Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Người ngu nghĩ mình ngu, nhờ vậy thành có trí. Người ngu tưởng có trí, thật xứng gọi chí ngu.Kinh Pháp cú (Kệ số 63)
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356)
Không trên trời, giữa biển, không lánh vào động núi, không chỗ nào trên đời, trốn được quả ác nghiệp.Kinh Pháp cú (Kệ số 127)
Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)
Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252)
Khó thay được làm người, khó thay được sống còn. Khó thay nghe diệu pháp, khó thay Phật ra đời!Kinh Pháp Cú (Kệ số 182)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Arthaviniścayasūtram »»
arthaviniścayasūtram |
śrīmañjugurave (śriye) namaḥ |
bhagavānāha-kaścāsau bhikṣavo'rthaviniścayo nāma dharmaparyāyaḥ ? yaduktam-pañca skandhāḥ | pañcopādānaskandhāḥ | aṣṭādaśa dhātavaḥ | dvādaśāyatanāni | dvādaśāṅgaḥ pratītyasamutpādaḥ | catvāri āryasatyāni | dvāviṁśati indriyāṇi | catvāri dhyānāni | [catasra ārūpyasamāpattayaḥ] | catvāro brahmavihārāḥ | catasraḥ pratisaṁvidaḥ | catasraḥ samādhibhāvanāḥ | catvāri smṛtyupasthānāni | catvāri samyakprahāṇāni | catvāra ṛddhipādāḥ | pañcendriyāṇi | pañca balāni | sapta bodhyaṅgāni | āryāṣṭāṅgamārgaḥ | ṣoḍaśākārā ānāpānānusmṛtiḥ | catvāri srotāpattyaṅgāni | daśa tathāgatabalāni catvāri vaiśāradyāni | catasraḥ pratisaṁvidaḥ | aṣṭādaśa āveṇikabuddhadharmāḥ | dvātriṁśanmahāpuruṣalakṣaṇāni | aśītyanuvyañjanāni | ayaṁ bhikṣavo'rthaviniścayasya dharmaparyāyasyoddeśaḥ ||
(1) tatra bhikṣavaḥ katame pañca skandhāḥ ? tadyathā-rūpaskandhaḥ | vedanāskandhaḥ | saṁjñāskandhaḥ | saṁskāraskandhaḥ | vijñānaskandhaḥ | ime bhikṣavaḥ pañca skandhāḥ ||
(2) tatra bhikṣavaḥ katame pañcopādānaskandhāḥ ? tadyathā-rūpopādānaskandhaḥ | vedanopādānaskandhaḥ | saṁjñopādānaskandhaḥ | saṁskāropādānaskandhaḥ | vijñānopādānaskandhaḥ | ime bhikṣavaḥ pañcopādānaskandhāḥ ||
(3) tatra bhikṣavaṁ katame'ṣṭadaśa dhātavaḥ ? tadyathā-cakṣudhātuḥ | rūpadhātuḥ | cakṣurvijñānadhātuḥ | śrotadhātuḥ | śabdadhātuḥ | śrotravijñānadhātuḥ || ghrāṇadhātuḥ | gandhadhātuḥ | ghrāṇavijñānadhātuḥ | jihvādhātuḥ | rasadhātuḥ | jihvāvijñānadhātuḥ | kāyadhātuḥ | sparśadhātuḥ | kāyavijñānadhātuḥ | manodhātuḥ | dharmadhātuḥ | manovijñānadhātuḥ | ime bhikṣava ucyante'ṣṭādaśa dhātavaḥ ||
(4) tatra bhikṣavaḥ katamāni dvādaśāyatanāni ? yaduta cakṣuradhyātmikamāyatanam | rūpamadhyātmikamāyatanam | śrotramadhyātmikamāyatanam | śabdo bāhyamāyatanam | ghrāṇamadhyātmikamāyatanam | gandho bāhyamāyatanam | jihvā adhyātmikamāyatanam | raso bāhyamāyatanam | kāyo'dhyātmikamāyatanam | sparśo bāhyamāyatanam | mana adhyātmikamāyatanam | dharmo bāhyamāyatanam | imāni bhikṣava ucyante dvādaśāyatanāni ||
(5) tatra bhikṣavaḥ katamo dvādaśāṅgaḥ pratītyasamutpādaḥ ? avidyāpratyayāḥ saṁskārāḥ | saṁskārapratyayaṁ vijñānam | vijñānapratyayaṁ nāmarūpam | nāmarūpapratyayaṁ ṣaḍāyatanam | ṣaḍāyatanapratyayaḥ sparśaḥ | sparśapratyayā vedanā | vedanāpratyayā tṛṣṇā | tṛṣṇāpratyayādupādānam | upādānapratyayādbhavaḥ | bhavapratyayājjātiḥ | jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṁbhavanti | evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati || avidyānirodhātsaṁskāranirodhaḥ | saṁskāranirodhādvijñānānirodhaḥ | vijñānanirodhānnāmarūpanirodhaḥ | nāmarūpanirodhātṣaḍāyatananirodhaḥ | ṣaḍāyatananirodhātsparśanirodhaḥ | sparśanirodhādvedanānirodhaḥ | vedanānirodhāttṛṣṇānirodhaḥ | tṛṣṇānirodhādupādānanirodhaḥ | upādānanirodhādbhavanirodhaḥ | bhavanirodhājjātinirodhaḥ | jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante | evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati ||
(a) tatra katamā avidyā ? yattatpūrvānte'jñānam | aparānte'jñānam | pūrvā(ntā) parānte'jñānam | adhyātma ajñānam | bahirdhā ajñānam | adhyātmabahirdhā ajñānam | karmaṇyajñānam | vipāke'jñānam | karmavipāke'jñānam | sukṛte'jñānam | duṣkṛte'jñānam | sukṛtaduṣkṛteṣu dharmeṣvajñānam | hetāvajñānam | phale'jñānam | hetuphale'jñānam | hetusamutpanneṣu dharmeṣvajñānam | pratītyasamutpāde'jñānam | pratītyasamutpanneṣu dharmeṣvajñānam | buddhe'jñānam | dharme'jñānam | saṁghe'jñānam | duḥkhe'jñānam | samudaye'jñānam | nirodhe'jñānam | mārge'jñānam | kuśale'jñānam | akuśale'jñānam | kuśalākuśaleṣu dharmeṣvajñānam | sāvadye'jñānam | anavadye'jñānam | sāvadyānavadyeṣu dharmeṣvajñānam | sevitavye'jñānam | asevitavye'jñānam | sevitavyāsevitavyeṣu dharmeṣvajñānam | sāsrave'jñānam | anāsrave'jñānam | sāsravānāsraveṣu dharmeṣvajñānam | saṁskṛte'jñānam | asaṁskṛte'jñānam | saṁskṛtāsaṁskṛteṣu dharmeṣvajñānam | atīte'jñānam | anāgate'jñānam | pratyutpanne'jñānam | atītānāgatapratyutpanneṣu dharmeṣvajñānam | ṣaṭ su vā sparśāyataneṣu yathābhūtamajñānamadarśanamanabhisamayastamaḥ saṁmoho'vidyāndhakāram | iyamucyate'vidyeti ||
(ā) avidyāpratyayāḥ saṁskārā iti | saṁskārāḥ katame ? trayaḥ saṁskārāḥ- kāyasaṁskāraḥ vāksaṁskāraḥ manaḥsaṁskāraśca | tatra kāyasaṁskāraḥ katamaḥ ? āśvāsaḥ praśvāsaḥ | kāyiko hyeṣa dharmaḥ, kāyaniśritaḥ kāyapratibaddhaḥ | kāyaṁ niśritya vartate | tasmādāśvāsapraśvāsāḥ kāyasaṁskāra ityucyate || vāksaṁskāraḥ katamaḥ ? vitarkayitvā vicārayitvā vācaṁ bhāṣate, nāvitarkayitvā, nāvicārya | tasmādvitarkavicāro vāksaṁskāra ityucyate || manaḥsaṁskāraḥ katamaḥ ? raktasya yā cetanā, cittasya ca, tenāsya yā cetanā | caitasiko hyeṣa dharmaḥ | cittaniśritaḥ cittapratibaddhaḥ | cittaṁ niśritya pravartate | tasmāccetanā manaḥsaṁskāra ityucyate ||
(i) saṁskārapratyayaṁ vijñānamiti | vijñānaṁ katamat ? ṣaḍ vijñānakāyāḥ | katame ṣaṭ ? tadyathā-cakṣurvijñānam | śrotravijñānam | ghrāṇavijñānam | jihvāvijñānam | kāyavijñānam | manovijñānam | ime ṣaḍ vijñānakāyāḥ ||
(ī) vijñānapratyayaṁ nāmarūpamiti | tatra nāmarūpam-nāma catvāro'rūpiṇaḥ skandhāḥ | katame catvāraḥ ? vedanāskandhaḥ | saṁjñāskandhaḥ | saṁskāraskandhaḥ | vijñānaskandhaḥ | idaṁ nāma | rūpaṁ katamat ? yatkiṁcidrūpam, taccatvāri mahābhūtāni | catvāri ca mahābhūtānyupādāya | tadyathā-pṛthivīdhātuḥ | abdhātuḥ | tejodhātuḥ | vāyudhātuḥ || pṛthivīdhātuḥ katamaḥ ? yadgurutvaṁ ca karkaśatvaṁ ca | abdhātuḥ katamaḥ ? yad dravatvamabhiṣyandanatvaṁ ca | tejodhātuḥ katamaḥ ? yaduṣṇatvaṁ paripācanatvaṁ ca | vāyudhātuḥ katamaḥ ? yadākuñcanaḥ prasāraṇaḥ laghusamudīraṇatvaṁ ca | yadidaṁ rūpaṁ pūrvakaṁ (ca) nāma, tadubhayamekatrābhisaṁkṣipya nāmarūpamityucyate ||
(u) nāmarūpapratyayaṁ ṣaḍāyatanamiti | ṣaḍāyatanaṁ katamat ? cakṣurāyatanam | śrotrāyatanam | ghrāṇāyatanam | jihvāyatanam | kāyāyatanam | manaāyatanam | idamucyate ṣaḍāyatanam ||
(ū) ṣaḍāyatanapratyayaḥ sparśa iti | sparśaḥ katamaḥ ? ṣaṭ sparśakāyāḥ-cakṣusaṁsparśaḥ | śrotrasaṁsparśaḥ | ghrāṇasaṁsparśaḥ | jihvāsaṁsparśaḥ | kāyasaṁsparśaḥ | manaḥsaṁsparśaḥ | (ayamucyate sparśaḥ) ||
(e) sparśapratyayā vedanā | vedanā katamā ? ṣaḍ vedanāḥ | katame (māḥ ?) ṣaṭ ? cakṣuḥsaṁsparśajā vedanā sukhā duḥkhā aduḥkhāsukhā ca | śrotrasaṁsparśajā vedanā sukhā duḥkhā aduḥkhāsukhā ca | ghrāṇasaṁsparśajā vedanā sukhā duḥkhā aduḥkhāsukhā ca | jihvāsaṁsparśajā vedanā sukhā duḥkhā aduḥkhāsukhā ca | kāyasaṁsparśajā vedanā sukhā duḥkhā aduḥkhāsukhā ca | manaḥsaṁsparśajā vedanā sukhā duḥkhā aduḥkhāsukhā ca | iyamucyate vedanā ||
(o) vedanāpratyayā tṛṣṇā | katamā tṛṣṇā ? ṣaṭ tṛṣṇākāyāḥ | katame ṣaṭ? rūpatṛṣṇā| śabdatṛṣṇā | gandhatṛṣṇā | rasatṛṣṇā | sparśatṛṣṇā | dharmatṛṣṇā | (iyamucyate tṛṣṇā) ||
(ka) tṛṣṇāpratyayamupādānam | upādānaṁ katamat ? catvāri upādānāni | katamāni catvāri ? tṛṣṇopādānam | śīlavratopādānam | ātmavedanopādānam | (idamucyate upādānam) ||
(kha) upādānapratyayo bhava iti | bhavaḥ katamaḥ ? trayo bhavāḥ | katame trayaḥ ? kāmabhavaḥ | rūpabhavaḥ | ārūpyabhavaśca | tatra kāmabhavaḥ katamaḥ ? tadyathā-narakāḥ | tiryañcapretāḥ | asurāḥ | ṣaṭ kāmāvacarā devāḥ || tadyathā-aṣṭau mahānarakāḥ | katame'ṣṭauḥ ? tadyathā- uṣṇā mahānarakāḥ | saṁjīvaḥ | kālasūtraḥ | saṁghātaḥ | dvau ca rauravau | tapanaḥ | pratāpanaḥ | avīciśca | iti || mahānarakāḥ || tadyathā-arbudaḥ | nirarbudaḥ | aṭaṭaḥ | hahavaḥ | huhuvaḥ | utpalaḥ | padmaḥ | mahāpadmaḥ || katame ṣaṭ devāḥ ? cāturmahārājikā devāḥ| trāyastriṁśāḥ | yāmāḥ | tuṣitāḥ | nirmāṇaratayaḥ | paranirmitavaśavartino devāḥ || tatra rūpabhavaḥ katamaḥ ? tadyathā-bramhakāyikāḥ | brahmapurohitāḥ | mahābrahmāṇaḥ | parīttābhāḥ | apramāṇābhāḥ | ābhāsvarāḥ | parīttaśubhāḥ | apramāṇaśubhāḥ | śubhakṛtsnāḥ | anabhrakāḥ | puṇyaprasavāḥ | abṛhāḥ | atapāḥ | abṛhāḥ | sudarśanāḥ | akaniṣṭhāśceti || ārūpyadhātavaḥ katamāḥ ? tadyathā-ākāśānantyāyatanam | vijñānānantyāyatanam | ākiṁcanyāyatanam | naivasaṁjñānāsaṁjñāyatanam || ārūpiṇāṁ devānāṁ cittamātramadhyāyināṁ cāturvidhā upapattiḥ | ayamucyate upādānapratyayo bhavaḥ ||
(ga) bhavapratyayā jātiriti | jātiḥ katamāḥ ? yā teṣāṁ teṣāṁ sattvānāṁ tasmiṁstasmin sattvanikāye jātiḥ, saṁjātiḥ, avakrāntiḥ, abhinirvṛttiḥ, skandhānāṁ prādurbhāvaḥ, āyatanānāṁ pratilambhaḥ, jīvitendriyasyodbhavaḥ | (iyamucyate jātiḥ | ) ||
(gha) (jātipratyayaṁ jarāmaraṇam | jarā katamā ? ) nikāyasabhāgatāyāstasyā yat khālityaṁ pālityaṁ valīpracuratā jīrṇatā bhugnatā kub jagopānasīvakratā khurukhuruśvāsapraśvāsaśca tilakālakopahatagātratā purataḥ prāgbhārakāyatā daṇḍāvaṣṭambhatā indriyāṇāṁ paripākaḥ paribhedaḥ saṁbhārāṇāṁ purāṇībhāvo jarjarībhāvaḥ dhandhatvaṁ mandatvaṁ hāniḥ parihāṇiḥ | iyamucyate jarā || tatra maraṇaṁ katamat ? yatteṣāṁ sattvānāṁ tasmācchavikāyāccyutiḥ cyavanatā bhedo'ntardhānaṁ maraṇaṁ kālakriyā āyuṣo hāniḥ uṣmaṇo hāniḥ jīvitendriyasya nirodhaḥ skandhānāṁ nikṣepaḥ | idamucyate maraṇam || yadetanmaraṇaṁ pūrvikā ca jarā, tadubhayamekatrābhisaṁkṣipya jarāmaraṇamityucyate || ayaṁ bhikṣavo dvādaśāṅgapratītyasamutpādasyāyaṁ vibhaṅga iti ||
(6) tatra katamāni catvāryāryasatyāni ? tadyathā-duḥkhamāryasatyam | duḥkhasamudayamāryasatyam | duḥkhanirodhamāryasatyam | duḥkhanirodhagāminī pratipadā āryasatyam || tatra duḥkhamāryasatyaṁ katamat ? tadyathā-jātirduḥkham | jarā duḥkham | vyādhirduḥkham | maraṇaṁ duḥkham | priyaviprayogo duḥkham | apriyasaṁyogo duḥkham | rūpaṁ duḥkham | vedanā duḥkham | saṁjñā duḥkham | saṁskārā duḥkham| vijñānaṁ duḥkham| yadapītthaṁ paryeṣyamāṇaṁ na labhyate tadapi duḥkham| saṁkṣepeṇa pañcopādānaskandhā duḥkham| idamucyate duḥkhamāryasatyam || tatra duḥkhasamudayamāryasatyaṁ katamat ? tadyathā-yeyaṁ tṛṣṇā paunarbhavikī nandīrāgasahagatā tatratatrābhinandinī, idamucyate duḥkhasamudayamāryasatyam || tatra katamadduḥkhanirodhamāryasatyam ? yadasyā eva tṛṣṇāyāḥ paunarbhavikyā nandīrāgasahagatāyāstatratatrābhinandinyā aśeṣataḥ prahāṇaṁ pratiniḥsargo vyayībhāvaḥ kṣayo virāgo nirodho vyupaśamo'staṁgamaḥ, idamucyate duḥkhanirodhamāryasatyam || tatra duḥkhanirodhagāminī pratipadā āryasatyaṁ katamat ? yaduta samyagdṛśyā(ṣṭyādi ?)bhirāryāṣṭāṅgamārgaḥ | tadyathā-kaścitpuruṣo jvarābhibhūtaḥ kuśalasaṁpaddṛṣṭakarmāṇaṁ śrutaśāstraṁ vaidyamupasaṁkramya kathayedevam-jvare'śāntibhūto'smi | asyopaśamāyauṣadhamupadiśyamānamicchāmīti | sa tasya bhiṣak prāṅ nidānaṁ pṛcchet-kiṁ tvayā bhuktaṁ pītaṁ ceti | āturastasya kathayet-mayā hi dadhi trapuṣaṁ bhakṣitam, annapānaṁ takraṁ pītamiti | sa tasya bhiṣag viśeṣaṇamupadiśya auṣadhamupadiśet | evameva jātyādimahājvarasaṁtāpitāḥ sādhavo mahācittabhiṣajaṁ mahākāruṇikaṁ nāthaṁ tathāgatamupasaṁkramya duḥkhajvarāpahaṁ dharmaṁ pṛccheyuḥ | tebhyo bhagavān nidānaṁ samudayākhyāmākhyāya āryāṣṭāṅgo mārgo mahauṣadhaṁ śāntikaraṁ nirvāṇamupadiśet | kleśāturo'pyenaṁ mārgaṁ bhāvayan nacirātsarvaduḥkhakṣayamavāpya nirvāṇapuraṁ gatvā pariśāntimavāpnotīti || etāni khalu bhikṣavaścatvāryāryasatyāni ||
(7) tatra bhikṣavaḥ katama āryāṣṭāṅgamārgaḥ ? tadyathā-samyagdṛṣṭiḥ | samyaksaṁkalpaḥ | samyagvāk | samyakkarmāntaḥ | samyagājīvaḥ | samyagvyāyāmaḥ | samyaksmṛtiḥ | samyaksamādhiriti || tatra bhikṣavaḥ katamā samyagdṛṣṭiḥ ? astyayaṁ lokaḥ, asti paralokaḥ, asti pitā, asti dattam, asti hutam, asti iṣṭāniṣṭasukṛtaduṣkṛtānāṁ karmaṇāṁ phalavipākaḥ, santi loke samyaggatāḥ samyakpratipannā iti | iyaṁ bhikṣavaḥ samyagdṛṣṭiḥ | samyaksaṁkalpaḥ katamaḥ ? buddhatvādipariṇāmitaṁ dānam, śīlaṁ ca cakravartyādipariṇāmitam | ayaṁ bhikṣavaḥ samyaksaṁkalpaḥ || samyagvāk katamā ? iha bhikṣavaḥ pāruṣyānṛtapaiśunyasaṁbhinnapralāpavarjitā anamṛtavāk | iyamucyate samyagvāk || samyakkarmāntaḥ katamaḥ ? kāyavāṅmanasāṁ daśakuśaleṣu karmapatheṣu vyāpāraḥ | tatra kāyikaṁ trividham-prāṇātipātādadattādānātkāmamithyācārādviratiḥ | vācikaṁ caturvidham-anṛtapāruṣyapaiśunyasaṁbhinnapralāpādviratiḥ | mānasikaṁ trividham-abhidhyāvyāpādamithyādṛṣṭyā viratiḥ || tatra prāṇātipātaḥ katamaḥ ? prāṇī ca bhavati, prāṇisaṁjñī ca bhavati, vadhakacittaṁ cotpādayati, jīvitādvyaparopayati | ayamucyate bhikṣavaḥ prāṇātipātaḥ | anyatra pramādādadṛṣṭādvā aprāṇivadhaḥ || tatra adattādānaṁ katamat ? steyacittasya paradravyasvīkaraṇamadattādānam, anyatra mātāpitṛbhrātṛsvajanamitradravyasya svalpasyānuparodhino grahaṇamadattādānam || tatra kāmamithyācāraḥ katamaḥ ? parastrī (ṇā) mupabhogo bhartṛrājāmātāpitṛrakṣitānām | athavā asthānagamyādeśakāleṣu vipratipattiḥ kāyika(kī) | evaṁ trividhaḥ || anṛtaṁ katamat ? sākṣipraśne'yathābhūtān vitathavacanamanahitā vā arhannasmīti parihāsyavastu, idamucyate anṛtam || paiśunyaṁ katamat ? abhūtena satyena vā bhedakaraṇavacanaṁ paiśunyam || pārūṣyaṁ katamat ? paraduḥkhacikīrṣoryadaniṣṭavacanaśrāvaṇaduḥkhamasya bhavatu, ityanayā buddhyā yad niṣṭhūravacanaśrāvaṇaṁ kriyate, tatpāruṣyam || saṁbhinnapralāpaḥ katamaḥ ? rājakathā caurakathā dyūtakathā madyakathā strīkathā ākhyāyikākathā | ayamucyate saṁbhinnapralāpaḥ | vācikameva caturvidham || abhidhyā katamā ? paradravyasvīkaraṇecchayā anyasya dravyāṇi tāniḥ mama syuritīyamucyate abhidhyā || vyāpādaḥ katamaḥ ? parasya jīvitavyaparopaṇamavacchedanapīḍanādicintanam | ayamucyate vyāpādaḥ || mithyādṛṣṭiḥ katamā ? nāstyayaṁ lokaḥ, nāsti paralokaḥ ityādi pūrvavat | etanmānasaṁ trividham | iyamucyate mithyādṛṣṭiḥ || atha samyagājīvaḥ katamaḥ ? bhikṣostāvat kuhanā lapanā naimittikatvaṁ naiṣpeṣikatvaṁ lābhena lābhapratikāṅkṣā samyagājīvaḥ | kuhanālapanādayaḥ | tatra kuhanā katamā ? bhikṣurdānapatiṁ dṛṣṭvā paryaṅkaṁ baddhvā pathi śūnyāgāre niṣīdati dhyāyī-bhikṣurarhanniti lābhasatkāro me bhaviṣyati, evamādikā kuhanetyucyate || tatra lapanā katamā ? iha bhikṣurlābhasatkāranimittameva tvaṁ me mātā, tvaṁ me duhiteti, evamanyānyapi priyavacanāni bravīti | evamādikā lapanetyucyate || tatra naimittikatvaṁ katamat ? bhikṣustāvat piṇḍapātraṁ paribhuktvā sakṛdasakṛd yad brūte-yādṛśo'yaṁ piṇḍapātaḥ, tādṛśo'nyeṣu upāsakagṛheṣu na labhyate | alābhasatkāracittasya tu vadato naiva doṣaḥ | idamucyate naimittikatvam || tatra naiṣpeṣikatvaṁ katamat ? bhikṣustāvad yatra gṛhe piṇḍapātraṁ na labhate, dāpayitukāmaśca bhavati, tatra brūte-adānapatayo nirayaṁ gacchanti | yūyamapi adānapatayaḥ vyaktaṁ nirayagāminaḥ, iti narakabhayabhītebhyaḥ piṇḍapātramanu prayacchati, taṁ ca labdhvā paribhuṅkte | idamucyate naiṣpaṣikatvam || tatra lābhena lābhapratikāṅkṣā katamā ? bhikṣustāvadātmīyena dhanena śobhanānicīvarāṇi copakrīya upāsakebhyo darśayati-īdṛśāni vayaṁ vastrāṇi dānapatibhyo labhāmahe iti | tenāñjitāni vastrāṇi prayacchanti | tāni paribhuṅkte | iyamucyate bhikṣorlābhena lābhapratikāṅkṣā | ayaṁ bhikṣavo mithyājīvaḥ, tasmādviratiḥ samyagājīvaḥ|| iha khalu bhikṣavaḥ upāsakasya mithyājīvaḥ katamaḥ ? viṣavikrayaḥ | śastravikrayaḥ | sattvavikrayaḥ | madyavikrayaḥ | māṁsavikrayaḥ | apravekṣitatilasarṣapapīḍanam | ayamupāsakasya mithyājīvaḥ | asmādviratiḥ | ayamucyate bhikṣavaḥ samyagājīvaḥ || samyagvyāyāmaḥ katamaḥ ? abhivādanabahulapratyupasthānāñjaliḥ sāmīcīkarmakaraṇam | ayamucyate bhikṣavaḥ samyagvyāyāmaḥ || samyaksmṛtiḥ katamāḥ ? iha khalu bhikṣavo bhikṣuḥ striyaṁ dṛṣṭvā utpanne rāge bāhyātmikayoḥ śarīrayoraśubhākāreṇa yathābhūtadarśī bhavati-santyasmin kāye keśā romāṇi nakhā dantā rajomalatvaṅmāṁsam, asthisnāyusirā vṛkkā hṛdayam (ā) maka āmāśayaḥ pakkāśayaḥ antrāṇi antraguṇā odarīyakaṁ yakṛt parīṣamaśru svedaḥ khelakaḥ siṁghāṇako vasā lasīkā majjā medaḥ pittaṁ śleṣmā pūyaṁ śoṇitaṁ mastakaluṅgamuccāraprasravaiḥ pūrṇaṁ nānāprakārakamaśuciriti | iyamucyate bhikṣavaḥ samyaksmṛtiḥ || samyaksamādhiḥ katamaḥ ? catvāri dhyānāni | iha bhikṣavo bhikṣuḥ viviktaṁ kāmaiḥ viviktaṁ pāpakairakuśalairdharmaiḥ savitarkaṁ savicāraṁ vivekajaṁ prītisukhaṁ prathamadhyānamupasaṁpadya viharati | sa vitarkavicāravyupaśamādadhyātmasaṁprasādāccetasa ekotibhāvādavitarkamavicāraṁ samādhijaṁ prītisukhaṁ dvitīyadhyānamupasaṁpadyaṁ viharati | sa prītervirāgādupekṣako viharati smṛtaḥ saṁprajānan, sukhaṁ ca kāyena pratisaṁvedayate-yattadāryā ācakṣate upekṣakaḥ smṛtimān sukhavihārī-tṛtīyaṁ dhyānamupasaṁpadya viharati | sa sukhasya ca prahāṇādduḥkhasya ca prahāṇāt pūrvameva ca saumanasyadaurmanasyayorastaṁgamādaduḥkhāsukhamupekṣāsmṛtipariśuddhaṁ caturthadhyānamupasaṁpadya viharati | imāni khalu bhikṣavaścatvāri dhyānāni | ayamucyate samyaksamādhiḥ || ayamucyate bhikṣavaḥ āryāṣṭāṅgo mārgaḥ ||
(8) dvāviṁśatīndriyāṇi katamāni ? yaduta cakṣurindriyaṁ śrotrendriyaṁ ghrāṇendriyaṁ jihvendriyaṁ kāyendriyaṁ manendriyaṁ puruṣendriyaṁ strīndriyaṁ duḥkhendriyaṁ sukhendriyaṁ saumanasyendriyaṁ daurmanasyendriyaṁ upekṣendriyaṁ śraddhendriyaṁ vīryendriyaṁ samādhīndriyaṁ smṛtīndriyaṁ jñānendriyaṁ jīvitendriyam, anājñātamājñāsyāmīndriyam, ājñendriyam, ājñātāvīndriyam | imāni bhikṣava dvāviṁśatīndriyāṇi ||
(9) tatra bhikṣavaścātvāri dhyānāni katamāni ? iha bhikṣavo bhikṣurviviktaṁ kāmaiḥ viviktaṁ pāpakairakuśalairdharmaiḥ savitarkaṁ savicāraṁ vivekajaṁ prītisukhaṁ prathamaṁ dhyānamupasaṁpadya viharati | sa vitarkavicārāṇāṁ vyupaśamādadhyātmasaṁprasādāccetasa ekotibhāvādavitarkamavicāraṁ samādhijaṁ prītisukhaṁ dvitīyaṁ dhyānamupasaṁpadya viharati | sa prītervirāgādupekṣako viharati, smṛtaḥ saṁprajanyaṁ ca (saṁprajānan) sukhaṁ kāyena pratisaṁvedayate-yattadāryā ācakṣate upekṣakaḥ smṛtimān sukhavihārī-tṛtīyaṁ dhyānamupasaṁpadya viharati | sa sukhasya ca prahāṇādduḥkhasya ca prahāṇāt pūrvameva saumanasyadaurmanasyayorastaṁgamāda duḥkhāsukhamupekṣāsmṛtipariśuddhaṁ caturthaṁ dhyānamupasaṁpadya viharati || imāni bhikṣavaścatvāri dhyānāni ||
(10) tatra katame catvāro brahmavihārāḥ ? iha bhikṣavo bhikṣurmaitrīsahagatena cittena avaireṇa asaṁpannena avyābādhena vipulena mahadgatena apramāṇena subhāvitena ekādrisamaṁ vimucya sphuritvā upasaṁpadya viharati, tathā dvitīyam , tathā tṛtīyam, tathā caturtham, iti ūrdhvamadhastiryak sarvaśaḥ sarvāvantamimaṁ lokaṁ maitrīsahagatena cittena avaireṇa asaṁpannena avyābādhena vipulena mahadgatena advayena apramāṇena subhāvitena ekāṁ diśamadhimucya sphuritvā upasaṁpadya viharati | evaṁ karuṇāsahagatena, muditāsahagatena, upekṣāsahagatena cittena avaireṇa asaṁpannena avyābādhena vipulena mahadgatena advayena apramāṇena subhāvitena ekāṁ diśamadhimucya sphuritvā upasaṁpadya viharati | ime catvāro brahmavihārāḥ ||
(11) tatra katamāścatasraḥ pratisaṁvidaḥ ? asti duḥkhā pratipad dhandhābhijñā | asti duḥkhā pratipat kṣiprābhijñā | asti sukhā pratipad dhandhābhijñā | asti sukhā pratipat kṣiprābhijñā | tatra katamā sā duḥkhā pratipad dhandhābhijñā ? ihaikatyaḥ prakṛtyaiva tīvrarāgo bhavati, tīvradveṣo bhavati, tīvramoho bhavati | so'bhīkṣṇaṁ tīvrarāgajaṁ duḥkhadaurmanasyaṁ pratisaṁvedayati | so'bhīkṣaṇaṁ tīvradveṣatayā dveṣajaṁ duḥkhadaurmanasyaṁ pratisaṁvedayati | so'bhīkṣaṇaṁ tīvramohatayā mohajaṁ duḥkhadaurmanasyaṁ pratisaṁvedayati | tasyemāni pañca lokottarāṇi indriyāṇi dhandhāni bhavanti mṛdūni saśīghravāhīni | katamāni pañca ? yaduta śraddhendriyaṁ vīryendriyaṁ smṛtīndriyaṁ samādhīndriyaṁ prajñendriyam | sa eṣāṁ pañcānāṁ lokottarāṇamindriyāṇāṁ mṛdutvādaśīghravāhitvācca dhandhamevānantaryasamādhiṁ spṛśati yaduta āsravāṇāṁ kṣayāya | iyaṁ duḥkhā pratipaddhandhābhijñā | tatra katamā duḥkhā pratipatkṣiprābhijñā ? ihaikatyaḥ prakṛtyaiva tīvrarāgo bhavati, tīvradveṣo bhavati, tīvramoho bhavati | so'bhīkṣṇaṁ tīvrarāgatayā rāgajaṁ duḥkhadaurmanasyaṁ pratisaṁvedayati | abhīkṣṇaṁ tīvradveṣatayā dveṣajaṁ duḥkhadaurmanasyaṁ pratisaṁvedayati | abhīkṣṇaṁ tīvramohatayā mohajaṁ duḥkhadaurmanasyaṁ pratisaṁvedayati | tasyemāni pañca lokottarāṇi indriyāṇi adhimātrāṇi bhavanti tīkṣṇāni śīghravāhīni | katamāni pañca ? yaduta śraddhendriyaṁ vīryendriyaṁ smṛtīndriyaṁ samādhīndriyaṁ prajñendriyam | sa eṣāṁ pañcānāṁ lokottarāṇāmindriyāṇāmadhimātratvācchīghravāhitvācca kṣipramevānantaryaṁ samādhiṁ spṛśati yaduta āsravāṇāṁ kṣayāya | iyaṁ duḥkhā pratipatkṣiprābhijñā || tatra katamā sukhā pratipaddhandhābhijñā ? ihaikatyaḥ prakṛtyaiva alparāgo bhavati, alpadveṣo bhavati | so'(lpa)rāgatayā nābhīkṣṇaṁ rāgajaṁ duḥkhadaurmanasyaṁ pratisaṁvedayati | alpadveṣatayā nābhīkṣṇaṁ dveṣajaṁ duḥkhadaurmanasyaṁ pratisaṁvedayati | alpamohatayā nābhīkṣṇaṁ mohajaṁ duḥkhadaurmanasyaṁ pratisaṁvedayati | tasyemāni pañca lokottarāṇīndriyāṇi dhandhāni bhavanti mṛdūni na tīkṣṇāni na śīghravāhīni | katamāni pañca ? yaduta śraddhendriyaṁ vīryandriyaṁ smṛtīndriyaṁ samādhīndriyaṁ prajñendriyaṁ | sa eṣāṁ pañcānāmindriyāṇāṁ dhandhātvānmṛdutvādaśīghravāhitvācca dhandhamevānantaryaṁ samādhiṁ spṛśati yadutāsravāṇāṁ kṣayāya | iyaṁ sukhā pratipaddhandhābhijñā || tatra katamā sukhā pratipatkṣiprābhijñā ? ihaikatyaḥ prakṛtyaivālparāgo bhavati, alpadveṣo'lpamohaḥ | so'lparāgatayā nābhīkṣṇaṁ rāgajaṁ duḥkhadaurmanasyaṁ pratisaṁvedayati | alpadveṣatayā nābhīkṣṇaṁ dveṣajaḥ duḥkhadaurmanasyaṁ pratisaṁvedayati | alpamohatayā nābhīkṣṇaṁ mohajaṁ duḥkhadaurmanasyaṁ prativedayati | tasyemāni pañca lokottarāṇīndriyāṇyadhimātrāṇi tīkṣṇāni śīghravāhīni | katamāni pañca ? yaduta śraddendriyaṁ vīryendriyaṁ smṛtīndriyaṁ samādhīndriyaṁ prajñendriyam | sa eṣāṁ pañcānāmindriyāṇāmadhimātratvāt tīkṣṇatvācchīghravāhitvācca kṣipramevānantaryaṁ samādhiṁ spṛśati yaduta āsravāṇāṁ kṣayāya | ioyamucyate sukhā pratipatkṣiprābhijñā | imā bhikṣavaḥ catasraḥ pratisaṁvidaḥ ||
[12] tatra katamāścatastraḥ samādhibhāvanāḥ?...........asti bhikṣavaḥ samādhibhāvanā āsevitā bhāvitā bahulīkṛtā jñānadarśanapratilābhāya saṁvartate| asti samādhibhāvanā āsevitā bhāvitā bahulīkṛtā prajñāpratilambhāya saṁvartate | tatra katamā samādhibhāvanā āsevitā bhāvitā bahulīkṛtā kāmarāgaprahāṇāya saṁvartate ? iha bhikṣavo bhikṣu rimameva kāyamūrdhvaṁ pādatalādadhaḥ keśamastakādiparyantaṁ yathāsthitaṁ tathāpraṇihitaṁ pūrṇaṁ nānāprakārasyāśuceryathābhūtaṁ samyak prajñayā pratyavekṣate-yaduta ayaṁ kāyaḥ anupūrveṇa samudāgato'pūrvavināśī paramāṇusaṁcayaḥ suṣira unnāmonnāmanānmānavavraṇasumukharomakūpasrāvī valmīkavadāśīviṣanivāsaḥ| āśīviṣatatkṛtajaḥ| ajñānaśatrumakṛtavinmitradrohī(?) | kumitravadvisaṁvādakaḥ| phenapiṇḍavatprakṛtidurbalaḥ | udakabudbudavadutpannabhagnavilīnaḥ | marīcivadvipralambhakaḥ | kadalīvadvinibhūjyamānāsārakaḥ| māyeva vañcanātmakaḥ| rājavadājñāvaṅgalaḥ(?)| śatruvadavatāraprekṣī| cauravadaviśvasanīyaḥ| amitravadahitaiṣī| vadhakavatprajñājīvitāntarāyakṛt| śūnyagrāmavanmāravirahitaḥ?| kulālabhāṇḍavadanaparyantaḥ| nānāśuciparipūrṇaḥ| medasthālīvadaśucisrāvī| ahivanniṣpandakrūraḥ| kuṇapabattīkṣṇagandhī| varcaḥkuṭīvadamedhyākaraḥ| vravatyadunāsahiṣṇuḥ(?)| śalyavattudanārthaḥ| duṣṭasvāmivaddurupacāraḥ| jīrṇagṛhavatpratisaṁskāradhāryaḥ| jīrṇayānapātravatpratisaṁskāramalavāhyaḥ| āmakumbhavadambvanupālyaḥ| duṣṭamitravannityānvarakṣaḥ| nadītaṭavṛkṣavaccalācalaḥ| mahānadīsrotavanmaraṇasamudraparyavasānaḥ| āgantukāsāravatsarvaduḥkhaniketaḥ| anāthaśālāvadaparigṛhītaḥ| corakapāṭavadutkoṭisādhyaḥ| pratyantanagaravannityopasṛṣṭaḥ| vālukānagaravatsīdanātmakaḥ| agnivadatṛptaḥ| samudravadduṣpūraḥ| sarvakaraṇḍavat patraparihāryaḥ| bāladāraka[va]tsatataparipālyaḥ| bhinnabhājanamiva satataparihāryaḥ| kudevavannityopasṛṣṭaḥ| saviṣabhājanamiva parivarjanīyaḥ| yācitakabhāṇḍamiva kṣaṇaprayojanārthaḥ| śakaṭamiva bhārodvahatīrthaḥ| kevalaṁ dharmabuddhinā boddha(voḍha?)vyam|| punaraparaṁ bhikṣavo bhikṣuṇā idaṁ śarīramādyuttarakāraṇataḥ parīkṣitavyam| mātāpitṛśukrarudhirasamutthānamiha śarīrasya ā[dya]kāraṇam| uttaramāhāraparimāṇādikam| kavalikāhāro grastamātraḥ śleṣmāśayaṁ gacchati| śleṣmāśayaṁ prāpya śleṣmaṇā dravīkṛto'tyantāśucirbhavati| śleṣmataḥ pittāśayaṁ gacchati| pittāśayaṁ prāpya pacyamāna uṣṇībhūtvā vāyvāśayaṁ gacchati| paktvā vāyvāśayaṁ prāpto vāyunā vibhajyate pṛthak malaḥ, [pṛ]thak sāraḥ| khalānmūtrapurīṣādayo malāḥ| sārācchoṇitaṁ pari[ṇa]mati, śoṇitānmāṁsam, māṁsānmedaḥ, medaso'sthīni, asthibhyo majjā, majjātaḥ śukram| tadevamādyuttarakāraṇādaśuci śarīramiti paśyatā bhikṣuṇā idaṁ śarīraṁ navabhirasthiśataiḥ saṣaṣṭhaiḥ samucchritaṁ kudārugṛhavat tribhiḥ śatvisa(?)śataiḥ saṁghātitam, caturbhiḥ śirājālaśataiḥ saṁnatam, pañcabhirmāṁsapeśīśataiḥ praliptam, (yaṁktiḥ śirāśataiḥ saṁghātam?), saptabhiḥ śirāśatairvinatam, navabhiḥ snāyuśatairnibaddham, dhamanyā gavākṣīkṛtam, saptottareṇa marmaśatena bhinnabhājanamiva jarjareṇa koṭīśatasahasrairaśītibhiśca tṛṇavacchannam, pañcendriyacchidram, saptajñaya(saptāśaya?)maśucipūrṇam| mastiṣkasyāñjalinā, medaso'ñjalinā, tribhirvasāñjalibhiḥ, ṣaḍbhirañjalibhiḥ śleṣmaṇaḥ, ṣaḍbhirañjalibhiḥ pittasya, vāyunā kṛtsnamevāpakarṣitam| śoṇitasyāḍhakena, purīṣaprasthaiḥ ṣaḍbhiḥ vāvayarevadebhiḥ(?) samaiḥ pṛthakpṛthak pūrṇam| saptabhistvagbhiḥ parivṛtam, rasaiḥ ṣaḍbhiḥ| pittasya vāyunā kāyāgnināviṣṭāgnihotrajaṅgayādajasraṁ (?) kudāntam, śarīrāvayavaiḥ sarvaireva durdarśanam, durgandhi pratisvabhāvam| ko'trābhimāno bahumānabhāvaḥ? kevalaṁ yācitakabhāṇḍamiva kṣaṇaprayojanārthaṁ śakaṭamiva bhārodvahanāya dharmabuddhinā boddha(voḍha)vyam||
evaṁvidhakāyamavekṣya rāśimaśuceḥ, rūpābhimānī vasatyatteyaḥ(?)|
prajñāyamānaṁ sa hi bālabuddhi viṣṭapaṭhaṁ(?) yāti vahaṁ na cetā||
priyaprakāraṁ vahatenāyat drakṣanvivaktuṁ vahate sadā ca|
kāyaḥ sucokṣaḥ kṛmivacca jantoḥ kuto'tra rāgo bahumānatā vā||
ityevamādi pratyavekṣanniti| tadyathā bhikṣava ubhayato dvāravinirmuktaḥ koṣṭhāgāraḥ pūrṇo nānāprakārajātasya dhānyatilasarṣapamudgayavamāṣāṇām| taccakṣuṣmān puruṣo vyavalokayan jānīyāt-imāni śūkadhānyāni, imāni phaladhānyāni| evameva bhikṣavo bhikṣurimameva kāyaṁ yathāsthitaṁ yathāpraṇihitaṁ yāvat pratyavekṣate| iyaṁ samādhibhāvanā āsevitā bahulīkṛtā kāmarāgaprahāṇāya saṁvartate| tatra bhikṣavaḥ katamā samādhibhāvanā āsevitā bhāvitā bahulīkṛtā dṛṣṭadharmasukhavihārāya saṁvartate? iha bhikṣavo bhikṣuraraṇyagato vā vṛkṣamūlagato vā śūnyāgāragato vā imameva kāyamadhyātmaṁ pratyātmaṁ vivekāt na prītisukhenābhiṣyandayati, paripūrayati, pariprīṇayati, parisphuṭayati, tasya nāsti sarvataḥ kāyādasphuṭaṁ bhavatyaspharaṇīyaṁ yaduta adhyātmajaṁ vivekajena prītisukhena| tadyathāpi nāma bhikṣavaḥ utpalāni vā padmāni vā kumudāni vā puṇḍarīkāni vā udake jātāni udake magnāni, sarvāṇi tāni śītalena vāriṇābhiṣyanditāni pariṣyanditāni paripūritāni pariprīṇitāni parisphuritāni| evameva bhikṣuraraṇyagato vā vṛkṣamūlagato vā śūnyāgāragato vā imameva kāyamadhyātmaṁ pratyātmaṁ vivekajena prītisukhenābhiṣyandayati pariṣyandayati paripūrayati parisphurayati pariprīṇayati, tasya nāsti sarvataḥ kāyamasphuṭaṁ bhavatyaspharaṇīyaṁ yaduta adhyātmakaṁ vivekajena prītisukhena| iyaṁ samādhibhāvanā āsevitā bhāvitā bahulīkṛtā dṛṣṭadharma(sukha)vihārāya saṁvartate|| tatra bhikṣavaḥ katamā samādhibhāvanā āsevitā bhāvitā bahulīkṛtā jñānadarśanena pratilābhāya saṁvartate? iha bhikṣavo bhikṣuṇā ālokasaṁjñā sādhu ca suṣṭhu ca parigṛhītā bhavati sumanasi kṛtā sudṛṣṭā supratibaddhā ca divasasaṁjñādhiṣṭhitaṁ samaprabhāsaṁ cittaṁ bhāvayati yathā divā tathā rātrau, yathā rātrau tathā divā, yathā pūrvaṁ tathā paścāt, yathā paścāttathā purā, yathaivādhastathaivordhvam, yathaivordhva tathā adhaḥ-iti vivṛtena cetasā parya(va)naddhena divasasaṁjñādhiṣṭhitaṁ samaprabhāsaṁ cittaṁ bhāvayati| tadyathāpi nāma bhikṣavo grīṣmāṇāṁ paścime māse vyabhre dine vigatabalāhake nabhasi madhyāhnakālasamaye ālokapariśuddho bhavati paryavadātaprabhāsvaraḥ, na tasmā(?)ndhakārasamaye tadbhavati| evameva bhikṣavo bhikṣuṇā ālokasaṁjñā sādhu ca suṣṭhu ca sugṛhīto bhavati aśṛṁṣṭā supratibandhonavamasaṁjñā-vesthitā(?) samaprabhāsaṁ cittaṁ bhāvayati yathā divā tathā rātrau yathā rātrau tathā divā, yathā pūrvaṁ tathā paścāt, yathā paścāttathā purā, yathaivordhvaṁ tathaivādho yathaivādhastathaivordhvamiti vivṛtena cetasā aparyavanaddhena divasasaṁjñādhiṣṭhitena samaprabhāsaṁ cittaṁ bhāvayati| iyaṁ samādhibhāvanā āsevitā bhāvitā bahulīkṛtā jñānadarśanapratibhānalābhāya saṁvartate|| tatra katamā(samā)dhibhāvanā āsevitā bhāvitā bahulīkṛtā prajñāpratilambhāya saṁvartate? iha bhikṣuraraṇyagato vā vṛkṣamūlagato vā śūnyāgāragato vā sukhasya (duḥkhasya) ca prahāṇāt pūrvameva saumanasyadaurmanasyayorastaṁgamādaduḥkhāsukhamupekṣāsmṛtipariśuddhaṁ caturthaṁ dhyānamupasaṁpadya viharati| iyaṁ samādhibhāvanā āsevitā bhāvitā bahulīkṛtā prajñāpratilambhāya saṁvartate|| imāścatasraḥ samādhibhāvanāḥ||
[13] tatra katamāni bhikṣavaścatvāri smṛtyupasthānāni? iha bhikṣavo bhikṣuradhyātmaṁ kāye kāyānudarśī viharati ātāpī saṁprajānan smṛtimān vinīya loke abhidhyādaurmanasye| bahirdhā kāye kāyānudarśī viharati, adhyātmabahirdhā kāye kāyānudarśī viharati ātāpī saṁprajānan anusmṛtimān vinīya loke abhidhyādaurmanasye| adhyātmavadenāsu bahirdhāvedanāsu adhyātmabahirdhā vedanāsu vedanānudarśī viharati ātāpī saṁprajānan smṛtimān vinīya loke abhidhyādaurmanasye| adhyātmacitte bahirdhācitte adhyātmabahirdhā cittānudarśī viharati ātāpī saṁprajānan smṛtimān vinīya loke abhidhyādaurmanasye| adhyātmadharmeṣu bahirdhādharmeṣu adhyātmabahirdhādharmeṣu dharmānudarśī viharati ātāpī saṁprajānan smṛtimān vinīya loke abhidhyādaurmanasye | itīmāni catvāri smṛtyupasthānāni||
[14] tatra katamāni bhikṣavaścatvāri samyakprahāṇāni? iha bhikṣavo bhikṣuranutpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāmanutpādāya chandaṁ janayati, vyāyacchati, vīryamārabhate, cittaṁ saṁpratigṛhṇāti, samyak praṇidadhāti| utpannānāmakuśalānāṁ dharmāṇāṁ prahāṇāya chandaṁ janayati, vyāyacchati, vīryamārabhate, cittaṁ pragṛhṇāti, saṁpraṇidadhāti| anutpannānāṁ kuśalānāṁ dharmāṇāmutpādāya chandaṁ janayati, vyāyacchati, vīryamārabhate, cittaṁ pragṛhṇāti, samyak praṇidadhāti| utpannānāṁ kuśalānāṁ dharmāṇāṁ sthitaye bhāvanāyai asaṁmoṣāya aparihāṇāya bhūyobhāvāya vṛddhivipulatāyai pāripūryai chandaṁ janayati, vyāyacchati, vīryamārabhate, cittaṁ pratigṛhṇāti samyak praṇidadhāti| imāni catvāri samyakprahāṇāni||
[15] tatra katame catvāra ṛddhipādāḥ? iha bhikṣavo bhikṣuḥ chandasamādhiprahāṇasaṁskārasamanvāgatamṛddhipādaṁ bhāvayati vivekaniśritaṁ virāganiśritaṁ nirodhaniśritaṁ vyavasargapariṇatam| eṣā............vīryamabhilīnaṁ bhaviṣyati nābhigṛhītam||2|| cittasamādhiprahāṇasaṁskārasamanvāgatamṛddhipādaṁ bhāvayati vivekaniśritaṁ virāganiśritaṁ nirodhaniśritaṁ vyavasargapariṇataṁ mā me cittamatilīnaṁ bhaviṣyati nābhigṛhītam||3|| mīmāṁsāsamādhiprahāṇasaṁskārasamanvāgatamṛddhipādaṁ bhāvayati vivekaniśritaṁ virāganiśritaṁ nirodhaniśritaṁ vyavasargapariṇataṁ mā me mīmāṁsā nātilīnā bhaviṣyati nābhigṛhītam||4|| ime bhikṣavaścatvāra ṛddhipādāḥ||
[16] tatra bhikṣavaḥ katamāni pañcendriyāṇi ? yaduta śraddhendriyaṁ vīryendriyaṁ smṛtīndriyaṁ samādhīndriyaṁ prajñendriyam| tatra katamacchraddhendriyam? yayā śraddhayā caturo dharmān śraddadhāti| katamāṁścaturaḥ? saṁsārāvacarālaukikīṁ samyagdṛṣṭiṁ dadhāti| sa karmavipākapratiśaraṇo bhavati| yadyadeva karma kariṣyāmi kalyāṇaṁ vā pāpakaṁ vā, tasya karmaṇo vipākaṁ pratisaṁvedayāmi| sa jīvitahetorapi pāpakaṁ karma nābhisaṁskaroti| idamucyate śraddhendriyam|| tatra katamadvīryendriyam? yān dharmān średdhendriyeṇa śraddadhāti, tān dharmān vīryendriyeṇa samudānayati| idamucyate vīryendriyam|| tatra katamat smṛtīndriyam? yān dharmān vīryendriyeṇa samudānayati, tān dharmān smṛtīndriyeṇa...........||.........vipraṇāśayati| idamucyate samādhīndriyam|| tatra katamat prajñendriyam? yān dharmān samādhīndriyeṇa ekāgrīkaroti, tān dharmān prajñendriyeṇa pratividhyati| sa teṣu dharmeṣu pratyavekṣaṇajātīyo bhavati| idamucyate prajñendriyam|| imāni bhikṣavaḥ pañcendriyāṇi||
[17] tatra bhikṣavaḥ katamāni pañca balāni? yaduta śraddhābalaṁ vīryabalaṁ smṛtibalaṁ samādhibalaṁ prajñābalam| ime ca bhṛtyārthe kleśairanavamṛdyatvāt(?)| imāni bhikṣavaḥ pañca balāni||
[18] tatra bhikṣavaḥ katamāni sapta bodhyaṅgāni ? yaduta smṛti(saṁ)bodhyaṅgaṁ dharmapravicayasaṁbodhyaṅgaṁ gāmbhīryasaṁbodhyaṅgaṁ prītisaṁbodhyaṅgaṁ prasrabdhisaṁbodhyaṅgaṁ samādhisaṁbodhyaṅgaṁ upekṣāsaṁbodhyaṅgam|| iha bhikṣavo bhikṣuḥ smṛtisaṁbodhyaṅgaṁ bhāvayati vivekaniśritaṁ virāganiśritaṁ nirodhaniśritaṁ vyavasargapariṇatam|| evaṁ dharmapravicayasaṁbodhyaṅgaṁ bhāvayati vivekaniśritaṁ virāganiśritaṁ nirodhaniśritaṁ vyavasargapariṇatam|| vīryasaṁbodhyaṅgaṁ bhāvayati vivekaniśritaṁ virāganiśritaṁ nirodhaniśritaṁ vyavasargapariṇatam|| prītisaṁbodhyaṅgaṁ bhāvayati vivekaniśritaṁ virāganiśritaṁ nirodhaniśritaṁ vyavasargapariṇatam| prasrabdhisaṁbodhyaṅgaṁ bhāvayati vivekaniśritaṁ virāganiśrita nirodhaniśritaṁ vyavasargapariṇatam|| samādhisaṁbodhyaṅgaṁ bhāvayati vivekaniśritaṁ virāganiśritaṁ nirodhaniśritaṁ vyavasargapariṇatam|| upekṣāsaṁbodhyaṅgaṁ bhāvayati vivekaniśritaṁ virāganiśritaṁ nirodhaniśritaṁ vyavasargapariṇatam|| imāni bhikṣavaḥ sapta saṁbodhyaṅgāni||
[19] tatra bhikṣavaḥ katama āryāṣṭāṅga(mārgaḥ) ? tadyathā-samyagdṛṣṭiḥ samyaksaṁkalpaḥ samyagvāk samyakkarmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhiḥ| ayamucyate bhikṣava āryāṣṭāṅgamārgaḥ|| tatra katamā samyagdṛṣṭiḥ? yā lokottarā nātmadṛṣṭisamutthitā na sa .........najīvan soṣaṇapuruṣanapudgalanamanujanamānavadṛṣṭisamutthitā nocchedaśāśvatadṛṣṭisamutthitā na bhavavibhavadṛṣṭisamutthitā na kuśalāvyākṛtadṛṣṭisamutthitā, yā ca na saṁsāranirvāṇadṛṣṭisamutthitā| iyamucyate samyagdṛṣṭiḥ|| tatra katamaḥ samyaksaṁkalyaḥ? yaiḥ saṁkalpai rāgadveṣa mohakleśāḥ samuttiṣṭhanti, tān saṁkalpān na saṁkalpayati| yaiḥ (saṁ)kalpaiḥ śīlasamādhiprajñā vimuktidarśanaskandhāḥ samuttiṣṭhanti, tān saṁkalpān saṁkalpayati| ayamucyate samyaksaṁkalpaḥ||
tatra katamā samyagvāk? yayā rāge nātmānaṁ na parāṁśca tāpayati, nātmānaṁ na parāṁśca kleśayati, nātmānaṁ parānnānupahanti, tayā samāhitayuktayā vācā samanvāgato bhavati, yayā samyagvā samavavadati, iyamucyate samyagvāk|| tatra katamaḥ samyakkarmāntaḥ ? yatkarma kṛṣṇaṁ kṛṣṇavipākam, tatkarmaṇā nābhisaṁskaroti, yatkarma kṛṣṇaśuklaṁ kṛṣṇaśuklavipākam, tatkarma nābhisaṁskaroti, yatkarma kṛṣṇaśuklavipākaṁ kṛṣṇa(kṛtsna?) (karma) kṣayāya saṁvartate, tatkarmābhisaṁskaroti| satkarmābhisaṁskaroti, satkarmapratiśaraṇakarmāntaḥ, ayamucyate samyakkarmāntaḥ|| tatra katamaḥ samyagājīvaḥ? yadārthavaśena guṇasaṁlekhādutsarjanatā na kuhanatā na lapanatā na naiṣpeṣikatā sṛvatāravācāśīlatā(?) paralokeṣūśakutā(?) ātmalokasaṁtuṣṭiḥ anavayatā āryāntajñātājīvitā, ayamucyate samyagājīvaḥ|| tatra katamaḥ samyagvyāyāmaḥ? yo vyāyāmo mithyā, yo ajñānarāgadveṣamohakleśānuśāyitaḥ, taṁ vyāyāmaṁ necchati| yo vyāyāmaḥ samyagāryamārgasatyāvatāro nirvāṇagāmī pratipadarpayati, taṁ vyāyāmaṁ samanugacchati| ayamucyate samyagvyāyāma|| tatra katamā samyaksmṛtiḥ? yā sūpasthitā aprakampyā ṛjukā akuṭilā saṁsāradveṣādīnavadarśikā nirvāṇapathapraṇetrī smṛtiḥ spharaṇaṁ āryamārgāsaṁmoṣaḥ| iyamucyate samyaksmṛtiḥ|| tatra katamaḥ samyaksamādhiḥ? yaḥ samyaktvena samādhiḥ| yasmin samādhau sthitaḥ sarvasattvapramokṣāya samyak sthitatvaṁ niyāmamavakrāmati, ayamucyate samyaksamādhiḥ| ayamucyate āryāṣṭāṅgo mārgaḥ||
[20] tatra katamā bhikṣavaḥ ṣoḍaśākārā ānāpānasmṛtiḥ? hrasvaṁ vā āśvasan dīrghaṁ vā, āśvasāmīti yathābhūtaṁ prajānāti| dīrghaṁ vā praśvasan dīrghaṁ praśvasāmīti yathābhūtaṁ prajānāti | hrasvamāśvasan hrasvamāśvasāmīti yathābhūtaṁ prajānāti| hrasvaṁ vā praśvasan hrasvaṁ praśvasāmīti yathābhūtaṁ prajānāti| kāyapratisaṁvedī āśvasan kāyapratisaṁvedī āśvasāmīti yathābhūtaṁ prajānāti| kāyapratisaṁvedī praśvasan kāyapratisaṁvedī praśvasāmīti yathābhūtaṁ prajānāti| kāyasaṁskārapratisaṁvedī āśvasan kāyasaṁskārapratisaṁvedī āśvasāmīti yathābhūtaṁ prajānāti| kāyasaṁskārapratisaṁvedī āśvasan kāyasaṁskārapratisaṁvedī vā praśvasan yathābhūtaṁ prajānāti| sarvakāyapratisaṁvedī āśvasan sarvakāyapratisaṁvedī āśvasāmīti yathābhūtaṁ prajānāti| kāyasaṁskārapratisaṁvedī āśvasan kāyasaṁskārāpratisaṁvedī vā praśvasan yathābhūtaṁ prajānāti| sarvakāyapratisaṁvedī āśvasan sarvakāyapratisaṁvedī āśvasāmīti yathābhūtaṁ prajānāti| sarvakāyapratisaṁvedī praśvasan sarvakāyapratisaṁvedī vā praśvasāmīti yathābhūtaṁ prajānāti| sarvakāyasaṁskārāpratisaṁvedī āśvasan sarvakāyasaṁskārapratisaṁvedī praśvasan sarvakāya(saṁskāra)pratisaṁvedī praśvasāmīti yathābhūtaṁ prajānāti| prasrabhyanti me kāyasaṁskārā āśvasan prasrabhyanti me kāyasaṁskārā āśvasāmīti yathābhūtaṁ prajānāti| prasrabhyanti me kāyasaṁskārāḥ praśvasan prasrabhyanti me kāyasaṁskārāḥ praśvasāmīti yathābhūtaṁ prajānāti| prītipratisaṁvedī āśvasan prītipratisaṁvedī āśvasāmīti yathābhūtaṁ prajānāti | prītipratisaṁvedī praśvasan prītipratisaṁvedī (praśvasāmīti) yathābhūtaṁ prajānāti| sukhapratisaṁvedī āśvasan sukhapratisaṁvedī āśvasāmīti yathābhūtaṁ jānāti| sukhapratisaṁvedī praśvasan sukhapratisaṁvedī praśvasāmīti yathābhūtaṁ prajānāti| cittapratisaṁvedī āśvasan cittapratisaṁvedī āśvasāmīti yathābhūtaṁ prajānāti| cittapratisaṁvedī praśvasan cittapratisaṁvedī (praśvasāmīti) yathābhūtaṁ prajānāti| cittasaṁskārapratisaṁvedī āśvasan cittasaṁskārapratisaṁvedī āśvasāmīti yathābhūtaṁ prajānāti| cittasaṁskārapratisaṁvedī praśvasan cittasaṁskārapratisaṁvedī praśvasāmīti yathābhūtaṁ prajānāti| prasrabhyanti me cittasaṁskārāḥ (āśvasan) āśvasāmīti yathābhūtaṁ prajānāti| prasrabhyanti me cittasaṁskārāḥ praśvasan praśvasāmīti yathābhūtaṁ prajānāti| abhimodati me cittamāśvasan abhimodati me cittamāśvasāmīti yathābhūtaṁ prajānāti| abhimodati me cittaṁ praśvasan abhimodati me cittaṁ praśvasāmīti yathā(bhūtaṁ prajānāti)| vimucyati me cittamāśvasan vimucyati me cittamāśvasāmīti yathābhūtaṁ prajānāti| vimucyati me cittaṁ praśva(san vimu)cyati me cittaṁ praśvasāmīti yathābhūtaṁ prajānāti | samāhitaṁ me cittamāśvasan samāhitaṁ me cittamāśvasāmīti yathābhūtaṁ prajānāti| samāhitaṁ me cittaṁ praśvasan samāhitaṁ me cittaṁ praśvasāmīti yathābhūtaṁ prajānāti| evamanityānudarśī virāgānudarśī nirodhānudarśī pratiniḥsargānudarśī āśvasan pratiniḥsargānudarśī āśvasāmīti yathābhūtaṁ prajānāti| .........pratiniḥsargānudarśī vā praśvasan pratiniḥsargānudarśī praśvasāmīti yathābhūtaṁ prajānāti| iyaṁ bhikṣavaḥ ṣoḍaśākārā ānāpānasmṛtiḥ||
[21] tatra katamāni catvāri srotaāpattyaṅgāni ? iha bhikṣavaḥ śrāvako'vetya buddhe prasādena samanvāgato bhavati-ityapi sa bhagavāṁstathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavāniti| dharme'vetya prasādena samanvāgato bhavati-svākhyāto bhagavatā dharmaḥ sāṁdṛṣṭiko nirjvaraḥ ākālika aupanāyikaḥ ihapaśyakaḥ pratyātmavedanīyo vijñairyaduta nadanimadanapadheyāsāṁ (?) prativinaya ālayasamuddhāto dharmopacchedaḥ śūnyatānupalambhaḥ tṛṣṇākṣayo nirodho nirvāṇam| saṁghe'vetya prasādena samanvāgato bhavati-supratipanno bhagavataḥ āryaśrāvakasaṁgho nyāyapratipannaḥ sapratipannaḥ sāmīcipratipanno dharmānudharmapratipanno'nudharmacārī| santi saṁghe srotāpattiphalasākṣātkriyāyai pratipannakāḥ| santi saṁghe srotāpannaḥ| santi saṁghe sakṛdāgāmiphalasākṣātkriyāyai pratipannakāḥ| santi saṁghe sakṛdāgāminaḥ| santi saṁghe anāgāmiphalasākṣātkriyāyai pratipannakāḥ| santi saṁghe anāgāminaḥ| santi saṁghe arhattvaphalasākṣātkriyāyai pratipannakāḥ| santi saṁghe arhantaḥ| yaduta cattvāri puruṣayugāni, aṣṭau puruṣapudgalāḥ| eṣa bhagavataḥ śrāvakasaṁghaḥ śraddhāsaṁpannaḥ śrutasaṁpannaḥ samādhisaṁpannaḥ prajñāsaṁpannaḥ vimuktisaṁpannaḥ vimuktijñānadarśanasaṁpannaḥ āhavanīyaḥ prāhavanīyaḥ añjalīkaraṇīyaḥ sāmīcikaraṇīyaḥ anuttaraṁ puṇyakṣetraṁ darśanīyo lokasya yaduta āryakāntaiḥ śīlaiḥ samanvāgato yāni śīlāni akhaṇḍāni acchidrāṇi adhṛtīni aśabalāni akalmaṣāṇi bhujiṣyāṇi aparāmṛṣṭāni susamastāni vijñapraśastāni jayasaṁpannāni agarhitāni vijñairiti| imāni catvāri srotaāpattyaṅgāni||
[22] katamāni bhikṣavo daśa tathāgatabalāni? tathāgataḥ sthānaṁ ca sthānato yathābhūtaṁ prajānāti, asthānaṁ cāsthānato yathābhūtaṁ prajānāti| idaṁ prathamaṁ tathāgatasya tathāgatabalam| atītānāgatapratyutpannānāṁ karmadharmasamādānānāṁ vipākaṁ yathābhūtaṁ prajānāti| parasattvānāṁ parapudgalānāmanekādhimuktikānāṁ vipākaṁ yathābhūtaṁ prajānāti| anekalokadhātukalokānāṁ nānādhātukalokamiti yathābhūtaṁ prajānāti| parasattvānāmindriyāṇāṁ parāparajñatāṁ yathābhūtaṁ prajānāti| sarvatragāminīṁ pratipadaṁ tatratatragāminīṁ yathābhūtaṁ prajānāti| parasattvānāmindriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattīnāṁ saṁkleśavyavadānāni yathābhūtaṁ prajānāti| sākāraṁ sāṅgaṁ............. śaṁsanimittamanekavidhaṁ pūrvanivāsamanusmarati| ekāmapi jātimanusmarati, dve tisraścatasro yāvadanekānyapi jātikoṭīniyutaśatasahasrāṇyanusmaratīti vistaraḥ| sa divyena cakṣuṣā atikrāntamānuṣyakeṇa sattvān paśyati cyavamānānupapadyamānānapi | kāyavāṅmanasāṁ sucaritaduścaritaiḥ sugatidurgatiṣūpapadyamānānīti vistaraḥ| āsravakṣayādanāsravāṁ cetovimuktiṁ prajñayā yathābhūtaṁ prajānāti| imāni bhikṣavo daśa tathāgatabalāni||
[23] katamāni bhikṣavastathāgatasya catvāri vaiśāradyāni? iha bhagavān samyaksaṁbuddha ityātmānaṁ prajānīte| ime tvayā dharmā nābhisaṁbuddhā ityatra kaścidvādaṁ samāropayet sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṁ prajāyāṁ sadevamānuṣāyām| nimittametadanusamanupaśyati| nimittaṁ samanupaśyaṁstathāgato bhagavān kṣemaprāpto abhayaprāpta ārṣabhaṁ sthānaṁ prajānāti| samyakparṣadgataḥ siṁhanādaṁ nadati| brāhmaṁ cakraṁ pravartayati apravartitaṁ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā kenacidvā punarloke sahadharmeṇeti| ye punastathāgatairnāntarāyikā dharmā ākhyātāḥ tānapratisevamānasya nānamantarāyet(?) yat kaścidvādamāropayet iti vistaraḥ| yā vā anena pratipadākhyātā āryā nairyāṇikā hīnāṁ pratiraṣāvamāṇo (?) na niryāyāt daketaraḥ(?) samyagduḥkhanāśāya ityatra.....kaścitpūrvavat| kṣīṇāsravasya satamātmānaṁ pratijānataḥ ime āsravā aparikṣīṇā ityatra kaścidvādamāropayet sadevaloke samārake saśramaṇabrāhmaṇikāyāṁ prajāyāṁ sadevamānuṣāyāṁ nimittamevaṁ na samanupaśyati| nimitta(ma)samanupaśyan tathāgataḥ sthāmaprāpto viharati abhayaprāpta āha(rṣa?)bhaṁ sthānaṁ prajānāti| samyakparṣadgataḥ siṁhanādaṁ nadati, brāhmaṁ cakraṁ pravartayati apravartitaṁ śramaṇena vā brāhmaṇena vā kenacidvā punarloke sahadharmeṇeti| imāni bhikṣavo bhagavatastathāgatasya catvāri vaiśāradyāni||
[24] katamāstathāgatasya catasraḥ pratisaṁvidaḥ ? yaduta arthapratisaṁvit dharmapratisaṁvit niruktipratisaṁvit pratibhānapratisaṁvit| imā bhikṣavaścatasraḥ pratisaṁvidaḥ||
[25] katame bhikṣavo'ṣṭādaśāveṇikā buddhadharmāḥ? nāsti tathāgatasya skhalitam, nāsti ravitam, nāsti muṣitasmṛtitā, nāsti (a?)samāhitaṁ cittam, nāsti nānātvasaṁjñā, nāstyapratisaṁkhyāyopekṣā, nāsti chandasya hāniḥ, nāsti vīryasya hāniḥ, nāsti smṛterhāniḥ, nāsti prajñāhāniḥ, nāsti vimukterhāniḥ, trivimuktijñānadarśanāni, atīte'dhvanyasaṅgamapratihataṁ jñānadarśanam, anāgate'dhvanyasaṅgamapratihataṁ jñānadarśanam, pratyutpanne'dhvanyasaṅgamapratihataṁ jñānadarśanam, sarvakāyakarmajñānapūrvakaṁ saṁjñāparivartaḥ, sarvavākkarmajñāpūrvaṁgamaṁ jñānānuparivartaḥ, sarvamanaḥkarmajñānapūrvaṁgamaṁ jñānānuparivartaḥ| ime bhikṣavastathāgatasya aṣṭādaśāveṇikā dharmāḥ||
[26] tatra katamāni tathāgatasya dvātriṁśanmahāpuruṣalakṣaṇāni ? supratiṣṭhitapādatā tathāgatasyedaṁ mahāpuruṣalakṣaṇam| adhastāt pādatalayoścakrāṅkitapādatalatā| āyatapārṣṇisaṁgatapādatā| dīrghāṅgulitā| jālahastapādatā| mṛdutaruṇahastapādatā| saptotsadaśarīratā | aiṇeyajaṅghatā | kośagatabastiguhyatā | siṁhapūrvārdhakāyatā | citāntarāṁsatā| susaṁvṛtaskandhatā| anunnāmatā| pralambabāhutā| viśuddhanetratā| kambugrīvatā| siṁhahanutā| samacatvāriṁśaddantatā| samāviraladantatā| suśukladantatā| prabhūtatanujihvatā| rasarasāgratā| brahmasvarakalaviṅkarutasvaratā| abhinīlanetratā| gopakṣmanetratā| sūkṣmacchavitā| suvarṇavarṇacchavitā| ekaikaromakūpatā| uttuṅgapradakṣiṇāvartaromatā| indranīlakeśatā| suśuklabhramukhāntarorṇalalāṭatā| uṣṇīṣaśiraskatā| nyagrodhaparimaṇḍalasamantaprāsādikatā| mahānārāyaṇabalasamantaprāsādikatā| tathāgatasyedaṁ mahāpuruṣasya mahāpuruṣalakṣaṇam| imāni bhikṣavastathāgatasya mahāpuruṣalakṣaṇāni|| supratiṣṭhitau pādautathāgatasyedaṁ mahāpuruṣasya mahāpuruṣalakṣaṇaṁ pūrvaṁ dṛḍhasamādānatayā nirvṛttam| adhastātpādatalayoścakrāṅkitapā datalatā-tathāgatasyedaṁ mahāpuruṣasya mahāpuruṣalakṣaṇaṁ pūrve parasattvājihmakaraṇatayā nirvṛttam| āyatapādapārṣṇisaṁgatapādatā-tathāgatasyedaṁ mahāpuruṣalakṣaṇaṁ pūrve mātāpitarau satkṛtya caraṇe śuśrūṣatayābhinirvṛttam | dīrghāṅgulikatā-tathāgatasyedaṁ mahāpuruṣasya mahāpuruṣalakṣaṇaṁ pūrve dharmārakṣāvaraṇaguptikaraṇayā nirvṛttam| jālahastapādatā-tathāgatasyedaṁ mahāpuruṣasya mahāpuruṣalakṣaṇaṁ pūrve parivārābhedanatayā nirvṛttam| mṛdutaruṇahastapādatātathāgatasyedaṁ mahāpuruṣasya mahāpuruṣalakṣaṇaṁ pūrve vividhaprāvaraṇānnapradānatayā nirvṛttam| saptotsadaśarīratā-tathāgatasyedaṁ mahāpuruṣasya mahāpuruṣalakṣaṇaṁ parakiṁkaraṇīyasaumukhyakaraṇatayā nirvṛttam|........viśuddhanetratā-tathāgatasyedaṁ mahāpuruṣasya mahāpuruṣalakṣaṇaṁ pūrve daśakuśalakarmapathātaptasamādānatayā nirvṛttam| kambugrīvatā-tathāgatasyedaṁ mahāpuruṣasya mahāpuruṣalakṣaṇaṁ pūrve glāneṣu vividhabhaiṣajyānnapradānatayā nirvṛttam| siṁhahanutā -tathāgatasyedaṁ mahāpuruṣasya mahāpuruṣalakṣaṇaṁ pūrve kuśalamūlaprayogatayā nirvṛttam| samacatvāriṁśaddantatā-tathāgatasyedaṁ mahāpuruṣasya mahāpuruṣalakṣaṇaṁ pūrve sattvasamāśvāsanaprayogatayā nirvṛttam| aviraladantatā-tathāgatasyedaṁ mahāpuruṣasya mahāpuruṣalakṣaṇaṁ pūrve bhinnasattvasaṁghānatayā nirvṛttam| samadantatā-tathāgatasyedaṁ mahāpuruṣasya mahāpuruṣalakṣaṇaṁ pūrve manāpamaṇipradānatayā nirvṛttam| suśukladantatā-tathāgatasyedaṁ mahāpuruṣasya mahāpuruṣalakṣaṇaṁ pūrve svārakṣitakāyavāṅmanaskarmatayā nirvṛttam| prabhūta(tanu)jihvatā-tathāgatasyedaṁ mahāpuruṣasya mahāpuruṣalakṣaṇaṁ pūrvaṁ satyabhāṣaṇatayā nirvṛttam| rasarasāgratā-tathāgatasya (mahā)puruṣasya mahāpuruṣalakṣaṇaṁ pūrveṣvapramāṇapuṇyaskandha.....tvātmanatāparamābhiprapacchannatayā nirvṛttam| brahmakalaviṅkarutasvaratā-tathāgatasyedaṁ mahāpuruṣasya mahāpuruṣalakṣaṇaṁ pūrve snigdhavacanasattvānāṁvanatā(?) ānandavacanaśravaṇatayā nirvṛttam| abhinīlanetratā-tathāgatasyedaṁ mahāpuruṣasya mahāpuruṣalakṣaṇaṁ pūrve maitravatsattvasaṁrakṣaṇatayā nirvṛttam| gopakṣmanetratā-tathāgatasyedaṁ mahāpuruṣasya mahāpuruṣalakṣaṇaṁ pūrve a(pra?)kṛtimātayā nirvṛttam| sūkṣmacchavitā-tathāgatasyedaṁ mahāpuruṣasya mahāpuruṣalakṣaṇaṁ pūrve dharmasaṁgīticittasaṁrakṣaṇakarmaṇyatayā nirvṛttam| suvarṇavarṇacchavitā-tathāgatasyedaṁ mahāpuruṣasya mahāpuruṣalakṣaṇaṁ pūrve śayyāsanāstaraṇamanāpavacanapradānatayā nirvṛttam| ekaikaromakūpatā-tathāgatasyedaṁ mahāpuruṣasya mahāpuruṣalakṣaṇaṁ pūrve saṁgaṇikāparivarjanatayā nirvṛttam| pradakṣiṇāvartaromatā-tathāgatasyedaṁ mahāpuruṣaṣya mahāpuruṣalakṣaṇaṁ pūrve ācāryopādhyāyakalyāṇamitrānuśāsanipradakṣiṇagrāhitayā nirvṛttam| indranīlakeśatā - tathāgatasyedaṁ mahāpuruṣasya mahāpuruṣalakṣaṇaṁ pūrve sarvaprāṇānukampanatayā nihataloṣṭadaṇḍaśastratayā nirvṛttam| suśuklabhramukhāntarorṇalalāṭatā-tathāgatasyedaṁ mahāpuruṣasya mahāpuruṣalakṣaṇaṁ pūrve varṇārhānāṁ varṇabhāṣaṇatayā nirvṛttam| uṣṇīṣaśiraskatā-tathāgatasyedaṁ mahāpuruṣasya mahāpuruṣalakṣaṇaṁ pūrve gurugauravapraṇāmatayā nirvṛttam| nyagrodhaparimaṇḍalasamantaprāsādikatā-tathāgatasyedaṁ mahāpuruṣasya mahāpuruṣalakṣaṇaṁ pūrve ātmanaḥ parasattvānāṁ ca samādhau niyojanatayā nirvṛttam| śarīrasamantaprāsādikatā-tathāgatasyedaṁ mahāpuruṣasya mahāpuruṣalakṣaṇaṁ pūrve tathāgatabimbakaraṇatayā bhinnastūpapratisaṁskāratayā pareṣāṁ ca bhītānāmāśvāsanasaṁghānatayā ca nirvṛttam| apramāṇaiḥ kuśalamūlaiśca teṣu dharmeṣu vaśavartitvāt tathāgatasya dvātriṁśanmahāpuruṣalakṣaṇāni kāye nirvṛttāni||
[27] katamāni aśītyanuvyañjanāni? tāmranakhāśca buddhā bhagavantaḥ, snigdhanakhāśca uttuṅganakhāśca vṛttāṅgulinakhāśca cittāṅgulayaśca anupūrvāṅgulayaśca gūḍhaśirāśca nirgranthiśirāśca gūḍhagulphāśca siṁhavikrāntagāminaśca nāgavikrāntagāminaśca haṁsavikrāntagāminaśca vṛṣabhavikrāntagāminaśca pradakṣiṇagāminaśca cārugāminaśca avakragātrāśca vṛttagātrāśca anupūrvagātrāśca pṛthugurumaṇḍalāśca paripūrṇavyañjanāśca samakramāśca śucigātrāśca mṛdugātrāśca viśuddhagātrāśca utsadagātrāśca susaṁhatagātrāśca suvibhaktapratyaṅgāśca vitimiraśuddhalocanāśca vṛttakukṣayaśca mṛṣṭakukṣayaśca abhagnakukṣayaśca kṣāmodarāśca gambhīranābhayaśca āvartanābhayaśca samantaprāsādikāśca śucisamācārāśca vyapagatatilakagātrāśca tūlasadṛśasukumārapāṇayaśca snigdhapāṇirekhāśca gambhīrapāṇirekhāśca.....nirekhāśca alpāyatavadanāśca bimbapratibimbaapratibimbadaśanavadanāśca mṛdujihvāśca tāmrajihvāśca gajagarjitajīmūtaghoṣāśca madhuragurumañjusvarāśca vṛttadaṁṣṭrāśca tīkṣṇasamadaṁṣṭrāśca anupūrvadaṁṣṭrāśca tuṅganāsāśca śucināsāśca viśālanayanāśca āyatalekhanāśca vi(kasi)tapadmanayanāśca nīlotpaladalanayanāśca vyāyatapīnacakṣuṣaśca āyatabhruvaśca samaromabhruvaśca snigdhabhruvaśca pīnāyatakarṇāśca samakarṇāśca anupahatakarṇāśca supariṇatalalāṭāśca suparipūrṇāśca bhramarasadṛśakeśāśca vṛttakeśāśca śuklakeśāśca asaṁsuḍhitakeśāśca aparuṣakeśāśca suparikeśāśca śrīvatsasvastikanandyāvartacakravajrapadmamatsyādilāñchanapādatalāśca buddhā bhagavanto bhavanti| imāni bhikṣavastathāgatasya aśītyanuvyañjanāni kāye nirvṛtāni||
yaduktaṁ bhagavatā-dharmaṁ vo bhikṣavo deśayiṣyāmi ādau kalyāṇaṁ madhye kalyāṇaṁ paryavasāne kalyāṇaṁ svarthaṁ savyañjanam, kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ prakāśayāmi-yaduta arthaviniścayaṁ nāma dharmaparyāyamiti yato yaduktamidaṁ tat pratyuktam| bhikṣavo'raṇyāyatanāni śūnyāgārāṇi parvatakandaragiriguhāpalālavrajāni abhrāvakāśaśmaśānavanaprasthāni.........bhikṣavo mā pramādyadhvam| mā paścādvipratisāriṇo bhaviṣyatha| idamasmākamanuśāsanam||
asmin khalu dharmaparyāye bhāṣyamāṇe pañcānāṁ bhikṣuśatānāmāsravebhyaścitāni vimuktāni||
idamavocadbhagavān| āttamanasaste ca bhikṣavaḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandanniti||
ārya-arthaviniścayo nāma dharmaparyāyaḥ samāptaḥ||
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.128.199.33 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập