnāpayiṣyāma iti|| tato rājñā amātyagaṇaparivṛtena tannagaramapagatapāṣāṇaśarkarakaṭhallaṁ vyavasthāpitamucchritadhvajapatākaṁ nānāpuṣpāvakīrṇaṁ gandhodakapariṣiktaṁ vicitradhūpadhūpitaṁ puṣkiriṇī cāsya kāritā|| tato bhagavāṁścandanaḥ samyaksaṁbuddhaḥ sarvānugrahārthamekacīvarakaḥ puṣkiriṇyāṁ sthitaḥ| tato rājñāmātyagaṇaparivṛtena candanaḥ samyaksaṁbuddhaḥ saśrāvakasaṅgho nānāgandhaparibhāvitenodakena snāpitaḥ| sahasnānādeva candanasya samyaksaṁbuddhasya śakreṇa devendreṇa tathāvidhaṁ māhendraṁ varṣamutsṛṣṭaṁ yena sarvasasyāni niṣpannāni taddaitukañca mahājanakāyena buddhe bhagavati śraddhā pratilabdhā aneke ca gandhastūpāḥ pratiṣṭhāpitāḥ| ye ca tatra candanaṁ samyaksaṁbuddhaṁ śaraṇaṁ gatāḥ rve te parinirvṛtā ahamekasteṣāmavaśiṣṭaḥ| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
ītiriti 14
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣagandharvāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe|| tasmiṁśca samaye nāḍakanthāyāṁ mahājanamarako babhūva| tato janakāyo rogaiḥ pīḍitastāni tāni devatāsahasrāṇyāyācate śivavaruṇakuberavāsavādīni na cāsya sā ītirupaśamaṁ gacchati|| athānyatama upāsako nāḍakanthāyāṁ prativasati| sa nāḍakantheyānbrāhmaṇagṛhapatīnidamavocat| eta yūyaṁ buddhaṁ śaraṇaṁ gacchata tañca bhagavattamāyācadhvamihāgamanāyāpyeva bhagavatā svalpakṛcchreṇāsyā ītervyupaśamaḥ syāditi|| atha nāḍakantheyā brāhmaṇagṛhapatayo bhagavattamāyācituṁ pravṛttāḥ| āgacchatu bhagavānasmādyasanasaṁkaṭānmocayeti||
atrāttare nāsti kiñcibduddhānāṁ bhagavatāmajñātamadṛṣṭamaviditavijñātam| dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturoghottīrṇānāṁ caturṛddhipādacaraṇatalasupratiṣṭhitānāṁ caturṣu saṁgrahavastuṣu dīrgharātrakṛtaparicayānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāttānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvasamāpattikuśalānāṁ daśabalabalināṁ daśadiksamāpūrṇayaśasāṁ daśaśatavaśavartiprativi<śi>ṣṭānāṁ trī rātrestrirdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṁkaṭaprāptaḥ kaḥ saṁbādhaprāptaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāḍuddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṁ kasya kāmapaṅkanimagnasya hastoddhāramanupradadyāṁ kamāryadhanavirahitamāryadhanaiścaryādhipatye pratiṣṭhāpayeyaṁ kasyānavaropitāni kuśalamūlānyavaropayeyaṁ kasyāvaropitāni paripācayeyaṁ kasya paripakkāni vimocayeyam| āha ca|
apyevātikramedvelāṁ sāgaro makarālayaḥ|
na tu vaineyavatsānāṁ buddho velāmatikramet||
atha bhagavānpūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto nāḍakanthāmanuprāptaḥ| tato bhagavatā tannagaraṁ sarve hṛdimaitryā sphuṭaṁ yato marakāḥ prakrāttāḥ īti<śca> vyupaśāttā| tatasteṣāṁ brāhmaṇagṛhapatīnāṁ buddhadarśanānmahāprasāda utpannaḥ prasādajātaiśca bhagavānsaśrāvasaṅghaḥ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ saṁpravāritaḥ| tatastebhyo bhagavatā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvānekairbrāhmaṇagṛhapatibhiḥ strotaāpattiphalamanuprāptamaparaiḥ sakṛdāgāmiphalamaparairanāgāmiphalamaparaiḥ pravrajya sarvakleśaprahāṇadarhattvaṁ sākṣātkṛtaṁ sarvaṁ ca tannagaraṁ buddhanimnaṁ dharmapravaṇaṁ saṅghaprāgbhāraṁ saṁvṛttam||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavataṁ papracchuḥ| āścaryaṁ bhadatta yāvadime sattvā bhagavataḥ prasādādyasanagatāḥ satto vyasanātparimuktā iti|| bhagavānāha| tathāgatenaivaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| mayaiva tāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani candro nāma samyaksaṁbuddho loka udapādi tathāgato 'rhansamyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| atha candraḥ samyaksaṁbuddho janapadacārikāṁ carannanyatamāṁ rājadhānīmanuprāptaḥ|| aśrauṣīdrājā kṣatriyo mūrdhrābhiṣiktaścandraḥ samyaksaṁbuddho 'smākaṁ vijitamanuprāpta iti śrutvā ca punarmahatyā rājardyā mahatā rājānubhāvena samanvāgato yena candraḥ samyaksaṁbuddhastenopasaṁkrāttaḥ| upasaṁkramya candrasya samyaksaṁbuddhasya pādau śirasā vanditvaikātte nyaṣīdat| ekāttaniṣaṇaṁ rājānaṁ kṣatriyaṁ mūrdhrābhiṣiktaṁ candrassamyaksaṁbuddho bodhikarakairdharmaiḥ samādāpayati|| atha rājā kṣatriyo mūrdhrābhiṣikto labdhaprasāda utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena candraḥ samyaksaṁbuddhastenāñjaliṁ praṇamya candraṁ samyaksaṁbuddhamidamavocat| adhivāsayatu me bhagavāniha vāsaṁ traimāsyaṁ sārdhaṁ bhikṣusaṅghena| ahaṁ bhagavattamupasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairiti| adhivāsayati candraḥ samyaksaṁbuddho rājñastūṣṇībhāvena|| tasya ca rājño nagare tena samayena mahājanamarako babhūva ītiśca yena sa mahājanakāyo 'tīva saṁtapyate|| tato rājñā vyādhipraśamanārthaṁ candraḥ samyaksaṁbuddho 'dhīṣṭaḥ| sādhu bhagavankriyatāmasyā īterupaśamopāya iti|| tato bhagavāṁścandraḥ samyaksaṁbuddho rājānamuvāca| gacchamahārājemāṁ saṁghāṭīṁ dhvajāgre baddhvā mahatā satkāreṇa sve vijite paryāṭayāsyāśca mahāttamutsavaṁ kuru sarvañca mahājanakāyaṁ buddhānusmṛtau samādāpayeti te svastirbhaviṣyatīti|| tato rājñā yathānuśiṣṭaṁ sarvaṁ tathaiva ca kṛtaṁ taddhetu tatpratyayañca sarvā ītayaḥ praśāttāḥ| tataḥ sa janakāyo labdhaprasādo rājāmātyapaurāśca buddhaṁ śaraṇaṁ gatā dharma saṅghaṁ śaraṇaṁ gatāḥ||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūvāhaṁ saḥ| mayāsau candrasya samyaksaṁbuddhasya mahatī pūjā kṛtā| tasya me karmaṇo vipākena devamanuṣyasaṁprāpakaṁ saṁsāre mahatsukhamanubhūtamidānīmapi taddhaitukyeva vibhūtiryena yaccittayāmi yatprārthaye tattathaiva sarvaṁ samṛdhyati| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
prātihāryamiti 15
buddhao bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati sma veṇuvane kalandakanivāpe|| yadā rājñā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitādyaparopitaḥ svayameva ca rājye pratiṣṭhitaḥ tadā ye aśrāddhāste balavato jātāḥ śrāddhāstu durbalāḥ saṁvṛttāḥ|| yāvadanyatamo vṛddhāmātyo 'śrāddho bhagavacchāsanavidveṣī| sa brāhmaṇebhyo yajñamābdho yaṣṭum| tatrānekāni brāhmaṇaśatasahasrāṇi saṁnipatitāni| taiḥ kriyākāraḥ kṛtaḥ na kenacicchramaṇagautamaṁ darśanāyoyasaṁkramitavyam|| atha te brāhmaṇāḥ kṛtāvayaḥ samagrāḥ saṁmodamānā vīthīmadhye vedoktena vidhinā śakramāyācituṁ pravṛttā ehyehyahalyājāra||
atrāttare nāsti kiñcibduddhānāṁ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturoghottīrṇānāṁ caturṛddhipādacaraṇatalasupratiṣṭhitānāṁ caturṣu saṁgrahavastu<ṣu> dīrgharātrakṛtaparicayānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāttānāṁ ṣaḍṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvasamāpattikuśalānāṁ daśabalabalināṁ daśadiksamāpūrṇayaśasāṁ daśaśatavaśavartiviśiṣṭānāṁ trī rātrestrierdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṁbādhaprāptaḥ kaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāpāḍuddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṁ kasya kāmapaṅkanimagnasya hastoddhāramanupradadyāṁ kamāryadhanavirahitamāryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṁ kasyānavaropitāni kuśalamūlānyavaropayeyaṁ kasyāvaropitāni paripācayeyaṁ kasya paripakkāni vimocayeyam| āha ca|
apyevātikramedvelāṁ sāgaro makarālayaḥ|
na tu vaineyavatsānāṁ buddho velāmatikramet||
paśyati bhagavān| ime brāhmaṇāḥ pūrvāvaropitakuśalamūlāgṛhītamokṣamārgāḥ svahitaiṣiṇo 'bhimukhā nirvāṇe bahirmukhāḥ saṁsārādakalyāṇamitrasaṁsargādidānīṁ macchāsanaṁ vidviṣatti yannvahameṣāṁ vinayahetorautsukyamāpadyeyeti|| atha bhagavāñchakraveṣamabhinirmāya taṁ yajñavāṭaṁ divyenāvabhāsenāvabhāsyāvataritumārabdhaḥ| tataste brāhmaṇā hṛṣṭatuṣṭapramuditā udayaprītisaumanasyajātā ekasamūhenoktaḥ| ehyehi bhagavansvāgataṁ bhagavata iti| tato bhagavāñchakraveṣadhārī prajñapta evāsane niṣaṇaḥ|| eṣa śabdo rājagṛhe nagare samattato visṛtaḥ yajñe śakro devendro 'vatīrṇa iti yaṁ śrutvānekāni prāṇiśatasahasrāṇi saṁnipatitāni|| tato bhagavānāvarjitā brāhmaṇā viditvā śakraveṣamattardhāpya buddhaveṣeṇaiva sthitvā tādṛśīṁ caturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvā ṣaṣṭyā brāhmaṇasahastrairviṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalaṁ sākṣātkṛtamanekaiśca prāṇiśatasahasrairbhagavati śraddhā pratilabdhā||
tato bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| āścaryaṁ bhadatta yāvadebhirbrāhmaṇairbhagavattamāmya satyadarśanaṁ kṛtamanekaiśca prāṇiśatasahasrairmahānprasādo 'dhigata iti|| bhagavānāha| tathāgatenaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyghavatpratyupasthitānyavaśyaṁbhāvīni| mayaitāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani indradamano nāma samyaksaṁbuddho loka udapādi tathāgato 'rhansamyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| janapadacārikāṁ carannanyatamāṁ rājadhānīmanuprāptaḥ| sā rājadhānī tīrthikāvaṣṭabdhā|| aśrauṣīdanyatamo rājā kṣatriyo mūrdhrābhiṣikta indradamanaḥ samyaksaṁbuddho 'smākaṁ vijitamanuprāpta iti śrutvā ca punarmahatyā rājardyā mahatā rājānubhāvena samanvāgato yenendramanassamyaksaṁbuddhastenopasaṁkrāttaḥ| upasaṁkramya bhagavata indradamanasya samyaksaṁbuddhasya pādau śirasā vanditvaikātte niṣaṇaḥ| ekātte niṣaṇaṁ rājānaṁ kṣatriyaṁ mūrdhrābhiṣiktamindradamanaḥ samyaksaṁbuddho bodhisattvakarakairdharmaiḥ samādāpayati| atha sa rājā labdhaprasāda utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yenendradamanassamyakasaṁbuddhastenāñjaliṁ praṇamya indradamanaṁ samyaksaṁbuddhamidamavocat| adhivāsayatu me bhagavāṁstraimāsyavāsāya| ahaṁ bhagavatamupasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairiti|| bhagavānāha| asti te mahārāja vijite kaścidvihāro yatrāgattukā gamikāśca bhikṣavo vāsaṁ kalpayiṣyattīti|| rājovāca| nāsti bhagavankiṁ tarhi tiṣṭhatu bhagavānāhaṁ vihāraṁ kārayiṣyāmi yatrāgattukā gamikāśca bhikṣavo vāsaṁ kalpayiṣyattīti|| tato rājā tathāgatasyārthe vihāraḥ kārita āvidvaprākāratoraṇo gavākṣaniryūhajālārdhacandravedikāpratimaṇḍita āstaraṇopeto jalādhārasaṁpūrṇastarugaṇaparivṛto nānāpuṣpaphalopetaḥ kṛtvā ca bhagavataḥ saśrāvakasaṅghasya niryātito 'dhīṣṭaśca bhagavānmahāprātihāryaṁ prati|| tato bhagavatā indradamanena samyaksaṁbuddhena rājño 'dhyeṣayā mahāprātihāryaṁ vidarśitaṁ buddhāvataṁsakavikrīḍitaṁ yaddarśanādrājā sāmātyanaigamajānapadaḥ sarve ca nāgarāḥ suprasannāḥ śāsane saṁraktatarāḥ saṁvṛttāḥ||
kiṁ manyadhve bhikṣavo yo 'sau tena kālane tena samayena rājā babhūvāhaṁ saḥ| mayā sā indradamanasya samyaksaṁbuddhasyaivaṁvidhā pūjā kṛtā| tasya me karmaṇo vipākena saṁsāre 'nattaṁ sukhamanubhūtamidānīṁ me tathāgatasya sata iyaṁ śāsanaśobhā| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
pañcavārṣikamiti 16
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣagandharvāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati sma veṇuvane kandakanivāpe|| yadā devadattena puruṣeṇa bhagavacchāsane 'narthasahasrāṇi kṛtāni na ca śakitaṁ bhagavato romeñjanamapi kartuṁ tadā rājānamajātaśatrumāmantritavān| kriyatāṁ rājagṛhe kriyākāro na kenacicchramaṇasya gautamasyopasaṁkramitavyaṁ piṇḍakena vā pratipādayitavya evamayamalabdhalābho 'labdhasaṁmāno niyatamanyadeśaṁ saṁkrāttiṁ kariṣyatīti|| rājñā tathā kāritam|| tatra ye upāsakā dṛṣṭasatyāste rodituṁ pravṛttāḥ| hā kaṣṭamanāthībhūtaṁ rājagṛhanagaraṁ yatra hi nāmoḍumbarapuṣpaḍurlabhaprāḍurbhāvaṁ buddhaṁ bhagavattamāsādya tasya na śakyate saṁgrahaḥ kartumiti|| eṣa śabdaḥ śrutiparamparayā bhikṣubhiḥ śrutastata āyuṣmatānandena yathāśrutaṁ bhagavato niveditaḥ|| bhagavānāha| alpotsukastvamānanda bhava tathāgatā evātra kālajñāḥ| api tu yāvacchāsanaṁ me tāvacchrāvakāṇāmupakaraṇavaikalyaṁ na bhaviṣyati prāgevedānīmiti||
atrāttare śakrasya devānāmindrasyādhastājjānadarśanaṁ pravartate| sa paśyati bhagavacchāsanasyaivaṁvidhāṁ vikṛtim| sahadarśanādeva dāyakadānapatīnāmutsāhasaṁjanananārthaṁ buddhotpādasya māhātmya saṁjana nārthamajātaśatrordevadattasya ca madadarpacchittyarthamātmanaśca prasāda saṁjanārtha sakalaṁ rājagṛhamudāreṇāvabhāsenāvabhāsyoccaiḥśabdamudāharitavān| eṣo 'hamadyāgreṇa bhagavattaṁ saśrāvakasaṅghaṁ divyaiścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairupasthāsyāmi| ityuktvā yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvaikātte sthitaḥ| atha śakro devendro bhagavattamidamavocat| adhivāsayatu me bhagavānasminneva rājagṛhe nagare 'haṁ bhagavattamupasthāsyāmi divyaiścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairiti|| bhagavānāha| alaṁ kauśika kṛtametadyāvadeva cittamabhiprasannaṁ bahavo hi loke puṇyakāmā iti|| śakraḥ prāha| adhivāsayatu me bhagavānpañca varṣāṇi tathāgatasyārthe pañcavārṣikaṁ kariṣyāmīti|| bhagavānāha| alaṁ kauśika kṛtametadyāvaccittamabhiprasannaṁ bahavo hi loke puṇyakāmā iti|| śakraḥ prāha| adhivāsayatu me bhagavānpañca divasāniti|| tato bhagavānsvapuṇyabalapratyakṣīkaraṇārtha śakrasya ca devendrasyānugrahārthamanāgatapañcavārṣikaprabandhahetoścādhivāsitavāṁstūṣṇībhāvena||
atha śakro devendro bhagavatastūṣṇībhāvenādhivāsanāṁ viditvā| taddeṇuvanaṁ vaijayattaṁ prāsādaṁ pradarśitavāndivyāni cāsanāni divyāḥ puṣkiriṇīrdivyañca bhojanam|| atha bhagavānprajñapta evāsane niṣaṇaḥ| tataḥ śakro devendraḥ sukhopaniṣaṇaṁ buddhapramukhaṁ bhikṣusaṅghaṁ viditvānekadevatāsahasraparivṛtaḥ svahastaṁ saṁtarpayati saṁpravārayati| anekaparyāyeṇa svahastaṁ saṁtarpya saṁpravārya bhagavattaṁ bhuktavattaṁ viditvā dhautahastamapanītapātraṁ nīcataramāsanaṁ gṛhītvā bhagavataḥ purastānniṣaṇo dharmaśravaṇāya| tato bhagavāṁśchakraṁ devendraṁ saparivāraṁ dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati|| paśyati ca rājā 'jātaśatrurupariprāsādatalagataḥ sanbhagavato veṇuvane evaṁvidhāṁ pūjāṁ dṛṣṭvā ca punarvipratisārajāto mahāttaṁ prasādaṁ praveditavān| rājagṛhanivāsinaśca paurā dharmavegaprāptā rājānamupasaṁkramyaivamūcuḥ| muṣyatte deva mahārāja rājagṛhanivāsinaḥ paurā patra nāma devāḥ pramattāḥ sattaḥ prasādavihāriṇo divyānviṣayānapahāya bhagavattaṁ pūjayatti| sādhu deva udghāṭyatāṁ kriyākāra iti||
tato rājñā 'jātaśatruṇā kriyākāramudghāṭya rājagṛhe nagare ghaṇṭhāvaghoṣaṇāṁ kāritaṁ kriyatāṁ bhagavataḥ satkāro yathāsukhamiti|| tato rājagṛhanivāsinaḥ paurāḥ saparivārā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātāḥ puṣpagandhamālyānyādāpa bhagavattaṁ darśanāyopasaṁkrāttāḥ| tato devairmanuṣyaiśca bhagavato mahānsatkāraḥ kṛtaḥ bhagavatā na tadadhiṣṭhānaṁ devamanuṣyāṇāṁ tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvānekairdevamanuṣyaiḥ satyadarśanaṁ kṛtam||
bhikṣavo bhagavataḥ pūjāṁ dṛṣṭvā saṁśayajātā bhagavattaṁ papracchuḥ| āścaryaṁ bhadatta yadbhagavataḥ śāsane evaṁvidha utsava iti|| bhagavānāha| tathāgatenaivaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| mayaitāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau pacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani ratnaśailo nāma samyaksaṁbuddho loka udapādi tathāgato 'rhansamyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa janapadacārikāṁ carannanyatamāṁ rājadhānīmanuprāptaḥ| tasyāṁ ca rājadhānyāṁ dharmabuddhirnāma rājā rājyaṁ kārayati tasyāṁ ca rājadhānyāṁ mahatī ītiḥ|| tatastena rājñā ītipraśamanahetorbhagavānsaśrāvakasaṅghastraimāsye bhaktenopanimantritaḥ|| trayāṇāṁ māsānāmatyayena sā ītiḥ praśāttā|| tato rājñā nāgaraiścāvarjitamānasaistathāgatasya saśrāvakasaṅghasya pañcavārṣika kṛtam|| āha ca|
rājabhūtena ānanda ratnaśailo mahādyutiḥ|
adhīṣṭaḥ śāttikāmena akārṣītpañcavārṣikamiti||
kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūvāhaṁ saḥ| yanmayā ratnaśailasya tathāgatasya pañcavārṣikaṁ kṛtaṁ tena me saṁsāre mahatsukhamanubhūtaṁ taddaitukaścedānīṁ tathāgatasyaivaṁvidhaḥ satkāraḥ parinirvṛtasya ca me śāsane anekāni pañcavārṣikaśatāni bhaviṣyatti| tasmātarhi bhikṣava evaṁ śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo garukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
stutiriti 17
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu samayena śrāvastyāṁ pañcamātrāṇi gāndharvikaśatāni goṣṭhikānāṁ prativasatti|| tatra ca kāle supriyo nāma gāndharvikarājo 'bhyāgataḥ| tasyaivaṁvidhā śaktiḥ| ekasyāṁ tantryāṁ sapta svarānādarśayatyekaviṁśitiṁ mūrcchanāḥ|| sa ṣaṇmahānagarāṇyapaṭukānyudghoṣayamāṇaḥ śrāvāstīmanuprāptaḥ| śrāvastīnivāsibhiśca gāndharvikai rātre niveditam|| rājāha| alpotsukā bhavattu bhavatto vayamatra kālajñā bhaviṣyāma iti||
atha supriyasya gāndharvikarājasyaitadabhavat| evamanuśrūyate rājā prasenajidgāndharve 'tīva kuśalaḥ| yannvahamanena saha vādamārocayeyamiti|| tataḥ supriyo gāndharvikarājo yena rājā prasenajitkauśalastenopasaṁkrāntaḥ| upasaṁkramya rājānaṁ prasenajitaṁ kauśalamidamavocat| śrutaṁ me rājanyathā tvaṁ gāndharvakuśala iti yadi te aguru mīmāṁsasveti|| tato rājñā prasenajitā tasya vikṣepaḥ kṛta uktaśca sādho asti me gururjetavane sthito 'nuttaro gāndharvikarāja ehi tatsamīpaṁ yāsyāma iti|| atha rājā prasenajitkauśalaḥ pañcamātrairgāndharvikaśataiḥ parivṛtaḥ supriyeṇa gāndharvikarājenānekaiśca prāṇiśatasahasrairjetavanaṁ gataḥ||
atrāttare nāsti kiñcibduddhānāṁ bhagavatāmajñātamadṛṣṭamaviditanavijñātam| dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturoghottīrṇānāṁ caturṛddhipādacaraṇatalasupratiṣṭhitānāṁ caturṣu saṁgrahavastuṣu dīrgharātrakṛtaparicayānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāttānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvavihārasamāyattikuśalānāṁ daśabalabalināṁ daśadiksamāpūrṇayaśamāṁ daśaśatavaśavartiprativiśiṣṭānāṁ trī rātrestrirdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṁkaṭaprāptaḥ kaḥ saṁbādhaprāptaḥ kaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāḍuddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṁ kasya kāmapaṅkanimagnasya hastoddāramanupradadyāṁ kamāryadhanavirahitamāryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṁ kasyānavaropitāni kuśalamūlānyavaropayeyaṁ kasyāvaropitāni paripācayeyaṁ kasya paripakkāni vimocayeyam| āha ca|
apyevātikramedvelāṁ sāgaro makarālayaḥ|
na tu baineyavatsānāṁ buddho velāmatikramet||
tato bhagavānvaineyajanānugrahārthaṁ laukikaṁ cittamutpāditavāho bata pañcaśikho gandharvaputraḥ saptagandharvasahasraparivṛto vaiḍūryadaṇḍāṁ vīṇāmādāya matsakāśamupasaṁkrāmediti| sahacittotpādātpañcaśikho gandharvaputraḥ saptagandharvasahasraparivṛto bhagavattaṁ yathāvadabhyarcya bhagavato vaiḍūryadaṇḍāṁ vīṇāmupanayati sma|| tataḥ supriyo gandharvarājo bhagavataḥ purastāddīṇāmanuśrāvitumārabdho yata ekasyāṁ tantryāṁ sapta svarāṇyekaviṁśatiṁ mūrchanāśca darśayitumārabdho yacchravaṇādrājā prasenajidanyatamaśca mahājanakāyaḥ paraṁ vismayamāpannaḥ|| tato bhagavānapi vaiḍūryadaṇḍāṁ vīṇāmāśrāvitavān yata ekaikasyāṁ tantryāmaneke svaraviśeṣā mūrchanāśca bahuprakārā darśitāḥ te ca śūnyākāreṇaiva| idañca śarīraṁ vīṇāvadādarśitavānsvarānindriyavanmūrcchanāścittadhātuvacchravaṇādāvarjitaḥ supriyo gāndharvarājo vīṇāṁ gandhakuṭyāṁ niryātya bhagavatsakāśe pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calaṁ viditvā sarvasaṁskāragatoḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsicandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ||
tata āvarjitā devanāgayakṣāsuragaruḍakinnaramahoragā bhagavacchāsane rakṣāvaraṇaguptiṁ kartumārabdhāḥ| pañcānāmapi gāndharvikaśatānāṁ prītisaumanasyajātānāmetadabhavat| vayaṁ nīce karmaṇi vartāmahe kṛcchravṛttayaśca yannu vayaṁ rājānaṁ vijñāpya bhagavattaṁ saśrāvakasaṅghaṁ nagarapraveśenopanimantrayemahīti|| yāvattairgāndharvikairlabdhānujñairbhagavānsaśrāvakasaṅgho nagarapraveśenopanimantritaḥ| adhivāsitaṁ ca bhagavatā teṣāṁ gāndharvikāṇāṁ tūṣṇībhāvena|| tatastairgāndharvikai rājāmātyapaurajānapadasahāyaiḥ sarvā śrāvastī nagarī apagatapāṣāṇaśarkarakaṭhallā gandhodakapariṣiktā nānāpuṣpāvakīrṇā vicitradhūpadhūpitā puṣpavitānamaṇḍitā te ca gāndharvikāḥ svayameva vīṇāmādāya mṛdaṅgaveṇupaṇavādiviśeṣairupasthānaṁ cakruḥ praṇītena cāhāreṇa bhagavattaṁ saśrāvakasaṅghaṁ saṁtarpayāmāsuḥ||
tato bhagavānsmitamakārṣīt|| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchati kāścidupariṣṭhādgacchati| yā adhastādgacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisandhiṁ gṛhṇatti yatra satyānāṁ bhājanabhūtā bhavatti| yā upariṣṭhādgacchati tāścāturmahārājikāṁstrayastriṁśānyāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānvṛhatphalānavṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyati||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'tardhīyatte| anāgataṁ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṁ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṁ vyākartukāmo bhavati jānunottardhīyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekāṁ bodhiṁ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||
atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmattarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha|
nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṁ svayamadhigamya vīra budyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|
dhīrābhirmunivṛṣa vāgbhiruttamābhi-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||
nākasmāllavaṇajalādrirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṁ śrotuṁ samabhilaṣatti te janaughā iti||
bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasyānandaibhirgāndharvikairmamaivaṁvidhaṁ satkāraṁ kṛtam|| evaṁ bhadattaḥ|| ete ānanda gāndharvikā anena kuśalamūlena cittotpādena deyadharmaparityāgena cāyathākālānugatānāṁ pratyekāṁ bodhiṁ samunīyānāgate 'dhvani varṇasvarā nāma pratyekabuddhā bhaviṣyatti hīnadīnānukampakāḥ prāttaśayanāsanabhaktā ekadakṣiṇīyā lokasya| ayameṣāṁ deyadharmo yo mamāttike cittaprasāda iti||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayānāṁ chettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta bhagavatā kuśalamūlāni kṛtāni yeṣāmayamanubhāva iti|| bhagavānāha| tathāgatenaivaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| mayaitāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani prabodhano nāma samyaksaṁbuddho loka udapādi tathāgato 'rhansamyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa janapadacārikāṁ carannanyatamāṁ rājadhānīmanuprāptaḥ| atha rājña udyānaṁ sarvakuśalasaṁpannaṁ babhūva|| atha sa bhagavāṁstaḍudyānaṁ praviśya rājānugrahārthanamanyatamadvṛkṣamupaśritya niṣaṇaḥ| tataḥ saṁstaraṁ prajñapya tejodhātuṁ samāpannaḥ|| atha rājā kṣatriyo mūrdhrābhiṣiktaḥ strīmayena tūryeṇa vādyamānenodyānaṁ praviṣṭaḥ| atha sa rājā taḍudyānamanuvicarandadarśa bhagavattaṁ prabodhanaṁ samyaksaṁbuddhaṁ prāsādikaṁ prasādanīyaṁ śāttamānasaṁ parameṇacittadamavyupaśamena samanvāgataṁ suvarṇayūyamiva śriyā jvalattaṁ| dṛṣṭvā ca punaḥ prasādajātaḥ sa rājā sāttaḥpurovidhena vādyena vādyamānena bhagavattaṁ tataḥ samādheḥ prabodhayāmāsa praṇītena cāhāreṇa pratipāditavānanuttarāyāñca samyaksaṁbodhau praṇidhānaṁ kṛtavān||
kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūvāhaṁ saḥ| yanmayā prabodhanasya samyaksaṁbuddhasya pūjā kṛtā tenaiva hetunā idānīṁ mama gāndharvikairevaṁvidhaḥ satkāraḥ kṛtaḥ| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
varada iti 18
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñātopuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍasyārāme| atha śrāvastyāmanyatamaḥ pāradāriko maline karmaṇi vartate| sa rājapuruṣairgṛhītvā rājña upanāmitaḥ| tato rājā 'parādhika iti kṛtvā vadhya utsṛṣṭaḥ|| sa rājapuruṣairnīlāmbaravasanairudyataśastraiḥ karavīramālābaddhakaṇṭheṇo rathyāvīthīcatvaraśṛṅgāṭakeṣvanuśrāvyamāṇo dakṣiṇena nagaradvāreṇāpanīyate||
atrāttare nāsti kiñcibduddhānāṁ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturoghottīrṇānāṁ caturṛddhipādacaraṇatalasupratiṣṭhitānāṁ caturṣu saṁgrahavastuṣu dīrgharātrakṛtaparicayānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāttānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvasamāpattikuśalānāṁ daśabalabalināṁ daśadiksamāpūrṇayaśasāṁ daśaśatavaśavartiprativiśiṣṭānāṁ trī rātrestrirdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṁkaṭaprāptaḥ kaḥ saṁbādhaprāptaḥ kaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāḍuddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṁ kasya kāmapaṅkanimagrasya hastoddhāramanupradadyāṁ kamāryadhanavirahitamāryadhanaiścaryādhipatye pratiṣṭhāpayeyaṁ kasyānavaropitāni kuśalamūlānyavaropayeyaṁ kasyāvaropitāni paripācayeyaṁ | āha ca|
apyevātikramedvelāṁ sāgaro makarālayaḥ|
na tu vaineyavatsānāṁ buddho velāmatikramet||
atha bhagavānpūrvāhne nivāsya pātracīvaramādāya śrāvastīṁ piṇḍāya prāvikṣat|| dadarśa sa puruṣo buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakam| dṛṣṭvā ca punarbhagavataḥ pādayornipatya bhagavattamidamavocat| varārho 'smi bhagavanniṣṭaṁ me jīvitaṁ prayaccheti|| tato bhagavānāyuṣmattamānandamāmantrayate| gacchānanda rājānaṁ prasenajitaṁ vada anuprayaccha me etaṁ puruṣaṁ pravrājayāmīti|| athāyuṣmānānando yena rājā prasenajitkauśalastenopasaṁkrāttaḥ| upasaṁkramya rājānaṁ prasenajitaṁ kauśalaṁ bhagavadvacanenovāca| anujānīhi bhagavānetaṁ puruṣaṁ pravrājayatīti|| bhavyanūpa iti viditvā rājñā prasenajitkauśalenānujñātaḥ|| sa bhagavatā pravrājita upasaṁpāditaśca|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsī candanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ|
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayānāṁ chettāraṁ buddhaṁ papracchuḥ| āścaryaṁ bhadatta yadbhagavatā sarvaṁ cittitamātraṁ samṛdhyatīti|| bhagavānāha| tathāgatenaivaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| mayaitāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrva bhikṣavo 'tīte 'dhvani indradhvajo nāma samyaksaṁbuddho loka udapādi tathāgato 'rhansamyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa janapadacārikāṁ carannanyatamāṁ rājadhānīmanuprāptaḥ| tasyāṁ rājadhānyāṁ brāhmaṇo vedavedāṅgapārago rājño 'grāsanikaḥ|| athendradhvajaḥ samyaksaṁbuddhaḥ pūrvāhne nivāsya pātracīvaramādāya tāṁ rājadhānīṁ piṇḍāya prāvikṣat| adrākṣītsabrāhmaṇa indradhvajaṁ samyaksaṁbuddhaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakam| dṛṣṭvā ca punarmūlanikṛtta iva drumo bhagavataḥ pādayornipatyovāca| varārho 'smi sugata niṣo dattu bhagavānagrāsana iti|| atha bhagavānindradhvajaḥ samyaksaṁbuddhastasyānugrahārthamagrāsane niṣaṇaḥ| ścendradhvajaḥ samyaksaṁbuddhastena brāhmaṇena padaśatena stutaḥ praṇītena cāhāreṇa pratipādito 'nuttarāpāñca samyaksaṁbodhau praṇidhānaṁ kṛtam|| taddhaitukaṁ yāvadāvarjitā rājāmātyapaurāḥ||
tatkiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena brāhmaṇo babhūvāhaṁ saḥ| yanme indradhvajasya tathāgatasya pūjā kṛtā taddhaitukaṁ [ca] me saṁsāre 'nattaṁ sukhamanubhūtamapi yaccittayāmi yatprārthaye tatsarvaṁ samṛdhyati| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
kāśikavastram 19
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāṇāṁ saśrāvakasaṅgho rājagṛhe viharati veṇuvane karandakanivāye|| yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṁdarśanārthaṁ buddhapūjāsaṁvartanārthaṁ gṛhavistarasaṁdarśanārthaṁ buddhotpādabahumānasaṁjananārthaṁ ca bhagavānsaśrāvakasaṅgho rājakule bhaktenopanimantritaḥ māgadhakānāṁ ca paurāṇāmājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṁ ca rājagṛhaṁ nagaramapagatapāṣāṇāśarkarakaṭhallaṁ vyavasthāpayitavyaṁ nānāpuṣpāvakīrṇamucchritadhvajapatākaṁ yāvacca veṇuvanaṁ yāvacca rājagṛhamatrāttarā sarvo mārgo vicitrairvastrairācchādayitavya iti|| amātyaiśca sarvamanuṣṭhitam|| tato rājā bimbisāraḥ svayameva bhagavato mūrdhri śataśalākaṁ chatraṁ dhārayati pariśeṣāḥ paurā bhikṣusahasrasya||
atha bhagavāndātto dāttaparivāraḥ śāttaḥ śāttaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṁha iva daṁṣṭrigaṇaparivṛto haṁsa iva haṁsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vinūḍha iva kumbhāṇḍagaṇaparivṛto vinūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāttairindriyairasaṁkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmaiḥ parivṛto bhagavāṁstatpuraṁ praviśati||
yadā ca bhagavatā indrakīle pādo nyastaḥ tadeyaṁ mahāpṛthivī ṣaḍvikāraṁ prakampitā|| bhagavataḥ purapraveśe evaṁnūpāṇyadbhutāni bhavattyanyāni ca tadyathā saṁkṣiptāni viśālībhavatti hastinaḥ krośatti aśvāśca heṣatte ṛṣabhā nardatti gṛhagatāni vividhavādyabhāṇḍāni svayaṁ nadatti andhāścakṣūṁṣi pratilabhatte badhirāḥ śrotraṁ mūkāḥ pravyāharaṇāsamarthā bhavatti pariśiṣṭendriyavikalā indriyāṇi pūrṇāni pratilabhatte madyamadākṣiptā vimadībhavatti viṣapītā nirviṣībhavatti anyonyavairiṇo maitrīṁ pratilabhatte gurviṇya svastinā prajāyatte bandhanabaddhā vimucyatte adhanā dhanāni pratilabhatte ātarikṣāśca devāsuragaruḍakinnaramahoragā divyaṁ puṣpamutsṛjatti||
atha bhagavānevaṁvidhayā vibhūtyā rājakulaṁ praveṣṭumārabdho rājā ca bimbisāraḥ svayameva bahirddhāraśālastho gośīrṣacandanodakena pādyaṁ gṛhītvā bhagavataḥ pādau bhikṣusaṅghasya ca prakṣālayati| sukhopaniṣaṇaṁ buddhapramukhaṁ bhikṣusaṅghaṁ viditvā śatarasenāhāreṇa pratipādayāmāsa bhuktavattaṁ kāśikavastrairācchāditavān| taddaitukaṁ cāvarjitā māgadhakāḥ paurāḥ||
tato bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kutremāni bhagavatā kuśalamūlāni kṛtāni yato bhagavata evaṁvidhā pūjā bhikṣusaṅghasya ceti|| bhagavānāha|| tathāgatenaivaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| mayaitāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani kṣemaṅkaro nāma samyaksaṁbuddho loka udapādi tathāgato 'rhansamyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa janapadacārikāṁ carannanyatamāṁ rājadhānīmanuprāptaḥ| aśrauṣīdrājā kṣatriyo mūrdhnābhiṣiktaḥ kṣemaṅkaraḥ samyaksaṁbuddho janapadacārikāṁ carannasmākaṁ rājadhānīmanuprāpta iti śrutvā ca mahatyā rājardyā mahatā rājānubhāvena samanvāgato yena bhagavānkṣemaṅkaraḥ samyaksaṁbuddhastenopasaṁkrāttaḥ| upasaṁkramya kṣemaṅkarasya samyaksaṁbuddhasya pādau śirasā vanditvaikātte niṣaṇaḥ| ekātte niṣaṇaṁ rājānaṁ kṣatriyaṁ mūrdhnābhiṣiktaṁ kṣemaṅkaraḥ samyaksaṁbuddho bodhikarakairdharmaiḥ samādāpayati|| atha sa rājā labdhaprasādaḥ kṣemaṅkaraṁ samyaksaṁbuddhaṁ rājakule nimantrya śatarasenāhāreṇa pratipādayāmāsa śatasāhasreṇa ca vastreṇācchādayāmāsa parinirvṛtasya ca samattayojanaṁ stūpaṁ kāritavānkrośamuccatvena||
kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūvāhaṁ saḥ| yanmayā kṣemaṅkarasya samyaksaṁbuddhasyaivaṁvidhā pūjā kṛtā tena mayā saṁsāre 'nattaṁ sukhamanubhūtamidānīṁ tenaiva hetunā rājñā bimbisāreṇāpi tathāgatasya me evaṁvidhā pūjā kṛtā| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
divyabhojanam 20
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ śrāvakasaṅgho rājagṛhe viharati veṇuvane kalandakanivāpe| tatrānyataraḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇapratispardhī tīrthyābhiprasannaśca| sa āyuṣmatā mahāmaugdalyāyanenāvarjitaḥ śāsane cāvatārito bhagavatyatyarthamabhiprasannaḥ| sa ca gṛhapatirudārādhimuktaḥ| tenāyuṣmānmahāmaudgalyāyana uktaḥ| sahāyo me bhava icchāmi bhagavataḥ pūjāṁ kartumiti| adhivāsayatyāyuṣmānmahāmaudgalyāyanastasya gṛhapatestūṣṇībhāvena|| athāyuṣmānmahāmaudgalyāyanastaṁ gṛhapatimādāya yena bhagavāṁstenopasaṁkrātta upasaṁkramya bhagavataḥ pādau śirasā vanditvaikātte niṣaṇaḥ| ekāttaniṣaṇa āyuṣmānmahāmaudgalyāyano bhagavattamidamavocat| ayaṁ bhadatta gṛhapatirākāṅkṣati bhagavattaṁ saśrāvakasaṅghaṁ bhojayituṁ tadasya bhagavānadhivāsayedanukampāmupādāyeti| adhivāsayati bhagavāṁstasya gṛhapatestūṣṇībhāvena|| atha sa gṛhapatirbhagavatastūṣṇībhāvenādhivāsanāṁ viditvā śatarasamāhāraṁ samudānapati puṣpagandhamālyavilepanāni ca| āyuṣmatāpi mahāmaudgalyāyanena śakro devendro 'dhīṣṭaḥ kriyatāmasya gṛhapaterupasaṁhāra iti|| tataḥ śakreṇa devendreṇa veṇuvanaṁ nandanavanamabhinirmitamairāvaṇasupratiṣṭhitasadṛśāni ca nāgasahasrā<ṇi> *********************************************** vālavyajanena vījayatti supriyapañcaśikhatumburuprabhṛtīni cānekāni gandharvasahasrāṇyupanītāni ye vicitrairvādyaviśeṣairvādyaṁ kurvatti divyañcasudhābhojanam|| tataḥ sa gṛhapatirdivyamānuṣairupakaraṇairbhagavattamupasthāya sarvāṅgena bhagavataḥ pādayornipatya praṇidhānaṁ kartumārabdho 'nenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena cāndhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṁ sattvānāṁ tārayitā amuktānāṁ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṁ parinirvāpayiteti|
atha bhagavāṁstasya gṛhapaterhetuparamparāṁ karmaparamparāñca jñātvā smitaṁ prāviḥkārṣīt|| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchati kāścidupariṣṭhādgacchatti| yā adhastādgacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṁ kakṣapayitvā devamanuṣyeṣu pratisandhiṁ gṛhṇatti yatra satyānāṁ bhājanabhūtā bhavatti| yā upariṣṭhādgacchati tāścāturmahārājikāṁstrāyastriṁśānyāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|
ārabhaghvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyatti||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṁ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṁ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṁ vyākartukāmo bhavati jānunottardhīyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekāṁ bodhiṁ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||
atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavataṁ papraccha|
nānāvidho raṅgasahasracitro vaktāttarānniṣkrasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṁ svayamadhigatya vīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|
dhīrābhirmunivṛṣa vāgbhiruttamābhi-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||
nākasmāllavaṇajalādrirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṁ śrotuṁ samabhilaṣatti te janaughā iti||
bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasyānandānena gṛhapatinā mamaivaṁvidhaṁ satkāraṁ kṛtam|| evaṁ bhadatta|| eṣānanda gṛhapatiranena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṁkhyeyasamudānītāṁ bodhiṁ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya divyānnado nāma samyaksaṁbuddho bhaviṣyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca| ayamasya deyadharmo yo mamāttike cittaprasādaḥ|| etacca prakaraṇaṁ rājā bimbisāro māgadhakāśca paricārakāḥ śrutvā paraṁ vismayamāpannāḥ||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| paśya bhagavanyāvadanena gṛhapatinā bhagavānsaśrāvakasaṅgho divyamānuṣībhirṛddhibhirabhyarcita iti|| bhagavānāha| tathāgatenaivaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| mayaitāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni vāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani pūrṇo nāma samyaksaṁbuddho loka udapādi tathāgato 'rhansamyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| atha pūrṇaḥ samyaksaṁbuddho janapadacārikāṁ carannanyatamāṁ rājadhānīmanuprāptaḥ|| aśrauṣīdrājā kṣatriyo mūrdhrābhiṣiktaḥ pūrṇaḥ samyaksaṁbuddho janapadacārikāṁ carannasmākaṁ rājadhānīmanuprāpta iti śrutvā ca punarmahatyā rājardyā mahatā rājānubhāvena samanvāgato yena pūrṇaḥ samyaksaṁbuddhastenopasaṁkrāttaḥ| upasaṁkramya pūrṇasya samyaksaṁbuddhasya pādau śirasā vanditvaikātte niṣaṇaḥ| ekātte niṣaṇaṁ rājānaṁ kṣatriyaṁ mūrdhrābhiṣiktaṁ pūrṇaḥ samyaksaṁbuddho bodhikarakairdharmaiḥ samādāpapati|| atha rājā kṣatriyo mūrdhrābhiṣiktaḥ purṇaṁ samyaksaṁbuddha saśrāvakasaṅghaṁ traimāsyaṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairupanimantritavān| adhivāsitaṁ ca pūrṇena samyaksaṁbuddhena rājastūṣṇībhāvena| atha rājā kṣatriyo mūrdhrābhiṣiktaḥ pūrṇasya samyaksaṁbuddhasya tūṣṇībhāvenādhivāsanāṁ viditvā traimāsyaṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairupasthāya bhagavato ratnamayapratimāṁ kārayitvā buddhaharṣaṁ kāritavānyatrānekaiḥ prāṇiśatasahasrairmahāprasādo labdhaḥ| taddhetu tatpratyayaṁ ca te parinirvṛtāḥ||
kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūvāhaṁ saḥ| yanmayā pūrṇasya samyaksaṁbuddhasya tādṛśī pūjā kṛtā tena me saṁsāre 'nattaṁ mukhamanubhūtaṁ tenaiva ca hetunā tathāgatasya ca me śreṣṭhinā śakreṇa ca īdṛśī pūjā kṛtā| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan||
tṛtīyo vargaḥ||
candana iti 21||
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho magadheṣu janapadeṣu cārikāṁ carangaṅgātīramanuprāptaḥ| tena khalu punaḥ samayena gaṅgātīrasya nātidūre stūpamavakaraṇaṁ vātātapābhyāṁ pariśīrṇaṁ bhikṣubhirdṛṣṭvā bhagavānpṛṣṭaḥ| kasya bhagavannayaṁ stūpa iti|| bhagavānāha| candano nāma pratyekabuddho babhūva| tasyeti|| bhikṣava ūcuḥ| kuto bhagavaṁścandanasya pratyekabuddhasyotpattirnāmābhinirvṛttiśceti|| bhagavānāha| icchatha yūyaṁ bhikṣavaḥ śrotuṁ yathā candanasya pratyekabuddhasyotpattirnāmābhinirvṛttiśca| evaṁ bhadatta|| tena hi bhikṣavaḥ śṛṇusādhu ca suṣṭhu ca manasi kuru bhāṣiṣye||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāṁ brahmadatto nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannaṁ dhārmiko dharmarājo dharmeṇa rājyaṁ kārayati|| so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmadīnanyāṁśca devatāviśeṣānāyācate| tadyathārāmadevatā vanadevatāścatvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate| asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyatte duhitaraśceti| tacca naivam| yadyevamabhaviṣyadekaikasya putrasahasramabhaviṣyattadyathā rājaścakravartinaḥ| api tu trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyatte duhitaraśca <| katameṣāṁ trayāṇām| mātāpitarau raktau bhavataḥ saṁnipatitau mātā kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavati| eṣāṁ trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyatte duhītaraśca>|| sa caivamāyācanaparastiṣṭhati tasya codyāne mahāpadminī| tatra padmamatipramāṇaṁ jātam| taddivase divase vardhate na tu phullati|| tata ārāmikeṇa rājñeniveditam| rājñā uktaḥ parīkṣyatāmetatpadmamiti|| yāvadapareṇa samayena sūryodaye tatpadmaṁ vikasitaṁ tasya ca padmasya karṇikāyāṁ dārakaḥ paryaṅka baddhvāvasthitaḥ abhinūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭa uccaghoṣaḥ saṁgatabhrūstuṅganāsaḥ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛto 'śītyānuvyañjanairvirājitagātraḥ| tasya mukhātpadmagandho vāti śarīrācca candanagandhaḥ|| tata ārāmikeṇa rājñe niveditam| tato rājā sāmātyaḥ sāttaḥpuraśca tadudyānaṁ gataḥ| sahadarśanāttena dārakeṇa rājā saṁbhāṣita ehi tāta ahaṁ te 'putrasya putra iti| tato rājā hṛṣṭatuṣṣṭapramudita uvāca evameva putra yathā vadasīti|| tato rājā padminīmavagāhya taṁ dārakaṁ padmakarṇikāyāṁ gṛhītvā pāṇitale sthāpitavān|| yatra ya sa dārakaḥ pādau sthāpayati tatra padmāni prādurbhavatti| tatastasya candana iti nāma kṛtam||
yadā candano dārako 'nupūrveṇa mahānsaṁvṛttaḥ tadā nāgarai rājā vijñaptaḥ| ihāsmākaṁ deva nagaraparva pratyupasthitaṁ tadarhati devaścandanaṁ kumāramutsraṣṭumasmābhiḥ saha parvānubhaviṣyati padmaiśca sarvamadhiṣṭhānamalaṅkariṣyatīti|| rājāha| evamastviti|| tataścandanaḥ sarvālaṅkāravibhūṣito 'mātyaputraparivṛto vividhairvādyairvādyamānai rājakulādbahirupayāti nagaraparva pratyanubhavitum| tatra tasya gacchataḥ padavinyāse padavinyāse padmāni prādurbhavatti darśanīyāni manoramāṇi ca| tānyarkaraprimabhiḥ spṛṣṭamātrāṇi mlāyatti śuṣyanti||
atha tasya śuddhasattvasya kalyāṇāśayasya pūrvabuddhāvaropitukuśalamūlasya taddarśanādyoniśo manasikāra utpannaḥ| yathemāni padmāni utpannamātrāṇi śobhatte 'rkaraśmiparitāpitāni mlāyatti śuṣyatti evametadapi śarīramiti|| tasyaivaṁ cittayatastulayata upaparīkṣamāṇasya saptatriṁśadbodhipakṣyadharmā abhimukhībhūtāḥ| tena tasyaiva janakāyasya madhye sthitena pratyekabodhiḥ sākṣātkṛtā|| yāvacchudhhāvāsakāyikairdevaistasmai kāṣāyāṇyupanāmitāni| tāni ca prāvṛtya gaganatalamutpatito vicitrāṇi ca prātihāryāṇi kartu pravṛtto yaddarśanādrājñāmātyanaigamasahāyena mahānprasādaḥ pratilabdho vicitrāṇi ca kuśalamūlānyavaropitāni||
bhagavānāha| ataścandanasya pratyekabuddhasyotpattirnāmābhinirvṛttiśceti|| bhikṣavo bhagavattaṁ papracchu| kāni bhadatta candanena pratyekabuddhena karmāṇi kṛtāni yenāsya śarīraṁ sugandhi tīkṣṇendriyaśceti|| bhagavānāha| kāśyape bhagavati pravrajito babhūva tatrānena keśanakhastūpe gandhāvasekaḥ kṛtaḥ puṣpāṇi cāvaropitāni pratyekabodhau cānena mārgo bhāvitaḥ| evaṁ śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
padma iti 22||
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairitidevanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme|| ācaritametanmadhyadeśe yadārāmikāḥ padmānyādāya vīthīṁ gatvā vikrīṇate|| atha bhagavānpūrvāhne nivāsya pātracīvaramādāya śrāvastīṁ piṇḍāya prāvikṣat| anyatamā ca strī dārakaṁ svabhujābhyāmādāya vīthīmavatīrṇā| dadarśa ca sa dārako buddhaṁ bhagavantaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakam| dṛṣṭvā ca punaḥ prasādajātaḥ sahasā bāhumabhiprasāryārāmikasakāśātpadmaṁ gṛhītvā bhagavato mūrdhni prakṣipta| tatastatpadmaṁ śakaṭacakramātraṁ bhūtvopari vihāyasi sthitaṁ bhagavattaṁ ca gacchattamanu gacchati tiṣṭhataṁ tiṣṭhati|| tato bhagavatā padmarāgasadṛśā prabhā utsṛṣṭā yayā sakalā śrāvastī avabhāsitā taddhaitukaṁ ca rājāmātyapaurā āvarjitāḥ||
tato bhagavatā smitamupadarśitam| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṁ āviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchatti| yā adhastādgacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṁ sattvānā kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisandhiṁ gṛhṇatti yatra satyānāṁ bhājanabhūtā bhavatti| yā upariṣṭhādgacchatti tāścāturmahārājikāṁstrayastriṁśānyāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānpatīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|
ārabhadhvaṁ niṣkrāmata pujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyati||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṁ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṁ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṁ vyākartukāmo bhavati jānunottardhīyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekāṁ bodhiṁ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||
atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha|
nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṁ svayamadhigamya dhīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|
dhīrābhirmunivṛṣa vāgbhiruttamābhi-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||
nākasmāllavaṇajalādirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṁ śrotuṁ samabhilaṣatti te janaughā iti||
bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasyānandānena dārakeṇa prasādajātena tathāgatasya padmaṁ kṣiptam|| evaṁ bhadatta|| eṣānanda dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpānvinipātaṁ na gamiṣyati divyamānuṣasukhamanubhūya padmottaro nāma pratyekabuddho bhaviṣyati| ayamasya deyadharmo yo mamāttike cittaprasādaḥ| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yadbuddhapratyekabuddhaśrāvakeṣu kārānkariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
cakramiti 23|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhe viharati veṇuvane kalandakanivāpe|| rājagṛhe 'nyatamaḥ sārthavāho mahāsamudramavatīrṇaḥ| tasya bhāryā yauvanavatī| sā svāmino 'rthe utkaṇṭhati paritapya na cāsyā bhartā āgacchati|| tayā nārāyaṇasya praṇipatya pratijñātaṁ yadi me bhartā śīghramāgacchati ahaṁ te sauvarṇacakraṁ pradāsyāmīti|| tatastasyāḥ svāmī svastikṣemābhyāṁ mahāsamudrādāśu pratyāgataḥ| tayā sauvarṇacakraṁ kārittam|| sā dāsīgaṇaparivṛtā cakramādāya gandhadhūpapuṣpaṁ ca devakulaṁ saṁprasthitā||
atrāttare nāsti kiñcibduddhānāṁ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturoghottīrṇānāṁ caturṛddhipādacaraṇatalamupratiṣṭhitānāṁ caturṣu saṁgrahavastuṣu dīrgharātrakṛtaparicayānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāttānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvasamāpattikuśalānāṁ daśabalabalināṁ daśadiksamāpūrṇayaśasāṁ daśaśatavaśavartiprativiśiṣṭānāṁ trī rātrestrirdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate| ko hīyate vardhate kaḥ kṛcchraprāptaḥ kaḥ saṁkaṭaprāptaḥ kaḥ saṁbādhaprāptaḥ kaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāḍuddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṁ kasya kāmapaṅkanimagrasya hastoddhāramanupradadyāṁ kamāryadhanavirahitamāryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṁ kasyānavaropitāni kuśalamūlānyavaropayeyaṁ kasyāvaropitāni paripācayeyaṁ kasya paripavkāni vimocayeyam| āha ca|
apyevātikramedvelāṁ sāgaro makarālayaḥ|
na tu vaineyavatsānāṁ buddho velāmatikramet||
paśyati bhagavāniyaṁ dārikā maddarśanātpratyekabodheḥ kuśalamūlānyavaropayiṣyatīti|| tataḥ pūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto rājagṛhaṁ piṇḍāya prāvikṣat|| athāsau dārikā dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣulakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakam| sahadarśanācca labdhaprasādā bhagavati sauvarṇacakraṁ kṣeptumārabdhā| tataśceṭikayā vāryate nāyaṁ nārāyaṇa iti| sā vāryamāṇāpi tīvraprasādāvarjitamānasā buddhasya bhagavata upari sauvarṇacakraṁ nikṣipya gandhamālyaṁ ca dattavatī||
tato bhagavatā smitaṁ vidarśitam| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchati kāściḍupariṣṭhādgacchatti| yā adhastādgacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ visarjayati| teṣāṁ taṁ nirmitaṁ dṛṣṭvaivaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṁ yatkarma kṣapayitvā devamanuṣyeṣu pratisandhiṁ gṛhṇatti yatra satyānāṁ bhājanabhūtā bhavatti| yā upariṣṭhādgacchatti tāścāturmahārājikāṁstrayastriṁśānyāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyati||
atha tā arciṣastrisāhasra lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṁ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṁ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṁ vyākartukāmo bhavati jānunottardhīyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekāṁ bodhiṁ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||
atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmattarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha|
nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṁ svayamadhigamya vīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|
dhīrābhirmunivṛṣa vāgbhiruttamābhi-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||
nākasmāllavaṇajalādrirājadhairyāḥ
saṁbuddhā smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṁ śrotuṁ samabhilaṣatti te janaughā iti||
bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasyānandānayā dārikayā tathāgatasya sauvarṇacakraṁ kṣiptam|| evaṁ bhadatta|| eṣānanda dārikānena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpānvinipātaṁ na gamiṣyati divyaṁ mānuṣaṁ sukhamanubhūya cakrāttaro nāma pratyekabuddho bhaviṣyati| ayamasya deyadharmo yo mamāttike cittaprasāda iti| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yadbuddhapratyekabuddhaśrāvakeṣu kārānkariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan||
daśaśirā iti 24|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcitto buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho magadheṣu janapadacārikāṁ carangaṅgātīramanuprāptaḥ sārdhaṁ bhikṣusaṅghena| adrākṣuste bhikṣavo dūrata eva purāṇastūpaṁ vātātapavarṣairavarugṇaṁ prarugṇaṁ dṛṣṭvā ca punarbhagavattaṁ papracchuḥ kasyaiṣa bhadatta stūpa iti|| bhagavānāha| daśaśirasaḥ pratyekabuddhasyeti|| bhikṣava ūcuḥ| kuto bhadatta daśaśirasaḥ pratyekabuddhasyotpattirnāmābhinirvṛtiśceti|| bhagavānāha| icchatha yūyaṁ bhikṣavaḥ śrotumiti|| ta ūcurevaṁ bhadatteti|| tena hi bhikṣavaḥ śṛṇusādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāṁ brahmadatto nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpataṁ śālīkṣugomahiṣīsaṁpannaṁ dhārmiko dharmarājo dharmasthito dharmeṇa rājyaṁ kārayati| sa ca rājā 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmadīnanyāṁśca devatāviśeṣānāyācate| tadyathā ārāmadevatā vanadevatāścatvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate|| sa caivamāyācanaparastiṣṭhati| tasya codyāne mahatī padminī utpalakumudapadmapuṇḍarīkasaṁchannāhaṁsacakravākakāraṇḍavādiśakunopaśobhitā nalinī| tatra padmamatipramāṇamakaṇṭakaṁ sahasotpannam| taddivase divase vardhate na tu phullati| tata ārāmikeṇa rāje niveditam| rājā uktaḥ parirakṣyatāmetatpadmamiti|| yāvadapareṇa samayena sūryodaye tatpadmaṁ vikasitam| tasya padma karṇikāyāṁ dārakaḥ paryaṅkaṁ baddhvāvasthitaḥ abhinūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭa uccaghoṇaḥ saṁgatabhūstuṅganāmaḥ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛto 'śītyānuvyañjanairvirājitagātraḥ| taṁ dṛṣṭvārāmikeṇa rāje niveditam|| śrutvā rājā sāmātyaḥ sāttaḥpuraśca taḍudyānaṁ gataḥ| dadarśa rājā padmakarṇikāyāṁ tathā vibhrājamānaṁ dṛṣṭvā ca punarhṛṣṭatuṣṭapramudita udagraprītisaumanasyajātaḥ padminīmavagāhya taṁ gṛhītvā mahatā satkāreṇa svagṛhamānīya śramaṇabrāhmaṇanaimittikānāṁ nivedya trīṇi saptakānyekaviṁśati divasānjātasya jātimahaṁ kṛtvā daśaśirā iti nāmadheyaṁ kṛtavān||
daśaśirā dārakaḥ aṣṭābhyo dhātrībhyo datto maṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptairupakaraṇaviśeṣairāśuvardhate hṛdasthamiva paṅkajam|| sa ca kumāraḥ śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ| sa paśyati pitaraṁ rājadharme sthitaṁ sāvadyamavadyāni karmāṇi kurvāṇam| dṛṣṭvā ca kumāraḥ saṁvignaḥ pitaraṁ vijñāpayāmāsa anujānīhi māṁ tāta pravrajiṣyāmi svākhyāte dharmavinaya iti| yāvatpitrānujñātaḥ keśaśmaśru avatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṁ pravrajitaḥ|| tena vinopadeśena saptatriṁśadbodhipakṣāndharmānāmukhīkṛtya pratyekā bodhiḥ sākṣātkṛtā| sa gaganatalamutpatya pituḥ sakāśe vicitrāṇi prātihāryāṇi cakāra|| tato rājā traimāsyaṁ piṇḍakenopanimantritaḥ|| sa śarīrabhārodvahanaparikhinno vicitrāṇi prātihāryāṇidarśayitvā indhanakṣayādivāgnirnivṛttimupajagāma|| tasyaiṣa stūpa iti||
atha bhikṣavaḥ saṁśayajātaḥ sarvasaṁśayacchetāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta daśaśirasā karmāṇi kṛtāni yena mātuḥ kukṣau nopapannaḥ padma upapanna iti|| bhagavānāha|| daśaśirasaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| daśaśirasā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvamatīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṁbuddho loka udapādi tathāgato 'rhansamyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanusyāṇāṁ buddho bhagavān| sa badhumatoṁ rājadhānīmupaniśritya viharati|| atha vipaśyī samyaksaṁbuddhaḥ pūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto bandhumatīṁ rājadhānīṁ piṇḍāya prāvikṣat anyataraśca sārthavāhaḥ padmamādāya vīthīṁ pratipannaḥ| athāsau paśyati vipaśyinaṁ samyaksaṁbuddhaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakam| sahadarśanādbhagavata upari tatpadmaṁ cikṣepa| tatkṣiptamātraṁ bhagavata upari śakaṭacakramātraṁ bhūtvā bhagavattaṁ gacchattamanugacchatti tiṣṭhattamanutiṣṭhati| yāvadvipaśyinā samyaksaṁbuddhena sa sārthavāhaḥ pratyekabodhau vyākṛtaḥ|| tato hṛṣṭatuṣṭapramuditamanāḥ svagṛhamāgataḥ prajāpato cāsya tena kālena prajāyamānā sasvaraṁ kranditavatī| tena paricārikā pṛṣṭhā kimidamiti| tayā samākhyātam| tataḥ sārthavāhaḥ saṁvignaḥ praṇidhānaṁ kartumārabdho mā kadācitsaṁsāre mātuḥ kukṣātupapadyeyamiti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena sārthavāho babhūvāyaṁ sa daśaśirāḥ pratyekabuddhaḥ| tena kuśalamūlenaikaviṁśati kalyānna kadācinmātuḥ kukṣāvupapannaḥ paścime cāsya bhave iyaṁ vibhūtiḥ| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yadbuddhapratyekabuddhāryaśrāvakeṣu kārānkariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
sūkṣmatvagiti 25|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme|| tena khalu punaḥ samayena śrāvastyāmanyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogaḥ prabhūtavittopakaraṇaḥ prabhūtasattvasvāpateyaḥ prabhūtamitrāmātyajñātisālohitaḥ| sa ca gṛhapatiḥ śrāddho bhadraḥ kalyāṇāśaya ātmahitapratipannaḥ kāruṇi mahātmā dharmakāmaḥ|| tasyaitadabhavat| ime bhogā jalacandrasvabhāvā marīcisadṛśā anityā adhruvā anāśvāsikā vipariṇāmadharmāṇaḥ pañcabhirugradaṇḍaiḥ sādhāraṇāḥ| yannvahamasārebhyo bhogebhyaḥ sāramādadyāmiti|| tena bhagavānsaśrāvakasaṅgho bhaktenopanimantritaḥ| gṛhaṁ cāpagatapāṣāṇaśarkarakaṭhalyaṁ vyavasthāpitaṁ candanavāripariṣiktaṁ vicitragandhaghaṭikāsurabhidhūpadhūpitaṁ nānāpuṣpābhikīrṇaṁ puṣpāsanāni prajñaptāni| tataḥ susvādaśītarasapānāni bhakṣyabhojyāni ca sajjīkṛtya bhagavato dūtena kālamārocayati| samayo bhadatta sajjaṁ bhaktaṁ yasyedānīṁ bhagavānkālaṁ manyata iti|| tato bhagavānpūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto yena tasya gṛhapate tenopasaṁkrāttaḥ| upasaṁkramya purastādbhikṣusaṅghasya prajñapta evāsane niṣaṇaḥ| atha sa gṛhapatiḥ sukhopaviṣṭaṁ buddhapramukhaṁ bhikṣusaṅghaṁ viditvā śucinā praṇītenāhāreṇa svahastaṁ saṁtarpayati saṁpravārayati| saṁtarpya saṁpravārya bhagavattaṁ viditvā dhautahastamapanītapātraṁ nīcatarāsanaṁ gṛhītvā bhagavataḥ purastānniṣaṇo dharmaśravaṇāya| atha bhagavāṁstaṁ gṛhapatiṁ dharmyayā kathayā saṁdarśayati samādāpayati | anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya tūṣṇīṁbhūtaḥ| atha sa gṛhapatirlabdhaprasādaḥ pādayornipatya cetanāṁ puṣṇāti||
tato bhagavānsmitaṁ vidarśitan| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchatti kāściḍupariṣṭhādgacchatti| yā adhastādgacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ sattvānāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ visarjayati| teṣāṁ nirmittaṁ dṛṣṭvaivaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisandhiṁ gṛhṇatti yatra satyānāṁ bhājanabhūtā bhavatti| yā upariṣṭhādgacchatti tāścāturmahārājikāṁstrayastriṁśānyāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṁ duḥkhaṁ <śūnya>manātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyati||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṁ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṁ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṁ vyākartukāmo bhavati jānunottardhīyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekāṁ bodhiṁ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||
atha tā arciṣo bhagavataṁ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmattarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha|
nānābidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatoddhavā dainyamadaprahīṇā buddha jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṁ svayamadhigamya vīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|
dhīrābhirmunivṛṣa vāgbhiruttamābhi-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||
nākasmāllavaṇajalādrirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṁ śrotuṁ samabhilaṣatti te janaughā iti||
bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasyānandānena śreṣṭhinā mamaivaṁvidhaṁ satkāraṁ kṛtam|| evaṁ bhadatta|| eṣānanda śreṣṭhī anena kuśalamūlena cittotpādena deyadharmaparityāgena ca sūkṣmatvagiti nāma pratyekabuddho bhaviṣyati| ayamasya deyadharmo yo mamāttike cittaprasāda iti| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yadbadbupratyekabuddhāryaśrāvakeṣu kārānkariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhāṣitamabhyanandan||
śītaprabha iti 26|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātraidhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahogābhyarcito buddho bhagavān jñāto puṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme|| śrāvastyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ|| tasyaitadabhavat| ime bhogā jalacandrasvabhāvā gajakarṇasadṛśā anityā adhruvā anāśvāsikā vipariṇāmadharmāṇaḥ pañcabhirugradaṇḍaiḥ sādhāraṇāḥ| yannvahamasārebhyo bhogrebhyaḥ sāramādadyāmiti|| tena grīṣmakāle vartamāne bhagavānsaśrāvakasaṅgho bhaktenopanimantritaḥ| gṛhaṁ cāpagatapāṣāṇaśarkarakaṭhallaṁ vyavasthāpitaṁ candanavāripariṣiktaṁ vicitragandhaghaṭikāsurabhidhūpadhūpitaṁ nānāpuṣpābhikīrṇaṁ puṣpāsanāni prajñaptāni| tataḥ śītarasāni pānakāni bhakṣyabhojyāni ca sajjīkṛtya bhagavato dūtena kālamārocayati| samayo bhadatta sajjaṁ bhaktaṁ yasyedānīṁ bhagavānkālaṁ manyata iti|| tato bhagavānpūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto yena tasya gṛhapaterniveśanaṁ tenopasaṁkrāttaḥ| upasakramya purastādbhikṣusaṅghasya prajñapta evāsane niṣaṇaḥ| atha sa gṛhapatiḥ sukhopaniṣaṇaṁ buddhapramukhaṁ bhikṣusaṅghaṁ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṁ saṁtarpayati saṁpravārayati | anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṁ saṁtarpya pravārya bhagavattaṁ viditvā dhautahastamapanītapātraṁ nīcatarāsanaṁ gṛhītvā bhagavataḥ purastānniṣaṇo dharmaśravaṇāya| atha bhagavāṁstaṁ gṛhapatiṁ dharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati| anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīṁbhūtaḥ|| atha sa gṛhapatirlabdhaprasādaḥ pādayornipatya cetanāṁ puṣṇāti||
tato bhagavatā smitaṁ vidarśitam| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchatti kāściḍupariṣṭhādgacchatti| yā adhastādgacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtā nipatatti ye śītanarakāsteṣūṣṇībhūtā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisandhiṁ gṛhṇatti yatra satyānāṁ bhājanabhūtā bhavatti| yā upariṣṭhādgacchatti tāścāturmahārājikāṁstrayastriṁśānyāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānvṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā 'nityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyati||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṁ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṁ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṁ vyākartukāmo bhavati jānunottardhīyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekāṁ bodhiṁ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||
atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmattarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha|
nānābidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatodvavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṁ svayamadhigamya vīra buddhyā|
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|
dhīrābhirmunivṛṣa vāgbhiruttamābhi-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||
nākasmāllavaṇajalādrirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṁ śrotuṁ samabhilaṣatti te janaughā iti||
bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasyānandānena gṛhapatinā mamaivaṁvidhaṁ satkāraṁ kṛtam|| evaṁ bhadatta|| eṣānanda gṛhapatiranena kuśalamūlena cittotpādena deyadharmaparityāgena va śītaprabho nāma pratyekabuddho bhaviṣyati| ayamasya deyadharmo yo mamāttike cittaprasāda iti| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yadbuddhapratyekabuddhāryaśrāvakeṣu kārānkariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan||
nāvaki iti 27|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavan mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho magadheṣu janapadacārikāṁ carangaṅgātīramanuprāptaḥ|| atha bhagavānbhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto yena nāvikāstenopasaṁkrāttaḥ| upasaṁkramya nāvikānidamavocat| uttārayatu bhavatto māmimāṁ nadīmiti|| nāvikā ūcuḥ| tarapaṇyaṁ prayaccheti|| tato bhagavāṁstānnāvikānidamavocat| ahamapi bhavatto nāvikaḥ pūrvamāsaṁ mayā hi rāganadīpatito nandastāritaḥ dveṣārṇavapatito 'ṅgulimālaḥ mānārṇavapatito mānastabdho māṇavaḥ mohārṇavapatita uruvilvakāśyapastāritaḥ na ca me tarapaṇyaṁ yācitā iti|| tathāpyucyamānā ca pratipādyatte tārayitum||
anyatamena nāvikena bhagavato 'ṣṭāṅgopetaṁ svaraṁ śrutvā tāṁ ca nūpasaṁpadaṁ dṛṣṭvā prasādajātenoktam| ahaṁ bhagavattaṁ saśrāvakasaṅghamuttārayiṣyāmīti|| tato bhikṣavo nāvamabhinūḍhā bhagavānṛdhyāgrata eva tasya nāvikasyāpārimāttīrātpārime tīre sthitaḥ|| tataḥ sa nāvikastadṛddhiprātihāryaṁ dṛṣṭvā āvarjitamanāḥ pādayornipatitaḥ| tasmai bhagavatā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā tena nāvikena viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhitvā srotaāpattiphalaṁ prāptam| sa dṛṣṭasatyastrirudānamudānayati| idamasmākaṁ bhadatta na mātrā kṛtaṁ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṁ kṛtam| ucchoṣitā rudhirāśrusamudrālaṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|
tavānubhāvātpihitaḥ sudhoro hyapāyamārgo bahudoṣayuktaḥ|
apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||
tvadāścayāccāptamapetadoṣaṁ mayādya śuddhaṁ suviśuddha cakṣuḥ|
prāptaṁ ca śāttaṁ padamāryakāttaṁ tīrṇaśca duḥkhārṇavapāramasmi||
naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|
bhagasahasrasuḍurlabhadarśana saphalamadya mune tava darśanamiti||
dvitīyasya nāvikasya mahānvipratisāra utpannaḥ| tena bhagavataḥ pādayornipatyātyayo deśito bhagavāṁśca saśrāvakasaṅghaḥ piṇḍakena pratipāditaḥ||
bhagavatā smitaṁ vidarśitam| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchatti kāściḍupariṣṭhādgacchatti| yā adhastādgacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭa hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatatti ye śītanarakāsteṣūṣṇībhūtvā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisandhiṁ gṛhṇatti yatra satyānāṁ bhājanabhūtā bhavatti| yā upariṣṭhādgacchatti tāścāturmahārājikāṁstrayastriṁśānyāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyati||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṁ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṁ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṁ vyākartukāmo bhavati jānuno ttardhīyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekāṁ bodhiṁ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||
atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ttarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha|
nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatodvavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṁ svayamadhigamya vīra buddhyā|
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|
dhīrābhirmunivṛṣa vāgbhiruttamābhi -
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||
nākasmāllavaṇajalādrirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṁ śrotuṁ samabhilaṣatti te janaughā iti||
bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasyānandānena nāvikena mamāttike cittaṁ prasāditam|| evaṁ bhadattaḥ|| eṣānanda nāviko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena cānāgate 'dhvani saṁsārottaraṇo nāma pratyekabuddho bhaviṣyati| ayamasya deyadharmo yo mamāttike cittaprasāda iti| tasmātarhi bhikṣava evaṁ śikṣitavyaṁ yadbuddhapratyekabuddhaśrāvakeṣu kārānkariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
gandhamādana iti 28|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe|| ācaritametanmadhyadeśe bhūyasā madhyadeśanivāsino jānapadā vicitrairanulepanairgātramulimpatti|| yāvadanyatamo gṛhapatiputraḥ| tasya dārikā <śrāddhā> bhadrā kalyāṇāśayā lohitacandanaṁ pinaṣṭi bhagavāṁśca pūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto rājagṛhaṁ piṇḍāya prāvikṣat|| adrākṣītsā dārikā buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ dṛṣṭvā ca dārikāyā mahānprasāda utpannaḥ|| tato labdhaprasādāyā etadabhavat| kiṁ mamānenaivaṁvidhena jīvitena yāhamīdṛśaṁ kṣetramāsādhya na śaknomi dāridyadoṣādbhagavataḥ kārānkartumiti||
tatastayā svajīvitamagaṇayitvā ubhau pāṇī lohitacandanena pralipya bhagavataḥ pādayoraṅgade kṛte bhagavatā ca ṛdyā sakalaṁ rājagṛhanagaraṁ candanagandhenāpūritam|| tato dārikā tatprātihāryaṁ dṛṣṭvā prasannacittā bhagavataḥ pādayornipatya cetanāṁ puṣṇāti| anena kuśalamūlena pratyekāṁ bodhiṁ sākṣātkuryāmiti||
tato bhagavatā smitaṁ vidarśitam| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchatti kāściḍupariṣṭhādgacchatti| yā adhastādgacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatatti ye śītanarakāsteṣūṣṇībhūtvā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisandhiṁ gṛhṇatti yatra satyānāṁ bhājanabhūtā bhavatti| yā upariṣṭhādgacchatti tāścāturmahārājikāṁstrayastriṁśānyāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyati||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṁ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṁ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṁ vyākartukāmo bhavati jānuno ttardhīyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekāṁ bodhiṁ vyākartukāmo bhavati urṇāyāmattardhīyatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||
atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmattarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha|
nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatoddavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṁ svayamadhigamya vīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|
dhīrābhirmunivṛṣa vāgbhiruttamābhi-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||
nākasmāllavaṇajalādrirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṁ śrotuṁ samabhilaṣatti te janaughā iti||
bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasyānandānayā dārikayā mamaivaṁvidhaṁ satkāraṁ kṛtam|| evaṁ bhadattaḥ|| eṣānanda dārikānena kuśalamūlena cittotpādena deyadharmaparityāgena ca gandhamādano nāma pratyekabuddho bhaviṣyati| ayamasyā deyadharmo yo mamāttike cittaprasādaḥ| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yadbuddhapratyekabuddhāryaśrāvakeṣu kārānkariṣyāma ityevaṁ yo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
nirmala iti 29|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnaraiemahoragairiti devamanuṣyāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme|| śrāvastyāmanyatama ārāmikaḥ| sa dattakāṣṭhamādāya śrāvastīṁ praviśati naimittikaśca dvāre 'vasthitaḥ| sa kathayati| ya etaddattadhāvanaṁ bhakṣayiṣyati sa śatarasaṁ bhojanaṁ bhakṣayiṣyati|| tadvacanamārāmikeṇa śrutaṁ śrutvā caivaṁ cittayāmāsa| kasmāyetaddattadhāvanaṁ dadyāṁ yena me mahānsaṁmānaḥ syāditi|| tasyaitadabhavat| ayaṁ buddho bhagavānsacarācare loke jaṅgamaṁ puṇyakṣetramabandhyamahāphalaṁ ca| yannvahamidaṁ buddhāya bhagavate dadyāmiti||
atha sa ārāmiko dattakāṣṭhamādāya yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvaikātte 'sthāt| ekāttasthitaḥ sa ārāmiko bhagavattamidamavocat| idaṁ bhagavandattakāṣṭhaṁ pratigṛhyatāṁ mamāttikādanukampāmupādāyeti|| atha bhagavānārāmikasyānugrahārthaṁ gajabhujasadṛśaṁ suvarṇavarṇaṁ bāhumabhiprasārya gṛhītavāngṛhītvā cainamārāmikasyāgrato visarjitavān| visarjya taddattakāṣṭhaṁ pṛthivyāṁ | nikhātamātremava ca tacchākhāpatrapuṣpaphalasamṛddho mahānyagrodhaḥ parimaṇḍalastatraiva kṣaṇe nirvṛtto yasya cchāyāyāṁ niṣadya bhagavatānekeṣāṁ devamanuṣyāṇāṁ dharmo deśitaḥ|| tato 'nāthapiṇḍadena gṛhapatinā bhagavānśatarasenāhāreṇa pratipāditaḥ||
atha sa ārāmiko bhagavaḍupasthānātpratihāryāccāvarjitamanā mūlanikṛtta iva drumaḥ pādayornipatya praṇidhānaṁ kartumārabdhaḥ| anenāhaṁ kuśalamūlena pratyekāṁ bodhiṁ sākṣātkuryāmiti||
tato bhagavatā smitaṁ vidarśitam| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchatti kāściḍupariṣṭhādgacchatti| yā adhastādgacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatatti ye śītanarakāsteṣūṣṇībhūtvā nipatatti| tena teṣāṁ sattvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārthaṁ bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvayamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmitte cittamabhiprasādya tannarakavedanīyaṁ karma kṣayayitvā devamanuṣyeṣu pratisandhiṁ gṛhṇatti yatra satyānāṁ bhājanabhūtā bhavatti| yā upariṣṭhādgacchatti tāścāturmahārājikāṁstrayastriṁśānyāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānbṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyati||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṁ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṁ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṁ vyākartukāmo bhavati jānunottardhīyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekāṁ bodhiṁ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati ūṣṇīṣe 'ttardhīyatte||
atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmattarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha|
nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṁ svayamadhigamya vīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|
dhīrābhirmunivṛṣa vāgbhiruttamābhi-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||
nākasmāllavaṇajalādrirājadhairyāḥ
saṁbuddhāḥ smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṁ śrotuṁ samabhilaṣatti te janaughā iti||
bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasyānandānenārāmikeṇa mamaivaṁvidhaṁ satkāraṁ kṛtam|| evaṁ bhadatta|| eṣānandārāmiko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trayodaśa kalpānvinipātaṁ na gamiṣyati paścime bhave paścime nikete paścime samucchraye paścime ātmabhāvapratilambhe nirmalo nāma pratyekabuddho bhaviṣyati| ayamasya deyadharmo yo mamāttike cittaprasāda iti| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
valgusvarā iti 30|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahogābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme|| atha bhagavānpūrvāhne nivāsya pātracīvaramādāya śrāvastīṁ piṇḍāya prāvikṣat| saṁbahulāśca goṣṭhikā madyamadākṣiptā vīṇāmṛdaṅgapaṇavairvividhairvādyaimānairnṛtyatto gāyatta utpalapadmapuṇḍarīkavārṣikādibhirudārapuṣpairāsaktakaṇṭheguṇā viśiṣṭāmbaravasanā bahiḥ śrāvastyā nirgacchatti bhagavāṁśca śrāvastyāṁ piṇḍāya prāvikṣat|| dadṛśuste goṣṭhikā buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahastrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccateṣāṁ yo 'sau madyaḥ sa prativigataḥ|| tato vigatamadyamadāḥ prasādāvarjitamanaso nṛtyagītavādyairbhagavata upasthānaṁ cakrurnīlapadmāni copari bhagavato nikṣiptāni copari bhagavato nīlakūṭāgāro nīlacchatraṁ nīlamaṇḍapa ivāvasthitāni tāni ca bhagavattaṁ gacchattamanugacchatti tiṣṭhattamanutiṣṭhatti| bhagavatā ca nīlaprabhā utsṛṣṭā yayā śrāvastī indranīlamaṇisadṛśaprabhāvasthitā||
atha te goṣṭhikā labdhaprasādā cetanāṁ puṣṇātti| anena vayaṁ kuśalamūlena pratyekāṁ bodhiṁ sākṣātkuryāmeti||
tato bhagavatā smitaṁ vidarśitam| dharmatā khalu yasminsamaye buddhā bhagavattaḥ smitaṁ prāviṣkurvatti tasminsamaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchatti kāśidupariṣṭhādgacchati| yā adhastādgacchatti tāḥ saṁjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīcimarbudaṁ nirarbudamaṭaṭaṁ hahavaṁ huhuvamutpalaṁ padmaṁ mahāpadmaṁ narakāngatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatatti ye śītanarakāsteṣūṣṇībhūtvā nipatatti| tena teṣāṁ satvānāṁ kāraṇāviśeṣāḥ pratiprasrabhyatte| teṣāmevaṁ bhavati| kiṁ nu vayaṁ bhavatta itaścyutā āho svidanyatropapannā iti| teṣāṁ prasādasaṁjananārtha bhagavānnirmitaṁ visarjayati| teṣāṁ nirmitaṁ dṛṣṭvaivaṁ bhavati| na hyeva vayaṁ bhavatta itaścyutā nāpyanyatropapannā api tvamapūrvadarśanaḥ sattvo 'syānubhāvenāsmākaṁ kāraṇāviśeṣāḥ pratiprasrabdhā iti| te nirmite cittamabhiprasādya tannarakavedanīyaṁ karma kṣapayitvā devamanuṣyeṣu pratisandhiṁ gṛhṇatti yatra satyānāṁ bhājanabhūtā bhavatti| yā upariṣṭhādgacchatti tāścāturmahārājikāṁstrayastriṁśānyāmāṁstuṣitānnirmāṇaratīnparanirmitavaśavartino brahmakāyikānbrahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarānparīttaśubhānapramāṇaśubhāñchubhakṛtsnānanabhrakānpuṇya-prasavānvṛhatphalānabṛhānatapānsudṛśānsudarśanānakaniṣṭhāndevāngatvā anityaṁ duḥkhaṁ śūnyamanātmetyudghoṣayatti gāthādvayaṁ ca bhāṣatte|
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyati||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavattameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchatti| tadyadi bhagavānatītaṁ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ttardhīyatte| anāgataṁ vyākartukāmo bhavati purastādattardhīyatte| narakopapattiṁ vyākartukāmo bhavati pādatale 'ttardhīyatte| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmattardhīyatte| pretopapattiṁ vyākartukāmo bhavati pādāṅguṣṭhe 'ttardhīyatte| manuṣyopapattiṁ vyākartukāmo bhavati jānunottardhīyatte| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale 'ttardhīyatte| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale 'ttardhīyatte| devopapattiṁ vyākartukāmo bhavati nābhyāmattardhīyatte| śrāvakabodhiṁ vyākartukāmo bhavati āsye 'ttardhīyatte| pratyekāṁ bodhiṁ vyākartukāmo bhavati ūrṇāyāmattardhīyatte| anuttarāṁ samyaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe 'ttardhīyatte||
atha tā arciṣo bhagavattaṁ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmattarhitāḥ| athāyuṣmānānandaḥ kṛtakarapuṭo bhagavattaṁ papraccha|
nānāvidho raṅgasahasracitro vaktāttarānniṣkasitaḥ kalāpaḥ|
avabhāsitā yena diśaḥ samattāddivākareṇodayatā yathaiva||
gāthāśca bhāṣate|
vigatoddavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitamupadarśayatti jinā jitārayaḥ||
tatkālaṁ svayamadhigamya vīra buddhyā
śrotṝṇāṁ śramaṇa jinendra kāṅkṣitānāṁ|
dhīrābhirmunivṛṣa vāgbhiruttamābhi-
rutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||
nākasmāllavaṇajalādrirājadhairyāḥ
smitamupadarśayatti nāthāḥ|
yasyārthe smitamupadarśayatti dhīrāḥ
taṁ śrotuṁ samabhilaṣatti te janaughā iti||
bhagavānāha| evametadānandaivametat| nāhetvapratyayamānanda tathāgatā arhattaḥ samyaksaṁbuddhāḥ smitaṁ prāviṣkurvatti| paśyasyānanda ebhirgoṣṭhikairmamaivaṁvidhaṁ satkāraṁ kṛtam| evaṁ bhadatta|| ete ānanda goṣṭhikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca viṁśatyattarakalpānvinipātaṁ na gamiṣyatti paścime bhave paścime nikete paścime samucchraye paścime ātmabhāvapratilambhe valgusvarā nāma pratyekabuddhā bhaviṣyatti| ayameṣāṁ deyadharmo yo mamāttike cittaprasāda iti| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yadbuddhapratyekabuddhāryaśrāvakeṣu kārānkariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
anāthapiṇḍada iti 39|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| atha bhagavānpūrvānhe nivāsya pātracīvaramādāya śrāvastyāṁ piṇḍāya prāvikṣat| yāvadanupūrveṇa cañcūryamāṇo rājamārgamavatīrṇaḥ| tatra ca rājamārge 'nyatamo brāhmaṇo 'bhyāgataḥ| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakam| dṛṣṭvā ca punaḥ suciraṁ nirīkṣya pṛthivyāṁ lekhāṁ nikṛṣya bhagavattamuvāca| bho gautama na tāvaddutte lekhā laṅghayitavyā yāvanme yañca purāṇaśatāni nānuprayacchasīti|| tato bhagavānkarmaṇāmavipraṇāśasaṁdarśanārthamadattādānavairamaṇyārthaṁ ca indrakīla iva tasminpradeśe sthitaḥ||
eṣa ca śabdaḥ śrāvastyāṁ samattato visṛtaḥ yathā kila bhagavānnājamārge 'nyatamena brāhmaṇena pañcānāṁ purāṇaśatānāmarthe vidhārita iti| tato rājā prasenajitkauśalaḥ sahaśravaṇadevāmātyagaṇaparivṛto yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavattamidamavocat| gacchatu bhagavānahaṁ pradāsyāmīti|| bhagavānāha| na mahārāja tvayaitāni dātavyānyapi tvanyenaitāni dātavyānīti|| tathā viśākhā mṛgāramātā riṣidattapurāṇau sthapatī śakrabrahmādayo devā vaiśravaṇaprabhṛtayaścatvāro lokapālā hiraṇyasuvarṇamupādāya bhagavattamupasṛptāḥ| tānapi bhagavānuvāca na bhavadbhiretāni dātavyānīti|| yāvadanāthapiṇḍadena gṛhapatinā śrutam| sa hiraṇyasuvarṇasya helāṁ pūrayitvā upari pañca purāṇaśatāni dattvā bhagavattamupagato bhagavannidaṁ pratigṛhyatāmiti|| bhagavānāha| gṛhapate tvayā etāni dātavyāni dīyatāṁ brāhmaṇāyeti|| tato 'nāthapiṇḍadena gṛhapatinā sā suvarṇahelā brāhmaṇāya dattā||
bhikṣavaḥ saṁśayajātāḥ sarājikā ca parṣatsarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| paśya bhagavanyāvadanena brāhmaṇena bhagavānvidhārito 'nāthapiṇḍadena ca kārṣāpaṇā dattāḥ kutaśca prabhṛti bhagavānasmai dhārayata iti|| bhagavānāha| icchatha yūyaṁ bhikṣavaḥ śrotum|| evaṁ bhadatta|| tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye| [tathāgatenaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu avaśyaṁbhāvīni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ bāhye pṛthivīdhātau nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām|| ]
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāṁ brahmadatto nāma rājā rājyaṁ kārayati| ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannamakhilamakaṇṭhakamekaputrakamiva rājyaṁ pālayati|| tasya jyeṣṭhaḥ kumāro yuvarājaḥ| so 'pareṇa samayena vasattakālasamaye saṁpuṣpiteṣu pādapeṣu haṁsakrauñcamayūraśūkraśārikākokilajīvañjīvikanirghoṣite vanaṣaṇḍe 'mātyaputraparivṛtaḥ krīḍati ramate| vayasyo 'mātyaputraḥ vayasyaḥ| so 'pareṇa puruṣeṇa sārdhamakṣaiḥ krīḍitavān| tato 'mātyaputrastena puruṣeṇa pañca purāṇaśatāni nirjitaḥ| rājaputraścāsya pratibhūravasthitaḥ|* * * * * * *
* * * *tena me saṁsāre 'nattaṁ bhogavyamanamanubhūtamidānīmapyabhisaṁbuddhabodhiranena bādhitaḥ| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīyo 'dattadānasya ca prahāṇāya vyāpattavyaṁ yathā evaṁvidhā doṣāstasya| evaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
aupapāduka iti 86|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ deveṣu trayastriṁśeṣu varṣā upagataḥ pāṇḍukambalaśilāyāṁ pārijātasya kovidārasya nātidūre māturjanitryā dharmaṁ deśayatyanyeṣāṁ ca devānām| tena khalu samayenāyuṣmānmahāmaudgalyāyanaḥ śrāvastyāṁ varṣā upagato jetavane 'nāthapiṇḍadasyārāme| atha catasraḥ parṣado yenāyuṣmānmahāmaudgalyāyanastenopasaṁkrāttā mahāmaudgalyāyanapādau śirasā vanditvā ekātte niṣaṇāḥ| catasraḥ parṣada āyuṣmānmahāmaudgalyāyano dharmakathayā saṁdarśayati samuttejayati saṁpraharṣayati| anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm| atha catasraḥ parṣada utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yenāyuṣmānmahāmaudgalyāyanastenāñjaliṁ praṇamayyāyuṣmattaṁ mahāmaudgalyāyanamidamavocan| kaccitte bhadatta mahāmaudgalyāyana śrutaṁ kutra bhagavānetarhi varṣā upagata iti||
mahāmaudgalyāyana āha| śrutaṁ me bhavatto bhagavāndeveṣu trayastriṁśeṣu varṣā upagataḥ pāṇḍukambalaśilāyāṁ pārijātasya kovidārasya nātidūre māturjanitryā dharmaṁ deśayatyanyeṣāṁ ca devānāṁ trayastriṁśāmiti|| atha catasraḥ parṣada āyuṣmato mahāmaudgalyāyanasya bhāṣitamabhinandyānumodya pādau śirasā vanditvotthāyāsanebhyaḥ prakrāttāḥ||
atha catasraḥ parṣadastrayāṇāṁ vārṣikāṇāmatyayādyenāyuṣmānmahāmaudgalyāyanastenopasaṁkrāttāḥ| upasaṁkramyāyuṣmato mahāmaudgalyāyanasya pādau śirasā vanditvā ekātte niṣaṇṇāḥ| catasraḥ parṣada āyuṣmānmahāmaudgalyāyano dharmyayā kathayā saṁpradarśayati samādāpayati samuttejayati saṁpraharṣayati| anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm| atha catasraḥ parṣada utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yenāyuṣmānmahāmaudgalyāyanastenāñjaliṁ praṇamayyāyuṣmattaṁ mahāmaudgalyāyanamidamavocan| yatkhalu bhadattamahāmaudgalyāyano jānāyācciradṛṣṭo 'smābhirbhagavānparitṛṣitāḥ smo vayaṁ bhagavato darśanena ichāmo vayaṁ bhagavattaṁ draṣṭum| sacedbhadattamahāmaudgalyāyanasyāguru sādhu bhadattamahāmaudgalyāyano yena bhagavāṁstenopasaṁkrāmet| upasaṁkramyāsmākaṁ vacanena bhagavataḥ pādau śirasā vandasvālpābādhatāṁ ca pṛcchālpātaṅkatāṁ ca laghūtthānatāṁ ca yātrāṁ ca balaṁ ca sukhaṁ cānavadyatāṁ ca evaṁ ca vada| jambūdvīpe bhadatta canasraḥ parṣada ākāṅkṣatti bhagavato darśanamevaṁ cāhuḥ| nāsti khalu bhadatta jambūdvīpakānāṁ manuṣyāṇāṁ tadrūpā ṛddhirvā anubhāvo yena jambūdvīpakā manuṣyā devāṁstrayastriṁśānabhiroheyurbhagavattaṁ darśanāyopasaṁkramaṇāya paryupāsanāya| asti khalu devānāṁ trayastriṁśānāṁ tadrūpā ṛddhiścānubhāvaśca yena devāstrayastriṁśā jambūdvīpamavatareyurbhagavattaṁ darśanāyopasaṁkramaṇāya paryupāsanāya| sādhu bhagavāndevebhyastrayastriṁśebhyo jambūdvīpamavataredanukampāmupādāyeti|| adhivāsayatyāyuṣmānmahāmaudgalyāyanaścatasṛṇāṁ parṣadāṁ tūṣṇībhāvena| atha catasraḥ parṣada āyuṣmato mahāmaudgalyāyanasya tūṣṇībhāvenādhivāsanāṁ viditvā āyuṣmato mahāmaudgalyāyanasya pādau śirasā vanditvotthāyāsanebhyaḥ prakrāttāḥ||
athāyuṣmānmahāmaudgalyāyano 'ciraprakrāttāścatasraḥ parṣado viditvā tadrūpaṁ samādhiṁ samāpanno yathā samāhite citte tadyathā balavānpuruṣaḥ saṁkuñcitaṁ vā bāhuṁ prasārayetprasāritaṁ vā saṁkuñcayedevamevāyuṣmānmahāmaudgalyāyanaḥ śrāvastyāmattarhito deveṣu trayastriṁśeṣu pratyaṣṭhātpāṇḍukambalaśilāyāṁ pārijātasya kovidārasya nātidūre|| tena khalu samayena bhagavāna nekaśatāyā devaparṣadaḥ purastānniṣaṇaṁ dharmaṁ deśayattaṁ dṛṣṭvā ca punaḥ smitaṁ prāvirakārṣīt| ihāpi bhagavānākīrṇo viharati tadyathā jambūdvīpe catasṛbhiḥ parṣadbhiriti|| atha bhagavānāyuṣmato mahāmaudgalyāyanasya cetasā cittamājñāyāyuṣmattaṁ mahāmaudgalyāyanamidamavocat| na khalu maudgalyāyana svairatvame<ṣāṁ> api tu yadā me evaṁ bhavati āgacchattviti tadā āgacchatti yadā me evaṁ bhavati gacchattviti tadā gacchatti| iti me cetasā cittamājñāya āgacchatti ca gacchatti ca||
athāyuṣmānmahāmaudgalyāyano yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekātte niṣaṇaḥ| āyuṣmānmaudgalyāyanaḥ sarvāṁ devaparṣadamavalokya bhagavattamidamavocat| vicitrā bateyaṁ devaparṣatsaṁniṣaṇṇā saṁnipatitā| sattyasyāṁ devaparṣadi devatā yā buddhe 'vetya prasādena samanvāgatāḥ kāyasya bhedādihopapannāḥ| satti dharme satti saṅghe satti āryakāttaiḥ śīlaiḥ samanvāgatāḥ kāyasya bhedādihopapannāḥ|| atha bhagavānāyuṣmato mahāmaudgalyāyanasya bhāṣitamanuvarṇayannāyuṣmattaṁ mahāmaudgalyāyanamidamavocat| evametanmaudgalyāyana evamevametat| vicitrā bateyaṁ devaparṣatsaṁniṣaṇā saṁnipatitā| sattya syāṁ devatā yā buddhe 'vetya prasādena samanvāgatāḥ kāyasya bhedādihopapannāḥ| satti dharme satti saṅghe satti āryakāttaiḥ śīlaiḥ samanvāgatāḥ kāyasya bhedādihopapannāḥ||
atha śakro devānāmindro bhagavata āyuṣmataśca mahāmaudgalyāyanasya bhāṣitamanuvarṇayannāyuṣmattaṁ mahāmaudgalyāyanamidamavocat| evametadbhadattamahāmaudgalyāyana evametat| vicitrā bateyaṁ devaparṣatsaṁniṣaṇṇā saṁnipatitā| sattyasyāṁ devaparṣadi devatā yā buddhe 'vetya prasādena samanvāgatāḥ kāyasya bhedādihopapannāḥ| satti dharme satti saṅghe sattyāryakāttaiḥ śīlaiḥ samanvāgatāḥ kāyasya bhedādihopapannāḥ||
athānyatamo devaputro bhagavata āyuṣmataśca mahāmaudgalyāyanasya śakrasya devānāmindrasya bhāṣitamanuvarṇayannāyuṣmattaṁ mahāmaudgalyāyanamidamavocat| evametadbhadattamahāmaudgalyāyana evametat| vicitrā bateyaṁ devaparṣatsaṁniṣaṇṇā saṁnipatitā| sattyasyāṁ devaparṣadi devatā yā buddhe 'vetya prasādena samanvāgatāḥ kāyasya bhedādihopapannāḥ| satti dharme satti saṅghe| * * * * vayamāryakāttaiḥ śīlaiḥ samanvāgatāḥ kāyasya bhedādihopapannā iti||
tatrānekāni devatāni anekāni devatāsahasrāṇyanekāni devatāśatasahasrāṇi bhagavataḥ purastātpratyekaṁ pratyekaṁ srotāpattiphalaṁ sākṣātkṛtya tatraivāttarhitāni||
athāyuṣmānmahāmaudgalyāyanaḥ praviviktāṁ devaparṣadaṁ viditvā ekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamayya bhagavattamidamavocat| jambūdvīpe bhadatta catasraḥ parṣado bhagavataḥ pādau śirasā vandatte alpābādhatāṁ ca pṛcchattyalpātaṅkatāṁ ca laghūtthānatāṁ ca yātrāṁ ca balaṁ ca sukhaṁ cānavadyatāṁ ca sparśavihāratāṁ ca|| bhagavānāha| sukhino maudgalyāyana bhavattu jambūdvīpe catasraḥ parṣadastvaṁ ca|| mahāmaudgalyāyana āha| jambūdvīpe bhadatta catasraḥ parṣada ākāṅkṣatti bhagavato darśanamevaṁ cāhuḥ| nāsti bhadatta jāmbūdvīpakānāṁ manuṣyāṇāṁ tadrūpā ṛddhirvā anubhāvo vā yena jāmbūdvīpakā manuṣyā devāṁstrayastriṁśānabhiroheyurbhagavattaṁ darśanāyopasaṁkramituṁ paryupāsanāya| asti tu bhadatta devānāṁ trayastriṁśānāṁ tadrūpā ṛddhiścānubhāvaśca yena devāstrayastriṁśā jambūdvīpamavatareyurbhagavattaṁ darśanāyopasaṁkramituṁ paryupāsanāya| sādhu bhagavāndevebhyastrayastriṁśebhyo 'vataredanukampāmupādāya|| bhagavānāha| tena hi tvaṁ gaccha maudgalyāyana jambūdvīpaṁ gatvā catasṛṇāṁ parṣadāmārocaya| avatariṣyati bhavatto bhagavānitassaptame divase devebhyastrayastriṁśebhyo jambūdvīpaṁ sāṁkāśye nagare āpajjure dāve udambaramūla iti||
athāyuṣmānmahāmaudgalyāyano bhagavataḥ pratiśrutya pādau śirasā vanditvā tadrūpaṁ samādhiṁ saṁpanno yathā samāhite citte tadyathā balavānpuruṣaḥ saṁkuñcitaṁ bāhuṁ prasārayedevamevāyuṣmānmahāmaudgalyāyano deveṣu trayastriṁśeṣvattarhito jambūdvīpe pratyaṣṭhāt|| athāyuṣmānmahāmaudgalyāyano jambūdvīpamāgatya catasṛṇāṁ parṣadāmārocayati| avatariṣyati bhavatto bhagavānitaḥ saptame divase devebhyastrayastriṁśebhyo jambūdvīpaṁ sāṁkāśye nagare āpajjure dāve udumbaramūla iti||
avatīrṇo bhagavāṁstataḥ saptame divase devebhyastrayastriṁśebhyaḥ sāṁkāśye nagare āpajjure dāve udumbaramūle| yadā bhagavānsāṁkāśyaṁ nagaramavatīrṇastadānekāni prāṇiśatasahasrāṇi bhagavato darśanāya saṁnipatitāni|| tatropapāduko bhikṣuḥ prādurbhūtaḥ| tena bhagavānsaśrāvakasaṅghaste ca devāsuragaruḍakinnaramahoragā bhaktenopanimantritāḥ|| yāvadgaṇḍīdeśanākāle sahacittotpādāddivyānyāsanānyudārapaṭācchāditāni prādurbhūtāni divyāni ca bhakṣyabhojyāni| tata upapādukena bhagavāndivyenāhāreṇa saṁtarpitaste ca devāsuragaruḍakinnaramahoragāḥ samyagupasthitāḥ| tato 'sya bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṁ śrutvopapādukena bhikṣuṇā idameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ|
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta upapādukena karmāṇi kṛtāni yenopapādukaḥ saṁvṛttaḥ sacittotpādāccāsya yaccittayati yatprārthayate tatsarvaṁ samṛdhyatīti|| bhagavānāha| upapādukenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| upapādukenaiva karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi api kalpaśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyekanavate kalpe vipaśyī nāma samyaksaṁbuddho loka udapādi tathāgato 'rhansamyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa bandhumatīṁ rājadhānīmupaniśritya viharati| yāvadanyarasmingrāmake 'raṇyāyatane pañca bhikṣavo varṣā upagatāḥ| tatraikena bhikṣuṇā caturṇā bhikṣūṇāṁ vaiyāvṛtyaṁ kṛtam| tairyujyamānairghaṭamānairvyāyacchamānaiḥ sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| pañcamena pādayornipatya praṇidhānaṁ kṛtam| yathaibhirmāmāgamyārhattvaṁ sākṣātkṛtamanena me kuśalamūlena cittotpādena deyadharmaparityāgena ca pravrajitasya upakaraṇaviśeṣairavaikalyaṁ syāditi||
kiṁ karma kṛtaṁ yenopapādukaḥ saṁvṛttaḥ|| bhagavānāha| bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani viṁśatisahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi tathāgato 'rhansamyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| tatrānyataraḥ śreṣṭhī| tasya bhāryā prasavakāle duḥkhavedanābhibhūtā ārtasvarā krandati| sa taṁ śabdaṁ śrutvā paraṁ saṁvegamāpannaḥ| sa śokāgāraṁ praviśya kare kapolaṁ dattvā cittāparo vyavasthitaḥ| tasya buddhirutpannā| yannvahaṁ bhagavacchāsane pravrajya praṇidhānaṁ kuryā yena na kadācidgarbhaśayyāṁ pratyanubhavāmīti|| sa tenaiva saṁvegena bhagavataḥ kāśyapasya pravacane pravrajitaḥ| tena praṇidhānaṁ kṛtam| anenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena ca yatra yatra jāyeya tatra tatropapāduko bhaveyaṁ mā kadācidgarbhaśayyāṁ pratyanubhaveyamiti||
kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena sārthavāha āsīdayaṁ sa upapādukaḥ| yatpraṇidhānaṁ kṛtaṁ tenopapādukaḥ saṁvṛttaḥ| yattatrānenendriyāṇi paripācitāni tenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhāṣitamabhyanandan|
balavāniti 64|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| kapilavastunyanyatamaḥ śākya āḍhyo mahādhano mahābhogo viśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putro jāto 'bhinūpo darśanīyaḥ prāsādiko 'tikrāttapauruṣa|| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuryasmādayaṁ dārako balavānprāptaṁ syādasya balavāniti nāma|| balavāndārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ krīḍanikābhyāṁ | so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| sa ca śrāddho bhadraḥkalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ||
yāvadapareṇa samayena nyagrodhārāmaṁ gataḥ| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccānena bhagavato 'ttike cittaṁ prasāditaṁ prasādajātaśca bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā balavatā viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam| sa dṛṣṭasatyo mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta balavatā karmāṇi kṛtānyupacitāni yenāsyāśrayo balavānarhattvaṁ ca prāptamiti|| bhagavānāha| balavataiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| balavatā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa bandhumatīṁ rājadhānīmupaśritya viharati| yāvadvipaśyī samyaksaṁbuddhaḥ sakalaṁ buddhakāryaṁ kṛtvā indhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtastasya rājñā bandhumatā śarīre śarīrapūjāṁ kṛtvā samattayojanastūpaścatūratnamayaḥ pratiṣṭhāpitaḥ krośamuccatvena| tatra stūpamahe vartamāne mahājanakāyena nṛtyatā gāyatā ca stūpaṁ pāṁsunā malinīkṛtam|| yāvadanyatamo gṛhapatiḥ stūpāṅgaṇaṁ praviṣṭaḥ| sa paśyati stūpāṅgaṇaṁ rajasā malinīkṛtam| tatastena gṛhapatinā buddhaguṇānanusmṛtya prasādajātena tailavyāmiśro gandhakāyo dattaḥ praṇidhānaṁ ca kṛtam| apyevaṁvidhānāṁ guṇānāṁ lābhī syāmevaṁvidhameva śāstāramārāgayeyaṁ mā virāgayeyamiti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena gṛhapatirayaṁ sa balavān| yadanena vipaśyinaḥ stūpe kārāḥ kṛtāstena balavānsaṁvṛtto yatpraṇidhānaṁ kṛtaṁ tenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
bhadrika iti 89|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme||
yadā bhagavānṣaḍvarṣābhisaṁbuddho dvādaśavarṣanirgataḥ kapilavastu anuprāptastadā droṇodanāmṛtodanapramukhairanekaiḥ śākyasahasraiḥ satyadarśanaṁ kṛtaṁ sthāpayitvā rājānaṁ śuddhodanam|| tato rājā śuddhodanastāṁ putraśobhāṁ dṛṣṭvā paraṁ vismayamāpannaḥ| tasya buddhirutpannā| yadi me putro na pravrajito 'bhaviṣyatso 'yamabhaviṣyadrājā cakravartī caturattavijetā dhārmiko dharmarājaḥ| sa etarhi jaṭilapravrajitaparivāro na śobhate| yannvahaṁ śākyakulebhya ekaikaṁ pravrājayeyamiti|| tato rājñā śuddhodanena nagare ghaṇṭāvaghoṣaṇaṁ kāritaṁ sarvaśākyaiḥ saṁnnipattavyamiti| tataḥ sarvaśākyeṣu saṁnipatiteṣu rājā śuddhodanaḥ kathayati| śṛṇvattu bhavattaḥ śākyā yadi sarvārthasiddhaḥ kumāro na pravrajito 'bhaviṣyadyuṣmābhirevopasthānaṁ kṛtamabhaviṣyat| tadidānīmasya pravrajitasya ekaikena kulapuruṣeṇa śākyenopasthāyakena pravrajitavyamiti|| tato bhadrikāniruddharevatadevadattaprabhṛtīni pañca kumāraśatāni || teṣāmupālirnāma kalpaka upasthāpakastānpravrajitāndṛṣṭvā roditumārabdhaḥ|| tataḥ śākyaiḥ pṛṣṭaḥ| kimarthamupāle rudyata iti|| sa karuṇadīnavilambitairakṣarairuvāca| yūyaṁ pravrajitāḥ ko mamedānīṁ bhaktācchādanena paripālanaṁ kariṣyatīti|| tataḥ śākyā ūcuḥ| tena hyupāle paṭakaṁ prasārayeti|| tena paṭakaḥ prasāritaḥ| tataḥ śākyaiḥ śarīrāvalagnānāṁ hārārdhahāramaṇimuktāvaiḍūryakeyūrāṅgulīyakānāṁ mahātrāśiḥ kṛtaḥ|| tata upāleḥ kalpakasya tāndṛṣṭvā vicitraṁ cālaṅkāramabhivīkṣya yoniśo manasikāra utpannaḥ| ime tāvacchākyāḥ kulanūpayauvanavatto 'ttaḥpurāṇi imaṁ cālaṅkāraṁ kheṭavaṭutsṛjya pravrajitāḥ kimutāhamalpavibhava mala<ṅkāraṁ> gṛhaṁ neṣyāmi| alamanena| yannvahametānanupravrajeyamiti|| athopāliḥ kalpako yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavataḥ pādayornipatya bhagavattamidamavocat| yadi bhagavanmādṛśānāṁ pravrajyāsti labheyāhaṁ svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvaṁ careyamahaṁ bhagavato 'ttike brahmacaryamiti| tato bhagavatā ehibhikṣukayā pravrājitaḥ||
tato bhadrikapramukhāṇi pañca śākyaśatā bhikṣuveṣadhārīṇi buddhapramukhasya bhikṣusaṅghasya praṇāmaṁ kartuṁ pravṛttāni| te upāliṁ jñātvā kulanūpavibhavānvitatvānnecchattyupāleḥ praṇāmaṁ kartum|| tatra bhagavānāyuṣmattaṁ bhadrikamāmantrayate| bhadrika kartavyo 'sya praṇāmo yasmādidaṁ māmakaṁ śāsanaṁ na kulanūpayauvanaiśvaryacāturvarṇyaviśuddhimapekṣata iti|| tato mūlanikṛttā iva drumā bhadrikapramukhāṇi pañca śākyaśatāni dharmatāmavalambya pādayornipatitāni| teṣāṁ pādavandanasamakālameveyaṁ mahāpṛthivī ṣaḍvikāraṁ prakampitā||
tatrāyuṣmatā bhadrikeṇa yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ| sa ca mahātmā hīnadīnānukampī|| so 'pareṇa samayena pūrvāhne nivāsya pātracīvaramādāya śrāvastīṁ gocarāya prasthitaḥ| yāvadanyataracaṇḍālakaṭhinaṁ piṇḍāya praviṣṭaḥ|| tena khalu samayena rājā prasenajitkauśala ekapuṇḍarīkaṁ hastināgamabhiruhya dīrgheṇa cārāyaṇena sārathinā bhagavato darśanāya saṁprasthitaḥ| dadarśa rājā prasenajitkauśalo bhadrikaṁ śāttendriyaṁ śāttamānasaṁ parameṇa ca cittadamavyupaśamanasamanvāgataṁ pāṁsukūlaprāvṛtaṁ lūhaṁ piṇḍapātaṁ gṛhītvā tasmāccaṇḍālakaṭhinānnirgacchattaṁ dṛṣṭvā ca punardīrghaṁ cārāyaṇaṁ sārathimāmantrayate| syādayaṁ cārāyaṇa bhadriko bhikṣuḥ|| evaṁ yathā vadasi|| iti śrutvā rājā prasenajitkauśalaḥ saṁmohamāpannaḥ pṛthivyāṁ mūrchitaḥ patitaḥ| tato jalapariṣekapratyāgataprāṇacetaso labdhamānasaścārāyaṇena sārathinotthāpitaḥ||
tato rājā bhagavatsakāśamupasaṁkramya bhagavataḥ pādābhivandanaṁ kṛtvā bhagavattamuvāca| bhagavannadbhutaṁ me dṛṣṭam| asau bhadrikaḥ śākyarājaḥ pāṁsukūlaprāvṛto lūhaṁ piṇḍapātaṁ gṛhītvā devamanuṣyāvarjanakareṇātipraśātteneryāpathena piṇḍapātamādāya caṇḍālakaṭhinānnirgataḥ| tasya mamaitadabhavat| āścaryaṁ yāvatsuvinītaṁ bhagavacchāsanaṁ yatra nāmaivaṁvidhāḥ kumārāḥ sukhaidhitā evaṁvinītapracārāḥ saṁvṛttā iti|| bhagavānāha| aparamapi mahārāja bhadrikasyāścaryaṁ śṛṇu| ayaṁ mahārāja bhadriko 'raṇyagato vā vṛkṣamūlagato vā śūnyāgāragato vā trirudānayati| aho bata saukhyam| yadahamapravrajitaḥ sanrājakulamadhyagato 'mātyanaigamajānapadasusaṁrakṣitaḥ prākāraparikhādvārastūpābhinigūḍhaḥ pariśaṅkitahṛdayaḥ saṁvignaḥ samattataḥ śaṅkī nidrāṁ nāsādayāmi so 'hametarhi nirapekṣaḥ kāye jīvite ca sukhaṁ yatratatrastho viharāmīti||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta bhadrikeṇa pūrvamanyāsu jātiṣu karmāṇi kṛtāni yenābhinūpo darśanīyaḥ prāsādika āḍhye rājakūle pratyājātaḥ pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| bhadrikeṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| bhadrikeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi api kalpaśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāmanyatamaḥ koṭṭamallakaḥ kṣutkṣāmaparigataśarīra itaścāmutaścānvāhiṇḍate| yāvadanyatarā dārikā pūpalikā ādāya gacchati| tatastena koṭṭamallakena sā dārikā pūpalikānāmarthe abhibhūtā| tato balādekāṁ pūpalikāmādāya ta[tasta]taḥ palāyitumārabdhaḥ| sā cāsya dārikā pṛṣṭhataḥ samanubaddhaiva| tato 'sau koṭṭamallakaḥ sahasā nadīcārikāmuttīrṇaḥ|| asati buddhānāmutpāde pratyekabuddhā loka utpadyatte hīnadīnānukampakāḥ prāttaśayanāsanabhaktā ekadakṣiṇīyā lokasya| tadānyataraḥ pratyekabuddhastasya koṭṭamallakasyāgrataḥ sthitaḥ| tataḥ koṭṭamallasya taṁ pratyekabuddhaṁ śātteryāpathaṁ dṛṣṭvā mahānprasādo jātaḥ| tena svaṁ vyasanamagaṇayya pratyekabuddhāya pūpalikā pratipāditā| tasya vipraharṣasaṁjananārthaṁ vitatapakṣa iva haṁsarājo gagaṇatalamabhyudgamya vicitrāṇi prātihāryāṇi vidarśayitumārabdhaḥ| tataḥ koṭṭamallakastadatyadbhutaṁ devamanuṣyāvarjanakaraṁ prātihāryaṁ dṛṣṭvā mūlanikṛtta iva drumaḥ pādayornipatya praṇidhānaṁ kartumārabdhaḥ| yanme siddhavrato dakṣiṇīyaḥ pūpalikayā pratipādito 'nenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena ca yatra yatra jāyeya tatra tatroccakulīnaḥ syāmevaṁvidhānāṁ ca dharmāṇāṁ lābhī syāṁ pratiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ mā virāgayeyamiti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena koṭṭamallako 'yamasau bhadrikaḥ| yattena pratyekabuddhaḥ pūpalikayā pratipāditastasya karmaṇo vipākenāḍhye śākye pratyāgataḥ|| bhūyaḥ kāśyape bhagavati pravrajito babhūva| tatrānena daśa varṣasahasrāṇi brahmacaryāvāsaḥ pratipālitaḥ| tenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
bhaktamiti 42|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu samayenāyuṣmānmahāmaudgalyāyano 'nyatarasminvṛkṣamūle niṣaṇo divāvihārāya| aśrauṣīdāyuṣmānmahāmaudgalyāyanaḥ pretyāḥ śabdamārtasvaraṁ krandattyā duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayamānāyā bhaktaṁ mārgattyā bubhukṣitāsmi mārṣāḥ pipāsitāsmi mārṣā iti| tataḥ sthaviramahāmaudgalyāyanena pretī dṛṣṭā pṛṣṭā ca kiṁ te pāpaṁ kṛtaṁ yenaivaṁvidhāni duḥkhānyanubhaviṣyasīti|| pretī āha| āditye hi samudrate na dīpena prayojanam| bhagavattametamarthaṁ pṛccha sa te asmākīnāṁ karmaplotiṁ vyākariṣyatīti|| athāyuṣmānmahāmaudgalyāyano yena bhagavāṁstenopasaṁkrāttaḥ||
tena khalu punaḥ samayena bhagavānpratisaṁlayanādyutthāya catasṛṇāṁ parṣadāṁ madhuramadhuraṁ dharmaṁ deśayati kṣaudraṁ madhvivāneḍakamanekaśatā ca parṣadbhagavataḥ sakāśānmadhuramadhuraṁ dharmaṁ śṛṇotyanijyamānairindriyaiḥ| tato buddhā bhagavattaḥ pūrvālāpinaḥ priyālāpina ehītisvāgatavādinaḥ smitapūrvaṅgamāśca| tatra bhagavānāyuṣmattaṁ mahāmaudgalyāyanamidamavocat| ehi maudgalyāyana svāgataṁ te kutastvametarhyāgacchasīti|| maudgalyāyana āha| āgacchāmyahaṁ bhadatta pretacārikāyāstatrāhaṁ pretīmadrākṣaṁ sūcīchidropamamukhīṁ parvatopamakukṣiṁ svakeśasaṁchannāṁ nagrāmārtasvaraṁ krandattīṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayamānām| āha ca|
viśuṣkakaṇṭhoṣṭhapuṭā suduḥkhitā pravṛddhaśailopamacañcitāśrayā|
svakeśasaṁchannamukhī digambarā susūkṣmasūcīsadṛśānanā kṛśā||
nagnā svakeśasaṁchannā asthiyattravaducchritā|
kapālapāṇinī ghorā krandattī paridhāvati||
bubhukṣayā pipāsayākrāttā vyasanapīḍitā|
ārtasvaraṁ krandamānā duḥkhāṁ vindati vedanām||
kiṁ tayā prakṛtaṁ pāpaṁ martyaloke sudāruṇam|
yena evaṁvidhaṁ duḥkhamanubhavati bhayānakamiti||
bhagavānāha| pāpakāriṇī maudgalyāyana sā pretī| icchasi tasyāḥ karmaplotiṁ śrotum|| evaṁ bhadatta|| tena hi maudgalyāyana śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye|
bhūtapūrvaṁ maudgalyāyanātīte 'dhvani viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| tasyāṁ ca vārāṇasyāmanyatamā gṛhapatipatnī matsariṇī kuṭukuñcikā āgṛhītapariṣkārā kākāyāpi baliṁ na pradātuṁ vyavasyati prāgevānyeṣāṁ yācakānām| sā śramaṇabrāhmaṇakṛpaṇavanīpakāndṛṣṭvā cittaṁ pradūṣayati|| yāvadanyataraḥ piṇḍapātikastasyā gṛhaṁ praviṣṭaḥ| tasyāstaṁ dṛṣṭvā mātsaryamutpannaṁ cittañca pradūṣya imāṁ cittāmāpede| yadyahamasya satkāraṁ kariṣyāmi punarapyeṣa āgamiṣyatīti| tatastayā pāpakāriṇyā 'niṣṭaṁ paralokabhayamavigaṇayya sa bhikṣurupanimantrya dvāraṁ badvā bhaktacchedaṁ kāritaḥ bahu ca paribhāṣyokta iyaṁ te bhikṣo satkriyā mā punaridaṁ gṛhaṁ pravekṣyasīti||
sā tena mātsaryeṇāsevitena bhāvitena bahulīkṛtena preteṣūpapannā evaṁvidhāni duḥkhāni pratyanubhavati| tasmāttarhi maudgalyāyana mātsaryaprahāṇāya vyāyattavyamete doṣā na bhaviṣyatti ye tasyāḥ pretyā iti||
idamavocadbhagavānāttamanasa āyuṣmānmahāmaudgalyāyano 'nye ca devāsuragaruḍakinnaramahoragā bhagavato bhāṣitamabhyanandan||
candra iti 52
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamaḥ karṣako brāhmaṇaḥ| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādikaḥ sarvajanamanonayanaprahlādanakaraḥ| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya jātau sarvalokānāṁ nayanaprahlādanaṁ tasmādbhavatu asya dārakasya candra iti nāmeti| sa ca tena brāhmaṇena kṛcchreṇa labdho na cāsyānyaḥ putro na duhitā||
sa unnīto vardhito mahānsaṁvṛttaḥ| sa sarvalokaprahlādanakaratvādbāhmaṇagṛhapatibhiḥ kṛtsnaṁ nagaramanvāhiṇḍyata iti sa brāhmaṇastasminbhūyasyā mātrayā 'dhyavasito nityameva kramasthānaśayyāsu saṁrakṣaṇaparo 'vatiṣṭhate|| tasya ca brāhmaṇasyānāthapiṇḍadasamīpe gṛham| atha sa brāhmaṇadārako 'nāthapiṇḍadasaṁsargājjetavanaṁ gatvā buddhavacanaṁ śṛṇoti| tena bhagavacchāsane prasādaḥ pratilabdhaḥ|| sa cālpāyuṣkaḥ kālaṁ kṛtvā praṇīteṣu deveṣu trayastriṁśeṣūpapannaḥ||
dharmatā khalu devaputrasya vā devakanyāyā vāciropapannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaśca kena karmaṇeti| paśyati manuṣyebhyaścyutaḥ praṇīteṣu deveṣu trayastriṁśeṣūpapanno bhagavato 'ttike cittamabhiprasādyeti| atha brāhmaṇapūrviṇo devaputrasyaitadabhavat| na mama pratinūpaṁ syādyadahaṁ paryuṣitaparivāso bhagavattaṁ darśanāyopasaṁkrāmeyaṁ yannvahamaparyuṣitaparivāsa eva bhagavattaṁ darśanāyopasaṁkrāmeyamiti| atha brāhmaṇapūrvako devaputraścalavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnavicitracūḍaḥ kuṅkumatamālapatraspṛkkādisaṁsṛṣṭagātrastasyāmeva rātrau divyānāmutpalakumudapuṇḍarīkamandārakāṇāṁ puṣpāṇāmutsaṅgaṁ pūrayitvā sarvajetavanamudāreṇāvabhāsenāvabhāsya bhagavattaṁ puṣpairavakīrya bhagavataḥ purastānniṣaṇo dharmaśravaṇāya| atha bhagavānbrāhmaṇapūrvakasya devaputrasyāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ caturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvā brāhmaṇapūrvakeṇa devaputreṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalaṁ prāptam| sa dṛṣṭasatyastrirudānamudānayati| idamasmākaṁ bhadatta na mātrā kṛtaṁ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṁ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|
tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|
apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||
tvadāśrayāccāptamapetadoṣaṁ mayādya śuddhaṁ suviśuddha cakṣuḥ|
prāptaṁ ca śāttaṁ padamāryakāttaṁ tīrṇaśca duḥkhārṇavapāramasmi||
naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|
bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanamiti||
avanamya tataḥ pralambahāraścaraṇau dvāvabhivandya jātaharṣaḥ|
parigamya ca dakṣiṇaṁ jitāriṁ suralokābhimukho divaṁ jagāma||
atha brāhmaṇapūrvako devaputro vaṇigiva labdhalābhaḥ sasyasaṁpanna iva karṣakaḥ śūra iva jitasaṁgrāmaḥ sarvarogaparimukta ivāturo yayā hi vibhūtyā bhagavatsakāśamāgatastayaiva vibhūtyā svabhavanaṁ gataḥ||
bhikṣavaḥ pūrvarātrāpararātraṁ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike udāro 'vabhāsaḥ| yaṁ dṛṣṭvā saṁdigdhā bhagavattaṁ papracchuḥ| kiṁ bhagavannasyāṁ rātryāṁ bhagavattaṁ darśanāya brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā upasaṁkrāttāḥ|| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṁ darśanāyopasaṁkrāttā api yo 'sāvekaputrako 'sya brāhmaṇasya putro 'lpāyuṣkaḥ kālagataḥ mamāttike cittamabhiprasādya praṇīteṣu deveṣu trayastriṁśeṣūpapannaḥ| so 'syāṁ rātrau matsakāśamupasaṁkrāttastasya mayā dharmo deśito dṛṣṭasatyaśca svabhavanaṁ gataḥ||
atra cāttare sa brāhmaṇastamekaputrakamiṣṭaṁ kāttaṁ priyaṁ manāpaṁ kṣāttamapratikūlaṁ śmaśāne nirhṛtyotsaṅge kṛtvā karuṇakaruṇaṁ vilapankathayati hā putraka hā ekaputraketi| jñātayaḥ subahvapi śokavinodanaṁ kurvāṇā na śakruvattyutthāpayitum| sa kākakuraraśvasṛgālagṛdhraparivṛtaḥ prakīrṇakeśībhiḥ strībhiranugato mahājanakāyena codvīkṣyamāṇastiṣṭhati|| tato 'sya putro devabhūtaḥ pitaraṁ paridevamānaṁ dṛṣṭvā kāruṇyādākampitahṛdayaḥ pituḥ śokavinodanārthamṛṣiveṣadhāriṇamātmānamabhinirmāya śmaśānasamīpe pañcatapāvasthitaḥ|| atha sa brāhmaṇastamṛṣiṁ papraccha| bho maharṣe anena tapasā kiṁ prārthayasa iti|| ṛṣirāha| rājyaṁ prārthaye sauvarṇaśca me rathaḥ syānnānāratnavicitraḥ sūryacandramasau rathacakre syātāṁ catvāraśca lokapālāḥ purastānnayeyuḥ so 'haṁ taṁ rathamabhiruhyemāṁ mahāpṛthivīmanvāhiṇḍeyeti|| brāhmaṇaḥ kathayati|
yadi varṣaśataṁ pūrṇa tapiṣyasi nirattaram|
na lapsyase 'pi tatsthānaṁ paramatapasāpi hīti||
ṛṣiḥ kathayati| tvaṁ ca punena mṛtakuṇapenāśucinā paramadurgandhena śavena kāṣṭhabhūtena kiṁ prārthayasa iti|| brāhmaṇaḥ prāha| priyo me ekaputrakaḥ kālagatastaṁ prārthaya iti|| ṛṣirāha|
yadi varṣaśataṁ pūrṇaṁ rodiṣyasi nirattaram|
na lapsyase 'pi taṁ putraṁ ruditena hi kiṁ taveti||
tatastasya brāhmaṇasya bhūtamṛṣivacanamavagatya prasādo jātaḥ prasādajātaścāha| kastvamiti|| tata ṛṣistaṁ veṣamattardhāpya svaveṣeṇa sthitvā pitaramāha| ahaṁ te sa ekaputrako bhagavato 'ttike cittaṁ prasādya kālagataḥ praṇīteṣu deveṣu trayastriṁśeṣūpapannastava śokavinodanārthamihāgata ehi tvaṁ tāta buddhaṁ bhagavattaṁ śaraṇaṁ gaccha apyeva tvamapi saṁsārasamatikrāmaṁ kuryā iti||
atha sa brāhmaṇo mṛtaśarīramapahāya yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatā caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā tena brāhmaṇena viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srota āpattiphalaṁ prāptam| sa labdhodayo labdhalābho bhagavataḥ pādauśirasā vanditvā bhagavattaṁ triḥ pradakṣiṇīkṛtya prakrāttaḥ||
tato bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| paśya bhagavanyāvadanena devaputreṇāyaṁ pitā śokaṁ vinodya satyadarśane pratiṣṭhāpita iti|| bhagavānāha| kimatra bhikṣava āścaryaṁ yadanenaitarhi dṛṣṭasatyena pitā paritrātaḥ| yattvanenātīte 'dhvani pṛthagjanena satā yāvattrirapi pitā jīvitādyavaropyamāṇaḥ paritrātaḥ tacchṛṇu suṣṭhu ca manasi kuruta bhāṣiṣye|
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāmanyatamaḥ pāradārikaḥ| tasya putro bhadraḥ kalyāṇāśayo 'tīva lokasyābhimataḥ|| yāvadasya pitrā cauryaṁ kṛtam| tato rājñā vadhyatāmityājñaptam| tataḥ putreṇa yāvatrirapi rājānaṁ vijñāpya iṣṭena jīvitenācchāditaḥ||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena pāradārika āsīdayaṁ sa brāhmaṇaḥ pāradārikaputro 'yameva brāhmaṇadārakaḥ||
bhikṣava ūcuḥ| kiṁ karma kṛtaṁ yena pitāputrābhyāṁ satyadarśanaṁ kṛtamiti|| bhagavānāha| kāśyape samyaksaṁbuddhe upāsakabhūtābhyāṁ śaraṇagamanaśikṣāpadagrahaṇaṁ kṛtaṁ tenedānīṁ satyadarśanaṁ kṛtam| tasmāttarhi bhikṣavassarvasaṁskārā anityāḥ sarvadharmā anātmānaḥ śāttaṁ nirvāṇamiti nirvāṇe yatnaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo 'nye ca devāsurakinnaragaruḍamahoragādayo bhagavato bhāṣitamabhyanandan||
dharmagaveṣīti 38|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme|| ācaritametadanāpiṇḍadasya gṛhapateḥ kalyamevotthāya bhagavato darśanāyopasaṁkramya jetavanaṁ svayaṁ saṁmārṣṭum|| athānyatamena kālenānāthapiṇḍadasya gṛhapateḥ kaścidyākṣepaḥ samutpannaḥ| tato bhagavānpuṇyakāmānāṁ sattvānāṁ puṇyatīrthopadarśanārthaṁ svayameva saṁmārjanīṁ gṛhītvā jetavanaṁ saṁmārṣṭu pravṛttaḥ| bhagavattaṁ dṛṣṭvā mahāśrāvakā api śāradvatīputramaudgalyāyanakāśyapanandarevataprabhṛtayaḥ saṁmārṣṭuṁ pravṛttāḥ|| tato jetavanaṁ saha śrāvakaiḥ saṁmṛjya upasthānaśālāṁ praviśya purastādbhikṣusaṅghasya prajñapta evāsane niṣaṇaḥ| niṣadya bhagavānbhikṣūnāmantrayate sma| pañceme bhikṣava ānuśaṁsāḥ saṁmārjane| katame pañca| ātmanaścittaṁ prasīdati| parasya cittaṁ prasīdati| devatānāṁ manaso bhavati prāsādikam| saṁvartanīyaṁ kuśalamūlamupacinoti| kāyasya ca bhedātsugatau svargaloke deveṣūpapadyate| iti pañcānuśaṁsāḥ saṁmārjane||
tataścatasraḥ parṣado bhagavataḥ sakāśātsaṁmārjanasyeti pañcānuśaṁsānupaśrutya prasādajātāḥ prītisaumanasyaprasannacittāḥ svasvāsanādutthāya yena bhagavāṁstenāñjaliṁ pragṛhya bhagavattametadūcuḥ| vayaṁ bhagavanbhagavata upasthāpakāḥ sarvaṁ jetavanaṁ sadā saṁmārṣṭumicchāmo 'smākamanugrahaṁ kuru| tato bhagavāṁstāsāṁ tūṣṇībhāvenādhivāsayati|| tatastāścatasraḥ parṣado bhagavato 'dhivāsanāṁ viditvā saṁmārjanīrgṛhītvā sarvaṁ jetavanaṁ saṁmārṣṭu pravṛttāḥ| sarvaṁ jetavanaṁ cārāmamārgaparyattaṁ saṁmārjya bhagavato dharmadeśanāṁ śrotumekātte niṣaṇṇā ādarayuktāḥ||
anāthapiṇḍado gṛhapatirapi taṁ pradeśamanuprāptaḥ| tena śrutaṁ yathā bhagavatā mahāśrāvakasahāyena svayameva jetavanaṁ saṁmṛṣṭamiti| bhagavatā deśitānsaṁmārjane pañcānuśaṁsānupaśrutya vipratisārībhūta iti cittitavān| kimarthaṁ mayā bhagavato vihāre tasminpuṇyakṣetre| yatrādyaivāropitaṁ bījamadyaiva phalaṁ saṁpadyate svalpasyānattaṁ phalaṁ niṣpadyate| tathāgatasaṁmukhībhūte sarvaśrāvakasaṁvāsite 'tīvamanoramabhūmau sarvadevāsuramanuṣyagandharvagaruḍakinnaramahoragāṇāṁ manoharṣāspadībhūte sarvabhūtapretapiśācayakṣarākṣasanārakadrohiṇāmanavakāśe sarvamāramārakāyikānāṁ devānāṁ manuṣyāṇāṁ cānavakāśabhuvane bhagnābhibhavajāte rāgadveṣamohamātsaryerṣyāmānaduṣṭasattvānāmavidiprabhāve pāpācārāṇāmalabdhāgamane pāpamitrahastagatānāmamanāpajāte śraddhāvigatānāṁ tyāgadharmarahitānāmadṛṣṭācittitabhavane duḥśīlānāṁ kuvṛttināmamanogamane dayābhāvavirahitānāṁ krodhināṁ paruṣabhāṣiṇāmalabdhaśaraṇe vīryahīnakusīdavṛttināṁ tyaktārambhāśamināṁ sūdūrībhūte dhyānacyutamuṣitasmṛtīnāṁ kudṛṣṭicāriṇāṁ kumārgaprasthitānāmandhakārībhūte duḥprajñānāṁ kubudvilabdhajñānāttarāṇāmaprāptāgamanabhāve dātṝṇāmatīvamanorathakṛte suśīlayuktānāṁ manoramavāse kṣamācāriṇāmādarāgamanalabdhe vīryārabdhānāṁ nityānugamanaprāpte dhyānaratānāmālīnabhuvane prajñādhāriṇāṁ prabodhaprakāśāparityaktakṣetre etādṛśe buddhavikrīḍite vihāre saṁmārṣṭuṁ cittākṣepaḥ kṛtaḥ| na punaḥ kadāpi mayā tathā kṣamaṁ kartum| iti niścitya punastasyaitadabhavat| yatra bhagavatā mahāśrāvakasahāyena svayaṁ saṁmārjanaṁ kṛtaṁ kathamahamasyopari yāsyāmi||
tato 'nāthapiṇḍado 'patrapamāṇanūpo lajjāparigatahṛdayastatrāvasthāne sthitaḥ|| jānakāḥ pṛcchakā buddhā bhagavattaḥ| tena bhikṣavaḥ pṛṣṭāḥ ka eṣa iti|| bhikṣava ūcuḥ| anāthapiṇḍado bhadatta bhagavato lajjāyamānanūpo 'patrāpyaparigatahṛdayo necchati bhagavataḥ sakāśamatropariṣṭātpādanyāsenopasaṁkramituṁ yatra nāma bhagavatā mahāśrāvakasahāyena svayaṁ jetavanaṁ saṁmṛṣṭamiti|| tatastaṁ bhagavānāha| gṛhapate buddhavacanaṁ* * * * *praveṣṭavyaṁ| kasmāt| saddharmagauravā hi buddhā bhagavatto dharmo hyarhatāṁ gururiti|| tato 'nāthapiṇḍado gāthābhigītena gāyanyena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavataḥ pādābhivandanaṁ kṛtvā purastādekātte niṣaṇo dharmakathāśravaṇāya|| tato bhagavatā dharmyayā kathayā saṁdarśitaḥ samādāpitaḥ samuttejitaḥ saṁpraharṣitaḥ| so 'nekaparyāyeṇa bhagavatā dharmyayā kathayā saṁdarśitaḥ samādāpitaḥ samuttejitaḥ saṁpraharṣitaḥ saṁprakāttaḥ||
tadā bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ bhagavattaṁ papracchuḥ| āścaryaṁ bhadatta yadbhagavāndharme sādarajātaḥ sagauravajāto dharmasyaiva varṇaṁ bhāṣata iti| paśya bhadatta yāvaddharmaratrasyāmī bhājanabhūtāḥ sattvā ādareṇa sarvaṁ jetavanaṁ saṁmārṣṭuṁ pravṛttā dharmaṁ ca śrotavyaṁ manyatta iti|| bhagavānāha| kimatra bhikṣava āścaryaṁ yadidānīṁ tathāgato vigatarāgadveṣamoho 'tha parimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsairdharme sādarajātaḥ sagauravajāto dharmasyaiva varṇaṁ bhāṣate| yattu mayātīte 'dhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsairdharmahetoḥ svajīvitasyāpiparityāgaḥ kṛtaḥ tacchṛṇuta sādhu ca manasi kuru bhāṣiṣye||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāṁ brahmadatto nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannamakhilamakaṇṭhakamekaputramiva rājyaṁ pālayati| sa ca rājā śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate|| so 'pareṇa samayena devyā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ kālāttareṇa sā devī sattvavatī saṁvṛttā dohadaścāsyāḥ samutpannaḥ subhāṣitaṁ śṛṇuyāmiti| tayā rājñe niveditam| rājñā naimittikānāhūya pṛṣṭāsta ūcurdevāsya sattvasyānubhāva iti|| tatastena rājñā saubhāṣaṇikasyārthe suvarṇapiṭako grāmanagaranigamarāṣṭrarājadhānīṣu paryaṭito na ca tatsubhāṣitamupalabhyate|| yāvatparipūrṇairnavabhirmāsaiḥ sā devī prasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchattrākāraśirāḥ pralambabāhurvistīrṇalalāṭa uccaghoṣaḥ saṁgatabhrūstuṅganāsaḥ sarvāṅgapratyaṅgopetaḥ| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatvasya dārakasya nāmeti| amātyā ūcuḥ| yasmādayaṁ dārako 'jāta eva subhāṣitaṁ gaveṣate tasmādbhava dārakasya subhāṣitagaveṣī nāmeti| tasya subhāṣitagaveṣīti nāma kṛtam|| subhāṣitagaveṣī dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dvābhyāṁ maladhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| yadā krameṇa mahānsaṁvṛttastadāpi subhāṣitaṁ gaveṣate na ca labhate||
sa pituratyayādrājye pratiṣṭhitaḥ amātyānājñāpayati| subhāṣitena me grāmaṇyaḥ prayojanaṁ gaveṣata me subhāṣitamiti|| tatastairamātyaiḥ sakale jambūdvīpe hiraṇyapiṭakāḥ subhāṣitahetoḥ saṁdarśitā na ca subhāṣitamāsāditam| tataste rājñe niveditavattaḥ|| tataḥ sa rājā subhāṣitaśravaṇahetorutkaṇṭhati paritapyati||
śakrasya devānāmindrasyādhastājjñānadarśanaṁ pravartate| sa paśyati rājānaṁ subhāṣitaśravaṇahetorvihanyamānam| tasyaitadabhavat| yannvahaṁ rājānaṁ mīmāṁseyeti|| atha śakro devānāmindro guhyakanūpadhārī bhūtvā vikṛtakaracaraṇanayano rājñaḥ purastādrāthāṁ bhāṣate|
dharmaṁ caretsucaritaṁ nainaṁ duścaritaṁ caret|
dharmacārī sukhaṁ śete asmilloke paratra ceti||
tato rājā vismayotphulladṛṣṭistaṁ guhyakamuvāca| brūhi brūhi guhyaka tāvanme etāṁ gāthāṁ śroṣyāmīti|| tato guhyako rājānamuvāca| yadi yadbravīmi tanme kariṣyasi evamahamapi yadājñāpayiṣyasi tatkariṣyāmīti|| rājovāca| kimājñāpayiṣyasīti|| guhyaka uvāca| saptāhorātrāṇi khadirakāṣṭhairagnikhadāṁ tāpayitvā tatra padyātmānamutsrakṣyasi tataste 'haṁ punargāthāṁ vakṣyāmīti|| tacchravaṇācca rājā prītamanāstaṁ guhyakamuvāca| evamastviti|| tato rājñā guhyakaṁ pratijñāyāṁ pratiṣṭhāya sarvavijite ghaṇṭhāvaghoṣaṇaṁ kāritam| saptame divase rājā subhāṣitaśravaṇahetoragnidāmātmānamutsrakṣyati ye 'dbhutāni draṣṭukāmā āgacchatviti||
tato 'nekeṣu prāṇiśatasahasreṣu saṁnipatiteṣu gaganatale cānekeṣu devatāśatasahasreṣu saṁnipatiteṣu bodhisattvasyādhyāśayaśuddhitāmavagamyādbhutabhāvaṁ ca draṣṭumihāvatasthuḥ|| atha sa guhyaka ākāśamutpatya bodhisattvamuvāca| kriyatāṁ mahārāja yathāpratijñātamiti|| tato rājā jyeṣṭhaṁ kumāraṁ rājye 'bhiṣicyāmātyānnaigamajānapadāṁśca kṣamayitvā janakāyaṁ cāśvāsyāgnikhadāsamīpamupagamya imāṁ gāthāṁ bhāṣate|
eṣāṅgārakhadā mahābhayakarī jvālārkaraktopamā
dharmārthe prapatāmi niścitamanā nissādhvaso jīvite|
eṣā cāgnikhadā bhaviṣyati śubhā puṇyānubhāvānmama
śītā candanapaṅkavāsitajalā padmākulā padminī||
ityuktā bodhisattvastasyāmagnikhadāyāṁ patitaḥ patitamātrasya cāsyāgnikhadā padminī prādurbhūtā|| tataḥ śakro devānāmindrastadatyadbhutaṁ devamanuṣyāvarjanakaraṁ prātihāryaṁ dṛṣṭvā yakṣanūpamattardhāpya svanūpeṇa sthitvā gāthāṁ bhāṣate|
dharmaṁ caretsucaritaṁ nainaṁ duścaritaṁ caret|
dharmacārī sukhaṁ śete loke 'smiṁśca paratra ceti||
atha bodhisattvena tāṁ gāthāmudgṛhītvā suvarṇapatteṣvabhilikhya kṛtsne jambudvīpe grāmanagaranigamarāṣṭrarājadhānīṣu paryaṭitā||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūvāhaṁ saḥ| tadāpi me subhāṣitaśravaṇahetoḥ svajīvitaṁ parityaktaṁ prāgevedānīm| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yaddharmaṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmo dharmaṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
dharmapāla iti 33|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhe viharati veṇuvane kalandakanivāpe|| yadā devadattena mohapuruṣeṇa bhagavato vadhārthena dhaṇapālako hastināga utsṛṣṭa viṣacūrṇena cāvakīrṇo vadhakapuruṣāścotsṛṣṭāḥ sa bhagavato dīrgharātraṁ vadhakaḥ pratyarthikaḥ pratyamitro bhagavāṁścāsya maitracitto hitacitto 'nukampācittena ca pratyupasthitaḥ|| tadā bhikṣavo bhagavattaṁ papracchuḥ| paśya bhagavanyāvadayaṁ devadatto bhagavato vadhāyodyato bhagavāṁścāsya maitracitto hitacitto 'nukampācittena pratyupasthita iti||
bhagavānāha| kimatra bhikṣava āścarya yadidānīṁ tathāgato vigatarāgo vigaradveṣo vigatamohaḥ parimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ sarvajñaḥ sarvākārajñaḥ sarvajñānajñeyavaśiprāpto yattu mayātīte 'dhvani sarāgeṇa sadveṣeṇa samohena daharakavayasyavasthitena vadhāya parākrāttasyāsyāttike naivaṁ cittaṁ dūṣitaṁ tacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣijye 'ham||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryā brahmadatto nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannamakhilamakaṇṭhakamekaputramiva rājyaṁ pālayati| sa ca rājā śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate| tasya ca rājño durmatirnāma devī caṇḍā roṣaṇī sāhasikā ekaputraśca dharmapālo nāmnā tasyā eva durmatyāḥ sakāśājjātaḥ| sa ca dharmapālo dayāvān śrāddho bhadraḥkalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarveṣāṁ ca vārāṇaseyānāṁ brāhmaṇagṛhapatīnāmiṣṭaḥ kāttaḥ priyo manāpo darśanena| sa copādhyāpasakāśaṁ gatvā dārakaiḥ saha lipiṁ paṭhati||
yāvadrājāpareṇa samayena vasattakālasamaye saṁpuṣpiteṣu pādapeṣu haṁsakrauñcamayūraśukaśārikākokilajīvañjīvakanirghoṣite vanaṣaṇḍe devyā sahāttaḥpuraparivṛta udyānabhūmiṁ nirgataḥ| tatra ca rājña udyāne 'ttaḥpurajanena saha krīḍata īrṣyāroṣaparītā dūrmatirdevī kupitā rājñā cāsyā ardhaṁ pītakaṁ varjitam| tayā kupitayā rājñaḥ saṁdeśo visarjitaḥ putrasyāhaṁ rudhiraṁ pibeyaṁ yadyahaṁ tavārdhaṁ pītakaṁ pibeyamiti|| kāmānkhalu pratisevamānasya nāsti kiñcitpāpakaṁ karmākaraṇīyamiti|| tato rājā brahmadatto dhārmiko 'pi sankāmarāgaparyavasānavigamādattaḥpurajanena sāttvyamāno 'pi krodhāgninā prajvalitaḥ||
tatastena saṁpravṛddhakrodhenājñā dattā gatchata dharmapālasya galaṁ chittvā rudhiraṁ pāyayataināmiti||
tato dārakaśālāvasthito dharmapālaḥ kumāraḥ śrutvā rodituṁ pravṛtta evaṁ cāha| dhik sattvasabhāgatāṁ saṁsāre yatra nāma krodhavaśādaṅganiḥsṛtamapi sutaṁ parityajattīti| tato dharmapālaḥ sarvālaṅkāravibhūṣitaḥ pituḥ pādayornipatya kathayati| sādhu tāta prasīda niraparādhaṁ mā māṁ parityākṣīḥ iṣṭāśca sarveṣāṁ pitṝṇāṁ putrā iti|| rājā kathayati| putraka yadi te mātā kṣamate ahamapi kṣame iti|| tato dharmapālaḥ prarudanmātuḥ sakāśamupasaṁkrāttaḥ pādayornipatya kṛtakarapuṭa uvāca| amba kṣamasva mā māṁ jīvitādyaparopayeti|| sā evaṁ karuṇadīnavilambitairakṣarairucyamānā na kṣamate|| tato vadhyaghātaistīkṣṇena śastreṇa dharmapālasya kumārasya galaṁ chittvā durmatirdevī rudhiraṁ pāyitā na ca durmatyā vipratisāro jñātaḥ dharmapālo 'pi kumāro mātāpitṛvadhyaghāteṣu cittaṁ prasādya kālagataḥ||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena dharmapālo nāma kumāro babhūvāhaṁ saḥ sā durmatirdevī eṣa devadattaḥ| tadāpi me vadhakahastagatenāsya maitraṁ cittamutpāditamidānīmapyahamasya badhāyodyatasya maitracitto hitacitto 'nukampācittaḥ| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yatsarvasattveṣu maitraṁ cittaṁ bhāvayiṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
dundubhisvara iti 67|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| kapilavastunyanyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putro jāto 'bhinūpo darśanīyaḥ prāsādiko maheśākhyaḥ kalaviṅkamanojñabhāṣī dundubhisvaranirghoṣaḥ|| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādayaṁ dārako dundubhisvarastasmādasya bhavatu || dundubhisvaro dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalastyāgaruciḥ pradānarucirmahati tyāge vartate||
yāvadapareṇa samayena dundubhisvaro dārako nyagrodhārāmaṁ gataḥ| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccānena bhagavato 'ttike cittaṁ prasāditaṁ prasādajātaśca bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā dundubhisvareṇa dārakeṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam|| sa dṛṣṭasatyo dānapradānāni dattvā śramaṇabrāhmaṇavanīpakānduḥkhitānsaṁtarpayitvā mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhaparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta dundubhisvareṇa karmāṇi kṛtāni yenābhinūpo darśanīyaḥ prāsādiko 'rhattvaṁ prāptamiti|| bhagavānāha| dundubhisvareṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| dundubhisvareṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani ekanate kalpe vipaśyī nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa bandhumatīṁ rājadhānīmupaniśritya viharati| yāvadvipaśyī samyaksaṁbuddhaḥ sakalaṁ buddhakāryaṁ kṛtvendhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtastasya rājñā bandhumatā śarīre śarīrapūjāṁ kṛtvā samattayojanaścatūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ krośamuccatvena| tatrānekāni prāṇiśatasahasrāṇi kārānkṛtvā svargamokṣaparāyaṇāni bhavatti|| yāvadanyatareṇa gṛhapatinā vicitrāṇi vādyabhāṇḍāni puruṣāśca śikṣayitvā tatra stūpe niryātitā ye tatra stūpe ahanyahani vādyaviśeṣaiḥ satkāraṁ kurvatti||
kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena gṛhapatirāsīdayaṁ sa dundubhisvaraḥ| yattena vipaśyinaḥ stūpe vicitrāṇi vādyabhāṇḍāni niryātāni tenedānīṁ dundubhisvaraḥ saṁvṛttaḥ| tenaiva hetunedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāmekāttakṛṣṇo vipāka ekāttaśuklānāṁ karmaṇāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
dīrghanakha iti 99|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe| tena khalu samayena nāladagrāmake tiṣyo nāma brāhmaṇaḥ| tena śārī nāma dārikā māṭharasakāśāllabdhā|| yadā śāriputraḥ śārīkukṣimavakrāttastadā bhrātrā saha kurvattī nigrahasthānaṁ prāpayati| * * * * * * * * * * * *|| tato dīrghanakhena dakṣiṇāpathaṁ gatvā bahūni śāstrāṇyadhītāni||
yāvatkrameṇa śāriputro jātaḥ| tena dviraṣṭavarṣeṇaindraṁ vyākaraṇamadhītaṁ sarvavādinaśca nigṛhītāḥ| so 'nupūrveṇa bhagavataḥ śāsane pravrajitaḥ|| yāvaddīrghanakhena pravrājakena śrutam| bhāgineyena te sarve tīrthakarā nigṛhītāḥ| idānīṁ śramaṇagautamasya śiṣyatvamabhyupagata iti| śrutvā cāsya mahatī paribhavasaṁjñā utpannā sarvaśāstreṣu cāsya anaiṣṭhikasaṁjñā utpannā| tataḥ kramaśo rājagṛhamanuprāptaḥ||
tasmiṁśca samaye bhagavānpratisaṁlayanādyutthāya catasṛṇāṁ parṣadāṁ madhuramadhuraṁ dharmaṁ deśayati kṣaudraṁ madhvivāneḍakaṁ śāriputro 'pi bhagavataḥ purastātsthito 'bhūdyajanaṁ gṛhītvā bhagavattaṁ vījayan| atha dīrghanakhaparivrājako bhagavattamardhacandrākāreṇopaviṣṭaṁ dharmaṁ deśayattaṁ śāriputraṁ vyajanavyagrahastaṁ bhagavattaṁ vījayamānam| dṛṣṭvā ca punarbhagavattamidamavocat| sarvaṁ me bho gautama na kṣamata iti|| bhagavānāha| eṣāpi te agnivaiśyāyana dṛṣṭirna kṣamate yeyaṁ dṛṣṭiḥ sarvaṁ me na kṣamata iti|| eṣāpi me bho gautama dṛṣṭirna kṣamate ye yaṁ me dṛṣṭiḥ sarvaṁ me na kṣamata iti|| api tu te agnivaiśyāyana evaṁ jānato 'syāśca dṛṣṭeḥ prahāṇaṁ bhaviṣyati pratinisargo vāttībhāvaḥ anyasyāśca dṛṣṭerapratisaṁdhiranupādānamaprādurbhāvaḥ|| api me bho gautama evaṁ jānata evaṁ paśyato 'syāśca dṛṣṭeḥ prahāṇaṁ bhaviṣyati pratinisargo vāttībhāvaḥ anyasyāśca dṛṣṭerapritasaṁdhiranupādānaprādurbhāvaḥ|| bahujanena te agnivaiśyāyana saṁsyadiṣyati| * * * * * * * * * * * * ima ucyatte tanubhyastanutarāḥ| loke traya ime agnivaiśyāyana dṛṣṭisaṁniśrayāḥ|| katame trayaḥ|| ihāgnivaiśyāyana eka evaṁdṛṣṭirbhavatyevaṁvādī sarvaṁ kṣamata iti| punaraparamihaika evaṁdṛṣṭirbhavatyevaṁvādī sarvaṁ me na kṣamata iti| punaraparameka evaṁdṛṣṭirbhavatyevaṁvādī ekaṁ me kṣamate ekaṁ na me kṣamata iti| tatrāgnivaiśyāyana yeyaṁ dṛṣṭiḥ sarvaṁ me kṣamata iti iyaṁ dṛṣṭiḥ saṁrāgāya saṁvartate nāsaṁrāgāya saṁdveṣāya nāsaṁdveṣāya saṁmohāya nāsaṁmohāya saṁyogāya nāsaṁyogāya kleśa<āya na>vyavadānāya pacayāya abhinandanāyopādānāya adhyavasānāya saṁvartate| tatrāgnivaiśyāyana yeyaṁ dṛṣṭiḥ sarvaṁ me na kṣamata iti iyaṁ dṛṣṭirasaṁrāgāya saṁvartate na saṁrāgāya asaṁdveṣāya asaṁmohāya visaṁyogāya na saṁyogāya vyavadānāya na saṁkleśāya asaṁcayāya abhinandanāyānupādānāya anadhyavasānāya saṁvartate| tatra yeyaṁ dṛṣṭirekaṁ me kṣamate ekaṁ me na kṣamata iti yattāvadasya kṣamate tatsaṁrāgāya saṁdveṣāya saṁmohāya saṁyogāya saṁkleśāya na vyavadānāya nāpacayāya abhinandanāyopādānāya adhyavasānāya saṁvartate yadasya na kṣamate tadasaṁrāgāya saṁvartate na saṁgāya asaṁdveṣāya na saṁdveṣāya asaṁmohāya na saṁmohāya asaṁyogāya na saṁyogāya vyavadānāya na saṁkleśāya apacayāya na saṁcayāya anabhinandanāyānupādānāya anadhyavasānāya saṁvartate|||
tatra śrutavānāryaśrāvaka idaṁ pratisaṁśikṣate| ahaṁ caivaṁdṛṣṭiḥ syāmevaṁvādī sarvaṁ me kṣamate dvābhyāṁ me sārdhaṁ syādvigrahaḥ syādvivādaḥ yaśca evaṁdṛṣṭirevaṁvādī sarvaṁ me na kṣamata iti yaśca evaṁdṛṣṭirevaṁvādo ekaṁ me kṣamate ekaṁ me na kṣamata iti| vigrahe sati vivādo vivāde sati vihiṁsā| iti sa tāṁ savigrahāṁ savivādāṁ savihiṁsāṁ ca samanupaśyannimāṁ ca dṛṣṭiṁ pratinisṛjatyanyāṁ ca dṛṣṭiṁ nopādatte| evamasyāśca dṛṣṭeḥ prahāṇaṁ bhavati pratinisargo vāttībhāvaḥ anyasyāśca dṛṣṭerapratisaṁdhiranupādānamaprādurbhāvaḥ||
tatra śrutavānāryaśrāvaka idaṁ pratisaṁśikṣate| ahaṁ cedevaṁdṛṣṭiḥ syāmevaṁvādī ekaṁ me kṣamate ekaṁ me na kṣamata iti dvābhyāṁ me sārdhaṁ syādvigrahaḥ syādvivādaḥ yaścaivaṁvādī sarvaṁ me na kṣamate iti| vigrahe sati vivādo vivāde sati vihiṁsā| iti sa tāṁ savigrahāṁ savivādāṁ savihiṁsāṁ ca samanupaśyannimāṁ ca dṛṣṭiṁ pratinisṛtyanyāṁ ca dṛṣṭiṁ nopādatte| evamasyāśca dṛṣṭeḥ prahāṇaṁ bhavati pratinisargo vāttībhāvaḥ anyasyāśca dṛṣṭerapratisaṁdhiranupādānamaprādurbhāvaḥ||
ayaṁ khalvagnivaiśyāyana kāyo nūpī audārikaścāturmahābhūtika āryaśrāvakeṇa abhīkṣṇamudayavyayānudarśinā vihartavyaṁ virāgānudarśinā pratinisargānudarśinā vihartavyam| yatrāryaśrāvakasya abhīkṣṇamudayavyayānudarśino viharataḥ yo 'sya bhavati kāye kāyacchandaḥ kāyasnehaḥ kāyapremā kāyālayaḥ kāyaviṣaktiḥ kāyādhyavasānaṁ taccāsya cittaṁ na paryādāya tiṣṭhati||
tisra imā agnivaiśyāyana vedanāḥ| katamāstisraḥ| sukhā duḥkhā aduḥkhāsukhā ca| yasminsamaye śrutavānāryaśrāvakaḥ sukhāṁ vedanāṁ vedayate dve asya vedane tasminsamaye niruddhe bhavato duḥkhā ca aduḥkhāsukhā ca| sukhāmeva ca tasminsamaye āryaśrāvako vedanāṁ vedayate| sukhāpi ca vedanā anityā nirodhadharmiṇī| yasminsamaye āryaśrāvako duḥkhāṁ vedanāṁ vedayate dve asya vedane tasminsamaye niruddhe bhavataḥ sukhā aduḥkhāsukhā ca| duḥkhāmeva tasminsamaye āryaśrāvako vedanāṁ vedayate| duḥkhāpi vedanā anityā nirodhadharmiṇī| yasminsamaye āryaśrāvako aduḥkhāsukhāṁ vedanāṁ vedayate dve asya vedane tasminsamaye niruddhe bhavataḥ sukhā duḥkhā ca| aduḥkhāsukhāmeva ca tasminsamaye āryaśrāvako vedanāṁ vedayate| aduḥkhāsukhāpi vedanā anityā nirodhadharmiṇī| tasyaivaṁ bhavati| imā vedanāḥ kiṁnidānāḥ kiṁsamudayāḥ kiṁjātīyāḥ kiṁprabhāvā iti| imā vedanā sparśanidānāḥ sparśasamudayā sparśajātīyā sparśaprabhāvāḥ| tasya sparśasya samudayāttāstā vedanāḥ samudayatte tasya sparśasya nirodhāttāstā vedanā nirudhyatte vyupaśāmyatti śotībhavattyastaṁgacchatti| sa yāṁ kāñcidvedanāṁ vedaya sukhāṁ vā duḥkhāṁ vā aduḥkhāsukhāṁ vā tāsāṁ vedanānāṁ samudayaṁ cāstaṁgamaṁ cāsvādaṁ cādīnavaṁ ca niḥsaraṇaṁ ca yathābhūtaṁ prajānāmīti tasya vedanāṁ samudayaṁ cāstaṁgamaṁ cāsvādaṁ cādīnavañca niḥsaraṇaṁ yathābhūtaṁ prajānata utpannāsu vedanāsvanityatānudarśī viharati vyayānudarśī virāgānudarśī nirodhānudarśī pratisargānudarśī| sa kāyaparyattikāṁ vedanāṁ vedayamānaḥ kāyaparyattikāṁ vedanāṁ ya iti yathābhūtaṁ prajānāti| jīvitaparyattikāṁ vedanāṁ vedayamāno jīvitaparyattikāṁ vedanāṁ vedaya iti yathābhūtaṁ prajānāti| bhedācca kāyasyorddhva jīvitaparyādānādihaivāsya sarvāṇi vedanāni apariśeṣaṁ nirudhyatte apariśeṣamastaṁ parikṣayaṁ paryādānaṁ gacchatti| tasyaivaṁ bhavati| sukhāmapi vedanāṁ vedayato bhedaḥ kāyasya bhaviṣyati eṣa evātto duḥkhasya| duḥkhāmapyaduḥkhāsukhāmapi vedanāṁ vedayato bhedaḥ kāyasya bhaviṣyati eṣa evātto duḥkhasya| sa sukhāmapi vedanāṁ vedayate visaṁyukto vedayate na saṁyuktaḥ| duḥkhāmapi aduḥkhāsukhāmapi vedanāṁ vedayate visaṁyukto vedayate na saṁyuktaḥ| kena visaṁyuktaḥ| visaṁyukto rāgeṇa dveṣeṇa mohena visaṁyukto jātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ visaṁyukto duḥkhāditi vadāmi||
tena khalu samayenāyuṣmāñchāriputro 'rdhamāsopasaṁpanno bhagavataḥ pṛṣṭhataḥ sthito 'bhūdya janaṁ gṛhītvā bhagavattaṁ vījayam| athāyuṣmataḥ śāriputrasyaitadabhavat| bhagavāṁsteṣāṁ dharmāṇāṁ prahāṇameva varṇayati virāgameva nirodhameva pratiniḥsargameva varṇayati| yannvahaṁ teṣāṁ teṣāṁ dharmāṇāṁ prahāṇānudarśī vihareyaṁ virāgānudarśī nirodhānudarśī vihareyaṁ pratiniḥsargānudarśī vihareyamiti|| athāyuṣmataḥ śāriputrasyaiṣāṁ dharmāṇāmanityatānudarśino viharato vyapānudarśino virāgānudarśino nirodhānudarśinaḥ pratiniḥsargānudarśino viharataḥ anupādāyāsravebhyaścittaṁ vimuktaṁ dīrghanakhasya ca parivrājakasya virajo vigatamalaṁ dharmeṣu dharmacakṣurutpannam||
atha dīrghanakhaḥ parivrājako dṛṣṭadharmā prāptadharmā viditadharmā paryavagāḍhadharmā tīrṇakāṅkṣastīrṇavicikitso 'parapratyayo 'nanyaneyaḥ śāstraśāsane dharmeṣu vaiśāradyaprāpta utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇāmayya bhagavattamidamavocat| labheyāhaṁ bhadatta svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvaṁ careyamahaṁ bhagavato 'ttike brahmacaryam|| labdhavāndīrghanakhaparivrājakaḥ svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam| evaṁ pravrajitaḥ sa āyuṣmāneko vyapakṛṣṭo 'pramatta ātāpī prahitātmā vyahārṣīt| eko vyapakṛṣṭo 'pramatta ātāpī prahitātmā viharanyadarthaṁ kulaputrāḥ keśaśmaśrvavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṁ pravrajatti tadanuttaraṁ brahmacaryaparyavasānaṁ dṛṣṭa eva dharme svayamabhijñayā sākṣātkṛtvā pratipadya pravedayate| kṣīṇā me jātiruṣitaṁ brahmacaryaṁ kṛtaṁ karaṇīyaṁ nāparamasmādbhavaṁ prajānāmīti| ājñātavānsa āyuṣmānarhanbabhūva suvimuktacittaḥ|| tatra bhagavānbhikṣūnāmanttrayate sma| eṣo 'gro me bhikṣavo bhikṣūṇāṁ mama śrāvakāṇāṁ pratisaṁvitprāptānāṁ yaduta koṣṭhilo bhikṣuriti||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta mahākoṣṭhilena karmāṇi kṛtānyupacitāni yena mahāvādī saṁvṛttaḥ pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| koṣṭhilenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| koṣṭhilena karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāṁ pañcamātrāṇi taskaraśatāni senāpatipramukhāṇi cauryeṇa saṁprasthitāni| yāvatte cañcūryamāṇā anyatamaṁ khadiravaṇamanuprāptāḥ| yāvatsenāpatinābhihitāḥ| paśyata yūyaṁ kamalāyatākṣaḥ kaścidaparakīyo manuṣyaḥ saṁvidyate yena vayaṁ yakṣabaliṁ dattvā prakrāmemeti|| tatra ca khadiravane pratyekabuddhaḥ prativasati| tatastaistaskaraiḥ paryaṭadbhirdṛṣṭvā senāpatisakāśaṁ nītaḥ| tataścaurasenāpatinā vadhyatāmayamityājñā dattā| tato 'sau pratyekabuddhasteṣāmanugrahārthaṁ vitatapakṣa iva haṁsarājaḥ khagapathamabhyudgamya vicitrāṇi prātihāryāṇi vidarśayitumārabdhaḥ| tataḥ senāpatirmūlanikṛtta iva drumaḥ pādayornipatyātyayaṁ deśitavān| piṇḍakena pratipādya praṇidhānaṁ kṛtavān| ahamapyevaṁvidhānāṁ guṇānāṁ lābhī syāṁ prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ mā virāgayeyamiti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena caurasenāpatirayamevāsau koṣṭhilaḥ| bhūyaḥ kāśyape bhagavati pravrajito babhūva| tatrānena daśa varṣasahasrāṇi brahmacaryavāsaḥ paripālitaḥ| tenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
dūta iti 57|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhe varṣā upagato veṇuvane kalandakanivāpe|| athānāthapiṇḍado gṛhapatiryena rājā prasenajitkauśalastenopasaṁkrāttaḥ| upasaṁkramya rājānaṁ prasenajitaṁ jayenāyuṣā ca vardhayitvā vijñāpayati| yatkhalu deva jānīyāściradṛṣṭo 'smābhirbhagavānparitṛṣitāḥ smo bhagavato darśanāyecchāmo vayaṁ bhagavattaṁ draṣṭumiti|| tato rājā 'nāthapiṇḍadaṁ gṛhapatimuvāca| kaccitte gṛhapate śrutaṁ kutra bhagavānetarhi varṣā upagata iti|| anāthapiṇḍada uvāca| śrutaṁ me deva bhagavānnājagṛhe varṣā upagata iti||
tato rājñā prasenajitā kauśalenānāthapiṇḍadādyaiśca paurajānapadāmātyairanyatamaḥ puruṣo dūtyenāhūyoktaḥ| ehi tvaṁ bho puruṣa yena bhagavāṁstenopasaṁkrāma upasaṁkramyā 'smākaṁ vacanena bhagavataḥ pādau śirasā vandasvālpābādhatāṁ ca pṛcchālpātaṅkaṁ ca laghūtthānatāṁ ca yātrāñca balañca sukhaṁ cānavadyatāṁ ca sparśavihāratāṁ ca evaṁ ca vada rājā bhadatta kauśalaḥ śrāvastīnivāsinaśca paurā ākāṅkṣatti bhagavato darśanamevaṁ cāhuściradṛṣṭo 'smābhirbhagavānparitṛṣitāḥ smo bhagavato darśanāyecchāmo vayaṁ bhagavattaṁ draṣṭuṁ sādhu bhagavāñchrāvastīmāgacchedanukampāmupādāyeti|| evaṁ deveti sa puruṣo rājñaḥ prasenajitaḥ kauśalasya sāmātyapaurajānapadasya pratiśrutya śrāvastīto 'nupūrveṇa cañcūryamāṇo rājagṛhaṁ nagaramanuprāptaḥ| tataḥ pūrvaṁ rājagṛhaṁ nagaramavalokya yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvaikātte niṣaṇaḥ| sa puruṣo bhagavattamidamavocat| rājā bhadatta prasenajitkauśalaḥ śrāvastīnivāsinaśca paurā bhagavataḥ pādau śirasā vanditvālpābādhatāṁ pṛcchattyalpātaṅkatāṁ ca laghūtthānatāṁ ca yātrāṁ ca balañca sukhañcānavadyatāṁ ca sparśavihāratāṁ caivaṁ cāhuściradṛṣṭo 'smābhirbhagavānparitṛṣitāḥ smo bhagavato darśanāyecchāmo vayaṁ bhagavattaṁ draṣṭuṁ sādhu bhagavāñchrāvastīmāgacchedanukampāmupādāyeti|| bhagavānāha| sacenme bhoḥ puruṣa rājā bimbisāro 'nujñāsyati gamiṣyāmīti|| tataḥ sa dūto rājānaṁ bimbisāramanujñāpya bhagavattamidamavocat| anujñāto 'si bhagavannājñā bimbisāreṇa yasyedānīṁ bhagavānkālaṁ manyata iti| adhivāsayati bhagavāṁstasya puruṣasya tūṣṇībhāvena||
atha bhagavāṁstrayāṇāṁ vārṣikāṇāṁ māsānāmatyayātkṛtacīvaro niṣṭhitacīvaraḥ samādāya pātracīvaraṁ mahatā parivāreṇa śrāvastyabhimukho 'bhijagāma| dūto 'pi rathābhinūḍhaḥ saṁprasthitaḥ|| athāsau dadarśaṁ buddhaṁ bhagavattaṁ padyāṁ saṁprasthitam| tato rathādavatīrya yena bhagavāṁstenāñjaliṁ praṇamya bhagavattamidamavocat| pratigṛhyatāṁ bhagavannasmākīno ratho 'nukampāmupādāyeti|| bhagavānāha|
ṛddhipādarathenāhaṁ samyagvyāyāmavartinā|
vicarāmi mahīṁ kṛtsnāmakṣataḥ kleśakaṇṭakairiti||
dūtaḥ prāha| yadyapi bhagavānṛddhipādayānayāyī tathāpi tu kriyatāṁ mamānugrahārthamanukampeti|| atha bhagavāndūtasyānugrahārthamṛdyā rathasyopari sthitaḥ| tato bhagavānnathābhinūḍhaḥ śrāvastīmanuprāpto dūtena ca rājñe niveditam|| atha rājā sāmātyaḥ sapaurajānapado bhagavattaṁ pratyudgataḥ tatraiva ca jetavane rātriṁvāsamupagato dharmaśravaṇāya|| sa ca dūto 'lpāyuṣko dharmaṁ śrutvā tasyāmeva rātrau kālagataḥ| sa kālaṁ kṛtvā praṇīteṣu deveṣu trayastriṁśeṣūpapannaḥ||
dharmatā khalu devaputrasya vā devakanyāyā vāciropasaṁpannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| sa paśyati manuṣyebhyuścyataḥ praṇīteṣu deveṣu trayastriṁśeṣūpapanno bhagavato 'ttike cittamabhiprasādyeti|| atha dūtapūrviṇo devaputrasyaitadabhavat| na mama pratinūpaṁ syādyadahaṁ paryuṣitaparivāso bhagavattaṁ darśanāyopasaṁkrāmeyaṁ yannvahamaparyuṣitaparivāsa eva bhagavattaṁ darśanāyopasaṁkrāmeyamiti|| atha dūtapūrvī devaputraścalavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnavicitracūḍaḥ kuṅkumatamālapatraspṛkkādisaṁsṛṣṭagātrastasyāmeva rātrau divyāmutpalapadmakumudapuṇḍarīkamandārakāṇāṁ puṣpāṇāmutsaṅgaṁ pūrayitvā sarvaṁ jetavanamudāreṇāvabhāsenāvabhāsya bhagavattaṁ puṣpairavakīrya bhagavataḥ purastānniṣaṇo dharmaśravaṇāya|| atha bhagavāndūtapūrviṇo devaputrasyāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ caturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvā dūtapūrviṇā devaputreṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalaṁ sākṣātkṛtam| sa dṛṣṭasatyastrirudānamudānayati| idamasmākaṁ bhadatta na mātrā kṛtaṁ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṁ kṛtam|| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|
tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|
apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||
tvadāśrayāccāptamapetadoṣaṁ mayādya śuddhaṁ suviśuddha cakṣuḥ|
prāptaṁ ca śāttaṁ padamāryakāttaṁ tīrṇaśca duḥkhārṇavapāramasmi||
naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|
bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam||
avanamya tataḥ pralambahāraścaraṇau dvāvabhivandya jātaharṣaḥ|
parigamya ca dakṣiṇaṁ jitāriṁ suralokābhimukho divaṁ jagāma||
atha dūtapūrvī devaputro vaṇigiva labdhalābhaḥ sasyasaṁpanna iva karṣakaḥ śūra iva vijitasaṁgrāmaḥ sarvarogaparimukta ivāturo yayā hi vibhūtyā bhagavatsakāśamāgatastayaiva vibhūtyā svabhavanaṁ gataḥ||
tato rājā prasenajidupariprāsādatalagatastamudāramavabhāsaṁ dṛṣṭvā prabhātāyāṁ rajanyāṁ bhagavattaṁ papraccha| kiṁ bhagavannimāṁ rātriṁ bhagavattaṁ darśanāya brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā upasaṁkrāttāḥ|| bhagavānāha| na mahārāja brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṁ darśanāyopasaṁkrāttā api tu tāvako dūtaḥ sa mamāttike cittamabhiprasādya kālagataḥ praṇīteṣu deveṣu trayastriṁśeṣūpapannaḥ| sa imāṁ rātriṁ matsakāśamāgatastasya mayā dharmo deśitaḥ sa dṛṣṭasatyaḥ svabhavanaṁ gata iti|| tato rājā vismayajātaḥ kathayati| aho buddho 'ho dharmo 'ho saṅgho yatra nāma parīttaṁ karma kṛtvā mahānvipāka iti|| atha rājā prasenajitkauśalo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvotthāyāsanātprakrāttaḥ||
tatra bhagavānbhikṣūnāmantrayate sma| tisra imā bhikṣavo 'graprajñaptayaḥ| katamāstisraḥ| buddhe 'graprajñaptirdharme saṅghe 'graprajñaptiḥ| katamā| ye kecitsattvā apadā vā dvipadā vā bahupadā vā nūpiṇo vā 'nūpiṇo vā saṁjñino vā 'saṁjñino vā naivasaṁjñino nāsaṁjñinastathāgato 'rhansaṁbuddhasteṣāmagra ākhyātaḥ| ye kecidbuddhe 'bhiprasannā agre te 'bhiprasannāḥ| teṣāmagre 'bhiprasannānāmagra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṁ manuṣyeṣu vā manuṣyabhūtānām| iyamucyate buddhe 'graprajñaptiḥ| dharme 'graprajñaptiḥ katamā| keciddharmāḥ saṁskṛtā vā 'saṁskṛtā vā virāgo dharmasteṣāmagra ākhyātaḥ| ye keciddharme 'bhiprasannā agre te 'bhiprasannāḥ| teṣāmagre 'bhiprasannānāmagra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṁ manuṣyeṣu vā manuṣyabhūtānām| iyamucyate dharme 'graprajñaptiḥ| saṅghe 'graprajñaptiḥ katamā| ye kecitsaṅghā vā gaṇā pūgā vā parṣado vā tathāgataśrāvakasaṅghasteṣāmagra ākhyātaḥ ye kecitsaṅghe 'bhiprasannā agre te 'bhiprasannāḥ| teṣāmagre 'bhiprasannānāmagra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṁ manuṣyeṣu vā manuṣyabhūtānām| iyamucyate saṅghe 'graprajñaptiḥ||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
gaṅgika iti 98|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho vārāṇasīṁ nagarīmupaniśritya viharati| ṛṣipatane mṛgadāve| vārāṇasyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayato na putro na duhitā| sa kare kapolaṁ dattvā cittāparo vyavasthitaḥ| anekadhanasamuditaṁ me gṛhaṁ na me putro na duhitā| mamātyayātsarvasvāpateyamaputrakamiti kṛtvā rājavidheyaṁ bhaviṣyatīti| sa śramaṇabrāhmaṇanaimittikasuhṛtsaṁbandhibāndhavairucyate devatārādhanaṁ kuruṣveti| so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnanyāṁśca devatāviśeṣānāyācate| tadyathārāmadevatāścatvaradevatāḥ śṛṅgāṭakadevatāḥ sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate sma| asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyatte duhitaraśceti| tacca naivam| yadyevamabhaviṣyadekaikasya putrasahasramabhaviṣyattadyathā rājñaścakravartinaḥ| api tu trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyatte duhitaraśca| katameṣāṁ trayāṇām| mātāpitarau raktau bhavataḥ saṁnipatitau mātā ca kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavati| eṣāṁ trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyatte duhitaraśceti||
sa caivamāyācanaparastiṣṭhatyanyatamaśca sattvo 'nyatamasmātsattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāttaḥ| pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme| katame pañca| raktaṁ puruṣaṁ jānāti viraktaṁ jānāti| kālaṁ jānāti ṛtuṁ jānāti| garbhabhavakrāttaṁ jānāti| yasya sakāśādgarbho 'vakrāmati taṁ jānāti| dārakaṁ jānāti dārikāṁ jānāti| saceddārako bhavati dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati saceddārikā bhavati vāmaṁ kukṣiṁ niśritya tiṣṭhati|| sā āttamanā svāmina ārocayati| diṣṭāryaputra vardhase āpannasattvāsmi saṁvṛttā yathā ca me dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati niyataṁ dārako bhaviṣyatīti| so 'pyāttamanāttamanāḥ pūrvakāyamatyunnamayya dakṣiṇaṁ bāhumabhiprasāryīdānamudānapatyapyevāhaṁ cirakālābhilaṣitaṁ putramukhaṁ paśyeyaṁ jāto me syānnāvajātaḥ kṛtyāni me kurvīta bhṛtaḥ pratibhṛyāddāyādyaṁ ta kulavaṁśo me cirasthitikaḥ syādasmākaṁ cāpyatītakālagatānāmalpaṁ vā prabhūtaṁ vā dānāni dattvā puṇyāni kṛtvā mama nāmnā dakṣiṇāmādekṣyate| idaṁ tayoryatratatropapannayorgacchatoranugacchatviti| āpannasattvāṁ caināṁ viditvā upariprāsādatalagatāmayattritāṁ dhārayati śīte śītopakaraṇairuṣṇe uṣṇopakaraṇairvaidyaprajñaptairāhārairhārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanavicāriṇīṁ mañcānmañcaṁ pīṭhātpīṭhamanavatarattīmadharāṁ bhūmim| na cāsyāḥ kiñcidamanojñaśabdaśravaṇaṁ yāvadeva garbhasya paripākāya|| sā aṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jāto abhinūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ|| tasya jātau jātimahaṁ kṛtvā gaṅgika iti nāma kṛtam|| gaṅgiko dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||
sa ca nirbhedabhāgīyaiḥ kuśalamūlaiḥ samanvāgato gṛhāvāse nābhiramate| sa mātāpitarau pādayornipatya vijñāpayati| amba tāta anujānītaṁ māṁ bhagavacchāsane pravrajiṣyāmīti| tato 'sya mātāpitarāvekaputraka iti kṛtvā nānujānītaḥ|| tato gaṅgikasya buddhirutpannā| durlabho manuṣyapratilābho durlabhaśca tathāgataprādurbhāvastathendriyasaṁpadapi durlabhā ko me upāyo bhavedyadahaṁ bhagavacchāsane pravrajeyamiti|| tasyaitadabhavat| yannvahaṁ praṇidhānaṁ kṛtvā ātmanā jīvitādyaparopayeyaṁ yathā manuṣyatvamāsādya laghu laghveva pravrajeyamiti| tenaivaṁ vicittya viṣaṁ bhakṣitaṁ na ca kālaṁ karoti agrau patitaḥ parvatādātmānamutsṛṣṭavān nadyāṁ cārakāyāṁ patitastatrāpi kālaṁ na karoti|| tasya buddhirutpannā| ka upāyaḥ syādyena kālaṁ kuryāmiti| tasyaitadabhavat| sarvathāyaṁ rājā ajātaśatruścaṇḍo rabhasaḥ karkaśaḥ sāhasikaśca| yannvahamasya gṛhe rātrau saṁdhi chindyāmiti|| sa rājagṛhaṁ nagaraṁ gatvā rātrau saṁprāptāyāṁ bhagne cakṣuṣpathe saṁdhimārabdhaśchettum| tato rakṣibhirjīvagrāhaṁ gṛhītvā rājño 'jātaśatrorupanītaḥ| ayaṁ deva cauro duṣṭo 'pakārī ca yo rājakule rātrau saṁdhiṁ chindatīti|| tato rājñāparādhika iti kṛtvā vadhya utsṛṣṭaḥ| tato vadhyadhātairnīlāmbaravasanaiḥ karavīramālāsaktakaṇṭheguṇa udyataśastrapāṇibhī rathyāvīthīcatvaraśṛṅgāṭakeṣu śrāvaṇāmukheṣvanuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya śītavanaṁ śmaśānaṁ nīyate|| sa nīyamānastānvadhyaghātānāha| śīghraṁ śīghraṁ bhavatto gacchattu mā kadācidrājñaścittasyānyathātvaṁ syāditi|| tato vadhyadhātaireṣā pravṛttī rājño niveditā| tato rājñā pratinivartya pṛṣṭaḥ| ko heturyamiṣṭaṁ jīvitaṁ parityaktumicchasīti| tena sa vṛttātto vistareṇa rājñe samākhyātaḥ|| tato rājā ajātaśatruḥ kadambapuṣpavadāhṛṣṭaromakūpaḥ sāśrukaṇṭho rudanmukha udānamudānayati| aho suparipakkāsya buddhisaṁtatiḥ svavagataḥ saṁsāradoṣaḥ supratilabdhā śraddhāsaṁpat yatra nāmāyaṁ pravrajyāhetoridamiṣṭaṁ jīvitaṁ parityaktuṁ vyavasitaḥ|| tato rājñā samāśvāsyoktaḥ| putraka ahaṁ prabhuste jīvitasya gacchedānīṁ bhagavacchāsane pravrajeti| sa rājñotsṛṣṭo bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ||
tatra bhagavānbhikṣūnāmantrayate sma| eṣo 'gro me bhikṣavo bhikṣūṇāṁ mama śrāvakāṇāṁ śraddhāpravrajitānāṁ yaduta gaṅgiko vārāṇaseyaḥ śreṣṭhiputra iti||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta gaṅgikena karmāṇi kṛtāni yeṣāṁ vipākānnāgniḥ kāye 'vakāśati na viṣaṁ na ca śastraṁ nodakena kālaṁ karoti arhattvaṁ cānena prāptam|| bhagavānāha| gaṅgikenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| gaṅgikena karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāmanyatamaḥ śmaśānamoṣako mātaṅgaḥ| yāvattena pānthānhatvā bhāṇḍamāsāditam| tatastasya pṛṣṭhatastaskarāḥ pradhāvitāḥ| yādanyatamasmin śmaśāne pratyekabuddho nirodhasamāpattiṁ samāpannaḥ| tato 'sau śmaśānamoṣako mātaṅgastasya purastādbhāṇḍamapasṛjya tatraiva nilīnaḥ| tataste taskarāḥ pratyekabuddhaṁ dṛṣṭvāsyārabdhāḥ kṣeptuṁ śastramagniṁ ca na cāsya cīvarakarṇakamapi śakruvatti cālayituṁ yasmādasau nirodhasamādhiṁ samāpannaḥ|| yadā te taskarāḥ śrāttāḥ prakrāttāstadā sa pratyekabuddhaḥ krameṇa samādhivyutthitaḥ| tatastena śmaśānamoṣakeṇa mātaṅgena taṁ pratyekabuddhaṁ piṇḍakena pratipādya praṇidhānaṁ kṛtam| ahamapyevaṁvidhānāṁ guṇānāṁ lābhī syāṁ yathā cāyamaparopakrama evamahamapi yatra yatra jāyeya tatra tatrāparokramaḥ syāṁ prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ mā virāgayeyamiti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena śmaśānamoṣako mātaṅgo 'yaṁ sa gaṅgikaḥ| bhūyaḥ kāśyape bhagavati pravrajito babhūva| tatrānena brahmacaryavāsaḥ paripālitaḥ| tenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāṁ karmaṇāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
guptika iti 96|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme|| yadā bhagavatā stavakarṇikanimantritena saupārake nagare mahājanavineyākarṣaṇaṁ kṛtaṁ tadā sarvaḥ saupārakanivāsī janakāyo buddhanimno dharmapravaṇaḥ saṅghaprāgbhāro vyavasthitaḥ| saupārake nagare 'nyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jātaḥ| jātamātrasya sarvaśarīraṁ piṭakaiḥ sphuṭaṁ saṁvṛttam| yadā te piṭakāḥ sphuṭitāstadā ekaghano māṁsapiṇḍaḥ saṁsthitaḥ pūyaśoṇitaṁ cāsya śarīrātpragharanmahaddaurgandhaṁ janayati|| tato 'sya pitā aiśvaryabalādhānena dravyamanttrauṣadhiparicārakasametaḥ svayamevābdhaścikitsāṁ kartuṁ na cāsau vyādhirupaśamaṁ gacchati karmabalādhānaprāptatvāt| sa svaśarīraṁ tathā vikṣatamapatrāpya parigṛhītaṁ vastrairgopāyati| tasya guptika iti nāma kṛtam|| yāvadguptiko dārako mahānsaṁvṛttastasya vayasyakāḥ sahajātakāḥ śrāvastyāḥ saupārakanagaramanuprāptāḥ| tatastaiḥ piturasya kathyate| tāta yadyeṣa śrāvastīṁ nīyate śakyetāsmādyādheḥ parimocayituṁ yasmāttatra satti vaidyabhaiṣajādayaḥ sulabhā iti||
tataḥ pitrā tadvacanamupaśrutya prabhūtāni ratnāni paricārakāṁśca dattvā śrāvastīmanupreṣitaḥ| so 'nupūrveṇa vayasyakasahāyaḥ śrāvastīmanuprāptaḥ| tatrāpyasya karmajo vyādhiḥ satyapi vaidyadravyauṣadhiparicārakabāhulye na śakyate cikitsitum|| yāvadasāvapareṇa samayena jetavanaṁ nirgataḥ | athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccānena bhagavato 'ttike cittaṁ prasāditam| prasādajāto bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇṇo dharmaśravaṇāya| tasmai bhagavatāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā pañcopādānaskandhā rogato gaṇḍataḥ śalyato 'dhato 'nityato duḥkhataḥ śūnyato 'nātmataśca deśitāḥ| sa saṁskārānityatāṁ viditvā bhagavacchāsane pravrajitaḥ| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ| te 'pyasya sahajātakāstenaiva saṁvegena pravrajitāḥ||
te yenāyuṣmānguptikastenopasaṁkrāttāḥ| upasaṁkramyāyuṣmattaṁ guptikamidamavocan| kimāyuṣmanguptika pralopadharma kiṁ vā atra loke 'pralopadharma|| māyuṣmattaḥ pralopadharma tasya nirodhānnirvāṇamapralopadharma| vedanā saṁjñā saṁskārā vijñānamāyuṣmattaḥ pralopadharma tasya nirodhānnirvāṇamapralopadharma| kiṁ manyadhve āyuṣmattaḥ| nūpaṁ nityaṁ vā anityaṁ vā|| anityamidamāyuṣmanguptika|| yatpunaranityaṁ duḥkhaṁ vā tanna vā duḥkham|| duḥkhamidamāyuṣmanguptika|| yatpunaranityaṁ duḥkhaṁ vipariṇāmadharma satyamapi tacchrutavānāryaśrāvaka ātmata upagacchedetanmama eṣo 'hamasmi eṣa me ātmetyevametat|| no āyuṣmanguptika|| kiṁ manyadhve āyuṣmattaḥ| vedanā saṁjñā saṁskārā vijñānaṁ nityaṁ vā anityaṁ vā|| anityamidamāyuṣmanguptika|| yatpunaranityaṁ duḥkham|| duḥkhamidamāyuṣmanguptika|| yatpunaranityaṁ duḥkhaṁ vipariṇāmadharma api tacchrutavānāryaśrāvaka ātmata upagacchedetanmama eṣo 'hamasmyeṣa me ātmeti| no āyuṣmanguptika|| tasmāttarhyāyuṣmatto yatkiñcidrūpamatītānāgatapratyutpannamādhyātmikaṁ bāhyaṁ vā audārikaṁ vā sūkṣmaṁ vā hīnaṁ vā praṇītaṁ vā yadvā dūre yadvāttike tatsarvaṁ naitanmama naiṣo 'hamasmi naiṣa me ātmetyevametadyathābhūtaṁ samyakprajñayā draṣṭavyam|| yā kācidvedanā saṁjñā saṁskārā yatkiñcidvijñānamatītānāgatapratyutpannamādhyātmikaṁ vā bāhyaṁ vā audārikaṁ vā sūkṣmaṁ vā hīnaṁ vā praṇītaṁ vā yadvā dūre yadvāttike tatsarvaṁ naitanmama naiṣo 'hamasmi naiṣa me ātmetyevametadyathābhūtaṁ samyakprajñayā draṣṭavyam| evaṁdarśī āyuṣmattaḥ śrutavānāryaśrāvako nūpādapi nirvidyate vedanāyāḥ saṁjñāyāḥ saṁskārebhyo vijñānādapi nirviṇo virajyate virakto vimucyate| vimuktamevaṁ jñānadarśanaṁ bhavati kṣīṇā me jātiruṣitaṁ brahmacaryaṁ kṛtaṁ karaṇīyaṁ nāparasmādbhavaṁ prajānāmīti||
asminkhalu dharmaparyāye bhāṣyamāṇe teṣāṁ sahajātakānāṁ virajo vigatamalaṁ dharmeṣu dharmacakṣurutpannam|| bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta guptikena karmāṇi kṛtāni yenāsya śarīramevaṁ bībhatsavyādhibahulaṁ durgandhaṁ saṁvṛttaṁ kiṁ karma kṛtaṁ yena tīkṣṇaniśitabuddhiḥ saṁvṛttaḥ pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| guptikenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| guptikena karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tajodhotau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāmanyatamaḥ śreṣṭhī| sa dvitīyaśreṣṭhinā sārdhaṁ viruddhaḥ|| tatastena rājā prabhūtaṁ dhanaṁ dattvā vijñāpitaḥ| deva ayaṁ śreṣṭhī parādhikaḥ kriyatāmasya daṇḍanigraha iti|| tatojñā tasyaivānujñātaḥ| tenāsau svagṛhamānīya latābhistāḍitaḥ| tato rudhirāvasiktaśarīrasya prabhūtaṁ tīkṣṇaṁ ca viṣacūrṇaṁ dattvoptaṁ yenāsya taccharīramekadhanaṁ māṁsapiṇḍavadavasthitam|| tatastasya śreṣṭhino vayasyakaiḥ śrutaṁ yathā tenaivaṁvidhaṁ karma kṛtamiti| tatastaiḥ sametairbhūtvā * * yairupakaraṇaviśeṣaistasmādyādheḥ parimocitaḥ|| tato 'sau tenaiva ca saṁvegena gṛhānniṣkramya pravrajitaḥ| tenācāryakeṇa saptatriṁśadbodhipakṣyāndharmānbhāvayitvā pratyekā bodhiḥ sākṣātkṛtā|| tato 'sya cittamutpannaṁ bahvanena śreṣṭhinā matsaṁtāpādapuṇyaṁ prasūtam yannvahamenaṁ gatvā saṁvejayeyamiti|| tatastasyāgrato gatvā upari vihāyasamabhyudgamya vicitrāṇi pratihāryāṇi vidarśayitumārabdhaḥ| āśu pṛthagjanānāmṛddhirāvarjanakarī| sa mūlanikṛtta iva drumaḥ pādayornipatya kṛtakarapuṭo bhagavattaṁ vijñāpayati| avatarāvatara mahādakṣiṇīya kṛtāparādho 'haṁ tavāttike tvāmeva niśritya punaḥ pratyupasthāsyāmīti| tenāsau pratyekabuddhaḥ kṣamāpayitvā piṇḍakena pratipādya paṭenācchāditaḥ | yanmayā krodhābhibhūtena tavāparādhaḥ kṛtaḥ mā asya karmaṇo vipākaṁ pratyanubhaveyam| yanmayā satkāraḥ kṛto 'nenaivaṁvidhānāṁ guṇānāṁ lābhī syāṁ prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyamiti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena śreṣṭhī āsīdayaṁ sa guptikaḥ| tasya karmaṇaḥ prabhāvātpañca janmaśatāni kaśābhistāḍyamānaḥ kālaṁ kṛtavān| tenaiva hetunā ayamevaṁvidha āśraya āsāditaḥ| bhūyaḥ kāśyape bhagavati sahajātakairvayasyakaissārdhaṁ pravrajita āsīt| tatraibhirbrahmacaryavāsaḥ paripālitaḥ| tenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
pañcamo vargaḥ|
guḍaśāleti 41|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhe viharati veṇuvane kalandakanivāpe|| yadā bhagavatā 'nuttarā samyaksaṁbodhirabhisaṁbuddhā tadāyuṣmadyāṁ śāliputramaudgalyāyanābhyāmiyaṁ pratijñā kṛtā na tāvatpiṇḍakaṁ paribhokṣyāvahe yāvannarakatiryakpretebhya ekasattvamapi na mocayāva iti| tatastāvāyuṣmattau kālena kālaṁ kadācinnarakacārikāṁ carataḥ kadācittiryakpretacārikāṁ carataḥ| tau tatra sattvānāṁ vividhayātanābhyāhatānāmasatpralāpaṁ dṛṣṭvā tānāgatya catasṛṇāṁ parṣadāmārocayataḥ te 'pi śrutvā saṁvegamāpadyatte| tatastau tadadhiṣṭhānaṁ tathāvidhāṁ dharmadeśanāṁ kuruto yayāneke sattvā viśeṣamadhigacchatti dharmaśravaṇakathāyāśca bhājanībhavatti||
yāvadapareṇa samayenāyuṣmānmahāmaudgalyāyanaḥ pretacārikāṁ carannadrākṣītpretaṁ parvatakūṭaprakhyaṁ samudrasadṛśakukṣiṁ sūcīchidropamamukhaṁ svakeśasaṁchannamādīptaṁ samyakprajvalitamekajvālībhūtaṁ dhmāyattamārtasvaraṁ krandattaṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāmanubhavattaṁ yena yenoccāraprasrāvabhūmistena tenānvāhiṇḍamānaṁ tadapi kṛcchreṇāsādayattam|| tataḥ sthaviraḥ pretaṁ papraccha| kiṁ te bhoḥ karma kṛtaṁ yenaivaṁvidhāṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayasa iti|| preta āha| āditye hi samudrate na dīpena prayojanam| bhagavattametamarthaṁ paripṛccha sa te asmākīnāṁ karmaplotiṁ vyākariṣyatīti|| athāyuṣmānmahāmaudgalyāyanoyena bhagavāṁstenopasaṁkrāttaḥ||
tena khalu samayena bhagavānpratisaṁlayanādyutthāya catasṛṇāṁ parṣadāṁ madhuramadhuraṁ dharmaṁ deśayati kṣaudraṁ madhvivāneḍakamanekaśatā ca parṣadbhagavataḥ sakāśānmadhuramadhuraṁ dharmaṁ śṛṇotyanijyamānairindriyaiḥ| tato buddhā bhagavattaḥ pūrvālāpina<ḥ priyālāpina> ehītisvāgatavādinaḥ smitapūrvaṅgamāśca| tatra bhagavānāyuṣmattaṁ mahāmaudgalyāyanamidamavocat| ehi maudgalyāyana svāgataṁ te kutastvametarhyāgacchasīti|| maudgalyāyana āha| āgacchāmyahaṁ bhadatta pretacārikāyāstatrāhaṁ pretamadrākṣaṁ sūcīchidropamamukhaṁ parvatopamakukṣiṁ svakeśasaṁchannaṁ durgandhaṁ paramadurgandham| āha ca|
viśuṣkakaṇṭhoṣṭhapuṭaḥ suduḥkhitaḥ pravṛddhaśailopamacañcitāśrayaḥ|
svakeśasaṁchannamukho digambaraḥ susūkṣmasūcīsadṛśānanaḥ kṛśaḥ||
nagnaḥ svakeśasaṁchanno sthiyattravaducchritaḥ|
kapālapāṇirghoraśca krandansamabhidhāvati||
bubhukṣayā pipāsayā klātto vyasanapīḍitaḥ|
ārtasvaraṁ krandamāno duḥkhāṁ vedati vedanām||
kiṁ tena prakṛtaṁ pāpaṁ martyaloke sudāruṇamiti||
bhagavānāha| pāpakārī maudgalyāyana sa preta icchasi tasya karmaplotiṁ śrotum|| evaṁ bhadatta|| tena hi maudgalyāyana śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye|
bhūtapūrvaṁ maudgalyāyana rājagṛhe nagare 'nyataraḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tasya pañcamātrāṇīkṣuśālaśatāni yatra cekṣuḥ pīḍyate| asati ca buddhānāmutpāde pratyekabuddhā loka utpadyatte hīnānukampakāḥ prāttaśayanāsanabhaktā ekadakṣiṇīyā lokasya|| yāvadanyatamaḥ pratyekabuddho hīnadīnānukampī prāttaśayanāsanasevī sa pūrvāhne nivāsya pātracīvaramādāya rājagṛhaṁ piṇḍāya prāvikṣat| sa ca bhadattaḥ kṣayavyādhinā spṛṣṭaḥ| tasya vaidyenekṣurasa upadiṣṭaḥ| sa śreṣṭhisakāśaṁ yatnaśālāmupasaṁkrāttaḥ śreṣṭhinā ca sa pratyekabuddho dṛṣṭaḥ kāyaprāsādikaścittaprāsādikaśca| dṛṣṭvā śreṣṭhinā uktaḥ| kenāryasya prayojanamiti|| pratyekabuddhaḥ kathayati| gṛhapate ikṣuraseneti|| tatastena gṛhapatinā bhṛtakapuruṣasyājñā dattā āryasyekṣurasaṁ prayaccheti| sa ca gṛhapatiḥ kenacideva karaṇīyena bahiryānāya saṁprasthitaḥ|| atha tasya puruṣasya parakīye dravye mātsaryamutpannaṁ yadyahamasya rasaṁ dāsye punarapyeṣa āgamiṣyatīti| tenāniṣṭagatitrayaprapātanamreṇa sarvābhimatagatidvayanirākariṣṇunā 'tyattadūrāpagatenāryadharmebhyaḥ pāpaṁ cittamutpādya sa pratyeka buddha uktaḥ| āha re bhikṣo pātraṁ dehirasaṁ te dāsyāmīti|| asamanvāhṛtyārhacchrāvakapratyekabuddhānāṁ jñānadarśanaṁ na pravartata iti| hīnadīnānukampitayā bhṛtyapuruṣo 'yamasyānugrahaḥ kartavya iti tatpātramupanāmitam|| tato 'sau durācāro nirghṛṇahṛdayastadgṛhītvā pratiguptaṁ pradeśaṁ gattvā prasrāveṇa pūrayitvā uparīkṣurasenācchādya tasmai pratyekabuddhāyānupradadau| tena saṁlakṣitam| sa cittayati bahvanena tapasvinā pāpaṁ kṛtamiti| sa tadekātte chorayitvā prakrāttaḥ||
bhagavānāha| kiṁ manyase maudgalyāyana yo 'sau tena kālena tena samayena bhṛtakapuruṣa āsīdayaṁ sa pretaḥ| tasya karmaṇo vipākena saṁsāre 'nattaṁ duḥkhamanubhūtavānidānīmapi pretabhūtaḥ prakṛṣṭataraṁ duḥkhamanubhavati| tasmāttarhi te maudgalyāyana mātsaryaprahāṇāya vyāyattavyaṁ yathā evaṁvidhā doṣā na syurye pretasya| iti hi maudgalyāyana ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi te maudgalyāyana ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ te maudgalyāyana śikṣitavyam||
idamavocadbhagavānāttamanā āyuṣmānmahāmaudgalyāyano 'nye ca devāsuragaruḍādayo bhagavato bhāṣitamabhyanandan||
hastaka iti 93|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā| sā aṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ prakṛtijātismaraśca| sa svakaṁ hastaṁ gṛhītvā āliṅgate cumbati pariṣvajati vācaṁ bhāṣate| aho bata me haṁstakau sucireṇa labdhau aho bata me hastakau sucireṇa labdhakāviti|| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādayaṁ jātamātra eva hastāvāliṅgate cumbati tasmādbhavatu dārakasya hastaka iti nāmeti|| hastako dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| yadā tatra deśe kiñcidbhavati bhayaṁ tadā sa janakāyo bhīta itaścāmutaścodbhātto bhāṇḍaṁ gopāyati sa tu hastau gopāyati janakāyasya caivaṁ kathayati| mā bhavatto dakṣiṇīyeṣu cittaṁ pradūṣayata mā paruṣāṁ vācaṁ bhāṣayadhvamaho bata me hastakau sucireṇa labdhakāvaho bata me hastakau sucireṇa labdhakāviti||
yāvadapareṇa samayena hastako jetavanaṁ gataḥ| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccānena bhagavato 'ttike cittaṁ prasāditam| sa prasādajāto bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tato 'sya bhagavatāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā hastakena viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam| sa dṛṣṭasatyo mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ| so 'rhattvaprāpto 'pyevameva bhikṣūṇāṁ dharmaṁ deśayati| mā bhavatto dakṣiṇīyeṣu cittaṁ pradūṣayata mā kharāṁ vācaṁ niścārayata aho vata me hastakau sucireṇa labdhakāvaho bata me hastakau sucireṇa labdhakāviti||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta hastakena karmāṇi kṛtānyupacitāni yenārhattvaprāpto 'pyevameva kathayati| aho bata me hastakau sucireṇa labdhakāvaho bata me hastakau sucireṇa labdhakāviti|| bhagavānāha| pratyakṣakarmaphaladarśī bhikṣavo 'yaṁ pudgalaḥ| icchatha yūyamavadhārayitum|| evaṁ bhadatta|| hastakenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| hastakena karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṁśatisahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannassugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| yāvattatra dvau bhikṣū saṁśīlikau| tatraiko bahuśruto 'rhandvitīyo 'lpaśrutaḥ pṛthagjanaśca| tatra yo 'sāvarhanbahuśrutaḥ sa jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ bahūni ca nimantraṇakāni pratilabhate| sa taṁ saṁśīlikabhikṣuṁ yatra nimantrito bhavati tatra paścācchramaṇaṁ nayati|| yāvadanyatamasmindivase 'rhannimantrito nimantraṇakaṁ gattukāmastaṁ paścācchramaṇamāgacchati na ca pratilabhate| tatastena tasyādarśanādanyo bhikṣurnītaḥ|| yāvattatra taruṇabhikṣubhirauddhatyābhiprāyaivamuktam| paśyata bhadattā yāvattenāyaṁ paścācchramaṇo 'dya na nīto 'nyo nīta iti| tatastena krodhābhibhūtenārhato 'ttike cittaṁ pradūṣya kharaṁ vākkarma niścāritam| * * * * * * * * * * * * * * * * * tena pañca janmaśatānyahasto jātaḥ| yadāśayato vipratisārajātenātyayamatyayato deśitaṁ vivṛtamuttānīkṛtaṁ tena hastau pratilabdhau| yatpunastena paṭhitaṁ svādhyāyitaṁ skandhakauśalaṁ dhātukauśalamāyatanakauśalaṁ pratītyasamutpādakauśalaṁ ca kṛtaṁ tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhāṣitamabhyanandan||
haṁsā iti 60|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāṁ rājā prasenajitkauśalo rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannamakhilamakaṇṭakamekapatrumiva rājyaṁ pālayati|| yāvadapareṇa samayena rājā prasenajitkauśalo jetavanaṁ nirgato bhagavattaṁ darśanāyopasaṁkramituṁ paryupāsanāya| rājñā ca pañcālena rājñaḥ prasenajitkauśalasya prābhṛtaṁ pañca haṁsaśatāni preṣitāni| yadā rājā jetavanaṁ nirgatastadā tāni pañca haṁsaśatānyupanāmitāni| tato rājñā prasenajitā teṣāmabhayapradānaṁ dattvā tatraiva jetavane samutsṛṣṭāni|| yadā bhagavānmahāśrāvakaparivṛto 'śana upaniṣīdati tadā te haṁsā bhagavatsakāśamupasaṁkrāmatti bhagavānapi tebhya ālopamanuprayacchati mahāśrāvakāśca| te bhuktvā tṛptāḥ praṇītendriyāstiṣṭhatti| yadā bhagavānpratisaṁlayanādyutthāya catasṛṇāṁ parṣadāṁ dharmaṁ deśayati tadā te haṁsā bhagavatsakāśaṁ gatvā dharmaṁ śṛṇvatti|| te cālpāyuṣkāḥ kālaṁ kṛtvā praṇīteṣu deveṣu trayastriṁśeṣūpapannāḥ||
dharmatā khalu devaputrasya vā devakanyāyā vāciropapannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| paśyatti haṁsebhyaścyutāḥ praṇīteṣu deveṣu trayastriṁśeṣūpapannā bhagavato 'ttike cittamabhiprasādyeti haṁsapūrviṇo devaputrāścalavimalakuṇḍaladharā hārārdhahāravirājitagātrā maṇiratnavicitritacūḍāḥ kuṅkumatamālapatraspṛkkādisaṁsṛṣṭagātrāstasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīkamandāravāṇāṁ puṣpāṇāmutsaṅgaṁ pūrayitvā sarva jetavanamudāreṇāvabhāsenāvabhāsya bhagavattaṁ puṣpairavakīrya bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya| atha bhagavānhaṁsapūrviṇāṁ devaputrāṇāmāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ caturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvā haṁsapūrvibhirdevaputrairviṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ prāptam| te dṛṣṭasatyā vaṇija iva labdhalābhāḥ sasyasaṁpannā iva karṣakāḥ śūrā iva vijitasaṁgrāmāḥ sarvarogaparimuktā ivāturā yayā vibhūtyā bhagavatsakāśamāgatāstayaiva vibhūtyā svabhavanaṁ gatāḥ||
bhikṣavaḥ pūrvarātrāpararātraṁ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike udāro 'vabhāsaḥ| yaṁ dṛṣṭvā saṁdigdhā bhagavattaṁ papracchuḥ| kiṁ bhagavannimāṁ rātriṁ bhagavattaṁ darśanāya brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā upasaṁkrāttāḥ|| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṁ darśanāyopasaṁkrāttā api tu dṛṣṭāste yuṣmābhirbhikṣavastāni pañca haṁsaśatāni rājñā prasenajitā kauśalena ihotsṛṣṭāni|| evaṁ bhadatta|| tāni mamāttike cittamabhiprasādya kālagatāni praṇīteṣu deveṣupapannāni| tānyasyāṁ rātrau matsakāśamupasaṁkrāttāni teṣāṁ mayā dharmo deśitaḥ dṛṣṭasatyāni ca svabhavanaṁ gatāni||
bhikṣavaḥ saṁśayajātāssarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadattaṁ haṁsapūrvakairdevaputraiḥ karmāṇi kṛtāni yena haṁseṣūpapannāḥ kāni karmaṇi kṛtāni yena deveṣūpannāssatyadarśanaṁ kṛtamiti|| bhagavānāha| ebhireva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| ebhiḥ karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'sminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| tatraibhiḥ pravrajitaiḥ śikṣāśaithilyaṁ kṛtam| tena haṁseṣūpapannāḥ| yanmamāttike cittaṁ prasāditaṁ tena deveṣūpapannāḥ| yatpariśiṣṭāni śikṣāpadāni tena satyadarśanaṁ kṛtamiti| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇi apāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
jāmbāla iti 50|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho vaiśālīmupaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām| tena khalu samayena vaiśālyāmanyatarasyāṁ nagaraparikhāyāṁ pañca pretaśatāni prativasatti vāttāśānyujkitāśāni kheṭamūtropajīvīni yūyaśoṇitaviṣṭhāhārāṇi ghorāṇi prakṛtiduḥkhitāni ca| āha ca|
vāttāśā ujkitāśāśca kheṭamūtropajīvinaḥ|
yūyaśoṇitaviṣṭhāśā ghorāḥ prakṛtiduḥkhitā iti||
tasyāṁ ca vaiśālyāmanyataro brāhmaṇaḥ| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā daurgandhaṁ cāsyāḥ kāye saṁvṛttam| tatastena brāhmaṇena naimittikā āhūya pṛṣṭāḥ| te kathayatti yo 'yamudarastho dārakastasyāyaṁ prabhāva iti|| yāvadasau navānāṁ māsānāmatyayātprasūtā| dārako jāto durvarṇo durdarśano avakoṭimako 'medhyamrakṣitagātro durgandhaśca| tathāpyasau snehapāśānubaddhābhyāṁ paramabībhatso 'pi mātāpitṛbhyāṁ saṁvardhitaḥ|| so 'medhyasthāneṣvevābhiramate saṁkārakūṭe jambāle keśālluñcati amedhyaṁ mukhe prakṣipati| tasya bālo jāmbāla iti saṁjñā saṁvṛttā||
yāvadasāvitaścāmutaśca paribhramanpūraṇena kāśyapena dṛṣṭaḥ| tasyaitadabhavat| yādṛśeṣu sthāneṣvayamabhiramate nūnamayaṁ siddhapuruṣo yannvahamenaṁ pravrājayeyamiti|| sa tena pravrājito nagnaḥ paryaṭati satkriyāsu ca vartate| tatastena paryaṭatā vaiśālīparikhāyāṁ pañca pretaśatāni dṛṣṭāni| sa pūrvakarmavipākasaṁbandhāttāṁ nagaraparikhāmavatīrya taiḥ sārdhaṁ saṁgamya samāgamya saṁmodate sakhitvaṁ cābhyupagataḥ|| yāvadapareṇa samayena jāmbālo dārakaḥ kkacitprayojanena vyākṣipto vaiśālīṁ praviṣṭaḥ bhagavāṁśca tāṁ nagaraparikhāmanuprāptaḥ| dadṛśuste pretā buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanācca bhagavataḥ pādayornipatitā bhagavatā uktāḥ kiṁ bhavatāṁ bādhata iti|| te ūcuḥ pipāsitāḥ smo bhagavanniti|| tato bhagavatā pañcabhyo 'ṅgulibhyo 'ṣṭāṅgopetasya pānīyasya pañca dhārā utsṛṣṭā yena tāni pañca pretaśatāni saṁtarpitāni| tataste bhagavato 'ttike cittaṁ prasādya kālagatāḥ praṇīteṣu deveṣu trayastriṁśeṣūpapannāḥ||
dharmatā khalu devaputrasya vā devakanyakāyā vāciropapannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| te paśyatti pretebhyaścyutāḥ praṇīteṣu trayastriṁśeṣūpapannā bhagavato 'ttike cittamabhiprasādyeti|| atha pretapūrviṇāṁ devaputrāṇāmetadabhavat| nāsmākaṁ pratinūpaṁ syādyadvayaṁ paryuṣitaparivāsā bhagavattaṁ darśanāyopasaṁkrāmema yannuvayamaparyuṣitaparivāsā eva bhagavattaṁ darśanāyopasaṁkrāmeti|| atha pretapūrviṇo devaputrāścalavimalakuṇḍaladharā hārārdhahāravirājitagātrā maṇiratnavicitramaulayaḥ kuṅkumatamālapatraspṛkkādisaṁsṛṣṭagātrāstasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīkamandārakāṇāṁ puṣpāṇāmutsaṅgaṁ pūrayitvā sarvāṁ kūṭāgāraśālāmudāreṇāvabhāsenāvabhāsya bhagavattaṁ puṣpairavakīrya bhagavataḥ purastānniṣaṇā dharmaśravaṇāya| atha bhagavānpretapūrviṇāṁ devaputrāṇāmāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ caturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvā pañcabhirdevaputraśatairviṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalamanuprāptam|| te dṛṣṭasatyā labdhalābhā iva vaṇijaḥ saṁpannasasyā iva karṣakāḥ śūrā iva vijitasaṁgrāmāḥ sarvarogaparimuktā ivāturā yayā vibhūtyā bhagavatsakāśamāgatāstayaiva vibhūtyā bhagavattaṁ triḥ pradakṣiṇīkṛtya svabhavanaṁ gatāḥ||
atha jāmbālo nagaraparikhāmāgatastānpretānnādrākṣīt| tataḥ samanveṣitumārabdhaḥ| sa ca tānparimārgamāṇaḥ khedamāpanno na ca tānāsādayati||
atrāttare nāsti kiñcidbuddhānāṁ bhagavatāmajñātamadṛṣṭamaviṁditamavijñātam| dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturoghottīrṇānāṁ caturṛddhipādacaraṇatalasupratiṣṭhitānāṁ caturṣu saṁgrahavastuṣu dīrgharātrakṛtaparicayānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāttānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvavihārasamāpattikuśalānāṁ daśabalabalināṁ daśadiksamāpūrṇayaśasāṁ daśaśatabaśavartiprativiśiṣṭānāṁ trī rātrestrirdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṁkaṭaprāptaḥ kaḥ saṁbādhaprāptaḥ kaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṁ kasya kāmapaṅkanimagnasya hastoddhāramanupradadyāṁ kamāryadhanavirahitamāryadhanaiścaryādhipatye pratiṣṭhāpayeyaṁ kasyānavaropitāni kuśalamūlānyavaropayeyaṁ kasyāvaropitāni paripācayeyaṁ kasya paripakkāni vimoyeyam| āha ca|
apyevātikramedvelāṁ sāgaro makarālayaḥ|
na tu vaineyavatsānāṁ buddho velāmatikramet||
tato bhagavāñjāmbālasya kulaputrasyānugrahārthaṁ pūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto vaiśālīṁ piṇḍāya prāvikṣat| yāvadanupūrveṇa piṇḍapātamaṭanvīthomavatīrṇaḥ jāmbālaśca itastato 'nvāhiṇḍamāno bhagavato 'grataḥ sthitaḥ| atha dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccānena bhagavato 'ttike cittaṁ prasāditam| sa prasādajāto bhagavataḥ pādayornipatya kṛtakarapuṭa uvāca| yadi bhagavanmādṛśānāṁ sattvānāmasmindharmavinaye pravrajyāsti labheyaṁ svākhyāte dharmavinaye pravrajyāmiti| tato bhagavān mahākaruṇāparigatahṛdayaḥ sattvānāmāśayānuśayajñastaṁ bhavyanūpaṁ viditvā gajabhujasadṛśaṁ suvarṇavarṇabāhumabhiprasāryedamavocat| ehi bhikṣo cara brahmacaryam| ityuktamātre bhagavatā saptāhāvaropitairiva keśairdvādaśavarṣopasaṁpannasyeva bhikṣorīryāpathena pātrakarakavyagrahasto 'vasthitaḥ| āha ca|
ehīti coktaḥ sa tathāgatena muṇḍaśca sāṅghāṭiparītadehaḥ|
sadyaḥ praśāttendriya eva tasthāvevaṁ sthito buddhamanorathena|
tato 'sya bhagavatā manasikāro dattaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ| so 'rhattvaprāpto 'pi lūhenābhiramate|| tatra bhagavānbhikṣūnāmantrayate sma| eṣo 'gro me bhikṣavo bhikṣūṇāṁ mama śrāvakāṇāṁ lūhādhimuktānāṁ yaduta jāmbālo bhikṣuriti||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kiṁ bhadatta jāmbālena sthavireṇa karma kṛtaṁ yenaivaṁvidhaṁ duḥkhamanubhavatīti|| bhagavānāha| jāmbālenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| jāmbālenaiva karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi api kalpaśa tairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām|
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani asminneva bhadrakalpe catvāriṁśadvarṣasahasrāyuṣi prajāyāṁ krakucchando nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa śobhāvatīṁ rājadhānīmupaniśritya viharati| tasyāṁ ca rājadhānyāmanyatamena gṛhapatinā vihāraḥ kārito yatra nānādigdeśavāsino bhikṣava āgattavyaṁ gattavyaṁ vastavyaṁ ca manyatte| tasmiṁśca vihāre pṛthagjano bhikṣurnaivāsikaḥ sa cātīvāvāsamatsarī āgattukānbhikṣūndṛṣṭvā 'bhiṣajyate kupyati vyāpadyate madruḥ pratitiṣṭhati kopaṁ saṁjanayati| ye tu tasmādvihārādbhikṣavaḥ prakrāmatti tāndṛṣṭvā prītiprāmodyabahalaḥ pratyudgamyābhāṣate ca|| yāvadapareṇa samayena janapadādarhadbhikṣurāgataḥ| sa ca vihārasvāmyanāgāmī| tenāsāvīryāpathena saṁlakṣito 'rhanniti| tataḥ prasādajātena śvo bhaktena jettākasnātreṇa copanimantritaḥ sārdhaṁ bhikṣusaṅghena| sa cāvāsiko bhikṣustatra nāsīt|| yāvadvitīye divase jettākasnātre pratipādite bhakte sajjīkṛte āvāsiko bhikṣurāgataḥ| so 'pi jettākasnātraṁ praviṣṭaḥ paśyati vihārasvāminamekaśāṭakanivasitamāgattukasya bhikṣoḥ parikarma kurvāṇam| tato 'sya mātsaryamutpannam| tena praduṣṭacittena kharaṁ vākkarma niścāritam| varaṁ khalu te bhikṣo 'medhyena śarīramupaliptaṁ na tvevaṁvidhasya dānapateḥ sakāśādupasthānaṁ svīkṛtamiti| tatastenārhatā tūṣṇībhāvenādhivāsitaṁ mā haivāyaṁ tapasvī gāḍhatarasya karmaṇo bhāgī bhaviṣyatīti|| yāvatsāmagrīdeśakāle saṁprāpte naivāsikena bhikṣuṇā śrutamarhato 'ttike tvayā cittaṁ pradūṣitamiti śrutvā cāsya vipratisāro jātaḥ| tato 'rhato bhikṣoḥ pādayornipatyāha| kṣamasvārya yanmayā tvayi paruṣā vāgniścāriteti| tato 'rhastasya prasādābhivṛdyarthaṁ gaganatalamabhyudgamya vicitrāṇi prātihāryāṇi vidarśayitumārabdhaḥ| tato 'sya bhūyasā vipratisāraḥ samutpannaḥ| tena tasya purastāttatkarmātyeyanādeśitaṁ prakāśitamuttānīkṛtaṁ ca na cānena śakitaṁ naiṣṭhikaṁ jñānamutpādayitum|| yāvanmaraṇakālasamaye praṇidhiṁ kartumārabdhaḥ| yanmayā 'rhato 'ttike cittaṁ pradūṣitaṁ kharaṁ ca vākkarma niścāritaṁ mā asya karmaṇo vipākaṁ pratisaṁvedayeyaṁ yattu mayā paṭhitaṁ svādhyāyitaṁ dānapradānāni dattāni saṅghasya copasthānaṁ kṛtaṁ tasya karmaṇo vipākenānāgatānsamyaksaṁbuddhānārāgayeyaṁ mā virāgayeyamiti||
kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayenāvāsiko bhikṣurayamevāsau jāmbālaḥ| yadanenārhato 'ttike kharaṁ vākkarma niścāritamasya karmaṇo vipākenānattaṁ saṁsāre duḥkhamanubhūtaṁ tenaiva ca karmāvaśeṣeṇa etarhi paścime bhave evaṁ durgandhaḥ paramadurgandho 'medhyāvaskarasthānanivāsābhiprāyaḥ saṁvṛttaḥ| yatpunaranena tatra paṭhitaṁ svādhyāyitaṁ skandhakauśalaṁ dhātukauśalamāyatanakauśalaṁ pratītyasamutpādakauśalaṁ sthānāsthānakauśalaṁ ca kṛtaṁ tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yanmātsaryaprahāṇāya vyāyattavyam| tatkasya hetoḥ| ete doṣā na bhaviṣyatti ye jāmbālasya pṛthagjanabhūtasya eṣa eva guṇagaṇo bhaviṣyati yo 'sau vārhattvaprāptasyetyevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
jātyandha iti 47|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme|| athāyuṣmānnandakaḥ pūrvāhne nivāsya pātracīvaramādāya śrāvastīṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāttaḥ pātracīvaraṁ pratisamarpya pretacārikāṁ carati sma|| adrākṣīdāyuṣmānnandakaḥ pretīṁ dagdhasthūṇāsadṛśīṁ jātyandhāṁ svakeśaromasaṁchannāṁ sūcīchidropamamukhīṁ parvatopamakukṣiṁ durgandhāṁ śmaśānasadṛśīṁ kākairgṛdhraiḥ śvabhiḥ sṛgālaiścābhidrutāṁ ye 'syāḥ samattata utpāṭyotpāṭya māṁsaṁ bhakṣayatti| sā marmavedanābhyāhatā ārtasvaraṁ krandati duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayattī|| āyuṣmānnandakaḥ saṁvignaḥ pṛcchati| kiṁ tvayā bhagini prakṛtaṁ pāpaṁ yenaivaṁvidhaṁ duḥkhamanubhavasīti|| pretī āha| āditye hi samudgate na dīpena prayojanam| bhagavattametamarthaṁ pṛccha sa te asmākīnāṁ karmaplotiṁ vyākariṣyati yāṁ śrutvānye 'pīha sattvāḥ pāpātprativiraṁsyattīti|| athāyuṣmānnandako yena bhagavāṁstenopasaṁkrāttaḥ||
tena khalu punaḥ samayena bhagavānpratisaṁlayanādyutthāya catasṛṇāṁ parṣadāṁ madhuramadhuraṁ dharmaṁ deśayati kṣaudraṁ madhvivāneḍakamanekaśatā ca parṣadbhagavataḥ sakāśānmadhuramadhuraṁ dharmaṁ śṛṇotyanijyamānairindriyaiḥ| tato buddhā bhagavattaḥ pūrvālāpina ehītisvāgatavādinaḥ smitapūrvaṅgamāśca| tatra bhagavānāyuṣmattaṁ nandakamidamavocat| ehi nandaka svāgataṁ te kutastvaṁ nandaka etarhyāgacchasīti|| nandaka āha| āgacchāmyahaṁ bhadatta pretacārikāyāstatrāhaṁ pretīmadrākṣaṁ dagdhasthūṇāsadṛśīṁ svakeśaromasaṁchannāṁ sūcīchidropamamukhīṁ parvatopamakukṣiṁ durgandhāṁ śmaśānasadṛśīṁ kākairgṛdhraiḥ śvabhiḥ sṛgālaiścābhidrutāṁ ye 'syāḥ samattata utpāṭyotpāṭya māṁsaṁ bhakṣayatti| sā marmavedanābhyāhatā ārtasvaraṁ krandati duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāyāṁ vedanāṁ vedayate| āha ca|
viśuṣkakaṇṭhoṣṭhapuṭā suduḥkhitā pravṛddhaśailopamacañcitāśrayā|
svakeśasaṁchannamukhī digambarā susūkṣmasūcīsadṛśānanā kṛśā||
nagnā svakeśasaṁchannā asthiyattravaducchritā|
kapālapāṇinī ghorā krandattī paridhāvate||
bubhukṣayā pipāsayā klāttā vyasanapīḍitā|
ārtasvaraṁ krandamānā duḥkhāṁ vindati vedanām|
kiṁ tayā prakṛtaṁ pāpaṁ martyaloke sudāruṇam|
yena evaṁvidhaṁ duḥkhamanubhavati bhayānakamiti||
bhagavānāha| pāpakāriṇī nandaka sā pretī icchasi tasyāḥ karmaplotiṁ śrotum|| evaṁ bhadatta|| tena hi nandaka śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye|
bhūtapūrvaṁ nandakāsminneva bhadrakalpe viṁśatisahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| vārāṇasyāmanyatamā śreṣṭhiduhitā| sā dharmābhilāṣiṇī| yāvadasau dharmaṁ śrutvā saṁsāradoṣadarśinī nirvāṇe guṇadarśinī saṁvṛttā| sā mātāpitarāvanujñāpya bhagavacchāsane pravrajitā|| tasyā arthaṁ jñātibhirbhikṣuṇīvarṣakaḥ kāritaḥ| sā tatra śaikṣāśaikṣībhirbhikṣuṇībhiḥ sārdhaṁ prativasati| yāvattayā pramādācchikṣāśaithilyaṁ kṛtam|| tato bhikṣuṇībhirduḥśīleti niṣkāsitā|| tatastayā dānapatigṛhebhyaḥ pravṛttakāni chandakāni* * * * śaikṣāśaikṣīṇāṁ cāvarṇo bhāṣitaḥ bhikṣavaśca ye śīlavattastāndṛṣṭvā nayane nimīlitavatī||
kiṁ manyase nandaka yā sā śreṣṭhiduhitā iyaṁ sā pretī| yattayā varṣake mātsaryaṁ kṛtaṁ tena preteṣūpapannā| yattayā naityakasamucchedaḥ kṛtastena kākairgṛdhraiḥ kurkuraiścābhidrutā| yattayā śaikṣāśaikṣīṇāṁ bhikṣuṇīnāmavarṇo bhāṣitaḥ tena daurgandhyamāsāditam| yattayā śīlavato bhikṣūndṛṣṭvā nayane nimolite tena jātyandhā saṁvṛttā|| iti hi nandaka ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi te nandaka ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ te nandaka śikṣitavyam||
asminkhalu dharmaparyāye bhāṣyamāṇe daśabhiḥ prāṇiśatasahasraiḥ satyadarśanaṁ kṛtam|| tatra bhagavānbhikṣūnāmantrayate sma| ime cānye ca ādīnavā mātsarye vāgduścarite ceti jñātvā mātsaryasya vāgduścaritasya ca prahāṇāya vyāyattavyamityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
kacaṅgaleti 78|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kacaṅgalāyāṁ viharati kācaṅgalīye vanaṣaṇḍe| tasyāṁ kacaṅgalāyāṁ kacaṅgalā nāma vṛddhā| sā ghaṭamādāyodakārthinī kūpamupasṛptā|| tatra bhagavānāyuṣmattamānandamāmantrayate| gacchānanda etasyāṁ vṛddhāyāṁ kathaya bhagavāṁstṛṣitaḥ pānīyamanuprayacchasveti| sā ānandenoktā kathayati| ahaṁ svayamevāneṣyāmīti|| yāvatkacaṅgalā pānīyaghaṭaṁ pūrayitvā bhagavataḥ sakāśaṁ gatā| dadarśa kacaṅgalā buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakam| sahadarśanādasyāḥ putrasneha <ḥsa>mutpannaḥ stanābhyāṁ kṣīradhārāḥ prasrutāḥ| sā ūrdhvabāhūḥ putra putreti bhagavattaṁ pariṣvaktumārabdhā| bhikṣavastāṁ vārayatti|| bhagavānāha| mā yūyaṁ bhikṣava imāṁ bṛddhāṁ vārayata| tatkasya hetoḥ|
pañca janmaśatānyeṣā mama mātā āsīnnirattaram|
iyaṁ me putrasnehena gātreṣu samaślikṣata||
sacedeṣā nivāryeta mama gātreṣu śleṣaṇāt|
idānīṁ rudhiraṁ hyuṣṇaṁ kaṇṭhādasyāḥ sravetkṣaṇāt||
kṛtajñatāmanusmṛtya dṛṣṭvemāṁ putralālasām|
kāruṇyādgātrasaṁśleṣaṁ dadāmi anukampayā||
yāvadasau putrasnehaṁ vinodya bhagavataḥ purastānniṣaṇā dharmaśravaṇāya| bhagavatā cāsyā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā kacaṅgalayā viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam|| sā dṛṣṭasatyā gāthā bhāṣate|
yatkartavyaṁ putreṇa māturduṣkarakāriṇā|
tatkṛtaṁ bhavatā mahyaṁ cittaṁ mokṣaparāyaṇam||
durgatibhyaḥ samuddhṛtya svarge mokṣe ca te aham|
sthāpitā sarvayatnena viśeṣaḥ sumahānkṛtaḥ||
yāvadasau svāminamanujñāpya bhagavacchāsane pravrajitā| tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhattī saṁvṛttā traidhātukavītarāgā samaloṣṭakāñcanākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṁvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṁ devānāṁ pūjyā mānyābhivādyā ca saṁvṛttā|| yadā bhagavānbhikṣuṇīnāṁ saṁkṣepeṇoddiśya pratisaṁlayanāya praviśati tadā kacaṅgalā bhikṣuṇīnāṁ vyākaroti|| tatra bhagavānbhikṣūnāmantrayate sma| eṣāgrā me bhikṣavo bhikṣuṇīnāṁ mama śrāvikāṇāṁ sūtrāttavibhāgakartrīṇāṁ yaduta kacaṅgalā bhikṣuṇīti||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kiṁ bhadatta kacaṅgalayā karma kṛtaṁ yena vṛddhā pravrajitā kiṁ karma kṛtaṁ yena bhagavānpaścimagarbhavāse na dhāritaḥ pravrajya cārhattvaṁ sākṣātkṛtaṁ sūtrāttavibhāgakartrīṇāṁ cāgrā nirdiṣṭā iti|| bhagavānāha| kacaṅgalayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| kacaṅgalayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyatane<ṣu> karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani bodhisattvacaryāyāṁ vartamānasyaiṣā me pañca janmaśatāni mātā āsīnnirattaraṁ yadāhaṁ pravrajitumicchāmi tadā māmeṣā vārayati| tasya karmaṇo vipākena vṛddhā pravrajitā| dānaṁ dadato me dānāttarāyo 'nayā kṛtaḥ| tena daridrā saṁvṛttā| kiṁ tvanayā naivaṁvidhāni maheśākhyasaṁvartanīyāni karmāṇi kṛtāni yathā mahāmāyā vatī| tenāhamanayā paścime na dhāritaḥ|| bhūyaḥ kāśyape bhagavati pravrajitā āsīt| tatrānayā śaikṣāśaikṣā bhikṣuṇyo dāsīvādena samudācīrṇāḥ| tena dāsī saṁvṛttā| yattatrānayā paṭhitaṁ svādhyāyitaṁ skandhakauśalaṁ pratītyasamutpādakauśalaṁ sthānāsthānakauśalaṁ ca kṛtaṁ tenedānīmarhattvaṁ sākṣātkṛtaṁ sūtrāttavibhāgakartrīṇāṁ cāgratāyāṁ nirdiṣṭā| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
kapphiṇa iti 88|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati sma jetavane 'nāthapiṇḍadasyārāme| tena khalu samayena dakṣiṇāpathe kalpo nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannaṁ priyamivaikaputrakaṁ rājyaṁ pālayati| so 'pareṇa samayena devyā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putro jāto 'bhinūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ| tasya jātau jātimahaṁ kṛtvā kapphiṇa iti nāmadheyaṁ vyavasthāpitam| kapphiṇo dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| yasminneva divase kapphiṇaḥ kumāro jātastasminneva divase aṣṭādaśānāmamātyasahasrāṇāṁ putrā jātāḥ sarve mahānagnāḥ| teṣāṁ pratinūpāṇi nāmāni vyavasthāpitāni||
yadrājā kalpaḥ kāladharmeṇa saṁyuktastasyātyayātkapphiṇaḥ kumāro rājye pratiṣṭhitaḥ tāni cāṣṭādaśāmātyasahasrāṇi sarvāṇyamātyatve niyuktāni|| athāpareṇa samayena rājā mahākapphiṇo 'ṣṭādaśāmātyasahasraparivṛto mṛgavadhāya nirgataḥ| purastātpṛṣṭhataśca sarvabalaughamavalokyāmātyānāmantrayate| asti bhavattaḥ kasyacidevaṁnūpo balaudhastadyathā mamaivaitarhīti|| tataḥ priyavādibhiramātyairabhihitam| deva nānyasya kasyaciditi|| atha madhyadeśādvaṇijo dakṣiṇāpathaṁ gatāḥ| tai rājño mahākapphiṇasya prābhṛtamupanītam| rājñā uktā bho vaṇijaḥ kastatra rājeti|| vaṇijaḥ kathayatti| deva keciddeśā gaṇādhīnāḥ kecidrājādhīnā iti|| yāvadrājñā mahākapphiṇena śrāvastyādiṣu ṣaṭsu mahānagareṣu dūtasaṁpreṣaṇaṁ kṛtam| yadyutthitā bhavatha nopaveṣṭavyaṁ śīghramāgattavyamanyathā va uttamena daṇḍena samanuśāsiṣyāmīti|| etadvacanamupaśrutya ṣaṇmahānagaravāsino rājāno bhītāstrastāḥ saṁvignā āhṛṣṭaromakūpāḥ saṁgamya samāgamya ekasamūhena śrāvastīmanuprāptāḥ| tato bhagavatsakāśaṁ gatāḥ| taissa vṛttātto bhagavato vistareṇa niveditaḥ| bhagavatā te samāśvāsitā uktāśca sa dūto matsakāśamānetavya iti|| tatastairdūtasya niveditam| astyasmākaṁ rājādhirājastaṁ tāvatpaśyeti||
tato bhagavatā dūtāgamanamavetya jetavanaṁ catūratnamayaṁ nirmitaṁ devānāmiva sudarśanaṁ nagaram| atra catvāro mahārājāno dauvārikāḥ sthāpitā airāvatasadṛśā hastino bālāhakasadṛśā aśvā nandīghoṣasadṛśā rathā vyāḍayakṣasadṛśā manuṣyāḥ svayaṁ ca bhagavatā cakravartiveṣo nirmitaḥ saptatālodgataṁ ca siṁhāsanaṁ yatra bhagavānniṣaṇaḥ| tato dūtastathāvidhāṁ śobhāṁ dṛṣṭvā paraṁ vismayamāpannaḥ|| tato bhagavatā lekhaṁ lekhayitvā sa dūto 'bhihitaḥ| kapphiṇo madvacanādvaktavyo lekhavācanasamakālameva yadyutthito bhavasi nopaveṣṭavyaṁ śīghramāgattavyam| athavā nāgacchasi ahameva mahatā balaudhena sārdhamāgamiṣyāmīti|| tato dūtena gatvā rājño mahākapphiṇasya lekhaṁ vācikaṁ ca yatsaṁdiṣṭaṁ tatsarvaṁ niveditam||
tataḥ kapphiṇo rājā aṣṭādaśāmātyagaṇasahasraparivṛto 'nupūrveṇa cañcūryamāṇaḥ śrāvastīmanuprāptaḥ| prātisīmāśca rājāno rājānaṁ mahākapphiṇaṁ pratyudgatāḥ| tairmahāsatkāreṇa nagaraṁ praveśitaḥ| mārgaśramaṁ prativinodya bhagavato niveditavattaḥ|| tato bhagavatā tasyāgamanamavetya jetavanaṁ catūratnamayaṁ nirmitaṁ devānāmiva sudarśanaṁ nagaraṁ yatra catvāro mahārājāno dauvārikā sthāpitā airāvatasadṛśā hastino bālāhakasadṛśā aśvā nandīghoṣasadṛśā rathā vyāḍayakṣasadṛśā manuṣyāḥ svayaṁ ca bhagavatā cakravartiveṣo nirmitassaptatālodgataṁ ca siṁhāsanaṁ sarvaṁ tathaiva nirmitam| tato rājā mahākapphiṇo jetavanaṁ praviṣṭaḥ| sahadarśanādasya yo nūpe nūpamada aiśvarya aiśvaryamadaḥ sa prativigataḥ| baladarpo 'dyāpi pratibādhata eva|| tato bhagavatā laukikaṁ cittamutpāditam| aho bata śakro devendra aindraṁ dhanurādāyāgacchatviti| sahacittotpādādbhagavataḥ śakro devendraḥ sārathiveṣeṇa aindraṁ dhunurupanāmayati| bhagavatā mahākapphiṇāsyopanāmitam| tacca rājā mahākapphiṇa utkraṣṭumapi na śaknoti kutaḥ punarāropayiṣyati|| tato bhagavatā saptāyobheryo nirmitāḥ svayaṁ ca tadvanurardhacandrākāreṇāropya śaraḥ kṣipto yena saptāyobheryaśchidrīkṛtāḥ| tataḥ śabdo nirgataḥ|
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmindharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyāttaṁ kariṣyati||
sa ca śabdo yāvadakaniṣṭhāndevāngataḥ|| tato rājñaḥ kapphiṇasya yo 'bhūdbalamadaḥ sa prativigataḥ| tasya buddhirutpannā kimidamiti|| tato bhagavānrājño mahākapphiṇasya cittaprakāramupalakṣya rājaveṣamattardhāpya idaṁ sūtramārabdhavān||
daśabalasamanvāgato bhikṣavastathāgato 'rhansamyaksaṁbuddhaścarvaiśāradyaviśārada udāramārṣabhaṁ sthānaṁ pratijānīte brahmacaryaṁ pravartayati parṣadi samyaksiṁhanādaṁ nadati| yadutāsminsatīdaṁ bhavatyasyotpādidamutpadyate| yadutā 'vidyāpratyayāḥ saṁskārāḥ| saṁskārapratyayaṁ vijñānam| vijñānapratyayaṁ nāmanūpam| nāmanūpapratyayaṁ ṣaḍāyatanam| ṣaḍāyatanapratyayaḥ sparśaḥ| sparśapratyayā vedanā| vedanāpratyayā tṛṣṇā| tṛṣṇāpratyayamupādānam| upādānapratyayo bhavaḥ| bhavapratyayā jātiḥ| jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṁbhavatti| evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati|| yadutāsminnasatīdaṁ na bhavati asya nirodhādidaṁ nirudhyate| yadutāvidyānirodhātsaṁskāranirodhaḥ| saṁskāranirodhādvijñānanirodhaḥ| vijñānanirodhānnāmanūpanirodhaḥ| nāmanūpanirodhātṣaḍāyatananirodhaḥ| ṣaḍāyatananirodhātsparśanirodhaḥ| sparśanirodhādvedanānirodhaḥ| vedanānirodhāttṛṣṇānirodhaḥ| tṛṣṇānirodhādupādānanirodhaḥ| upādānanirodhādbhavanirodhaḥ| bhavanirodhājjātinirodhaḥ| jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyā nirudhyatte| evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati|| svākhyāto me bhikṣavo dharma uttāno vivṛtaśchinnaplotiko yāvaddevamanuṣyebhyaḥ samyaksuprakāśitaḥ| evaṁ svākhyāte me dharma uttāne vivṛte chinnaplotike yāvaddevamanuṣyebhyaḥ samyaksuprakāśite yāvadalameva bhikṣavaḥ śraddhāpravrajitena kulaputreṇa alaṁ yogāya alamapramādāya alaṁ śāstuḥ śāsane yogamāpattuṁ kāmaṁ tvaksnāyvasthyavatiṣṭhatāṁ pariśuṣyatu śarīrānmāṁsaśoṇitam| atha ca punaryattadārabdhavīryeṇa prāptavyaṁ sthāmavatā vīryavatotsāhinā dṛḍhaparākrameṇānikṣiptadhureṇa kuśaleṣu dharmeṣu tadvahanānuprāptā na vīryasya sraṁsanaṁ bhaviṣyati|| tatkasya hetoḥ| duḥkhaṁ hi kusīdo viharati vyavakīrṇaḥ pāpakairakuśalairdharmaiḥ sāṁkleśikaiḥ paunarbhavikaiḥ sajvarairduḥkhavipākairāyatyāṁ jātijarāmaraṇīyairmahataścārthasya parihāṇirbhavati| ārabdhavīryastu sukhaṁ viharatyavyavakīrṇaḥ pāpakairakuśalairdharmaiḥ sāṁkleśikaiḥ paunarbhavikaiḥ sajvarairduḥkhavipākairāyatyāṁ jātijarāmaraṇīyairmahataścārthasya pāripūrirbhavati|| maṇḍapeyamidaṁ pravacanaṁ yaduta śāstā ca saṁmukhībhūto dharmaśca deśyata aupaśamikaḥ pārinirvāṇikaḥ saṁbodhigāmī sugatapraveditaḥ| tasmāttarhi bhikṣava ātmārthaṁ ca samanupaśyadbhiḥ parārthaṁ cobhayārthaṁ cedaṁ pratisaṁśikṣitavyam| kaccinnaḥ pravrajyā amoghā bhaviṣyati saphalā sukhodayā sukhavipākā yeṣāṁ ca paribhokṣyāmahe cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṁsteṣāṁ ca te kārāḥ kṛtāḥ kaccidatyarthamahāphalā bhaviṣyatti mahānuśaṁsā mahādyutayo mahāvaistārā ityevaṁ vo bhikṣavaḥ śikṣitavyam||
asminkhalu dharmaparyāye bhāṣyamāṇe rājñā mahākapphiṇena aṣṭādaśāmātyagaṇasahasraparivāreṇa viṁśatiśikharasumadgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam| tato dṛṣṭasatyo bhagavacchāsane pravrajitaḥ| tena yujyamānena ghaṭamāne nedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ|
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta kapphiṇena karmāṇi kṛtāni yenābhinūpo darśanīyaḥ prāsādiko 'ṣṭādaśāmātyagaṇasahasraparivāro mahānagnabalaḥ pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| kapphiṇenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| kapphiṇena karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyekanavate kalpe vipaśyī nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa bandhumatīṁ rājadhānīmupaniśritya viharati bandhumatīyake dāve|| yāvadanyatamena sārthavāhena mahāsamudrātprabhūtāni ratnānyānītāni| vipaśyī samyaksaṁbuddhaḥ saśrāvakasaṅghastraimāsyaṁ bhaktenopanimanttritaḥ vihāraṁ ca kārayitvā cāturdiśāya bhikṣusaṅghāya niryātita yo 'sau sārthavāha eṣa evāsau kapphiṇo rājā tena kālena tena samayena| yadanena vipaśyī samyaksaṁbuddhaḥ saśrāvakasaṅghastraimāsyaṁ svāttargṛhe bhaktenopanimantritaḥ vihāraṁ ca kārayitvā cāturdiśāya bhikṣusaṅghāya niryātitā* * * * *|| aparāṇyapi bhikṣavaḥ kapphiṇena karmāṇi kṛtānyupacitāni| bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ mahānagaryāṁ brahmadatto nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannaṁ dhārmiko dharmarājo dharmeṇa rājyaṁ kārayati| so 'pareṇa samayena saṁprāpte vasattakālasamaye saṁpuṣpite<ṣu>pādapeṣu haṁsakrauñcamayūraśukaśārikākokilajīvañjīvakanirghoṣite vanaṣaṇḍe aṣṭādaśāmātyagaṇasahasraparivṛta udyānaṁ nirgataḥ| tena tatrodyāne glānaḥ pratyekabuddho dṛṣṭaḥ| sa tena sāṁpreyabhojanena traimāsyamupasthitaḥ parinirvṛtasya ca śarīrastūpaṁ kārayitvā amātyagaṇasahāyena tailābhiṣeko dattaḥ| tena saparivāro mahānagnabalādhānena saṁvṛttaḥ|| bhūyaḥ kāśyape bhagavati pravrajito babhūva| tatrānenendriyaparipākaḥ kṛtaḥ| tenedānīmarhattvaṁ sākṣātkṛtam| iti bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣāva ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
kavaḍa iti 32|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme|| tatra bhagavānbhikṣūnāmantrayate sma| sacedbhikṣavaḥ sattvā jānīyurdānasya phalaṁ dānavibhāgasya ca phalavipākaṁ yathāhaṁ jānāmi dānasya phalaṁ dānasaṁvibhāgasya ca phalavipāpākamapīdānīṁ yo 'sāvapaścimakaḥ kavaḍaścarama ālopaḥ tato 'pi nādattvā 'saṁvibhajya paribhuñjīta sacellabheta dakṣiṇīyaṁ pratigrāhakaṁ na caiṣāmutpannaṁ mātsaryaṁ cittaṁ paryādāya tiṣṭhet| yasmāttarhi sattvā na jānatti dānasya phalaṁ dānasaṁvibhāgasya ca phalavipākaṁ yathāhaṁ jānāmi dānasya phalaṁ dānasaṁvibhāgasya ca phalavipākaṁ tasmātte adattvā 'saṁvibhajya paribhuñjate āgṛhītena cetasā utpannaṁ caiṣāṁ mātsaryaṁ cittaṁ paryādāya tiṣṭhati||
idamavocadbhagavānidamuktvā sugato hyathāparametaduvāca śāstā|
evaṁ hi sattvā jānīyuryathā proktaṁ maharṣiṇā|
vipākaḥ saṁvibhāgasya yathā bhavati mahārthikaḥ||
nādattvā paribhuñjīranna syurmatsariṇastathā|
na caiṣāmāgrahe cittamutpadyeta kadācana||
yasmāttu na prajānatti bālā mohatamovṛtāḥ|
tasmāttu bhuñjate āgṛhītena cetasā|
utpannaṁ caiṣāṁ mātsaryaṁ cittaṁ paryādāya tiṣṭhati||
yadā bhagavatā etatsūtraṁ bhāṣitaṁ tadā bhikṣavaḥ saṁśayajātāḥ sarvaśaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| āścaryaṁ bhadatta yadbhagavāndānasya varṇaṁ bhāṣate dānasaṁvibhāgasya ca phalavipākamiti|| bhagavānāha| kimatra bhikṣava āścaryaṁ yattathāgato dānasya varṇa bhāṣate dānasaṁvibhāgasya ca phalavipākamiti| yanmayātīte 'dhvani yācanakahetormukhadvāragataḥ svakavaḍaḥ parityaktastacchṛṇuta sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'ham||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani brahmadatto nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannamakhilamakaṇṭhakamekaputramiva rājyaṁ kārayati| sa rājā śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate|| yāvadapareṇa samayena mahaddurbhikṣaṁ prādurbhūtaṁ durbhikṣāttarakalpasadṛśam| tataste janakāyā durbhikṣākālabhayabhītāḥ kṣutkṣāmakaṇṭhakapolāḥ pretāśrayasadṛśāḥ saṁgamya samāgamyaikasamūhena rājānamupasṛtya jayenāyuṣā ca vardhayitvocuḥ| deva paritrāyasva asmānasmāddurbhikṣabhayāt prayaccha jīvitamiti|| tato rājā koṣṭhāgārikaṁ puruṣamāmantritavān| asti bho puruṣa koṣṭhāgāre annapānaṁ yadasmākaṁ syādeṣāṁ ca janakāyānām| iti śrutvā koṣṭhāgārika āha| parigaṇya deva sasyānyākhyāsyāmīti|| tato gaṇitakuśalairgaṇānāṁ kṛtvā sarveṣāṁ viṣayanivāsināṁ divase divase ekakavaḍo rājño dvau kavaḍāviyattaṁ kālaṁ bhaviṣyatīti samākhyātam|| tato rājā janakāyānāhūyoktavān| tena hi bhavatto divasānudivasamāgatya rājakule kavaḍamabhyavahṛtya gacchateti|| tataste pratidivasamāgatya pratyekamekaikaṁ kavaḍamabhyavahṛtya yatheṣṭaṁ gacchatti||
athānyatamo brāhmaṇastasyāṁ gaṇanāyāṁ nāsīt| parebhyaśca śrutvā rājānamuvāca deva janapadagatena me śrutā gaṇanā dīyatāṁ mamāpi kavaḍa iti|| tato rājā svakātkavaḍadvayādekaṁ brāhmaṇāya dattavānekaṁ kavaḍaṁ janasāmānyamabhyavahartuṁ pravṛttaḥ||
śakrasya devendrasyādhastājjñānadarśanaṁ pravartate| tasyaitadabhavat| atiduṣkaraṁ bata vārāṇaseyo rājā karoti yannvahamenaṁ mīmāṁseyeti|| atha śakro devendro brāhmaṇaveṣamātmānamabhinirmāya bhojanakāle rājānamupasṛptaḥ jayenāyuṣā ca vardhayitvovāca| bubhukṣito 'haṁ kuruṣva svakavaḍenānugrahamiti| tato rājā svajīvitaparityāgaṁ vyavasāya kāruṇyātsvakavaḍaṁ brāhmaṇāya dattvānāhāratāṁ pratipannaḥ| yāvatṣaṅbhaktacchedā anenopakrameṇa kṛtāḥ| taṁ ca mahājanakāyaṁ bhuñjānaṁ dṛṣṭvā parāṁ prītimāpede|| atha śakro devendrastaṁ rājño 'tiduṣkaraṁ vyavasāyaṁ dṛṣṭvā brāhmaṇaveṣamattardhāpya svena nūpeṇa sthitvā rājānaṁ saṁvardhayāmāsa| sādhu sādhu mahārāja āvarjitā vayaṁ bhavatānena duṣkareṇa vyavasāyena sanāthaścāyaṁ janakāya īdṛśena prajāpālakena| na duṣyatāṁ tava vijite sarvabījāni vāpyattāmahaṁ saptame divase tathāvidhaṁ māhendraṁ varṣamutsrakṣyāmi yena sarvasasyāni niṣpatsyatta iti|| rājā tathā kāritaṁ śakreṇāpi tathāvidhaṁ māhendraṁ varṣamutsṛṣṭaṁ yena durbhikṣaṁ vinivartitaṁ subhikṣaṁ prādurbhūtam||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena brahmadatto nāma rājā babhūvāhaṁ saḥ| mayā tānyevaṁvidhe durbhikṣe vartamāne svajīvitaparityāgādevaṁvidhāni dānāni dattāni| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yaddānāni dāsyāmaḥ puṇyāni kariṣyāma ityevaṁ vo bhikṣava<ḥ śikṣitavyam|| >
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
kuvalayeti 75|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe| tena khalu samaye rājagṛhe nagare girivalgusamāgamo nāma parva pratyupasthitam| tatra sarvebhyaḥ ṣaḍbhyo mahānagarebhyo janakāyassaṁnipatati|| yāvaddakṣiṇāpathānnaṭācārya āgataḥ| tasya duhitā kuvalayā nāmābhinūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā|
sā nūpayauvanārogyamadamattā| yadā raṅgamadhyamavatarati tadā sarvaprekṣakaiḥ sotkaṇṭhairudvīkṣyate ye cāpratisaṁkhyānabahulāsteṣāṁ manāṁsyākarṣati|| tatra yadā parva pratyupasthitaṁ bhavati tadā pūraṇaprabhṛtayaḥ parṣatkā upasaṁkrāmatti|| tataḥ kuvalayā dārikā janakāyamuvāca| asti bhavatto rājagṛhe nagare kaścinmanuṣyabhūto yo me nūpeṇa samo viśiṣṭataro veti|| janakāyenoktā| asti śramaṇo gautamaḥ saparivāra iti|| kuvalayovāca| kimasau manuṣyabhūto 'thadeva iti|| manuṣyabhūtaḥ sa tu sarvajña iti||
tatastadvacanamupaśrutya kuvalayā sarvālaṅkārabhūṣitā bhagavatsakāśamupasaṁkrāttā| upasaṁkramya bhagavataḥ purastātsthitvā nṛtyati gāyati vādayate strīliṅgāni strīcihnāni strīnimittāni copadarśayati| ye sarāgā bhikṣavaste tayā saṁbhrāmitāḥ|| tato bhagavānrāgabahulānāṁ bhikṣūṇāṁ vinayanārthaṁ kuvalayāyāśca nūpayauvanamadāpanayanārthaṁ tadrūpānṛdyabhisaṁskārānabhisaṁskṛtavānyena kuvalayā jīrṇā bṛddhā palitaśiraskā khaṇḍadattā kubjagopānasīvakrā nirmitā| tatkālasamanattarameva kuvalayāyā ātmānaṁ bībhatsamabhivīkṣya yo 'sau nūpayauvanamadaḥ sa prativigataḥ rāgabahulāśca bhikṣavaḥ saṁvignāḥ|| tataḥ kuvalayā apagatamadā bhagavataḥ pādau śirasā vanditvā bhagavattaṁ vijñāpitavatī| sādhu me bhagavāṁstathā dharmaṁ deśayatu yathāhamasmātpūtikaḍevarādalpakṛcchreṇa parimucyeyeti|| atha bhagavānkuvalayāyāsteṣāṁ cāvītarāgāṇāṁ bhikṣūṇāmāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tathāvidhāṁ dharmadeśanāṁ kṛtavānyāṁ śrutvā kaiścidviṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇaṁ bhittvā srotāpattiphalaṁ sākṣātkṛtaṁ kaiścitsakṛdāgāmiphalaṁ kaiścidanāgāmiphalaṁ kaiścitpravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtaṁ kuvalayāpi labdhaprasādā bhagavatsakāśe pravrajitā|| tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhattī saṁvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṁvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṁ devānāṁ pūjyā mānyābhivādyā ca saṁvṛttā| tairapi naṭaistena saṁvegena sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| āścaryaṁ bhadatta yadbhagavatā kuvalayā naṭadārikā nūpayauvanamadamattā jarayā saṁvejya yāvadatyattaniṣṭhe nirvāṇe pratiṣṭhāpitā iti|| bhagavānāha| kimatra bhikṣava āścaryaṁ yadidānīṁ mayā vigatarāgeṇa vigatadveṣeṇa vigatamohena parimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ sarvajñena sarvākārajñena sarvajñajñānajñeyavaśiprāptena kuvalayā dārikā nūpayauvanamadamattā jarayā saṁvejya yāvadatyattaniṣṭhe nirvāṇe pratiṣṭhāpitā| yattu mayātīte 'dhvani sarāge<ṇa>sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ kuvalayā dārikā saṁvejya pañcasu vratapradeśeṣu pratiṣṭhāpitā tacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāṁ brahmadatto nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannaṁ priyamivaikaputrakaṁ rājyaṁ kārayati| yāvadasau rājā devyā saha krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ kālāttareṇa devī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭa uccaghoṣaṇaḥ saṁgatabhrūstūṅganāsassarvāṅgapratyaṅgopetaḥ|| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya pitā kāśirājo 'yaṁ cābhinūpo darśanīyaḥ prāsādikastasmādbhavatu dārakasya kāśisundara iti nāma|| kāśisundaro dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam|| yadā mahānsaṁvṛttastadā yauvarājye 'bhiṣiktaḥ|| so 'nekadoṣaduṣṭamanarthamūlaṁ rājatvaṁ viditvā ṛṣiṣu pravrajitaḥ| sa ca himavatkandare prativasati phalamūlāmbubhakto 'jinavalkaladhārī agnihotrikaḥ|| yāvadapareṇa samayena phalānāmanyataraṁ parvatakandaramunapravṛttaḥ|| yāvattatra kinnaradārikā ṛṣikumāraṁ dṛṣṭvā saṁraktā nṛtyati gāyati vādayati strīcihnāni strīnimittāni strīvikrīḍitānyupadarśayati|| yāvatkāśisundareṇa ṛṣiṇā tasyā dārikāyā dharmadeśanā dattā| jīrṇāsi bhagini prathamaste svaro madhuraḥ snigdhaśca paścimaste jarjarībhūta iti| tatastena tasyā dharmadeśanā kṛtā yāṁ śrutvā kinnarakanyāyā yo 'bhūdrūpamadaḥ sa prativigataḥ| tayā prasādajātayā praṇidhānaṁ kṛtam| yasminsamaye 'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyethāstadā te 'haṁ śrāvikā syāmiti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena ṛṣikumāro babhūvāhaṁ saḥ| kinnarakanyā iyameva kuvalayā| bhikṣavo buddhaṁ bhagavattaṁ pṛcchatti| kāni bhadatta kuvalayayā karmāṇi kṛtāni yenābhinūpā darśanīyā prāsādikā saṁvṛttā kāni karmāṇi kṛtāni yenārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| kuvalayayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| kuvalayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani catvāriṁśadvarṣasahasrāyuṣi prajāyāṁ krakucchando nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa śobhāvatīṁ rājadhānīmupaniśritya viharati|| yāvaddakṣiṇāpathādanyataro naṭācārya āgataḥ| tatra śobhena rājñā bhagavataḥ sakāśātsatyadarśanaṁ kṛtvā naṭācāryāṇāmājñā dattā bauddhaṁ nāṭakaṁ mama purastānnāṭayitavyamiti| tairājñā śirasi pratigṛhītā evaṁ bhadatteti|| tataḥ sarvanaṭairbauddhaṁ nāṭakaṁ vicārya muninirjitaṁ kṛtam| yāvadrājño 'mātyagaṇaparivṛto naṭā nāṭayitumārabdhāḥ| tatra naṭācāryaḥ svayameva buddhaveṣeṇāvatīrṇaḥ pariśiṣṭā naṭā bhikṣuveṣeṇa| tato rājñā hṛṣṭatuṣṭapramuditena naṭācāryapramukho naṭagaṇo mahatā dhanaskandhenācchāditaḥ|| tataste bhagavacchāsane labdhaprasādā dānapradānāni dattvā samyakpraṇidhānaṁ cakruḥ| anena vayaṁ kuśalamūlena cittotpādena deyadharmaparityāgena ca anāgatānbuddhānārāgayema mā virāgayemeti||
kiṁ manyadhve bhikṣavo ye te naṭā ime te kuvalayāpramukhā yadebhistatra praṇidhānaṁ kṛtaṁ tenedānīmarhattvaṁ sākṣātkṛtama| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
ṣaṣṭho vargaḥ|
kṛṣṇāsarpa iti 51|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe| rājagṛhe nagaradvāre 'nyataro gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| sa ca matsarī kuṭukuñcaka āgṛhītapariṣkāraḥ kākāyāpi baliṁ na pradātuṁ vyavasyati| sa śramaṇabrāhmaṇavanīpakāndṛṣṭvā cittaṁ pradūṣayati svake codyāne mahānhiraṇyasuvarṇasya rāśiḥ sthāpitaḥ|| sa tatra gṛddho 'dhyavasitaḥ kālagataḥ||
sa kālaṁ kṛtvā tasyaivopari āśīviṣa utpanno mahānkṛṣṇāsarpo dṛṣṭiviṣaḥ| atha ye tadudyānaṁ janakāyāḥ praviśatti tānprekṣitamātreṇa jīvitādyaparopayati| eṣa ca śabdo rājagṛhe nagare samattato visṛtaḥ ye amukamudyānaṁ praviśatti sarve te nidhanamupayāttīti| janakāyena ca rājñe bimbisārāya niveditam|| atha rājño bimbisārasyaitadabhavat| kastaṁ śakyati vinetumanyatra buddhādbhagavata iti||
atha rājā bimbisāro mahājanakāyaparivṛto yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvaikātte niṣaṇaḥ| ekāttaniṣaṇaṁ rājānaṁ bimbisāraṁ bhagavāndharmyayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati| anekaparyāyeṇa dharmyayā kathayā saṁdarśya samādāpya samuttejya saṁpraharṣya tūṣṇīm| atha rājā bimbisāra utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavattamidamavocat| iha bhagavannājagṛhe nagare 'muṣminnudyāne mahānāśīviṣaḥ kṛṣṇasarpo dṛṣṭiviṣaḥ prativasati mahājanavipraghātaṁ karoti sādhu bhagavāṁstaṁ vinayedanukampāmupādāyeti| adhivāsayati bhagavānnājño bimbisārasya tūṣṇībhāvena| atha rājā bimbisāro bhagavatastūṣṇībhāvenādhivāsanāṁ viditvā bhagavataḥ pādau śirasā vanditvotthāyāsanātprakrāttaḥ||
atha bhagavāṁstasyā eva rātreratyayātpūrvāhne nivāsya pātracīvaramādāya yena tadudyānaṁ tenopasaṁkrāttaḥ| upasaṁkramya bhagavatā sūryasahasrātirekaprabhāḥ kanakavarṇā marīcaya utsṛṣṭā yaistadudyānaṁ sarvamavabhāsitaṁ kalpasahasraparibhāvitāśca maitryaṁśava utsṛṣṭā yairasya spṛṣṭamātraṁ śarīraṁ prahlāditam|| atha sa āśīviṣa itaścāmutaśca prekṣitumārabdhaḥ kasya prabhāvānmama śarīraṁ prahlāditamiti| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccānena bhagavato 'ttike cittaṁ prasāditaṁ prasannacittasya ca bhagavatā tanmayyā gatyāstanmayyā yonyā dharmo deśitaḥ| bhadramukha tvayaivaitadravyamupārjitaṁ yena tvamāśīviṣagatimuṣapāditaḥ sādhu mamāttike cittaṁ prasādayāsmācca nidhānāccittaṁ virāgaya mā haivetaḥ kālaṁ kṛtvā narakeṣūpapatsyasa iti| yadāsya bhagavatā jātiḥ smāritā tadā rodituṁ pravṛttaḥ|| atha bhagavāṁstasyāṁ velāyāṁ gāthe bhāṣate|
idānīṁ kiṁ kariṣyāmi tiryagyonigatasya te|
akṣaṇapratipannasya kiṁ rodiṣi nirarthakam||
sādhu prasādyatāṁ cittaṁ mahākāruṇike jine|
tiryagyoniṁ virāgyeha tataḥ svargaṁ gamiṣyasīti||
yāvadbhagavatā pātre prakṣipya veṇuvanaṁ nītaḥ|| atrāttare rājñā māgadhena janakāyena ca śrutaṁ yathāsāvāśīviṣo bhagavatā vinīta iti||
athāsāvāśīviṣaḥ svāśrayaṁ jugupsamāno 'nāhāratāṁ pratipannaḥ| bhagavato 'ttike cittaṁ prasādya kālagataḥ praṇīteṣu deveṣu trayastriṁśeṣūpapannaḥ|| dharmatā khalu devaputrasya vā devakanyāyā vāciropasaṁpannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| paśyatyāśīviṣebhyaścyutaḥ praṇīteṣu deveṣu trayastriṁśeṣūpapanno bhagavato 'ttike cittaṁ prasādyeti| athāśīviṣapūrvakasya devaputrasyaitadabhavat| na mama pratinūpaṁ syādyadahaṁ paryuṣitaparivāso bhagavattaṁ darśanāyopasaṁkrāmeyaṁ yannvahamaparyuṣitaparivāsa eva bhagavattaṁ darśanāyopasaṁkrāmeyamiti| athāśīviṣapūrvako devaputraścalavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnacitracūḍaḥ kuṅkumatamālapatraspṛkkādisaṁsṛṣṭagātrastasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīkamandārakāṇāṁ puṣpāṇāmutsaṅgaṁ pūrayitvā sarvaveṇuvanaṁ kalandakanivāpamudāreṇāvabhāsenāvabhāsya bhagavattaṁ puṣpairavakīrya bhagavataḥ purastānniṣaṇo dharmaśravaṇāya| atha bhagavānāśīviṣapūrvakasya devaputrasyāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ caturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvāśīviṣapūrvakeṇa devaputreṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā strotaāpattiphalaṁ prāptam| sa dṛṣṭasatyastrirudānamudānayati| idamasmākaṁ bhadatta na mātrā kṛtaṁ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na parvūpretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṁ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|
tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|
apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||
tvadāśrayāccāptamapetadoṣaṁ mayādya śuddhaṁ suviśuddha cakṣuḥ|
prāptaṁ ca śāttaṁ padamāryakāttaṁ tīrṇaśca duḥkhārṇavapāramasmi||
naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|
bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanamiti||
avanamya tataḥ pralambahāraḥ caraṇau dvāvabhivandya jātaharṣaḥ|
parigamya ca dakṣiṇaṁ jitāriṁ suralokābhimukho divaṁ jagāma||
athāśīviṣapūrvako devaputro vaṇigiva labdhalābhaḥ saṁpannasasya iva karṣakaḥ śūra iva vijitasaṁgrāmaḥ sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśamupagatastayaiva vibhūtyā tasyāmeva rātrau rājño bimbisārasya sakāśamupasaṁkramya sarvaṁ rājakulamudāreṇāvabhāsenāvabhāsya rājānaṁ prabodhya etaduvāca| mahārāja uttiṣṭha 2 kiṁ svapiṣīti|| atha rājā prabuddhaḥ paśyati tamudāramavabhāsaṁ taṁ ca devaputram| dṛṣṭvā prītamanāstaṁ papraccha kastvamiti|| sa kathayatyahaṁ sa dṛṣṭāśīviṣo bhagavatā tatrodyāne vinītaḥ kālaṁ kṛtvā praṇīteṣu deveṣu trayastriṁśeṣūpapannaḥ bhagavattañca me paryupāsya satyadarśanaṁ kṛtam| sa idānīṁ prabodhayāmi| gatvā tadudyānamamukasmātpradeśānmahānidhānamutpāṭya mama nāmnā bhagavattaṁ saśrāvakasaṅghaṁ bhojaya dakṣiṇādeśanāṁ ca kārayeti| adhivāsayati rājā bimbisāro devaputrasya tūṣṇībhāvena| athāśīviṣapūrvako devaputro rājñastūṣṇībhāvenādhivāsanāṁ viditvā tatraivāttarhitaḥ||
atha sa rājā bimbisārastasyāmeva rātrau māgadhānāṁ paurajānapadānāṁ nivedya tadudyānaṁ gatvā nidhānamutpāṭya bhagavattaṁ saśrāvakasaṅghaṁ traimāsyaṁ bhojayitvā bhagavattaṁ papraccha| kāni bhagavannāśīviṣapūrvakeṇa devaputreṇa karmāṇi kṛtāni yenāśīviṣeṣūpapannaḥ kāni karmāṇi kṛtāni yena deveṣūpapannaḥ satyadarśanañca kṛtamiti|| bhagavānāha| yattenātimātro lobha utpāditaḥ śramaṇabrāhmaṇavanīpakānāṁ cāttike cittaṁ pradūṣitaṁ tenāśīviṣeṣūpapannaḥ| yanmamāttike cittaṁ prasāditaṁ tena deveṣūpapannaḥ| kāśyape ca samyaksaṁbuddhe upāsakabhūtena śaraṇagamanaśikṣāpadagrahaṇaṁ kṛtaṁ tena satyadarśanaṁ kṛtamiti| tasmāttarhi mahārāja mātsaryaprahāṇāya vyāyattavyamete doṣā na bhaviṣyatti ye āśīviṣasya eṣa eva guṇagaṇo bhaviṣyati yastasyaiva devaputrasyetyevaṁ te mahārāja śikṣitavyam|| atha rājā bimbisāro bhagavato bhāṣitamānandyānumodya bhagavataḥ pādau śirasā vanditvotthāyāsanātprakrāttaḥ||
idamavocadbhagavānāttamanasaste bhikṣavo 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
kṣemeti 79|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu samayena rājā prasenajitkauśalo rājā ca brahmadatta ubhāvapyetau parasparaviruddhau|| yāvadrājā prasenajitkauśalaḥ svaviṣayaparyattaṁ gatvā kāṣṭhavāṭaṁ baddhvāvasthito rājā brahmadattaśca turaṅgabalakāyaṁ saṁnāhya hastikāyamaśvakāyaṁ rathakāyaṁ pattikāyaṁ nadyāḥ kūle kāṣṭhavāṭaṁ baddhvāvasthitaḥ|| yāvadrājñā prasenajitkauśalena tatraivāgramahīṣī nītā| sa tayā sārdha krīḍati ramate paricārayati| brahmadatto 'pi devyā saha krīḍati ramate paricārayati| yenaikadivasa eva rājñaḥ prasenajitkauśalasya duhitā jātā brahmadattasya putraḥ|| yāvadubhayorapi rājñoḥ skandhāvāre* * * * * * * * * * * * * * * * * * * * * pravartate yenāyamevaṁvidha utsava iti| tairākhyātaṁ rājño brahmadattasya putro jāta iti| brahmadattenāpi tathaiva pṛṣṭam| kathayatti rājñaḥ prasenajito duhitā jāteti|| tato rājñāṁ brahmadattena rājñaḥ prasenajito dūtasaṁpreṣaṇaṁ kṛtam| śrutaṁ mayā yathā tava duhitā jāteti diṣṭyā vardhase asmākamapi putro jātaḥ kiṁ tu dīyatāmeṣā dārikā mama putrāya evaṁ kṛte sāṁbandhike yāvajjīvaṁ vairotsargaḥ kṛto bhaviṣyatīti| rājñā prasenajitā pratijñātamevaṁ bhavatviti|| tatastābhyāṁ parasparaṁ prītau kṛtāyāṁ kṣeme jāte rājñā brahmadattena dārakasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpitaṁ kṣemaṁkara iti rājñā prasenajitā kauśalena dārikāyā jātāyā jātimahaṁ kṛtvā kṣemeti nāmadheyaṁ kṛtam| tāvubhāvapyunnītau vardhitau| yāvatkrameṇa mahāttau ||
atha sa dārako dārikāyā hārārdhahāramālāṁvadhnan kaṇṭhemaṇīnpreṣayati yadāsau dārikā mahatī saṁvṛttā| tayā te pṛṣṭāḥ kuta etāni prābhṛtānyāgacchatti| preṣyairvistareṇa sa vṛttātta āveditaḥ| śrutvā ca pitaraṁ vijñāpayāmāsa| tāta nāhaṁ kāmairarthinī bhagavacchāsane pravrajiṣyāmi anujānīhi māṁ tāteti|| rājā kathayati| naitaddārike śakyaṁ mayā kartuṁ yasmāttava janmani mama kṣemaṁ jātamiti|| tato rājñā prasenajitā kauśalena rājño brahmadattasya dūtasaṁpreṣaṇaṁ kṛtam| eṣā me dārikā pravrajitumicchati āgatyaināṁ gṛhāṇeti| yāvadrājñā brahmadattena divasaḥ pratigṛhītaḥ saptame 'hani āgacchāmīti yatte kṛtyaṁ vā karaṇīyaṁ vā tatkuruṣveti|| eṣa vṛttāttaḥ kṣemayā dārikayā śrutaḥ saptame divase vivāho bhaviṣyatīti| tataḥ kṣemā bhītā trastā saṁvigrā āhṛṣṭaromakūpā śaraṇapṛṣṭhamabhiruhya jetavanābhimukhī buddhaṁ bhagavattamāyācituṁ pravṛttā| āha ca|
kṛpakaruṇavihāro dhyāyamāno maharṣiḥ
praśamadamavidhijñaḥ pāpahaḥ śāttacittaḥ|
mama vidhivadapāyānmocaya tvaṁ hi nāthaḥ
śaraṇamupagatāhaṁ lokanāthaṁ hyanāthā||
atrāttare nāsti kiñcidbuddhānāṁ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāmekavīrāṇāmadvitīyānāmadvayavādināṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturodhottīrṇānāṁ caturṛddhipādacaraṇatalasupratiṣṭhitānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāttānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakusumādyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvasamāpattikuśalānāṁ daśadiksamāpūrṇayaśasāṁ daśaśatavaśavartiviśiṣṭānāṁ trīrātrestrirdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṁkaṭaprāptaḥ kaḥ saṁbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṁ kasyānavaropitāni kuśalamūlānyavaropayeyaṁ kasyāvaropitāni paripācayeyaṁ kasya paripakkāni vimocayeyam| āha ca|
apyevātikramedvelāṁ sāgaro makarālayaḥ|
na tu vaineyavatsānāṁ buddho velāmatikramet||
atha bhagavānkṣemāyā vinayakālamavekṣya ṛdyā upasaṁkrāttaḥ| upasaṁkramya tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā kṣemayā anāgāmiphalaṁ prāptamabhijñānirhāraśca| atha kṣemā atikrāttakāmadhātau labdhapratiṣṭhā* * * *||
yāvatsaptame divase vivāhakāle saṁprāpte pratyupasthite rājakumāre anekajanaśatasahāye vedīmadhyagatāyāṁ brāhmaṇena purohitena lājā ghṛtasarpiṣānupradattāḥ| tato dārakadārikāhastasaṁśleṣaṇe kriyamāṇe kṣemā paśyatāmanekeṣāṁ prāṇiśatasahasrāṇāṁ vitatapakṣa iva haṁsarājo gaganatalamabhiruhya vicitrāṇi prātihāryāṇi vidarśayitumārabdhā|| tato rājā prasenajitkauśalo rājā ca brahmadattaḥ kṣemaṅkaraśca rājakumāro 'nye ca kutūhalābhyāgatāḥ sattvā vismayamupagatāḥ pādayornipatya vijñāpayitumārabdhāḥ| marṣaya bhagini ya ete tvayā dharmāḥ sākṣātkṛtā asthānametadyattvaṁ kāmānparibhuñjīthā iti|| atha kṣemā gaganatalādavatīrya janakāyasya puraḥ sthitvā tathāvidhāṁ dharmadeśanāṁ kṛtavatī yāṁ śrutvānekaiḥ prāṇiśatasahasraissatyadarśanaṁ kṛtam|| tataḥ kṣemā dārikā pitaramanujñāpya bhagavatsakāśamupasaṁkrāttā bhagavatā ca mahāprajāpatyāḥ saṁnyastā| tatastayā pravrājitā upasaṁpāditā ca| tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhattī saṁvṛttā traidhātukavītarāgā samaloṣṭakāñcanākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṁvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṁ devānāṁ pūjyā mānyābhivādyā ca saṁvṛttā| tatra bhagavānbhikṣūnāmantrayate sma| eṣā 'grā me bhikṣavo bhikṣuṇīnāṁ mama śrāvikāṇāṁ mahāprājñānāṁ mahāpratibhānāṁ yaduta kṣemā bhikṣuṇī||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta kṣemayā karmāṇi kṛtāni yena mahāprājñānāṁ mahāpratibhānāmagrā nirdiṣṭā|| bhagavānāha| kṣemayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| kṣemayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| yāvattatrānyatarā śreṣṭhiduhitā bhagavataḥ kāśyapasya śāsane pravrajitā| tayā bhagavataḥ kāśyapasya śāsane dānapradānāni dattāni dvādaśa varṣasahasrāṇi ca brahmacaryavāsaḥ paripālito na ca kaścidguṇagaṇo 'dhigato yasyāstūpādhyāyikāyāḥ sakāśe pravrajitā āsītsā bhagavatā kāśyapena prajñāvatī nirdiṣṭā| tatastayā praṇidhānaṁ kṛtam| yathaiṣā upādhyāyikā prajñāvatīnāmagrā nirdiṣṭā evamahamapyanāgate 'dhvani yo 'sau bhagavatā kāśyapena uttaro nāma māṇavo vyākṛto bhaviṣyasi tvaṁ mānavavarṣaśatāyuṣi prajāyāṁ śākyamunirnāma tathāgato 'rhansamyaksaṁbuddha iti tasyāhaṁ śāsane pravrajitvā prajñāvatīnāmagrā bhaveyamiti||
bhagavānāha| kiṁ manyadhve bhikṣavo yāsau tena kālena tena samayena śreṣṭhiduhitā iyaṁ sā kṣemā bhikṣuṇī| yattayā dānāni pradattāni tenāḍhye kule pratyājātā| yattayā dvādaśa varṣasahasrāṇi vrahmacaryavāsaḥ paripālitastenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
lekuñcika iti 94|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo brāhmaṇa āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśrava<ṇa>dhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jāto durvarṇo durdano 'vahoḍimako jātamātrasya cāsya mātuḥ stanābhyāṁ kṣīramattarhitam| yāvattena brāhmaṇena tasyānyā dhātrī ānītā| tasyā api kṣīramattarhitaṁ tasya dārakasya karmavipākataḥ yadāsya kṣīrasaṁbhavaḥ sarvairapyupāyairna saṁbhavati tadāsau lehenoddhṛtaḥ| tasya lekuñcika iti nāmadheyaṁ kṛtam|| so 'lpeśākhyo 'lpapuṇyaśca||
yadā mahānsaṁvṛttastadā udarapūraṇamapi nāsādayati| paśyati ca kṣūnsunivasitānsuprāvṛtānbhramarasadṛśāni pātrāṇi gṛhītvā śrāvastīṁ piṇḍāya praviśatastāṁśca pūrṇahastānpūrṇapātrānpratiniṣkrāmataḥ| tasya dṛṣṭvā bhagavacchāsane pravrajyābhilāṣa utpannaḥ| sa mātāpitarāvanujñāpya bhagavacchāsane pravrajito 'pyudarapūraṇaṁ nāsādayati| tena tenaiva saṁvegena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ||
yāvadasāvapareṇa samayena bhagavato gandhakuṭīṁ saṁmārjituṁ pravṛttaḥ| sa tāṁ saṁmṛjya pātracīvaramādāya śrāvastīṁ piṇḍāya prāvikṣat| tatastena prabhūtaḥ praṇītaśca piṇḍapāta āsādito yenāsya saṁtarpitānīndriyāṇi mahābhūtāni| tatastena saṁtarpitendriyeṇa kṛtsnārātrirdhyānavimokṣasamāpattibhiratināmitā| tato 'sya buddhirutpannā| śobhano 'yamupāyo yannvahaṁ bhikṣusaṅghaṁ vijñāpayeyamiti| tena sarva eva bhikṣusaṅgho vijñāpitaḥ| ahaṁ bhadattālpapuṇyo yadā gandhakuṭīṁ saṁmṛjya piṇḍapātaṁ praviśāmi tadā tṛptiṁ labhe| tanme saṅghaḥ kāruṇyaṁ karotu nānyena bhagavato gandhakuṭī saṁmrāṣṭavyeti|| tataḥ saṅghena kriyākāraḥ kṛto na kenacidbhagavato gandhakuṭī saṁmrāṣṭavyeti| sa visrabdho gandhakuṭīṁ saṁmṛjya paścācchrāvastīṁ piṇḍāya praviśati||
tasmiṁśca samaye āyuṣmāñchāradvatīputraḥ pañcaśataparivāro janapade varṣoṣitaḥ śrāvastyāmabhyāgataḥ| tataḥ śāsturgauravajāto gandhakuṭīṁ saṁmārṣṭumārabdhaḥ| sa āyuṣmatā lekuñcikena lakṣitaḥ| tenocyate| sthavira udare mama prahāro datto yatte gandhakuṭī saṁmṛṣṭeti|| sthaviraḥ prāha| kathamiti|| lekuñcikaḥ kathayati| sthavira yadāhaṁ gandhakuṭīṁ na saṁmārjitavāṁstadā piṇḍapātaṁ nāsādayāmīti|| tataḥ sthaviraśāriputreṇoktam| yadyevamahamanyatranimantritaḥ alpotsukastvaṁ bhava ahaṁ tatra tubhyaṁ piṇḍapātaṁ dāsyāmīti|| tataḥ sthaviraśāriputraḥ pañcaśataparivāro nimantraṇakaṁ prasthitaḥ| lekuñciko 'pi tenaiva sārdhaṁ saṁprasthitaḥ|| yadā gṛhapatergṛhasamīpaṁ gatastadā lekuñcikasya karmavipākena tasmingṛhe mahānkalahaḥ samutpannaḥ| tata āyuṣmato lekuñcikasyaitadabhavat| samālpapuṇyatayā tatra kalaho jāta iti| tataḥ pratinivṛtya vihāraṁ gatvā bhaktacchedamakarot|| tato dvitīye divase sthaviraśāriputreṇocyate| kimarthaṁ tvaṁ na gata iti|| tenoktam| sthavireṇa nāvagataṁ mamālpapuṇyatayā yādṛśastatra kalaho jāta iti|| tataḥ sthaviraśāriputreṇānyatra divase taṁ puraskṛtya tadgṛhaṁ praveśitaḥ| saṅghamadhye copaviṣṭasya sataḥ dakṣiṇaścāhāro dīyate| tatra pariveṣakajano vismarati| tena saṅghamadhye dvitīyo bhaktacchedaḥ kṛtaḥ||
yāvadiyaṁ pravṛttiḥ sthavirānandena śrutā| śrutvā ca lekuñcikamuvāca| tena hi tvamihaiva jetavane tiṣṭhāhaṁ te piṇḍapātamāneṣyāmīti|| sthavirānandasyaivaṁvidhā smṛtiḥ| yadā bhagavato 'ttikādaśītirdharmaskandhasahasrāṇyudgṛhītāni* * * *| lekuñcikasya ca karmāvaraṇena sthavirānandena vismṛtam| tatrānena tṛtīyo bhaktacchedaḥ kṛtaḥ| caturthe divase sthavirānāsthāṁ kṛtvā piṇḍapāto dattaḥ so 'pi nirgacchataḥ śvabhirapahṛtaḥ| tatrānena caturtho bhaktacchedaḥ kṛtaḥ|
pañcame divase sthaviramaudgalyāyanena śrutvā lekuñcikasyārthāya piṇḍapātaṁ gṛhītvā ṛddyā saṁprasthitam| lekuñcikasya karmavipākena suparṇinā pakṣirājena pakṣaiḥ parāhatya mahāsamudre pātitaḥ| tatrānena pañcamo bhaktacchedaḥ kṛtaḥ||
ṣaṣṭhe divase śāriputreṇa śrutam| tasyaitadabhavat| yannvahaṁ * * * * * * * * * * *lekuñcikasya kuṭikādvāre 'vasthitaḥ| tato lekuñcikasya karmavipākena tadapi dvāraṁ śilābhirāvṛtam| tataḥ śāriputreṇa ṛddyā mokṣyāmīti tatpātraṁ pṛthivyāṁ sthāpitam| tadapi lekuñcikasya karmavipākenāthāśītiṣu yojanasahasreṣu kāñcanamayyāṁ pṛthivyāmavasthitam| tato 'pi sthaviraśāriputreṇa ṛddyā samuddhṛtya tatpiṇḍakaṁ mukhadvāraśleṣite piṇḍapāte tasya karmāvaraṇena tanmukhamekadhanaṁ saṁvṛttam| tata āyuṣmāñchāriputro lekuñcikasyābhavyatāṁ jñātvā saṁvignastena ca bhadattena ṣaḍbhaktacchedāḥ kṛtāḥ|
tataḥ saptame divase āyuṣmāllekuñcikaḥ sattvānāmudvejanārthaṁ karmaṇāṁ cāvipraṇāśasaṁdarśanārthaṁ karmabalodbhāvanārthaṁ ca bhasmanā pātraṁ pūrayitvā buddhapramukhasya bhikṣusaṅghasya purastānniṣadya udakenāloḍya pītvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ|| tamabhivīkṣya bhikṣavaḥ saṁvignāstasya śarīre śarīrapūjāṁ kṛtvā saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta lekuñcikena karmāṇi kṛtāni yenārhattvaprāpto 'pi ṣaḍbhaktacchedānkṛtvā saptame divase nirupadhiśeṣe nirvāṇadhātau parinirvṛta iti|| bhagavānāha| lekuñcikenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| lekuñcikena karmāṇi kṛtāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāmanyatamā gṛhapatipatnī śrāddhā bhadrā kalyāṇāśayā| sā abhīkṣṇaṁ śramaṇabrāhmaṇakṛpaṇavanīpakapācanakebhyo dānāni dadāti|| tasyā apareṇa samayena bhartā kālagataḥ| yāvadasyāḥ putraḥ svagṛhe svāmī saṁvṛttaḥ| sa ca matsarī kuñcaka āgṛhītapariṣkāraḥ kākāya baliṁ na pradātuṁ vyavasyati| sa śramaṇabrāhmaṇakṛpaṇavanīpakāndṛṣṭvā cittaṁ pradūṣayati| tasya mātā tenaiva pūrvakrameṇa <śramaṇa>brāhmaṇakṛpaṇavanīpakebhyo dānapradānānyanuprayacchati| tasyāḥ putro mātsaryābhibhūtaḥ kathayati| amba na me rocyate mā dānamanuprayaccheti|| sā kathayati| putraka iha kule eṣa kuladharma iti|| tatastena pṛthagbhaktena sthāpitā| tathāpyasāvupārdhāddānamanuprayacchatyupārdhamātmanā paribhuṅkte|| tatastena mātsaryābhibhūtena krodhenāvṛtabuddhinā bhūyo nivāryata eva| yadā sarvāvasthāyāṁ na śakroti vārayituṁ tadā mātaramuvāca| amba kiñcitkaraṇīyamastyavavarakaṁ praviśeti|| sā ṛjusvabhāvatayā avavarakaṁ praviṣṭā| tatastena dvāraṁ baddhvā ekaṁ bhaktacchedaṁ kāritā|| sā kathayati| putra bubhukṣitāsmīti| tatastena kharaṁ vākkarma niścāritaṁ bhasma khādeti|| yāvattenāsau kṛcchrasaṁkaṭasaṁbādhaprāptā sakaruṇakaruṇaṁ vikrośamānā ṣaḍbhaktacchedānkāritā tathāpi na pratimuktā kālagatā| tadāsya mātsaryeṇāvṛtasya mātṛviyogādvipratisāro jātaḥ||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena gṛhapatiputro 'yaṁ sa lekuñcikaḥ| yadanena māturapakāraḥ kṛtastasya karmaṇo vipākena kalpamavīcau mahānaraka utpannaḥ| tenaiva hetunā idānīmapyarhattvaprāptaḥ ṣaḍbhaktacchedānkṛtvā bhasmādanāhāra eva parinirvṛtaḥ| anyānyapi bhikṣavo lekuñcikena karmāṇi kṛtānyupacitāni| bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāmanyatamo brāhmaṇo devatārcikaḥ sarveṣāṁ vārāṇaseyānāṁ brāhmaṇagṛhapatīnāṁ satkṛto gurukṛto mānitaḥ pūjito 'bhimataśca sarvajanasya|| dharmatā caiṣā yadasati buddhānāmutpāde pratyekabuddhā loka utpadyatte hīnadīnānukampakāḥ prāttaśayanāsanabhaktā ekadakṣiṇīyā lokasya| yāvadanyatamaḥ pratyekabuddho vārāṇasīṁ piṇḍāya praviṣṭassa ca tatra pūrṇahastaḥ pūrṇapātro nirgacchati| tena brāhmaṇena dṛṣṭaḥ| tasya mātsaryamutpannam| kathayatyānaya yāvatpātraṁ paśyāmīti| asamanvāhṛtya ca śrāvakapratyekabuddhānāṁ jñānadarśanaṁ na pravartata iti| tena bhadattenopanāmitam| tatastena pṛthivyāmutsṛjya pādenābhimṛditam| tatastena pratyekabuddhena bhaktacchedaḥ kṛtaḥ| na ca tasya brāhmaṇasya vipratisāro jātaḥ||
kiṁ manyadhve bhikṣavo yo 'sau brāhmaṇo 'yamevāsau lekuñcikaḥ| bhūyaḥ kāśyape bhagavati pravrajito babhūva| tatrānena brahmacaryavāsaḥ paripālitaḥ| tenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāmekāttakṛṣṇo vipāka ekāttaśuklānāṁ karmaṇāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
mahiṣa iti 58|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kośaleṣu janapadeṣu cārikāṁ carannanyatamavanaṣaṇḍamanuprāptaḥ| tatra ca vanaṣaṇḍe mahānmahiṣīyūthaḥ prativasati pañcamātrāṇi ca mahiṣīpālaśatāni|| yāvattatrānyatamo mahiṣo balavānparameṇa balena samanvāgataḥ| sa paramanuṣyāṇāṁ gandhamāghrāya pṛṣṭhato 'nudhāvati|| bhagavāṁśca taṁ pradeśamanuprāptaḥ| tato mahiṣīpālairbhagavānsaśrāvakasaṅgho dūrata eva dṛṣṭaḥ| tatastairuccaiḥśabdairuktaḥ bhagavannimaṁ mārgaṁ varjaya duṣṭamahiṣo 'tra prativasatīti|| bhagavānāha| alpotsukā bhavattu bhavatto vayamatra kālajñā bhaviṣyāma iti|| athāsau duṣṭamahiṣo bhagavattaṁ dūrata eva dṛṣṭvā lāṅgūlamunnāmya yena bhagavāṁstena pradhāvitaḥ| tato bhagavatā purastātpañca keśariṇaḥ saṭadhāriṇaḥ siṁhā nirmitā vāme dakṣiṇe ca pārśve dvāvagniskandhāvupariṣṭānmahatyayomayī śilā|| tataḥ sa mahiṣaḥ samattato mahābhayaṁ dṛṣṭvā bhagavataḥ pādau niśritya dīnavadanaśca bhagavattaṁ prekṣate|| tato 'sya bhagavatā tanmayyā gatyāstanmayyā yonyāstribhiḥ pādairdharmo deśita iti hi bhadramukha sarvasaṁskārā anityāḥ sarvadharmā anātmānaḥ śāttaṁ nirvāṇamiti jātiśca smāritā| sa śrutvā rodituṁ pravṛttaḥ|| atha bhagavāṁstasyāṁ velāyāṁ gāthe bhāṣate|
idānīṁ kiṁ kariṣyāmi tiryagyonigatasya te|
akṣaṇapratipannasya kiṁ rodiṣi nirarthakam||
sādhu prasādyatāṁ cittaṁ mayi kāruṇike jine|
tiryagyoniṁ virāgyeha tataḥ svarga gamiṣyasīti||
athāsau duṣṭamahiṣaḥ svāśrayaṁ jugupsamāno 'nāhāratāṁ pratipannaḥ| dīptāgrayastiryagyonigatāḥ prāṇinaḥ| sa āśu kālaṁ kṛtvā praṇīteṣu deveṣu trayastriṁśeṣūpapannaḥ||
dharmatā khalu devaputrasya vā devakanyāyā vāciropasaṁpannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| sa paśyati tiryagbhyaścyutaḥ praṇīteṣu deveṣu trayastriṁśeṣūpapanno bhagavato 'ttike cittamabhiprasādyeti|| atha mahiṣapūrviṇo devaputrasyaitadabhavat| na mama pratinūpaṁ syādyadahaṁ paryuṣitaparivāso bhagavattaṁ darśanāyopasaṁkrāmeyaṁ yannvahamaparyuṣitaparivāsa eva bhagavattaṁ darśanāyopasaṁkrāmeyamiti|| atha mahiṣapūrvī devaputraścalavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnavicitracūḍaḥ kuṅkumatamālapatraspṛkkādisaṁsṛṣṭagātrastasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīkamandārakāṇāsutsaṅgaṁ pūrayitvā sarvaṁ taṁ vanaṣaṇḍamudāreṇāvabhāsenāvabhāsya bhagavattaṁ puṣpairavakīrya bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya| atha bhagavānmahiṣapūrviṇo devaputrasyāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ caturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvā mahiṣapūrviṇā devaputreṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalaṁ sākṣātkṛtam| sa dṛṣṭasatyastrirudānamudānayati| idamasmākaṁ bhadatta na mātrā kṛtaṁ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṁ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|
tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|
apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||
tvadāśrayāccāptamapetadoṣaṁ mayādya śuddhaṁ suviśuddha cakṣuḥ|
prāptaṁ ca śāttaṁ padamāryakāttaṁ tīrṇaśca duḥkhārṇavapāramasmi||
naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|
bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam||
avanamya tataḥ pralambahāraḥ caraṇau dvāvabhivandya jātaharṣaḥ|
parigamya ca dakṣiṇaṁ jitāriṁ suralokābhimukho divaṁ jagāma||
atha tairmahiṣāpālaiḥ sa udāro 'vabhāso dṛṣṭo yaṁ dṛṣṭvā kutūhalajātā bhagavattaṁ papracchuḥ| ka eṣa bhagavannātrau divyamavabhāsaṁ kṛtvā bhagavatsakāśamanuprāpta iti|| bhagavānāha| sa eṣa bhavatto mahiṣo mamāttike cittamabhiprasādya kālagataḥ praṇīteṣu deveṣu trayastriṁśeṣūpapannaḥ| so 'syāṁ rātrau matsakāśamupasaṁkrāttastasya mayā dharmo deśitaḥ sa dṛṣṭasatyaḥ svabhavanaṁ gataḥ|| tataste mahiṣīpālāḥ paraṁ vismayamāpannāḥ| āścaryaṁ yannāmāyaṁ tiryagyonigato bhūtvā bhagavattaṁ kalyāṇamitramāsādya deveṣūpapannaḥ satyadarśanaṁ ca kṛtam| kathaṁ nāma vayaṁ manuṣyabhūtā viśeṣaṁ nādhigacchemeti|| tataste buddhaṁ bhagavattaṁ saśrāvakasaṅghaṁ praṇītenāhāreṇa saṁtarpya bhagavato 'ttike pravrajitāḥ|| tairyujyamānairghaṭamānairvyāyacchamānaiḥ sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta mahiṣapūrvakeṇa devaputreṇa karmāṇi kṛtāni yena mahiṣeṣūpapanna ebhiśca mahiṣīpālaiḥ kiṁ karma kṛtaṁ yenārhattvaṁ sākṣātkṛtam|| bhagavānāha| ebhireva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| ebhiḥ karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani asminneva bhadrakalpe viṁśatisahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| tatra ca kāle bhikṣūṇāṁ viniścaye vartamāne tripiṭo bhikṣuḥ pañcaśataparivāro viniścaye 'vasthitaḥ| tatra ca bhikṣavaḥ śaikṣāśaikṣāḥ| te tripiṭaṁ pṛśraṁ pṛcchatti| sa na śaknoti vyākartum| tena kupitena kharaṁ vākkarma niścāritam| ime ca mahiṣāḥ kiṁ prajānattīti| śiṣyairapyasyoktamime mahiṣīpālāḥ kiṁ prajānattīti|
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau mahiṣaḥ ayamasau tripiṭaḥ ye te śiṣyā ime te mahiṣīpālāḥ| tena karmaṇā pañca janmaśatāni mahiṣeṣūpapanna imāni ca pañca mahiṣīpālaśatāni saṁvṛttāni| yanmamāttike cittaṁ prasāditaṁ tena deveṣūpapannaḥ satyadarśanaṁ ca kṛtam| tasmāttarhi bhikṣavo vāgduścaritaprahāṇāya vyāyattavyaṁ yathā ete doṣā na bhaviṣyatti ye mahiṣasya mahiṣīpālānāṁ ca eṣa eva guṇagaṇo bhaviṣyati yastasyaiva devaputrabhūtasyetyevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
maitrakanyaka iti 36|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| tatra bhagavānbhikṣūnāmantrayate sma| sabrahmakāṇi bhikṣavastāni kulāni yeṣu kuleṣu mātāpitarau samyaṅmānyete samyakpūjyete samyaksukhena parihriyete| tatkasya hetoḥ| brahmabhūtau hi kulaputrasya mātāpitarau saha dharmeṇa| sācāryakāṇi tāni kulāni yeṣu kuleṣu mātāpitarau samyaṅmānyete samyakpūjyete samyaksukhena parihriyete| tatkasya hetoḥ| ācāryabhūtau hi kulaputrasya mātāpitarau saha dharmeṇa| āhavanīyāni tāni kulāni yeṣu kuleṣu mātāpitarau samyaṅmānyete samyak pūjyete samyaksukhena parihriyete| tatkasya hetoḥ āhavanīyau hi kulaputrasya mātāpitarau saha dharmeṇa| sāgnikāni tāni kulāni yeṣu kuleṣu mātāpitarau samyaṅmānyete samyakpūjyete samyaksukhena parihriyete| tatkasya hetoḥ| agnibhūtau hi kulaputrasya mātāpitarau saha dharmeṇa| sadevakāni tāni kulāni yeṣu kuleṣu mātāpitarau samyak mānyete samyak pūjyete samyaksukhena parihriyete| tatkasya hetoḥ| devabhūtau hi kulaputrasya mātāpitarau saha dharmeṇa|| idamavocadbhagavānidamuktvā sugato hyathāparametaduvāca śāstā|
brahmā hi mātāpitarau pūrvācāryau tathaiva ca|
āhavanīyau putrasya agniḥ syāddaivatāni ca||
tasmādetau namasyeta satkuryāccaiva paṇḍitaḥ|
udvartanena snānena pādānāṁ dhāvanena ca|
athavā annapānena vastraśayyāsanena ca||
tayā sa paricaryayā mātāpitṛṣu paṇḍitaḥ|
iha cānindito bhavati pretya svarge ca modate||
yadā bhagavatā etatsūtraṁ bhāṣitaṁ tadā bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| āścaryaṁ bhadatta yadbhagavānmātāpitṛguruśuśrūṣāvarṇavādīti|| bhagavānāha| kimatra bhikṣava āścaryaṁ yadidānīṁ tathāgato vigatarāgo vigatadveṣo vigatamohaḥ parimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ sarvajñaḥ sarvākārajñaḥ sarvajñānajñeyavaśiprāpto mātāpitṛguruśuśrūṣāyā varṇavādī| yattu mayātīte 'dhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsairmātuḥ svalpamapakāraṁ kṛtvā mahadduḥkhamanubhūtaṁ tacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣijye||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāṁ mitro nāma sārthavāho babhūva āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putrā jāyatte ca|| sa kare kapolaṁ dattvā cittāparo vyavasthitaḥ| anekadhanasamuditaṁ me gṛhaṁ na me putro na duhitā| mamātyapātsarvasvāpateyamaputrakamiti kṛtvā rājño vidheyaṁ bhaviṣyatīti| tasya vayasyakenopadiṣṭaṁ yadi te putro jāyate tasya dārikānāma sthāpayitavyamevamasau cirajīvī bhaviṣyatīti|| so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnanyāṁśca devatāviśeṣānāyācate| tadyathārāmadevatā vanadevatāścatvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate| asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyatte duhitaraśceti| tacca naivam| yadyevamabhaviṣyadekaikasya putrasahasramabhaviṣyattadyathā rājñaścakravartinaḥ| api tu trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyatte duhitaraśceti| katameṣāṁ trayāṇāṁ sthānānām| mātāpitarau raktau bhavataḥ saṁnipatitau mātā kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavatyeṣāṁ trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyatte duhitaraśca|| sa cāyācanaparastiṣṭhati anyatamaśca sattvo 'nyatamasmātsattvanikāyāccyutastasya prajāpatyāḥ kukṣimavakrāttaḥ| pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme| katame pañca| raktaṁ puruṣaṁ jānāti viraktaṁ jānāti| kālaṁ jānāti ṛtuṁ jānāti| garbhabhavakrāttaṁ jānāti| yasya sakāśādrarbho 'vakrāmati taṁ jānāti| dārakaṁ jānāti dārikāṁ jānāti| saceddārako bhavati dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati saceddārikā bhavati vāmaṁ kukṣiṁ niśritya tiṣṭhati| sāttamanāttamanāḥ svāmina ārocayati| diṣṭyāryaputra vardhase āpannasattvāsmi saṁvṛttā yathā ca me dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati niyataṁ dārako bhaviṣyatīti| so 'pyāttamanāttamanāḥ pūrvakāyamatyunnamayyadakṣiṇaṁ bāhumabhiprasārya udānamudānayatyapyevāhaṁ cirakālābhilaṣitaṁ putramukhaṁ paśyeyaṁ jāto me syānnāvajātaḥ kṛtyāni me kurvīta bhṛtaḥ pratibibhṛyāddāyādyaṁ pratipadyeta kulavaṁśo me cirasthitikaḥ syādasmākaṁ cāpyatītakālagatānāmalpaṁ vā prabhūtaṁ vā dānāni dattvā puṇyāni kṛtvāsmākaṁ nāmnā dakṣiṇāmādekṣyate| idaṁ tayoryatratatropapannayorgacchatoranugacchatviti| āpannasattvāṁ caināṁ viditvopariprāsādatalagatāmayattritāṁ dhārayati śīte śītopakaraṇaiḥ uṣṇe uṣṇopakaraṇairvaidyaprajñaptairāhārairnātitiktairnāmlairnātilavaṇairnātimadhurairnātikaṭukairnāti-kaṣāyaistiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhārairhārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanavicāriṇīṁ mañcānmañcaṁ pīṭhātpīṭhamanavatarattīmadharāṁ bhūmim| na cāsyāḥ kiñcidamanojñaśabdaśravaṇaṁ yāvadeva garbhasya paripākāya|| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭa uccaghoṣaḥ saṁgatabhrūstuṅganāsaḥ sarvāṅgapratyaṅgopetaḥ| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| ayaṁ dārako mitrasya putraḥ kanyā ca tasmādbhavatu dārakasya maitrakanyako nāmeti||
maitrakanyako dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| pitā cāsya mahāsamudramavatīrṇastatraiva ca nidhanamupayātaḥ|| yadā maitrakanyako mahānsaṁvṛttastadā mātaramuvāca| amba pitāsmākaṁ kiṁkarmaphalopajīvo āsīttataḥ paścādahaṁ pi tathā kariṣyāmīti|| mātā kathayati| putraka pitā te okkarika āsīdākāṅkṣamāṇastvamokkarikatvaṁ kuru| sā cittayati| yadyahamasmai vakṣyāmi mahāsamudravaṇigāsīdityeṣo 'pi kadācinmahāsamudramavatīrṇastatraiva nidhanamupagacchediti||
tenaukkarikāpaṇo vyavasthāpitaḥ| tataḥ prathame divase catvāraḥ kārṣāpaṇāḥ saṁpannāḥ| te 'pi tena māturniryātitā ebhiramba śramaṇabrāhmaṇakṛpaṇavanīpakānpratipādayasveti|| yāvadapareṇocyate pitā te gāndhikāpaṇika āsīditi| tenaukkarikatvaṁ tyaktvā gāndhikāpaṇo vyavasthāpitaḥ| aṣṭau kārṣāpaṇāḥ saṁpannāḥ| te 'pi tena māturniryātitāḥ|| yāvadapareṇocyate pitā te hairaṇyika āsīditi| tena tamāpaṇaṁ tyaktvā hairaṇyikāpaṇo vyavasthāpitaḥ| tataḥ prathame divase ṣoḍaśa kārṣāpaṇāḥ saṁpannāḥ| te 'pi tena māturniryātitāḥ| dvitīye divase dvātriṁśatkārṣāpaṇāḥ saṁpannāḥ| te 'pi tena māturniryātitāḥ|| yāvadvairaṇyikairīrṣyāprakṛtaiḥ sarvānadhiṣṭhānavyavahārānviditvoktaḥ| maitrakanyaka kiṁ tavānayā adharmajīvikayā pitā te mahāsamudravaṇigāsītkena tvaṁ kusaṁvyavahāre niyukta iti|| sa hairaṇyikavacanasaṁcodito māturgatvā kathapatyamba evamanuśrūyate pitāsmākaṁ mahāsamudravaṇigāsīditi tadanujānīhi ahamapi mahāsamudramavariṣyāmīti| mātā kathayatyevametatputraka kiṁ tu tvaṁ bāla ekaputrakaśca mā māṁ parityajya mahāsamudramavatariṣyasīti|| sa īrṣyāprakṛtibhirakalyāṇamitrairvipralabdho na nivartate| tatastena māturvacanamavacanaṁ kṛtvā vārāṇasyāṁ nagaryāṁ ghaṇṭāvaghoṣaṇaṁ kāritam| śṛṇvattu bhavatto vārāṇasīnivāsino vaṇijaḥ maitrakanyakaḥ sārthavāho mahāsamudramavatariṣyati ye yuṣmākamutsahatte maitrakanyakena sārthavāhena sārdhamaśulkenāgulmenātarapaṇyena mahāsamudramavatartuṁ te mahāsamudragamanīyaṁ paṇyaṁ samudānayattviti|| sa kṛtakūtūhalamaṅgalasvastyayanaḥ pañcavaṇikśataparivāraḥ śakaṭairbhārairmūṭaiḥ piṭakairuṣṭrairgobhirgardabhairmahāsamudragamanīyaṁ paṇyaṁ samudānīya saṁprasthito mātā cāsya snehavyākulahṛdayā sāśrudurdinavadanā pādayorlagnā putraka mā māṁ parityajya mahāsamudramavatareti|| atha sa evaṁ karuṇadīnavilambitairapyakṣarairucyamānaḥ kṛtavyavasāyo mātaraṁ pādena śirasyabhihatya sārthasahāyaḥ saṁprasthito mātrā cokto mā me putrakāsya karmaṇo vipākamanubhavethā iti||
yāvadasau grāmanigamarāṣṭrarājadhānīpaṭṭanānyavalokayansamudratīramanuprāptaḥ| sa pañcabhiḥ purāṇaśatairvahanaṁ bhṛtvā pañca pauruṣeyāngṛhītvā 'hāraṁ nāvikaṁ kaivarta karṇadhāraṁ ca trirapi ghoṣaṇāvaghoṣaṇaṁ kṛtvā mahāsamudramavatīrṇaḥ|| yāvadvahanaṁ makareṇa matsyajātenānayādyasanamāpāditam| tato maitrakanyakaḥ phalakamāsādya sthalamanuprāptaḥ|| tataḥ sthale cañcūryamāṇo na dūrānnagaraṁ ramaṇakaṁ nāmnā dṛṣṭan| sa tadupajagāma| yāvattataścatastro 'psaraso nirgatā abhinūpā darśanīyāḥ prāsādikāstāḥ kathayatti| ehi maitrakanyaka svāgataṁ te idamasmākamannagṛhaṁ pānagṛhaṁ vastragṛhaṁ śayyāgṛhaṁ maṇimuktāvaiḍūryaśaṅkhaśilāpravāḍavividhajātanūparajatasaṁpūrṇamāgaccha raṁsyāmaheti|| sa tābhiḥ sahānekāni varṣāṇi ratimanubhūtavānyathāpi tatkṛtapuṇyaḥ sattvaḥ kṛtakuśalaḥ| dakṣiṇapaddhatigamanāccainaṁ vārayatti| sa yato dakṣiṇāyāḥ paddhaternivāryate tataḥ suṣṭhutaramutkaṇṭhito gattum|| yāvatpunarapi dakṣiṇena yathā gacchanpaśyati sadāmattaṁ nāma nagaram| sa tatra dvārībhūto yāvatasmādapyaṣṭāvapsaraso nirgatā abhinūpatarā darśanīyatarāḥ prāsādikatarāstāḥ kathayatti| ehi maitrakanyaka svāgataṁ te idamasmākamannagṛhaṁ pānagṛhaṁ vastragṛhaṁ śayyāgṛhaṁ maṇimuktāvaiḍūryaśaṅkhaśilāpravāḍavividhajātanūparatarasaṁpūrṇamāgaccha raṁsyāmaheti| sa tābhiḥ sahānekāni varṣāṇi ratimanubhūtavānyathāpi tatkṛtapuṇyaḥ sattvaḥ kṛtakuśalaḥ| tā apyasya dakṣiṇāṁ paddhatiṁ vārayatti| sa yato dakṣiṇāyāḥ paddhaternivāryate tataḥ suṣṭhutaramutkaṇṭhito gattum|| yāvatpunarapi dakṣiṇena yathā gacchanpaśyati nandanaṁ nāma nagaram| sa tatra dvārībhūto yāvattasmādapi ṣoḍaśāpsaraso nirgatā abhinūpatarā darśanīyatarāḥ prāsādikatarāstāḥ kathayatti| ehi maitrakanyaka svāgataṁ te idamasmākamannagṛhaṁ pānagṛhaṁ vastragṛhaṁ śayyāgṛhaṁ maṇimuktāvaiḍūryaśaṅkhaśilāpravāḍavividhajātanūparajatasaṁpūrṇamāgaccha raṁsyāmaha iti| sa tābhissahānekāni varṣāṇi ratimanubhūtavānyathāpi tatkṛtapuṇyaḥ sattvaḥ kṛtakuśalaḥ| tā apyasya dakṣiṇāṁ paddhatiṁ vārayatti| sa yato dakṣiṇāyāḥ paddhaternivāryate tataḥ suṣṭhutarasutkaṇṭhito gattum|| yāvatpunarapi dakṣiṇena yathā gacchanpaśyati brahmottaraṁ nāma prāsādam| sa tatra dvārībhūto yāvattasmādapi dvātriṁśadapsaraso nirgatā abhinūpatarā darśanīyatarāḥ prāsādikatarāstāḥ kathayatti| ehi maitrakanyaka svāgataṁ te idamasmākamannagṛhaṁ pānagṛhaṁ vastragṛhaṁ śayyāgṛhaṁ maṇimuktāvaiḍūryaśaṅkhaśilāpravāḍavividhajātanūparajatasaṁpūrṇamāgaccha raṁsyāmaha iti| sa tābhissahānekāni varṣāṇi ratimanubhūtavānyathāpi tatkṛtapuṇyaḥ satvaḥ kṛtakuśalaḥ| tā apyasya dakṣiṇāṁ paddhatiṁ vārayatti| sa yato dakṣiṇāyāḥ paddhaternivāryate tataḥ suṣṭhutaramutkaṇṭhito gattum||
yathā dakṣiṇāṁ paddhatiṁ gacchati tathāsyecchā vardhate| yāvatpunarapi dakṣiṇena yathā gacchanpaśyatyayomayaṁ nagaram| sa tatra praviṣṭaḥ praviṣṭamātrasya cāsya dvāraṁ pihitam| tato 'bhyattaraṁ praviṣṭaḥ| tatrāsya dvāraṁ pihitam| tato 'bhyattaraṁ praviṣṭo yāvatpuruṣaṁ paśyati mahāpramāṇaṁ mūrdhni cāsyāyomayaṁ cakraṁ bhramatyādīptaṁ pradīptaṁ saṁprajvalitamekajvālībhūtaṁ| tasya śiraso yatpūyaśoṇitaṁ pragharati so 'syāhāraḥ| tato maitrakanyakastaṁ puruṣaṁ pṛṣṭavānbho puruṣa kastvamiti| sa kathayatyahaṁ māturapakārīti| udāhṛtamātre ca tena puruṣeṇa maitrakanyakasya tatkarmābhimukhībhūtam| ahamapi māturapakārīti manye tenaivāhaṁ karmaṇā ihākṛṣṭa iti|| atha tasminnattare ākāśācchabdo nirgataḥ ye baddhāste muktā ye muktāste baddhāḥ| ityuktamātre tasya puruṣasya mūrdhni cakramattarhitaṁ maitrakanyakasya mūrdhni prādurbhūtam|| tato duḥkhārtaṁ maitrakanyakamavekṣya sa puruṣo gāthayā pratyabhāṣata|
atikramya ramaṇakaṁ sadāmattaṁ ca ndanam|
brahmottaraṁ ca prāsādaṁ kena tvamihāgataḥ||
maitrakanyakaḥ prāha|
atikramya ramaṇakaṁ sadāmattaṁ ca nandanam|
brahmottaraṁ ca prāsādamicchayāhamihāgataḥ||
dūraṁ hi karṣate karma dūrātkarma pravartate|
tatra prakarṣate karma yatra karma vipacyate||
tena karmavipākena cakraṁ vahati mastake|
ādīptaṁ saṁprajvalitaṁ mama prāṇoparodhakamiti||
puruṣaḥ prāha|
tvayā praduṣṭacittena mātā duṣkarakārikā|
pādenābhyāhatā mūrdhni tasya te karmaṇaḥ phalamiti||
maitrakanyakaḥ prāha|
kati varṣasahasrāṇi cakraṁ vartsyati mastake|
ādīptaṁ saṁprajvalitaṁ mama prāṇoparodhakam||
puruṣaḥ prāha|
ṣaṣṭi varṣasahasrāṇi ṣaṣṭi varṣaśatāni ca|
ādīptamāyasaṁ cakraṁ tava mūrdhni bhramiṣyatīti||
maitrakanyaka āha| bhoḥ puruṣa asti kaścidanyo 'pīhāgamiṣyatīti|| puruṣaḥ prāha| ya evaṁvidhakarmakārī bhaviṣyatīti||
tato maitrakanyako duḥkhavedanābhibhūtaḥ sattvānāmattike kāruṇyaṁ janayitvā taṁ puruṣamāha| icchāmyahaṁ bhoḥ puruṣa sarvasattvānāmarthe idaṁ cakramupari śirasā dhārayituṁ mā kaścidanyo 'pyevaṁvidhakarmakārī ihāgacchatviti| ityuktamātre maitrakanyakasya bodhisattvasya taccakraṁ saptatālamātraṁ mūrdhni udramyākāśe sthitam| sa ca kālaṁ kṛtvā tuṣite devanikāye upapannaḥ||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena maitrakanyaka āsīdahaṁ saḥ| yanmayā saṁvyavaharatā mātā kārṣāpaṇaiḥ pratipāditā tasya me karmaṇo vipākena caturṣu mahānagareṣu mahatsukhamanubhūtaṁ yataśca me mātuḥ parītto 'pakāra kṛtastasya me karmaṇaḥ phalavipākenaivaṁvidhaṁ duḥkhamanubhūtam| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yanmātāpitṛṣu kārānkariṣyāmo nāpakārāṁstadete doṣā na bhaviṣyatti ye maitrakanyakasya pṛthagjanasya eṣa eva guṇagaṇo bhaviṣyati yastasyaiva devaputrabhūtasyetyevaṁ vo bhikṣavaḥ śikṣitavyam| tatkasya hetoḥ| duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarāvāpyāyakau poṣakau saṁvardhakau stanyasya dātārau citrasya jambūdvīpasya darśayitārau| ya ekenāṁsena putro mātaraṁ dvitīyena pitaraṁ pūrṇa varṣaśataṁ parihareghadvā 'syāṁ mahāpṛthivyāṁ maṇayo muktā vaiḍūryaśaṅkhaśilāpravāḍarajatajātanūpamaśmagarbho musāragalvohitikā dakṣiṇāvarta ityevaṁnūpe vā aiśvaryādhipatye pratiṣṭhāpayenna iyatā putreṇa mātāpitroḥ kṛtaṁ vā syādupakṛtaṁ vā| yastvasāvaśrāddhaṁ mātāpitaraṁ śraddhāsaṁpadi samādāpayati vinayati niveśayati pratiṣṭhāpayati duḥśīlaṁ śīlasaṁpadi matsariṇaṁ tyāgasaṁpadi duṣprajñaṁ prajñāsaṁpadi samādāpayati vinayati niveśayati pratiṣṭhāpayati iyatā putreṇa mātāpitroḥ kṛtaṁ vā syādupakṛtaṁ vā||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
mallapatāketi 70|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapīṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| kapilavastunyanyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putro jāto abhinūpo darśanīyaḥ prāsādiko 'tikrātto mānuṣaṁ varṇamasaṁprāptaśca divyaṁ varṇam| yadāsau kumāro jātastadā devatābhirdivyāḥ patākāḥ samattata ucchrāyitā divyāni vādyabhāṇḍāni parāhatāni divyāni cotpalakumudapadmapuṇḍarīkamāndārakāṇāṁ puṣpāṇi kṣiptāni sarvaṁ ca kapilavastu nagaraṁ yaśasā āpūritaṁ sarvagṛheṣu cāsya nāmnā patākā ucchrāpitāḥ|| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya jātasya yaśasā sarvaloka āpūritastasmādbhavatu dārakasya viditayaśā iti nāmeti|| viditayaśā dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ||
yāvadapareṇa samayena nyagrodhārāmaṁ gataḥ| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaissamalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccānena bhagavato 'ttike cittaṁ prasāditaṁ prasādajātaśca bhagavatpādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā viditayaśasā dārakeṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam|| sa dṛṣṭasatyaḥ śramaṇabrāhmaṇakṛpaṇavanīpakebhyo dānapradānāni dattvā mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ| sa yācitacīvaraṁ paribhuṅkte alpamayācitaṁ yācitapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārānparibhuṅkte alpamayācitam||
bhikṣavaḥ saṁśayajātāssarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta viditayaśasā karmāṇi kṛtāni yena jātamātrasya devatābhiḥ patākā ucchrāpitā yaśasā ca sarvaloka āpūrṇaḥ pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| viditayaśasaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| viditayaśasā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyekanavate kalpe vipaśyī nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa bandhumatīṁ rājadhānīmupaniśritya viharati|| yāvadvipaśyī samyaksaṁbuddhaḥ sakalaṁ buddhakāryaṁ kṛtvendhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtastasya rājñā bandhumatā śarīre śarīrapūjāṁ kṛtvā samattayojanaścatūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ krośamuccatvena yatrānekāni prāṇiśatasahasrāṇi kārānkṛtvā svargamokṣaparāyaṇāni bhavatti|| yāvadrājñā bandhumatā stūpamahaḥ kāritastatra ca stūpamahe vartamāne mallānāṁ madhye patākā ucchrāpitā| yāvadrājamallena rājamallo nihataḥ| tatastena mallapatākā āsāditā| sa tāmādāyānekaprāṇiśatasahasraparivṛto nānā vicitrairvādyamānairyena vipaśyinaḥ stūpastenopasaṁkrāttaḥ| upasaṁkramya tathāguṇānānusmaraṇaṁ kṛtvā tāṁ patākāṁ stūpayaṣṭyāṁ baddhvā praṇidhānaṁ kṛtavān| ahamapyevaṁvidhānāṁ guṇānāṁ lābhī syāmevaṁvidhameva śāstāramārāgayeyaṁ mā virāgayeyamiti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena malla āsīdayaṁ sa viditayaśā| yadanena vipaśyinaḥ stūpe kārāḥ kṛtāstena saṁsāre 'nattaṁ sukhamanubhūtavāṁstenaiva hetunā idānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanaste bhikṣavo bhagavato bhāṣitamabhyanandan||
maudgalyāyana iti 45|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati sma veṇuvane kalandakanivāpe| tena khalu punaḥ samayenāttarā ca rājagṛhamattarā ca veṇuvanamatrāttare pañca pretaśatāni dagdhasthūṇākṛtīni nagrāni svakeśasaṁchannāni parvatopamakukṣīṇi sūcīchidropamamukhāni ādīptāni pradīptāni saṁprajvalitānyekajvālībhūtānyārtasvaraṁ pralapamānāni duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayamānāni vāyumaṇḍalavadākāśe paribhramatti na kkacitpratiṣṭhāṁ labhatte|| athāyuṣmānmaudgalyāyanaḥ pūrvāhne nivāsya pātracīvaramādāya rājagṛhaṁ piṇḍāya prāvikṣat| tena te pretā dṛṣṭāḥ tairapi pretairāyuṣmānmahāmaudgalyāyanaḥ|| tataste ekasamūhenāyuṣmattaṁ mahāmaudgalyāyanamupasaṁkrāttāḥ| upasaṁkramya karuṇadīnavilambitairakṣarairekaraveṇocuḥ| vayaṁ smo bhadatta mahāmaudgalyāyana rājagṛhe pañca śreṣṭhiśatānyabhūvan| te vayaṁ matsariṇaḥ kuṭukuñcakā āgṛhītapariṣkārāḥ| svayaṁ tāvadasmābhirdānapradānāni na dattāni pareṣāmapi dānapradāneṣu dīyamāneṣu vidhnāḥ kṛtā dakṣiṇīyāśca bahavaḥ pretavādena paribhāṣitāḥ pretopapannā iva yūyaṁ nityaṁ paragṛhebhyo bhaikṣamaṭhatha| ete vayaṁ kālaṁ kṛtvā evaṁvidheṣu preteṣūpapannā iti bhadatta mahāmaudgalyāyana ye 'smākaṁ jñātayo rājagṛhe prativasatti teṣāmasmākīnāṁ karmaplotiṁ nivedya chandakabhikṣaṇaṁ kṛtvā buddhapramukhaṁ bhikṣusaṅghaṁ bhojayitvāsmākaṁ nāmnā dakṣiṇādeśanāṁ kārayitvā cāsmākaṁ pretayonermokṣaḥ syāditi|| adhivāsayatyāyuṣmānmahāmaudgalyāyanaḥ pretānāṁ tūṣṇībhāvena|| tata āyuṣmatā mahāmaudgalyāyanena teṣāṁ jñātigṛhebhyaśchandakabhikṣaṇaṁ kṛtvā buddhapramukho bhikṣusaṅghaḥ śco bhaktenopanimantritaḥ pretānāṁ ca niveditaṁ śvo bhagavānsabhikṣusaṅgho bhaktenopanimantritaḥ tatra yuṣmābhirāgattavyamiti| jñātīnāmapyārocitaṁ bhavadbhirāgattavyaṁ tatra jñātibhojane tānpretāndrakṣyāmaḥ|| athāyuṣmānmahāmaudgalyāyanaḥ svayamevodyukto bhojanaṁ pratijāgaritum||
atha prabhātāyāṁ rajanyāmāhāre sajjīkṛte gaṇḍīdeśakāle saṁprāpte tānpretānna paśyati| tata āyuṣmānmahāmaudgalyāyano divyena cakṣuṣā tānpretānsamanvāhartuṁ pravṛttaḥ| sarvasminneva magadhamaṇḍale nādrākṣīt| yāvatkrameṇa cāturdvīpikaṁ vyavalokayituṁ pravṛttaḥ| tatrāpi nādrākṣīt| tato yāvadasya jñānadarśanaṁ pravartate tato vyavalokayituṁ pravṛttaḥ| tatrāpi nādrākṣīt|| tata āyuṣmānmahāmaudgalyāyanaḥ saṁvigno bhagavate nivedayāmāsa bhagavanna me dānapatayo dṛśyatta iti|| bhagavānāha| ayaṁ maudgalyāyana mā khedamāpadyasva| sarvaśrāvakapratyekabuddhaviṣayamatikramyāparimāṇā lokadhātavaḥ satti| te karmavāyunā kṣiptāḥ| api maudgalyāyanādya tathāgatabalaṁ paśya sarvajñajñānadarśanaṁ vyaktīkariṣyāmi tathāgatavikurvitaṁ darśayiṣyāmi| ākoṭyatāṁ gaṇḍīti|| tato gaṇḍyamākoṭitāyāṁ sarvo bhikṣusaṅghaḥ saṁnipatitaḥ pretajñātayo 'nye ca kautūhalyābhyāgatāḥ sattvāḥ pretadarśanotsukāḥ saṁnipatitāḥ|| tato bhagavatā ṛdyā tathā darśitaṁ yathā pretā buddhaṁ bhagavattaṁ saśrāvakasaṅghaṁ bhuñjānaṁ paśyatti smṛtiṁ ca pratilabhatte jñātayo 'smadarthe buddhapramukhaṁ bhikṣusaṅghaṁ bhojayattīti|| tato bhagavānpañcāṅgopena svareṇa dakṣiṇāmādiśati|
ito dānādvi yatpuṇyaṁ tatpretānugacchatu|
uttiṣṭhattāṁ kṣipramete pretalokātsudāruṇāditi||
yāvadbhagavatā tadadhiṣṭhānā tathāvidhā dharmadeśanā kṛtā yāṁ śrutvānekaiḥ prāṇiśatasahasrairmātsaryamalaṁ prahāya satyadarśanaṁ kṛtaṁ te ca pretā bhagavati cittamabhiprasādya kālagatāḥ praṇīteṣu trayastriṁśeṣūpapannāḥ||
dharmatā khalu devaputrasya vā devakanyakāyā vāciropapannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| paśyatti pretebhyaścyutāḥ praṇīteṣu deveṣu trayastriṁśeṣūpapannā bhagavato 'ttike cittamabhiprasādyeti| atha pretapūrviṇāṁ devaputrāṇāmetadabhavat| nāsmākaṁ pratinūpaṁ syādyadvayaṁ paryuṣitaparivāsā bhagavattaṁ darśanāyopasaṁkrāmema yannu vayamaparyuṣitaparivāsā eva bhagavattaṁ darśanāyopasaṁkrāmeme pretapūrviṇo devaputrāścalavimalakuṇḍaladharā hārārdhahāravirājitagātrā maṇiratnavicitramaulayaḥ kuṅkumatamālapatraspṛkkādisaṁsṛṣṭagātrāstasyāmeva rātrau divyānāmutpalapadmapuṇḍarīkamandārakādīnāṁ puṣpāṇāmutsaṅgaṁ pūrayitvā samattato veṇuvanaṁ kalandakanivāpamudāreṇāvabhāsenāvabhāsya bhagavattaṁ puṣpairākīrya bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya|| atha bhagavānpretapūrviṇāṁ devaputrāṇāmāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvā pretapūrvakairdevaputrairmahānviśeṣo 'dhigataḥ| te labdhalābhā iva vaṇijo bhagavattaṁ triḥ pradakṣiṇīkṛtya tatraivāttarhitāḥ||
tatra bhagavānāyuṣmattaṁ mahāmaudgalyāyanamāmantrayate| sādhu sādhu mahāmaudgalyāyana saphalaṁ te vaiyāvṛtyaṁ saṁvṛttaṁ yatte* * * * pretā deveṣu pratiṣṭhāpitāḥ| te 'syāṁ rātrau matsakāśamupakrāttāsteṣāṁ mayā dharmo deśitaḥ te labdhodayā labdhalābhāḥ prakrāttā iti||
tata āyuṣmatā mahāmaudgalyāyanena teṣāṁ jñātīnāmārocitam| te śrutvā paraṁ vismayamupagatā bhagavato 'ttike cittaṁ prasādayāmāsurbhūyaśca satkāraṁ pracakruriti|| tasmāttarhi te maudgalyāyana mātsaryaprahāṇāya vyāyattavyam| ete doṣā na bhavatti ye teṣāṁ pretānāmiti||
idamavocadbhagavānāttamanā āyuṣmānmaudgalyāyano 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
mukteti 77|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāṁ puṣyo nāma śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ kālāttareṇa patnī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārikā jātā abhinūpā darśanīyā prāsādikā muktāmālayā śirasi baddhayā|| tasyā jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārikāyā nāmeti| jñātaya ūcuḥ| yasmādasyā jātamātrāyā muktāmālā śirasi prādurbhūtā tasmādbhavatu dārikāyā mukteti nāma|| muktā dārikā aṣṭābhyo dhātrībhyo dattā dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| sāṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||
yāvanmuktā dārikā krameṇa mahatī saṁvṛttā| tasyāḥ sā muktamālā avatāritā punaḥ prādurbhavati| tataḥ sā dārikā kṛpaṇavanīpakāndṛṣṭvā bhogasaṁvibhāgaṁ karoti|| yadā ca pradeyā saṁvṛttā tadā tasyā bahavo yācanakā āgacchatti rājaputrā amātyaputrāḥ śreṣṭhiputrāśca| tato 'syāḥ pitā śokāgāraṁ praviśya kare kapolaṁ dattvā cittāparo vyavasthitaścittayati| yadyekasmai dāsyāmi anye me 'mitrā bhaviṣyattīti|| tato 'sau dārikā pitaraṁ vijñāpayāmāsa| tāta kimarthaṁ śokaḥ kriyata iti| tena yathāvṛttaṁ sarvaṁ tatsamākhyātam| tato dārikā kathayati| tāta nāhaṁ kāmairarthinī bhagavacchāsane pravrajiṣyāmīti|| yāvadanāthapiṇḍadasya supriyo nāma kanīyaḥputrastena pitā vijñaptaḥ| mamārthāyaitāṁ dārikāṁ yācasveti| tato 'nāthapiṇḍadena puṣyasya gṛhapaterdūtasaṁpreṣaṇaṁ kṛtam| dīyatāṁ muktā dārikā mama putrāya evaṁ kṛtaṁ sāmbandhikaṁ yāvajjīvasukhyaṁ kṛtaṁ ca bhaviṣyatīti|| tataḥ puṣyeṇa gṛhapatinā svasyāṁ duhitari so 'rtho niveditaḥ| sā kathayati| samayato yadīndriyāṇāṁ paripākānmayā saha bhagavacchāsane pravrajati evamahaṁ taṁ bhartāraṁ varayāmīti| tena tathaiva kṛtam|| yāvadubhāveva gṛhānniṣkramya bhagavacchāsane pravrajitau| tābhyāṁ yujyamānābhyāṁ ghaṭamānābhyāṁ vyāyacchamānābhyāmidameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvasaṁnadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhattau traidhātukavītarāgau samaloṣṭakāñcanāvākāśapāṇitalasamacittau vāsīcandanakalpau vidyāvidāritāṇḍakośau vidyābhijñāpratisaṁvitprāptau bhavalābhalobhasatkāraparāṅmukhau sendropendrāṇāṁ devānāṁ pūjyau mānyāvabhivādyau ca saṁvṛttau||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta muktayā karmāṇi kṛtāni yena muktāmālayā śirasyābaddhayā pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| muktayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| muktayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| yāvadanyatamaḥ sārthavāhaḥ sa mahāsamudramavatīrṇaḥ| tataḥ svasti susiddhayānapātra āgataḥ| tatastena muktāhāraḥ paramaśobhana ānītaḥ| tasya ca bhāryā abhinūpā darśanīyā prāsādikā| tena tasyāḥ śirasi baddhā||
vārāṇasyāmanyatamo gṛhapatiḥ śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ| tasya buddhirutpannā| yannvahaṁ chandakabhikṣaṇaṁ kṛtvā bhagavataḥ kāśyapasya śāsane pañcavārṣikaṁ kuryāmiti|| tena rājñaḥ kṛkiṇo niveditamicchāmyahaṁ chandakabhikṣaṇaṁ samādāpya bhagavataḥ pañcavārṣikaṁ kartumiti| rājñā evamastviti samanujñātaḥ|| athāsau gṛhapatirhastiskandhānūḍho vārāṇasyāṁ nagaryā rathyāvīthīcatvaraśṛṅgāṭakeṣu cchandakabhikṣaṇaṁ yācituṁ pravṛttaḥ| yāvatsārthavāhabhāryā muktāhāraṁ śiraso 'vamucya tasmiṁśchandakabhikṣaṇe dattavatī|| yāvatsārthavāha āgatastaṁ muktāhāraṁ śiraso 'panītaṁ dṛṣṭvā pṛṣṭavān| bhadre kkāsau muktāhāra iti|| tatastayoktamāryaputra prītiṁ janaya prasādamutpādaya bhagavacchāsane chandakabhikṣaṇe datta iti|| yāvatsārthavāhena puṣkalena mūlyena niṣkrīya tasyai patnyai dattaḥ| sā necchati punastaṁ grahītuṁ parityaktā me iti|| svāminocyate| bhadre mayā prabhūtena hiraṇyasuvarṇenāyaṁ krītaḥ kasmānnecchasīti|| tato 'sau dārikā taṁ gṛhītvā prabhūtaṁ puṣpasaṁgrahaṁ kṛtvā gandhamālyāni ca gṛhītvā ṛṣipatanaṁ gatā| tato gandhakuṭyāṁ gandhapralepaṁ kṛtvā puṣpairākīrya muktāhāraṁ bhagavato mūrdhni kṣiptavatī| sahasā bhagavataḥ kāśyapasya mūrdhani sthitaḥ|| tataḥ prasādajātayā praṇidhānaṁ kṛtam| ahamapyevaṁvidhānāṁ guṇānāṁ lābhinī syāmevaṁvidhameva śāstāramārāgayeyaṁ mā virāgayeyamiti||
kiṁ manyadhve bhikṣavo yāsau tena kālena tena samayena sārthavāhabhāryā iyaṁ sā muktā| yadanayā bhagavati kāśyape kārāḥ kṛtāstenābhinūpā darśanīyā prāsādikā muktāhāraścāsyāḥ śirasi prādurbhūtastenaiva hetunedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan|
caturtho vargaḥ|
padmaka iti 31|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme|| śaratkālasamaye bhikṣavo rogeṇa bādhyatte pītapāṇḍukāḥ kṛśaśarīrā ḍurbalāṅgā bhagavāṁsatvalpābādho 'lpātaṅko 'rogo balavān| taddarśanādbhikṣavo bhagavattaṁ papracchuḥ| paśya bhadatta ete bhikṣavaḥ śāradikena rogeṇa bādhyatte pītapāṇḍukāḥ kṛśaśarīrā ḍurbalāṅgā bhagavāṁstvalpābādho 'lpātaṅko balavānarogajātīyaḥ samapākayā ca grahaṇyā samanvāgata iti||
bhagavānāha| tathāgatenaivaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| mayaitāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyate nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyate śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi api kalpaśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryā padmako nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannamakhilamakaṇṭhakamekaputramiva rājyaṁ kārayati| sa ca rājā śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate|| tasmiṁśca samaye vārāṇasyāṁ kālavaiṣamyāddātuvaiṣamyādvā vyādhirutpannaḥ| prāyaḥ sattvānāṁ pāṇḍurogaḥ saṁvṛttaḥ|| tato rājñā tāndṛṣṭvā kāruṇyamutpāditaṁ mayā hyeṣāṁ paritrāṇaṁ karaṇīyaṁ cikitsā ceti|| tataḥ sa rājā sarvaviṣayanivāsino vaidyānsaṁnipātya teṣāṁ sattvānāṁ nidānamāśayānuśayaṁ copalakṣya svayamārabdhaścikitsāṁ sarvauṣadhasamudānayañca kartum|| tataścikitsyamānānāṁ teṣāṁ sattvānāṁ bahavaḥ kālā atikrāttā na ca śakyatte vaidyadravyauṣadhaparicārakasaṁpannā api cikitsitum| tato rājā sarvavaidyānāhūyādarajātena punaḥ pṛṣṭāḥ ko 'tra heturyena me duścikitsyā iti|| vaidyā vicārya guṇadoṣānekamatenāhuḥ| deva kālavaiṣamyādvātuvaiṣamyācca lakṣyāmahe api tu devātsyekabhaiṣajyaṁ rohito nāma matsyo yadi tasya prāptiḥ syācchakyatte cikitsitumiti|| tato rājā rohitaṁ matsyaṁ samanveṣitumārabdhaḥ| sa bahubhirapi cārapuruṣairmṛgyamāṇo na labhyate| tataste rājñeniveditavattaḥ||
atha rājāpareṇa samayena bahiryāṇāya nirgacchati te ca vyādhina ekasamūhena sthitvā rājānamūcuḥ| paritrāyasva mahārāja asmādyādheḥ prayaccha jīvitamiti|| tato rājā karuṇadīnavilambitairakṣarairucyamānastadāturavacanaṁ śrutvā kāruṇyādākampitahṛdayaḥ sāśruḍurdinavadanaṁ cittayāmāsa| kiṁ mamānenaivaṁvidhena jīvitena rājyaiśvaryādhipatyena vā īdṛśena yo 'haṁ pareṣāṁ duḥkhārtānāṁ na śakto 'smi śāttiṁ kartumiti|| evaṁ vicittya rājā mahāttamarthotsargaṁ kṛtvā jyeṣṭhaṁ kumāraṁ rājyaiśvaryādhipatyeṣu pratiṣṭhāpya bandhujanaṁ kṣamayitvā paurāmātyāṁśca kṣamayitvā dīnānsamāśvāsyā 'ṣṭāṅgasamanvāgataṁ vrataṁ samādāyopariprāsādatalamabhiruhya dhūpapuṣpagandhamālyavilepanañca kṣiptvā prāṅmukhaḥ praṇidhiṁ kartuṁ prārabdhaḥ| yena satyena satyavacanena mahāvyasanagatānsattvānvyādhiparipīḍitāndṛṣṭvā svajīvitamiṣṭaṁ parityajāmyanena satyena satyavākyenāsyāṁ vālukāyāṁ nadyāṁ mahānrohitamatsyaḥ prādurbhaveyam| ityuktvā prāsādatalādātmānaṁ mumoca||
sa patitamātraḥ kālagato nadyāṁ vālukāyāṁ mahānrohitamatsyaḥ prādurbhūtaḥ| iti devatābhiḥ sarvavijite śabda utsṛṣṭaḥ| eṣa dīrghakālamahāvyādhyutpīḍitānāmamṛtakalpo nadyāṁ vālukāyāṁ mahānrohitamatsyaḥ prādurbhūta iti| yataḥ sahasravaṇanmahājanakāyaḥ śastravyagrakaraḥ piṭakānādāya nirgatya vividhaistīkṣṇaiḥ śastrairjīvata eva māṁsānyutkartitumārabdhaḥ| sa ca bodhisattvo vikartyamānaśarīrastānsarvānmaitryā sphuransabāṣpāśruvadanaścittayāmāsa| lābhā me sulabdhā yannāma ime sattvā madīyena māṁsarudhireṇa sukhino bhaviṣyattīti|| tadanenopakrameṇa sattvāndvādaśa varṣāṇi svakena māṁsarudhireṇa saṁtarpayāmāsa na cānuttarāyāḥ samyaksaṁbodheścittaṁ nivartitavān||
yadā teṣāṁ sattvānāṁ sa vyādhirupaśāttastadā tena rohitamatsyena śabda udīritaḥ| śṛṇvattu bhavattaḥ sattvā ahaṁ sa rājā padmako mayā yuṣmākamarthe svajīvitaparityāgenāyamevaṁvidha ātmabhāva upātto mamāttike cittaṁ prasādayadhvaṁ| yadāhamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsye 'haṁ tadā yuṣmānatyattavyādheḥ parimocyātyattaniṣṭhe nirvāṇe pratiṣṭhāpayiṣyāmīti| tacchravaṇātsa janakāyo labdhaprasādo rājāmātyapaurāśca puṣpadhūpamālyavilepanairabhyarcya praṇidhānaṁ kartumārabdhāḥ| atiḍuṣkarakāraka yadā tvamanuttarāṁ samyakasaṁbodhimabhisaṁbudhyethāḥ tadā te vayaṁ śrāvakāḥ syāmeti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena padmako nāma rājā babhūvāhaṁ saḥ| yadevaṁvidhāḥ parityāgāḥ kṛtāstena me saṁsāre 'nattasukhamanubhūtamidānīmapyanuttarāṁ samyakasaṁbodhimabhisaṁbuddhaḥ samapākayā ca grahaṇyā samanvāgato yena me aśitapītakhāditāsvāditaṁ samyaksukhena pariṇamati alpābādho rogatātītaścāsmi| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yatsarvasattveṣu dayāṁ bhāvayiṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
priya iti 65|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| kapilavastunyanyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putro jāto 'bhinūpo darśanīyaḥ prāsādiko maheśākhyo priyadarśanaśca| tasya janmani sarvaṁ kapilavastu nagaraṁ yaśasā āpūritam|| tasya jātau jātimahaṁ kṛtvā nāmadheyamavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādayaṁ jātamātra eva sarvajanapriyaḥ tasmādasya priya iti nāma bhavatu| priyo dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśuvardhate hradasthamiva paṅkajam| sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalastyāgaruciḥ pradānaruciḥ pradāne 'bhirato mahati tyāge vartate| sa śramaṇabrāhmaṇakṛpaṇavanīpakānāṁ vividhairdānavisargaiḥ saṁgrahaṁ karoti||
yāvatpriyo dārako 'pareṇa samayena nyagrodhārāmaṁ gataḥ| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccānena bhagavato 'ttike cittaṁ prasāditam| sa prasādajātaśca bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā priyeṇa dārakeṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam| sa dṛṣṭasatyo mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta priyeṇa karmāṇi kṛtāni yena mahāyaśasāṁ priyo manāpaśca pravrajya cārhattvaṁ prāptamiti|| bhagavānāha| priyeṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| priyeṇa kṛtāni karmāṇyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa bandhumatīṁ rājadhānīmupaniśritya viharati| yāvadvipaśyī samyaksaṁbuddhaḥ sakalaṁ buddhakāryaṁ kṛtvā indhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtastasya rājñā bandhumatā śarīre śarīrapūjāṁ kṛtvā samattayojanaścatūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ krośamuccatvena|| yāvadapareṇa samayena vasattakālasamaye saṁpuṣpiteṣu nānā citriteṣu puṣpeṣu prādurbhūteṣvanyatamo gṛhapatī rājānaṁ vijñāpayāmāsa| icchāmyahaṁ devasahāyo vipaśyinaḥ stūpe puṣpāropaṇaṁ kartumiti| rājā kathayatyevamastviti|| yāvattena gṛhapatinā rājāmātyapauruṣaiḥ sahāyena ghaṇṭāvaghoṣaṇena vicitrapuṣpasaṁgrahaṁ kṛtvā vipaśyinaḥ stūpe puṣpārohaṇaṁ kṛtaṁ yatrānekaiḥ prāṇiśatasahasraiścittāni prasādya kuśalamūlāni samāropitāni||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena gṛhapatirāsīdayaṁ sa priyaḥ| yattena mahārājasahāyena kuśalamūlānyavaropitāni tena mahājanasya priyo manāpaśca saṁvṛttaḥ tenaiva hetunā darśanīyaḥ prāsādikaḥ arhattvaṁ ca prāptam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
putrā iti 49|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati sma veṇuvane kalandakanivāpe| athāyuṣmānnāladaḥ pūrvāhne nivāsya pātracīvaramādāya rājagṛhaṁ piṇḍāya prāvikṣat| rājagṛhaṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāttaḥ pātracīvaraṁ pratisamarpya pretacārikāṁ prakrāttaḥ||
sa gṛdhrakūṭaparvatasāmattake pretīṁ dadarśa yamarākṣasasadṛśīṁ rudhirabinducitāmasthiśakalāparivṛtāṁ śmaśānamadhya ivāvasthitāṁ rātriṁdivena pañca putrānprasūya tādṛśaṁ duḥkhamabhūya putrasnehe satyapi kṣutkṣāmatayā putrāṁstānbhakṣayattīm|| tataḥ sthaviro nāladastāṁ pṛṣṭavān| kiṁ tvayā prakṛtaṁ pāpaṁ yenaivaṁvidhaṁ duḥkhamanubhavasīti|| pretī āha| āditye hi samudrate na dīpena prayojanam| bhagavattametamarthaṁ paripṛccha sa te 'smākīnāṁ karmaplotiṁ vyākariṣyatīti yāṁ śrutvānye 'pīha sattvāḥ pāpakātkarmaṇaḥ prativiraṁsyattīti|| athāyuṣmānnālado yena bhagavāṁstenopasaṁkrāttaḥ||
tena khalu samayena bhagavānpratisaṁlayanādyutthāya catasṛṇāṁ parṣadāṁ madhuramadhuraṁ dharmaṁ deśayati kṣaudraṁ madhvivāneḍakamanekaśatā ca parṣadbhagavataḥ sakāśānmadhuramadhuraṁ dharmaṁ śṛṇotyanijyamānairindriyaiḥ| tato buddhā bhagavattaḥ pūrvālāpina ehītisvāgatavādinaḥ smitapūrvaṅgamāśca| tatra bhagavānāyuṣmattaṁ nāladamāmantrayate| ehi nālada svāgataṁ te kutastvaṁ nālada etarhyāgacchasīti|| nālada āha| āgacchāmyahaṁ bhadatta pretacārikāyāstatrāhaṁ pretīmadrākṣaṁ yamarākṣasasadṛśīṁ rudhirabinducitāmasthiśakalāparivṛtāṁ śmaśānamadhya ivāvasthitām| āha ca|
pañca putrānahaṁ rātrau divā pañca tathāparān|
bhakṣayāmi janitvā tānnāsti tṛptistathāpi me iti||
kiṁ tayā prakṛtaṁ pāpaṁ martyaloke sudāruṇam|
yena evaṁvidhaṁ duḥkhamanubhavati bhayānakamiti||
bhagavānāha| pāpakāriṇī nālada sā pretī icchasi tasyāḥ karmaplotiṁ śrotum|| evaṁ bhadatta|| tena hi nālada śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye|
bhūtapūrvaṁ nāladātīte 'dhvani vārāṇasyāṁ nagaryāmanyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayato naiva putro na duhitā| sa kare kapolaṁ kṛtvā cittāparo vyavasthitaḥ| anekadhanasamuditaṁ me gṛhaṁ na me putro duhitā| mamātyayātsarvasvāpateyamaputrakamiti kṛtvā rājavidheyaṁ bhaviṣyatīti|| so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnanyāṁśca devatāviśeṣānāyācate sma| tadyathārāmadevatā vanadevatāścatvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhi devatāḥ sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate sma|| asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyatte duhitaraśceti| tacca naivam| yadyevamabhaviṣyadekaikasya putrasahasramabhaviṣyattadyathā rājñaścakravartinaḥ| api tu trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyatte duhitaraśca| katameṣāṁ trayāṇām| mātāpitarau raktau bhavataḥ saṁnipatitau mātā kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavati| eṣāṁ trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyatte duhitaraśca|| tasya devatārādhane 'pi sati na putro na duhitā||
tasyaivaṁ buddhirutpannā| dvitīyāṁ bhāryāmānayāmi kadācitsā sattvavatī syāditi| tena sadṛśātkulādvitīyā bhāryā ānītā| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ kālāttareṇa sā āpannasattvā saṁvṛttā| tayā hṛṣṭapramuditayā svāmine niveditam| diṣṭyāryaputra vardhase āpannasattvāsmi saṁvṛttā yathā ca me dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati niyataṁ dārako bhaviṣyatīti| so 'pyāttamanāparvūkāyamatyunnamayya dakṣiṇaṁ bāhumabhiprasārya udānayatyapyevāhaṁ cirakālābhilaṣitaṁ putramukhaṁ paśyeyaṁ jāto me syānnāvajātaḥ kṛtyāni me kurvīta bhṛtaḥ pratibibhṛyāddāyādyaṁ pratipadyeta kulavaṁśo me cirasthitikaḥ syādasmākaṁ cāpyatītakālagatānāmalpaṁ vā prabhūtaṁ vā dānāni dattvā puṇyāni kṛtvā 'smākaṁ nāmnā dakṣiṇāmādekṣyate| idaṁ tayoryatratatropapannayorgacchatoranugacchatviti| āpannasattvāṁ caināṁ viditvopariprāsādatalagatāmayattritāṁ dhārayati śīte śītopakaraṇairuṣṇe uṣṇopakaraṇairvaidyaprajñaptairāhārairnātitiktairnātyamlairnātilavaṇairnātimadhurairnātikaṣāyaistiktāmla-lavaṇamadhurakaṭukakaṣāyavivarjitairāhārairhārārdhahāravirājitagātrīmapsarasamiva nandanavanavicāriṇīṁ mañcānmañcaṁ pīṭhātpīṭhamanavatarattīmadhari bhūmim| na cāsyāḥ kiñcidamanojñaśabdaśravaṇaṁ yāvadeva garbhasya paripākāya||
tatastasyāḥ pūrvikāyāḥ prajāpatyāḥ prathamapatnyāstāṁ bahumānāllaḍitāṁ dṛṣṭvā īrṣyā samutpannā cittayati ca| yadyeṣā putraṁ janayiṣyati niyataṁ māṁ bādhayiṣyati sarvathopāyasaṁvidhānaṁ kartavyamiti| kāmānkhalu pratisevamānasya nāsti kiñcitpāpaṁ karmācaraṇīyamiti| tayā 'niṣṭagatiprapātanamugdhayā visrambhamutpādya tathāvidhaṁ garbhaśātanaṁ dravyaṁ dattaṁ yena pītamātreṇaiva tasyāstapasvinyāḥ srasto garbhaḥ|| tatastayā dvitīyapatnyā sarvajñātīnsaṁnipātya sā prathamā patnī samanuyujyate tvayā me visrambhamutpādya śātanaṁ dravyaṁ dattaṁ yena me srasto garbha iti| tato 'sau prathamapatnī jñātimadhye śapathaṁ kartuṁ pravṛttā| yadi mayā garbhaśātanaṁ dravyamanupradattaṁ syādahaṁ pretī bhūtvā jātāñjātānputrānbhakṣayeyamiti||
kiṁ manyase nālada yāsau śreṣṭhibhāryā iyaṁ sā pretī| yattayā īrṣyāprakṛtayā garbhaśātanaṁ dattaṁ tena preteṣūpapannā| yattayā mṛṣāvādena śapathaḥ kṛtaḥ tasya karmaṇo vipākena rātriṁdivena pañca putrānprasūya tāneva bhakṣayati| tasmāttarhi te nālada vāgduścaritaprahāṇāya vyāyattavyaṁ yathā evaṁvidhā doṣā na syurye tasyāḥ pretyā ityevaṁ te nālada śikṣitavyam||
idamavocadbhagavānāttamanā āyuṣmānnālado 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
putrā iti 68|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| kapilavastunyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| mahatīmahatī māṁsapeśī jātā yāṁ dṛṣṭvā mātāpitarau viṣaṇāvanye ca gṛhavāsinaḥ paricārakā jñātayaśca ko nāmāyamevaṁvidho jāta iti|| yāvadasau gṛhapatiḥ śokāgāraṁ praviśya kare kapolaṁ dattvā cittāparo vyavasthitaḥ kasya nivedayeyaṁ ko jñāsyati kimetaditi| tasya buddhirutpannā ayaṁ buddho bhagavānsarvajñaḥ sarvadarśī buddhasya bhagavato nivedayāmi sa jñāsyatīti|| sa yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavattaṁ papraccha|| bhagavānāha| mā bhaiṣīstvaṁ gṛhapate mā bhaiṣīḥ suvihite karpāse māṁsapeśīṁ sthāpayitvā trirdivasasya pāṇināpamṛjya kṣīreṇa punaḥ pariprokṣasva yāvatsaptāhaṁ tataḥ sphuṭiṣyati kumāraśatamutpatsyate te ca sarve mahānagnabalino bhaviṣyatti| iti śrutvā gṛhapatiḥ paraṁ vismayamāpannaścittayati ca| lābhā me sulabdhā yasya me īdṛśāḥ putrā utpatsyattīti|| tena tathaiva kṛtam| yāvatsaptame divase sā māṁsapeśī sphuṭitā| kumāraśatamutpannaṁ sarve abhinūpā darśanīyāḥ prāsādikāḥ sarvāṅgapratyaṅgopetā mahānagnabalinaḥ||
yāvatkrameṇa unnītā vardhitā mahāttaḥ saṁvṛttāśca sarve yauvanamadamattā itaścāmutaśca paribhramatto nyagrodhārāmaṁ gatāḥ| atha te dadṛśurbuddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanācca bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇṇā dharmaśravaṇāya| teṣāṁ bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā sarvaireva viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam| te dṛṣṭasatyā mātāpitarāvanujñāpya bhagavacchāsane pravrajitāḥ|| taissarvairyujyamānairghaṭamānairvyāyacchamānaiḥ sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhanto babhūvustraidhātukavītarāgāḥ samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṁvitprāptā bhavalābhalobhasatkāraparāṅmukhāḥ sendropendrāṇāṁ devānāṁ pūjyā mānyā abhivādyāśca saṁvṛttāḥ||
bhikṣavaḥ saṁśayajātāssarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta kumāraśatena karmāṇi kṛtāni yena mahānagnabalinaḥ saṁvṛttāḥ sahitāśca bhrātara iti|| bhagavānāha| ebhireva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| ebhiḥ kṛtāni karmāṇyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa bandhumatīṁ rājadhānīmupaniśritya viharati| yāvadvipaśyī samyaksaṁbuddhaḥ sakalaṁ buddhakāryaṁ kṛtvendhanakṣayādivāgrirnirupadhiśeṣe nirvāṇadhātau parinirvṛtastasya rājñā bandhumatā śarīre śarīrapūjāṁ kṛtvā samattayojanaścatūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ krośamuccatvena yatrānekāni prāṇiśatasahasrāṇi kārānkṛtvā svargamokṣaparāyaṇāni bhavatti|| yāvadgoṣṭhikānāṁ śataṁ nirgatam| taṁ stūpaṁ dṛṣṭvā tathāgataguṇānanusmṛtya taistatra stūpe ekapuruṣeṇevaikadehinevaikātmanevaikacittenevaikātmabhāveneva sarvairekasamūhībhūtaiḥ prasannacittakaiḥ prītijātairekātmanībhūtaistatra stūpe puṣpadhūpagandhamālyavilepanāni naivedyarasarasāgrabhojyāni sarvopahārāṇi copaḍhaukitāni dhvajavitānacchattrāṇi cāropitāni| āropya ekasamūhībhūtvā ekasvareṇa stutiṁ kṛtvā pradakṣiṇaśatasahasraṁ kṛtam| tatastaiḥ sarvairekātmabhāvenaikacittakena praṇidhānaṁ kṛtam| anena kuśalamūlenāsmākaṁ tathaivaikātmajātā ekacittakāḥ samānadehāḥ samānācārāḥ samānadharmāḥ samānapuṇyāḥ samanirvāṇā bhavattu| iti tatraiva stūpe evaṁ bhaktiparāyaṇā nirvṛtāḥ||
* * * * * * tenaiva hetunedānīmekapeśījātāḥ samanūpāḥ samadehabhāvāḥ samātmacittāḥ samabalavīryaparākramāḥ samācārāḥ samadharmeṣu parāyaṇāḥ samaṁ srotāttiphalaṁ prāptāḥ samaṁ cārhattvaṁ prāptāḥ| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekātta vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
pānoyamiti 43|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe|| athāyuṣmānmahāmaudgalyāyanaḥ pretacārikāṁ caranpretīmadrākṣīddagdhasthūṇāsadṛśīṁ svakeśasaṁchannāṁ sūcīchidropamamukhīṁ parvatopamakukṣimādīptāṁ pradīptāṁ prajvalitāmekajvālībhūtāṁ dhmāyattīṁ tṛṣārtāṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayamānāṁ darśanamātreṇa cāsyā nadyudapānāni śuṣyatti yadā devo varṣati tadā tasyā upari savisphuliṅgāṅgāravarṣaṁ patati|| dṛṣṭvā tāmāyuṣmānmahāmaudgalyāyana āha| kiṁ tvayā kṛtaṁ pāpaṁ yenaivaṁvidhaṁ duḥkhamanubhavasīti|| pretī āha| pāpakāriṇyahaṁ bhadatta mahāmaudgalyāyana etamarthaṁ bhagavattaṁ pṛccha sa te asmākīnāṁ karmaplotiṁ kathayiṣyati yāṁ śrutvānye 'pīha sattvāḥ pāpakātkarmaṇaḥ prativiraṁsyattīti| athāyuṣmānmahāmaudgalyāyano yena bhagavāṁstenopasaṁkrāttaḥ||
tena khalu punaḥ samayena bhagavānpratisaṁlayanādyutthāya catasṛṇāṁ parṣadāṁ madhuramadhuraṁ dharmaṁ deśayati kṣaudraṁ madhvivāneḍakamanekaśatā ca parṣadbhagavataḥ sakāśānmadhuramadhuraṁ dharmaṁ śṛṇotyaniñjamānairindriyaiḥ| tato buddhā bhagavattaḥ pūrvālāpinaḥ priyālāpina ehītisvāgatavādinaḥ smitapūrvaṅgamāśca| tatra bhagavānāyuṣmattaṁ mahāmaudgalyāyanamidamavocat| ehi maudgalyāyana svāgataṁ te kutastvametarhyāgacchasīti|| mahāmaudgalyāyana āha| āgacchāmyahaṁ bhadatta pretacārikāyāḥ tatrāhaṁ pretīmadrākṣaṁ dagdhasthūṇāsadṛśīṁ svakeśasaṁchannāṁ sūcīchidropamamukhīṁ parvatopamakukṣimādīptāṁ pradīptāṁ prajvalitāmekajvālībhūtāṁ dhmāyattīmārtasvaraṁ krandattīṁ tṛṣāṁrtā duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayamānāṁ darśanamātreṇa cāsyā nadyudapānāni śuṣyatti yadā devo varṣati tadāsyā upari savisphuliṅgamaṅgāravarṣaṁ patati|| bhagavānāha| pāpakāriṇī maudgalyāyana sā pretī| icchasi tasyāḥ karmaplotiṁ śrotum|| evaṁ bhadatta|| tena hi maudgalyāyana śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye|
bhūtapūrvaṁ maudgalyāyanātīte 'dhvani asminneva bhadrakalpe viṁśatisahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| tatrānyatamo bhikṣuradhvānaṁ pratipannaḥ|| sa tṛṣārtaḥ kūpamupasṛptaḥ| tatrānyatarā dārikā pānīyaghaṭaṁ pūrayitvā sthitābhūt|| sā bhikṣuṇoktā tṛṣārto 'haṁ bhagini pānīyamanuprayaccheti|| tasyā mātsaryamutpannam| sāgṛhītapariṣkārā bhikṣumuvāca| bhikṣo yadi mriyase na te dadāmi pānīyaṁ ghaṭo me ūno bhaviṣyatīti|| tato 'sau bhikṣustṛṣārto nirāśaḥ prakrāttaḥ|| tato 'sau dārikā tena mātsaryeṇāsevitena bhāvitena bahulīkṛtena kālaṁ kṛtvā preteṣūpapannā evaṁvidhāṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayate|| tasmāttarhi maudgalyāyana evaṁ śikṣitavyaṁ yanmātsaryaprahāṇāya vyāyaṁsyāmaha ityevaṁ te maudgalyāyana śikṣitavyam||
idamavocadbhagavānāttamanā āyuṣmānmaudgalyāyano 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
rāṣṭrapāla iti 90|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ sthūlakoṣṭhakamupaniśritya viharati sthūlakoṣṭhakīye vanaṣaṇḍe| tena khalu samayena sthūlakoṣṭhake kauravyo nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣa cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannamakhilamakaṇṭhakamekaputramiva rājyaṁ pālayati| tasya bhrātṛputro rāṣṭrapālo nāmnā abhinūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ|| tasya vinayakālamavekṣya bhagavānpūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛtaḥ sthūlakoṣṭhakaṁ piṇḍāya praviṣṭaḥ| dadarśa rāṣṭrapālo buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccāsya bhagavato 'ttike cittaṁ prasannam| sa prasādajāto bhagavataḥ pādayornipatya pravrajyāṁ yācate|| tatastaṁ bhagavānāha| vatsa anujñāto 'si mātāpitṛbhyāmiti|| rāṣṭrapālaḥ kathayati| no bhadatteti|| bhagavānāha| na hi vatsa tathāgatā vā tathāgataśrāvakā vā ananujñātaṁ mātāpitṛbhyāṁ pravrājayattyupasaṁpādayatti ceti||
tato rāṣṭrapālo mātāpitroḥ sakāśamupasaṁkrāttaḥ| upasaṁkramya buddhasya varṇaṁ bhāṣate| dṛṣṭo mayā bhagavāñchākyamuniḥ samyaksaṁbuddhaḥ sphītaṁ cakravartirājyamapahāya pravrajitaḥ ṣaṣṭiṁ cāttaḥpurasahasrāṇi muṇḍaḥ saṅghāṭiprāvṛto 'sminneva sthūlakoṣṭhake piṇḍapātamaṭati| tadarhayuvāṁ māmanujñātuṁ yadahaṁ taṁ bhagavattaṁ pravrajitamanupravrajeyamiti|| tato 'sya mātāpitarau nānujānītaḥ||
tatastenaiko bhaktacchedaḥ kṛtaḥ| dvau trayo vā yāvacchaṅbhaktacchedāḥ kṛtāḥ|| atha rāṣṭrapālasya mātāpitarau yena rāṣṭrapālo gṛhapatistenopasaṁkrāttau| upasaṁkramya rāṣṭrapālaṁ gṛhapatiputramidamavocatām| yatkhalu tāta rāṣṭrapāla jānīyāstvaṁ hi sukumāraḥ sukhaiṣī na tvaṁ jānako duḥkhasya| duṣkaraṁ brahmacaryaṁ duṣkaraṁ prāvivekyaṁ durabhiramamekatvaṁ durabhisaṁbodhānyaraṇyavanaprasthāni prāttāni śayanāsanānyadhyāvastum| ihaiva tvaṁ tāta rāṣṭrapāla niṣadya kāmāṁśca paribhuṅgva dānāni ca dehi puṇyāni ca kuru|| evamukte rāṣṭrapālo gṛhapatiputrastūṣṇīm|
atha rāṣṭrapālasya gṛhapatiputrasya mātāpitarau jñātīnudyojayataḥ| aṅga tāvajjñātayastātaṁ rāṣṭrapālamutthāpayata|| atha rāṣṭrapālasya gṛhapatiputrasya jñātayo yena rāṣṭrapālo gṛhapatiputrastenopasaṁkrāttāḥ| upasaṁkramya rāṣṭrapālaṁ gṛhapatiputramevamavocan| yatkhalu tāta rāṣṭrapāla jānīyāstvaṁ hi sukumāraḥ sukhaiṣī na tvaṁ jānako duḥkhasya| duṣkaraṁ brahmacaryaṁ duṣkaraṁ prāvivekyaṁ durabhiramamekatvaṁ durabhisaṁbodhānyaraṇyavanaprasthāni prāttāni śayanāsanānyadhyāvastum| ihaiva tvaṁ tāta rāṣṭrapāla niṣadya kāmāṁśca paribhuṅnva dānāni ca dehi puṇyāni ca kuru|| evamukte rāṣṭrapālo gṛhapatiputrastūṣṇīm||
atha rāṣṭrapālasya gṛhapatiputrasya mātāpitarau rāṣṭrapālasya gṛhapatiputrasya vayasyakānudyojayataḥ| aṅga tāvatkumārāstātaṁ rāṣṭrapālamutthāpayata|| atha rāṣṭrapālasya gṛhapatiputrasya vayasyakā yena rāṣṭrapālo gṛhapatiputrastenopasaṁkrāttāḥ| upasaṁkramya rāṣṭrapālaṁ gṛhapatiputramidamavocan| yatkhalu saumya rāṣṭrapāla jānīyāstvaṁ hi sukumāraḥ sukhaiṣī na tvaṁ jānako duḥkhasya| duṣkaraṁ brahmacaryaṁ duṣkaraṁ prāvivekyaṁ durabhiramamekatvaṁ durabhisaṁbodhānyaraṇyavanaprasthāni prāttāni śayanāsanānyadhyāvastum| ihaiva tvaṁ saumya rāṣṭrapāla niṣadya kāmāṁśca paribhuṅnva dānāni ca dehi puṇyāni ca kuru|| evamukte rāṣṭrapālo gṛhapatiputrastūṣṇīm||
atha rāṣṭrapālasya gṛhapatiputrasya vayasyakā yana rāṣṭrapālasya gṛhapatiputrasya mātāpitarau tenopasaṁkrāttāḥ| upasaṁkramya rāṣṭrapālasya gṛhapatiputrasya mātāpitarāvidamavocan| amba tātānujānītaṁ saumyaṁ rāṣṭrapālaṁ pravrajituṁ samyageva śraddhayā agārādanagārikāṁ kiṁ mṛtena kariṣyatha| sacettātaḥ pravrajyāyāmabhiraṁsyate jīvattamenaṁ drakṣyadhve sacennābhiramate kānyā putrasya gatiranyatra mātāpitarāveva|| evamāvāṁ kumārakāstātaṁ rāṣṭrapālamanujānīyāvaḥ sacetpravrajyopadarśiṣya * * * * * * * * * * * * * * * * * * * * * * * *
atha rāṣṭrapālo gṛhapatiputro 'nupūrveṇa kāyasya sthāmaṁ ca balaṁ ca saṁjanayya yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavatpādau śirasā vanditvaikātte 'sthāt| ekātte sthito rāṣṭrapālo gṛhapatiputro bhagavattamidamavocat| anujñāto 'smi bhagavanmātāpitṛbhyām| labheyāhaṁ svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvaṁ careyamahaṁ bhagavato 'ttike brahmacaryam|| labdhavānrāṣṭrapālo putraḥ svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam|| sa evaṁ pravrajitaḥ sannidameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtavān| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ| tatra bhagavānbhikṣūnāmantrayate sma| eṣo 'gro me bhikṣavo bhikṣūṇāṁ mama śrāvakāṇāṁ* * * * yaduta rāṣṭrapālo bhikṣuriti||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta rāṣṭrapālena karmāṇi kṛtāni yenāḍhye rājakule pratyājāta iti abhinūpo darśanīyaḥ prāsādikaḥ pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| rāṣṭrapālenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| rāṣṭrapālena karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyatīti| bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani videharājaḥ sapari paracakravitrāsito 'ṭavīmanuprāptaḥ| sa madhyāhne tīkṣṇasūryaraśmiparitāpitaḥ sabalaugha itaścāmutaśca paribhramati mārgaṁ ca nāsādayati|| asati ca buddhānāmutpāde pratyekabuddhā loka utpadyate hīnadīnānukampakāḥ prāttaśayanāsanabhaktā ekadakṣiṇīyā lokasya|| yāvadanyataraḥ pratyekabuddhastasminkāttāramārge prativasati| tena kāruṇyamutpādya tasya videharājasya mārgo vyapadiṣṭaḥ pānīyahradaśca darśito yena sa rājā iṣṭena jīvitenācchāditaḥ|| tato rājñā prasādajātena svanagaramānīya traimāsyaṁ sarvopakaraṇairupasthitaḥ| parinirvṛtasya cāsya śarīrastūpaṁ kārayāmāsa praṇidhānaṁ ca kṛtavān| ahamapyevaṁvidhānāṁ guṇānāṁ lābhī syāṁ prativiśiṣṭataraṁ ca śāstāramārāgayeyaṁ mā virāgayeyamiti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūvāyaṁ sa rāṣṭrapālaḥ| aparāṇyapi rāṣṭrapālena karmāṇi kṛtānyupacitāni| asminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| tena khalu samayena vārāṇasyāṁ nagaryā kṛkī rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannaṁ dhārmiko dharmarājo dharmeṇa rājyaṁ kārayati| tasya kanīyānputra ṛṣipatanaṁ gataḥ| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccāsya bhagavato 'ttike cittamabhiprasannam| prasādajāto bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇṇo dharmaśravaṇāya| tato 'sya bhagavatā kāśyapena dharmo deśitaḥ| tena prasādajātena bhagavānkāśyapaḥ saparivāra upasthitaḥ śaraṇagamanaśikṣāpadāni gṛhītāni parinirvṛtasya ca stūpe kanīyāñchatramāropita||
kiṁ manyadhve bhikṣavo yo 'sau rājaputro 'yamevāsau rāṣṭrapālastena kālena tena samayena| aparāṇyapi rāṣṭrapālena karmāṇi kṛtānyupacitāni| bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ mahānagaryāmanyatamo mūliko brāhmaṇaḥ| sa mūlānāmarthe 'nyatamaṁ parvatamabhinūḍhaḥ| tena tatra paryaṭatā vanātte glānaḥ pratyekabuddho dṛṣṭaḥ| tatastena prasādajātena tasyopasthānaṁ kṛtam| yadā glānyādyutthitastadā piṇḍakena pratipādya praṇidhānaṁ kṛtam| ahamapyevaṁvidhānāṁ lābhī syāṁ prativiśiṣṭataraṁ cātaḥ śāstāramārāgayeyaṁ mā virāgayeyamiti||
kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena mūliko brāhmaṇo ayamevāsau rāṣṭrapālaḥ| tasya karmaṇo vipākena saṁsāre na kadācidduḥkhamanubhūtavānidānīmapyāḍhye rājakule pratyājāto 'bhinūpo darśanīyaḥ prāsādikaḥ| tenaiva hetunārhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
navamo vargaḥ|
samudra iti 81|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamassārthavāhastena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayato buddhirutpannā yāvadahaṁ yuvā tāvadvanasaṁcayaṁ karomi paścādvṛddhāvasthāyāṁ sukhaṁ paribhokṣye iti|| tatassārthavāhaḥ pañcavaṇikchataparivāro yānapātramādāya bhāryāsahāyo mahāsamudramavatīrṇaḥ|| yāvadasya prajāpatī āpannasattvā jātā| yāvattatraiva samudramadhye prasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādikaḥ| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpitaṁ yasmātsamudramadhye jātastasmātsamudra iti nāma|| yāvadasau sārthavāhaḥ svastikṣemābhyāṁ saṁsiddhayānapātro mahāsamudrātpratyāgataḥ||
yadā samudro dārako mahānsaṁvṛttastadā pitrā sārthavāhatve pratiṣṭhāpya pañcavaṇikchataparivāro mahāsamudraṁ saṁpreṣitaḥ| so 'nupūrveṇa cañcūryamāṇo grāmanagaranigamarāṣṭrarājadhānīpaṭṭanānyavalokayansamudgatīramanuprāptaḥ|| sa pañcabhiḥ purāṇaśatairvahanaṁ bhṛtvā pañca pauruṣeyāngṛhītvā āhāraṁ nāvikaṁ kaivartaṁ karṇadhāraṁ ca ghaṇṭāvaghoṣaṇaṁ kṛtvā mahāsamudramavatīrṇaḥ|| tatasteṣāṁ samudramadhyagatānāṁ kālikāvātena tadvahanamitaścāmutaśca paribhrāmyate| samudraśca sārthavāhastīrthikābhiprasannaḥ| so 'kālamṛtyubhayabhītaḥ ṣaṭ chāstṝnāyācituṁ pravṛttaḥ| tathāpi tadvahanaṁ vāyunā bhrāmyata eva| yāvadanye vaṇijo devatāsahasrāṇyāyācituṁ pravṛttā āhuśca|
śivavaruṇakuberā vāyuragnirmahendro
bhuvi ca tuvimagho viśvadevo maharṣi |
rvayāmaha maraṇārtā vaḥ prapannāḥ sma śīghraṁ
vyasanamidamupetaṁ trātumicchattu sārtham||
tatasteṣāmevamapi paridevamānānāṁ nāsti kaścitrātā|| yāvattatrānyatama upāsaka<ḥ sa>mānūḍhaḥ| sa uvāca| kiṁ vo bhavattaḥ ṣaṭ chāstāra anye ca devatāḥ kariṣyatti| buddhaṁ bhagavattaṁ pratyakṣadevataṁ bhāvena śaraṇaṁ prapadyadhvaṁ sa vastrātā bhaviṣyatīti| tataḥ samudrapramukhāṇi pañca vaṇikchatāni ekaraveṇa bhagavattaṁ śaraṇaṁ prapannāni||
atrāttare nāsti kiñcidbuddhānāṁ bhagavatāmadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturoghottīrṇānāṁ caturṛddhipādacaraṇatalasupratiṣṭhitānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāttānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvasamāpattikuśalānāṁ daśadiksamāpūrṇayaśasāṁ daśaśatavaṁśavartiprativiśiṣṭānāṁ trī rātrestrirdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṁkaṭaprāptaḥ kaḥ saṁbādhaprāptaḥ kaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṁ kasyānavaropitāni kuśalamūlānyavaropayeyaṁ kasyāvaropitāni paripācayeyaṁ kasya paripavkāni vimocayeyam| āha ca|
apyevātikramedvelāṁ sāgaro makarālayaḥ|
na tu vaineyavatsānāṁ buddho velāmatikramet||
yāvadbhagavatā jetavanāvasthitena sūryasahasrātirekaprabhāḥ kanakavarṇā marīcaya utsṛṣṭā yaiste vaṇijaḥ samattādavabhāsitāḥ kalpasahasraparibhāvitāścāṁśava utsṛṣṭā yaiḥ prahlāditāḥ kālikāvātaśca pratyāgataḥ||
yāvatsamudraḥ svastikṣemābhyāṁ saṁsiddhayānapātraḥ pratyāgatastenaiva maraṇasaṁvegena dānapradānāni dattvā bandhujanaṁ samāśvāsya śramaṇabrāhmaṇakṛpaṇavanīpakānsaṁtarpya pañcavaṇikchataparivāro bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ|
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| āścaryaṁ bhadatta yadbhagavatā imāni samudrapramukhāni pañca vaṇikchatāni iṣṭena jīvitenācchāditāni vyasanātparitrātāni atyattaniṣṭhe nirvāṇe pratiṣṭhāpitānīti|| bhagavānāha| kimatra bhikṣava āścaryaṁ yadidānīṁ mayā vigatarāgeṇa vigatadveṣeṇa vigatamohena parimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ imāni samudrapramukhāni pañca vaṇikchatāni iṣṭena jīvitenācchāditāni vyasanātparitrātāni atyattaniṣṭhe ca nirvāṇe pratiṣṭhāpitāni| yattu mayātīte 'dhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ ime vaṇijaḥ paritrātāstacchṛṇuta sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyatamasminsamudratīre pañcābhijña ṛṣiḥ prativasati kaṣṭatapā mūlaphalāmbubhakto 'jinavalkalavāsī agnihotrakaḥ| sa ca kāruṇiko mahātmā dharmakāmaḥ prajāvatsalo vyasanagatānāṁ paritrātā|| yāvadvārāṇasyāṁ pañca vaṇikchatāni samudramavatartukāmāni| tānyanupūrveṇa cañcūryamāṇāni samudratīramanuprāptāni| tamṛṣiṁ dṛṣṭvā prasādajātāni pādayornipatya vijñāpayitumārabdhāni| yadyasmākaṁ bhagavansamudramadhyagatānāṁ kiñcidyasanamutpadyeta bhagavatā tāvadete paritrātavyā iti| tenādhivāsitamevaṁ bhavatviti|| tataste vaṇijo ratrānyādāya jambudvīpābhimukhāḥ saṁprasthitāḥ| yāvatkālikayā rākṣasyā saṁtrāsitumārabdhāḥ| tatastena ṛṣiṇā paritrātāḥ|| tataḥ saṁsidvayānapātrāḥ pratyāgatā ṛṣisamīpamupagamyocuḥ| bho maharṣe anena duṣkareṇa vyavasāyena kāruṇyabhāvācca kiṁ prārthayasa iti|| tenoktam| andhe loke 'nāyake buddho bhūyāsamatīrṇānāṁ sattvānāṁ tārayitā amuktānāṁ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṁ parinirvāpayiteti|| tairuktam| yadā tvaṁ buddho bhavestadāsmānapi samanvāharethā iti|| ṛṣirāha| evamastviti||
kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena ṛṣirāsīdahaṁ saḥ| ye te vaṇija ime te samudrapramukhāstadāpyete mayā paritrātāḥ| bhūyaḥ kāśyape bhagavati pravrajitā babhūvuḥ| tatraibhirindriyaparipākaḥ kṛtastenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ekāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
saṁgītiriti 100|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcitto buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kuśinagaryāṁ viharati mallānāmupavartane yamakaśālavane|| atha bhagavāṁstadeva parinirvāṇakālasamaye āyuṣmattamānandamāmantrayate sma| prajñāpayānanda tathāgatasyāttareṇa yamaśālayoruttarāśirasaṁ mañcamadya tathāgatasya rātryā madhyame yāme nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṁ bhaviṣyatīti| evaṁ bhadattetyāyuṣmānānando bhagavataḥ pratiśrutyāttareṇa yamakaśālayoruttarāśirasaṁ mañcaṁ prajñapya yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekātte 'sthāt| ekāttasthita āyuṣmānānando bhagavattamidamavocat| prajñapto bhadatta tathāgatasyāttareṇa yamakaśālayoruttarāśirasaṁ mañcaḥ|| atha bhagavānyena mañcastenopasaṁkrāttaḥ| upasaṁkramya dakṣiṇena pārśvena śayyāṁ kalpayati pādaṁ pādenopadhāyālokasaṁjñī smṛtaḥ saṁprajānannirvāṇasaṁjñāmeva manasi kurvanniti||
tatra bhagavānnātryā madhyame yāme 'nupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ| samanattaraparinirvṛte buddhe bhagavati atyarthaṁ tasminsamaye mahāpṛthivīcālo 'bhūdulkāpā diśodāhā attarīkṣe devadundubhayo nadatti|| samanattaraparinirvṛte buddhe bhagavati ubhau yamakaśālavanasya drumottamau tathāgatasya siṁhaśayyāṁ śālapuṣpairavākiratām|| samanattaraparinirvṛtte bhagavatyanyataro bhikṣustasyāṁ velāyāṁ gāthāṁ bhāṣate|
sundarau khalvimau śālavanasya drumottamau|
yadavākiratāṁ puṣpaiḥ śāstāraṁ parinirvṛtam||
samanattaraparinirvṛte buddhe bhagavati śakro devendro gāthāṁ bhāṣate|
anityā bata saṁskārā utpādavyayadharmiṇaḥ|
utpadya hi nirudhyatte teṣāṁ vyupaśamassukhamiti||
samanattaraparinirvṛte buddhe bhagavati brahmā sahāṁpatirgāthāṁ bhāṣate|
sarvabhūtāni loke 'sminnikṣepsyatti samucchrayam|
evaṁvidho yatra śāstā lokeṣvapratipudgalaḥ|
tathāgatabalaprāptaḥ cakṣuṣmānparinirvṛtaḥ||
samanattaraparinirvṛte buddhe bhagavati āyuṣmānaniruddho gāthā bhāṣate|
sthitā āśvāsapraśvāsā sthiracittasya tāyinaḥ|
ānijyāṁ śāttimāgamya cakṣuṣmānparinirvṛtaḥ||
tadābhavadbhīṣaṇakaṁ tadābhūdromaharṣaṇam|
sarvākārabalopetaḥ śāstā kālaṁ yadākarot||
asaṁlīnena cittena vedanā adhivāsayan|
pradyotasyeva nirvāṇaṁ vimokṣastasya cetasa iti||
saptāhaparinirvṛte buddhe bhagavati āyuṣmānānando bhagavataścitāṁ pradakṣiṇīkurvangāthāṁ bhāṣate|
yena kāyaratanena nāyako
brahmalokamagamanmaharddhikaḥ|
dahyate sma tajena tejasā
pañcabhiryugaśataiḥ sa veṣṭhitaḥ||
sahasramātreṇa hi cīvarāṇām
buddhasya kāyaḥ pariveṣṭhito 'bhūt|
dvecīvare tatra tu naiva dagdhe
abhyattaraṁ bāhyamatha dvitīyam||
vaṣarśataparinirvṛte buddhe bhagavati pāṭaliputre nagare rājāśoko rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannaṁ dhārmiko dharmarājo dharmeṇa rājyaṁ pālayati| yāvadapareṇa samayena devyā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ kālāttareṇa devī āpannasattvā saṁvṛttā| sā aṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jāto abhinūpo darśanīyaḥ prāsādikaḥ kuṇālasadṛśābhyāṁ netrābhyām| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya jātamātrasya kuṇālasadṛśe netre tasmādbhavatu dārakasya kuṇāla iti nāmeti|| kuṇālo dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| tatastaṁ sarvālaṅkāravibhūṣitaṁ rājā utsaṅgena kṛtvā punaḥ punaḥ prekṣya nūpasampadā praharṣita uvāca| asadṛśī me putro loke nūpeṇeti||
tatra ca samaye gāndhāre puṣpabherotso nāma grāmaḥ| tatrānyatamasya gṛhapateḥ putro jāto 'tikrātto mānuṣaṁ varṇamasaṁprāptaśca divyaṁ varṇam| janmani cāsya divyagandhodakaparipūrṇā ratnamayī puṣkiriṇī prādurbhūtā puṣpasaṁpannaṁ ca mahadudyānaṁ jaṅgamaṁ ca| yatra yatra kumāro gacchati tatra tatra ca puṣkiriṇī udyānaṁ ca prādurbhavati| tasya sundara iti nāmadheyaṁ vyavasthāpitam||
yāvatkrameṇa kumāro mahānsaṁvṛttaḥ| tato 'pareṇa samayena puṣpabherotsādvaṇijaḥ kenacideva karaṇīyena pāṭaliputraṁ gatāḥ| te prābhṛtamādāya rājñaḥ sakāśamupagatāḥ| tataḥ pādayornipatya prābhṛtaṁ rājñe upanamayya purastādyavasthitāḥ| tato rājāśokasteṣāṁ kuṇālaṁ darśayati| hambho vaṇijaḥ kadācitkutracidbhavadbhiḥ paryaṭadbhirevaṁvidhaṁ nūpaviśeṣayuktaṁ dṛṣṭapūrvamiti|| tataste vaṇijaḥ kṛtakarapuṭāḥ pādayornipatya abhayaṁ mārgayitvā rājānamūcuḥ| asti devāsmadīye viṣaye sundaro nāma kumāro 'tikrātto mānuṣaṁ varṇamasaṁprāptaśca divyaṁ varṇaṁ janmani cāsya divyagandhodakaparipūrṇa ratnamayī puṣkiriṇī prādurbhūtā puṣpaphalasamṛddhaṁ ca mahadudyānaṁ jaṅgamaṁ yatra yatra ca sa kumāro gacchati tatra tatra puṣkiriṇī udyānaṁ ca prādurbhavatīti| śrutvā rājāśokaḥ paraṁ vismayamāpannaḥ kutūhalajātaśca dūtasaṁpreṣaṇaṁ kṛtavān| eṣa rājāśoka āgattumicchati sundarasya kumārasya darśanahetoḥ yadvaḥ kṛtyaṁ vā karaṇīyaṁ vā tatkurudhvamiti|| tato mahājanakāyo bhīto yadi rājā mahāsādhanena ihāgamiṣyati mā haiva kañcidanarthamutpādayiṣyatīti| tataḥ sa kumāro bhadrayānaṁ yojayitvā śatasahasraṁ ca muktāhāraṁ prābhṛtasyārthe dattvāśokasya sakāśaṁ preṣitaḥ| so 'nupūrveṇa cañcūryamāṇaḥ pāṭaliputraṁ nagaraṁ prāptaḥ| śatasahasraṁ ca muktāhāraṁ gṛhītvā rājño 'śokasya sakāśamanuprāptaḥ| rājāśokaśca sahadarśanātsundarasya kumārasya nūpaṁ śobhāṁ varṇaṁ puṣkalatāṁ ca divyāṁ puṣkiriṇīmudyānaṁ ca dṛṣṭvā paraṁ vismayamupagataḥ||
tato rājośākaḥ sthaviropaguptasya vismayajananārthaṁ sundaraṁ ca kumāramādāya kukkuṭāgāraṁ gataḥ| tatropaguptapramukhā<ṇya>ṣṭādaśārhatsahasrāṇi nivasatti tadviguṇāḥ śaikṣāḥ pṛthagjanakalyāṇakāḥ| sthavirasya pādābhivandanaṁ kṛtvā purastānniṣaṇṇo dharmaśravaṇāya| sthaviropaguptenāsya dharmo deśitaḥ|| tataḥ kumāraḥ paripakkasaṁtatirdharmaṁ śrutvā pravrajyābhilāṣī saṁvṛttaḥ| sa rājānamaśokamanujñāpya sthaviropaguptasya sakāśe pravrajitaḥ| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ||
tato rājāśokaḥ saṁdigdhaḥ sthaviraṁ pṛcchati| kāni bhadatta sundareṇa karmāṇi kṛtāni yenāsyaivaṁ nūpaṁ kāni punaḥ karmāṇi yena divyagandhodakaparipūrṇā ratnamayī puṣkiriṇī prādurbhūtā puṣpaphalasamṛrddhaṁ ca mahadudyānaṁ jaṅgamam|| sthaviropagupta āha| sundareṇaiva mahārāja pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| sundareṇaiva karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ mahārāja yadā bhagavānparinirvṛtastadā āyuṣmānmahākāśyapaḥ pañcaśataparivāro magadheṣu janapadacārikāṁ caran dharmasaṁgītiṁ kartukāmaḥ| yāvadanyatamena daridrakarṣakeṇa mahānbhikṣusaṅgho dṛṣṭaḥ śāstṛviyogācchokārto 'dhvapariśrātto rajasāvacūrṇitagātraḥ| tato 'sya kāruṇyamutpannam| tatastena kāśyapapramukhāṇi pañca bhikṣuśatāni jettākasrātreṇopanimantritāni| tatastena nānāgandhaparibhāvitamuṣṇodakaṁ kṛtvā te bhikṣavaḥ snāpitāścīvarakāṇi śobhitāni| praṇītena cāhāreṇa saṁtarpya śaraṇagamanaśikṣāpadāni dattvā praṇidhānaṁ kṛtam| asminneva śākyamuneḥ pravacane pravrajya cārhattvaṁ prāpnuyāmiti||
kiṁ manyase mahārāja yo 'sau tena kālena tena samayena daridrakarṣako 'yaṁ sa sundaro bhikṣuḥ| yattena bhikṣavo jettākasnātreṇa snāpitāstenāsyaivaṁvidho nūpaviśeṣaḥ saṁvṛtto divyacandanodakaparipūrṇā ramaṇīyā puṣkiriṇī puṣpaphalasamṛddhaṁ ca mahadudyānaṁ jaṅgamaṁ prāptam| yattena śaraṇagamanaśikṣāpadāni teneha janmanyarhattvaṁ sākṣātkṛtam| iti hi mahārāja ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi mahārāja ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ te mahārāja śikṣitavyam||
atha rājāśoka āyuṣmataḥ sthaviropaguptasya bhāṣitamabhinandyānumodya utthāyāsanātprakrāttaḥ||
saṁsāra iti 95|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsana pratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā| sā aṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ| sa jātamātra eva gṛhamavalokya vācaṁ niścārayati sma| duḥkho bhavattaḥ saṁsāraḥ paramaduḥkhaḥ saṁsāraḥ| ityuktā tūṣṇīmavasthitaḥ| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādayaṁ jātamātra eva saṁsāra iti ghoṣayati tasmādbhavatu dārakasya saṁsāra iti nāmeti|| saṁsāro dārako aṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||
yadā saṁsāro dārakaḥ krameṇa mahānsaṁvṛttaḥ sa prakṛtijātismaratvācca janakāyasya dharmaṁ deśayati| mā bhavatto guruṣu gurusthānīyeṣu mātāpitṛṣvācāryopādhyāyeṣu vā kharavācaṁ niścārayata duḥkhaṁ saṁsāra iti|| yāvadapareṇa samayena itaścāmutaśca paribhramañjetavanaṁ nirgataḥ| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccānena bhagavato 'ttike cittaṁ prasāditam| prasādajāto bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇṇo dharmaśravaṇāya| tasmai bhagavatā saṁsāravairāgyikī dharmadeśanā kṛtā yāṁ śrutvā saṁsāro dārakaḥ saṁsāre doṣadarśī bhūtvā mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ| so 'rhattvaprāpto 'pi bhikṣūṇāṁ dharmaṁ deśayati| māyuṣmatto guruṣu gurusthānīyeṣu mātāpitṛṣvācāryopādhyāyeṣu kharavācaṁ niścārayata duḥkhaṁ saṁsāraḥ paramaduḥkhaṁ saṁsāra iti| * * * * * * * * * * * * * *||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta saṁsāreṇa karmāṇi kṛtānyupacitāni yena pañca janmaśatāni mṛtakuṇapa eva mātuḥ kukṣernirgataḥ pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| saṁsāreṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| saṁsāreṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| vārāṇasyāṁ nagaryāmanyatamaḥ śreṣṭhiputraḥ sthavirasakāśe pravrajitaḥ| sa ca sthaviro 'rhan sa rāgaviprahīṇaḥ|| yāvatatra deśe parva samupasthitam| tatastaruṇabhikṣuṇā sthavira utthāpyate| uttiṣṭha gocaragrāmaṁ gamiṣyāva iti|| sthavira āha| vatsādyāpi prātareva gaccha tāvatkuśalapakṣaṁ pratijāgṛhīti|| dvirapi trirapi taruṇābhikṣuṇā sthavira utthāpyate| uttiṣṭha gocaragrāmaṁ gamiṣyāva iti|| dvirapi trirapi sthavira āha| vatsādyāpi prātareva gaccha tāvatkuśalapakṣaṁ pratijāgṛhīti|| tatastena taruṇabhikṣuṇā rasagṛdhreṇa kharaṁ vākkarma niścāritam| mā tvaṁ pañcabhirapi janmaśatairjīvaḥ kośānnirgaccha eṣo 'haṁ nirgata iti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena taruṇabhikṣurayaṁ saṁsāraḥ| yadanenārhato 'ttike cittaṁ pradūṣya kharaṁ vākkarma niścāritaṁ tasya karmaṇo vipākena pañca janmaśatāni mṛtakuṇapa eva mātuḥ kukṣernirgataḥ| nirgateṣu pañca janmaśateṣu idānīmanena manuṣyatvamāsāditam| tatastatsmṛtvā kathayati duḥkhaṁ saṁsāraḥ paramaduḥkhaṁ saṁsāra iti| yadanena vipratisārajātena sthavirasyātyayo deśito brahmacaryavāsaśca paripālitastenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
someti 74|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcitto buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo brāhmaṇa āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī trayāṇāṁ vedānāṁ pāragaḥ sanighaṇṭakaiṭabhānāṁ sākṣaraprabhedānāmitihāsapañcamānāṁ padaśo vyākaraṇaḥ| sa pañca māṇavakaśatāni brāhmaṇakānmantrānpāṭhayati|| tena putrahetoḥ sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārikā jātābhinūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā|| tasyā jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārikāyā nāmeti| jñātaya ūcuḥ| prāyaśo 'smākaṁ putrapautrikayā somanāmāni kriyatte bhavatu dārikāyāḥ someti nāma| somā dārikā unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||
yadā krameṇa mahatī saṁvṛttā sā paṇḍitā vyaktā medhāvinī paṭupracārā smṛtimatī śrutidharā ca| yāvadasyāḥ pitā māṇavakānmantrānpāṭhayati sā śrutamātreṇodgṛhṇāti śrutvā ca teṣāṁ śāstrāṇāṁ pūrvāpareṇa vyākhyānaṁ karoti|| tato 'syā yaśasā sarvā śrāvastī sphuṭā saṁvṛttā tīrthyāścāsyā ahanyahani darśanāyopasaṁkrāmatti tayā ca saha viniścayaṁ kurvatti|| yadā bhagavānanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ tadā śrāvastīmāgataḥ| prāyeṇa ye paṇḍitāḥ paṇḍitasaṁkhyātāḥ te bhagavato darśanāyopasaṁkrāmatti|| tatassā na paśyattī attarjanamāmantrayate| ko 'tra bhavatto heturyenaitarhi śāstravido nopasaṁkrāmattīti|| te kathayatti| bhagavānsarvajñaḥ śākyamunirnāmeha saṁprāptaḥ sarve tatpravaṇāḥ saṁvṛttā iti| tato buddha ityaśrutapūrvaṁ ghoṣaṁ śrutvāsyāḥ sarvaromakūpāhṛṣṭāḥ|| tatra somā dārikā buddhaśabdaśravaṇādbhagavatsakāśamupasaṁkrāttā| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanācca bhagavatpādābhivandanaṁ kṛtvā purastānniṣaṇā dharmaśravaṇāya| atha bhagavānsomāyā dārikāyā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ caturāryasatyasaṁpravedhikīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvā somayā viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam| sā dṛṣṭasatyā mahāprajāpatyāḥ sakāśe pravrajitā|| tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhattī saṁvṛttā traidhātukavītarāgā samaloṣṭakāñcanākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṁvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṁ devānāṁ pūjyā mānyābhivādyā ca saṁvṛttā|| yadā bhagavatā bhikṣubhya ājñā dattā yūyameva bhikṣavo 'nvardhamāsaṁ prāmokṣasūtroddeśamuddiśateti tadā mahāprajāpatyā uddiśatu bhagavānprātimokṣamuddiśatu sugataḥ prātimokṣamiti|| bhagavānāha| na hi bhikṣuṇyastathāgatā arhattaḥ samyaksaṁbuddhāḥ padaśo dharmamuddiśatti| yadi yuṣmākaṁ kāciducchahate sakṛduktaṁ dhārayitumevamahamuddiśeyamiti|| tena khalu samayena sā bhikṣuṇī tasyāmeva parṣadi saṁniṣaṇā saṁnipatitā| atha sā bhikṣuṇī utthāyāsanādyena bhagavāṁstenāñjaliṁ praṇamayya bhagavattametadavocat| uddiśatu bhagavānprātimokṣamuddiśatu sugataḥ prātimokṣamahaṁ sakṛduktaṁ dhārayiṣye|| tato bhagavatā vistareṇoddiṣṭaḥ somayā sakṛdukto dhāritaḥ|| tatra bhagavānbhikṣūnāmantrayate sma| eṣāgrā me bhikṣavo bhikṣuṇīnāṁ mama śrāvikāṇāṁ bahuśrutānāṁ śrutadharīṇāṁ yaduta somā bhikṣuṇī||
bhikṣavaḥ saṁśayajātāssarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta somayā bhikṣuṇyā karmāṇi kṛtānyupacitāni yenāḍhye kule jātābhinūpā darśanīyā prāsādikā śrutidharā ca saṁvṛtteti|| bhagavānāha| somayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| somayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| yāvadanyatarā brāhmaṇadārikā bhagavataḥ kāśyapasya śāsane pravrajitā| tayā tatroddiṣṭaṁ paṭhitaṁ skandhakauśalaṁ pratītyasamutpādakauśalaṁ sthānāsthānakauśalaṁ ca kṛtaṁ na tu śakitaṁ naiṣṭhikaṁ jñānamutpādayituṁ yasyāścopādhyāyikāyāḥ sakāśe pravrajitāsītsā bhagavatā kāśyapena śrutadharīṇāmagrā nirdiṣṭā| tataḥ somayā bhikṣuṇyā maraṇakāle praṇidhānaṁ kṛtam| yathā me upādhyāyikā śrutadharīṇāmagrā nirdiṣṭā evamahamapyanāgate 'dhvani yo 'sau bhagavatā kāśyapenottaro nāma māṇavo vyākṛto bhaviṣyasi tvaṁ mānavavarṣaśatāyuṣi prajāyāṁ śākyamunirnāma tathāgato 'rhansamyaksaṁbuddha iti tasya śāsane pravrajitā bhagavatā śākyamuninā śrutidharīṇāmagrā nirdiśyeya||
bhagavānāha| kiṁ manyadhve bhikṣavo yāsau brāhmaṇadārikā āsīdiyaṁ sā somā bhikṣuṇī| yadanayā praṇidhānaṁ kṛtaṁ tena śrutidharīṇāmagrā nirdiṣṭā| yadanayā tasyoddiṣṭaṁ paṭhitaṁ svādhyāyitaṁ tenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
spadmākṣa iti 66|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| kapilavastunyanyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdha krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putro jāto 'bhinūpo darśanīyaḥ prāsādiko 'bhinīlapadmanetro divyenendranīlamaṇiratnena śirasyābaddhena yena kapilavastu nagaramindranīlavarṇaṁ vyavasthāpitam|| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya padmasadṛśe akṣiṇī tasmādbhavatu dārakasya padmākṣa iti nāmeti| padmākṣo dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmastyāgaruciḥ pradānābhirato mahati tyāge vartate| sa yena yena gacchati tena devamanuṣyaiḥ pūjyate 'bhyarcyate ca||
atha padmākṣo dārako 'pareṇa samayena nyagrodhārāmaṁ gataḥ| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccānena bhagavato 'ttike cittamabhiprasāditaṁ prasādajātaśca bhagavatpādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā padmākṣeṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam| sa dṛṣṭasatyo dānapradānāni dattvā śramaṇabrāhmaṇakṛpaṇavanīpakaduḥkhitānsaṁtarpayitvā mātāpitarāvunajñāpya bhagavacchāsane pravrajitaḥ| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhatvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ|| yāvadasau piṇḍapātapraviṣṭo mahājanakāyenodvīkṣyamāṇo jihreti| atha sa padmākṣo bhagavataḥ sakāśamupasaṁkramya bhagavattaṁ vijñāpayāmāsa| sādhu me bhagavāṁstathā karotu yathā maṇiratnamattardhīyeta|| bhagavānāha| karmajaṁ hyetanna śakyamattardhāpayitumapi tu tathā kariṣyāmi yacchrādvādrakṣyatti nāśrāddhā iti|| tato bhagavatā tathā kṛtam||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta padmākṣeṇa karmāṇi kṛtāni yenaivaṁ maheśākhyo 'rhattvaṁ ca prāptamiti|| bhagavānāha| padmākṣeṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| padmākṣeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa bandhumatīṁ rājadhānīmupaniśritya viharati| yāvadvipaśyī samyaksaṁbuddhaḥ sakalaṁ buddhakāryaṁ kṛtvendhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtastasya rājñā bandhumatā śarīre śarīrapūjāṁ kṛtvā samattayojanaścatūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ| tatrānekāni śatasahasrāṇi kārānkṛtvā svargamokṣaparāyaṇāni bhavatti|| yāvadanyatamaḥ sārthavāho mahāsamudrātsiddhayānapātro 'bhyāgataḥ| tena tatra mahadindranīlakaṁ ratnamānītam| tena vipaśyinaḥ stūpaṁ dṛṣṭvā tathāgataguṇānanusmṛtya tanmaṇiratnaṁ vipaśyinaḥ stūpavarṣasthālyāmupari nibaddham| tasyānubhāvena digvidiśaḥ sarvā nīlākārā avasthitāḥ| padmaiśca pūjāṁ kṛtvā praṇidhānaṁ kṛtamahamapyevaṁ guṇānāṁ lābhī syāmevaṁvidhameva śāstāramārāgayeyaṁ mā virāgayeyamiti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena sārthavāha āsīdayaṁ sa padmākṣaḥ| yattena vipaśyinaḥ stūpe maṇiratnamāropitaṁ tasya karmaṇo vipākenāsya maṇiratnaṁ śirasi prādurbhūtam| yannīlapadmaiḥ pūjā kṛtā tenābhinīlapadmanetraḥ saṁvṛttaḥ| yatpraṇidhānaṁ kṛtaṁ teneha janmanyarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
sthavira iti 92|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe|| anyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā na prasūyate| yāvadbhūyastayaiva sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ| sa prathamagarbho yathāvasthita eva māturudare|| yāvattasyāḥ kramaśo daśa putrā jātāḥ| sa prathamagarbho māturudarastha eva|| yāvadasau gṛhapatipatnī glānyapatitā| sā upasthīyate mūlagaṇḍapattrapuṣpaphalabhaiṣajyena na cāsau vyādhirupaśamaṁ gacchati| yadā cāsyā maraṇāttikī vedanā prādurbhūtā nacireṇa kālaṁ kariṣyatīti tadā tayā svāmī uktaḥ| yatkhalvāryaputra jānīyā mamātra prathamagarbho 'vatiṣṭhate| yadāhaṁ mṛtā bhavāmi tadā dakṣiṇapārśvaṁ śastreṇa ghātayitvā tataḥ prathamasthitaṁ dārakamuddharethā ityuktvā|
sarve kṣayāttā nicayāḥ patanāttāḥ samucchrayāḥ|
saṁyogā viprayogān maraṇāttaṁ hi jīvitam||
ityuktvā kāladharmeṇa saṁyuktā||
tasyāḥ kālagatāyā nīlapītalohitāvadātairvastraiḥ śivikāmalaṅkṛtya śītavanaṁ śmaśānaṁ nītvā jīviko vaidyarāja āhūtaḥ| eṣa ca śabdo rājagṛhe nagare samattato visṛtaḥ| evamamukastriyā iyatti varṣāṇi garbha sthitastasyāścānye daśa putrā jātā na cāsau prathamataramavasthito garbho nirgataḥ| adya jīviko vaidyarājaḥ śastreṇa mṛtāyā udaraṁ ghātayitvā taṁ prathamasthitaṁ dārakamuddhariṣyatīti| taṁ śabdaṁ śrutvā kutūhalādbahūni prāṇiśatasahasrāṇi śītavanaśmaśāne saṁnipatitāni pūraṇaprabhṛtayaśca ṣaṭ chāstṛpratijñāḥ|| tatra bhagavānāyuṣmattamānandamāmantrayate| gacchānanda bhikṣūṇāṁ kathaya bhagavān śmaśānacārikāṁ gattukāmo yo 'dbhutāni draṣṭukāmaḥ sa āgacchatviti|| yāvadbhagavānājñātakauṇḍinyabāṣpamahānāmānirudvaśāriputramaudgalyāyanakāśyapānandarevataprabhṛtibhirmahāśrāvakaiḥ parivṛtaḥ śītavanaśmaśānaṁ gato janakāyena ca bhagavattaṁ dṛṣṭvā vivaraṁ kṛtam|| tatra jīvikena tasyāḥ striyā dakṣiṇaḥ kukṣiḥ pāṭitaḥ| tataḥ svayameva nirgato balipalitacitāṅgaḥ parijīrṇaśarīrāvayavaḥ pariṇatendriyaḥ kṛśo 'lpasthāmo nirgatamātraśca taṁ janakāyamavalokya vācaṁ niścārayati sma| mā bhavatto guruṣu garusthānīyeṣu mātāpitṛṣvācāryopādhyāyeṣu kharāṁ vācaṁ niścārayata mā haivaṁvidhāmavasthāmanubhaviṣyatha| yadahamāmāśayapakkāśayormadhye ṣaṣṭi varṣāṇyuṣitaḥ| ityuktvā tūṣṇīmavasthitaḥ|| tatra bhagavānbhikṣūnāmantrayate sma| tṛpyata bhikṣavaḥ sarvabhavopapattibhyastṛpyata sarvabhavopapattyupakaraṇebhyo yatra nāma caramabhavikasya sattvasyeyamavasthā|| tatra bhagavāṁstaṁ dārakamāmantrayate| sthavirako 'si dāraka|| sthavirako 'haṁ bhagavan|| sthavirako 'si dāraka|| || sthaviraka iti saṁjñā jātā|| tato bhagavatā tadadhiṣṭhānā tathāvidhā dharmadeśanā kṛtā yāṁ śrutvā saṁvignairbahubhiḥ sattvaśatairmahānviśeṣo 'dhigataḥ||
sa ca daśa varṣāṇi gṛhāgāramadhyāsya saptativarṣo bhagavacchāsane pravrajitaḥ| gṛdhrakūṭe parvate pañcaviṁśatyā bhikṣubhiḥ sārdhaṁ varṣā upagataḥ| tatra saṅghasthavireṇa kriyākāraṁ kārito na kenacitpṛthagjanena pracārayitavyamiti|| trayāṇāṁ māsānāmatyayāccaturviṁśatyā bhikṣubhirarhattvaṁ prāptaṁ sthavira ekaḥ pṛthagjana eva| tataḥ saṅghasthavireṇa pracāraṇāyāṁ vartamānāyāṁ subahu paribhāṣya gaṇamadhyānniṣkāsitaḥ| sa śastramādāya kuṭiṁ praviśya rudanbahuvidhaṁ paridevate| āha ca|
ādīptaṁ kānanaṁ sarvaṁ parvatā pi palīkṛtā|
athedaṁ pāpakaṁ cittamadyāpi na vimucyate||
śāttā girinadīśabdāḥ parīttasalilodakāḥ|
athedaṁ pāpakaṁ cittamadyāpi na vimucyate||
ete hyaṇḍajāḥ pakṣiṇo viratā mandaghoṣakāḥ|
athedaṁ pāpakaṁ cittamadyāpi na vimucyate||
pāṇḍupattraṁ vanaṁ hyetacchīrṇapattro vanaspatiḥ|
athedaṁ pāpakaṁ cittamadyāpi na vimucyate||
śastramārādhayiṣyāmi ko nvartho jīvitena me|
kathaṁ pṛthagjano bhūtvā śāstāramupasaṁkrama iti||
atrāttare nāsti kiñcidbuddhānāṁ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturoghottīrṇānāṁ caturṛddhipādacaraṇatalasupratiṣṭhitānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāttānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvasamāpattikuśalānāṁ daśabalināṁ daśadiksamāpūrṇayaśasāṁ daśaśatavaśavartiprativiśiṣṭānāṁ trī rātrestrirdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṁkaṭaprāptaḥ kaḥ saṁbādhaprāptaḥ kaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṁ kasyānavaropitāni kuśalamūlānyavaropayeyaṁ kasya paripakkāni vimocayeyam| āha ca|
apyevātikramedvelāṁ sāgaro makarālayaḥ|
na tu vaineyavatsānāṁ buddho velāmatikramet||
yāvadbhagavatā samanvāhṛtya ṛdyā copasaṁkramya tathāvidhā dharmadeśanā kṛtā yāṁ śrutvā āyuṣmatā sthavirakeṇa idameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ||
tata sthaviro 'rhattvaprāptaḥ samanvāhartuṁ pravṛttaḥ| mamāpi kaścidvineya iti| paśyati pañcamātrāṇi vaṇikchatāni kālikāvātavitrāsitāni apāyādyasanābhimukhāni| mayā tasmādbhayātparitrātavyānīti tena mama vineyā bhaviṣyattīti| tataḥ sthavirakeṇa ṛdyā gatvā tasmādbhayātparitrātāḥ|| tataḥ prasādajātāḥ sarva eva pravrajitā manasikāraścaiṣa dattaḥ| taiḥ sarvaireva yujyamānairghaṭamānairvyāyacchamānaiḥ sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtaṁ teṣāṁ ca guṇeṣu na kaścitpratyakṣaḥ| ṣaḍvargikā avadhyāyituṁ pravṛttāḥ| mahallena bhūtvā pañca sārdhaṁvihāriṇāṁ śatāni upasthāpitāni| ete 'pyevameva vinītā bhaviṣyattīti||
tata āyuṣmānānandaḥ sabrahmacārivatsalaḥ parānugrahapravṛtta āyuṣmattaṁ sthavirakanāmānamudbhāvayitukāmo yenāyuṣmānsthaviranāmā tenopasaṁkrāttaḥ| upasaṁkramyāyuṣmatā sthavireṇa sthaviranāmnā bhikṣuṇā sārdhaṁ saṁmukhaṁ saṁmodanīṁ saṁrañjanīṁ vividhāṁ kathāṁ vyatisāryaikātte niṣaṇaḥ| ekātte niṣaṇa āyuṣmānānandaḥ sthaviraṁ sthavirakanāmānamidamavocat| pṛcchema vayamāyuṣmattaṁ sthaviraṁ sthavirakanāmānaṁ kañcideva pradeśaṁ sacedavakāśaṁ kuryāḥ praśnasya vyākaraṇāya|| āyuṣmannānanda śrutvā te vedayiṣye|| araṇyagatenāyuṣmansthavira bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena katame dharmābhīkṣṇaṁ manasikartavyāḥ|| [āha] araṇyagatenāyuṣmannānanda bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena dvau dharmāvabhīkṣṇaṁ manasikartavyau śamathaśca vipaśyanā ca|| śamatha sthavira āsevito bhāvito bahulīkṛtaḥ kamarthaṁ pratyanubhaviṣyati vipaśyanā āsevitā bhāvitā bahulīkṛtā kamarthaṁ pratyanubhavati|| śamatha āyuṣmannānanda āsevito bhāvito bahulīkṛto vipaśyanāmāgamya vimucyate vipaśyanā āsevitā bhāvitā bahulīkṛtā śamathamāgamya vimucyate| śamathavipaśyanāparibhāvitamāyuṣmannānanda śrutavata āryaśrāvakasya cittaṁ dhātuśo vimucyate|| tatra sthavira katame dhātavaḥ|| yaścāyuṣmannānanda prahāṇadhātuśca nirodhadhātuḥ|| kasya nu sthavira prahāṇātprahāṇadhāturityucyate kasya nirodhānnirodhadhāturityucyate|| sarvasaṁskārāṇāmāyuṣmannānanda prahāṇātprahāṇadhāturityucyate sarvasaṁskārāṇāṁ virāgadhāturityucyate sarvasaṁskārāṇāṁ nirodhānnirodhadhāturityucyate||
athāyuṣmānānanda sthavirasya sthavirakanāmno bhikṣorbhāṣitamabhinandyānumodya yena pañca bhikṣuśatāni tenopasaṁkrāttaḥ| upasaṁkramya pañca bhikṣuśatānīdamavocat| araṇyagatenāyuṣmatto bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena katame dharmā abhīkṣṇaṁ manasikartavyāḥ|| araṇyagatenāyuṣmannānanda bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena dvau dharmāvabhīkṣṇaṁ manasikartavyau śamathaśca vipaśyanā ca|| śamatha āyuṣmatta āsevito bahulīkṛtaḥ kamarthaṁ pratyanubhavati vipaśyanā āsevitā bhāvitā bahulīkṛtā kamarthaṁ pratyanubhavati|| śamatha āyuṣmannānanda āsevito bhāvito bahulīkṛto vipaśyanāmāgamya vimucyate vipaśyanā āsevitā bahulīkṛtā śamathamāgamya vimucyate| śamathavipaśyanāparibhāvitamāyuṣmannānanda śrutavata āryaśrāvakasya cittaṁ dhātuśo vimucyate|| tatra āyuṣmattaḥ katame dhātavaḥ|| yaścāyuṣmannānanda prahāṇadhāturyaśca virāgadhāturyaśca nirodhadhātuḥ|| kasya nvāyuṣmattaḥ prahāṇātprahāṇadhāturityucyate kasya virāgādvirāgadhāturityucyate kasya nirodhānnirodhadhāturityucyate|| sarvasaṁskārāṇāmāyuṣmannānanda prahāṇātprahāṇadhāturityucyate sarvasaṁskārāṇāṁ virāgādvirāgadhāturityucyate sarvasaṁskārāṇāṁ nirodhānnirodhadhāturityucyate|
āyuṣmānānandaḥ pañcānāṁ bhikṣuśatānāṁ bhāṣitamabhinandyānumodya yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvaikātte 'sthāt| ekāttasthita āyuṣmānānando bhagavattamidamavocat| araṇyagatena bhadatta bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena katame dharmā abhīkṣṇaṁ manasikartavyāḥ|| araṇyagatenānanda bhikṣuṇā vṛkṣamūlagatena śūnyāgāragatena dvau dharmābhīkṣṇaṁ manasikartavyau śamathaśca vipaśyanā ca|| śamatho bhadatta āsevito bhāvito bahulīkṛtaḥ kamarthaṁ pratyanubhavati vipaśyanā āsevitā bhāvitā bahulīkṛtā kamarthaṁ pratyanubhavati|| śamatha ānanda āsevito bhāvito bahulīkṛto vipaśyanāmāgamya vimucyate vipaśyanā āsevitā bhāvitā bahulīkṛtā śamathamāgamya vimucyate| śamathavipaśyanāparibhāvitamānanda śrutavata āryaśrāvakasya cittaṁ dhātuśo vimucyate|| tatra bhadatta katame dhātavaḥ|| yaścānanda prahāṇadhāturyaśca nirodhadhātuḥ|| kasya nu bhadatta prahāṇātprahāṇadhāturityucyate kasya virāgādvirāgadhāturityucyate kasya nirodhānnirodhadhāturityucyate|| bhagavānāha| sarvasaṁskārāṇāmānanda prahāṇātprahāṇadhāturityucyate sarvasaṁskārāṇāṁ virāgādvirāgadhāturityucyate sarvasaṁskārāṇāṁ nirodhānnirodhadhāturityucyate|| āścaryaṁ bhadatta yāvacchāstuḥ śrāvakāṇāṁ cārthenārthaḥ padena padaṁ vyañjanena vyañjanaṁ syandate sameti yadutāgrapadaiḥ| tatkasya hetoḥ| ihāhaṁ bhadatta yena sthaviraḥ sthavirakanāmā bhikṣustenopasaṁkrātta upasaṁkramya sthaviraṁ sthavirakanāmānaṁ bhikṣumetamevārthamebhiḥ padairebhirvyañjanaiḥ praśraṁ pṛṣṭavāṁstena mama eṣa evārtha ebhiḥ padairerbhivyañjanaiḥ praśnaṁ pṛṣṭena vyākṛtastadyathaitarhi bhagavatā| so 'hamāyuṣmataḥ sthavirasya sthaviranāmno bhikṣorbhāṣitamabhinandyānumodya yena pañca bhikṣuśatāni tenopasaṁkrātta upasaṁkramya pañca bhikṣuśatātamevārthamebhiḥ padairebhirvyañjanaiḥ praśraṁ pṛṣṭavāṁstairapi mama eṣa evārtha ebhiḥ padairebhirvyañjanaiḥ praśraṁ pṛṣṭairvyākṛtastadyathaitarhi bhagavatā| tadidaṁ bhadatta āścaryaṁ yāvacchāstuḥ śrāvakāṇāṁ cārthenārthaḥ padena padaṁ vyañjanena vyañjanaṁ saṁsyandate sameti yadutāgrapadaiḥ||
kaṁ punastvamānanda sthavirakaṁ bhikṣuṁ saṁjānīyāḥ|| sthavirako bhadatta bhikṣurarhankṣīṇāsravaḥ kṛtakṛtyaḥ kṛtakaraṇīyo 'pahṛtabhāro 'nuprāptasvakārthaḥ parikṣīṇabhavasaṁyojanaḥ samyagājñāsuvimuktacittaḥ| tānyapi bhikṣuśatāni sarvāṇyarhatti kṣīṇāsravāṇi kṛtakṛtyāni kṛtakaraṇīyānyapahṛtabhārāṇyanuprāptasvakārthāni parikṣīṇabhavasaṁyojanāni samyagājñāsuvimuktacittāni||
yadā bhagavatā āyuṣmadānandena sthavirakaste ca bhikṣava udbhāvitāḥ prakāśitāśca tadā bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta sthavirakeṇa karmāṇi kṛtānyupacitāni yena ṣaṣṭi varṣāṇi mātuḥ kukṣāvuṣitaḥ kāni karmāṇi kṛtāni yena dhandhaḥ saṁvṛttaḥ paramadhandhaḥ pravrajya cārhattvaṁ sākṣātkṛtam|| bhagavānāha| sthavirakeṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| sthavirakeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| tatrānyataraḥ śreṣṭhiputraḥ sthavirasakāśe pravrajitaḥ| sa ca sthaviro 'rhan sa rāgaviprahīṇaḥ|| yāvattatra deśe parva pratyupasthitam|| tatastaruṇabhikṣuṇā sthavira utthāpyate| uttiṣṭha gocaragrāmaṁ gamiṣyāva iti|| sthavira āha| vatsādyāpi praga eva gaccha tāvatkuśalapakṣaṁ pratijāgṛhīti|| dvirapi taruṇabhikṣuṇā sthavira utthāpyate| uttiṣṭha gocaragrāmaṁ gamiṣyāva iti|| dvirapi trirapi sthavira āha| vatsādyāpi praga eva gaccha tāvatkuśalapakṣaṁ pratijāgṛhīti|| tatastena taruṇabhikṣuṇā āhāragṛdhreṇa kharaṁ vākkarma niścāritam|| * * * * * * * * * * * *||
* * * * tasya karmaṇo vipākena ṣaṣṭi varṣasahasrāṇi mātuḥ kukṣāvuṣitaḥ| yadabhūddharmamātsaryaṁ tena duḥprajñaḥ kṛcchreṇendriyāṇi paripācitāni| yadanena tatra paṭhitaṁ svādhyāyitaṁ skandhakauśalaṁ pratītyasamutpādakauśalaṁ sthānāsthānakauśalaṁ ca kṛtaṁ tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| tasmāttarhi bhikṣavo vāgduścaritaprahāṇāya vyāyattavyam| ete doṣā na bhaviṣyatti sthavirakasya pṛthagjanabhūtasya eṣa eva guṇagaṇo bhaviṣyati yastasyaivārhattvaṁ prāptasyetyevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
subhadra iti 40|
buddho bhagavānsatkṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiaḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kuśinagaryāṁ viharati sma mallānāmupavartane yamakaśālavane|| atha bhagavāṁstadeva parinirvāṇakālasamaye āyuṣmattamānandamāmantrayate sma| prajñāpayānanda tathāgatasyāttareṇa yamakaśālayoruttarāśirasaṁ mañcamadya tathāgatasya rātryā madhyame nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṁ bhaviṣyatīti| evaṁ bhadattetyāyuṣmānānando bhagavataḥ pratiśrutyāttareṇa yamakaśālayorutarāśirasaṁ mañcaṁ prajñāpya yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvaikātte 'sthāt| ekāttasthita āyuṣmānānando bhagavattamidamavocat| prajñapto bhadatta tathāgatasyāttareṇa yamakaśālayoruttarāśirā mañcaḥ|| atha bhagavānyena mañcastenopasaṁkrāttaḥ| upasaṁkramya dakṣiṇena pārśvena śayyāṁ kalpayati pāde pādamādhāyālokasaṁjñī smṛtaḥ saṁprajānannirvāṇasaṁjñāmeva manasi kurvan||
tena khalu samayena kuśinagaryāṁ subhadraḥ parivrājakaḥ prativasati jīrṇavṛddho mahallakaḥ| sa viṁśatiśatavayaskaḥ kauśināgarāṇāṁ mallānāṁ satkṛto gurukṛto mānitaḥ pūjito 'rhansaṁmataḥ| aśraupītsubhadraḥ parivrājako 'tra śramaṇasya gautamasya rātryā madhyame yāme anupadhiśeṣe nirvāṇadhātau parinirvāṇaṁ bhaviṣyatyasti ca dharmeṣu kāṅkṣāyitatvamāśā ca me saṁtiṣṭhate pratibalaśca me sa bhagavāngautamaḥ tatkāṅkṣāyitatvaṁ prativinodayitum| śrutvā ca punaḥ kuśinagaryā niṣkramya yena yamakaśālavanaṁ tenopasaṁkrāntaḥ||
tena khalu samayenāyuṣmānānando bahirvihārasyā 'bhyavakāśe caṅkame caṅkamyate| adrākṣītsubhadraḥ parivrājaka āyuṣmattamānandaṁ dūrādeva dṛṣṭvā ca punaryenāyuṣmānānandastenopasaṁkrāttaḥ| upasaṁkramyāyuṣmatānandena sārdhaṁ saṁmukhaṁ saṁmodanīṁ saṁrañjanīṁ vividhāṁ kathāṁ vyatisāryaikātte 'sthāt| ekāttasthitaḥ subhadraḥ parivrājaka āyuṣmattamānandamidamavocat| śrutaṁ me bho ānandādya śramaṇasya gautamasya rātryāṁ madhyame yāme nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṁ bhaviṣyatyasti ca me dharmeṣu kāṅkṣāyitatvamāśā ca me saṁtiṣṭhate pratibalaśca me sa bhagavāngautamastatkāṅkṣāyitatvaṁ prativinodayitum| sacedbhavata ānandāstyaguru praviśema pṛcchema kañcideva pradeśaṁ śacedavakāśaṁ kuryātpraśnavyākaraṇāya|| ānandāha| alaṁ subhadra mā bhagavattaṁ viheṭhaya śrāttakāyo bhagavānklāttakāyaḥ sugataḥ|| dvirapi trirapi subhadraḥ parivrājaka āyuṣmattamānandamidamavocat| śrutaṁ bho ānandādya śramaṇasya gautamasya rātryā madhyame yāme anupadhiśeṣe nirvāṇadhātau parinirvāṇaṁ bhaviṣyatyasti ca me dharmeṣu kāṅkṣāpitatvamāśā ca me saṁtiṣṭhate pratibalaśca me bhagavāngautamastatkāṅkṣāyitatvaṁ prativinodayitum| sacedbhavata ānandāstyaguru praviśema pṛcchema kañcideva sacedavakāśaṁ kuryātpraśrasya vyākaraṇāya|| dvirapi trirapi āyuṣmānāndaḥ subhadraṁ parivrājakamidamavocat| alaṁ subhadra mā tathāgataṁ viheṭhaya śrāttakāyo bhagavānklāttakāyaḥ sugataḥ|| punarapi subhadraḥ parivrājaka āyuṣmattamānandamidamavocat| śrutaṁ bho ānanda purāṇānāṁ parivrājakānāmattikājjīrṇānāṁ vṛddhānāṁ mahatāṁ caraṇācāryāṇāṁ kadācitkarhicittathāgatā arhattaḥ samyaksaṁbuddhā loke utpadyate tadyathā uḍumbaraṁ puṣpaṁ tasya cādya bhagavato gautamasya rātryā madhyame yāme anupadhiśeṣe nirvāṇadhātau parinirvāṇaṁ bhaviṣyati asti ca me dharmeṣu kāṅkṣāyitatvamāśā ca me saṁtiṣṭhate pratibalaśca me sa bhagavāngautamastatkāṅkṣāyitatvaṁ prativinodayitum| sacedbhavata ānandāstyaguru praviśema pṛcchema kañcideva pradeśaṁ sacedavakāśaṁ kuryātpraśnavyākaraṇāya|| punarapyāyuṣmānānandaḥ subhadraṁ parivrājakamidamavocat| alaṁ subhadra mā tathāgataṁ viheṭhaya śrāttakāyo bhagavānklāttakāyaḥ sugataḥ||
imāṁ ca punarāyuṣmata ānandasya subhadreṇa parivrājakena sārdhamattarākathāṁ viprakṛtāmaśrauṣodbhagavāndivyena śrotreṇa viśuddhenātikrāttamānuṣeṇa śrutvā ca punarāyuṣmattamānandamidamavocat| alamānanda mā subhadraṁ parivrājakaṁ vāraya praviśatu pṛcchatu yadyadevākāṅkṣati| ayaṁ me paścimo bhaviṣyati anyatīrthikaparivrājakaiḥ sārdhamattarākathāsamudāhāraḥ ayañca me caramo bhaviṣyati sākṣācchrāvakāṇāmehibhikṣukayā pravrajitānāṁ yaduta subhadraḥ parivrājakaḥ|| atha subhadraḥ parivrājako bhagavatā kṛtāvakāśo hṛṣṭatuṣṭapramudita udagraprītisaumanasyajāto yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavatā sārdhaṁ saṁmukhaṁ saṁmodanīṁ saṁrañjanīṁ vividhāṁ kathāṁ vyatisāryaikātte niṣaṇaḥ| subhadraḥ parivrājako bhagavattamidamavocat| yānīmāni bho gautama pṛthagloke tīrthyāyatanāni tadyathā pūraṇaḥ kāśyapo māskarī gośālīputraḥ sañjayī vainūṭīputro 'jitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātaputraḥ pratyajñāsiṣurme svāṁ svāṁ pratijñāṁ* * * * * *
atha bhagavāṁstasyāṁ velāyāṁ gāthāṁ bhāṣate|
ekānnatriṁśatko vayasā subhadra yatprāvrajaṁ kiṁ kuśalaṁ gaveṣī|
pañcāśadvarṣāṇi samādhikāni yasmāhaṁ pravrajitaḥ subhadra||
śīlaṁ samādhiścaraṇaṁ ca vidyā caikāgratā cetaso bhāvitā me|
āryasya dharmasya pradeśavaktā ito bahirvai śramaṇo 'sti nānyaḥ||
yasya subhadra dharmavinaye āryāṣṭāṅgo mārgo nopalabhyate prathamaḥ śramaṇastatra nopalabhyate dvitīyastṛtīyaścaturthaḥ śramaṇastatra nopalabhyate| yasmiṁstu subhadra dharmavinaye āryāṣṭāṅgo mārga upalabhyate prathamaḥ śramaṇastatropalabhyate dvitīyastṛtīyaścaturthaḥ śramaṇastatropalabhyate| asmiṁstu subhadra dharmavinaye āryāṣṭāṅgo mārga upalabhyate| iha prathamaḥ śramaṇa upalabhyate iha dvitīya iha tṛtīya iha caturtho na sattīto bahiḥ śramaṇā vā brāhmaṇā | śūnyāḥ parapravādāḥ śramaṇai brāhmaṇairvā| evamatra parṣadi samyaksiṁhanādaṁ nadāmi||
asminkhalu dharmaparyāye bhāṣyamāṇe subhadrasya parivrājakasya virajo vigatamalaṁ dharmeṣu dharmacakṣurutpannam|| atha subhadraḥ parivrājako dṛṣṭadharmā prāptadharmā paryavagāḍhadharmā tīrṇakāṅkṣastīrṇavicikitso 'parapratyayo 'nanyaneyaḥ śāstuḥ śāsadharmeṣu vaiśāradyaprāpta utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yenāyuṣmānānandastenāñjaliṁ praṇamyāyuṣmattamidamavocat| lābhā bhadattānandena sulabdhā yadbhagavatānando mahācāryeṇa mahācāryāttevāsikābhiṣekeṇābhiṣiktaḥ| api tvasmākamapi syurlābhāḥ sulabdhā yadvayaṁ labhemahi svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam|| athāyuṣmānānando bhagavattamidamavocat| ayaṁ bhadatta subhadraḥ parivrājaka ākāṅkṣate svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvam|| tatra bhagavānsubhadraṁ parivrājakamāmantrayate| ehi bhikṣo cara brahmacaryam|| saiva tasyāyuṣmataḥ pravrajyābhūtsopasampatsa bhikṣubhāvaḥ||
evaṁ pravrajitaḥ sa āyuṣmāneko vyapakṛṣṭo 'pramatta ātāpī prahitātmā vyahārṣīt| eko vyapakṛṣṭo 'pramatta ātāpī prahitātmā viharanyadarthaṁ kulaputrāḥ keśaśmaśru avatārya kāṣāpāṇi vastrāṇyācchādya samyageva śraddhayā agārādanāgārikāṁ pravrajatti tadanuttaraṁ brahmacaryaparyavasānaṁ dṛṣṭa eva dharme svayamabhijñayā sākṣātkṛtyopasaṁpadya pravedayate| kṣīṇā me jātiruṣitaṁ brahmacaryaṁ kṛtaṁ karaṇīyaṁ nānyamasmādbhavaṁ prajānāmi| ājātavānāyuṣmānarhanbabhūva subimuktaḥ|| athāyuṣmataḥ subhadrasyārhattvaprāptasya vimuktisukhaṁ pratisaṁvedayata etadabhavat| na mama pratinūpaṁ syādyadahaṁ śāstāraṁ parinirvāpayattaṁ paśyeyaṁ yannvahaṁ tatprathamataraṁ parinirvāpayeyamiti|| tatrāyuṣmānsubhadraḥ prathamataraṁ parinirvṛtaḥ tataḥ paścādbhagavān||
yadā bhagavatā paścimaśayanopagatena dharmoparodhikāyāṁ vedanāyāṁ vartamānāyāṁ chidyamāneṣu dharmeṣu mucyamāneṣu saṁdhiṣu subhadro 'rhattve pratiṣṭhāpito bahavaśca kauśīnāgarā mallādharme niyuktā tadā bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| āścaryaṁ bhadatta yadayaṁ subhadraḥ parivrājako bhagavatā chidyamāneṣu dharmeṣu mucyamānāsu saṁdhiṣu saṁsāravāgurāyā mocayitvā yāvadatyattaniṣṭhe nirvāṇe pratiṣṭhāpita iti|| bhagavānāha| kimatra bhikṣava āścaryaṁ yadidānīṁ mayā vigatarāgeṇa vigatadveṣeṇa vigatamohena parimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ subhadraḥ parivrājakaḥ saṁsāravāgurāyā mocayitvā yāvadatyattaniṣṭhe nirvāṇe pratiṣṭhāpito yattu mayātīte 'dhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsainūhāpohavirahite tiryagyonāvupapannena svajīvitaparityāgena subhadraḥ paritrātaḥ kauśīnāgarāśca mallāstacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani anyatarasyāṁ parvatadaryāṁ mṛgayūthaḥ prativasati anekamṛgasahasraparivāraḥ paṇḍito vyakto medhāvī tacca mṛgayūthaṁ lubdhakena vicārya rājñe niveditam|| tato rājñā caturaṅgeṇa balakāyena nirgatya tanmṛgayūthaṁ sarvaṁ kaṭīkṛtam|| tato yūthapateretadabhavat| yadyahamidānīmimānna rakṣiṣyāmi yadyaiva te sarve na bhaviṣyattīti|| tato yūthapatiḥ samattato vyavalokayitumārabdhaḥ katamena pradeśenāsya mṛgakulasya nissaraṇaṁ syāditi| sa paśyati tasyāṁ parvatadaryāṁ nadīṁ vahamānāṁ sā ca nadī ahāryahāriṇī śīghrasrotāste ca mṛgā durbalāḥ|| tato yūthapatiḥ sahasā tāṁ nahīmavatīrya madhye sthitvā śabdamudīrayati| āgacchattu bhavatta etasmātkūlādutplutya mama pṛṣṭhe pādānsthāpayitvā paratra kūle pratitiṣṭhata| anenopāyena jīvitaṁ vaḥ paśyāmyato 'nyathā maraṇamiti|| tatastairmṛgaistathaiva kṛtam|| atha tasya pṛṣṭhe kṣuranipātāttvak chinnā māṁsarudhirāsthi rvyavasthito na cāsya vyavasāyo nivṛttaḥ tadgatakāruṇyo mṛgāṇāmattike|| tataḥ sarveṣu laṅghiteṣu pṛṣṭhato 'valokayituṁ pravṛttaḥ mā kaścidatrālaṅghito bhaviṣyatīti| sa paśyati mṛgaśāvakamekamalaṅghi| tato yūthapatiśchidyamāneṣu marmasua mucyamānāsu saṁdhiṣu iṣṭajīvitamagaṇayitvā kūlamuttīrya mṛgaśāvakaṁ pṛṣṭhamadhirohya nadīmuttārya kūle sthāpayitvā taṁ mṛgagaṇamuttīrṇa dṛṣṭvā maraṇakāle praṇidhiṁ kartumārabdhaḥ| yathā me ime mṛgā ayaṁ ca mṛgaśāvaka iṣṭena jīvitenācchāditā vyasanātparitrātā evamapyahamanāgate 'dhvani anuttarāṁ samyaksaṁbodhimabhisaṁbudhyaitānsaṁsāravāgurāyā mocayeyamiti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena mṛgapatirāsīdahaṁ saḥ| mṛgā ime kauśīnāgarā mallā mṛgaśāvako 'yameva subhadraḥ||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddha bhagavattaṁ papracchaḥ| kāni bhadatta subhadreṇa karmāṇi kṛtāni yena paścimaḥ sākṣācchrāvakāṇāmiti|| bhagavānāha| subhadreṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni na bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyate śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani asminneva bhadrake kalpe viṁśatisahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| atha bhagavataḥ kāśyapasya samyaksaṁbuddhasya bhāgineyo 'śoko nāmnā| sa bhagavatsakāśe mokṣārthī pravrajitaḥ| sa svādhīnaṁ mokṣaṁ manyamāno na vyāyacchate|| yāvaddīrghakālaprakarṣeṇāśoko janapade varṣoṣitaḥ| bhagavāṁśca kāśyapaḥ samyaksaṁbuddhaḥ sakalaṁ buddhakāryaṁ kṛtvā indhanakṣayādivāgniḥ paścimaśayanopagataḥ aśokaśca bhikṣuraśokasyādhastātpratisaṁlīno babhūva|| atha yā devatā tasminnaśokavṛkṣe vyuṣitā sā bhagavataḥ kāśyapasya samyaksaṁbuddhasya parinirvāṇaṁ śrutvā rodituṁ pravṛttā| tasyā rudattyā 'śrubindavo 'śokasya kāye nipatituṁ pravṛttāḥ|| athāśoka ūrdhvamukhastāṁ devatāṁ rudattīmāha| kimarthaṁ devate rudyata iti|| devatovāca| adya rātryā madhyame yāme bhagavataḥ kāśyapasya samyaksaṁbuddhasya parinirvāṇaṁ bhaviṣyatīti|| athāśoko devatāvacanamupaśrutya marmaviddha iva pracalitavān| so 'pi karuṇakaruṇaṁ rodituṁ pravṛttaḥ|| tato devatayā pṛṣṭaḥ kimarthaṁ rodiṣīti|| aśoka uvāca| jjñātiviyogācca| kāśyapo me samyaksaṁbuddho mātulaḥ| so 'haṁ visrabdhavihārī na vyāyatavān dūre cāsāvahaṁ ca pṛthagjanaḥ| apakṛṣṭatvādadhvano na śakṣyāmi viśeṣamadhigattumiti|| devatovāca| yadi punarahaṁ bhavattaṁ bhagavatsakāśamupanayeyaṁ kiṁ śakyamiti|| aśoka uvāca| tathā hi me buddhiḥ paripakkā yathā sahadarśanādeva bhagavataḥ <śakṣyāmi> viśeṣamadhigattumiti|| tato devatayā aśoko bhagavatsakāśamṛdyanubhāvānnītaḥ| tasya bhagavaddarśanātprasāda utpannaḥ prasādajātasya ca bhagavatā kāśyapena tathāvidho dharmo deśitaḥ yacchravaṇādarhattvaṁ sākṣātkṛtaṁ prathamataraṁ cāyuṣmānaśokaḥ parinirvṛtaḥ tato bhagavānkāśyapaḥ samyaksaṁbuddhaḥ||
tataḥ sā devatā āyuṣmato 'śokasya parinirvāṇaṁ dṛṣṭvā prītimutpādayāmāsa cittayati ca| yaḥ kaścidanenāyuṣmatā viśeṣo 'dhigataḥ sarvaḥ sa māgamya| evamapyahamanāgate 'dhvani yo 'sau bhagavatā kāśyapena uttaro nāma māṇavo vyākṛto bhaviṣyasi tvaṁ mānavavarṣaśatāyuṣi prajāyāṁ śākyamunirnāma tathāgato 'rhansamyaksaṁbuddha iti tasyāhameva paścimaśayanopagatasya caramaḥ sākṣācchrāvakāṇamehibhikṣuka bhaveyaṁ pūrvataraṁ ca bhagavataḥ parinirvā tato bhagavānśākyamuniriti||
bhagavānāha| kiṁ manyadhve bhikṣavo yāsau devatāyaṁ sa subhadraḥ| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yatkalyāṇamitrā vihariṣyāmaḥ kalyāṇasahāyāḥ kalyāṇāsaṁparkā na pāpamitrā na pāpasahāyā na pāpasaṁparkā ityevaṁ vo bhikṣavaḥ śikṣitavyam||
athāyuṣmānānando bhagavattamidamavocat| iha mama bhadattaikākino rahogatasya pratisaṁlīnasyaivaṁ cetasi cetaḥparivitarka udapādi| upārdhamidaṁ brahmacaryasya yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṁparko na pāpamitratā na pāpasahāyatā na pāpasaṁparka iti|| mā tvamānandaivaṁ voca upārdhamidaṁ brahmacaryasya yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṁparko na pāpamitratā na pāpasahāyatā na pāpasaṁparka iti| sakalamidamānanda kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṁparko na pāpamitratā na pāpasahāyatā na pāpasaṁparkaḥ| tatkasya hetoḥ| māṁ hyānanda kalyāṇamitramāgamya jātidharmāṇaḥ sattvā jātidharmatāyāḥ parimucyatte jarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmāṇaḥ sattvā upāyāsadharmatāyāḥ parimucyatte| tadanenaiva te ānanda paryāyeṇa veditavyaṁ yatsakalamidaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṁparko na pāpasahāyatā na pāpamitratā na pāpasaṁparka ityevaṁ te ānanda śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
daśamo vargaḥ||
subhūtiriti 91|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme|| yadā bhagavatānuttarāṁ samyaksaṁbodhimabhisaṁbudhya śrāvakā niyuktāsteṣu teṣu janapadeṣu vineyajanānugrahārthaṁ tadā ye 'dhyāyinaste sumerupariṣaṇḍāyāṁ dhyānaparā sthitāḥ|| yāvatsuparṇipakṣirājena mahāsamudrānnāgapotalaka uddhṛtaḥ| sa taṁ sumerupariṣaṇḍāyāmāropya bhakṣayitumārabdhaḥ| tato nāgapotalako jīvitādyaparopyamāṇo mahāśrāvakāṇāmattike cittamabhiprasādya kālagataḥ||
sa kālaṁ kṛtvā śrāvastyāṁ bhūtirnāma brāhmaṇastasyāgramahiṣyāḥ kukṣāvupapannaḥ| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādikaḥ| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya pitā bhūtistasmādbhavatu dārakasya subhūtiriti nāmeti|| subhūtirdāraka unnīto vardhito mahānsaṁvṛttaḥ|| sa pūrveṇa hetubalādhānenātīvaroṣaṇaḥ krodhaparyavasthānabahulo mātāpitṛbhyāmātharvaṇādvinivartya ṛṣiṣu pravrājitaḥ| sa ca tatra dhyānaparaḥ saṁyato 'nyataradvanaṣaṇḍamupaniśritya viharati| tatra ca vanaṣaṇḍe devatā prativasati dṛṣṭasatyā| tasyāḥ kāruṇyamutpannam| ayaṁ kulaputraḥ krodhaparyavasthānabahalo viśeṣaṁ nādhigacchati yannvahamenaṁ bhagavaddarśane niyojayeyamiti|| tatastayā devatayā subhūteḥ purastādbuddhasya varṇo bhāṣito dharmasya ca saṅghasya ca| tataḥ subhūterbhagavaddarśanahetorabhilāṣa utpannaḥ| tato devatayā ṛdvyānubhāvādbhagavatsakāśamupanītaḥ|| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccāsya yo 'bhūtsattveṣvāghātaḥ sa prativigataḥ| tataḥ prasādajāto bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇṇo dharmaśravaṇāya| tasya bhagavatāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā subhūtinā kulaputreṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam| sa dṛṣṭasatyo bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānena maitrībhāvanayā cittaṁ damayitvā sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ||
tatra āyuṣmānsubhūtiḥ samanvāhartuṁ pravṛttaḥ kuto 'haṁ cyutaḥ kutropapannaḥ kena karmaṇeti| paśyati pañca jātiśatāni nāgebhyaścyuto nāgeṣvevopapannaḥ| tasya buddhirutpannā| mayātīva evaṁvidho dveṣapratyayopasaṁbhāraḥ kṛto yenāhaṁ pañca janmaśatāni nāgeṣūpannastenaiva hetunā mahadyasanamanubhūtavān| idānīṁ punastathā kariṣyāmi yatpareṣāmattike dveṣopasaṁbhāro notpatsyate yena samanvāgataḥ kāyasya bhedādapāyaṁ durgatiṁ vinipātaṁ narakeṣūpapadyate|| so 'raṇyapratipadaṁ samādāya vartate| yadā saṅghe vā grāme vā deśe vā janapade vā bhikṣāhetorvihartukāmo bhavati tadā pūrvataraṁ gocaramavalokayati| mā māṁ kaścitkāraṇena dṛṣṭvā cittaṁ pradūṣayiṣyati attataḥ kuttapipīlakā apīti| sa tānīryāpathena praśritenābhiramayati| tena teṣāṁ sattvānāṁ cittaprasādo bhavati| evaṁvidhāṁ so 'rha 'pyapatrapāmanubhavatīti|| tata āyuṣmataḥ subhūterbuddhirutpannā| yannvahamidānīṁ mahājanānugrahārthaṁ kuryāmiti| tatastena ṛdyā pañca suparṇiśatāni nirmitāni dṛṣṭvā nāgā bhītāstrastāḥ saṁvignā itaścāmutaśca saṁbhrāttāḥ| tataḥ subhūtinā ṛddhibalena punaḥ paritrātāḥ| tatasteṣāṁ prasannacittānāṁ maitrī vyapadiṣṭā|| punarapi mahāttaṁ nāganūpamabhinirmāya pañca garuḍaśatānyabhidrutāni| teṣāmapi bhītānāṁ maitrī vyapadiṣṭā|| evaṁ tena nāgānāṁ garuḍānāṁ ca pañca kulaśatāni vinītāni||
tatra bhagavānbhikṣūnāmantrayate sma| eṣo 'gro me bhikṣavo bhikṣūṇāṁ mama śrāvakāṇāmaraṇāvihāriṇāṁ yaduta subhūtiḥ kulaputraḥ||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta subhūtinā karmāṇi kṛtāni yenāraṇāvihāriṇāmagro nirdiṣṭa iti|| bhagavānāha| subhūtinaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| subhūtinā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| tatrāyaṁ pravrajito babhūva| tatrānena dānapradānāni daśa varṣasahasrāṇi brahmacaryavāsaḥ paripālitaḥ praṇidhānaṁ ca kṛtam| anenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena ca yo 'sau bhagavatā kāśyapena uttaro nāma māṇavo vyākṛto bhaviṣyasi tvaṁ mānavavarṣaśatāyuṣi prajāyāṁ śākyamunirnāma tathāgato 'rhansamyaksaṁbuddha iti tasyāhaṁ śāsane pravrajyāraṇāvihāriṇāmagraḥ syāmiti||
kāni karmāṇi kṛtāni yena nāgeṣūpapannaḥ|| aprahīṇatvātkleśānāmudrāttatvādindriyāṇāmaparyattīkṛtatvātkarmapathānāṁ śaikṣāśaikṣabhikṣu<ṣu> cittaṁ pradūṣyāśīviṣavādena samudācaritāḥ| tena nāgeṣūpapannaḥ| yattena dānapradānāni dattāni brahmacaryavāsaḥ paripālitastenedānīmarhattvaṁ sākṣātkṛtamaraṇāvihāriṇāṁ cāgro nirdiṣṭaḥ| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
sugandhiriti 62|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| kapilavastunyanyatamaḥ kulaputraḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putro jāto abhinūpo darśanīyaḥ prāsādiko atikrātto mānuṣavarṇamasaṁprāptaśca divyaṁ varṇam| tasya mukhānnīlotpalagandho vāti sarvaśarīrāccandanagandhaḥ|| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuryasmādasya mukhānnīlotpalagandho vāti śarīrāccandanagandhastasmādbhavatu dārakasya sugandhiriti nāmeti|| sugandhirdārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam|| sa pūrvahetubalādhānācchrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ| yadā sugandhirdārakaḥ keyūrahārakaṭakālaṅkṛto vīthīmavatarati tadā candanagandhena sarvaṁ nagaramāpūrayati janakāyaśca divyaṁ gandhamāghrāya paraṁ vismayamāpadyate evaṁ cāha| aho puṇyānāṁ sāmarthyamiti||
yāvadapareṇa samayena sugandhirdārako nyagrodhārāmaṁ gataḥ| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccānena bhagavato 'ttike cittaṁ prāsāditaṁ prasādajātaśca bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā sugandhidārakeṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam| sa dṛṣṭasatyo mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratiṁsavitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ|
bhikṣavaḥ saṁśayajātāssarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta sugandhinā karmāṇi kṛtāni yenāsya mukhānnīlotpalagandho vāti sarvaśarīrāccandanagandhaśca|| bhagavānāha| sugandhinaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa bandhumatīṁ rājadhānīmupaniśritya viharati| yāvadvipaśyī samyaksaṁbuddhaḥ sakalaṁ buddhakāryaṁ kṛtvā indhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtastato rājñā bandhumatā bhagavataḥ śarīre śarīrapūjāṁ kṛtvā samattayojanastūpaścatūratnamayaḥ pratiṣṭhāpitaḥ krośamuccatvena stūpamahaśca prajñaptaḥ| tatrānyatamena gṛhapatinā prasādajātena vicitrairgandhaiḥ pralepaṁ dattvā dhūpapuṣpārcanaṁ kṛtvā praṇidhānaṁ kṛtam| anenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena evaṁvidhānāṁ guṇānāṁ lābhī bhaviṣyāmyevaṁvidhameva śāstāramārāgayeyaṁ mā virāgayeyamiti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena gṛhapatirāsīdayaṁ sa sugandhiḥ| yadanena vipaśyinaḥ samyaksaṁbuddhasya stūpe kārāḥ kṛtāstena sugandhassaṁvṛttaḥ| yatpraṇidhānaṁ kṛtaṁ teneha janmanyarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
sumanā iti 82|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigrahovaiśravaṇadhanasamudito | tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putrāḥ prajāyatte ca mriyatte ca|| tasmiṁśca gṛhe sthaviro 'niruddhaḥ kulopagataḥ| tato gṛhapateriyaṁ buddhirutpannā| ayaṁ sthavirāniruddho vipākamaheśākhyaḥ| etaṁ tāvadāyāciṣye yadi me putro jāyate asya paścācchramaṇaṁ dāsyāmīti|| tato gṛhapatinā sthavirāniruddho 'ttargṛhe bhaktenopanimantritaḥ| tataḥ piṇḍakena pratipādyāyācitaḥ sthavira yadi me putro jāto jīvati sthavirasya paścācchramaṇaṁ dāsyāmīti|| sthavirāniruddhenoktamevamastu kiṁ tu smartavyā te pratijñeti|
yāvadapareṇa samayena patnyā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā| tasyāḥ kāyātsurabhirgandhaḥ pravāti| yāvannavānāṁ māsānāmatyayātprasūtā| dārako jāto abhinūpo darśanīyaḥ prāsādiko divyasumanaḥkañcikayā prāvṛtaḥ| tasya jātau jātimahaṁ kṛtvā sumanā iti nāmadheyaṁ vyavasthāpitam| tataḥ sthavirāniruddhamattargṛhe bhaktenopanimatrya sa dārako niryātitaḥ| tataḥ sthavirāniruddhenāsmai kāṣāyāṇi dattāni āśīrvādaśca dīrghāyurbhavatviti||
yadā saptavarṣo jātastadā mātāpitṛbhyāṁ sthavirāya dattaḥ| tataḥ sthavirāniruddhena pravrājya manasikāro dattaḥ| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇadarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ| sa ca tīkṣṇendriyo yadā pāṁsukūlaṁ pratisaṁskaroti tadā ekaikasmin sūcīpradeśe aṣṭau vimokṣānsamāpadyate ca vyuttiṣṭhate ca||
yāvadapareṇa samayena sthavirāniruddhenokto gaccha putraka nadyā ajiravatyā udakamānayeti| tataḥ sumanāḥ śramaṇoddeśo ghaṭamādāyājiravatīmavatīrṇaḥ| tatra snātvā udakasya ghaṭaṁ pūrayitvā vihāyasaṁ prasthitaḥ| agrato ghaṭo gacchati tataḥ sumanāḥ śramaṇoddeśaḥ|| tasmiṁśca samaye bhagavānpratisaṁlayanādyutthāya catasṛṇāṁ parṣadāṁ dharmaṁ deśayati| tatra bhagavānāyuṣmattaṁ śāriputramāmantrayate| imaṁ paśya śāriputra śramaṇoddeśamāgacchattamudakasya ghaṭaṁ pūrayitvā smṛtimattaṁ susamāhitendriyam|
hitvā rāgaṁ ca dveṣaṁ ca abhidhyāṁ ca virāgayan|
ghārayannimaṁ dehaṁ śobhate udahārakaḥ||
yadā bhagavatā sumanāḥ śramaṇoddeśo bhikṣusaṅghasya purastātstutaḥ praśastaśca tadā bhikṣūṇāṁ saṁdeho jātaḥ| kāni bhadatta sumanasā karmāṇi kṛtānyupacitāni yenābhinūpo darśanīyaḥ prāsādiko divyayā ca sumanasāṁ kañcukayā prāvṛto jātastīkṣṇendriyo 'rhattvaṁ ca prāptamiti|| sumanasaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| sumanasā tāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa bandhumatīṁ rājadhānīmupaniśritya viharati|| yāvadanyatamaḥ sārthavāhastasya taruṇāvasthāyāṁ pravrajyācittamutpannam tena na śakitaṁ pravrajitum| yadā vṛddho bhūtastadā tasya vipratisāro jāto na me śobhanaṁ kṛtaṁ yadahaṁ bhagavacchāsane na pravrajita iti| tatastena keśanakhastūpe sumanaḥpuṣpāropaṇaṁ kṛtaṁ vipaśyī ca samyaksaṁbuddhaḥ saśrāvakasaṅghaḥ piṇḍakena pratipāditaḥ| pādayornipatya praṇidhānaṁ kṛtam| anenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena cānāgatānsamyaksaṁbuddhānārāgayeyaṁ yasya ca śāsane pravrajeyaṁ tatra daharāvasthāyāmāryadharmānadhigaccheyamiti|| bhūyaḥ kāśyape bhagavati pravrajito babhūva| tatrānena daśa varṣasahasrāṇi vrahmacaryāvāsaḥ paripālitaḥ| tenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
sunūpa iti 35|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavahairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| yadā bhagavānpratisaṁlayanādyutthāya catasṛṇāṁ parṣadāṁ madhuramadhuraṁ dharmaṁ deśayati kṣaudraṁ madhvivāneḍakarmanekaśatā parṣadbhagavataḥ sakāśānmadhuramadhuraṁ dharmaṁ śṛṇotyaniñjamānairindriyaistadā bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| paśya bhadatta yāvaddharmaratnasyāmī bhājanabhūtāḥ sattvā ādareṇa śrotavyaṁ manyatta iti|| bhagavānāha| yathā tathāgatena bhikṣava ādarajātena dharmaḥ śrutaścodgṛhītaśca tacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye|
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāṁ sunūpo nāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannamakhilamakaṇṭhakamekaputrakamiva rājyaṁ pālayati| sa ca rājā śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate| tasya ca rājñaḥ sundarikā nāma devī abhinūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā sundarakaśca nāmnā ekaputra iṣṭaḥ kāttaḥ priyo manāpaḥ kṣātto 'pratikūlaḥ|| athāpareṇa samayena rājñaḥ sunūpasya dharme 'bhilāṣa utpannaḥ| tena sarve 'mātyāḥ saṁnipātyoktāḥ paryeṣata me grāmaṇyo dharmāndharmo me rocata iti| tataste 'mātyāḥ kṛtakarapuṭā rājānaṁ vijñāpayatti| durlabho mahārāja dharmaḥ| śrūyate mahārāja buddhānāṁ loke utpādāddharmasyotpādo bhavatīti|| tato rājñā suvarṇapiṭakaṁ dhvajāgre baddhvā sarvavijite ghaṇṭāvaghoṣaṇaṁ kāritaṁ yo me dharmaṁ vakṣyati tasyemaṁ suvarṇapiṭakaṁ dāsyāmi mahatā ca satkāreṇa satkariṣyāmīti|| tato bahavaḥ kālā atikrāttā na ca kaściddharmadeśaka upalabhyate| tataḥ sa rājā dharmahetorutkaṇṭhati paritapyati||
śakrasya ca devānāmindrasyādhastājjñānadarśanaṁ pravartate| sa paśyati rājānaṁ dharmahetorvihanyamānan| tasyaitadabhavat| yannvahaṁ sunūpaṁ rājānaṁ mīmāṁseyeti|| tato yakṣanūpamātmānamabhinirmāya vikṛtakaracaraṇanayano 'nekapariṣanmadhyagataṁ rājānametadavocat| nanu dharmābhilāṣī bhavānahaṁ te dharmaṁ vakṣyāmīti|| tato dharmaśravaṇātprītiprāmodyajāto rājā yakṣametaduvāca| brūhi guhyaka dharmānśroṣyāmīti|| guhyaka uvāca| sukhitasya bata mahārāja dharmā abhilasatti bubhukṣito 'smi bhojanaṁ tāvanme prayaccheti|| tacchrutvā rājā pauruṣeyānāmantrayāmāsa| ānīyattāmasya bhakṣyabhojyaprakārā iti|| yakṣa āha| sadyohatarudhiramāṁsabhakṣyo 'hametaṁ me sundaramekaputrakaṁ prayaccheti| śrutvā rājā paraṁ viṣādamāpannaḥ kadācitkarhicinme 'dya dharmaśabda āsāditaḥ so 'pyanardheṇa mūlyeneti|| tataḥ sundaraḥ kumārastadupaśrutya pituḥ pādayornipatya rājānaṁ vijñāpayāmāsa| marṣaya deva pūryatāṁ devasyābhiprāyaṁ prayaccha māṁ guhyakāyāhārārthamiti|| tato rājā tamekaputrakamiṣṭaṁ kāttaṁ priyaṁ manāpaṁ kṣāttamapratikūlaṁ dharmasyārthe yakṣāya dattavān||
tato yakṣeṇarddhibalādhānādrājñaḥ parṣadaśca tathā darśito yathāṅgapratyaṅgāni pṛthagvikṛtya vikṛtya bhakṣitāni rudhiraṁ ca pīyamānaṁ* * *dṛṣṭvā rājā dharmābhilāṣī na viṣādamāpannaḥ|| sa guhyako rājānamuvāca| atṛpto 'smi bhoḥ pārthiva bhūyo me prayaccheti|| tato rājā tasmai dayitāṁ bhāryāṁ dattavān| sāpi tenaivākāreṇa darśitā|| tato bhūyo rājānamuvāca| bhoḥ pārthivādyāpi tṛptirna labhyata iti|| tato rājā yakṣamuvāca| vatsa datto me ekaputrako bhāryā ca dayitā kiṁ bhūyaḥ prārthayasa iti|| guhyaka uvāca| svaśarīraṁ me prayacchānena tṛptimupayāsyāmīti|| rājovāca| yadi svaśarīraṁ te pradāsyāmi kathaṁ punardharmaṁ śroṣyāmi kiṁ nu pūrvaṁ me dharmaṁ vada paścādgṛhītadharmā śarīraṁ parityakṣyāmīti|| tato guhyakena rājānaṁ pratijñāyāṁ pratiṣṭhāpyānekaśatāyāḥ pariṣadaḥ purastāddharmo deśitaḥ|
priyebhyo jāyate śokaḥ priyebhyo jāyate bhayam|
priyebhyo vipramuktānāṁ nāsti śokaḥ kuto bhayamiti||
tato rājā asyā gāthāyāḥ sahaśravaṇātprahlāditamanāḥ prītisaumanasyendriyajāto yakṣamuvāca| idaṁ guhyaka śarīraṁ yatheṣṭaṁ kriyatāmiti||
tataḥ śakro devendro rājānaṁ meruvadakampyamanuttarāyāṁ samyaksaṁbodhau viditvā yakṣanūpamattardhāpya svanūpeṇa sthitvā prasādavikasitābhyāṁ nayanābhyāmekena pāṇinā putraṁ gṛhītvā dvitīyena ca bhāryāṁ rājānamabhyutsāhayannuvāca| sādhu sādhu satpuruṣa dṛḍhasaṁnāhastvaṁ nacirādanena vyavasāyena anuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase ayaṁ ca te iṣṭajanasamāgama iti|| tato rājā śakraṁ devendramidamavocat| sādhu sādhu kauśika kṛto 'smākaṁ dharmābhiprāyaḥ pūritaśceti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena sunūpo nāma rājā babhūvāhaṁ saḥ| sundaraḥ kumāra ānandaḥ| mundarikā eṣā eva yaśodharā| tadāpi me bhikṣavo dharmahetoriṣṭhabandhuparityāgaḥ svajīvitaparityāgaśca kṛtaḥ prāgevedānīm| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yaddharmaṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmo dharmaṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
aṣṭamo vargaḥ|
suprabheti 71|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārikā jātā abhinūpā darśanīyā prāsādikā divyālaṅkārabhūṣitā maṇiratnena kaṇṭhe ābaddhena tasmācca prabhā nirgacchati yayā sarvā śrāvastī avabhāsate|| tasyā jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārikāyā nāmeti| jñātaya ūcuḥ| yasmādanayā jātamātrayā maṇiratnāvabhāsena sarvā śrāvastī avabhāsitā tasmādbhavatu dārikāyāḥ suprabheti nāmeti|| sā suprabhā dārikā aṣṭābhyo dhātrībhyo dattā dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| sāṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| sā dārikā śrāddhā bhadrā kalyāṇāśayā ātmahitaparahitapratipannā| tasyā ye ye yācanakā āgacchatti tebhyastebhyaḥ kaṇṭhādalaṅkāramavamucya prayacchati datte ca punaralaṅkāraḥ prādurbhavati||
yāvadasau dārikā krameṇa mahatī saṁvṛttā tadā tasyā bahavo yācanakā āgacchatti rājaputrā amātyaputrāḥ śreṣṭhiputrāśca| tairupadrūyamāṇaḥ pitā cāsyāḥ kare kapolaṁ dattvā cittāparo vyavasthitaḥ| yadyekasmai dāsyāmi anye me amitrā bhaviṣyattīti|| yāvadasau dārikā pitaraṁ cittāparamavekṣyovāca| tāta kimasi cittāpara iti| tena so 'rtho vistareṇa samākhyātaḥ|| dārikā kathayati| tāta na te śokaḥ kartavyaḥ svayamevāhaṁ saptame divase svayaṁvaramavatariṣyāmīti|| tataḥ śreṣṭhī rājñaḥ prasenajito nivedya śrāvastyāṁ ghaṇṭāvaghoṣaṇaṁ kārayāmāsa| saptame divase suprabhā dārikā svayaṁvaramavatariṣyati yena vo yatkaraṇīyaṁ sa tatkarotviti||
tataḥ saptame divase suprabhā dārikā rathābhinūḍhā kāṣāyaṁ dhvajamucchrāpya buddhaṁ bhagavattaṁ citrapaṭe lekhayitvā abhiṣṭuvatī vīthīmavatīrṇā|| sā tatra rājaputrairamātyaputraiḥ śreṣṭhiputraiśca sotkaṇṭhodvīkṣyamāṇā vicitrābhiḥ kathābhiḥ saṁjñapyovāca| sarvathāhaṁ na kenacidaṁśena bhavatāṁ paribhavaṁ karomi kevalaṁ tu nāhaṁ kāmenārthinī buddhaṁ śaraṇaṁ gatāsmi tasya sakāśe pravrajiṣyāmīti| tataste nirbhartsitāḥ pratinivṛttāḥ|| suprabhāpi dārikā bhagavatsakāśamupasaṁkramya bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇa dharmaśravaṇāya| tasyā bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā suprabhayā dārikayā viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtamabhinirhāraśca kṛtaḥ| atha suprabhā dārikā utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā yena bhagavāṁstenāñjaliṁ praṇamayya bhagavattamidamavocat| labheyāhaṁ bhadatta svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣuṇībhāvaṁ careyamahaṁ bhagavato 'ttike brahmacaryamiti| tato bhagavānsaṁlakṣayati| anayā asmacchāsane mahadvineyākarṣaṇaṁ kartavyamiti| tato bhagavatoktā gaccha dārike parṣadamavalokayeti|| tataḥ suprabhā dārikā jetavanānnirgatya tatrāgatā| tatraikaikasyaivaṁ bhavati balenaināṁ harāma iti| te tāmākramitumārabdhāḥ| tataḥ suprabhādārikā tairupakramyamāṇā vitatapakṣa iva haṁsarājo gagaṇatalamabhyudgamya vicitrāṇi prātihāryāṇi darśayitumārabdhā| āśu pṛthagjanasya ṛddhirāvarjanakarī|| tataste tadatyadbhutaṁ devamanuṣyāvarjanakaraṁ prātihāryaṁ dṛṣṭvā uddaṇḍaromāṇo mūlanikṛttā iva drumāḥ pādayornipatya vijñāpayitumārabdhāḥ| avatarāvatara bhagini yayaite tvayā dharmāḥ sākṣātkṛtā asthānametadyattvaṁ kāmānparibhuñjīthā iti|| tataḥ suprabhā dārikā gagaṇatalādavatīrya janakāyasya purastātsthitvā tathāvidhāṁ dharmadeśanāṁ kṛtavatī yāṁ śrutvānekaiḥ prāṇiśatasahasraiḥ satyadarśanaṁ kṛtam|| tato bhagavatā mahāprajāpatyāḥ saṁnyastā| tatastayā pravrājitā upasaṁpāditā ca|| tayā yujyamānayā ghaṭamānayā vyāyacchamānayedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhattī saṁvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṁvitprātā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṁ devānāṁ pūjyā mānyābhivādyā ca saṁvṛttā||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta suprabhayā dārikayā karmāṇi kṛtāni yenābhinūpā darśanīyā prāsādikā maṇiratnaṁ ca kaṇṭhe prādurbhūtaṁ pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| suprabhayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| suprabhayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa bandhumatīṁ rājadhānīmupaniśritya viharati| yāvadvipaśyī samyaksaṁbuddhaḥ sakalaṁ buddhakāryaṁ kṛtvendhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtastasya rājñā bandhumatā śarīre śarīrapūjāṁ kṛtvā samattayojanaścatūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ krośamuccatvena| yā bandhumato rājño 'gramahiṣī vṛddhībhūtā tayā vicitrāṇyābharaṇāni śarīrādava mucya tatra stūpe dattāni| tataḥ pādayornipatya praṇidhānaṁ kṛtavatī| anena kuśalamūlena cittotpādena deyadharmaparityāgena cārhattvaṁ prāpnuyāmiti||
bhagavānāha| kiṁ manyadhve bhikṣavo yā sā tena kālena tena samayena rājño bandhumatī agramahiṣī āsīdiyaṁ sā suprabhā| yadanayā vipaśyinaḥ stūpe vicitrāṇyābharaṇāni samāropitāni tenābhinūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā saṁvṛttā| yatpraṇidhānaṁ kṛtaṁ tenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
supriyeti 72|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu samayenānāthapiṇḍadasya gṛhapateḥ patnī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārikā jātā abhinūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā śrāvastyadhivāsino janakāyasyātīva priyā| tasyā jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārikāyā nāmeti| jñātaya ūcuḥ| yasmādiyaṁ priyā sarvajanasya tasmādbhavatu dārikāyāḥ supriyeti nāmeti|| jātismarā jātamātrā gāthāṁ bhāṣate|
dattaṁ hi dānaṁ bahu vālpakaṁ vā|
vistīryate kṣetraviśeṣayogāt|
tasmādvi deyaṁ viduṣā prayatnāt|
buddhāya lokendrasureśvarāya||
athāsyā mātāpitarāvanye ca gṛhavāsinastaṁ vākyavyāhāraṁ śrutvā bhītāstrastāḥ saṁvignā āhṛṣṭaromakūpāḥ kathayatti piśācīva seyaṁ dāriketi|| sā kathayati| amba nāhaṁ piśācī nāpi rākṣasī kiṁ tarhi dārikā icchādānāni dātumiti|| tato 'syā mātrā anāthapiṇḍadasya gṛhapaterniveditamevameṣā dārikā brūta iti|| tatastena gṛhapatinā hṛṣṭatuṣṭapramuditena bhagavānattargṛhe sabhikṣusaṅgho bhojitastasyāśca nāmnā dakṣiṇādeśanaṁ kāritam||
yāvadasau dārikā krameṇa saptavarṣā saṁvṛttā mātāpitarāvanujñāpya bhagavacchāsane pravrajitā| sā sarvāsāṁ bhikṣuṇīnāmiṣṭā kāttā priyā manāpā|| yāvattatra kālena mahādurbhikṣaṁ prādurbhūtaṁ durbhikṣāttarakalpasadṛśaṁ yatrānekāni prāṇiśatasahasrāṇi annapānaviyogātkālaṁ kurvatti| tatra bhagavānāyuṣmattamānandamāmantrayate sma| gacchānanda madvacanātsupriyāṁ vada catasraste parṣadastraimāsyaṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pratipādayitavyā iti|| tata āyuṣmānānandaḥ supriyāṁ gatvovāca| bhagavānāha catasraste pariṣadastraimāsyaṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pratipādayitavyā iti| tataḥ supriyā kṛtakarapuṭā bhagavata ājñāṁ śirasi kṛtvā kathayatyevamastviti||
supriyā śrāvastīmabhisaṁprasthitā gocaravyavalokanārtham| yāvadeṣā pravṛttiranāthapiṇḍadena śrutā| sa tvaritaṁ supriyāyā agrato bhūtaḥ kathayati supriye kka gacchasīti|| sā kathayati| bhagavānāha traimāsyaṁ vaiyāvṛtyakarmaṇi niyukteti|| anāthapiṇḍada uvāca| alpotsukā bhava ahaṁ tvāṁ sarveṇa pravārayāmīti|| supriyā kathayati| kimatrāścaryaṁ yadi tāto dṛṣṭasatyaḥ pravārayati samattato 'ttarhitāni nidhānānyabhisamīkṣya ahaṁ tu daridrajanasyānugrahaṁ karomīti|| tathā pañcabhirupāsakaśatairalpotsukā kriyate mālikayā devyā varṣākārayā kṣatriyayā ṛṣidattapurāṇābhyāṁ sthapatibhyāṁ viśākhayā mṛgāramātrā rājñā prasenajitā| aṭavīgatā tatrāpyamanuṣyairmanuṣyaveṣadhāribhiḥ pravāryate|| tayā evaṁ pravāryamāṇayā bhagavānsaśrāvakasaṅghastraimāsyamupasthitaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraistatraiva ca traimāsye yujyamānaghaṭamānavyāyacchamānayā idameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanakiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhantī saṁvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṁvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṁ devānāṁ pūjyā mānyābhivādyā ca saṁvṛttā||
atha bhagavāṁstraimāsyātyayātkṛtacīvaro niṣṭhitacīvaraḥ samādāya pātracīvaraṁ śrāvastyā rājagṛhaṁ saṁprasthitaḥ sārdhaṁ śrāvakasaṅghena| tataḥ supriyayā bhagavānattarmārge alpotsukaḥ kṛtaḥ| yāvadasau * * * * dikāmaṭavīmanuprāptaḥ gaṇḍīdeśakālo jātaḥ pathyadanaṁ ca nāsti| tayā bhagavānsaśrāvakasaṅgha upaniveśitaḥ| tataḥ pātraṁ vāme pāṇau pratiṣṭhāpyovāca pravyāhṛtavatī| yadi puṇyānāmasti vipākaḥ pātramevaṁvidhabhakṣyabhojyādinā paripūryeteti| tato devatayā divyayā sudhayā paripūritam| tataḥ supriyayā anuparipāṭikayā sarvasya bhikṣusaṅghasya pātrāṇi pūritāni|| tatra bhagavānbhikṣūnāmantrayate sma| eṣā agrā me bhikṣavo bhikṣuṇīnāṁ mama śrāvikāṇāṁ kṛtapuṇyānāṁ yaduta supriyā bhikṣuṇī||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta supriyayā karmāṇi kṛtā yena āḍhye kule jātā abhinūpā darśanīyā prāsādikā abhimatā sarvajanasya pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| supriyayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| supriyayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani asminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| atha kāśyapaḥ samyaksaṁbuddhaḥ pūrvāhne nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto vārāṇasīṁ nagarīṁ piṇḍāya prāvikṣat| yāvadanyataraḥ śreṣṭhī saparijana udyānaṁ gataḥ prabhūtaṁ ca khādanīyaṁ bhojanīyaṁ nītam| yāvattasya preṣyadārikayā* * * *| bhagavānsaśrāvakasaṅgho 'ttarmārge dṛṣṭaḥ| tasyāḥ prasādajātāyā buddhirutpannā kiṁ māṁ svāmī dvirapi dāsīkariṣyati yannvahaṁ bhagavattaṁ bhojayeyamiti| tatastayā bandhanatāḍanamaga<ṇa>yitvā bhaktapeḍāmudghāṭya bhagavānsaśrāvakasaṅgho vicitreṇāhāreṇa saṁtarpitaḥ| tataḥ śreṣṭhinaḥ sakāśamupasaṁkrāttā|| yāvacchreṣṭhinā uktā dārike kka sā bhaktapeḍeti|| sā kathayati| bhagavānme kāśyapassamyaksaṁbuddhaḥ piṇḍakena pratipāditaḥ| iti śrutvā śreṣṭhī paraṁ vismayamāpannaḥ|| tatastena hṛṣṭatuṣṭapramuditenoktā| gaccha dārike adyāgreṇa tvamadāsī bhava yā tvaṁ mama suptasya jāgarṣīti|| sā kṛtakarapuṭā gṛhapatiṁ vijñāpitavatī| anujānīhi māṁ bhagavacchāsane pravrajiṣyāmīti| tato 'syāḥ śreṣṭhinā pātracīvaraṁ dattam| sā svakena pātracīvareṇa bhagavacchāsane pravrajitā|| bhagavataḥ kāśyapasya pravacane daśa varṣasahasrāṇi vaiyāpṛtyaṁ kṛtaṁ bhaktaistarpaṇairyavāgūpānairnityakairnimittikairdīpamālābhiḥ kaṭhinacīvarairdānapradānāni dattvā praṇidhānaṁ kṛtam| yanmayā bhagavate kāśyapāya kṛcchreṇa samudānīya dānapradānāni dattānyanenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena ca bhagavataḥ śākyamuneḥ pravrajyārhattvaṁ prāpnuyāmiti||
bhagavānāha| kiṁ manyadhve bhikṣavo yāsau preṣyadārikā iyamasau supriyā| yadanayā bhagavānkāśyapaḥ piṇḍakena pratipāditastena āḍhye kule jātā abhinūpā darśanīyā prāsādikā abhimatā sarvajanasya| yatpraṇidhānaṁ kṛtaṁ tenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
saptamo vargaḥ|
suvarṇābha iti 61|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| kapilavastunyanyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanaspardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā| sā aṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādiko 'tikrātto mānuṣavarṇasaṁprāptaśca divyaṁ varṇaṁ jāmbūnadaniṣkasadṛśassuvarṇavarṇayā cānena prabhayā sarvaṁ kapilavastu nagaramavabhāsitam| taddarśanānmātāpitarāvanye ca kutūhalābhyāgatāssattvāḥ paraṁ vismayamāgatāścittayatti ca kuto 'yamīdṛśaḥ sattvaviśeṣa iti|| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādanena jātena suvarṇavarṇayā prabhayā sarvaṁ kapilavastu nagaramavabhāsitaṁ tasmādbhavatu dārakasya suvarṇābha iti nāmeti|| suvarṇābho dārako 'ṣṭābhyo dhātrībhyo 'nupradatto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ | so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| sa ca paṇḍito vyakto medhāvī śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ||
yāvadapareṇa samayena nūpamadamatto bahiradhiṣṭhānasya krīḍati saṁbahulāśca śākyānyagrodhārāmaṁ gacchatti| tatastena suvarṇābhena dṛṣṭāḥ pṛṣṭāśca kka bhavatto gacchattīti| tairuktaṁ nyagrodhārāmaṁ gacchāmo buddhaṁ bhagavattaṁ draṣṭumiti|| suvarṇābhasya buddha ityaśrutapūrvaṁ nāma śrutvā sarvaromakūpāṇyāhṛṣṭāni paramaṁ ca kutūhalamutpannam| tasyaitadabhavat| yannvahamapi buddhaṁ bhagavattaṁ darśanāyopasaṁkrāmeyamiti| so 'pi nyagrodhārāmaṁ gacchati| tatastatra dadarśa suvarṇābhakumāro buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakam| sahadarśanāccāsya nūpamadaḥ bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasya bhagavatā dharmo deśitaḥ| sa taṁ dharmaṁ śrutvā pravrajyābhilāṣī saṁvṛttaḥ| yāvanmātāpitarāvanujñāpya bhagavatsakāśamupasaṁkrāttaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvā yena bhagavāṁstenāñjaliṁ praṇamayya bhagavattamidamavocat| labheyāhaṁ bhadatta svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvaṁ careyamahaṁ bhagavato 'ttike brahmacaryamiti| tato bhagavāngajabhujasadṛśaṁ suvarṇavarṇabāhumabhiprasārya suvarṇābhadārakamidamavocat| ehi kumāra cara brahmacaryamiti|
ehīti coktassa tathāgatena muṇḍaśca saṅghāṭiparītadehaḥ|
sadyaḥ praśāttendriya eva tasthāvevaṁ sthito buddhamanorathena||
yāvatsaptāhāvaropitakeśaśmaśrurdvādaśavarṣopasaṁpanneryāpathaḥ pātrakaravyagrahasto bhagavataḥ purastātsthitaḥ|| tasya bhagavatā manasikāro dattaḥ| tena yujyamānena vyāyacchamānena ghaṭamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātuvītarāgassamaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhassendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ bhagavattaṁ papracchuḥ| kāni bhadatta suvarṇabhena karmāṇi kṛtāni yenaivamabhinūpo darśanīyaḥ prāsādikaḥ pravrajya cācirarhattvaṁ sākṣātkṛtamiti|| bhagavānāha| suvarṇābhenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| suvarṇābhena karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi api kalpaśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannassugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa bandhumatīṁ rājadhānīmupaniśritya viharati|| yāvadvipaśyī samyaksaṁbuddho buddhakāryaṁ kṛtvā indhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtastato rājñā bandhumatā bhagavataḥ śarīre śarīrapūjāṁ kṛtvā samattayojanastūpaścaratnamayaḥ pratiṣṭhāpitaḥ krośamuccatvena stūpamahaśca prajñaptaḥ|| yāvadanyatamo gṛhapatistasminstūpamahe vartamāne nirgataḥ| tena tasmātstūpātsauvarṇavarṇa ādarśaḥ patito dṛṣṭaḥ| sa tenāvataṁsakaṁ kārayitvā tatra stūpe āropitaḥ| gandhadhūpapuṣpārcanaṁ kṛtvā pādayornipatya praṇidhānaṁ kṛtam| ahamapyevaṁvidhānāṁ guṇānāṁ lābhī bhaviṣyāmyevaṁvidhameva śāstāramārāgayeyamiti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena gṛhapatirāsīdayaṁ sa suvarṇābhaḥ| yattena vipaśyinaḥ samyaksaṁbuddhasya stūpe kārāḥ kṛtāstenāsyaivaṁvidho nūpaviśeṣaḥ saṁvṛttaḥ| yatpraṇidhānaṁ kṛtaṁ tadihaiva janmanyarhattvaṁ sākṣātkṛtam| iti bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
sāla iti 53|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu punaḥ samayena śrāvastyāṁ sālabhañjikā nāma parva pratyupasthitam| tatrānekāni prāṇiśatasahasrāṇi saṁnipatya sālapuṣpāṇyādāya krīḍatti ramatte paricāyatti|| yāvadanyatarā śreṣṭhidārikā sāpuṣpāṇyādāya śrāvastīṁ praviśati bhagavāṁścabhikṣugaṇaparivṛtaḥ śrāvastīṁ piṇḍāya caritvā nirgacchati| dadarśa sā dārikā buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ dṛṣṭvā ca punaḥ prasādajātayā bhagavānsālapuṣpairavakīrṇaḥ| tataḥ pradakṣiṇīkṛtya pratinivṛttā bhūyo 'nyāni gṛhasyārthe āneṣyāmīti|| yāvadasau sālavṛkṣamadhinūḍhā patitā bhagavataḥ kṛtopasthānā kālagatā praṇīteṣu deveṣu trayastriṁśeṣūpapannā||
yāvatsālapuṣpavimānālaṅkṛtā devasamitimupasaṁkrāttā tasmiṁśca kāle śakro devendrassudharmāyāṁ devasabhāyāṁ devagaṇasya madhye buddhasya varṇaṁ bhāṣate dharmasya saṅghasya ca varṇaṁ bhāṣate| dadarśa śakro devendrastāṁ devakanyāṁ sālapuṣpavimānālaṅkṛtāmuttaptakuśalamūlāṁ dṛṣṭvā ca gāthayā pratyabhāṣata|
gātraṁ kena vimṛṣṭakāñcananibhaṁ padmotpalābhaṁ tava|
gātraśrīratulā kṛteyamiha te dehātprabhā niḥsṛtā|
vaktaṁ kena vibuddhapadmasadṛśaṁ cāmīkarābhaṁ tava|
brūhi tvaṁ mama devate phalamidaṁ yatkarmajaṁ bhujyate||
devatā prāha|
saśrāvako narāditya ākīrṇo varalakṣaṇaiḥ|
tatkarma kuśalaṁ kṛtvā rājate 'bhyadhikaṁ mama|
jalajenduviśuddhābhaṁ vadanaṁ kāttadarśanam||
śakraḥ prāha|
aho guṇamayaṁ kṣetraṁ sarvadoṣavivarjitam|
yatra nyastaṁ tvayā bījamiṣṭaṁ svargopapattaye||
ko nārcayetpravarakāñcanarāśigauram|
buddhaṁ viśuddhakamalāyatapatranetram|
yatrādhikārajanitāni varāṅganānām|
rejurmukhāni kamalāyatalocanāni||
dharmatā khalu devaputrasya vā devakanyāyā vā 'ciropasaṁpannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| sā paśyati manuṣyebhyaścyutā praṇīteṣu deveṣu trayastriṁśeṣūpapannā bhagavato 'ttike cittaṁ prasādyeti| atha tasyā devakanyāyā etadabhavat| na mama pratinūpaṁ syādyadahaṁ paryuṣitaparivāsā bhagavattaṁ darśanāyopasaṁkrāmeyaṁ yannvahamaparyuṣitaparivāsā eva bhagavattaṁ darśanāyopasaṁkrāmeyamiti|| atha sā devakanyā calavimalakuṇḍaladharā hārārdhahāravirājitagātrī maṇiratnavicitracūḍā kuṅkumatamālapatraspṛkkādisaṁsṛṣṭagātrī anekadevatāśatasahasraparivṛtā tenaiva sālapuṣpavimānena saha bhagavatsakāśamupasaṁkrāttā| bhagavattaṁ puṣpairavakīrya bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya| atha bhagavāṁstasyā devatāyā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ caturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvā tayā devakanyayā viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhitvā srotaāpattiphalaṁ sākṣātkṛtam| sā dṛṣṭasatyā trirudānamudānayati| idamasmākaṁ bhadatta na mātrā kṛtaṁ na pitrā na devatābhirna rājñā neṣṭhena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṁ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|
tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|
apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||
tvadāśrayāccāptamapetadoṣaṁ mayādya śuddhaṁ suviśuddha cakṣuḥ|
prāptaṁ ca śāttaṁ padamāryakāttaṁ tīrṇāṁ ca duḥkhārṇavapāramasmi||
naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|
bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanamiti||
avanamya tataḥ pralambahārā caraṇau dvāvabhivandya jātaharṣā|
parigamya ca dakṣiṇaṁ jitāriṁ suralokābhimukhī divaṁ jagāma||
athāsau devakanyā vaṇigiva labdhalābhaḥ sasyasaṁpanna iva karṣakaḥ śūra iva vijitasaṁgrāmaḥ sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśamāgatā tayaiva vibhūtyā svabhavanaṁ gatā||
bhikṣavaḥ pūrvarātrāpararātraṁ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike udāro 'vabhāso yaṁ dṛṣṭvā saṁdigdhā bhagavattaṁ papracchuḥ| kiṁ bhadatta imāṁ rātriṁ brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā bhagavattaṁ darśanāyopasaṁkrāttāḥ|| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṁ darśanāyopasaṁkrāttā api tu dṛṣṭā yuṣmābhiḥ sā dārikā yayā ahattarmārge sālapuṣpairavakīrṇaḥ|| evaṁ bhadatta|| saiṣā mamāttike cittamabhiprasādya kālagatā praṇīteṣu deveṣu trayastriṁśeṣūpapannā| sā imāṁ rātriṁ matsakāśamupasaṁkrāttā tasyā mayā dharmo deśito dṛṣṭasatyā ca svabhavanaṁ gatā| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
sūrya iti 69|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmanuṣyairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| kapilavastunyanyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putro jāto 'bhinūpo darśanīyaḥ prāsādiko maheśākyaḥ śirasi maṇiratnayuktaḥ| * * * *|| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya dārakasya śirasi maṇiratnaṁ prādurbhūtaṁ tasya maṇiratnasya prabhayā sarvaṁ gṛhamavabhāsitaṁ sūryasyeva tasmādasya sūryo nāma bhavatu iti|| sūryo dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalastyāgaruciḥ pradānakauśalo mahati tyāge vartate||
yāvadapareṇa samayena sūryo dārako nyagrodhārāmaṁ gataḥ| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccānena bhagavato 'ttike cittaṁ prasādya svaśirasi maṇiratnasuddhṛtya bhagavata upanāmitam| tataḥ prasādajāto bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tato bhagavatā sūryasyānukampāmupādāya tanmaṇiratnamupagṛhyāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā tena sūryeṇa dārakeṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam| sa dṛṣṭasatyo dānapradānāni dattvā śramaṇabrāhmaṇavanīpakānduḥkhitānsattvānsaṁtarpayitvā mātāpitarāvanujñāpya bhagavataḥ śāsane pravrajitaḥ| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhatvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ| samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhaparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta sūryeṇa dārakeṇa karmāṇi kṛtāni yena śirasi maṇiratnaṁ jātaṁ yena ca maheśākhyo 'rhattvaṁ ca prāptamiti|| bhagavānāha| sūryeṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyabhāvīni| sūryeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani ekavate kalpe vipaśyī nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| bandhumatīṁ rājadhānīmupaniśritya viharati| yāvadvipaśyī samyaksaṁbuddhaḥ sakalaṁ buddhakāryaṁ kṛtvā indhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtastasya rājñā bandhumatā śarīre śarīrapūjāṁ kṛtvā samattayojanaścatūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ krośamuccatvena yatrānekāni prāṇiśatasahasrāṇi kārānkṛtvā svargamokṣaparāyaṇāni bhavatti| tatra stūpamaho vartate| śrāddhā brāhmaṇagṛhapatayo vicitrairgandhamālyavilepanaiśchatrairdhvajaiḥ patākābhiḥ pūjāṁ kurvatti|| yāvadapareṇa puruṣeṇa rājñaḥ sakāśādyūtaṁ krīḍataḥ sūryāvabhāsaṁ maṇiratnaṁ nirjitam| tatastena prasādajātena vipaśyinaścaitye varṣāsthālyāṁ samāropitam| tataḥ pādayornipatya praṇidhānaṁ kṛtam| anenāhaṁ kuśalena cittotpādena deyadharmaparityāgena caivaṁvidhānāṁ guṇānāṁ lābhī syāmevaṁvidhaṁ śāstāramārāgayeyaṁ mā virāgayeyamevaṁvidhena cūḍāyāṁ baddhena mātuḥ kukṣernirgaccheyamiti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena akṣadhūrta āsīdayaṁ sa sūryaḥ| yattena vipaśyinaḥ stūpe ratnaṁ samāropitaṁ tenāsya śirasi maṇiratnaṁ prādurbhūtaṁ tenaiva hetunā abhinūpo darśanīyaḥ prāsādiko 'rhattvaṁ ca sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ mekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
tripiṭa iti 84|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu samayena śrāvastyāṁ rājā prasenajitkauśalo rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannaṁ priyamivaikaputrakaṁ rājyaṁ pālayati| yāvadasau devyā saha krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jātaḥ kāṣāyavastraṁ prāvṛtya śramaṇaveṣadhārī jātismaraśca| sa jātamātraḥ pṛcchati kiṁ bhagavānihaiva śrāvastyāṁ śāriputramaudgalyāyanakāśyapānandaprabhṛtayo vā mahāśrāvakā iti| tato 'sya mātā vismayaharṣapūrṇā kathayati| putraka bhagavānihaiva śrāvastyāṁ mahāśrāvakāśceti|| yāvadeṣo 'rtho rājñaḥ prasenajito niveditaḥ| kāṣāyavastraṁ prāvṛtya śramaṇaveṣadhārī jātismaraśca| sa bhagavato mahāśrāvakāṇāṁ ca pravṛttimanveṣata iti|| tato rājñā prasenajitā tasyānugrahārthaṁ bhagavānsaśrāvakasaṅgho bhaktenopanimantritaḥ|| atha bhagavānbhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto yena rājñaḥ prasenajito bhaktābhisārastenopasaṁkrātta upasaṁkramya purastādbhikṣusaṅghasya prajñapta evāsane niṣaṇaḥ| tato rājā prasenajitkauśalaḥ putramutsaṅghe kṛtvā bhagavato darśayati| ayaṁ me bhagavanputro jātamātra eva bhagavattaṁ smarati mahāśrāvakāṁśceti|| tato bhagavāṁstaṁ kumāramāmantrayate| ārogyaṁ te tripiṭeti|| sa kathayati| vande tathāgatamarhattaṁ samyaksabuddhamiti|| tato rājā prasenajitparaṁ vismayamāpannaḥ||
yadā saptavarṣo jātastadā bhagavacchāsane pravrajitastaireva kāṣāyaiḥ prāvṛtaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta tripiṭena karmāṇi kṛtāni yena kāṣāyavastraprāvṛto jātaḥ śramaṇaveṣadhārī jātismaraḥ pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| tripiṭenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| tripiṭena karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani asminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| yāvadrājñaḥ kṛkiṇaḥ putra ṛṣipatanaṁ gataḥ| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccāsya prasādo jātaḥ| sa prasādajāto bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasya bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ saṁsāravairāgyikī dharmadeśanā kṛtā yāṁ śrutvā saṁsāre doṣadarśī nirvāṇe guṇadarśī bhūtvā rājānaṁ vijñāpayāmāsa| anujānīhi māṁ tāta bhagavacchāsane pravrajiṣyāmīti|| rājovāca| na śakyametanmayā kartuṁ yasmātte yuvarājābhiṣeko nacireṇa bhaviṣyatīti|| kumāraḥ kathayati| alaṁ me rājyena bahudoṣaduṣṭadharmasaṁpannenāvaśyamevāhaṁ bhagavacchāsane pravrajiṣyāmīti|| sa pitrā nānujñātaḥ| tenaiko bhaktacchedaḥ kṛtaḥ| dvau trayo vā yāvatṣaḍbhaktacchedāḥ kṛtāḥ|| tato 'sya vayasyakai rājā vijñaptaḥ| deva anujānīhi kumāraṁ pravrajituṁ mā haiva kālaṁ kariṣyatīti|| tato rājñā putraḥ pratijñāṁ kāritastāvatte 'smākaṁ darśanaṁ na deyaṁ yāvattrayaḥ piṭakā adhītā iti|| yāvadasau pitaramanujñāpya bhagavacchāsane pravrajitaḥ||
tena yujyamānena ghaṭamānena vyāyacchamānena nacireṇa trayaḥ piṭakā adhītāḥ| yuktamuktapratibhānī dhārmakathikaḥ saṁvṛttaḥ|| tasyaitadabhavat| yannvahaṁ pūrvikāṁ pratijñāṁ niryātayeyamiti| sa pituḥ sakāśaṁ gataḥ| sa pṛṣṭaśca kiṁ putrāsti kiñcidadhītamiti|| tenoktaṁ trayaḥpiṭakā iti|| tatastena pitustādṛśī dharmadeśanā kṛtā yāṁ śrutvā rājā āttamanāḥ saṁvṛttaḥ| tataḥ prasādajātaḥ kathayati| putra kena te prayojanamiti|| tenoktam| icchāmyahaṁ bhagavattaṁ saśrāvakasaṅghamupanimattrya ṣaḍbhiḥ pariṣkārairācchādayitumiti|| rājā kathayati| yatheṣṭaṁ kuruṣva vistīrṇaṁ rājakulamiti|| tatastripiṭena bhagavānviṁśatisahasraparivāraḥ praṇītenāhāreṇa saṁtarpita ekaikaśca bhikṣuḥ ṣaḍbhiḥ pariṣkārairācchāditaḥ|| tataḥ pādayornipatya praṇidhānaṁ kṛtam| yanmayā idānīṁ kṛcchreṇa pravrajyā pratilabdhā tathāgate ca śrāvakasaṅghe kārāḥ kṛtā anenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena ca yatra yatra jāyeya tatra tatra kāṣāyavastraprāvṛta eva śramaṇaveṣadhārī jātismaraśca syāmiti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena kṛkiṇaḥ putro 'yaṁ tripiṭaḥ| tenaiva hetunā āḍhye rājakule putro jāto 'bhinūpo darśanīyaḥ prāsādiko jātismaraśca saṁvṛttaḥ| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
upoṣadha iti 59|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu punaḥ samayena devānāṁ trayastriṁśānāmupoṣadho nāma devaputro 'sakṛdasakṛdbhagavatsakāśamupasaṁkrāmati dharmaśravaṇāya|| yāvadapareṇa samayena upoṣadho nāma devaputraḥ pañcaśataparivāro yena bhagavāṁstenopasaṁkrāttaḥ| upasaṁkramya bhagavataḥ pādau śirasā vanditvaikātte niṣaṇo dharmaśravaṇāya|| atha bhagavānupoṣadhasya devaputrasyāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ caturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvopoṣadhena devaputreṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam|| sa dṛṣṭasatyastrirudānamudānayati| idamasmākaṁ bhadatta na mātrā kṛtaṁ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṁ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|
tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|
apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||
tvadāśrayāccāptamapetadoṣaṁ mayādya śuddhaṁ suviśuddha cakṣuḥ|
prāptaṁ ca śāttaṁ padamāryakāttaṁ tīrṇaśca duḥkhārṇavapāramasmi||
naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|
bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam||
avanamya tataḥ pralambahāraścaraṇau dvāvabhivandya jātaharṣaḥ|
parigamya ca dakṣiṇaṁ jitāriṁ suralokābhimukho divaṁ jagāma||
tato bhikṣavaḥ pūrvarātrāpararātraṁ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike udāro 'vabhāsaḥ| yaṁ dṛṣṭvā saṁvignā bhagavattaṁ papracchuḥ| kiṁ bhadatta imāṁ rātriṁ bhagavattaṁ darśanāya brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā upasaṁkrāttāḥ| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṁ darśanāyopasaṁkrāttā api tu deveṣu trayastriṁśeṣūpoṣadho nāma devaputraḥ pañcaśataparivāro māṁ darśanāyopasaṁkrāttastasya mayā dharmo deśito dṛṣṭasatyaśca sa svabhavanaṁ gata iti|| bhikṣavassaṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kuto bhadatta upoṣadhasya devaputrasyotpattirnāmābhinirvṛttiśceti|| bhagavānāha| icchatha yūyaṁ bhikṣavaḥ śrotum|| evaṁ bhadatta|| tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani asminneva bhadrakalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaśritya viharati ṛṣipatane mṛgadāve|| yāvadapareṇa samayena kṛkī rājā bhagavattaṁ darśanāyopasaṁkrāmati paryupāsanāya| yāvaddvau brāhmaṇau ṛṣipatanaṁ gatau kenacitkaraṇīyena| tābhyāṁ rājā dṛṣṭo mahatyā rājaṛdyā mahatā rājānubhāvena| tayo rājyābhilāṣo jātaḥ| tābhyāmanyatama upāsakaḥ pṛṣṭaḥ| bho buddhopāsaka kiṁ karma kṛtvā yaccittayati yatprārthayate tadasya sarvaṁ samṛdhyatīti|| upāsakenoktam| yaḥ pariśuddhamaṣṭāṅgasamanvāgatamupavāsamupavasati yaccittayati yatprārthayate tasya sarvaṁ samṛdhyatīti|| tatastau brāhmaṇau āṣāḍhasya gṛhapatessakāśādaṣṭāṅgasamanvāgatamupavāsamupoṣitau| tadaikena pariśuddho rakṣitaḥ| sa kālaṁ kṛtvā rājñaḥ kṛkeḥ putratvamabhyupaga| tasya sujāta iti nāmadheyaṁ vyavasthāpitam| sa pituratyayādrājye pratiṣṭhāpitaḥ||
dvitīyenopavāsaḥ khaṇḍitaḥ| sa kālaṁ kṛtvā nāgeṣūpapannaḥ| tasyopari divase taptavālukā nipatati yayā so 'sthiśeṣaḥ kriyate|| tasyaitadabhavat| kasyedaṁ karmaṇaḥ phalaṁ kasyāyaṁ karmaṇaḥ phalavipāko yenāhamīdṛśaṁ duḥkhamunabhavāmīti| sa paśyatyaṣṭāṅgasamanvāgataṁ me upavāsaṁ samādāya śikṣāśaithilyaṁ kṛtaṁ yenāhamīdṛśaṁ mahadduḥkhaṁ pratyanubhavāmi yena punaḥ samādāya rakṣitaṁ tena rājyaṁ pratilabdhamiti| tasyaitadabhavat| yannvahamidānīmapi tāvadaṣṭāṅgasamanvāgatamupavāsamupavaseyamapyeva nāma nāgayonermokṣaḥ syāditi|| tato nāgavarṇamattardhāpya brāhmaṇavarṇamātmānamabhinirmāya rājñaḥ sakāśamupasaṁkrāttaḥ| upasaṁkramya jayenāyuṣā ca vardhayitvovāca| aṣṭāṅgasamanvāgatena me mahārāja upavāseprayojanam| tadarhati devo 'ṣṭāṅgasamanvāgatamupavāsaṁ paryeṣitum| atha na paryeṣase niyataṁ devasya saptadhā mūrdhānaṁ sphālayāmi| ityuktā tatraivāttarhitaḥ|| tato rājā bhītastrastasaṁvigra āhṛṣṭaromakūpo hiraṇyapiṭakaṁ dhvajāgre badhvā sarvavijite ghaṇṭāvaghoṣaṇaṁ kārayāmāsa| yo me 'ṣṭāṅgasamanvāgatamupavāsaṁ deśayiṣyati tasyaitaṁ hiraṇyapiṭakaṁ dāsyāmi mahatā satkāreṇa satkariṣyāmīti|| yāvadanyatamā vṛddhā strī palagaṇḍaduhitā| tayā rājñaḥ stambho darśitaḥ| atra me stambhe pitā asakṛdgandhadhūpapuṣpārcanaṁ kṛtavān tamutpāṭya pratyavekṣasveti|| tato rājñā pauruṣeyāṇāmājñā dattā ayaṁ stambha utpāṭyatāmiti| tato rājapuruṣai stambha utpāṭitaḥ| tasyādhastātsuvarṇapattrābhilikhito 'ṣṭāṅgasamanvāgata upavāso labdhaḥ sa pañca copāsakaśikṣāpadāni saptatriṁśacca bodhipakṣyā dharmāḥ|| tato rājñā tasya nāgasyāṣṭāṅgasamanvāgata upavāso likhitvā datta ṛṣipatananivāsibhiśca dvādaśabhirṛṣisahasraiḥ saptatriṁśadbodhipakṣyā dharmāḥ pratyakṣīkṛtāḥ| sa ca nāgo 'ṣṭāṅgasamanvāgatamupavāsamupoṣya sthalamudgamyotsṛṣṭakāyo 'vasthitaḥ| so 'nāhāratāṁ pratipannaḥ kālaṁ kṛtvā pañcaśataparivāraḥ praṇīteṣu deveṣu trayastriṁśeṣūpapannaḥ| ato bhikṣava upoṣadhasyotpattirnāmābhinirvṛttiśceti||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
uttara iti 46|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ śreṣṭhibhiḥ pauraissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe| rājagṛhe 'nyataraḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ kālāttareṇa patnī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ māsānāmatyayātprasūtā| dārako jātaḥ| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmāduttare nakṣatre jātastasmādbhavatūtara iti nāma|| uttaro dāraka unnīto vardhito mahānsaṁvṛttaḥ| pitā cāsya kālagata uttaraśca gṛhe svāmī saṁvṛttaḥ|| tenāpaṇa sthāpitaḥ krīṇāti vikrīṇīte krayavikrayeṇa jīvikāṁ kalpayati|| sa divasānudivasaṁ bhagavatsakāśamupasaṁkrāmati| tasya bhagavadarśanātsaddharmaśravaṇācca bhagavacchāsane prasādo jātaḥ| tasya pravrajyācittamutpannam|| sa mātaraṁ vijñāpayāmāsa ambānujānīhi māṁ bhagavacchāsaneṣu pravrajiṣyāmīti| tato mātā kathayati| putra tvamekaputrako yāvadahaṁ jīvāmi tāvanna pravrajitavyaṁ mṛtāyāṁ mayi yathākaraṇīyaṁ kariṣyasīti|| sa cottaro yatkiñcidupārjayati tatsarvaṁ mātre 'nuprayacchatyanenāmba śramaṇabrāhmaṇakṛpaṇavanīpakānpratipādayasveti| sā cāsya mātā lubdhā kuṭukuñcikā matsariṇī āgṛhītapariṣkārā tānkārṣāpaṇāngopāyitvā ye śramaṇa brāhmaṇāḥ piṇḍārthinastadgṛhaṁ praviśatti tānparibhāṣate pretopapannā iva yūyaṁ nityaṁ paragṛhebhyo bhaikṣamaṭatheti| sā ca putraṁ visaṁvādapatyahamadya iyatāṁ bhikṣūṇāṁ bhojanaṁ prayacchāmīti||
yāvadasau kālaṁ kṛtvā preteṣūpapannā uttaraśca mātṛviyogāddānāni dattvā puṇyāni kṛtvā bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ||
sa gaṅgātīre parṇakuṭiṁ kṛtvā dhyāyati| sā cāsya mātā pretalokopapannā nagnādagdhasthūṇāsadṛśī svakeśaromasaṁchannā sūcīchidropamamukhī parvatopamakukṣirādīptā saṁprajvalitā ekajvālībhūtārtasvaraṁ krandatto āyuṣmattamuttaramupasaṁkrāttā| yāvadāyuṣmatā uttareṇa sā pretī dṛṣṭā pṛṣṭā ca kā tvamevaṁvidheti|| pretī āha|
ahaṁ te jananī snigdhā yayā jāto 'si putraka|
annapānaviyukteṣu preteṣu samupāgatā||
pañcaviṁśati varṣāṇi yataḥ kālagatā hyaham|
nābhijānāmi pānīyaṁ kuto bhaktasya darśanam||
saphalānvṛkṣāngacchāmi niṣphalā bhavatti te pūrṇāni sarāṁsi gacchāmi tāni śuṣkāṇi satti|| sukhaṁ bhadattasya hi vṛkṣamūlaṁ bhajate śītalabhājana| kṛpāṁ janayitvā kṛpaṇāyai mahyaṁ dadasva toyaṁ tṛṣārtitāyai|| tata uttaro mātaramuvāca| amba nanu purā tvaṁ yā manuṣyabhūtā dānāni dāpitā puṇyāni kāriteti|| pretī āha| na mayā putraka mātsaryābhibhūtayā dānāni puṇyāni vā kṛtāni sarvaṁ tadarthajātaṁ pāpacittayā agnikhadāyāṁ nikhātam| tadidānīṁ putraka jñātigṛhaṁ gatvā chandanabhikṣaṁ kṛtvā mama nāmnā buddhapramukhaṁ bhikṣusaṅghaṁ bhojaya dakṣiṇāmādeśaya deśanāṁ ca kāraya| evaṁ pretayonermama mokṣaḥ syāditi|| uttara āha| evamastvamba kiṁ tu tvayā buddhātte sthātavyamiti|| pretī āha| putrakā 'patrape nagnā hriyānviteti|| uttara āha| amba yadā pāpaṁ karoṣi tadā nāpatrapitā idānīṁ kimarthaṁ phalakāle vyapatrapasa iti|| pretī āha| evaṁ bhavatvāgamiṣyāmīti||
tata uttareṇa jñātigṛhebhyaśchandanabhikṣaṇaṁ kṛtvā buddhapramukho bhikṣusaṅghaḥ śvo bhaktenopanimantrito gaṇḍīkāle ca buddhapramukho bhikṣusaṅghaḥ saṁnipatitaḥ sā ca pretī buddhātte sthitā| pretīdidṛkṣukāṇyanekāni prāṇiśatasahasrāṇi saṁnipatitāni| te tāṁ pretīṁ vikṛtāśrayāṁ dṛṣṭvā paraṁ saṁvegamupagatā bhagavato 'ttike cittaṁ prasādayāmāsuḥ|| tata āyuṣmānuttaro buddhapramukhaṁ bhikṣusaṅghaṁ praṇītenāhāreṇa saṁtarpya pretyā nāmnā dakṣiṇādeśanāṁ kārayāmāsa| bhagavāṁśca pañcāṅgopetena svareṇa svayameva dakṣiṇādeśanāmādiśati|
ito dānādvi yatpuṇyaṁ tatpretīmanugacchatu|
uttiṣṭhatāṁ kṣipramiyaṁ pretalokātsudāruṇāditi||
yāvadbhagavatā tadadhiṣṭhānaṁ tasyāḥ pretyā mahataśca janakāyasya tathāvidhā dharmadeśanā kṛtā yāṁ śrutvānekaprāṇiśatasahasraiḥ satyadarśanaṁ kṛtaṁ sā ca prasannacittā kālagatā pretamaharddhikeṣūpapannā|| āyuṣmatottareṇa samanvāhṛtā pretamaharddhikeṣūpapannā| tata āyuṣmatā uttareṇoktam| ambāsti te śaktiḥ kriyatāṁ dānotsarga iti|| pretamaharddhikovāca| putra na śakṣyāmi nāsti me dāne 'bhilāṣa iti|| tata āyuṣmānuttaraḥ pretamaharddhikāmuvāca|
adyāpi te tiṣṭhati taccharīraṁ vivṛddhanirmāṁsatvagasthicarmaṁ
lobhāndhakārāvṛtalocanāyā nivartitaṁ yattvayā pretaloka iti||
yāvadāyuṣmatā uttareṇa subahu paribhāṣyaikā yamalī labdhā| tataḥ sā saṅghāya dattā| yena ca bhikṣuṇā saṅghamadhyātsā yamalī krītā tena mānavake sthāpitā|| tatastayā pretyā rātrāvupāgatyāpahṛtā|| tatastena bhikṣuṇā 'yuṣmata uttarāya niveditam| uttareṇa gatvā pretīṁ paribhāṣya punarapyānīya dattā|| evaṁ yāvattrirapi tasya bhikṣoḥ sakāśādapahṛtā āyuṣmatā cottareṇānīya dattā| bhikṣuṇā ca sā pāṭayitvā cāturdiśāya bhikṣusaṅghāya vilepanikāyāṁ sīvitā| tatastayā na punarapahṛtā||
ata evaṁ mātsaryaṁ sattvānāṁ viḍambanakaraṁ dṛṣṭvā mātsaryaprahāṇāya dhyāyitavyam| tathā evaṁvidhā doṣā na syuryathā tasyāḥ pretyā iti||
idamavocadbhagavānāttamanasaste bhikṣavo 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
vapuṣmāniti 63|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| kapilavastunyanyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putro jāto 'bhinūpo darśanīyaḥ prāsādiko gauro 'tikrātto mānuṣavarṇamasaṁprāptaśca divyaṁ varṇaṁ ramyavapuḥ sūkṣmatvaṅmaheśākhyaḥ prāptocchrayakāyaśca| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpitaṁ kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya divyaṁ vapustasmādbhavatu dārakasya vapuṣmāniti nāmeti|| vapuṣmāndārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ sarvalokeṣu pūjyo mānyo 'bhivādyaśca| tato vapuṣmānyānyānapi sa bhūpradeśāngatvākrāmati te 'sya medhyā bhavattyevaṁvidhaḥ puṇyamaheśākhyaḥ||
yāvadapareṇa samayena nyagrodhārāmaṁ gataḥ| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccānena bhagavato 'ttike cittaṁ prasāditaṁ prasādajātaśca bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā vapuṣmatā viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalaṁ sākṣātkṛtam| sa dṛṣṭasatyo mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ| tena pujyamānena ghaṭamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ|
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta vapuṣmatā karmāṇi kṛtāni yenāsyaivaṁvidha āśrayo 'rhattvaṁ ca prāptamiti|| bhagavānāha| vapuṣmataiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| vapuṣmatā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa bandhumatīṁ rājadhānīmupaniśritya viharati| yāvadvipaśyī samyaksaṁbuddhaḥ sakalaṁ buddhakāryaṁ kṛtvā indhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtastato 'sya rājñā bandhumatā śarīre śarīrapūjāṁ kṛtvā samattayojanaścatūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ krośamuccatvena tatra ca rājñā bandhumatā saputravargeṇa sāmātyagaṇaparivṛtena stūpamahaḥ kṛtaḥ|| yāvadanyatamasmindivase 'nyatamo daridrapuruṣaḥ stūpāṅgaṇaṁ praviṣṭaḥ| tatra tena puṣpāṇi mlānāni dṛṣṭāni rajasā ca * * * malinīkṛtaḥ| tatastena buddhaguṇānanusmṛtya prasādajātena saṁmārjanīṁ gṛhītvā stūpaḥ saṁmṛṣṭo nirmālyaṁ cāpanītam|| tato 'pagatarajaṁ stūpaṁ nirmalaṁ dṛṣṭvā prasādajātaḥ pādayornipatya praṇidhānaṁ kṛtavān| anenāhaṁ kuśalena cittotpādena caivaṁvidhānāṁ guṇānāṁ lābhī bhaviṣyāmītyevaṁvidhameva śāstāramārāgayeyaṁ mā virāgayeyamiti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena daridraḥ puruṣa āsīdayaṁ sa vapuṣmān| yatastena stūpaḥ saṁmṛṣṭaḥ tenābhinūpaḥ saṁvṛtto yatpraṇidhānaṁ kṛtaṁ teneha janmanyarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
varcaghaṭa iti 44|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe|| athāyuṣmānmahāmaudgalyāyanaḥ pūrvāhne nivāsya pātracīvaramādāya rājagṛhaṁ piṇḍāya prāvikṣat| rājagṛhaṁ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścāpiṇḍapātapratikrāttaḥ pātracīvaraṁ pratisamarpya yena gṛdhrakūṭaḥ parvatastenopasaṁkrāttaḥ| upasaṁkramya gṛdhrakūṭaṁ parvatamavagāhyānyataradṛkṣamūlaṁ niśritya niṣaṇo divāvihārāya|| athāyuṣmānmahāmaudgalyāyanaḥ pretīmadrākṣīddagdhasthūṇāsadṛśīṁ nagnāṁ svakeśasaṁchannāṁ sūcīchidropamamukhīṁ parvatopamakukṣimādīptāṁ pradīptāṁ prajvalitāmekajvālībhūtāṁ dhmāyattīmārtasvaraṁ krandattīṁ tṛṣārtāṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayamānāṁ durgandhāṁ paramadurgandhāṁ varcaḥsadṛśīṁ varcohārāṁ tadapi kṛcchreṇāsādayattīm| dṛṣṭvā ca punarāyuṣmānmahāmaudgalyāyanaḥ saṁvignaḥ pretīṁ ca papraccha|
kiṁ tvayā prakṛtaṁ pāpaṁ yasya te īdṛśaṁ phalamiti||
pretī āha| prāgapakāriṇyahaṁ bhadatta mahāmaudgalyāyana etamarthaṁ buddhaṁ bhagavattaṁ pṛccha sa te 'smākīnāṁ karmaplotiṁ vyākariṣyatīti yāṁ śrutvānye 'pi sattvāḥ pāpakarmaṇaḥ prativiraṁsyattīti| athāyuṣmānmahāmaudgalyāyano yena bhagavāṁstenopasaṁkrāttaḥ||
tena khalu samayena bhagavānpratisaṁlayanādyutthāya catasṛṇāṁ parṣadāṁ madhuramadhuraṁ dharmaṁ deśayati kṣaudraṁ madhvivāneḍakamanekaśatā ca parṣadbhagavataḥ sakāśānmadhuraṁ dharmaṁ śṛṇotyanijyamānairindriyaiḥ| tato buddhā bhagavattaḥ pūrvālāpinaḥ priyālāpina ehītisvāgatavādinaḥ smitapūrvaṅgamāśca| bhagavānāyuṣmattaṁ mahāmaudgalyāyanamidamavocat| ehi maudgalyāyana svāgataṁ te kutastvametarhyāgacchasīti|| mahāmaudgalyāyana āha| āgacchāmyahaṁ bhadatta pretacārikāyāḥ tatrāhaṁ pretīmadrākṣaṁ dagdhasthūṇāsadṛśīṁ nagnāṁ svakeśasaṁchannāṁ sūcīchidropamamukhīṁ parvatopamakukṣimādīptāṁ pradīptāṁ prajvalitāmekajvālībhūtāmārtasvaraṁ krandattīṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāmamanāpāṁ vedanāṁ vedayamānāṁ darśanamātreṇa cāsyā nadyudapānāni śuṣyatti yadā devo varṣati tadā tasyā savisphuliṅgamaṅgāravarṣaṁpatati durgandhāṁ paramadurgandhāṁ varcaḥ sadṛśāṁ ca varcāhārāṁ tadapi kṛcchreṇāsādayattīm| āha ca|
* * * * * * * * * * * * * * * * * * * *
ārtasvarā krandamānā duḥkhāṁ vindati vedanām||1
yena hi varcadhānāni tena dhāvati duḥkhitā|
varcaḥ pāsyāmi bhokṣye ca tacca duḥkhena labhyate|| 2
kiṁ tayā prakṛtaṁ pāpaṁ martyaloke sudāruṇam|
yena evaṁvidhaṁ duḥkhamanubhavati bhayānakam|| 3
bhagavānāha| pāpakāriṇī maudgalyāyana sā pretī| icchasi tasyāḥ karmaplotiṁ śrotum|| evaṁ bhadatta|| tena hi maudgalyāyana śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye||
bhūtapūrvaṁ maudgalyāyana vārāṇasyāṁ nagaryāmanyatamaḥ pratyekabuddho hīnadīnānukampī prāttaśayanāsanasevī ca| sa vyādhito vārāṇasīṁ piṇḍāya praviśati| yāvadasya vaidyena sāṁpreyaṁ bhojanamupadiṣṭam| sa yenānyatamasya śreṣṭhino niveśanaṁ tenopasaṁkrāttaḥ|| tena ca śreṣṭhinā dṛṣṭaḥ pṛṣṭaśca kena te ārya prayojanamiti| tenoktaṁ kulasāṁpreyeṇa bhojaneneti|| tataḥ śreṣṭhinā vadhvā ājñā dattā āryāya sāṁpreyaṁ bhojanaṁ dātavyamiti|| atha tasyā vadhvā mātsaryamutpannaṁ yadyahamasmai adya bhojanaṁ pradāsyāmi śvo bhūya āgamiṣyatīti| tayā ekāttamapasṛtya varcasaḥ pātraṁ pūrayitvā upari bhaktena pracchādya tasmai pratyekabuddhāya dattam|| asamanvāhṛtya śrāvakapratyekabuddhānāṁ jñānadarśanaṁ na pravartate| tena pratigṛhītaṁ pratigṛhya saṁlakṣitaṁ yathaitaddurgandhaṁ nūnamanayā 'medhyasya pūritamiti| tato 'sau mahātmā tadekātte chorayitvā prakrāttaḥ||
bhagavānāha| kiṁ manyase maudgalyāyana yo 'sau tena kālena tena samayena śreṣṭhivadhukā iyaṁ sā pretī| yadupādāyā 'nayā tādṛkpāpaṁ kṛtaṁ tataḥ prabhṛti nityaṁ narakatiryakpreteṣūpapadyate nityaṁ ca varcāhārā|| tasmāttarhi te maudgalyāyana mātsaryaprahāṇāya vyāyattavyaṁ yathā ete doṣā na syurye tasyāḥ pretyā evaṁ maudgalyāyana śikṣitavyam||
idamavocadbhagavānāttamanā āyuṣmānmaudgalyāyano 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
vastramiti 55|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme|| yadānāthapiṇḍadena gṛhapatinā buddhapramukhāya bhikṣusaṅghāya jetavanaṁ niryātitaṁ krameṇa koṭiśataṁ bhagavacchāsane dattaṁ tadā tasya buddhirabhavat| kimatrāścaryaṁ yadahaṁ dānāni dadāmi puṇyāni vā karomi yannvahaṁ daridrajanānugrahārthaṁ śrāvastīnivāsino janakāyācchandakabhikṣaṇaṁ kṛtvā bhagavattaṁ saśrāvakasaṅghamupatiṣṭheyam| evaṁ me mahājanānugrahaḥ kṛto bhaviṣyati bahu cānena puṇyaṁ prasūtaṁ bhaviṣyatīti|| tato 'nāthapiṇḍadena gṛhapatinā eṣa vṛttātto rājñe niveditaḥ| rājñā sarvasyāṁ śrāvastyāṁ ghaṇṭāvaghoṣaṇaṁ kāritam| śṛṇvattu bhavattaḥ śrāvastīnivāsinaḥ paurā adya saptame divase 'nāthapiṇḍado gṛhapatirhastiskandhābhinūḍhastathāgatasya saśrāvakasaṅgharsyāthāya cchandakabhikṣaṇaṁ kartukāmaḥ| yasya vo yanmātraṁ parityaktaṁ tadanupradātavyamiti|| yāvatsaptame divase 'nāthapiṇḍado gṛhapatirhastiskandhādhinūḍhastathāgatasya saśrāvakasaṅghasyārthāya cchandakabhikṣaṇaṁ kartuṁ pravṛttaḥ| tatra yeṣāṁ yanmātro vibhavaste tanmātraṁ dātuṁ pravṛttāḥ| kecidvāraṁ prayacchatti kecitkaṭakaṁ kecitkeyūraṁ kecijjātanūpamālāṁ kecidaṅgulimudrāṁ kecinmuktāhāraṁ kecidviraṇyaṁ kecitsuvarṇaṁ kecidattaśaḥ kārṣāpaṇam| gṛhapatirapi parānugrahārthaṁ pratigṛhṇāti||
yāvadanyatamā strī paramadaridrā| tayā tribhirmāsaiḥ kṛcchreṇa paṭaka upārjitaḥ| sā taṁ paṭakaṁ prāvṛtya vīthīmavatīrṇā 'nāthapiṇḍadaśca tayā dūrata evāgacchanchaṅkhapaṭahairvādyamānairavaloki tayānyatama upāsakaḥ pṛṣṭaḥ| yadi tāvadayaṁ gṛhapatirāḍhyo mahādhano mahābhogo 'tta nigūḍhānyapi nidhānāni paśyati kasmādayaṁ parakulebhyo bhaikṣyamaṭatīti|| sā upāsakenoktā| parānugrahārthaṁ ye 'samarthā bhagavattaṁ saśrāvakasaṅghaṁ bhojayituṁ teṣāmarthe 'nugrahaṁ karoti kathaṁ bahavaḥ sametā bhagavattaṁ pratipādayeyuriti|| tatastasyā dārikāyā buddhirutpannā 'haṁ tāvadakṛtapuṇyā na me śaktirasti yadahamekākinī bhagavattaṁ saśrāvakasaṅghaṁ bhojanena pratipādayeyaṁ yannvahamatra kiñcidanupradadyāmiti|| sā svakaṁ vibhavamavalokayattī na kiñcitpaśyati ṛte paṭakāt| sā cittayituṁ pravṛttā yadyahamihasthaiva paṭakaṁ pradāsyāmi nagnā bhaviṣyāmi yannvahaṁ śaraṇapṛṣṭhamabhiruhya paṭakaṁ kṣipeyamiti|| tataḥ sā śaraṇapṛṣṭhamabhiruhya svaśarīrātpaṭakamavanīyānāthapiṇḍadasyopari kṣipta gṛhapatinā saṁlakṣitā nūnamasyā eṣa eva vibhavo yadanayā śaraṇasaṁsthayā kṣiptamiti|| tena svapauruṣeyāṇāmājñānupradattā gacchattu bhavatto 'valokayattu kenāyaṁ paṭakaḥ kṣipta iti| tairavalokitā yāvadutkuṭukā niṣaṇa| tatastaiḥ pṛṣṭā tayā coktaṁ yo me vibhava āsītsa me bhagavadruṇānukīrtanaṁ pratiśrutya dāridrabhayabhītayā tathāgatapramukhe bhikṣusaṅghe datta iti|| tatastairanāthapiṇḍadāya niveditam| tato 'nāthapiṇḍadena gṛhapatinā paramavismayajātena sā dārikā vicitrairvastrairābharaṇaiścācchāditā|| sā cālpāyuṣkā kālagatā praṇīteṣu deveṣu trayastriṁśeṣūpapannā| upapannamātrāyāstasyāstathāvidhāni vastrāṇi prādurbhūtāni na kasyacidanyasya devaputrasya vā devakanyāyā vā||
dharmatā khalu devaputrasya vā devakanyāyā vāciropasaṁpannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| sā paśyati manuṣyebhyaścyutā praṇīteṣu deveṣu trayastriṁśeṣūpapannā bhagavataḥ paṭakapradānāditi|| tato vastradāyikā devakanyā calavimalakuṇḍaladharā hārārdhahāravibhūṣitagātrī maṇiratnavicitracūḍā kuṅkumatamālapatraspṛkkādisaṁsṛṣṭagātrī tāmeva rātriṁ divyānāmutpalapadmakumudapuṇḍarīkamandārakāṇāṁ puṣpāṇāmutsaṅgaṁ pūrayitvā sarvaṁ jetavanamudāreṇāvabhāsenāvabhāsya bhagavattaṁ puṣpairavakīrya bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya| atha bhagavānpaṭakapradāyikāyā devakanyāyā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ caturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvā paṭapradāyikāyā devakanyāyā viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalaṁ sākṣātkṛtam|| sā dṛṣṭasatyā trirudānamudānayati| idamasmākaṁ bhadatta na mātrā kṛtaṁ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṁ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|
tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|
apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||
tvadāśrayāccāptamapetadoṣaṁ mayādya śuddhaṁ suviśuddha cakṣuḥ|
prāptaṁ ca śāttaṁ padamāryakāttaṁ tīrṇā ca duḥkhārṇavapāramasmi||
naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|
bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanamiti||
avanamya tataḥ pralambahārā caraṇau dvāvabhivandya jātaharṣā|
parigamya ca dakṣiṇaṁ jitāriṁ suralokābhimukhī divaṁ jagāma||
atha paṭapradāyikā devakanyā vaṇigiva labdhalābhaḥ sasyasaṁpanna iva karṣakaḥ śūra iva vijitasaṁgrāmaḥ sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśamāgatā tayaiva vibhūtyā svabhavanaṁ gatā||
bhikṣavaḥ pūrvarātrāpararātraṁ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike yaṁ dṛṣṭvā saṁdigdhā bhagavattaṁ papracchuḥ| kiṁ bhagavannasyāṁ rātrau bhagavattaṁ darśanāya brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā upasaṁkrāttāḥ|| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṁ darśanāyopasaṁkrāttāḥ| yā daridradārikā 'nāthapiṇḍadasya gṛhapateśchandakabhikṣaṇaṁ kurvāṇasya paṭaṁ dattvā kālagatā praṇīteṣu deveṣu trayastriṁśeṣūpapannā sā imāṁ rātriṁ matsakāśamupasaṁkrāttā tasyā mayā dharmo deśitaḥ sā prasādajātā prakrāttā dṛṣṭasatyā ca svabhavanaṁ gatā| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yadbuddhadharmasaṅgheṣu kārānkariṣyāmo nāpakārānityevaṁ vo bhikṣavaḥ śikṣitavyam|
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
vinūpa iti 97|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme|| * * * anyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā| sāṣṭānāṁ navānāṁ vā māsānāmatyayātprasūtā| dārako jātaḥ| jātamātrasya sarvaśarīraṁ vikṛtisphuṭaṁ pravṛttam| durvarṇo durdarśano 'ṣṭādaśabhirdoṣavarṇakaiḥ samanvāgataḥ sa dārako bhūtaḥ| tasya mātāpitarau sarvāṅgaṁ durvarṇaṁ durdarśanaṁ vikṛtanūpaṁ dṛṣṭvā cittāparau sthitau|| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ nāma bhavatu dārakasya| jñātaya ūcuḥ| yasmādayaṁ jātamātra evaṁ vikṛtanūpastasmādbhavatu dārasya vinūpa iti nāma||
yadā mahānsaṁvṛttastadā tasya lajjayā mahānsaṁkoco jātaḥ| kutrānyatra gamiṣyāmi kka tiṣṭhāmi| iti vicārya sujīrṇodyānaṁ jagāma|| atha bhagavānmahāśrāvakaparivṛtaḥ sujīrṇodyānaṁ gataḥ| sa bhagavattaṁ dṛṣṭvā jehrīyamāṇa itaścāmutaśca palāyitumārabdhaḥ| tato bhagavatā ṛdyā tathādhiṣṭhito yanna śaknoti palāyitum| tato bhagavānsaha śrāvakairnirodhasamāpattiṁ samāpannaḥ| tato nirodhādyutthāya vinūpamātmānaṁ nirmitavān nirmāya śarāvaṁ bhojanapūrṇamādāya vinūpamāgataṁ dṛṣṭvā harṣajāta āmantritavān| ehi sahāyaka kuta āgamiṣyate tiṣṭha ubhāvapi sahitau vatsyāva iti| tato 'sya bhagavatā bhojanaṁ dattaṁ prīṇitendriyaśca saṁvṛttaḥ|| tato bhagavatā ātmā svaveṣeṇa sthāpitaḥ| tato vinūpo buddhaṁ bhagavattaṁ dṛṣṭvā kathayati| abhinūpatarastvamidānīṁ saṁvṛttaḥ kasya karmaṇaḥ prabhāvāditi|| bhagavānāha| vidyā me asti cittaprasādajananī nāmnā tasyā eṣa prabhāva iti|| tatastena bhagavato 'ttike cittaṁ prasāditaṁ teṣāṁ ca mahāśrāvakāṇāmālayasamāpannānām| tato 'sya lakṣmīḥ prādurbhūtā pravrajya cārhattvaṁ sākṣātkṛtamiti||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta vinūpeṇa karmāṇi kṛtāni yenaivaṁ durvarṇo durdarśano 'ṣṭādaśabhirdaurvarṇikadoṣaiḥ samanvāgataḥ pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| vinūpeṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| vinūpeṇaiva karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani puṣyo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| so 'pareṇa samayenānyatamāṁ rājadhānīmupaniśritya viharati| atha puṣyaḥ samyaksaṁbuddhaḥ samanvāhartuṁ pravṛttaḥ| paśyati tasminkāle dvau bodhisattvau saṁnikṛṣṭau bhagavāñchākyamunimaitreyaśca| maitreyasya saṁtatiḥ paripakkā śāsturvaineyā paripakkāḥ śākyamunestu svasaṁtatiraparipakkā vaineyāḥ paripakkāḥ|| atha puṣyaḥ samyaksaṁbuddhaḥ śākyamunerbodhisattvasya saṁtatiparipācanārthaṁ himavattaṁ parvatamabhiruhya ratnaguhāṁ praviśya paryaṅkaṁ baddhvā tejodhātuṁ samāpannaḥ| tasmiṁśca śākyamunirbodhisattvaḥ phalamūlānāmarthe himavattaṁ parvatamabhinūḍhaḥ| sa itastataścañcūryamāṇo dadarśa puṣyaṁ samyaksaṁbuddhaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakam| sahadarśanāccānena tathāvidhaṁ cittasamādhānaṁ samāsāditaṁ yadekapādena sapta rātriṁdivāni ekayā gāthayā stutavān|
na divi bhuvi vā nāsmilloke na vaiśravaṇālaye|
na marubhavane divye sthāne na dikṣu vidikṣu vā|
caratu vasudhāṁ sphītāṁ kṛtsnāṁ saparvatakānanāma|
puruṣavṛṣabhāstyanyastulyo mahāśramaṇastava||
atha puṣyaḥ samyaksaṁbuddhaḥ paripakkasaṁtatiṁ śākyamuniṁ bodhisattvaṁ dṛṣṭvā sādhukāramadāt| sādhu sādhu satpuruṣa|
anena balavīryeṇa saṁpannena dvijottama|
nava kalpāḥ parāvṛttāḥ saṁstutyādya tathāgatam||
tato bhagavānmaheśākhyābhiḥ parivṛtastasyāṁ guhāyāṁ sthitaḥ| tatra guhānivāsinī devatā alpeśākhyatvānna śaknoti tāṁ guhāṁ samabhiroḍhum| tato vikṛtanayanā bhūtvā bhagavattaṁ bhīṣayate| yadā suciramapi bhīṣayamāṇā na śaknoti bhagavato 'pakāraṁ kartuṁ tadā tayā prasādo labdhaḥ śobhano 'yamṛṣiḥ siddhavrataśceti| tataḥ sā udāraṁ nūpamabhinirmāya bhagavataḥ pādayornipatya kṣamāpayitvā piṇḍakena pratipāditavatī||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena guhānivāsinī devatā babhūvāyaṁ vinūpaḥ saḥ| tasya karmaṇo vipākena saṁsāre 'nattaṁ duḥkhamanubhūtavān| idānīmapi tenaiva hetunā vinūpaḥ saṁvṛttaḥ| yadanena paścāccittaṁ prasāditaṁ tenāsyāpagatārlakṣmīḥ prādurbhūtā pravrajya cārhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
vinūpeti 80|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| tena khala samaye prasenajitkauśalo rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannaṁ priyamivaikaputrakaṁ rājyaṁ pālayati| yāvatsa rājā anyatamayā devyā sahakrīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā| sā aṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārikā jātā aṣṭādaśabhirdaurvarṇikairaṅgaiḥ samanvāgatā| tasyā jātau jātimahaṁ kṛtvā vinūpeti nāmadheyaṁ vyavasthāpyate|| yadā krameṇa mahatī saṁvṛttā yadā yasmai pradīyate sa tāṁ vinūpeti kṛtvā na pratigṛhṇāti||
yāvaddakṣiṇāpathādraṅgo nāma sārthavāho 'bhyāgato vistīrṇavibhavaḥ| tato rājñaḥ prasenajito buddhirutpannā| ayaṁ gaṅgasārthavāha etasyā doṣeṣvanabhijño yannvahamasmai dāsyāmīti|| tato rājñā rātrau saṁprāptāyāṁ bhagne cakṣuṣpathe gaṅgaṁ dūtenāhvāpya sā dārikā sarvālaṅkāravibhūṣitā bhāryārthe dattā|| gaṅgāya gaṅgarasthā gaṅgarastheti saṁjñā prādurbhūtā||
yāvadgaṅgena sārthavāhena dvitīye divase prabhātāyāṁ rajanyāṁ sā dārikā dṛṣṭā paramabībhatsā| yāṁ dṛṣṭvā rājāpekṣayā na śakrotyavamoktuṁ svagṛhe dhārayati||
yāvadgaṅgaḥ sārthavāhaḥ kasmiṁścitparvaṇyupasthite goṣṭhikānāṁ madhyaṁ gataḥ| goṣṭhikaiśca kriyākāraḥ kṛtaḥ saha bhāryayā amukamudyānaṁ yo na yāsyati sa goṣṭhikānāṁ pañca purāṇaśatāni daṇḍamanupradāsyatīti|| tato gaṅgaḥ svagṛhamāgatya śokāgāraṁ praviśya kare kapolaṁ kṛtvā cittāparo vyavasthitaḥ| tasya buddhirutpannā| varamahaṁ daṇḍaṁ dadyāṁ na cāhametāmeteṣāṁ darśayeyaṁ sahadarśanāccāvagīto bhaviṣyāmīti|| atha gaṅgo dvāraṁ baddhvā pañca purāṇaśatāni daṇḍaṁ gṛhītvā goṣṭhikānāṁ madhyaṁ gataḥ|| tato dārikāyā mahaddaurmanasyamutpannam| kiṁ mamānenaivaṁvidhena jīvitena yatra me na ca svāmicittaṁ sukhitaṁ na cāhaṁ kimatra prāptakālamātmānaṁ ghātayiṣyāmīti|| tato rajjuṁ gṛhītvā avarakaṁ praviṣṭā udbandhanahetoḥ||
atrāttare nāsti kiñcidbuddhānāṁ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturoghottīrṇānāṁ caturṛddhipādacaraṇatalasupratiṣṭhitānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāttānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvasamāpattikuśalānāṁ daśabalabalināṁ daśadiksamāpūrṇayaśasāṁ daśaśavartiprativiśiṣṭānāṁ trī rātrestrirdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṁkaṭaprāptaḥ kaḥ saṁbādhaprāptaḥ kaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṁ kasyānavaropitāni kuśalamūlānyavaropayeyaṁ kasyāvaropitāni paripācayeyaṁ kasya paripakkāni vimocayeyam| āha ca|
apyevātikramedvelāṁ sāgaro makarālayaḥ|
na tu vaineyavatsānāṁ buddho velāmatikramet||
tato bhagavatā jetavanāvasthitena kanakavarṇā prabhā utsṛṣṭā yayā tadgṛhaṁ sūryasahasreṇevāvabhāsitamṛdyā copasaṁkramya tadgalādudbandhanamavamucya dārikāṁ samāśvāsitavān|| ṣaṇāṁ sthānānāmāścaryādbhuto loke prādurbhāvaḥ| tathāgatasya tathāgatapraveditasya dharmavinayasya manuṣyatvasya āryāyatane pratyājātandriyairavikalatvasya kuśaladharmacchandakasya āścaryādbhuto loke prādurbhāvaḥ|| tato bhagavatā tasyā dārikāyāstathāvidhā dharmadeśanā kṛtā yāṁ śrutvā viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotāpattiphalaṁ sākṣātkṛtam| tato labdhaprasādayā bhagavānbhaktena pratipāditaḥ paṭena cācchāditaḥ| tato dārikāyā apagatā alakṣmīrlakṣmīḥ prādurbhūtā devakanyeva cīvarakamavabhāsamānā sthitā| bhagavānapi prakrāttaḥ||
tato goṣṭhikānāṁ buddhirutpannā| nūnamasya bhāryā paramadarśanīyā saṁvṛttā sa eṣa īrṣyāprakṛtirdaṇḍamutsahate dātuṁ na ca tāṁ darśayitumicchati yannu vayamenaṁ viruddhairmadyaiḥ pāyayitvā tāḍamādāya gṛhamasya gatvā bhāryāṁ paśyemeti|| tatastaistaṁ ghanaghanena viruddhamadyena pānena kṣīvaṁ kṛtvā tāḍamapahṛtya gṛhaṁ gatvā dvāramavamucya dārikā dṛṣṭā| tato dṛṣṭvā paraṁ vismayamupagatāścittayatti| sthāne 'sau na darśayatyasmākamiti|| tataste punarāgatya madyavaśātsuptamutthāpyocuḥ| lābhāste gaṅga sulabdhā yasya te evaṁvidhā darśanīyā dāriketi|| tato gaṅgo bhūyasyā mātrayā duḥkhī durmanāḥ saṁvṛttaḥ| daṇḍaḥ sva mayā datto 'haṁ cāvagīto jāta iti|| tato durmanāḥ svagṛhamāgataḥ| dvāramavamucya tāṁ bhāryāṁ dṛṣṭavānvanadevatāmiva kusumitamadhye 'tīva vibhrājamānām| tataḥ pṛcchati bhadre kimetat| kiṁ kṛto nūpaviśeṣa iti|| tatastayā yathāvṛtaṁ svāmine samākhyātam| śrutvā tenāpi bhagavati śraddhā pratilabdhā||
yāvadasau dārikā krameṇa bhartāramanujñāpya bhagavacchāsane pravrajitā| tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhattī saṁvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṁvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṁ devānāṁ pūjyā mānyābhivādyā saṁvṛttā||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kiṁ bhadatta gaṅgarasthayā karma kṛtaṁ yenāḍhye kule jātā kiṁ karma kṛtaṁ yena vinūpā saṁvṛttā pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| gaṅgarasthayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| gaṅgarasthayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāmanyatamā śreṣṭhibhāryā caṇḍā rabhasā karkaśā| asati buddhānāmutpāde pratyekabuddhā loka utpadyatte hīnadīnānukampakāḥ prāttaśayanāsanabhaktā ekadakṣiṇīyā lokasya| yāvadanyataraḥ pratyekabuddhastadgṛhaṁ praviṣṭo vinūpaḥ| sa tayā bahu paribhāṣya gṛhānniṣkāsitaḥ kenāyaṁ vinūpo mama gṛhe praveśita iti| tataḥ pratyekabuddhastasyānugrahārthaṁ vitatapakṣa iva haṁsarājo gagaṇatalamabhyudgamya vicitrāṇi vidarśayitumārabdhaḥ| tataḥ śreṣṭhibhāryayā vipratisārajātayā* * * * *|| yāvadasau kṣamitaḥ piṇḍakena praṇidhānaṁ kṛtam| yanmayā pratyekabuddhaḥ paribhāṣito mā asya karmaṇo vipākamanubhaveyamevaṁvidhānāṁ ca dharmāṇāṁ lābhinī syāṁ prativiśiṣṭataraṁśāstāramārāgayeyamiti||
kiṁ manyadhve bhikṣavo yāsau śreṣṭhibhāryā iyamasau gaṅgarasthā| yadanayā pratyekabuddhaḥ piṇḍakena pratipāditastasya karmaṇo vipākenāḍhye rājakule pratyāgatā| yadvinūpāvavādena samudācarya gṛhānniṣkāsitastena vinūpā saṁvṛttā| bhūyaḥ kāśyape bhagavati pravrajitā āsīt| tatrānayā paṭhitaṁ svādhyāyitaṁ skandhakauśalamāyatanakauśalaṁ pratītyasamutpādakauśalaṁ sthānāsthānakauśalaṁ kṛtaṁ brahmacaryavāsaśca paripālitaḥ| tenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
yaśomitra iti 85|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamassārthavāha āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati|| tena khalu samayena durbhikṣamabhūtkṛcchram| kāttāradurlambhaḥ piṇḍako yācanakena| naimittikaiśca nirdiṣṭaṁ devo na varṣiṣyatīti|| yāvatsārthavāhapatnī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādikaḥ sarvāṅgopataḥ| yatra ca divase dārako jātastatraiva divase 'nāvṛṣṭirbhagnā| tasya yaśasā sarvā śrāvastī āpūritā|| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya samattādyaśo visṛtaṁ tasmādbhavatu dārakasya yaśomitra iti nāmeti|| yaśomitro dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||
yadā yaśomitro mahānsaṁvṛttastadā jetavanaṁ nirgataḥ kenacideva karaṇīyena| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccāsya prasādo jātaḥ| prasādajāto bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasya bhagavatā tādṛśī saṁsāravairāgyikī dharmadeśanā kṛtā yāṁ śrutvā saṁsāradoṣadarśī nirvāṇaguṇadarśī bhūtvā mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhatvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ| tasya daṁṣṭrābhyāmaṣṭāṅgopetaṁ pānīyaṁ prasravati yenāsya tṛṣā na bādhate| yadā nidāghakāle bhikṣavastṛṣārtāḥ pānakasyārthe saṅghamavataratti tadāpyasau nāvatarati|| tato 'sya supremakā bhikṣavaḥ pṛcchatti kena hetunā bhavatastṛṣā na bādhata iti|| sa kathayati| mamaitābhyāṁ daṁṣṭrābhyāmaṣṭāṅgopetaṁ pānīyaṁ prasravati yena na me tṛṣā bādhata iti||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta yaśomitreṇa karmāṇi kṛtāni yenābhinūpo darśanīyaḥ prāsādikaḥ daṁṣṭrāttarāccāṣṭaṅgopetaṁ pānīyaṁ prasravati pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| yaśomitreṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| yaśomitreṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| yāvadanyataraḥ śreṣṭhiputro 'nyatarasya vṛddhabhikṣoḥ sakāśe pravrajitaḥ| so 'laso necchati samacārikāṁ caritum| tataḥ sabrahmacāribhiḥ sthavirasyopasthāpako dattaḥ| sa upasthāpakamātmānaṁ matvā vṛddhatarāṇāṁ bhikṣūṇāṁ sakāśādupasthānaṁ svīkaroti| tasyākuśalamūlānyaparyattāni||
yāvadapareṇa samayena glānyaṁ patitaḥ| sthavireṇāsya vaidyopadeśāddhṛtaṁ pānāya dattam| sa rātrau tṛṣā trāsitaḥ svakaṁ kamaṇḍalukamupagṛhya pānīyaṁ pāsyāmīti paśyati nirudakam| evamācāryopādhyāyānām| yāvatsāṅghikaṁ pānīyamaṇḍapamavatīrṇaḥ| tadapi nirudakaṁ paśyati| yāvannadīcārikāmavatīrṇaḥ| sāpi nirudakā saṁvṛttā|| sa udvignaḥ svakānāṁ sabrahmacāriṇāmudvejanārthaṁ śraddhādeyasya ca gurutvasaṁdarśanārthaṁ nadīcārikāyāḥ pāre vṛkṣaḥ tatra śāṭakaṁ baddhvā samabhinūḍhaḥ svakarmāṇi mametyavetya karmapratisaraṇāvasthitaḥ|| yāvaddvitīye divase prabhātāyāṁ rajanyāmetadvṛttāttaṁ sabrahmacāriṇāmārocayati| tato 'sya brahmacāriṇaḥ pretakaraṇaṁ śrutvodvignā itaścāmutaścārocayitumārabdhāḥ|| tato 'sya upādhyāyena pānīyamupanāmitam| tadapi na paśyati| tenāpi saṁvignena bhagavataḥ kāśyapasya niveditam| bhagavatā kāśyapenokto gaṇḍīrākoṭyatāmiti|| tata upadhivārikeṇa gaṇḍīrākoṭitā| buddhapramukho bhikṣusaṅghaḥ saṁnipatitaḥ ||
eṣa vṛttātto vārāṇasyāṁ nagaryāṁ samattato visṛtaḥ| tato 'nekāni prāṇiśatasahasrāṇi saṁnipatitāni|| yāvadupādhyāyena vṛddhātte niṣādayitvā udakapūrṇā kuṇḍikā dattā| vatsaitatpānīyaṁ saṅghe cārayeti|| sa pratyakṣaphaladarśī tenaiva saṁvegena buddhe bhagavati śrāvakeṣu ca prasādamutpādya tīvreṇāśayena tadudakaṁ saṅghe cāritavān| tato bhagavatā tasyānugrahārthaṁ gajabhujasadṛśaṁ bāhumabhiprasārya bhītānāmāśvāsanakareṇa tadudakaṁ gṛhītaṁ mahāśrāvakaiśca na ca kṣīyate| yāvatsarvasaṅghe cāritaṁ tadāpi ca kṣīyate|| tadatyadbhutaṁ devamanuṣyāvarjanakaraṁ prātihāryaṁ dṛṣṭvānekaiḥ prāṇiśatasahasraiḥ satyadarśanaṁ kṛtam| tasyāpi saṁtāne 'kuśalamūlāni pratisaṁhṛtāni|| yadā tasmādglānyādyutthitastadā tena buddhapramukho bhikṣusaṅghaḥ pānīyenālpotsukaḥ kṛtaḥ| dvādaśa varṣasahasrāṇi tena saṅghe pānīyaṁ cāritam| yāvanmaraṇakālasamaye praṇidhānaṁ kṛtavān| anenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena ca yo 'sau bhagavatā kāśyapena uttaro nāma māṇavo vyākṛto bhaviṣyasi tvaṁ mānavavarṣaśatāyuṣi prajāyāṁ śākyamunirnāma tathāgato 'rhansamyaksaṁbuddhastamahamārāgayeyaṁ mā virāgayeyaṁ daṁṣṭrāttarācca me 'ṣṭāṅgopetaṁ pānīyaṁ nirgacchediti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena bhikṣurāsīdayaṁ saḥ| yattena varṣasahasrāṇi saṅghe pānīyaṁ cāritaṁ praṇidhānaṁ ca kṛtaṁ teneha janmani daṁṣṭrāttarādaṣṭāṅgopetaṁ pānīyaṁ nirgacchati| tenaiva hetunārhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan|
hiraṇyapāṇiriti 83|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| na cāsya putro na duhitā| sa kare kapolaṁ dattvā cittāparo vyavasthitaḥ| anekadhanasamuditaṁ me gṛhaṁ na me putro na duhitā| mamātyayātsarvasvāpateyamaputramiti kṛtvā rājavidheyaṁ bhaviṣyatīti| sa śramaṇabrāhmaṇasuhṛtsaṁbandhibāndhavairucyate devatārādhanaṁ kuruṣveti|| asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyatte duhitaraśceti| tacca naivam| yadyevamabhaviṣyadekaikasya putrasahasramabhaviṣyattadyathā rājñaścakravartinaḥ| api tu trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyatte duhitaraśca| katameṣāṁ trayāṇām| mātāpitarau raktau bhavataḥ saṁnipatitau mātā kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavati| eteṣāṁ trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyatte duhitaraśca|| sa caivamāyācanaparastiṣṭhanyatamaśca sattvo 'nyatamasmāddevanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāttaḥ|| pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme| katame pañca| raktaṁ puruṣaṁ jānāti viraktaṁ jānāti| kālaṁ jānāti ṛtuṁ jānāti| garbhamavakrāttaṁ jānāti| yasya sakāśādrarbho 'vakrāmati taṁ jānāti| dārakaṁ jānāti dārikāṁ jānāti| saceddārako bhavati dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati|| sā āttamanāḥ svāmina ārocayati| diṣṭyāryaputra vardhase āpannasattvāsmi saṁvṛttā yathā ca me dakṣiṇaṁ kukṣiṁ niśritya tiṣṭhati niyataṁ dārako bhaviṣyatīti| so 'pyāttamanāḥ pūrvakāyamatyunnamayya dakṣiṇaṁ bāhumabhiprasārya udānamudānayati| apyevāhaṁ cirakālābhilaṣitaṁ putramukhaṁ paśyeyaṁ jāto me syānnāvajātaḥ kṛtyāni me kurvīta bhṛtaḥ pratibibhṛyāddāyādyaṁ pratipadyeta kulavaṁśo me cirasthitikaḥ syādasmākaṁ cāpyatītakālagatānāmalpaṁ vā prabhūtaṁ vā dānāni dattvā puṇyāni kṛtvā dakṣiṇāmādekṣyate| idaṁ tayoryatratatropapannayorgacchṛtoranugacchatviti| āpannasattvāṁ caināṁ viditvopariprāsādatalagatāmayattritāṁ dhārayati śīte śītopakaraṇairuṣṇe uṣṇopakaraṇairvaidyaprajñaptairāhārairnātitiktairnātyamlairnātilavaṇairnātimadhurairnātikaṭu-kairnātikaṣāyaistiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhārairhārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanavicāriṇīṁ mañcānmañcaṁ pīṭhātpīṭhamanavatarattīmadharāṁ bhūmim| na cāsyāḥ kiñcidamanojñaśabdaśravaṇaṁ yāvadeva garbhasya paripākāya||
sāṣṭānāṁ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ pāṇidvaye cāsya lakṣaṇāhataṁ karmavipākajaṁ dīnāradvayam| yadā tadapanītaṁ bhavati tadā anyatprādurbhavati|| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārasya nāmeti| jñātaya ūcuḥ| yasmādasya jātamātrasya pāṇidvaye lakṣaṇāhataṁ karmavipākajaṁ dīnāradvayaṁ prādurbhūtaṁ tasmādbhavatu dārakasya hiraṇyapāṇiriti nāmeti|| hiraṇyapāṇirdārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam|| sa śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ| sa yadā vīthīmavatīrṇo bhavati tadā śramaṇabrāhmaṇakṛpaṇavanīpakāndṛṣṭvā pāṇidvayaṁ prasārayati| tato lakṣaṇāhatasya hiraṇyasuvarṇasya rāśiḥ prādurbhavati yena tānsaṁtarpayati| tasya yaśasā sarvā śrāvastī āpūrṇā||
yāvadviraṇyapāṇirdārako 'pareṇa samayena jetavanaṁ nirgataḥ| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccānena bhagavato 'ttike cittaṁ prasāditaṁ prasādajātaśca bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tato 'sya bhagavatā dharmo deśitaḥ|| sa āyuṣmattamānandamidamavocat| icchāmyahamācārya bhagavataḥ saśrāvakasaṅghasya bhaktaṁ kartumiti| sthavirānandenokto vatsa kārṣāpaṇaiḥ prayojanamiti| tato hiraṇyapāṇinā buddhapramukhasya bhikṣusaṅghasya purastātsthitvā pāṇidvayaṁ prasārya hiraṇyasuvarṇasya mahānnāśiḥ sthāpito yaṁ dṛṣṭvā saṅghasthaviro 'nye ca bhikṣavaḥ sthavirānandaśca paraṁ vismayamāpannāḥ|| tato hiraṇyapāṇirdārako buddhapramukhaṁ bhikṣusaṅghaṁ bhojayitvā bhagavataḥ purastānniṣaṇo dharmaśravaṇāya| tasya bhagavatā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā hiraṇyapāṇidārakeṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhitvā srotāpattiphalaṁ sākṣātkṛtam| dṛṣṭasatyo jñātīnāṁ bhāgasaṁvibhāgaṁ kṛtvā śramaṇabrāhmaṇakṛpaṇavanīpakānsaṁtarpya mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ|
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta hiraṇyapāṇinā karmāṇi kṛtāni yenāsya pāṇidvaye lakṣaṇāhataṁ dīnāradvayaṁ jātaṁ pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| hiraṇyapāṇinaiva bhikṣavaḥ pūrvamanyāsu jātiṣuḥ karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| hiraṇyapāṇinā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyatīti| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| atha kāśyapaḥ samyaksaṁbuddhaḥ sakalaṁ buddhakāryaṁ kṛtvendhanakṣayādivāgnirnirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ| tasya rājñā kṛkiṇā śarīre śarīrapūjāṁ kṛtvā samattayojanaścatūratnamaya stūpaḥ pratiṣṭhāpitaḥ krośamuccatvena| tatra ca stūpamahe vartamāne dyūtakareṇa dīnāradvayaṁ tasminstūpe yaṣṭyāṁ samāropitam| tataḥ pādayornipatya praṇidhānaṁ kṛtavān| yatra yatra jāyeya tatra tatra hastagatenaiva suvarṇeneti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena dyūtakara āsīdayaṁ sa hiraṇyapāṇiḥ| yadanena stūpe dīnāradvayaṁ samāropitaṁ tenāsyaivaṁvidho viśeṣaḥ saṁvṛttaḥ| yatpraṇidhānaṁ kṛtaṁ tenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
kāśikasundarīti 76|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho vārāṇasyāṁ viharati ṛṣipatane mṛgadāve| vārāṇasyāṁ nagaryāṁ rājā brahmadatto rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannaṁ priyamivaikaputrakaṁ rājyaṁ pālayati|| yāvadasau rājā devyā saha krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ kālāttareṇa devī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārikā jātā abhinūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā|| tasyā jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārikāyā nāmeti| jñātaya ūcuḥ| yasmādiyaṁ kāśirājasya duhitā sunūpā ca tasmādbhavatu dārikāyāḥ kāśisundarīti nāmeti| kāśisundarī dārikā aṣṭābhyo dhātrībhyo dattā dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| sāṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||
yadā kāśisundarī dārikā krameṇa mahatī saṁvṛttā tadā prātisīmaiḥ ṣaḍbhī rājabhī rājño brahmadattasya dūtasaṁpreṣaṇaṁ kṛtam| śrutamasmābhiryathā tava duhitā jāteti tadarhasyasmākaṁ putrāṇāmanyatarasmai anupradātumiti|| tato rājā śokāgāraṁ praviśya kare kapolaṁ dattvā cittāparo vyavasthitaścittayati| yadyekasmai dāsyāmi apareṇa me saha virodho bhaviṣyatīti|| kāśisundarī dārikā sarvālaṅkāravibhūṣitā pituḥ sakāśamupasaṁkrāttā| tayā pitā śokārto dṛṣṭaḥ pṛṣṭaśca tāta kimarthaṁ śokaḥ kriyata iti| pitrāsyā yathābhūtaṁ samākhyātam|| tataḥ kāśisundarī pitaramuvāca| kriyatāṁ tāta prātisīmānāṁ rājñāṁ dūtasaṁpreṣaṇaṁ saptame divase kāśisundarī dārikā svayaṁvaramavatariṣyati yena vo yatkaraṇīyaṁ sa tatkarotviti|| yāvatsaptame divase ṣaṭ prātisīmā rājānassaṁnipatitāḥ| kāśisundaryapirathamabhiruhya kāṣāyaṁ dhvajamucchrāpya buddhapaṭaṁ hastena gṛhītvā rājasabhāṁ gatvovāca| śṛṇvattu bhavattaḥ prātisīmā rājāno nāhaṁ bhavatāṁ nūpayauvanakulabhogaiśvaryaṁ tulayāmi api tu nāhaṁ kāmairarthinī ya eṣa eva me bhagavānbuddhaḥ paṭe likhitastasyāhaṁ śrāvikā asya śāsane pravrajiṣyāmīti||
yāvadṛṣipatanaṁ gatvā bhagavataḥ pādābhivandanaṁ kṛtvā bhagavattamidamavocat| labheyāhaṁ bhadatta svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvaṁ careyamahaṁ bhagavato 'ttike brahmacaryamiti| tato bhagavatā mahāprajāpatyāṁ saṁnyastā| tatastayā pravrājitā upasaṁpāditā ca|| tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvasaṁnadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhattī saṁvṛttā traidhātukavītarāgā samaloṣṭakāñcanākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṁvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṁ devānāṁ pūjyā mānyābhivādyā ca saṁvṛttā|| tataste rājaputrāstasyā nūpayauvanaśobhāṁ samanusmṛtya rāgamadamattāḥ pravrajitāmapi prārthayituṁ pravṛttāḥ| sā taiḥ prārthyamānā vitatapakṣa iva haṁsarājo gagaṇatalamabhyudgamya vicitrāṇi prātihāryāṇi vidarśayitumārabdhā| āśu pṛthagjanasya ṛddhirāvarjanakarī| tataste rājaputrā atyadbhutaṁ devamanuṣyāvarjanakaraṁ prātihāryaṁ dṛṣṭvā āhṛṣṭaromakūpāḥ pādayornipatya kṣamāpayitumārabdhāḥ| marṣaya bhagini yathaite tvayā dharmāḥ sākṣātkṛtā asthānametadyattvaṁ kāmānparibhuñjīthā iti| tataḥ kāśikāsundarī gagaṇatalādavatīrya janakāyasya purastātsthitvā tathāvidhāṁ dharmadeśanāṁ kṛtavatīśrutvānekaiḥ prāṇiśatasahasrairmahānviśeṣo 'dhigataḥ||
tato bhikṣavassaṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta kāśisundaryā karmāṇi kṛtāni yenaivamabhinūpā darśanīyā prāsādikā pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| kāśisundaryaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| kāśisundaryā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe triṁśadvarṣasahasrāyuṣi prajāyāṁ kanakamunirnāma tathāgato 'rhansamyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān|* * * * *| yāvattatrānyatarā rājaduhitā śrāddhā bhadrā kalyāṇāśayā ātmahitaparahitapratipannā| tayā vihāraṁ kārayitvā sarvopakaraṇaiḥ paripūrya bhagavate śrāvakasaṅghāya pratipāditaḥ kanakamunau ca samyaksaṁbuddhe pravrajya daśa varṣasahasrāṇi maitrī bhāvitā||
kiṁ manyadhve bhikṣavo yā sā rājaduhitā iyaṁ sā kāśisundarī dārikā| yadanayā vihāraḥ pratipāditastenābhinūpā darśanīyā prāsādikā saṁvṛttā| yatkanakamunau bhagavati pravrajya daśa varṣasahasrāṇi maitrī bhāvitā tenedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
śaśa iti 37|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapīṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ kālāttareṇa patnī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jātaḥ| sa unnīto vardhito mahānsaṁvṛttaḥ| pitā cāsya dhanakṣayamanuprāpto bhogakṣayamanuprāptaḥ| sa ca vistīrṇasuhṛtsaṁbandhibāndhavastaṁ putraṁ kālānukālaṁ jñātisakāśaṁ preṣayati| sa tairjñātibhistathā lāḍito yathā teṣu pravṛddhasnehaḥ saṁvṛttaḥ||
yāvadapareṇa samayena jetavanaṁ nirgataḥ| athāsau dadarśa buddhaṁ bhagavataṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakam| sa prasādajātaśca bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatā saṁsāravairāgyikī dharmadeśanā kṛtā yāṁ śrutvā saṁsāre doṣadarśī nirvāṇe guṇadarśī bhūtvā mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ|| sa evaṁ pravrajitaḥ san jñātibhiḥ saha saṁsṛṣṭo viharati| tato bhagavāṁstaṁ gṛhisaṁsargānnivāryāraṇye niyojayate| sa tatra nābhiramate| yāvadbhagavāṁstaṁ trirapi gṛhisaṁsargānnivārayati| vatsānekadoṣaduṣṭo 'yaṁ gṛhīsaṁsargaḥ satti cakṣurvijñeyāni nūpāṇi iṣṭāni kāttāni priyāṇi manāpāni kāmopasaṁhitāni rañjanīyāni śrotravijñeyāḥ śabdā ghrāṇavijñeyā gandhā jihvāvijñeyā rasāḥ kāyavijñeyāni spraṣṭavyāni manovijñeyā dharmā iṣṭāḥ kāttāḥ priyā manāpāḥ kāmopasaṁhitā rañjanīyāḥ kaṇṭakabhūtāḥ| anekaparyāyeṇa cāsyāraṇyaguṇāḥ saṁvarṇitā yatra sthitasya kuśalānāṁ dharmāṇāṁ vṛddhirbhavati|| yāvattena kulaputreṇa bhagavattaṁ kalyāṇamitramāgamyāraṇyavāsena vasatā yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikiraṇavidhvaṁsanadharmatayā parāhṛtya sarvakleśaprahāṇadarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ||
sa pūrvanivāsamanusmṛtya bhagavato 'syātiduṣkarāṇi dṛṣṭvā bhagavattamupasaṁkramya sagauravaḥ stauti mānayati ca|| bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| paśya bhadatta yāvadayaṁ kulaputro bhagavatā yāvattrirapi grāmāttānnivāryāraṇye niyojito yāvadarhattve pratiṣṭhāpita iti|| bhagavānāha| kimatra bhikṣava āścaryaṁ yadidānīṁ mayā vigatarāgeṇa vigatadveṣeṇa vigatamohena paribhuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ sarvajñena sarvākārajñena sarvajñānajñeyavaśiprāptenāyaṁ kulaputro yāvattrirapi grāmāttānnivāryāraṇye niyojito yāvadarhattve pratiṣṭhāpito yattu mayātīte 'dhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyoyāyāsairayaṁ kulaputraḥ svajīvitaparityāgena grāmāttānnivāryāraṇyavāse niyuktastacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani anyatarasmingirikandare prasravaṇapuṣpaphalakandasaṁpanne ṛṣiḥ prativasati kaṣṭatapāḥ phalamūlāmbubhakṣo 'jinavalkalavāsī agnihotrikaḥ| tasya ca ṛṣeḥ śaśo vayasyo mānuṣapralāpī| sa divasānudivasaṁ triḥ ṛṣisamīpamupasaṁkrāmati upasaṁkramyābhivādanaṁ kṛtvā vividhābhiḥ kathābhiḥ saṁmodate| tāvevaṁ pravṛddhasnehau pitāputravadavasthitau|| yāvatkālāttareṇa mahatyanāvṛṣṭiḥ prādurbhūtā yayā nadyudapānānyalpasalilāni saṁvṛtāni puṣpaphalaviyuktāśca pādapāḥ|| tataḥ sa ṛṣistatrāśramapade upabhogavirahānnābhiramate| so 'jinacīravalkalānyabhisaṁkṣeptumārabdhaḥ||
atha śaśastaṁ tathā pravṛttaṁ dṛṣṭvā pṛṣṭavānmaharṣe kka gamiṣyasīti|| ṛṣirāha| grāmāttamavagamiṣyāmi tatra pakkabhaikṣeṇā yāpayiṣyāmīti|| tataḥ sa ṛṣivacanamupaśrutya jātasaṁtāpo mātāpitṛviyogamiva manyamānaḥ pādayornipatya tamṛṣimuvāca| mā māṁ parityaja api cānekadoṣasaṁkulo gṛhavāso 'nekaguṇasaṁpannaścāraṇyavāsa iti|| sa bahvapyucyamāno na nivartate| tataḥ sa śaśenocyate| yadyavaśyaṁ gattavyaṁ kiṁ nvadyeha tāvatpratīkṣasvaśco yathābhipretaṁ yāsyasīti|| tatastasya ṛṣeretadabhavat| niyatamayaṁ māmāhārajātenopanimantrayitukāmo yasmādime tiryagyonigatāḥ prāṇinaḥ saṁcayaparā iti| tena tasya pratijñātam||
atha kṛtāhnikamāhārakāle śaśa upasaṁkramya tamṛṣiṁ pradakṣiṇīkṛtya kṣamayitumārabdhaḥ| kṣamasva mama maharṣe yanmayā ūhāpohavirahitena tiryagyonāvupapannena tava kiñcidapakṛtaṁ syādityuktvā sahasotplutyāgrau prapatitaḥ|| tataḥ sa riṣirjātasaṁvego bāṣpadurdinamukhaḥ priyaikaputrakamivopagṛhyovāca| vatsa kimidamārabdhamiti|| śaśa uvāca| maharṣe 'raṇyapriyatayā madīyena māṁsenāhorātraṁ yāpayiṣyasi| kiṁ ca
na satti mudrā na tilā na taṇḍulā vane vivṛddhasya śaśasya kecana|
śarīrametattvanalābhisaṁskṛtaṁ mamopayojyādya tapovane vaseti||
tataḥ sa ṛṣiḥ śaśavacanamupaśrutya jātasaṁvega uvāca| yadyevaṁ tava priyatayā kāmamihaiva jīvitaṁ parityakṣyāmi na ca grāmāttamavatariṣyāmīti| śrutvaitadvacanaṁ śaśaḥ prītamanāḥ saṁvṛtta ūrdhvamukhaśca gaganatalamabhivīkṣya yācituṁ pravṛtta āha ca|
araṇye me samāgamya viveke ramate manaḥ|
anena satyavākyena māhendraṁ deva varṣa nu||
ityuktamātre bodhisattvānubhāvena māhendrabhavanamākampitam| devatānāṁ cādhastājjñānadarśanaṁ pravartate| kiṁ kṛtamiti| paśyatti bodhisattvānubhāvāditi| yāvacchakreṇa devendreṇa māhendravarṣaṁ vṛṣṭaṁ yena tadāśramapadaṁ punarapi tṛṇagulmauṣadhipuṣpaphalasamṛddhaṁ saṁvṛttam||
tatastena ṛṣiṇā śaśaṁ kalyāṇamitramāgamya tatra vasatā pañcābhijñāḥ sākṣātkṛtāḥ|| tataḥ sa ṛṣiḥ śaśamuvāca| bhoḥ śaśa tena duṣkareṇa vyavasāyena kāruṇyabhāvācca kiṁ prārthayase iti| tenoktam| andhe apariṇāyake buddho bhūyāsamatīrṇānāṁ sattvānāṁ tārayitā amuktānāṁ mocayitā anāśvastānāmāśvāsayitā aparinirvṛtānāṁ parinirvāpayiteti|| tataḥ sa ṛṣiridaṁ vacanamupaśrutya śaśamabravīt| yadā tvaṁ buddho bhavethāsmākamapi samanvāharethā iti|| śaśa uvācaivamastviti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena śaśa āsīdahaṁ saḥ| ṛṣireṣa eva kulaputraḥ| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yatkalyāṇamitrā vihariṣyāmaḥ kalyāṇasahāyāḥ kalyāṇasaṁparkā na pāpamitrā na pāpasahāyā na pāpasaṁparkā ityevaṁ vo bhikṣavaḥ śikṣitavyam||
athāyuṣmānānando bhagavattamidamavocat| iha mama bhadatta ekākino rahogatasya pratisaṁlīnasyaivaṁ cetasi cetaḥparivitarka udapādi| upārdhamidaṁ brahmacaryasya yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṁparko na pāpamitratā na pāpasahāyatā na pāpasaṁparkā iti|| bhagavānāha| mā tvamānandaivaṁ vica upārdhamidaṁ brahmacaryasya yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṁparko na pāpamitratā na pāpasahāyatā na pāpasaṁparkā iti| sakalamidamānanda kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṁparko na pāpamitratā na pāpasahāyatā na pāpasaṁparkāḥ| tatkasya hetoḥ| māṁ hyānanda kalyāṇamitramāgamya jātidharmāṇaḥ sattvā jātidharmatāyāḥ parimucyatte jarāvyādhiśokamaraṇaparidevaduḥkhadaurmanasyopāyāsadharmāṇaḥ sattvā upāyāsadharmatāyāḥ parimucyate| tadanenaiva te ānanda paryāyeṇa veditavyaṁ yatsakalamidaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ brahmacaryaṁ yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṁparkā na pāpamitratā na pāpasahāyatā na pāpasaṁparkā ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste āyuṣmānānando 'nye ca bhikṣavo bhagavato bhāṣitamabhyanandan||
śibiriti 34|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| tena khalu samaye śrāvastyāṁ bhikṣūṇāṁ dvau saṁnipātau bhavataḥ| eka āṣāḍhyāṁ varṣopanāyikāyāṁ dvitīyaḥ kārttikyāṁ pūrṇamāsyām| tatra bhikṣavaḥ pātrāṇi pacatti cīvarāṇi dhāvayatti pāṁsukūlāni ca sīvyatti| yāvadanyatamo bhikṣuścīvaraṁ syotukāmaḥ sūcīchidraṁ sūtrakaṁ na śakroti pratipādayitum| sa karuṇadīnavilambitairakṣarairuvāca ko loke puṇyakāma iti| bhagavāṁścāsya nātidūre caṅkrame caṅkramyate| tato bhagavāngambhīramadhuraviśadakalaviṅkamanojñadundubhinirghoṣo gajabhujasadṛśabāhumabhiprasārya kathayati| ahaṁ bhikṣo loke puṇyakāma iti|| tato 'sau bhikṣurbhagavataḥ pañcāṅgopetaṁ svaramupaśrutya saṁbhrāttastvaritatvaritaṁ bhagavataḥ pāṇiṁ gṛhītvā svaśirasi sthāpayitvāha| bhagavannanena te pāṇinā trīṇi kalpāsaṁkhyeyāni dānaśīlakṣāttivīryadhyānaprajñā upacitāḥ|| atha ca punarbhagavānenamāha| atṛpto 'haṁ bhikṣo puṇyairlabdharaso 'haṁ bhikṣo puṇyairato me tṛptirnāstīti||
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| āścaryaṁ bhadatta yadbhagavānpuṇyamayaiḥ saṁskārairatṛpta iti|| bhagavānāha| kimatra bhikṣava āścaryaṁ yadidānīṁ tathāgato vigatarāgo vigatadveṣo vigatamohaḥ parimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ sarvajñaḥ sarvākārajñaḥ sarvajñānajñeyavaśiprāpto yattvahamatīte 'dhvani sarāgaḥ sadveṣaḥ samoho 'parimukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo 'tṛptaḥ puṇyamayaiḥ saṁskāraiḥ tacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani śivighoṣāyāṁ rājadhānyāṁ śibirnāma rājā rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannamakhilamakaṇṭhakamekaputramiva rājyaṁ pālayati| sa ca śibī rājā śrāddho bhadraḥ kalyāṇāśaya ātmahiatparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate| sa kālyamevottthāya yajñavāṭaṁ praviśyānnamannārthibhyaḥ prayacchatti vastraṁ vastrārthibhyaḥ dhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍādīnāṁ parityāgaṁ karoti| na cāsau puṇyamayaiḥ saṁskāraistṛptiṁ gacchati| so 'ttaḥpuraṁ praviśyāttaḥ purajanasya bhaktācchādanaṁ prayacchati kumārāṇāmamātyānāṁ maṭabalāgrasya naigamajānapadānām||
atha rājñaḥ śiberetadabhavat| saṁtarpitā anena manuṣyabhūtāḥ kṣudrajattavo 'vaśiṣṭāḥ kena saṁtarpayitavyā iti|| sa parityaktavibhavasarvasva ekaśāṭakanivasitaḥ svaśarīrāvaśeṣaścittāmāpede| tasyaitadabhavat| kṣudrajattubhyaḥ svaśarīramanuprayacchāmīti| sa śastreṇa svaśarīraṁ takṣayitvā yatra daṁśamaśakāstatrotsṛṣṭakāyaḥ pratiṣṭhate priyamivaikaputrakaṁ rudhireṇa saṁtarpayati||
śakrasya devendrasyādhastājjñānadarśanaṁ pravartate| tasyaitadabhavat| kimayaṁ śibī rājā sattvānāmarthamevaṁ karoti uta karuṇayā yannvahamenaṁ jijñāseyeti|| tato bhinnāñjanamasivarṇaṁ gṛdhraveṣamātmānamabhinirmāya rājñaḥ śiveḥ sakāśamupasaṁkramya mukhatuṇḍakenākṣyutpāṭayituṁ pravṛttaḥ| na ca rājā saṁtrāsamāpadyate kiṁ tu maitrīviśālābhyāṁ nayanābhyāṁ taṁ gṛdhramālokya kathayati| vatsa yanmadīyāccharīrātprayuñjase tena praṇayaḥ kriyatāmiti|| tata āvarjitaḥ śakro devendro brāhmaṇaveṣamātmānabhinirmāya rājñaḥ śibeḥ purastātsthitvā kathayati| sādhu pārthiva dīyatāmetannayanadvayamiti|| rājovāca| mahābrāhmaṇa gṛhyatāṁ yadabhirucitaṁ na me 'tra vighnaḥ kaścidastīti|| tataḥ śakro devendro bhūyasyā mātrayābhiprasanno brāhmaṇaveṣamattardhāpya svanūpeṇa sthitvā rājānamabhyutsāhayannuvāca| sādhu sādhu bhoḥ pārthiva suniścitā te buddhirakampyaste praṇidhiranugatā te sattveṣu mahākaruṇā yatra nāma tvaṁ saṁtrāsakareṣu dharmeṣu viśārado na cirāttvamanena vyavasāyenānuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena śibirnāma rājā babhūvāhaṁ saḥ| tadānīmapi me puṇyamayaiḥ saṁskāraistṛptirnāsti prāgevedānīm| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yaddānāni dāsyāmaḥ puṇyāni kariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan||
śobhita iti 87|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| kapilavastunyanyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṁvṛttā| sāṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādiko 'tikrātto mānuṣavarṇamasaṁprāptaśca divyaṁ varṇam| tasya janmanyanekānyadbhutāni prādurbhūtāni yaiḥ kapilavastu nagaraṁ samattataḥ śobhitam| tasya jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādasya janmani kapilavastu nagaraṁ samattataḥ śobhitaṁ tasmādasya bhavatu śobhita iti nāmeti|| śobhito dārako 'ṣṭābhyo dhātrībhyo datto dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ krīḍanikābhyāṁ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||
sa yadā mahānsaṁvṛttastadā nyagrodhārāmaṁ gato bhagavato darśanāya| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccānena bhagavato 'ttike cittaṁ prasāditam| prasādajāto bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasya bhagavatāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśī caturāryasatyasaṁprativedhikī dharmadeśanā kṛtā yāṁ śrutvā śobhitena dārakeṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalaṁ sākṣātkṛtam| sa dṛṣṭasatyo mātāpitarāvanujñāpyaṁ bhagavacchāsane pravrajitaḥ| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhansaṁvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṁvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṁ devānāṁ pūjyo mānyo 'bhivādyaśca saṁvṛttaḥ|
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta śobhitena karmāṇi kṛtāni yenābhinūpo darśanīyaḥ prāsādiko 'tikrātto mānuṣavarṇamasaṁprāptaśca divyaṁ varṇaṁ janmani cāsyānekāni adbhutāni prādurbhūtāni yaiḥ kapilavastu nagaraṁ samattataḥ śobhitam|| bhagavānāha| śobhitenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| śobhitenaivakarmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyatīti| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe catvāriṁśadvarṣasahasrāyuṣi prajāyāṁ krakucchando nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ bhagavān| sa śobhāvatīṁ rājadhānīmupaniśritya viharati| tasya śobhena rājñā keśanakhastūpaḥ pratiṣṭhāpitaḥ|| yāvatkasmiṁścitparvaṇi pratyupasthite goṣṭhikā stūpasamīpaṁ gatāḥ| taistaṁ stūpaṁ dṛṣṭvā prasādajātaiḥ puṣpāropaṇaṁ kartumārabdham| tatraiko goṣṭhikaḥ kathayatyahaṁ na karomi mama vibhavo nāstīti| sa taiśca goṣṭhikamadhyānniṣkāsitaḥ| tasya vipratisāro jātaḥ| tena vicitrapuṣpasaṁgrahaṁ kṛtvā tasminneva stūpe puṣpāropaṇaṁ kṛtam||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena goṣṭhika āsīdyena vipratisārajātena krakucchandasya keśanakhastūpe puṣpāropaṇaṁ kṛtamayamasau śobhitaḥ| anyānyapi hi bhikṣavaḥ śobhitena karmāṇi kṛtānyupacitāni|| bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani vārāṇasyāṁ nagaryāmanyatamaḥ śreṣṭhī| tena glānaḥ pratyekabuddho dṛṣṭaḥ| tataḥ prasādajātena pādayornipatya piṇḍakena pratipāditaḥ paṭena cācchāditaḥ||
kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena śreṣṭhī ayaṁ śobhitaḥ| bhūyaḥ kāśyape bhagavati daridro 'bhūtkāṣṭhahārakaḥ| sa kāṣṭhānāmarthe parvatadaroṁ praviṣṭaḥ| tena stūpo dṛṣṭastatra ca stūpāṅgaṇe tṛṇāni jātāni| tatastena prasādajātena tṛṇānyutpāṭya saṁmārjanīṁ gṛhītvā stūpāṅgaṇaṁ ca saṁmṛṣṭam| tataḥ pādayornipatya praṇidhānaṁ kartumārabdhaḥ| anenāhaṁ kuśalamūlena cittotpādena deyadharmaparityāgena cābhinūpaḥ syāṁ darśanīyaḥ prāsādikaḥ anāgatāṁśca buddhānārāgayeyaṁ mā virāgayeyamiti||
bhagavānāha| kiṁ manyadhve bhikṣavo yo 'sau tena kālena tena samayena kāṣṭhahāraka āsīdayamevāsau śobhitaḥ| yadanena stūpāṅgaṇaṁ saṁmṛṣṭaṁ tena yatra yatra jātastatra tatrābhinūpo darśanīyaḥ prāsādikaḥ saṁvṛttaḥ| tenaiva hetunedānīmarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
śreṣṭhīti 48|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī|| so 'pareṇa samayena jetavanaṁ nirgataḥ| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ dṛṣṭvā ca punarbhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇo dharmaśravaṇāya| tasmai bhagavatā saṁsāravairāgyikī dharmadeśanā kṛtā yāṁ śrutvā saṁsāradoṣadarśī nirvāṇe guṇadarśī bhūtvā bhagavacchāsane pravrajitaḥ| pravrajitaśca jñāto mahāpuṇyaḥ saṁvṛtto lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām| sa gṛhītapariṣkāro labdhaṁ labdhaṁ saṁcayaṁ karoti na tu sabrahmacāribhiḥ saha saṁvibhāgaṁ karoti|| sa tena mātsaryeṇa sevitena bhāvitena bahulīkṛtena pariṣkārādhyavasitaḥ kālagataḥ svake layane preteṣūpapannaḥ||
tato 'sya sabrahmacāribhirmuṇḍikāṁ gaṇḍīṁ parāhatya śarīrābhinirhāraḥ kṛtaḥ| tato 'sya śarīre śarīrapūjāṁ kṛtvā vihāramāgatāḥ| tato layanadvāraṁ vimucya pātracīvaraṁ pratyavekṣitumārabdhāḥ| yāvatpaśyatti taṁ pretaṁ vikṛtakaracaraṇanayanaṁ paramabībhatsāśrayaṁ pātracīvaramavaṣṭabhyāvasthitam| tathāvikṛtaṁ dṛṣṭvā bhikṣavaḥ saṁvignā bhagavate niveditavattaḥ|| tato bhagavāṁstasya kulaputrasyānugrahārthaṁ śiṣyagaṇasyodvejanārthaṁ mātsaryasya cāniṣṭavipākasaṁdarśanārthaṁ bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛtastaṁ pradeśamanuprāptaḥ| tato 'sau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanāccāsya bhagavato 'ttike prasādo jātaḥ| sa vyapatrapitavān| tato bhagavānsajalajaladagambhīradundubhisvaraḥ pretaṁ paribhāṣitavān| bhadramukha tvayaivaitadātmavadhāya pātracīvaraṁ samudānītaṁ yenāsyapāyeṣūpapannaḥ sādhu mamāttike cittaṁ prasādayāsmācca pariṣkārāccittaṁ virāgaya mā haivetaḥ kālaṁ kṛtvā narakeṣūpapatsyasa iti|| tataḥ pretaḥ saṅghe pātracīvaraṁ niryātya bhagavataḥ pādayornipatyātyayaṁ deśitavān| tato bhagavatā pretasya nāmnā dakṣiṇā ādiṣṭā|
ito dānādvi yatpuṇyaṁ tatpretamanugacchatu|
uttiṣṭhatu kṣipramayaṁ pretalokātsudāruṇāditi||
tataḥ sa preto bhagavati cittaṁ prasādya kālagataḥ pretamaharddhikeṣūpapannaḥ|| tataḥ pretamaharddhikaścalavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnavicitramauliḥ kuṅkumatamālapatraspṛkkādisaṁsṛṣṭagātrastasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīkamandārakāṇāmutsaṅgaṁ pūrayitvā sarvaṁ jetavanamudāreṇāvabhāsya bhagavattaṁ puṣpairavakīrya bhagavataḥ purastānniṣaṇo dharmaśravaṇāya bhagavatā cāsya tathāvidhā dharmadeśanā kṛtā yāṁ śrutvā prasādajātaḥ prakrāttaḥ||
bhikṣavaḥ pūrvarātrāpararātraṁ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike udāro 'vabhāsaḥ yaṁ dṛṣṭvā saṁdigdhā bhagavattaṁ papracchuḥ| kiṁ bhagavannasyāṁ rātrau brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā bhagavattaṁ darśanoyāpasaṁkrāttāḥ|| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṁ darśanāyopasaṁkrāttā api tu sa pretaḥ kālaṁ kṛtvā pretamaharddhikeṣūpapannaḥ| sa imāṁ rātrīṁ matsakāśamupasaṁkrāttastasya mayā dharmo deśitaḥ sa prasādajātaḥ prakrāttaḥ| tasmāttarhi bhikṣavo mātsaryaprahāṇāya vyāyattavyam| ete doṣā na bhaviṣyatti ye tasya śreṣṭhinaḥ pretabhūtasyetyevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
śrīmatīti 54|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe| rājagṛhe nagare rājā bimbisāro rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannamakhilamakaṇṭakamekaputrakamiva rājyaṁ pālayati|| yadā rājñā bimbisāreṇa bhagavataḥ sakāśātsatyāni dṛṣṭāni tadā rātriṁ bhagavattamupasaṁkrāmati sārdhamattaḥ- pureṇa|| atha rājā bimbisāro <'pare>ṇa samayena saṁprāpte vasattakālasamaye saṁpuṣpiteṣu pādapeṣa haṁsakrauñcamayūraśukaśārikākokilajīvañjīvakanirghoṣite vanaṣaṇḍe devyā sahāttaḥpuraparivṛta udyānabhūmiṁ nirgataḥ| tatra cāttaḥ purikābhī rājā vijñapto deva vayaṁ na śaknumo 'hanyahani bhagavattamupasaṁkramituṁ tatsādhu devo 'sminnattaḥpure tathāgatasya keśanakhastūpaṁ pratiṣṭhāpayedyatra vayamasakṛtpuṣpairgandhairmālyairvilepanaiśchattrairdhvajaiḥ patākābhiḥ pūjāṁ kuryāmeti|| yāvadrājñā bimbisāreṇa bhagavānvijñapto dīyatāmasmabhyaṁ keśanakhaṁ yena vayaṁ tathāgatastūpamattaḥpuramadhye pratiṣṭhāpayāma iti| yāvadbhagavatā keśanakhaṁ dattam|| rājñā bimbisāreṇa mahatā satkāreṇāttaḥpurasahāyena tathāgatasya keśanakhastūpo 'ttaḥpuramadhye pratiṣṭhāpitaḥ tatra cāttaḥ pure 'ttaḥpurikā dīpadhūpapuṣpagandhamālyavilepanairabhyarcanaṁ kurvatti||
yadā punā rājñā 'jātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitādyavaropitaḥ svayaṁ ca rājyaṁ pratipannaḥ tadā bhagavacchāsane sarvadeyadharmāḥ samucchinnāḥ kriyākāraśca kārito na kenacittathāgatastūpe kārāḥ kartavyā iti|| yadā pañcadaśyāṁ pravrāraṇā saṁvṛttā tadā tatra keśanakhastūpe na kaścitsaṁmārjanaṁ dīpadhūpapuṣpadānaṁ vā kurute| tato 'ttaḥpurikāḥ keśanakhastūpaṁ tathāvidhaṁ rājānaṁ ca bimbisāramanusmṛtya karuṇakaruṇaṁ roditumārabdhāḥ hā kaṣṭaṁ dharmarājaviyogādvayaṁ puṇyātprahīṇā iti|| tatra ca śrīmatī nāmāttaḥpurikā| sā svakaṁ jīvitamagaṇayitvā buddhaguṇāṁścānusmṛtya keśanakhastūpaṁ saṁmṛjya dīpamālāmakārṣīt|| yāvadajātaśatrurupariprāsādatalagatastamudāramavabhāsaṁ dṛṣṭvā papraccha kimidamiti| yāvadanyayā kathitaṁ śrīmatyā keśanakhastūpe dīpamālā kṛteti|| tataḥ śrīmatīmāhūya kathayati| kimarthaṁ rājaśāsanamatikramasīti|| sā kathayati| yadyapi mayā tava śāsanamatikrāttaṁ kiṁ tu dharmarājasya mayā bimbisārasya śāsanaṁ nātikrāttamiti|| tatastena kupitena cakraṁ kṣiptvā jīvitādyavaropitā| sā bhagavati prasannacittā kālagatā praṇīteṣu deveṣu trayastriṁśeṣūpapannā||
tatra kāle devasamitirupasthitā| atha śrīmatī devakanyā samattayojanaṁ divyaprabhāmaṇḍalāvabhāsitā devasamitimupasaṁkrāttā| tataḥ śakro devendrastamudāramavabhāsaṁ divyāñca prabhāṁ samattayojanāṁ dṛṣṭvā papraccha|
gātraṁ kena vimṛṣṭakāñcananibhaṁ padmotpalābhaṁ tava|
gātraśrīratulā kṛteyamiha te dehātprabhā niḥsṛtā|
vaktaṁ kena vibuddhapadmasadṛśaṁ cāmīkarābhaṁ tava|
brūhi tvaṁ mama devate phalamidaṁ yatkarmajaṁ bhujyate||
devatā prāha|
trailokyanāthaṁ jagataḥ pradīpaṁ nirīkṣya buddhaṁ varalakṣaṇāḍhyam|
cakāra dīpaṁ vadatāṁ varasya tamonudaṁ kleśatamonudasya||
dṛṣṭvā prabhāṁ candramarīcivarṇāṁ cakāra bhāvena munau prasādam|
prabhāñca harṣātsamudīkṣya śāstuḥ cakre praṇāmaṁ vadatāṁ varasya||
tatkarmaṇaḥ śriyā dehaṁ rājate 'bhyadhikaṁ mama|
jalajenduviśuddhābhaṁ vadanaṁ kāttadarśanam||
śakraḥ prāha|
aho guṇamayaṁ kṣetraṁ sarvadoṣavivarjitam|
yatra nyastaṁ tvayā bījamiṣṭaṁ svargopapattaye||
ko nārcayetpravarakāñcanarāśigauram|
buddhaṁ viśuddhakamalāyatatranetram|
yatrādhikārajanitāni varāṅganānām|
rejurmukhāni kamalāyatalocanāni||
dharmatā khalu devaputrasya vā devakanyāyā vāciropapannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| sā paśyati manuṣyebhyaścyutā praṇīteṣu deveṣu trayastriṁśeṣūpapannā bhagavato 'ttike cittamabhiprasādyeti|| atha śrīmatyā devakanyāyā etadabhavat| na mama pratinūpaṁ syādyadahaṁ paryuṣitaparivāsā bhagavattaṁ darśanāyopasaṁkrāmeyamiti|| atha śrīmatī devakanyā divyaprabhāvabhāsapariveṣṭhitā divyānāmutpalapadmakumudapuṇḍarīkamandārakāṇāmutsaṅgaṁ pūrayitvā sarva veṇuvanaṁ kalandakanivāpamudāreṇāvabhāsenāvabhāsya bhagavattaṁ puṣpairavakīrya bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya|| atha bhagavāñchrīmatyā devakanyāyā āśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ caturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvā śrīmatyā devakanyayā viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalaṁ prāptam||
sā dṛṣṭasatyā trirudānamudānayati| idamasmākaṁ bhadatta na mātrā kṛtaṁ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṁ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|
tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|
apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||
tvadāśrayāccāptamapetadoṣaṁ mayādya śuddhaṁ suviśuddha cakṣuḥ|
prāptaṁ ca śāttaṁ padamāryakāttaṁ tīrṇā ca duḥkhārṇavapāramasmi||
naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|
bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam||
avanamya tataḥ pralambahārā caraṇau dvāvabhivandya jātaharṣā|
parigamya ca dakṣiṇaṁ jitāriṁ suralokābhimukhī divaṁ jagāma||
atha śrīmatī devakanyā vaṇigiva labdhalābhaḥ sasyasaṁpanna iva karṣakaḥ śūra iva jitasaṁgrāmaḥ sarvarogavimukta ivāturo yayā vibhūtyā bhagavatsakāśamāgatā tayaiva vibhūtyā svabhavanaṁ gatā||
bhikṣavaḥ pūrvarātrāpararātraṁ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike udāro 'vabhāsaḥ| yaṁ dṛṣṭvā saṁdigdhā bhagavattaṁ papracchuḥ| kiṁ bhagavannimāṁ rātriṁ brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā yopasaṁkrāttāḥ|| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṁ darśanāyopasaṁkrāttā api tu rājño bimbisārasya śrīmatī nāmāttaḥ purikā svajīvitamagaṇayitvā buddhaguṇāṁścānusmṛtya tathāgatasya keśanakhastūpe dīpamālāṁ kṛtavatī tato rājñā 'jātaśatruṇā kupitena jīvitādyavaropitā| sā mamāttike cittaṁ prasādya kālagatā praṇīteṣu deveṣu trayastriṁśeṣūpapannā| sāsyāṁ rātrau matsakāśamupasaṁkrāttā tasyā mayā dharmo deśitaḥ dṛṣṭasatyā ca svabhavanaṁ gatā| tasmāttarhi bhikṣava evaṁ śikṣitavyaṁ yacchāstāraṁ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṁ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
śuka iti 56|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ śrāvastyāṁ viharati jetavane 'nāthapiṇḍadasyārāme| rājagṛhe nagare rājā bimbisāro rājyaṁ kārayati ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca praśāttakalikalahaḍimbaḍamaraṁ taskararogāpagataṁ śālīkṣugomahiṣīsaṁpannamakhilamakaṇṭakamekaputrakamiva rājyaṁ pālayati| sa ca rājā śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ|| yāvadasau bhagavaddarśanotkaṇṭhitaḥ kare kapolaṁ dattvā cittāparo vyavasthitaḥ| tato 'mātyairuktaḥ kimarthaṁ deva śokaḥ kriyata iti|| rājovāca| ciradṛṣṭo me sugataḥ so 'hamākāṅkṣāmi bhagavato darśanamiti|| aśrauṣīdbhagavāndivāvihāropagato divyena śrotreṇa viśuddhenātikrāttamānuṣeṇa rājā bimbisāra utkaṇṭhita iti| [atrāttare nāsti kiñcidbuddhānāṁ bhagavatāmajñātamadṛṣṭamaviditamavijñātam| dharmatā khalu buddhānāṁ bhagavatāṁ mahākāruṇikānāṁ lokānugrahapravṛttānāmekārakṣāṇāṁ śamathavipaśyanāvihāriṇāṁ tridamathavastukuśalānāṁ caturoghottīrṇānāṁ caturṛddhipādacaraṇatalasupratiṣṭhitānāṁ caturṣu saṁgrahavastuṣu dīrgharātrakṛtaparicayānāṁ pañcāṅgaviprahīṇānāṁ pañcagatisamatikrāttānāṁ ṣaḍaṅgasamanvāgatānāṁ ṣaṭpāramitāparipūrṇānāṁ saptabodhyaṅgakusumāḍhyānāmaṣṭāṅgamārgadeśikānāṁ navānupūrvasamāpattikuśalānāṁ daśabalabalināṁ daśadiksamāpūrṇayaśasāṁ daśaśatavaśavartiprativiśiṣṭānāṁ trī rātrestrirdivasasya buddhacakṣuṣā lokaṁ vyavalokya jñānadarśanaṁ pravartate| ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṁkaṭaprāptaḥ kaḥ kṛcchrasaṁkaṭasaṁbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṁ kasya kāmapaṅkanimagrasya hastoddhāramanupradadyāṁ kamāryadhanavirahitamāryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṁ kasyānavaropitāni kuśalamūlānyavaropayeyaṁ kasyāvaropitāni paripācayeyaṁ kasya paripakkāni vimocayeyam| āha ca|
apyevātikramedvelāṁ sāgaro makarālayaḥ|
na tu vaineyavatsānāṁ buddho velāmatikramet|| ]
tato bhagavānnājño bimbisārasyānugrahārthaṁ trayāṇāṁ vārṣikāṇāṁ māsānāmatyayātkṛtacīvaro niṣṭhitacīvaraḥ samādāya pātracīvaraṁ janapadacārikāṁ prakrātto 'nupūrveṇa cārikāṁ carannanyatamaṁ vanaṣaṇḍamanuprāptaḥ| tatra ca vanaṣaṇḍe manuṣyapralāpī śukaḥ prativasati| tena bhagavāndūrata eva dṛṣṭaḥ| tatastvaritatvaritaṁ bhagavattamuvāca| aitu bhagavānsvāgataṁ bhagavate kriyatāmasmākamanugraha ihaiva vanaṣaṇḍe ekāṁ rātriṁ prativaseti|| tato bhagavāñchukasyānugrahārthaṁ yatra vṛkṣe śukasyālayastatra tṛṇāsaṁstaraṁ saṁstīrya paryaṅkeṇa niṣaṇaḥ anyavṛkṣeṣu mahāśrāvakāḥ|| tataḥ śukaḥ kṛtsnāṁ rātrimitastatastaṁ vanaṣaṇḍaṁ paryaṭati mā haiva kaścidbhagavattaṁ saśrāvakasaṅghaṁ viheṭhayiṣyatīti manuṣyo vā 'manuṣyo vā yakṣo vā rākṣaso vā śvāpadaścaṇḍaśṛṅgo veti|| tataḥ prabhātāyāṁ rājanyāṁ bhagavattaṁ triḥ pradakṣiṇīkṛtya kṣamayitumārabdhaḥ| kṣamasva bhagavaṁstiryagyonigato 'haṁ nāsti me vibhavo yena bhagavattamabhyarcayeyamapi tvahamagrato gacchāmi rājño bimbisārasya bhagavata āgamanaṁ nivedayāmīti|| evamastviti|| yāvadasau rājñaḥ sakāśaṁ saṁprasthito 'nupūrveṇa rājñaḥ sakāśamanuprāptaḥ| tasmiṁśca samaye rājā upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati| tataḥ śuko mānuṣapralāpī rājānamuvāca| bho rājanviditaṁ te bhavatu bhagavānsaśrāvakasaṅghastava vijitamanuprāptaḥ tadarhati devo bhaktaṁ sajjīkartumiti|| tato rājā tvaritatvaritaṁ prāsādādavatīryāmātyagaṇaparivṛto bhagavato 'rthena āsanakāni prajñapya cchatradhvajapatākābhirvicitraiśca gandhapuṣpadhūpairbhagavattaṁ pratyudgataḥ| tato rājñā bhagavānsaśrāvakasaṅgho mahatā satkāreṇa praveśitaḥ praṇītena cāhāreṇa saṁtarpitaḥ||
atha śukasyaitadabhavat| yadbhagavānsaśrāvakasaṅgha evaṁvibhūtistatsarvaṁ māmāgamya| iti viditvā hṛṣṭatuṣṭapramudita udagraprītisaumanasyajāto rājñaḥ purastāditaścāmutaśca paryaṭan śyenakenāpahṛtya pañcatvamāpāditaḥ| bhagavato 'ttike cittaṁ prasādya kālagataḥ praṇīteṣu trayastriṁśeṣūpapannaḥ||
dharmatā khalu devaputrasya vā devakanyāyā vāciropasaṁpannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| sa paśyati tiryagbhyaścyutaḥ praṇīteṣu deveṣu trayastriṁśeṣūpapanno bhagavato 'ttike cittamabhiprasādyeti|| atha śukapūrviṇo devaputrasyaitadabhavat| na mama pratinūpaṁ syādyadahaṁ paryuṣitaparivāso bhagavattaṁ darśanāyopasaṁkrāmeyaṁ yannvahamaparyuṣitaparivāsa eva bhagavattaṁ darśanāyopasaṁkrāmeyamiti|| atha śukapūrvī devaputraścalavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnavicitracūḍaḥ kuṅkumatamālapatraspṛkkādisaṁsṛṣṭagātrastasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīkamandārakāṇāṁ puṣpāṇāmutsaṅgaṁ pūrayitvā sarvaṁ jetavanamudāreṇāvabhāsenāvabhāsya bhagavattaṁ puṣpairavakīrya bhagavataḥ purastānniṣaṇo dharmaśravaṇāya| atha bhagavāṁśchukapūrviṇo devaputrasyāśayānuśayaṁ dhātuṁ prakṛtiṁ ca jñātvā tādṛśīṁ caturāryasatyasaṁprativedhikīṁ dharmadeśanāṁ kṛtavānyāṁ śrutvā śūkaparviṇā devaputreṇa viṁśatiśikharasamudgataṁ satkāyadṛṣṭiśailaṁ jñānavajreṇa bhittvā srotaāpattiphalaṁ sākṣātkṛtam|| sa dṛṣṭasatyastrirudānamudānayati| idamasmākaṁ bhadatta na mātrā kṛtaṁ na pitrā na rājñā na devatābhirneṣṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṁ kṛtam| ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu| āha ca|
tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|
apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||
tvadāśrayāccāptamapetadoṣaṁ mayādya śuddhaṁ suviśuddha cakṣuḥ|
prāptaṁ ca śāttaṁ padamāryakāttaṁ tīrṇaśca duḥkhārṇavapāramasmi||
naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya|
bhavasahasradurlabhadarśana saphalamadya mune tava darśanam||
avanamya tataḥ pralambahāraścaraṇau dvāvabhivandya jātaharṣaḥ|
parigamya ca dakṣiṇaṁ jitāriṁ suralokābhimukho divaṁ jagāma||
atha śukapūrvī devaputro vaṇigiva labdhalābhaḥ sasyasaṁpanna iva karṣakaḥ śūra iva vijitasaṁgrāmaḥ sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśamāgatastayaiva vibhūtyā svabhavanaṁ gataḥ||
bhikṣavaḥ pūrvarātrāpararātraṁ jāgarikāyogamanuyuktā viharatti| tairdṛṣṭo bhagavato 'ttike udāro 'vabhāsaḥ| yaṁ dṛṣṭvā saṁdigdhā bhagavattaṁ papracchuḥ| kiṁ bhagavannasyāṁ rātrau bhagavattaṁ darśanāya brahmā sahāmpatiḥ śakro devendraścatvāro lokapālā upasaṁkrāttāḥ|| bhagavānāha| na bhikṣavo brahmā sahāmpatirna śakro devendro nāpi catvāro lokapālā māṁ darśanāyopasaṁkrāttā api tu dṛṣṭaḥ sa yuṣmābhiḥ śuko yena vayaṁ tasminvanaṣaṇḍe rātriṁ vastumupanimantritā iti|| bhikṣava ūcurevaṁ bhadatteti|| bhagavānāha| sa eṣa bhikṣavaḥ kālaṁ kṛtvā praṇīteṣu deveṣu trayastriṁśeṣūpapanna iti|| bhikṣava ūcuḥ| kāni bhadatta śukapūrvakeṇa devaputreṇa karmāṇi kṛtāni yena śukeṣūpapannaḥ kāni karmāṇi kṛtāni yena deveṣūpapannaḥ satyadarśanaṁ ca kṛtamiti|| bhagavānāha| śukapūrvakeṇaiva bhikṣavo devaputreṇa karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṁbhāvīni| śukapūrvakeṇa devaputreṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi api kalpaśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani asminneva bhadrakalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati sma| tasyānyatama upāsakaḥ| tena śikṣāśaithilyaṁ kṛtam| tasya karmaṇo vipākācchukeṣūpapannaḥ| yanmamāttike cittaṁ prasāditaṁ tena deveṣūpapannaḥ| yattena pariśiṣṭāni śikṣāpadāni rakṣitāni tena satyadarśanaṁ kṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśraṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
śukleti 73|
buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ saśrāvakasaṅghaḥ kapilavastuni viharati nyagrodhārāme| śākyeṣu rohiṇo nāma śākyaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṁ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayato na putro na duhitā| sa kare kapolaṁ dattvā cittāparo vyavasthitaḥ| anekadhanasamuditaṁ me gṛhaṁ na me putro na duhitā| mamātyayātsarvasvāpateyamaputrakamiti kṛtvā rājavidheyaṁ bhaviṣyatīti| sa śramaṇabrāhmaṇanaimittikasuhṛtsaṁbandhibāndhavairucyate devatārādhanaṁ kuruṣveti|| so 'putraḥ putrābhinandī śivavaruṇakuberavāsavādīnanyāṁśca devatāviśeṣānāyācate| tadyathā ārāmadevatā vanadevatāścatvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate sma| asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyatte duhitaraśceti| tacca naivam| yadyevamabhaviṣyadekaikasya putrasahasramabhaviṣyattadyathā rājñaścakravartinaḥ| api tu trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyatte duhitaraśca| katameṣāṁ trayāṇām| mātāpitarau raktau bhavataḥ saṁnipatitau mātā kalyā bhavati ṛtumatī gandharvaśca pratyupasthito bhavatyeteṣāṁ trayāṇāṁ sthānānāṁ saṁmukhībhāvātputrā jāyatte duhitaraśca||
sa caivamāyācanaparastiṣṭhati anyatamā ca dārikā anyatamasmāddevanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāttā| tayā svāmine niveditam| tataḥ svāminocyate| bhadre yadi putraṁ janiṣyasītyevaṁ kuśalamatha duhitaraṁ tayaiva saha tvāṁ niṣkāsayāmīti|| yāvadasāvaṣṭānāṁ vā navānāṁ vā māsānāmatyayātprasūtā| dārikā jātā abhinūpā darśanīyā prāsādikā atikrāttā mānuṣaṁ varṇamasaṁprāptā ca divyaṁ varṇaṁ śuklairvastraiḥ prāvṛtā anupaliptai garbhamalena|| yāvadrohiṇena śrutaṁ prajāpatī te prasūtā dārikā jāteti| sa kupitaḥ praviṣṭaḥ| tato 'sya prajāpatyā divyavastraprāvṛtā dārikopanītā| tato rohiṇaḥ śākyo dārikāṁ dṛṣṭvā paraṁ vismayamāpannaḥ|| tasyā jātau jātimahaṁ kṛtvā nāmadheyaṁ vyavasthāpyate kiṁ bhavatu dārikāyā nāmeti| jñātaya ūcuḥ| yasmādiyaṁ śuklavastraparivṛtā jātā tasmādbhavatu dārikāyāḥ śukleti nāmeti|| śuklā dārikā aṣṭābhyo dhātrībhyo dattā dvābhyāmaṁsadhātrībhyāṁ dvābhyāṁ kṣīradhātrībhyāṁ dvābhyāṁ maladhātrībhyāṁ dvābhyāṁ krīḍanikābhyāṁ dhātrībhyām| sāṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam| yathā yathā ca śuklā dārikā vardhate tathā tathā tānyapi vastrāṇi vardhatte na ca malinībhavatti na cāsyāḥ kāyo malenābhibhūyate||
yadā śuklā dārikā krameṇa mahatī saṁvṛttā tadāsyā bahavo yācanakā āgacchatti rājaputrāmātyaputrāśca| tatastairupadrūyamāṇaḥ pitā cāsyāḥ kare kapolaṁ dattvā cittāparo vyavasthitaḥ| yadyekasmai dāsyāmi anye me amitrā bhaviṣyattīti|| yāvadasau dārikā pitaraṁ cittāparamavekṣyovāca| tāta kimasi cittāpara iti| tena so 'rtho vistareṇa samākhyātaḥ|| dārikā kathayati| tāta na te śokaḥ kartavyo nāhaṁ kāmenārthinī bhagavacchāsane pravrajiṣyāmi anujānīhi māṁ tāteti|| yāvadasau mātāpitarāvanujñāpya bhagavacchāsane pravrajitā| yenaiva vastreṇa prāvṛtā jātā tata eva paripūrṇaṁ pañcacīvaraṁ saṁpannam|| tayā yujyamānayā ghaṭamānayā vyāyacchamānayedameva pañcagaṇḍakaṁ saṁsāracakraṁ calācalaṁ viditvā sarvasaṁskāragatīḥ śatanapatanavikaraṇavidhvaṁsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṁ sākṣātkṛtam| arhattī saṁvṛttā traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṁvitprāptā bhavalābhalobhasatkāraparāṅmukhā sendropendrāṇāṁ devānāṁ pūjyā mānyābhivādyā ca saṁvṛttā|
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayacchettāraṁ buddhaṁ bhagavattaṁ papracchuḥ| kāni bhadatta śuklayā karmāṇi kṛtāni yenāḍhye kule jātābhinūpā darśanīyā prāsādikā śuklavastraprāvṛtā pravrajya cārhattvaṁ sākṣātkṛtamiti|| bhagavānāha| śuklayaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṁbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṁbhāvīni| śuklayā karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|
na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṁ prāpya kālaṁ ca phalatti khalu dehinām||
bhūtapūrvaṁ bhikṣavo 'tīte 'dhvani asminneva bhadrake kalpe viṁśativarṣasahasrāyuṣi prajāyāṁ kāśyapo nāma samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| sa vārāṇasīṁ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| yāvadanyatarā śreṣṭhibhāryā śrāddhā bhadrā kalyāṇāśayā kenacideva karaṇīyena ṛṣipatanaṁ gatā|| athāsau dadarśa buddhaṁ bhagavattaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṁ vyāmaprabhālaṅkṛtaṁ sūryasahasrātirekaprabhaṁ jaṅgamamiva ratnaparvataṁ samattato bhadrakaṁ sahadarśanācca bhagavataḥ pādābhivandanaṁ kṛtvā purastānniṣaṇā dharmaśravaṇāya| tato 'syā bhagavatā kāśyapena dharmo deśitaḥ| tayā labdhaprasādayā bhagavattaṁ saśrāvakasaṅghamattargṛhe bhojayitvā bhikṣusaṅghāya kaṭhinacīvaramanupradattaṁ krameṇa ca mātāpitarāvanujñāpya bhagavacchāsane pravrajitā||
kiṁ manyadhve bhikṣavo yāsau śreṣṭhibhāryā eṣaivāsau śuklā bhikṣuṇī| yadanayā bhikṣusaṅghāya kaṭhinacīvaramanupradattaṁ tena śuklavastraprāvṛtā jātā| yadbrahmacaryavāsaḥ paripālitasteneha janmanyarhattvaṁ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṁ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṁ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṁ vo bhikṣavaḥ śikṣitavyam||
idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Links:
[1] http://dsbc.uwest.edu/node/7714
[2] http://dsbc.uwest.edu/node/5707
[3] http://dsbc.uwest.edu/node/5708
[4] http://dsbc.uwest.edu/node/5709
[5] http://dsbc.uwest.edu/node/5710
[6] http://dsbc.uwest.edu/node/5711
[7] http://dsbc.uwest.edu/node/5712
[8] http://dsbc.uwest.edu/node/5713
[9] http://dsbc.uwest.edu/node/5714
[10] http://dsbc.uwest.edu/node/5715
[11] http://dsbc.uwest.edu/node/5716
[12] http://dsbc.uwest.edu/node/5717
[13] http://dsbc.uwest.edu/node/5718
[14] http://dsbc.uwest.edu/node/5719
[15] http://dsbc.uwest.edu/node/5720
[16] http://dsbc.uwest.edu/node/5721
[17] http://dsbc.uwest.edu/node/5722
[18] http://dsbc.uwest.edu/node/5723
[19] http://dsbc.uwest.edu/node/5724
[20] http://dsbc.uwest.edu/node/5725
[21] http://dsbc.uwest.edu/node/5726
[22] http://dsbc.uwest.edu/node/5727
[23] http://dsbc.uwest.edu/node/5728
[24] http://dsbc.uwest.edu/node/5729
[25] http://dsbc.uwest.edu/node/5730
[26] http://dsbc.uwest.edu/node/5731
[27] http://dsbc.uwest.edu/node/5732
[28] http://dsbc.uwest.edu/node/5733
[29] http://dsbc.uwest.edu/node/5734
[30] http://dsbc.uwest.edu/node/5735
[31] http://dsbc.uwest.edu/node/5736
[32] http://dsbc.uwest.edu/node/5745
[33] http://dsbc.uwest.edu/node/5792
[34] http://dsbc.uwest.edu/node/5770
[35] http://dsbc.uwest.edu/node/5795
[36] http://dsbc.uwest.edu/node/5748
[37] http://dsbc.uwest.edu/node/5758
[38] http://dsbc.uwest.edu/node/5744
[39] http://dsbc.uwest.edu/node/5739
[40] http://dsbc.uwest.edu/node/5773
[41] http://dsbc.uwest.edu/node/5805
[42] http://dsbc.uwest.edu/node/5763
[43] http://dsbc.uwest.edu/node/5804
[44] http://dsbc.uwest.edu/node/5802
[45] http://dsbc.uwest.edu/node/5747
[46] http://dsbc.uwest.edu/node/5799
[47] http://dsbc.uwest.edu/node/5766
[48] http://dsbc.uwest.edu/node/5756
[49] http://dsbc.uwest.edu/node/5753
[50] http://dsbc.uwest.edu/node/5784
[51] http://dsbc.uwest.edu/node/5794
[52] http://dsbc.uwest.edu/node/5738
[53] http://dsbc.uwest.edu/node/5781
[54] http://dsbc.uwest.edu/node/5757
[55] http://dsbc.uwest.edu/node/5785
[56] http://dsbc.uwest.edu/node/5800
[57] http://dsbc.uwest.edu/node/5764
[58] http://dsbc.uwest.edu/node/5742
[59] http://dsbc.uwest.edu/node/5776
[60] http://dsbc.uwest.edu/node/5751
[61] http://dsbc.uwest.edu/node/5783
[62] http://dsbc.uwest.edu/node/5737
[63] http://dsbc.uwest.edu/node/5771
[64] http://dsbc.uwest.edu/node/5755
[65] http://dsbc.uwest.edu/node/5774
[66] http://dsbc.uwest.edu/node/5749
[67] http://dsbc.uwest.edu/node/5796
[68] http://dsbc.uwest.edu/node/5787
[69] http://dsbc.uwest.edu/node/5806
[70] http://dsbc.uwest.edu/node/5801
[71] http://dsbc.uwest.edu/node/5780
[72] http://dsbc.uwest.edu/node/5772
[73] http://dsbc.uwest.edu/node/5798
[74] http://dsbc.uwest.edu/node/5746
[75] http://dsbc.uwest.edu/node/5797
[76] http://dsbc.uwest.edu/node/5768
[77] http://dsbc.uwest.edu/node/5788
[78] http://dsbc.uwest.edu/node/5741
[79] http://dsbc.uwest.edu/node/5777
[80] http://dsbc.uwest.edu/node/5778
[81] http://dsbc.uwest.edu/node/5767
[82] http://dsbc.uwest.edu/node/5759
[83] http://dsbc.uwest.edu/node/5775
[84] http://dsbc.uwest.edu/node/5790
[85] http://dsbc.uwest.edu/node/5765
[86] http://dsbc.uwest.edu/node/5752
[87] http://dsbc.uwest.edu/node/5769
[88] http://dsbc.uwest.edu/node/5750
[89] http://dsbc.uwest.edu/node/5761
[90] http://dsbc.uwest.edu/node/5803
[91] http://dsbc.uwest.edu/node/5786
[92] http://dsbc.uwest.edu/node/5791
[93] http://dsbc.uwest.edu/node/5789
[94] http://dsbc.uwest.edu/node/5782
[95] http://dsbc.uwest.edu/node/5743
[96] http://dsbc.uwest.edu/node/5740
[97] http://dsbc.uwest.edu/node/5793
[98] http://dsbc.uwest.edu/node/5754
[99] http://dsbc.uwest.edu/node/5760
[100] http://dsbc.uwest.edu/node/5762
[101] http://dsbc.uwest.edu/node/5779
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.117.75.226 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập