The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Sự nguy hại của nóng giận còn hơn cả lửa dữ. Kinh Lời dạy cuối cùng
Người cầu đạo ví như kẻ mặc áo bằng cỏ khô, khi lửa đến gần phải lo tránh. Người học đạo thấy sự tham dục phải lo tránh xa.Kinh Bốn mươi hai chương
Khó thay được làm người, khó thay được sống còn. Khó thay nghe diệu pháp, khó thay Phật ra đời!Kinh Pháp Cú (Kệ số 182)
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Chớ khinh tội nhỏ, cho rằng không hại; giọt nước tuy nhỏ, dần đầy hồ to! (Do not belittle any small evil and say that no ill comes about therefrom. Small is a drop of water, yet it fills a big vessel.)Kinh Đại Bát Niết-bàn
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê.Người trí như ngựa phi, bỏ sau con ngựa hèn.Kính Pháp Cú (Kệ số 29)
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp cú (Kệ số 8)
Nếu người nói nhiều kinh, không hành trì, phóng dật; như kẻ chăn bò người, không phần Sa-môn hạnh.Kinh Pháp cú (Kệ số 19)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Ajitasenavyākaraṇam »»
ajitasenavyākaraṇam
om namaḥ sarvajñāya ||
evaṁ mayā śrutamekasmin samaye bhagavān śrāvastyāṁ viharati sma jetavane anāthapiṇḍadasyārāme mahatā bhikṣusaṅghena sārdhamardhatrayodaśabhibhikṣusahasraiḥ| tadyathā āyuṣmatā cājñātakauṇḍinyena āyuṣmatā ca mahānāmnā āyuṣmatā ca revatena āyuṣmatā ca vakkulena āyuṣmatā ca śāripu[treṇā āyuṣmatā ca] pūrṇena maitrāyaṇī[putreṇa] ca śrāvakaniyutaiḥ| te sarve yena bhagavān yena ca jetavanaṁ vihāraṁ tenopasaṁkrāntā bhagavataḥ pādau śirasābhivandya bhagavataḥ puratastasthurdvātriṁśatā bodhisattvasahasraiḥ| tadyathā sahacittotpādadharmacakrapravartanena ca bodhisattvena mahāsattvena anikṣiptadhureṇa ca bodhisattvena mahāsattvena maitreyeṇa ca bodhisattvena mahāsattvena avalokiteśvareṇa ca bodhisattvena mahāsattvena mahāsthāmaprāptena ca bodhisattvena mahāsattvena| evaṁpramukhāirdvātriṁśatā bodhisattvasahasraiḥ| te sarve yena bhagavān yena ca jetavanaṁ vihāraṁ tenopasaṁkrāntā bhagavataḥ pādau śirasābhivandya bhagavataḥ puratastasthuḥ| atha khalu bhagavān pūrvāṇhakālasamaye nivāsya pātracīvaramā[traḥ] śrāvastīṁ mahānagarīṁ piṇḍāya prāviśat| atha bhagavānāyuṣmantamā nandamāmantrayate sma| gacchānanda pātraṁ cakrikaṁ śikyamānaya| athāyuṣmānānando bhagavataḥ śrutamātreṇa pātraṁ cakrikaṁ śikyaṁ bhagavate upanāmayāmāsa| athāyuṣmānāndo bhagavataḥ kṛtāñjalipuṭo bhagavantaṁ gāthābhiradhyabhāṣata|
yadā tvaṁ praviśasi piṇḍapātika
vimocaye tvaṁ bahavaṁ hi prāṇinām|
uttāraye tvaṁ bahavaṁ hi sattvā
narakabhayājjātijarāmahābhayā||
saṁsāraduḥkhakalilā mahābhayā–
dvimocaye tvaṁ nara lokanāyaka|
mahānubhāvo varadakṣiṇīyo
vimocayitvā punaraṁ hi āgamī||
athāyuṣmānāndo bhagavata imā gāthā bhāṣitva tūṣṇīṁ sthito'bhūt| atha bhagavān śrāvasyāṁ mahānagaryāṁ nātidūre sthito'bhūt| atha te sarve gavākṣatoraṇaniryūhakā [hiraṇya]mayāḥ sphaṭikamayā rūpyamayāḥ prādurbhūvan| tathā śrāvastyāṁ ma[hānagaryāṁ] mahāntaṁ janakāyaṁ saṁsthito'bhūvan| atha sa janakāyaḥ saṁśayajāto babhūva ko hetuḥ kaḥ pratyayaḥ nagarasya śubhanimittaṁ prādurabhūt| mā cedaṁ nagaraṁ bhasmapralayaṁ syāt| atha tatra janakāye anekavarṣaśata sahastrakoṭiko vṛddhamahallakaḥ puruṣaḥ saṁsthito'bhūt| atha sa puruṣastaṁ janakāyaṁ samāśvāsayannevamāha| mā bhaiṣurbhoḥ kulaputrāḥ asminneva pṛthivīpradeśe jetavanaṁ nāma vihāraḥ| tatra śākyamunirnām tathāgato'rhan samyaksaṁbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| so'yaṁ śrāvastīṁ mahānagarīṁ piṇḍāya prāviśat| tasyāgamanakālasamaye idaṁ śubhanimittamabhūt| atha sa janakāyastaṁ jīrṇakaṁ puruṣaṁ kṛtāñjalirevamāha|
yattasya bhagavatastathāgatasyārhataḥ samyaksaṁbuddhasya gu[ṇavarṇasamudīraṇa]samaye idaṁ śubhanimittamabhūt| dṛṣṭamātrasya tasya tathāgatasyārhataḥ samyaksaṁbuddhasya kiddaśaḥ puṇyābhisaṁskāro bhaviṣyati| atha sa jīrṇakapuruṣastaṁ janakāyaṁ bhagavato guṇavarṇasamudīraṇatayā gāthābhiradhyabhāṣata|
yo lokanāthasya hi nāmu yaḥ śruṇe
saṁsāraduḥkhā vinimuktu so naro |
apāyagāmī na kadāci bheṣyate
svargaṁ ca so yāsyati śīrghamevam||
yo lokanāthasya hi nāmu yaḥ śruṇe
dṛḍhapratijño bahukalpakoṭibhiḥ|
mahānubhāvo sugato mahātmanaḥ
kalpānakoṭinayutānacintiyān||
so bodhisattvo sthita gaṅgavālukān
kadāci so gacchati durgatī bhayam|
yo lokanāthasya hi nāmu yaḥ śruṇe
apāyagāmī na kadāci bheṣyate||
kalpānakoṭīnayutānacintiyā
rājā sa bhotī sada cakravartī|
yo lokanāthasya hi nāmu dhārayet||
yat kiṁci pūrvaṁ sada pāpu yat kṛtaṁ
sarvaṁ kṣayaṁ yāsyati śīrghametat|
śakropi devendramahānubhāvo
kalpānakoṭinayutānacintiyā||
sukhāvatīṁ gacchati buddhakṣetraṁ
paryaṅkabaddho sa ca bodhisattvo|
brahmasvaro susvaru maṁjughoṣa
bhavanti varṣānasahastrakoṭibhiḥ||
apāyagāmī na kadāci bheṣyate
yo lokanāthasya hi nāmu dhārayet|
atha sa jīrṇakaḥ purūṣo janakāyaṁ bhagavato guṇavarṇamudīrayitvā tūṣṇīṁ sthito'bhūt| atha bhagavān pūrveṇa nagaradvāreṇa śrāvastīṁ mahānagarīṁ praviṣṭo'bhut| tatra ca nagaradvāre dvādaśakoṭyaḥ padmānāṁ prādurabhūvan| teṣu ca padmeṣu dvādaśakoṭyo bodhisattvānāṁ paryaṅkaniṣaṇṇāḥ prādurbhuvan prāñjalayaḥ| atha bhagavataḥ praviṣṭamātreṇa śrāvastyāṁ mahānagaryāṁ navanavatikoṭīniyutaśatasahastrāṇi sattvānāṁ sukhāvatyām lokadhātau pratiṣṭhāpitāni caturaśītisattvakoṭīniyutaśatasahastrāṇyābhiratyā lo[kadhāto]rakṣobhyatathāgatasya buddhakṣetre pratiṣṭhāpitāni |
atha bhagavān ā[nandena saha nagara]valambikāyā dārikāyā gṛhe samāgato'bhūta| atha bhagavān nagaravalambikāyā dārikāyā gṛhe cakrikaṁ kaṭakaṭāpayāmāsa| atha sā dārikā taṁ cakrīśabdaṁ śrutva saṁśayajātābhūt| ko hetuḥ kaḥ pratyayaḥ| mama gṛhe na kadācit piṇḍapātika āgato'bhūt| atha sa nagaravalambikā dāikā śūnyākāragṛhe niṣaṇṇā aśrukaṇṭhī rudantī paridevantī sthitābhūt tīkṣṇadhāramasīṁ gaveṣantī paridevantī rudantī sthitābhūt| atha [sā] dārikā śūnyākāragṛhe niṣaṇṇā paridevantī aśru[kaṇṭhī] rudantī gāthābhiradhyabhāṣata|
aho bata duḥkhu daridrake gṛhe
varaṁ mama maraṇu na cāpi jīvitam|
kiṁ cāpi me kāryuṣu jīvitena
yadyaivāhaṁ duḥkhu śarīra pīḍitam||
kana.......................hyatrāṇaṁ bhavate parāyaṇam|
anāthabhūtā ahamadyameva yadyaivāhaṁ jāta daridrake gṛhe||
atha sa nagaravalaṁbikā dārikā śūnyākāragṛhe [niṣaṇṇā] imā gāthā bhāṣitvā tūṣṇīṁ sthitābhūt|
atha śuddhavāsakāyiko devaputro'ntarīkṣagataḥ sthitaścintayati sma| paśyeccedimāṁ bhagavān| anekaduṣkarakoṭiniyutaśatasahastracīrṇacaritaḥ sa śākyamunistathāgato nagaravalaṁbikāyā dārikāyā gṛhe sthito'bhūt| atha śuddhavāsakāyiko devaputraḥ śatasahastramūlyaṁ muktāhāraṁ gṛhītvā śatarasabhojanapiṭakaṁ gṛhītvā kāśikāni vastrāṇi gṛhītvā yena nagaravalambikāyā dārikāyā gṛhaṁ tenopasaṁkrānto'bhūt| atha śuddhavāsakāyiko devaputro nagaravalambikāṁ dārikāmevamāha| prāvara dārike imāni kāśikāni vastrāṇi imānyanekaśatasahastrmūlyānyābharaṇāni| prāvṛtya cedaṁ śatasahastramūlyaṁ muktāhāraṁ gṛhītvā imaṁ śatarasabhojanapiṭakaṁ gṛhītvā bhagavantamupanāmaya| atha sā dārīkā tāni kāśikāni vastrāṇi pravṛtya śatasahasramūlyaṁ muktāhāram gṛhītva taṁ śatarasabhojanapiṭakaṁ gṛhītvā yena bhagavāṁstenopasaṁkrāntā| upasaṁkramya bhagavantamupanāmayati sma| atha bhagavān tāṁ nagaravalaṁbikāmevamāha| pariṇāmaya tvaṁ dārike yathā pariṇāmitaṁ vipaśyiśikhiviśvabhūkkakutasundakanakamunikāśyapaprabhṛtibhiḥ sadbhistathāgatairarhabhdiḥ samyaksambuddhaiḥ| anto bhaviṣyati stribhāvādanto bhaviṣyati daridragṛhāt| atha sā dārikā taṁ piṇḍapātaṁ pariṇāmayitvā bhagavantamupanāmayāmāsa| anena piṇḍapātakuśalamūlena mā kaśmiṁścida daridragṛhe upapadyeya|
atha sā nagaravalambikā dārikā taṁ piṇḍapātaṁ pariṇāmayitvā bhagavate dattvā svagṛhagamanamārabdhā| atha bhagavān tāṁ nagaravalambikāṁ dārikāmevamāha| pratinivartasva dārike| pūrvejātinidānaṁ samanusmarāmi| tadahaṁ pa[rikīrta]yiṣyāmi| atha sā dārikā pratinivṛtya sarvāṅgapraṇi[pātena] bhagavantaṁ prapatitā| atha sā nagaravalambikā dārikā bhagava[ntaṁ gā]thābhiradhyabhāṣata|
avaśyaṁ me pūrvakṛtena karmaṇā
yenāhaṁ [jāta] daridrake gṛhe|
karohi kāruṇya mamaṁ hi duḥkhita
[vinivartayasva] narakā hi pālān||
karohi kāruṇya mama duḥkhitāyā
istribhāvā upapannu nāyaka|
tvaṁ lokanātha jaravyādhiśoka
vimocaye maṁ mama duḥkhitāyāḥ||
trāṇaṁ bhavāhī śaraṇaṁ parāyaṇaṁ
vimocayāhī mama duḥkhitāyāḥ|
kṛtaṁ hi nātha praṇidhiṁ tvayā hi
ye keci sattvā iha jambudvīpe||
tiṣṭhanti ye vai daśasu diśāsu
sattvā hi sarve sukhitā [kari]ṣye |
sarve ca haṁ mocayi duḥkhasāgarāt
trāṇaṁ bhavāhī śa[raṇaṁ parāya]ṇam||
tvayaṁ hi nātha mayi mocayī jagat
avaśyaṁ me pūrvakṛ[tena] karmaṇā|
yenāhaṁ jātu daridrake gṛhe
trāṇāṁ bhavāhī mama [duḥkhītāyāḥ] ||
[bhavaṁ] tu nātha jaravyādhimocakaṁ
trāṇaṁ bhavāhī guṇa saṁci[tāgra] |
na cā kariṣye punareva pāpaṁ
yadvedayāmī imi vedanāni ||
kṛpaṁ jani...............magra sattvā
trāṇaṁ bhavāhī śaraṇaṁ parāyaṇam |
ye keci sattvā iha jambudvīpe
nāmaṁ ca vai dhāraya paśca kāle ||
parinirvṛtasya tata paścakāle
bhaviṣyati śāsanavipralopam|
yatkiṁci pāpaṁ tadapūrva yat kṛtaṁ
sarvaṁ kṣayaṁ yāsyati śīghrame[ta]t||
atha sā nagaravalambikā dārikā bhagavantaṁ gāthā bhāṣitvā pu[narapi] gṛhagamanamārabdhā| atha bhagavān tāṁ nagaravalambikāṁ [dārikāṁ kala] viṅkarutasvaranirghoṣeṇaivamāha| pratinivartasva [dārike pūrvajātinidānaṁ sa]manusmarāmi tadahaṁ parikīrtayiṣyāmi| [atha sā dārikā] pratinivṛtyaivamāha|
parikīrtaya lokavināyakādya
ya[dyat kṛtaṁ] pāpa sadā sudāruṇam|
avaśya me pāpu kṛtaṁ sudāruṇaṁ
yenā[haṁ jātu] daridrake gṛhe||
tvaṁ sārthavāhu iha sarvaloke
vimocaye maṁ iha istribhāvā|
trāṇaṁ bhavāhī śaraṇaṁ parāyaṇaṁ
kṛtajñahaṁ nitya bhavāmi nāyake||
saṁśrāvaye maṁ imu dharmanetrī
nāsau kadācittajate apāyam|
saṁśodhayī karma yathākṛtaṁ mayā
trāṇaṁ bhavāhī śaraṇaṁ parāyaṇam||
asaṅgajñānī varalokanāyaka
vandāmi nātha śaraṇaṁ kṛtāñjalī||
atha bhagavān tāṁ dārikāmevamāha| bhūtapūrvo dārike atīte'dhvani asaṁkhyeyaiḥ kalpai ratnaśikhī nāma tathāgato'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| tena khalu punaḥ samayena padmāvatī nāma rājadhānyabhūt| tena khalu punaḥ samayena padmāvatyāṁ rājadhānyāṁ padmaprabho nāma gṛhapatirabhūt| tasya padmaprabhasya gṛhapatestvaṁ [duhi]tā'bhūḥ| tena khalu punaḥ samayena grāmanagaranigamajanapadeṣu piṇḍapātiko bhikṣūḥ piṇḍapātāyāvatarati| yadā tvadgṛhamāgato'bhūta tadā tvaṁ dārike piṇḍapātaṁ gṛhītvā gṛhānniṣkrāntā punareva praviṣṭā'bhūḥ| na cāhaṁ muṇḍitaśiraso'dhanyasya piṇḍapātaṁ dāsyāmi| tena karmopacayena tvayā dārike dvādaśakalpasahasrāṇi punaḥ punardaridragṛhe duḥkhānyanubhūtāni| ekena tvayā dārike kuśalamūlena bodhivyākaraṇaṁ pratilapsyase| yattvayā tasya bhikṣo rūpaliṅgasaṁsthā na dṝṣṭā bhaviṣyasi tvaṁ dārike anāgate'dhvani acintyairaparimāṇaiḥ kalpairnagaradhvajo nāma tathāgato'rhan samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān loke| atha sā dārikā bhagavantaṁ triḥ pradakṣīṇaṁ kṛtvaivamāha| kidṛśaṁ bhagavan mama buddhakṣetraṁ bhaviṣyati yatraivāhaṁ buddho bhaviṣyāmi | bhagavānāha| aparimitaguṇasaṁcayā nāma sā buddhakṣetraṁ bhaviṣyati| yādṛśī ca sā sukhāvatī lokadhātuḥ tādṛśaṁ tadabuddhakṣetraṁ bhaviṣyati| paryaṅkaniṣaṇṇā āryopapādukā bodhisattvā bhaviṣyanti| īdṛśaṁ tadbuddhakṣetram|
atha ca sā dārikā tuṣṭā udagrā āttamanāḥ pramuditā prītisaumanasyajātā svagṛhagamanamārabdhā| atha bhagavāṁstāṁ dārikāmevamāha| tvaṁ dārike saptame divase kālaṁ kariṣyasi| kālaṁ kṛtvā| pūrvasyāndiśi magadhaviṣaye rājā ajitaseno nāma| tasya rājño'jitasenasya antaḥpurasahasramasti| tasya khalu puna rājñao'jitasenasya putro janiṣyase| eṣa eva tava paścimo garbhavāso bhaviṣyati|
atha bhagavān paścimakena nagaradvāreṇa śrāvastyā mahānagaryā niṣkrānto yena jetavanaṁ vihārastenopasaṁkrāntaḥ | athāyuṣmānāndo bhagavantaṁ dūrat evāgacchantaṁ dṛṣṭvā pādau śirasābhivandya triḥpradakṣīṇīkṛtya bhagavantaṁ gāthābhiradhyabhāṣata|
suvarṇavarṇaṁ varalakṣaṇārcitaṁ
dvāviṁśatilakṣaṇarūpadhāriṇam|
yadā tvayā āgatu piṇḍapātikā
vimocayitvā iha sarvasattvā||
sukhena saṁsthāpayi sarvasattvā
maitrībalaṁ sarvajagattvayā kṛtam|
sa piṇḍapātaṁ varamāṇḍanāyaka
vimocitaste jagatī bhayā ca||
ye bodhisattvā iha jambudvipe
sarve ca mārgaṁ tava darśayanti|
parinirvṛtasya sada paścakāle
dhāretu sūtraṁ imu buddhavarṇitam||
parinirvṛtasya tava paścakāle
bhaviṣyati śāsanavipralopam|
imaṁ nayaṁ dhārayi sūtraratnam||
athāyuṣmānānanda imā gāthā bhāṣitva bhagavantaṁ triḥ pradakṣīṇīkṛtya bhagavataḥ puratastasthau| atha bhagavānāyusmantamānandamāmantrayate sma| gacchananda gaṇḍīmākoṭaya| te śrāvakāḥ paribhokṣyanti piṇḍapātam| athāyuṣmānānando bhagavantamāmantrayate sma| kīdṛśaṁ bhagavan gaṇḍīśabdasya kuśalamūlaṁ bhaviṣyati| bhagavānāha| śruṇu ānanda gaṇḍīśabdasya kuśalamūlaṁ parikīrtayāmi| ye kecidānanda gaṇḍīśabdaṁ śroṣyanti teṣāṁ pacānantaryāṇi kṛtyāni parikṣayaṁ yāsyanti| avaivartikāste bhaviṣyanti kṣipraṁ cānuttarāṁ samyaksaṁbodhisambhisaṁbhotsyante| ānanda āha| kīdṛśaṁ bhagavaṁstaiḥ sattvaiḥ kuśalamūlamavaropim| bhagavānāha| śruṇu ānanda ye sattvāḥ paścime kāle paścime samaye mama parinirvṛtasya saddharmavipralope vartamāne saddharmasyāntardhānakālasamaye grāmanagaranigamajanapadarāṣṭrārājadhānīṣu ye sattvā [vā] araṇyāyatane gaṇḍayākoṭanaśabdaṁ śroṣyanti namo buddhāyeti kariṣyanti teṣāṁ pacānantaryāṇi karmāṇi parikṣayaṁ yāsyanti| īdṛśānyānanda gaṇḍīśabdasya kuśalamūlāni| athāyuṣmānānandaḥ śāntapraśāntena gaṇḍīmākoṭayate sma| atha tena gaṇḍīśabdena sarve te mahāśrāvakāḥ sannipatitā abhūvan| yathā yathā āsane niṣaṇṇāḥ piṇḍapātaṁ paribhūñjante sma| atha tatraiva śrāvakamadhye nandimitro nāma mahāśrāvakaḥ sannipatito'bhūt sanniṣaṇṇaḥ| atha bhagavānāyuṣmantaṁ nandimitram mahāśrāvakamāmantrayate sma| gaccha tvaṁ nandimitra mahāśrāvaka pūrvasyāndiśi magadhaviṣaye rājño'jitasenasya kalyāṇamitraparicaryā kuru| atha nandimitro mahāśrāvako bhagavantamevamāha| na bhagavan śakṣyāmastaṁ pṛthivīpradeśaṁ gantum| durāsadāste sattvāḥ| te māṁ jīvitādvyavaropayiṣyanti| atha bhagavānāyuṣmantaṁ taṁ nandimitram mahāśrāvakamevamāha| na te sattvāste śakṣyante bālāgramapi kampayituṁ prāgeva jīvitādvyavaropayitum| atha nandimitro mahāśrāvakaḥ pratyūṣakālasamaye suvarṇavarṇaṁ vastraṁ prāvṛtya yena pūrvasyāndiśi magadhaviṣaye rājño'jitasenasya rājadhāṇi tenānukrānto'bhūt| atha rājā ajitasenastaṁ nandimitraṁ mahāśrāvakaṁ dṛṣṭvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto'bhūt| atha rājñājitasenena amātyaḥ preṣito'bhūt| gacchainaṁ bhikṣumānaya| tadā so'mātyo yena nandimitro mahāśrāvakastenopasaṁkrāntaḥ | atha so'mātyo nandimitraṁ mahāśrāvakamevamāha|
āgaccha mahāśrāvaka bhikṣo rājā te ājñāpayati| atha nandimitro mahāśrāvako'mātyamevamāha| mama rājña kiṁ kārya mama rājā kiṁ kariṣyati| athāmātyo yena rājājitasenastenopasaṁkrāntaḥ| taṁ rājānamajitasenamevamāha| na ca sa bhikṣustava pārśve āgacchati| atha rājñājitasenena pañcāmātyaśatāni preṣitāni| na ca sa bhikṣūrājño'jitasenasya pārśvamāgacchati| atha sa rājā svakenaivātmabhāvena yena sa nandimitramahāśrāvakastenopasaṁkrāntaḥ| upasaṁkramya kṛtājalirevamāha| āgaccha bho bhikṣo mama rājadhānīṁ praviśa| atha rājā ajitaseno dakṣiṇahaste taṁ bhikṣūṁ gṛhītvā svakāṁ rājadhānīṁ praviṣṭo'bhūt| atha rājñājitasenena nandimitrasya bhikṣoḥ siṁhāsanaṁ dattamabhūt| atha rājājitaseno bhadrapīṭhake niṣadya taṁ nandimitraṁ mahāśrāvakamevamāha| kutra tvaṁ bhikṣo gacchasi| ko hetuḥ kaḥ pratyayaḥ| atha nandimitro mahāśrāvako rājānamajitasenamevamāha| ye kecid bhikṣupravrajitāste sarve bhikṣāhārāḥ piṇḍapātamavacarantaḥ paribhuñjanti| atha rājā ajitasenastaṁ nandimitraṁ mahāśrāvakamevamāha| paribhuṅkṣva mama gṛhe piṇḍapātam| yāvajjīvaṁ piṇḍapātaṁ pradāsyāmi| yadi te bhikṣo mama svamāṁsena kāryaṁ svamāṁsaṁ dāsyāmi| atha nandamitro mahāśrāvako rājānamajitasenaāṁ gāthābhiradhyabhāsāta|
bhuṁjāmi tadbhojanu yad dadāhi
mṛṣṭānnapānaṁ rasapānamuktamam|
kledhā hi nirmukta tvayā bhaviṣyasi
sudurlabhaṁ labdha manuṣyalābham||
sudurlabhaṁ śāsanu nāyakasya
śradvāprasādaṁ paramaṁ sudurlabham|
ye śāsane pra[vra]jitā ca bhikṣavā
sudurlabhaṁ śāsanu nāyakānām||
sudurlabhaṁ sugatavarasya darśanaṁ
namo'stu te buddha mahānubhāvo |
namo'stu te dharmamayaṁ mahāmune
namo'stu te kleśavicakṣaṇāryam|
namo'stu te sarvajarapramokṣaṇāt
namo'stu te mārganidarśanāryam
namo'stu te mārgapathasya darśakaṁ
namo'stu te bodhisapathasya darśakam|
atha nandimitro mahāśrāvako rājānamajitasenaṁ bhagavato guṇavarṇamudīrayitvā tūṣṇīṁ sthito'bhūt| atha rājānamajitasenaṁ taṁ nandimitro mahāśrāvako gāthābhiradhyabhāṣata|
sudurlabhaṁ bhikṣu tathaiva darśanaṁ
sudurlabhaṁ tasya bhaveya darśanam
ye bhikṣu saṁghasya dadeya dānaṁ
na tasya yakṣā na ca rākṣasāśca||
na pretakuṣmāṇḍamahoragāśca
vighnaṁ na kurvanti kadāci teṣāṁ|
ye bhikṣusaṁghāya dadanti dānaṁ
sudurlabhaṁ tasya manuṣyalābham||
yo durlabhaṁ darśanu bhikṣubhāvaṁ
sudurlabhaṁ kalpaśatairacintiyaiḥ|
yo lokanāthasya hi nāmu dhāraye
kalpāna koṭinayutānacintiyā ||
na jātu gacche vinipātadurgatiṁ
yo īdṛśaṁ paśyati bhikṣurājam|
na tasya bhotī vinipātadurgatiṁ
yo īdṛśaṁ paśyati bhikṣurājam||
kalyāṇamitraṁ mama mārgadarśako
(yaṁ) sa āgatāye mama piṇḍapātikā |
yo dāsyate asya hi piṇḍapātaṁ
muktā na bheṣyaṁti jarārtavyādhayā ||
kleśā vinirmukta sadā tu bheṣyati
ye tasya dāsyantiha piṇḍapātam||
atha sa rājā ajitaseno nandimitraṁ mahāśrāvakaṁ guṇavarṇamudīrayitvā tūṣṇīṁ sthito'bhūt| atha nandimitro mahāśrāvako rājānamajitasenamevamāha| evamastu mahārāja bhuñje piṇḍapāta tava gṛhe | atha rājā ajitasenaṁ khādanīyena bhojanīyena taṁ nandimitramahāśrāvakaṁ santarpayati sma|
atha nandimitramahāśrāvako rājānamajitasenamevamāha| kiṁ tava mahārāja asmin pṛthivīpradeśe udyānabhūmirasti| rājā āha| asti mahāśrāvaka udyānabhūmirmama ramaṇīyā suśobhanā| nandimitra āha| gacchāmyahaṁ mahārāja| tāmudyānabhūmiṁ prekṣe| rājā āha| gaccha nandimitra| udyānabhūmiṁ prekṣasva| atha nandimitramahāśrāvako yena rājño'jitasenasyodyānabhūmistenopasaṁkrāntaḥ| atha tatrodyānabhūmau ye udyānaguṇāste sarve santītī | yā graiṣmikyaḥ puṣkariṇyastāḥ śītalajalaparipūrṇā yā vārṣikyastā nātyuṣṇā nātiśītalajalaparipūrṇāḥ| tāśca puṣkariṇyaḥ suvarṇasopānasaṁcchannā divyā ramaṇīyāḥ| ye ca jāṁbūpakaparibhogaguṇāste sarve santīti| adhimuktakacampakāśokamucilindapāṭalasumanāsaugandhikapuṣpāṇi santīti| ye tiryagyonigatāḥ pakṣiṇaḥ śukaśārikācakravākamayūrakokilā dayaste nānārutāni kurvanti sma| atha tatraiva udyānabhūmau suvarṇavarṇāḥ suvarṇatuṇḍāḥ suvarṇapakṣāḥ suvarṇapādāḥ pakṣīṇaḥ prādurbhūtāḥ| te sarve buddhaśabdaṁ niścārayanti| atha nandimitramahāśrāvako yena rājño'jitasenasya rājadhāṇī tenopasaṁkrāntaḥ| atha rājā ajitasenastaṁ nandimitraṁ mahāśrāvakamevamāha| āgatastvaṁ mahāśrāvaka| dṛṣṭodyānabhūmiḥ| nandimitra āha| dṛṣṭā mayodyānabhūmi ramaṇīyā suśobhanā| atha nandimitram mahāśrāvakaṁ rāja ajitaseno gāthābhiradhyabhāṣata|
ye jaṁbudvīpe paribhogamāsī
adhimuktakacampakadhānuṣkārikā |
aśokamucilinda tathaiva pāṭalā
saugandhikāśca sumanā ca vārṣikā ||
tadā pariyātrā nadītīranirmitā
suvarṇavarṇā sada pakṣīṇā abhūt|
mārgaṁ ca te darśayi agrabodhaye
divyā manojña madhurasvarāṁśca
saṁśrāvayiṣyanti ca nityakālam||
atha nandimitramahāśrāvako rājño'jitasenasya gāthā bhāṣitvā tūṣṇī sthito'bhūt| atha rājā ajitaseno bherīṁ parāhante sma| atha tena bherīśabdena sametyāmātyagaṇastaṁ rājānamajitasenamevamāha| kasyārthe mahārāja bherī parāhatā| atha sa rājā āha| hastirathaṁ ca aśvarathaṁ ca sajjaṁ kṛtaṁ syāt| ahamudyānabhūmiṁ gamisyāmi krīḍanārthāya| atha tā amātyakoṭyo vacanaṁ śrutva śīghrameva tada hastirathamaśvarathaṁ sajjaṁ kṛtavatyaḥ| atha tena kṣaṇalavamuhūrtamātreṇa rājājitaseno yena sodyānabhūmistenopasaṁkrāntaḥ| sa ca nandimitramahāśrāvakastenaivopasaṁkrānto rājānamajitasenamevamāha| asmin pṛthivīpradeśe mahārāja mama kuṭikaṁ kārayitavyam yatrāhaṁ sanniṣaṇṇastava gṛhe piṇḍapātaṁ paribhokṣyāmi| atha rājā ajitaseno nandimitramahāśrāvakamevamāha| kīdṛśaṁ tavakuṭikaṁ kārayitavyam| nandimitra āha| yādṛśāstava mahārāja mahācittotpādaśraddhāprasādāstādṛśaṁ kuṭikaṁ kāraya| atha rāhā ajitaseno jyeṣṭhāmātyamevamāha'sminneva pṛthavīpradeśe kuṭikaṁ kāraya|
atha jyeṣṭhāmātyo rājānamevamāha| kīdṛśaṁ mahārāja kuṭikaṁ kārayāmi| rājā ajitasena evamāha| triṁśadyojanāni dīrgheṇa ṣaḍyojanānyūrdhvāyāṁ saptaratnamayaṁ maṇimuktisamcchāditaṁ kuṭikaṁ kāraya| atha so'mātyaḥ kuṭikaṁ kāryati| saptaratnamayaṁ maṇimuktisaṁcchāditaṁ kārayitvā yena rājā ajitasenastenopasaṁkrānto rājānamajitasenamevamāha| kṛtaṁ mahārāja mayā kuṭikaṁ yādṛśamājñaptam| rājā āhā| tatraiva pṛthivīpradeśe caṁkramaḥ kārayitavyaścaturyojanāni dīrgheṇa dve yojane vistāreṇa | atha so'mātyastaṁ caṁkramaṁ kāayitvā yena rājā ajitasenastenopasaṁkrānto rājānaṁ gāthābhiradhyabhāṣata|
kṛtaṁ mayā camkramu suṣṭhu śobhanaṁ
ājñā tvayā yat kṛtapūrvameva ca |
sattvān moceti prakṛtiṁ śubhāśubhaṁ
vimocaye prāṇina sarvametat||
aho sulabdhā praṇidhīkṛtaṁ tvayā
vimocayī sarvajagat sadevakam|
praṇidhiṁ kṛtaṁ yattvayamīdṛśaṁ bhave
dharmaṁ prakāśeti me dharmabhāṇako |
niṣaṇṇa sthitvā kuṭikā ca caṁkrame
ājñā kṛtaṁ yat tvaya yādṛśī kṛtā |
sa caṁkramaṁ caiva kṛtaṁ suśobhanaṁ
maṇiratnasaṁcchādita taṁ ca bhūmim||
atha rājā ajitaseno yena svakā rājadhāgī tenopasaṁkrāntaḥ| atha nandimitramahāśrāvakaḥ pratinivṛtya tatraiva kuṭike niṣaṇṇo vikiraṇaṁ nāma bodhisattvasamādhiṁ samāpanno'bhūt| anyena keśānanyena nayanānyanyena dantānanyena grīvā anyena bāhū anyena hṛdayamanyenodaramanyenorū anyena jaṅgaghe anyena pādau samāpanno'bhūt| atha sa rājā ajitasenaḥ saptāhasyātyayena taṁ bhikṣūṁ na paśyati||
atha rājā jyeṣṭhakumāramevamāha| āgaccha kulaputra gamiṣyāmi tāṁ kuṭikām| yena sa bhikṣustenopasaṁkramiṣyāmi| atha sa rājā saputro yena sā kuṭikā tenopasaṁkrānto'bhūt| atha sa rājā ajitasenastaṁ bhikṣumātmabhāvam khaṇḍaṁ khāṇḍaṁ kṛtaṁ dṛstvā saṁśayajāto'bhūt| saṁtrastaromakūpajāto vastrāṇi pāṭayan paridevan rudan aśrukaṇṭhaḥ putramevamāha| ānaya putra tīkṣṇādhāramasim| ātmānaṁ jivitād vyavaropayiṣyāmi| atha sa rājakumāraḥ prāñjaliṁ kṛtvā rājānaṁ gāthābhiradhyabhāṣata|
mā śokacittasya bhave nṛpendra
mā vedayī vedanamīdṛśāni |
ātmaghātaṁ karitvā tu niraye tvaṁ gamiṣyasi|
rauravaṁ narakaṁ cāpi gamiṣyasi sudāruṇam|
dakṣiṇīyo ayaṁ loke jaravyādhipramocakaḥ|
na cāyaṁ ghātito yakṣairna bhūtairna ca rākṣasaiḥ|
bodhisattvo'pyayaṁ loke jaravyādhipramocakaḥ||
dakṣiṇiyo ayaṁ loke jaravyādhipramocakaḥ|
durlabho darśanaṁ asya bodhimārgasya darśakaḥ||
kalyāṇamitramayaṁ āsī tava kāraṇamāgatam|
dakṣiṇīyo ayaṁ loke sarvasattvasukhāvaham||
sarvajñaṁ pāramiprāptaṁ lokanāthena preṣitam|
dṛḍhavīryaṁ dṛḍhasthāmaṁ lokanāthaṁ maharṣiṇam||
yo nāma tasya dhāreti nāsau gacchati durgatim|
apāyaṁ na gamiṣyanti svargalokopapattaye||
atha sa rājakumārastaṁ pitaraṁ gāthā bhāsitvā tūṣṇīṁ sthito'bhūt| atha rājā ajitasenaḥ svakaṁ putramevamāha| kathaṁ tvaṁ kumāra jānīṣe yadayaṁ bhikṣuḥ samādhiṁ samāpanno'bhūt| atha sa rājakumāra evamāha| paśya mahārāja ayaṁ bhikṣurbodhisattvasamādhiṁ samāpannaḥ sarvakleśavinirmukto bhavasāgarapāraṁgataḥ sarvasattvahitārthaṁ ca mārgaṁ darśayate śubham| atha sa rājakumāro rājānamevamāha| āgaccha tāta caṁkramaṁ gamiṣyāmaḥ| atha sa rājā sa ca rājakumāro bahubhirdārakaśataiḥ sārdha yena sa caṁkramastenopasaṁkrāntau| atha sa bhikṣustataḥ samādhervyutthito rājānamajitasenamevamāha| āgaccha mahārāja kiṁ karoṣyasmin sthāne|
atha rājā taṁ bhikṣū dṛṣṭvā maulipattaṁ rājakumārasya dadāti| tava rājyaṁ bhavatu| dharmeṇa pālaye nādharmeṇa| rājakumāra āha| bahūnyasaṁkhyeyāni rājakāryāṇi mayā kṛtāni| na ca kadācittṛptirāsīt| tava tāta rājyaṁ bhavatu| na mama rājyena kāryaṁ na bhogena naiśvaryādhipatyena kāryam| tava rājyaṁ bhavatu tāta| dharmeṇa pālayeṁ nādharmeṇeti|
atha rājā yena sa bhikṣustenopasaṁkrāntaḥ prāñjalirevamāha|
sudurlabhaṁ [darśana]tubhyamārṣāḥ
kṛtājaliḥ [samabhimukhī] nāyakānām|
mokṣāgamaṁ darśanu tubhyamārṣāḥ
sudurlabhaṁ karmaśatairacintiyaiḥ||
ye darśanaṁ dāsyati tubhyamārṣā
muktā ca so bheṣyati kalpakoṭibhiḥ|
na jātu gacche vinipātadurgatiṁ
yo nāmadheyaṁ śṛṇute muhūrtam||
rājā āha|
niṣadya yugye ratanāmaye śubhe
vrajāmyahaṁ yena sa rājadhānīm|
dadāmyahaṁ bhojanu suprabhūtaṁ
dadāmyahaṁ kāśikavastrametat|
sūkṣmāṇi jālāni ca saṁhitāni
yāṁ cīvarāṁ tubhya dadāmi adya||
atha sa bhikṣū ratnamaye yugye gṛhītvā yena rājadhānī tenopasaṁkrāntaḥ| santarpito bhojanena| atha nandimitramahāśrāvako rājānamajitasenaṁ gāthābhiradhyabhāṣata|
saṁtarpito bhojana suprabhūtaṁ
mṛṣṭānnapānarasamukttamaṁ śubham|
ye bhikṣusaṁghāya dadaṁti dānaṁ
te bodhimaṇḍena cireṇa gacchata||
sudurlabhaṁ darśana nāyakasya na
cireṇa so gacchati buddhakṣetram|
amitāyuṣasya varabuddhakṣetre
sukhāvatīṁ gacchati śīgrametat||
atha nandimitramahāśrāvakaḥ ajitasenasya rājño gāthā bhāṣitva tūṣṇīṁ sthito'bhūt| atha rājā ajitaseno bherīṁ parāhanti sma| atha tena bherīśabdena sarvāstā amātyakoṭyo rājānamevamāhuḥ| kasyārthe mahārāja bherī parāhatā| rājā āha| saptame divase hastirathamaśvarathaṁ sajjaṁ kṛtaṁ rayāt| ahaṁ saptame divase jetavanaṁ nāma vihāraṁ gamiṣyāmi śākyamunestathāgatasyārhataḥ samyaksaṁbuddhasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya| athāmātyakoṭyastaṁ rājānamajitasenamevamāhuḥ| kṛtamasmābhiḥ mahārāja hastirathamaśvarathaṁ sajjam|
atha rājā ajitaseno hastirathe avaruhya taṁ ca nandimitramahāśrāvakaṁ ratnamaye rathe avarohya yena jetavanaṁ vihārastenopasaṁkrāntaḥ| atha bhagavān rājānamajitasenaṁ dūrata evāgacchantaṁ dṛṣṭrā tāna sarvaśrāvakānāmantrayat| sarvairnānāṛddhivikurvitaṁ darśayitavyam| atha te sarve mahāśrāvakā jvālāmālaṁ nāma bodhisattvasamādhiṁ samāpannā abhūvan| atha rājā dūratastaṁ jvālāmālaṁ dṛṣṭvā nandimitramahāśrāvakamevamāha| kasyārthe imaṁ parvataṁ jvālāmalībhūtaṁ paśyāmi| nandimitra āha| atra śākyamunistathāgato'rhan samyaksaṁbuddhaḥ sthitiṁ dhriyate yāpayati dharmaṁ ca deśayati| te ca bodhisattvā jvālāmālaṁ nāma bodhisattvasamādhiṁ samāpannāḥ| atha rājā ajitaseno hastirathādavatīrya pādābhyāṁ putrasahasreṇa sārdhaṁ yena bhagavāṁstenopasaṁkrāntaḥ| atha bhagavān suvarṇavarṇena kāyena vyāmaprabhayā caṁkramate sma| atha rājā ajitaseno bhagavato rūpavarṇaliṁgasaṁsthānaṁ dṛṣṭvā mūrcchitvā dharaṇitale nipatitaḥ| atha bhagavān suvarṇavarṇaṁ bāhuṁ prasārya taṁ rājānamutthāpayati sma| uttiṣṭha mahārāja kasyārthe prapatitaḥ| rājā āha|
bahūni kalpāni acintiyāni
jātīśatākoṭi acintityāni|
na me kadācidiha dṛṣṭarūpaṁ
tvaṁ lokanātho varadakṣiṇīyo||
tvaṁ sārthavāha jaravyādhimocakaṁ
suvarṇavarṇaṁ varalakṣaṇāṁgam|
dvātṛṁśatā lakṣāṇadhārīṇāṁ mune
nāsau kadācid vrajate apāyabhūmim|
yo lokanāthasya hi rūpu paśye
tvaṁ lokanāthā śirasā namasyāmī||
atha rājā ajitasenaḥ kṛtāñjaliḥ bhagavantamevamāha| ahaṁ bhagavan tava śāsane pravrajiṣyāmi| atha bhagavān tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ| alabdhālābhā ye [tatra] mama śāsanaṁ vaistārikaṁ bhavati| taṁ rājanamajitasenamevamāha| gaccha tvaṁ mahārāja svagṛhe saptame divase āgamiṣyāmi|
atha rājā ajitasenastuṣṭa udagra āttamanāḥ pramuditaḥ prītīsaumanasyajātastaṁ kalyāṇamitraṁ bhikṣu purataḥsthāpya svagṛhaṁ gatvā sarvānamātyānāmantrayate sma| sarvairgrāmanagaranigamajanapadaiḥ pathaṁ śodhayitavyaṁ gṛhe gṛhe dhvajānyucchrāpitavyāni gṛhe gṛhe ratnamayāni kumbhāni paripūrayitavyāni| tadā taiḥ sarvairamātyairājñātam| sarvagrāmanagaranigamajanapadaiḥ pathaṁ śodhitaṁ dhvajānyucchrāpitāni ratnamayāni kumbhāni paripūritāni| yatra rājā ajitasenaḥ prativasati tatra dvādaśakoṭyo dhvajānāmucchrāpitā dvādaśakoṭyo ratnamayānāṁ kumbhānāṁ paripūritāḥ| yāvat saptame divase tathāgato'rhan samyaksaṁbuddhaḥ śāriputramaudgalyāyanāndapūrṇamaitrāyaṇīputrapramukhairmahāśrāvakasaṁghaiḥ parivṛtaḥ puraskṛtaḥ ajitasenasya rājño rājadhānīmanuprāptaḥ|
atha rājā ajitasenaḥ puṣpapiṭakaṁ gṛhītvā kalyāṇamitraṁ purataḥsthāpya bhagavantaṁ puṣpairavakiran bhagavantamevamāha| anena kuśalamūlena sarvasattvā anuttarāṁ samyaksaṁbodhimabhisampadyante| atha rājñā ajitasenena āsanāni prajñaptāni| tasya bhagavataḥ siṁhāsanaṁ pradattam| atha bhagavān siṁhāsane niṣaṇṇo rājño'jitasenasya dharmān deśitavāg| atha rājñā ajitasenena prabhūtenāhāreṇa khādanīyena bhojanīyena santarpitaḥ| atha rājā ajitaseno jyeṣṭhakaṁ rājakumāraṁ dadāti| imaṁ rājakumāraṁ pravrājaya| tadahaṁ paścāt pravrajiṣyāmi| atha bhagavānāyuṣmantamānandamāmantrayate sma| gacchānanda imaṁ rājakumāraṁ pravrājaya| athāyuṣmatānandena sa rājakumāraḥ pravrājitaḥ| saha pravrajitamātreṇa arhatphalaṁ prāptamabhūt| sarvabuddhakṣetrāṇi paśyati sma| atha sa rājakumāro'ntarīkṣagatastaṁ pitaraṁ gāthābhiradhyabhāṣata|
mā vilaṁba kurute tāta
mā khedaṁ kiṁci yāsyasi|
aho sulabdhaṁ sugatān darśanaṁ
aho sulabdhaṁ sugatān lābham||
aho sulabdhaṁ paramaṁ hi lābhaṁ
pravrajyalābhaṁ sugatena varṇitam|
saṁsāramokṣo sugatena varṇitaṁ
pravrajya śīghraṁ ma vilaṁba tāta||
mā khedayī lokavināyakendraṁ
sudurlabhaṁ labdha manuṣyalābhaṁ
sudurlabhaṁ darśanu nāyakānām|
śīghraṁ ca pravrajya mayā hi labdhaṁ
prāptaṁ mayā uttamamagrabodhim|
śrutvā na rājā tada putravākyaṁ
sa pravrajī śāsani nāyakasya||
atha rājakumāro'ntarīkṣagato gāthāṁ bhāṣitvā tūṣṇīṁ sthito'bhūt| atha rājā ajitasenaḥ putrasya vākyaṁ śrutvā tuṣṭa udagra ātta[ma]nāḥ pramuditaḥ [prīti]saumanasyajāto bhagavantamuddiśya vihāraṁ kārayati sma| tūryakoṭyo'nupradattāḥ| antaḥpurasahasramasyāstrīndriyamantarhitapuruṣendriyaṁ prādurabhūt| atha rājā ajitaseno bhagavataḥ śāsane pravrajito'bhūt| tāścāmātyakoṭyo bhagavataḥ śāsane pravrajitā abhūvan| taccāntaḥpurapuruṣasahasraṁ pravrajitamabhūt| bhagavān rājānamajitasenaṁ pravrājya yena jetavanaṁ vihārastena gamanamārabdhavān|
athāyuṣmānānando bhagavantamevamāha| ayaṁ rājā ajitaseno rājyaṁ parityajya vihāraṁ kārayitvā bhagavataḥ śāsane pravrajito'bhūt| asya kīdṛśaṁ kuśalamūlaṁ bhaviṣyati| bhagavānāha| sādhu sādhu ānanda yattvayā parikīrtitam| ayaṁ rājā ajitaseno mama śāsane pravrajito bhaviṣyati| anāgate'dhvanyaparimitaiḥ kalpairacintyairaparimāṇairajitaprabho nāma tathāgato'rhan samyak saṁbuddho loke bhaviṣyati vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| ānanda āha| ayaṁ nandimitramahāśrāvako rājñaḥ kalyāṇa mitramabhūt| kidṛśaṁ vāsya kuśalamūlaṁ bhaviṣyati|
bhagavānāha| ayamānanda nandimitramahāśrāvakastatraiva kālasamaye nandiprabho nāma tathāgato'rhan samyaksaṁbuddho loke bhaviṣyati| ānanda āha| kīdṛśaṁ bhagavan teṣāṁ tathāġatānāṁ buddhakṣetraṁ bhaviṣyati| bhagavānāha| aparimitaguṇasaṁcayā nāma sā buddhakṣetraṁ bhaviṣyati yatreme tathāġatā bhaviṣyanti| ānanda āha| ya imaṁ dharmaparyāyaṁ sakalaṁ samāptaṁ paścime kāle paścime samaye saṁprakāśayiṣyati tasya kīdṛśaḥ puṇyaskandho bhaviṣyati| bhagavānāha|
yadā mayānanda duṣkarakoṭiniyutaśatasahasrāṇi caritvā bodhirabhisaṁbuddhā tadā te sattvā bodhimabhisaṁbhotsyante| ya etaddharmaparyāyāt catuṣpadikāmapi gāthāṁ śroṣyanti avaivartikāśca te sattvā bhaviṣyantyanuttarāyāṁ samyaksaṁbodhau| ānanda āha| ya imaṁ dharmaparyāyaṁ dharmabhāṇakāḥ saṁprakāśayiṣyanti teṣāṁ kidṛśaṁ kuśalamūlaṁ bhaviṣyati| bhagavānāha| śṛṇu ānanda rājā bhaviṣyati cakravartī caturdvīpeśvara| ya imaṁ dhamaparyāyaṁ sakalaṁ samāptaṁ saṁprakāśayiṣyanti muktāśca bhaviṣyanti jātijarāvyādhiparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimuktā bhaviṣyanti| ānanda āha| ye paścime kāle paścime samaye sattvā imaṁ dharmaparyāyaṁ pratikṣepsyanti na pattīyiṣyanti teṣāṁ kā gatirbhaviṣyati kaḥ parāyaṇam|
bhagavānāha| alamalamānanda| mā me pāpakaṁ karmaskandhaṁ paripṛccha| na mayā śakyaṁ parikīrtayitum| anyatra buddhakoṭibhirnaśakyaṁ parikīrtayitum| ānanda āha| parikīrtaya bhagavan parikīrtaya| sugato bhagavānāha| śruṇu ānanda saddharmapratikṣepakasya gatiṁ parikīrtayiṣyāmi| raurave mahānarake hāhahe mahānarake avīcau mahānarake tiryagyonau yamaloke ca pretaviṣaye bahūni kalpasahasrāṇi duḥkhamanubhavitavyam| yadi kadācinmannuṣyaloke upapatsyate dīrghaśuṣkatālukaṇṭho bhaviṣyati| dvādaśayojanāni tasya jivhā bhaviṣyati| dvādaśahalyāni pravahiṣyanti ye evaṁ vāgbhāṣiṣyante|
mā bhoḥ kulaputrā bhoḥ kvacit saddharmaṁ pratikṣepṣyatha| saddharmapratikṣepakasya evaṁ gatirbhavati| ānanda āha| kena hetunā bhagavan saddharmaḥ pratikṣipto bhavati| bhagavānāha| ye sattvāḥ paścime kāle paścime samaye eteṣāṁ sūtrānudhārakāṇāṁ dharmabhāṇākānāmakrośiṣyanti paribhāṣiṣyante kutsayiṣyanti paṁsayiṣyanti tasya dharmabhāṇakasya duṣṭacittamutpādyiṣyanti tebhyaḥ saddharmaḥ pratikṣipto bhaviṣyati| yaḥ sattvaḥ trisāhasramahāsāhasryāṁ lokadhātau sattvānāmakṣīṇyutpāṭayet ayaṁ tato bahutaramapuṇyaskandho bhavet| evameva ya eteṣāṁ sūtra dhārakāṇāṁ dharmabhāṇākāṇāṁ duṣṭacittaprekṣitā ayaṁ tato bahutaramapuṇyaskandhaṁ prasaviṣyate|
atha ānando bhagavato gāthāḥ pratyabhāṣata|
bahusūtrasahasrāṇi śrutaṁ me śāstusaṁukhāt|
na [ca]me īdṛśaṁ sūtraṁ śrutapūrvaṁ kadācana||
parinirvṛtasya śāstusya paścātkāle subhairave|
idaṁ sūtraṁ prakāśiṣye dhārayiṣye imaṁ nayam||
yatra sūtraratne asmiṁ paścātkā[le] bhaviṣyati|
rakṣāṁ kariṣyāmi teṣāṁ paścātkāle subhairave||
pratikṣipiṣyāmi nedaṁ gaṁbhīraṁ buddhabhāṣitam||
athāyuṣmānando bhagavato gāthā bhāṣitvā tūṣṇīṁ sthito'bhūt| atha kāśyapo mahāśrāvako bhagavantaṁ gāthābhiradhyabhāṣata|
suvarṇavarṇaṁ varalakṣaṇāṁgaṁ
dvātriṁśatā lakṣaṇadhārīṇaṁ jinam|
subhāṣitaṁ sūtra mahānubhāvagaṁ
gaṁbhīradharma nipuṇaṁ sudurdṛśam||
prakāśitaṁ sūtramidaṁ niruttaraṁ
mā paścakāle parinirvṛte jine|
dhāriṣye maṁ sūtranayaṁ niruttaraṁ|
athāyuṣmān śāradvatīputro bhagavantaṁ gāthābhiradhyabhāṣata|
namo'stu te buddha mahānubhāva
prakāśitaṁ sūtramidaṁ niruttaram|
parinirvṛtasya tava lokanāyakā
likhiṣyati sūtrametaṁ niruttaram||
na cāpi so gacchati durgatībhayaṁ
svargaṁ ca so gacchati kṣiprametat||
athāyuṣmān pūrṇo maitrāyaṇīputro bhagavantaṁ gāthābhiradhyabhāṣata|
kṛtajño bahusattvānāṁ mocako durgatībhayāt|
prakāśitaṁ tvayā sūtraṁ gambhīraṁ buddhadakṣiṇam||
ahaṁ hi paścime kāle nirvṛte tvayi nāyake|
idaṁ sūtraṁ prakāśiṣye hitāya sarvaprāṇinām||
iti|
atha brahmā sahāṁpatirbhagavantaṁ gāthābhiradhyabhāṣata|
namo'stu te buddha mahānubhāvā
prakāśitaṁ sūtramidaṁ tvayā śubham|
parinivṛtasya tava lokanāyaka
rakṣāṁ kariṣyāmi ha sūtraratne||
atha cattvāro mahārājā bhagavantaṁ gāthābhiradhyabhāṣanta|
aho [suramyaṁ] varasūtraratnaṁ
prakāśitaṁ īdṛśa paścakāle|
..................sūtraratnaṁ
prakāśitaṁ paśyati paścakāle||
sugatāna vai lokavināyakānāṁ
ahaṁ hi dhāriṣyama sūtraratnam|
rakṣāṁ kariṣyāmyahaṁ sūtraratnaṁ
imavocadbhagavānāttamanā||
sā ca sarvāvatī parṣadbhagavato bhāṣitamabhyanandat|
ajitasenavyākaraṇanirdeśo nāma mahāyānasūtraṁ samāptam||
deyadharmoyaṁ bālosiṁhena sārdha bhāryājājatitrana sārdhaṁ mātāpitroḥ paramaduṣkartroḥ sādha kṣīṇī ena akhiloṭi ena diśoṭajāja maṁgali.......utrayannagarvidoṭiena vaṭrari–khuśoṭi–khūśogoṭi ena sārdha sarvasattvaiḥ sarva......bhiryatra puṇya tadbha......sarvasattvānāmanuttaraḥ......sārdha paramakalyāṇamitrasthirabandhu ena| likhitamidaṁ puṣṭakaṁ dharmabhāṇakanarendradattena|
Links:
[1] http://dsbc.uwest.edu/node/7602
[2] http://dsbc.uwest.edu/node/3785
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.117.107.97 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập