The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Người biết xấu hổ thì mới làm được điều lành. Kẻ không biết xấu hổ chẳng khác chi loài cầm thú.Kinh Lời dạy cuối cùng
Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281)
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Như bông hoa tươi đẹp, có sắc nhưng không hương. Cũng vậy, lời khéo nói, không làm, không kết quả.Kinh Pháp cú (Kệ số 51)
Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197)
Ai dùng các hạnh lành, làm xóa mờ nghiệp ác, chói sáng rực đời này, như trăng thoát mây che.Kinh Pháp cú (Kệ số 173)
Người có trí luôn thận trọng trong cả ý nghĩ, lời nói cũng như việc làm. Kinh Pháp cú
Nếu người nói nhiều kinh, không hành trì, phóng dật; như kẻ chăn bò người, không phần Sa-môn hạnh.Kinh Pháp cú (Kệ số 19)
Bậc trí bảo vệ thân, bảo vệ luôn lời nói, bảo vệ cả tâm tư, ba nghiệp khéo bảo vệ.Kinh Pháp Cú (Kệ số 234)
Người ngu nghĩ mình ngu, nhờ vậy thành có trí. Người ngu tưởng có trí, thật xứng gọi chí ngu.Kinh Pháp cú (Kệ số 63)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Antarvyāptisamarthanam »»
antarvyāptisamarthanam|
om namo buddhāya|
iha sattvamarthakriyākāritvaṁ taditarasattvalakṣaṇāyogāt| tacca kramayaugapadyābhyāṁ vyāptaṁ parasparavyavacchedalakṣaṇatvādanayoḥ| prakārāntareṇa karaṇāsambhavāt| kramayaugapadye cākṣaṇikatve na staḥ| pūrvvāparakālayoaravicalitaikasvabhāvasya karttṛtvākarttṛtve virudvadharmmadvayāyogāt|
tatra na tāvat kramaḥ kramāṇāmekaikaṁ prati pūrvāparakālayoḥ karttṛtvākarttṛtvāpatteḥ| evaṁ sarvvakramābhāvāt kevalaṁ sakalakāryyayaugapadyamavaśiṣyate| tatra ca sphuṭa taraḥ pūrvvāparakālayoḥ karttṛtvākartṛtvaprasaṅgaḥ| virudve ca karttṛtvākarttṛtve ekadharmmiṇi na sambhavataḥ| ekasvabhāvaśca tāvatkālamakṣaṇika iti sidva etasmin kramayaugapadyayorayogaḥ| tadevamakṣaṇike vyāpakānupalabdhyā niṣidvaṁ sattvaṁ kṣaṇika evā[va] tiṣṭhate iti kṣaṇikatvena vyāptaṁ | tattena vyāptaṁ yat yatra dharmmiṇi sidhyati tatra kṣaṇikatvaṁ prasādhayati| idamevedānīṁ vicāryyate| keyaṁ (kveyaṁ) vyāptigrahītavyā dṛṣṭāntadharmmiṇi sādhyadharmmiṇi vā| kecidāhuḥ| dṛṣṭāntadharmmiṇyeva dhūmavat| anyathā sādhanavaiphalyaṁ syāt| ubhayadharmmasidvi(dve)ranāntarīyakatvāt vyāptisidveḥ| nahi mahānasasidvāyāmagnidhūmayorvyāptau punaragnisidvaye dhūmaliṅgamanviṣyata iti| tathāhi|
dṛṣṭānte gṛhyate vyāptirdharmmayostatra dṛṣṭayoḥ|
hetumātrasya dṛṣṭasya vyāptiḥ pakṣe tu gamyate||
sā ca sarvvopasaṁhārāt sāmānyamavalambate|
tasya dharmmiṇi vṛttistu pratīyetānumānataḥ||
pratyakṣadṛṣṭayorvanhidhūmayoḥ kāryyakāraṇabhāvasidvau tayorvyāptisidviriti pratyakṣasidve vanhau yuktamanumānavaiphalyam| naivaṁ vyāptisidveḥ prāk pramāṇāntarasidvaṁ dharmmiṇi kṣaṇikatvam| sādhanadharmmameva tu kevalamanupaśyanto viparyyaye bādhakapramāṇavalāttasya kṣaṇikatvena vyāptiṁ pratīmaḥ| tattataḥ sādhanavaiphalyam| vaiphalyameva, kṣaṇikatvavyāptasya sattvasya tathātvena dharmmiṇi pratītau kṣaṇikatvasyāpi pratīteriti cet| na | sarvvopasaṁhāravatī hi vyāptiḥ sādhyasidveraṅgam| tadiyamanapekṣitadharmmiviśeṣaṁ sādhanadharmmamātramavalambate| tadyathā| yatra dhūmastatrāgniriti| na punaryatra mahānase dhūmastatrāgniriti| evamihāpi yat sattatkṣaṇikamiti vyāptipratītau sādhanadharmmasyāpi dharmmiṇi sattvaṁ nāntarbhavati| kiṁ punaḥ sādhyadharmmasya| tasmāt sattvasāmānyasya sādhanadharmmasya pakṣadharmmatvaṁ vyāptiścaikaśaḥ pratipādya tadubhayasāmarthyāt sādhyadharmmasya dharmmiṇi vṛttiḥ pratīyata iti kuto'numānavaiphalyaṁ| yadyevaṁ vyāptipratītāvasati dharmmiṇi parāmarśe sādhyadharmmiṇi vyāptigrahaṇamiti| kutaḥ| tatra dṛṣṭasya sattvasya vyāptipratīteḥ| yathā mahānasadṛṣṭāgnidhūmayorvyāptigrahe dṛṣṭāntadharmmiṇi vyāptigrahaṇamucyate| na hi vyāptigrahaṇe mahānasaparāmarśo'stītyuktaṁ| nanu vyāptipakṣadharmmatvayorekaśaḥ pratītāvapi yasyaiva pakṣadharmmatvamavagatantasyaiva sādhyena vyāptiravasiteti sāmarthyāt sādhyasattākathanamavaiyarthyaṁ sādhanasya|
nanu na pakṣadharmmatvagatiḥ sādhyagatiḥ sādhyadharmmasaṁsparśāt| nāpi vyāptipratītireva sādhyasidviḥ| sāmānyālambanatayā dharmmiviśeṣeṇa dharmmayoranavacchedāt| anyathā viśeṣayorvyāptiprasaṅgāt tadayaṁ vyastaviṣayaḥ sāmarthyāditi hetunirddeśaḥ| atha hetostrairūpyaparicchedasāmarthyāt sādhyapratītirutpadyata ityucyate| na tarhīdānīṁ vyarthohetuḥ| svarūpaniścayena sādhyaniścayopajananāt| na hi kvacidiyattādhikaṁ liṅgasya karttavyamastīti|
api ca gṛhīte pakṣadharmmatve sambandhe ca smṛte anumānaṁ bhavadbhiriṣyate| tadvadantarvyāptāvapīṣyatāṁ| na hi bahirvyāptivādināmapi vismṛtāyāṁ vyāptau anumānapravṛttirasti| tatra yasyaiva pakṣadharmmatvamavagataṁ tasyaiva sādhyadharmmeṇa vyāptismṛteḥ kinna sarvvānumānavaiyarthyaṁ| sādhyadharmmiṇo'parāmarśeṇa vyāpteḥ smaraṇāditi cet| sādhyadharmmiṇi dṛṣṭasyaiva vyāptismaraṇe kathaṁ sādhyadharmmiṇo'parāmarśaḥ| sāmānyālambanatvādvyāpteḥ| sādhyadharmmino'navacchedāditi cet| nanu tatra dṛṣṭasya kathaṁ tenānavacchedaḥ| tenāvacchinnasya vā asādhāraṇatvāt kathaṁ vyāptiḥ| ayogavyavacchedena viśeṣaṇānnāsādhāraṇateti cet tathāpi kinna sādhyadharmmī parāmṛśyate| yatra yatra parvvate dhūmastatra tatrāgniryathā mahānasa iti sāmānyālambanāyāṁ vyāptau dharmmiviśeṣaparāmarśasyānaṅgatvāditi cet yuktametat sādhyadharmmiṇā hyayogavyavacchedaḥ sādhanadharmmasya rūpāntarameva pakṣadhammatvākhyaṁ| na tvayaṁ vyāpteraṅgaṁ | tamantareṇāpi vyāpteḥ sāmānyālambanāyāḥ paricchedaparisamāpteḥ kathamanyathā dṛṣṭāntadharmmiṇi vyāptigrahaṇavārttāpi tadedānīṁ pakṣadharmmatvāyogāt pakṣadharmmatvāgrahaṇāt; pakṣadharmmatvagrahaṇe vā tadaiva sādhyamapi sāmarthyādasidvaṁ sidvamiti sarvvānumānavaiyarthyaprasaṅgaḥ| paścātkālabhāviliṅgajñānamapi ca smṛtireva syāt na pramāṇaṁ| tasmāt vyāpteranaṅgatvāt pakṣadharmmatvaṁ vyāptigrahaṇe sadapi nāntarbhavatīti pṛthaggṛhītasmṛtayoḥ pakṣadharmmatvavyāptyoḥ sāmarthyādanumeyagatirutpadyate iti| evamavaiyarthyaṁ sādhanānāmeṣitavyam iti mānaphalatvāt| tadvat pṛthagmūtayoḥ pakṣadharmmatvavyāptyoḥ sāmarthyādanumānotpattirantarvyāptāvapi kinneṣyate| tadiṣṭau vā kathaṁ sādhanavaiyarthyaṁ| trairūpyagatisāmarthyādanumeyagatiriti hi tadupādānaśaktireva sāmarthyamucyate, na tu trairupyapratīterantarbhāva iti sarvvaṁ samānaṁ| na sarvvaṁ samānaṁ| antarvyāptau hi vyāptiṁ prati gatyaiva pakṣadharmmatvamavagataṁ anavagate pakṣadharmmatve vyāpterapyanavagateḥ| tato vyāptipūrvvake sādhanavāhye pakṣadharmmavacanamanarthakamanantavyāptau| naivaṁ bahirvyāptau bahireva vyāptigrahaṇāt| atrāha,-
"yena tena krameṇātra prayukte sādhane sati|
avetyaṁ pakṣadharmmatvaṁ paścādvyāptiḥ pratīyate||
pratyakṣa iva dṛṣṭānte tatra setyanyathā kathaṁ|
dvau dṛṣṭvā vidma iti ced vyāpteḥ prāk dvayadṛk kathaṁ||"
vyāptipakṣadharmmatve hi svavākyābhyāṁ yena tena prayuktābhyāṁ sūcyete na tu sākṣāt pratīyete| vācaḥ svayamapramāṇatvāt| yadāha,-
śaktasya sūcakaṁ heturvaco'śaktamapi svayamiti| sūcitayo'stu tayoḥ sattve hetau prathamatarapakṣadharmmatvaviṣayameva pramāṇamabhimukhībhavatu| tena pramāṇena dharmmiṇi sidvasya sattvasya paścādvyāptiḥ pramāṇāntareṇa gṛhyata iti kasya vaiyarthyamiti| pratyakṣe'pi dṛṣṭāntadharmmiṇi prathamaṁ heturgṛhyate paścādvyāptirityeṣa eva kramaḥ anyathā dṛṣṭāntadharmmiṇi vyāptirgṛhītetyetadeva na syāt| dṛṣṭāntadharmmiṇyadṛṣṭasyaiva hetorvyāptigrahaṇāt| yadyevaṁ sādhyadharmmo'pi vyāptigrahaṇādhikaraṇe dharmmiṇi grahītabya eva yathā vanhidhūmayoriti cet| na| tatra dṛṣṭasya hetorvipakṣe bādhakavṛttimātrādeva vyāptisidveḥ| jñātaścaivaṁ na khalu vyāptigrahaṇāt prāk kṣaṇikasya kvacidapi sidvirasti tasyānumeyatvāt | asidvāyāñca vyāptāvanumānāpravṛtteḥ| sādhanāntarasya ca tadarthamananusaraṇāt| anusaraṇe'pyanavasthā syāt| avasthāne tāvat prayāsasya vaiyarthyāt| viaparyyaye vyāptibalādeva vyāptisidveravighātāt| vanhidhūmayostu nādṛṣṭayoḥ kāryyakāraṇabhāvasidveḥ| tatsidvau na vipakṣe bādhakavṛttiriti dvayadarśanavyapekṣā ? vanhidhūmayorvyāptisidviḥ sattvakṣaṇikatvayostu naivaṁ| yathoktanyāyena vyāptisidveḥ| tasmāt sattvamātrasya tatra dharmmiṇi sidvasya bādhakavaśādvyāptiḥ setsyatītyeṣitavyaṁ| tadvadantarvyāptāvapi| te ime vyāptipakṣadharmmatve svasvapramāṇavyavacchedyasādhanavākye na tu kevalaṁ sūcayitavye| na cānyataravākyena śakyamubhayaṁ sūcayitumiti kuto'nyataravākyavaiyarthyaṁ||
ekasyaiva hi dharmmasya kramātrairūpyaniścayaḥ|
vismṛtāvanumābhāvāt tat kiṁ vyarthānumākhileti||
api ca saṁgrahaślokaḥ,-
bādhakāt sādhyasidviścedvyartho hetvantaragrahaḥ|
bādhakāttadasidviścedvyartho dharmmyantaragrahaḥ||
yadi hi dharmmiṇi vyāptiḥ sidhyantyeva sādhyasidvimantarbhāvayati| nanu lābha evaiṣaḥ| byāptiprasādhakādeva pramāṇāt sādhyasidveḥ sattvahetvapāśrayaṇaprayāsasya nirasanāt| na hi vyasanamevaitalliṅgāntarānusaraṇaṁ nāma| atha na vyāptisādhakāt sādhyasidviḥ| na tarhyantarvyāptau hetuvaiyarthyamiti kimakāṇḍakātaratayā bahu taramāyāsamāviśasi| dvayaṁ hi bhavataḥ sādhyaṁ dṛṣṭāntadharmmiṇi vṛttiḥ sādhyadharmmiṇi ca| yathākramaṁ byāptipakṣadharmmatvayoḥ sidvyarthaṁ| nanu yadā pratiniyate dharmmiṇi vivādaḥ, tadvahirbhūte ca dharmmiṇi vyāptigrahaṇaṁ tadānīṁ bhavedvaiyarthyaṁ| yadā tu vastumātre vivādaḥ tadā sarvvavastuṣu hetorvṛttistvayāpi sādhyā mayāpi ceti katamasmin dharmmiṇi hetorvṛttisādhanaṁ mama vyarthaṁ bhaviṣyati| kathamidānīṁ bahirvyāptirvivādādhikaraṇaṁ bhūta evānyatamasmin vyāptisādhanāt| tāvanmātralakṣaṇatvācca sādhyadharmmiṇaḥ| bādhakaṁ pramāṇaṁ pravarttamānamantargatamapi dharmmiṇaṁ bahiṣkarotīti cet etadeva kathaṁ bhavatu bādhakena pravarttamānenaiva tasmin sādhyasādhanāt| sādhyasaṁśayopagame sādhyadharmmiṇi lakṣaṇopagamāditi cet ayuktametat| bādhakamātrāt na sādhyasidvirityasminpakṣe dharmmyantaraparigrahavaiyarthyābhidhānāt| bādhakāt sādhyasidvirityasmiṁstu pakṣe sādhanavaiyarthyamāpāditaṁ| tasmādvādhakamātreṇa sādhyāsidvau na kvacit sandehanivṛttiḥ| sandehānivṛttau na vahiṣkaraṇamavahiṣkṛtaśca sādhyadharmmyeveti tatra vyāptirantarvyāptireva nedānīṁ bahirvyāptervārttāpi| tadiyaṁbahirvyāptiramusmin pakṣe kathaṁ bhavati yadi pratiniyate dharmmiṇi vivādaḥ| tadvahirbhūte ca dharmmiṇi vyāptigrahaṇambhavati| tatra ca durudvaraḥ dharmmyantaraparigrahavaiyarthyadoṣaḥ| bādhakamātreṇa tu sādhyasidvau hetyantarameva vyarthaṁ| api ca satvahetorviśeṣeṇa na vahirvyāptisambhavaḥ|
asidve dharmmiṇaḥ sattve vivādānavatārataḥ|
tatrāsidvasya ca vyāptigrahaṇe sādhyadharmmiṇi||
vyāptigrahaḥ kathaṁ nasyāddṛṣṭānte'pi na vā bhavet||
yatra hi dharmmiṇi dṛṣṭasya hetorvyāptiḥ pratīyate tatra tasya vyāptigrahaṇamākhyāyate| dṛṣṭañca sādhyadharmmiṇi sattvamanyathā vimatyayogāditi kathaṁ nāntarvyāptiḥ|
tathāpi sādhanavaiyarthyaniṣedhāya bahireva gṛhṇīma iti cet tat kimidānīṁ tvadicchānurodhāt dharmmiṇi hetorddarśanamadarśanamastu| darśanaviśeṣe vā bahireva vyāptigrahaṇavyavasthāstu| ubhayatra dṛṣṭasya vyāptigrahaṇe'pyasti bahirvyāptibhāga iti cet| nanu kimarthamiyān bhāgo yatnena saṁrakṣyate|
mābhūt hetuvaiyarthyamiti cet| nanu yadi bādhakavṛttimātreṇa vyāptigrahaṇādhikaraṇe dharmmiṇi sādhyasidveḥ sādhanavaiyarthyamantarvyāptau tadetadvahirvyāptāvapi tulyaṁ| tasmād vyasanamātraṁ bahirvyāptigrahaṇe viśeṣeṇa sattve hetau kevalaṁ jaḍadhiyāmeva niyamena dṛṣṭāntasāpekṣaḥ sādhanaprayogaḥ paritoṣāya jāyate| teṣāmevānugrahārthamācāryyo dṛṣṭāntamupādatte|
yat sattatkṣaṇikaṁ yathā ghaṭa iti| paṭumatayastu naivaṁ dṛṣṭāntamapekṣante|
"tasmāddṛṣṭāntaroktebhyo ghaṭaṁ dṛṣṭāntamabravīt|
tathā māneṣvavaiyarthyādantarvyāptāvapīṣyatām||
ityantaraślokaḥ||
kathamidānīṁ anumeye sattvameva sattvameva sapakṣa eva sattvamasapakṣe vāsattvameva niścitamiti hetostrairupyamavagantavyam|
"matau sapakṣāsapakṣau sādhyadharmmayutāyutau|
sattvāsattve tatra hetoste grāhye yatra tatra vā||"
sādhyadharmmayuktaḥ sarvvaḥ sāmānyena sapakṣaḥ, atadyuktaścāsapakṣa iti| tasmin sapakṣa eva sattvamasapakṣe cāsattvameva yathākramamanvayavyatirekau tau punaryatra tatra vā dharmmiṇi grahītavyau yatra śakyau grahītum|
tadiha sattvasya sarvvato'kṣaṇikādvyāvṛttau bādhakabalāt sidvāyāṁ yat sattat kṣaṇikameveti anvayaḥ sādhyadharmmiṇyavagṛhyate| tatra dṛṣṭasya hetorvyāptigrahaṇāt dharmmyantarāsambhavāt| sambhave'pi tadanusaraṇavaiyarthyāt| yadyevamasādhāraṇo nāma kathamanaikāntika uktaḥ||
asādhāraṇatāṁ hetudoṣammūḍhavyapekṣayā|
abravīdagrahādvyāpti(pte)rnaivaṁ sarvvopasaṁhṛtau||
uktametajjaḍadhiyo dharmmyantara eva vyāptigrahaṇaṁ pratipannāḥ| tadabhimānāpekṣayā'sādhāraṇamanaikāntikamāha śrāvaṇatvaṁ dṛṣṭāntābhāvāt| sādhyadharmmiṇi ca vyāptiraniṣṭeragṛhītāyāṁ vyāptau sandigdhobhayatayā'niścayakaratvāt| athavā asādhāraṇataiva śrāvaṇatvasya mūḍhābhimānopakalpitā| dṛṣṭaiva hi śabdavyaktidharmmiṇī vivādādhikaraṇāt| anyathā dharmmyasidviprasaṅgācca| dṛṣṭādṛṣṭaśabdavyaktisādhāraṇañca śrāvaṇatvaṁ hetuḥ| dhūmasāmānyavat| tataḥ sarvvopasaṁhāravatyāḥ vyāpteḥ sambhavāt sattvādivadadṛṣṭameva sādhanaṁ śrāvaṇatvākhyaṁ| kramayaugapadyānupalambha eva cātra bādhakaṁ pramāṇaṁ | śrotrajñānajana katvameva hi śrāvaṇatvaṁ| tasmānmūḍhavyapekśayā'sādhāraṇatvāt| asādhāraṇasya sarvvopasaṁhārāyogāt| sādhya dharmmiṇi vyāptipratītāveva sādhyapratīteḥ sādhanavaiphalyaṁ syādeva| tanmābhūvvaiphalyamiti naiva vyāptirgrahītavyā| tasyāmagṛhītāyāṁ sandigdhobhayatayā syādanaikāntikatvaṁ| sarvvopasaṁhāreṇa tu vyāptigrahaṇe yathoktanyāyena sādhanavaiphalyābhāvāt| aduṣṭaṁ sattvādi sādhanameveti veditavyam| tadevamubhayathā mūḍhajanāpekṣayā'sādhāraṇamanaikāntikamuktam|
samānañcaitadvahirvyāptivādināmapi yadi hi mūḍhamatāpekṣā na syāt syādeva śrāvaṇatvamaduṣṭo hetuḥ| satvādivanniyataśabdeṣu hi vivāde śabdāntaraṁ syāt|
dṛṣṭāntaḥ sarvvaśabdeṣu vigatau bādhakaṁ pramāṇaṁ pravarttammanaṁ adṛṣṭāntamapi tatraikaṁ dṛṣṭāntayatīti kathama sādhāraṇamanaikāntikaṁ veti|0|
antarvyāptisamarthanaṁ samāptamiti||0||
kṛtiriyaṁ ratnākaraśāntipādānāmiti||0||
Links:
[1] http://dsbc.uwest.edu/node/7654
[2] http://dsbc.uwest.edu/node/4864
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.218.36.242 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập