The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Ví như người mù sờ voi, tuy họ mô tả đúng thật như chỗ sờ biết, nhưng ta thật không thể nhờ đó mà biết rõ hình thể con voi.Kinh Đại Bát Niết-bàn
Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228)
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197)
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Người biết xấu hổ thì mới làm được điều lành. Kẻ không biết xấu hổ chẳng khác chi loài cầm thú.Kinh Lời dạy cuối cùng
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp Cú (Kệ số 8)
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Advayasiddhiḥ »»
advayasiddhiḥ
om namaḥ śrī vajrasattvāya |
prakṛti-prabhāsvaraṁ nāthaṁ sarvajñaṁ tribhavodbhavam
praṇamya śirasā vajramīṇsitārtha phalapradam |
deśakāla tithivāra nakṣatraimaṇḍalaivinā
vakṣye'haṁ vajrasattvasya saṁkṣepāt sādhanaṁ param ||1||
niyama vratopavāsai - rakṣaroccāraṇa-bhāvanaiḥ
atattva yogīna siddhayet kalpakoṭiśatairapi ||2||
viṇvajrodaka vījādyai rnāsikābhyantarod bhavaiḥ
pūjayet satataṁ mantrī ātmānaṁ tattva bhāvanaiḥ ||3||
jananī bhaginīścaiva duhitṛ bhāgineyikān
prajñopāya vidhānena pūjayet yogavidsadā ||4||
ekāṅga vikalāṁ hīnāṁ śilpinīṁ śvapacikāṁ tathā
yoṣitāṁ pūjayennityaṁ jñānavajraprabhāvanai ||5||
tatvasyemāni mantra vījapadāni bhavanti - om āḥ huṁ
yena yena hi vadhyante jantavo raudra karmaṇā
sopāyena tu tenaiva mucyante bhava vandhanāt ||6||
samayānaharahaḥ kuryāddivyāna pañcakulod bhavān
pūjayecca pradīpādyaiḥ sakṣīrairviśvasambhavaiḥ ||7||
prātphulla nayano mantrī nityaṁ prahasitānanaḥ
cittamāropya saṁvodhau bhāvayeta jñānasāgaraṁ ||8||
yāvantaḥ sthirācalābhāvāḥ saṁtyatra tribhavālaye
sarvete tattvayogena draṣṭavyā vajradhṛk tathā ||9||
paravādinaśca ye kacilliṁga bhedai rvyavasthitā
tepyatra nāvamantavyā vajrasattva vikurvite ||10||
sarvān samarasīkṛtya bhāvānnairātmyaniḥsṛtān
bhāvayet satataṁ mantrī dehaṁ prakṛta nirmalaṁ ||11||
gandhamālyādibhivastrai dhūpanaivedyake stathā
gītavādyaistathā nṛtyai sopāyaibhajate vibhuḥ ||12||
na kaṣṭa kalpanāṁ kūryyānnopavāsaṁ na ca kriyāṁ
snānaṁ śaucaṁ na caivātra grāma dharma vivarjanaṁ ||13||
na cāpi vandayedyevān kāṣṭha pāṣāṇa mṛṇmayān
pūjā masyevakāyasya kūryānnitya samāhitaṁ ||14||
makṣikāchardi sammiśraiḥ viṇmūtrādyaiśca bhāvitai
pañca pradīpa saṁyuktaiḥ pūjayedvajradhāriṇam ||15||
abalā svayaṁbhūkusumaiḥ sakṣīrai viśvasambhavaiḥ
pūjayedyevatāṁ tena dehasthāṁ tatva bhāvanaiḥ ||16||
parasva haraṇaṁ kuryāt paradārā niṣevanaṁ
vaktavyaṁ ca mṛṣāvākyaṁ sarvabuddhāṁścadhātayet ||17||
śaila mṛṇmaya caityādīn na kuryān pustakeratiṁ
na maṇḍalāni svapne'pi kāyavākcittakarmaṇā ||18||
jugupsānaiva kurvīta sarvavastuṣu mantravit
vajrasattvaḥ svayaṁ tatra sākṣādrupeṇa saṁsthitaḥ ||19||
gamyāgamya vikalpaṁ tu bhakṣyā bhakṣyaṁ tathaivaca
peyā peyaṁ tathā mantrī kuryyānaiva samāhitaḥ ||20||
vairocana samudbhūtān sarvaprāṇyeva saṁbhavān |
prāṇavān guhyatatvajño bhokṣayet siddhihetunā ||21||
sarva varṇa samudbhutā jugupsā naiva yoṣitaḥ
saiva bhagavatī prajñā saṁvṛtyā rūpamāśritā ||22||
nā tithirnaca nakṣatraṁ nopavāsovidhiyate
advaya jñāna yuktasya siddhirbhavati saugatī ||23||
vahunātra kimuktena yadbhavadupalabdhikaṁ
tatsarvaṁ tatvayogena draṣṭavyaṁ tatvavedinā ||24||
hastyaśva khara gāvoṣṭra pradīpaṁ śvānasambhavaṁ
mahāpradīpa sammiśra bhokṣayed yogavid sadā ||25||
na cādhyāsaktiṁ kurvīta ekasminnapi yogavit
samatā cittayogena bhāvanīyo bhavārṇṇavaḥ ||26||
utpatti sthiti nirodhañca asaṁpṛkta pṛthag janaiḥ
tasya bhāvetu saṁsāro nānyatra pralayodbhavaḥ ||27||
dinaṁ tu bhagavānvajrī naktaṁ prajñā vidhīyate
evaṁ tu bhāvayed yogī laghusiddhimavāpnuyāt ||28||
yattadvyaktaṁ rūpaṁ tu sarvasattveṣu saṁsthitaṁ
guruvaktrāt paraṁtatvaṁ prāpyate nātra saṁśayaḥ ||29||
apratiṣṭhita nirvāṇaṁ ninirmittaṁ nirālayaṁ
vyāpakaṁ sarvasatveṣu saṁvodhi paramaṁ padaṁ ||30||
evaṁ matvā tu vai yogī yo bhāvayed vuddhimān sadā
sa sidhyati na sandeho mandaṁ puṇyopi mānavaḥ ||31||
ācāryāt parataraṁ nāsti trailokya sacarācarai
yasya prasādāt prāpyante sidhyo'nekadhāvudhaiḥ ||32||
vajrasatvaḥ sarvaijñeyaḥ sarvavuddhai namaskṛtaḥ
ācāryāḥ paramodevaḥ pūjanīyaḥ prayatnata ||33||
sa eva tathatārūpī lokānugraha hetunā
rūpamāśritya saṁvṛtyā saṁsthito yogapīṭhake ||34||
mṛtyureṣa vikalpoyaṁ na bhāvaḥ sarvavastuṣu
hanyate savikalpena pṛthagjana vijṛmbhitaiḥ ||35||
śrī madoḍiyāna vinirgatā mahāyoga -
pīṭhāgatā akhila yogatantra tatvagarbhā śrī lakṣmīmukha kamalād
vinisṛtā svādhiṣṭhān kramodayā sādhanopāyikā ||
|| samāpteti ||
Links:
[1] http://dsbc.uwest.edu/node/8308
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.222.188.218 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập