The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Dầu giữa bãi chiến trường, thắng ngàn ngàn quân địch, không bằng tự thắng mình, thật chiến thắng tối thượng.Kinh Pháp cú (Kệ số 103)
Cái hại của sự nóng giận là phá hoại các pháp lành, làm mất danh tiếng tốt, khiến cho đời này và đời sau chẳng ai muốn gặp gỡ mình.Kinh Lời dạy cuối cùng
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16)
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Người có trí luôn thận trọng trong cả ý nghĩ, lời nói cũng như việc làm. Kinh Pháp cú
Lấy sự nghe biết nhiều, luyến mến nơi đạo, ắt khó mà hiểu đạo. Bền chí phụng sự theo đạo thì mới hiểu thấu đạo rất sâu rộng.Kinh Bốn mươi hai chương
Thường tự xét lỗi mình, đừng nói lỗi người khác. Kinh Đại Bát Niết-bàn
Nếu người có lỗi mà tự biết sai lầm, bỏ dữ làm lành thì tội tự tiêu diệt, như bệnh toát ra mồ hôi, dần dần được thuyên giảm.Kinh Bốn mươi hai chương
Như bông hoa tươi đẹp, có sắc nhưng không hương. Cũng vậy, lời khéo nói, không làm, không kết quả.Kinh Pháp cú (Kệ số 51)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Advayaparamārthā nāmasaṅgītiḥ »»
advayaparamārthā nāmasaṅgītiḥ
om namaḥ śrīmahāmañjunāthāya
atha vajradharaḥ śrīmān durdāntadamakaḥ paraḥ|
trilokavijayī vīro guhyarāṭ kuliśeśvaraḥ||1||
vibuddhapuṇḍarīkākṣaḥ protphullakamalānanaḥ|
prollālayan vajravaraṁ svakareṇa muhurmuhaḥ||2||
bhṛkuṭītaraṅgapramukhairanantairvajrapāṇibhiḥ|
durdāntadamakairvīrairvīravībhatsarupibhiḥ||3||
ullālayadibh ḥ svakaraiḥ prasphuradvajrakoṭibhiḥ|
prajñopāyamahākaruṇājagadarthakaraiḥ paraiḥ||4||
hṛṣṭatuṣṭāśayairmuditaiḥ krodhavigraharupibhiḥ|
buddhakṛtyakarairnāthaiḥ sārddhaṁ praṇatavigrahai||5||
praṇamya nāthaṁ saṁbuddhaṁ bhagavantaṁ tathāgatam|
kṛtāñjalipuṭo bhūtvā idamāha sthito'grataḥ||6||
maddhitāya mamārthāya anukampāya me vibho|
māyājālābhisaṁbodheryathālābhi bhavāmyaham||7||
ajñānapaṅkamagnānāṁ kleśavyākulacetasām|
hitāya sarvasattvānāmanuttaraphalāptaye||8||
prakāśayatu saṁbuddho bhagavān śāstā jagadguruḥ|
mahāsamayatattvajña indriyāśayavit paraḥ||9||
bhagavan! jñānakāyasya mahoṣṇīṣasya gīṣpateḥ|
mañjuśrījñānasattvasya jñānamūrteḥ svayambhuvaḥ||10||
gambhīrārthāmudārārthāṁ mahārthāmasamāṁ śivām|
ādimadhyāntakalyāṇīṁ nāmasaṅgītimuttāmām||11||
yātītairbhāṣitā buddhairbhāṣiṣyante hyānāgatāḥ|
pratyutpannāśca saṁbuddhā yāṁ bhāṣante punaḥ punaḥ||12||
māyājāle mahātantre yā cāsmin saṁpragīyate|
mahāvajradharairhṛṣṭairameyairmantradhāribhiḥ||13||
ahaṁ caināṁ dhārayiṣyāmyāniryāṇād dṛḍhāśayaḥ|
yathā bhavāmyahaṁ nātha sarvasaṁbuddhaguhyadhṛk||14||
prakāśayiṣye sattvānāṁ yathāśayaviśeṣataḥ|
aśeṣakleśanāśāya aśeṣājñānahānaye||15||
evamadhyeṣya guhyendro vajrapāṇistathāgatam|
kṛtāñjaliputo bhūtvā prahvakāyaḥsthito'grataḥ||16||
iti adhyeṣaṇājñānagāthāḥ ṣoḍaśa|
atha śākyamunirbhagavān saṁbuddho dvipadottamaḥ|
nirṇamayyāyatāṁ sphītāṁ svajihvāṁ svamukhācchubhām||17||
smitaṁ saṁdaśrya lokānāmapāyatrayaśodhanam|
trilokābhāsakaraṇaṁ caturmārāriśāsanam||18||
trilokamāpūrayantyā brāhma madhurayā girā|
pratyabhāṣata guhyendraṁ vajrapāṇiṁ mahābalam||19||
sādhu vajradhara śrīman sādhu te vajrapāṇaye|
yastvaṁ jagaddhitārthāya mahākaruṇayānvitaḥ||20||
mahārthāṁ nāmasaṅgītiṁ pavitrāmaghanāśinīm|
mañjuśrījñānakāyasya mattaḥ śrotuṁ samudyataḥ||21||
tatsādhu deśayāmyeṣaḥ ahaṁ te guhyakādhipa|
śṛṇu tvamekāgramanāstatsādhu bhagavanniti||22||
iti prativacanajñānagāthāḥ ṣaṭ|
atha śākyamunirbhagavān sakalaṁ mantrakulaṁ mahat|
mantravidyādharakulaṁ vyavalokya kulatrayam||23||
lokalokottarakulaṁ lokālokakulaṁ mahat|
mahāmudrākulaṁ cāgryaṁ mahoṣṇīṣakulaṁ mahat||24|
iti ṣaṭkulāvalokanajñānagāthe dve|
imāṁ ṣaṇmantrarājānāṁ saṁyuktāmadvayo dayām|
anutpādadharmiṇīṁ gāthāṁ bhāṣate sma girāṁpateḥ||25||
a ā i ī u ū e ai o au aṁ aḥ sthito hṛdi|
jñānamūrtirahaṁ buddho buddhānāṁ tryadhvavartinām||26||
om vajratīkṣṇaduḥkhacchedaprajñājñānamūrtaye|
jñānakāyavāgīśvarārapacanāya te namaḥ||27||
iti māyājālābhisaṁbodhikramagāthāstisraḥ|
tadyathā bhagavān buddhaḥ saṁbuddho'kārasambhavaḥ|
akāraḥ sarvavarṇāgryo mahārthaḥ paramākṣaraḥ||28||
mahāprāṇo hyanutpādo vāgadāhāravarjitaḥ|
sarvābhilāpahetvgryaḥ sarvavāksuprabhāsvaraḥ||29||
mahāmahamahārāgaḥ sarvasattvaratiṅkaraḥ|
mahāmahamahādveṣaḥ sarvakleśamahāripuḥ||30||
mahāmahamahāmoho mūḍhadhīmohasūdanaḥ|
mahāmahamahākrodho mahākrodharipurmahān||31||
mahāmahamahālobhaḥ sarvalobhaniṣūdanaḥ|
mahākāmo mahāsaukhyo mahāmodo mahāratiḥ||32||
mahārupo mahākāyo mahāvarṇo mahāvapuḥ|
mahānāmā mahodāro mahāvipulamaṇḍalaḥ||33||
mahāprajñāyudhadharo mahākleśāṅkuśo'graṇīḥ|
mahāyaśā mahākīrtirmahājyotirmahādyutiḥ||34||
mahāmāyādharo vidvān mahāmāyārthasādhakaḥ|
mahāmāyāratirato mahāmāyendrajālikaḥ||35||
mahādānapatiḥ śreṣṭho mahāśīladharo'graṇīḥ|
mahākṣāntidharo dhīro mahāvīryaparākramaḥ||36||
mahādhyānasamādhistho mahāprajñāśarīradhṛk|
mahābalo mahāpāyaḥ praṇidhirjñānasāgaraḥ||37||
mahāmaitrīmayo'meyo mahākāruṇiko'gradhīḥ|
mahāprajño mahādhīmān mahopāyo mahākṛtiḥ||38||
mahāṛddhibalopeto mahāvego mahājavaḥ|
maharddhiko maheśākhyo mahābalaparākramaḥ||39||
mahābhavādrisaṁbhettā mahāvajradharo dhanaḥ|
mahākrūro mahāraudro mahābhayabhayaṅkara||40||
mahāvidyottamo nātho mahāmantrottamo guruḥ|
mahāyānanayāruḍho mahāyānanayottamaḥ||41||
iti vajradhātumaṇḍalajñānagāthāścaturdaśa|
mahāvairocano buddho mahāmaunī mahāmuniḥ|
mahāmantranayodbhūto mahāmantranayātmakaḥ||42||
daśapāramitāprāpto daśapāramitāśrayaḥ|
daśapāramitāśuddhirdaśapāramitānayaḥ||43||
daśabhūmīśvaro nātho daśabhūmipratiṣṭhitaḥ|
daśajñānaviśuddhātmā daśajñānaviśuddhadhṛk||44||
daśākāro daśārthārtho munīndro daśabalo vibhuḥ|
aśeṣaviśvārthakaro daśākāravaśī mahān||45||
anādirniṣprapañcātmā śuddhātmā tathatātmakaḥ|
bhūtavādī yathāvādī tathākārī ananyavāk||46||
advayo dvayavādī ca bhūtakoṭivyavasthitaḥ|
nairātmyasiṁhanirṇādī kutīthryamṛgabhīkaraḥ||47||
sarvatrago'moghagatistathāgatamanojavaḥ|
jino jitārirvijayo cakravartī mahābalaḥ||48||
gaṇamukhyo gaṇācāryo gaṇeśo gaṇapatirvaśī|
mahānubhāvo dhaureyo'nanyaneyo mahānayaḥ||49||
vāgiśo vākpatirvāgmī vācaspatiranantagoḥ|
satyavāk satyavādī ca catuḥsatyopadeśakaḥ||50||
avaivartiko hyanāgāmo khaḍgaḥ pratyekanāyakaḥ|
nānāniryāṇaniryāto mahābhūtaikakāraṇaḥ||51||
arhan kṣīṇāsravo bhikṣurvītarāgo jitendriyaḥ|
kṣemaprāpto'bhayaprāptaḥ śītībhūto hyānāvilaḥ||52||
vidyācaraṇasaṁpannaḥ sugato lokavitparaḥ|
nirmamo nirahaṅkāraḥ satyadvayanayasthitaḥ||53||
saṁsārapārakoṭisthaḥ kṛtakṛtyaḥ sthalasthitaḥ|
kaivalyajñānaniṣṭhiyutaḥ prajñāśastro vidāraṇaḥ||54||
saddharmmo dharmarāḍ bhāsvān lokālokakaraḥ paraḥ|
dharmeśvaro dharmarājaḥ śreyomārgopadeśakaḥ||55||
siddhārthaḥ siddhasaṁkalpaḥ sarvasaṁkalpavarjitaḥ|
nirvikalpo'kṣayo dhāturdharmadhātuḥ paro'vyayaḥ||56||
puṇyavān puṇyasaṁbhāro jñānaṁ jñānākaraṁ mahat|
jñānavān sadasajjñānī saṁbhāradvayasaṁbhṛtaḥ||57||
śāśvato viśvarāḍ yogī dhyānaṁ dhyeyo dhiyāṁpatiḥ|
pratyātmavedyo hyacalaḥ paramādyastrikāyadhṛk||58||
pañcakāyātmako buddhaḥ pañcajñānātmako vibhuḥ|
pañcabuddhātmamukuṭaḥ pañcacakṣurasaṅgadhṛk||59||
janakaḥ sarvabuddhānāṁ buddhaputraḥ parovaraḥ|
prajñābhavodbhavo yonirdharmayonirbhavāntakṛt||60||
ghanaikasāro vajrātmā sadyojāto jagatpatiḥ|
gaganodbhavaḥ svayambhūḥ prajñājñānānalo mahān||61||
vairocano mahādīptirjñānajyotirvirocanaḥ|
jagatpradīpo jñānolko mahātejāḥ prabhāsvaraḥ||62||
vidyārājo'gramantreśo mantrarājo mahārthakṛt|
mahoṣṇīṣo'dbhutoṣṇīṣo viśvadarśī viyatpatiḥ||63||
sarvabuddhātmabhāvāgryo jagadānandalocanaḥ|
viśvarupī vidhātā ca pūjyo, mānyo mahāṛṣiḥ||64||
kulatrayadharo mantrī mahāsamayamantradhṛk|
ratnatrayadharaḥ śreṣṭhastriyānottamadeśakaḥ||65||
amoghapāśo vijayī vajrapāśo mahāgrahaḥ|
vajrāṅkuśo mahāpāśaḥ,
iti suviśuddhadharmadhātujñānagāthāḥ pādonapañcaviṁśatiḥ|
vajrabhairavabhīkaraḥ||66||
krodharāṭ ṣaṇmukho bhīmaḥ ṣaṇṇetraḥ ṣaḍbhujo balī|
daṁṣṭrākarālaḥ kaṅkālo halāhalaḥ śatānanaḥ||67||
yamāntako vighnarājo vajravego bhayaṅkaraḥ|
vighuṣṭavajro hṛdvajro māyāvajro mahodaraḥ||68||
kuliśeśo vajrayonirvajramaṇḍo nabhopamaḥ|
acalaikajaṭāṭopo gajacarmapaṭārdradhṛk||69||
hāhākāro mahāghoro hīhīkāro bhayānakaḥ|
aṭṭahāso mahāhāso vajrahāso mahāravaḥ||70||
vajrasattvo mahāsattvo vajrarājo mahāsukhaḥ|
vajracaṇḍo mahāmodo vajrahūkārahūkṛtiḥ||71||
vajrabāṇāyudhadharo vajrakhaḍgo nikṛntanaḥ|
viśvavajradharo bajrī ekavajrī raṇañjahaḥ||72||
vajrajvālākarālākṣo vajrajvālāśiroruhaḥ|
vajrāveśo mahāveśaḥ śatākṣo vajralocanaḥ||73||
vajraromāṅkuratanurvajraromaikavigrahaḥ|
vajrakoṭinakhārambho vajrasāraghanacchavi||74||
vajramālādharaḥ śrīmān vajrābharaṇabhūṣitaḥ|
hāhāṭṭahāso nirghoṣo vajraghoṣaḥ ṣaḍakṣaraḥ||75||
mañjughoṣo mahānādastrailokyaikaravo mahān|
ākāśadhātuparyantaghoṣo ghoṣavatāṁ varaḥ||76||
ityādarśajñānagāthāḥ pādena sārdhaṁ daśa|
tathatābhūtanairātmyabhūtakoṭiranakṣaraḥ|
śūnyatāvādivṛṣabho gambhīrodāragarjanaḥ||77||
dharmaśaṅkho mahāśabdo dharmagaṇḍī mahāraṇaḥ|
apratiṣṭhitanirvāṇo daśadigdharmadundubhiḥ||78||
arupo rupavānagryo nānārupo manomayaḥ|
sarvarupāvabhāsaśrīraśeṣapratibimbadhṛk||79||
apradhṛṣyo maheśākhyastraidhātukamaheśvaraḥ|
samucchritāryamārgastho dharmaketurmahodaya||80||
trailokyaikakumārāṅgaḥ sthaviro vṛddhaḥ prajāpati|
dvātriṁśallakṣaṇadharaḥ kāntastrailokyasundaraḥ||81||
lokajñānaguṇācāryo lokācāryo viśāradaḥ|
nāthastrātā trilokāptaḥ śaraṇaṁ tāyyanuttaraḥ||82||
gaganābhogasambhogaḥ sarvajñajñānasāgaraḥ|
avidyāṇḍakośasaṁbhettā bhavapañjaradāraṇaḥ||83||
śamitāśeṣasaṁkleśaḥ saṁsārārṇavapāragaḥ|
jñānābhiṣekamukuṭaḥ samyaksaṁbuddhabhūṣaṇaḥ||84||
triduḥkhaduḥkhaśamanastryanto'nantastrimuktigaḥ|
sarvāvaraṇanirmukta ākāśasamatāṁ gataḥ||85||
sarvakleśamalātītastryadhvānadhvagatiṁ gataḥ|
sarvasattvamahānāgo guṇaśekharaśekharaḥ||86||
sarvopadhivinirmukto vyomavatrmani susthitaḥ|
mahācintāmaṇidharaḥ sarvaratnottamo vibhuḥ||87||
mahākalpataruḥ sphīto mahābhadraghaṭottamaḥ|
sarvasattvārthakṛtkarttā hitaiṣī sattvavatsalaḥ||88||
śubhāśubhajñaḥ kālajñaḥ samayajñaḥ samayo vibhuḥ|
sattvendriyajño velajño vimuktitrayakovidaḥ||89||
guṇī guṇajño dharmajñaḥ praśasto maṅgalodayaḥ|
sarvamaṅgalamāṅgalyaḥ kīrtirlakṣmīryaśaḥ śubhaḥ||90||
mahotsavo mahāśvāso mahānando mahāratiḥ|
satkāraḥ satkṛtirbhūtiḥ pramodaḥ śrīryaśaspatiḥ||91||
vareṇyo varadaḥ śreṣṭhaḥ śaraṇyaḥ śaraṇottamaḥ|
mahābhayāriḥ pravaro niḥśeṣabhayanāśanaḥ||92||
śikhī śikhaṇḍī jaṭilo jaṭī mauṇḍī kirīṭimān|
pañcānanaḥ pañcaśikhaḥ pañcacīrakaśekharaḥ||93||
mahābratadharo mauñjī brahmacārī bratottamaḥ|
mahātapāstaponiṣṭhaḥ snātako gautamo'graṇī||94||
brahmavid brāhmaṇo brahmā brahmanirvāṇamāptavān|
muktirmokṣo vimokṣāṅgo vimuktiḥ śāntatā śivaḥ||95||
nirvāṇaṁ nirvṛtiḥ śāntiḥ śreyo niryāṇamantagaḥ|
sukhaduḥkhāntakṛnniṣṭhā vairāgyamupadhikṣayaḥ||96||
ajayo'nupamo'vyakto nirābhāso nirañjanaḥ|
niṣkalaḥ sarvago vyāpī sūkṣmo bījamanāśravaḥ||97||
arajo virajo vimalo vāntadoṣo nirāmayaḥ|
suprabuddho vibuddhātmā sarvajñaḥ sarvavitparaḥ||98||
vijñānadharmatātīto jñānamadvayarupadhṛk|
nirvikalpo nirābhogastryadhvasaṁbuddhakāryakṛt||99||
anādinidhano buddha ādibuddho niranvayaḥ|
jñānaikacakṣuramalo jñānamūrtistathāgataḥ||100||
vāgīśvaro mahāvādī vādirāḍ vādipuṅgavaḥ|
vadatāṁvaro variṣṭho vādisiṁho'parājitaḥ||101||
samantadarśī prāmodyastejomālī sudarśanaḥ|
śrīvatsaḥ suprabho dīptirbhābhāsurakaradyutiḥ||102||
mahābhiṣagvaraḥ śreṣṭhaḥ śalyahartā niruttaraḥ|
aśeṣabhaiṣajyataruḥ kleśavyādhirmahāripuḥ||103||
trailokyatilakaḥ kāntaḥ śrīmān nakṣatramaṇḍalaḥ|
daśadigvyomaparyyanto dharmadhvajamahocchrayaḥ||104||
jagacchatraikavipulo maitrīkaruṇamaṇḍalaḥ|
padmanṛtyeśvaraḥ śrīmān ratnacchatro mahāvibhuḥ||105||
sarvabuddhamahārājaḥ sarvabuddhātmabhāvadhṛk|
sarvabuddhamahāyogaḥ sarvabuddhaikaśāsanaḥ||106||
vajraratnābhiṣekaśrīḥ sarvaratnādhipeśvaraḥ|
sarvalokeśvarapatiḥ sarvavajradharādhipaḥ||107||
sarvabuddhamahācittaḥ sarvabuddhamanogatiḥ|
sarvabuddhamahākāyaḥ sarvabuddhasarasvatī ||108||
vajrasūryyamahāloko vajrenduvimalaprabhaḥ|
virāgādimahārāgo viśvavarṇojjvalaprabhaḥ||109||
sambuddhavajraparyaṅko buddhasaṅgītidharmadhṛk|
buddhapadmodbhavaḥ śrīmān sarvajñajñānakoṣadhṛk||110||
viśvamāyādharo rājā buddhavidyādharo mahān|
vajratīkṣṇo mahākhaḍgo viśuddhaḥ paramākṣaraḥ||111||
duḥkhacchedamahāyānavajradharmamahāyudhaḥ|
jinajig vajragāmbhīryo vajrabuddhiryathārthavit||112||
sarvapāramitāpūrī sarvabhūmivibhūṣaṇaḥ|
viśuddhadharmanairātmyaḥ samyagjñānenduhṛtprabhaḥ||113||
māyājālamahodyogaḥ sarvatantrādhipaḥ paraḥ|
aśeṣavajraparyaṅko niḥśeṣajñānakāyadhṛk||114||
samantabhadraḥ sumatiḥ kṣitigarbho jagaddhṛtiḥ|
sarvabuddhamahāgarbho viśvanirmāṇacakradṛk||115||
sarvabhāvasvabhāvāgyra ḥ sarvabhāvasvabhāvadhṛk|
anutpādadharmā viśvārthaḥ sarvadharmasvabhāvadhṛk||116||
ekakṣaṇamahāprājñaḥ sarvadharmāvabodhadhṛk|
sarvadharmābhisamayo bhūtāntamuniragradhīḥ||117||
stimitaḥ suprasannātmā samyaksaṁbuddhabodhidhṛk|
pratyakṣaḥ sarvabuddhānāṁ jñānārciḥ suprabhāsvaraḥ||118||
iti pratyavekṣaṇajñānagāthāḥ dvācatvāriṁśat|
iṣṭārthasādhakaḥ paraḥ sarvāpāyaviśodhakaḥ|
sarvasattvottamo nāthaḥ sarvasattvapramocakaḥ||119||
kleśasaṁgrāmaśūraikaḥ ajñānaripudarpahā|
dhīśṛṅgāradharaḥ śrīmān vīrabībhatsarupadhṛk||120||
bāhudaṇḍaśatākṣepapadanikṣepanarttanaḥ|
śrīmacchatabhujābhogagaganābhoganarttanaḥ||121||
ekapādatalākrāntamahīmaṇḍatale sthitaḥ|
brahmāṇḍaśikharākrāntapādāṅguṣṭhanakhe sthitaḥ||122||
ekārtho'dvayadharmārthaḥ paramārtho'vinaśvaraḥ|
nānāvijñaptirupārthaścittavijñānasaṁtatiḥ||123|
aśeṣabhāvārtharatiḥ śūnyatāratiragradhīḥ |
bhavarāgādyatītaśca bhavatrayamahāratiḥ||124||
śuddhaḥ śubhrābhradhavalaḥ śaraccandrāṁśusuprabhaḥ|
bālārkamaṇḍalacchāyo mahārāganakhaprabhaḥ||125||
indranīlāgrasaccīro mahānīlakacāgradhṛk|
mahāmaṇimayūkhaśrīrbuddhanirvāṇabhūṣaṇaḥ ||126||
lokadhātuśatākampī ṛddhipādamahākramaḥ|
mahāsmṛtidharastattvaścatuḥsmṛtisamādhirāṭ||127||
bodhyaṅgakusumāmodastathāgataguṇodadhiḥ|
aṣṭāṅgamārganayavit samyaksaṁbuddhamārgavit ||128||
sarvasattvamahāsaṅgo niḥsaṅgo gaganopamaḥ|
sarvasattvamanojātaḥ sarvasattvamanojavaḥ||129||
sarvasattvetdriyārthajñaḥ sarvasattvamanoharaḥ|
pañcaskandhārthatattvajñaḥ pañcaskandhaviśuddhadhṛk||130||
sarvaniryāṇakoṭisthaḥ sarvaniryāṇakovidaḥ|
sarvaniryāṇamārgasthaḥ sarvaniryāṇadeśakaḥ||131||
dvādaśāṅgabhavotkhāto dvādaśākāraśuddhadhṛk|
catuḥsatyanayākāro aṣṭajñānāvabodhadhṛk||132||
dvādaśākārasatyārthaḥ ṣoḍaśākāratattvavit|
viṁśatyākārasaṁbodhirvibuddhaḥ sarvavitparaḥ||133||
ameyabuddhanirmāṇakāyakoṭivibhāvakaḥ|
sarvakṣaṇābhisamayaḥ sarvacittakṣaṇārthavit||134||
nānāyānanayopāyajagadarthavibhāvakaḥ|
yānatritayaniryāta ekayānaphale sthita||135||
kleśadhātuviśuddhātmā karmadhātukṣayaṅkaraḥ|
oghodadhisamuttīrṇo yogakāntāranisṛtaḥ||136||
kleśopakleśasaṁkleśasuprahīṇasavāsanaḥ|
prajñopāyamahākaruṇā amoghajagadarthakṛt||137||
sarvasaṁjñāprahoṇārtho vijñānārtho nirodhakṛt|
sarvasattvamanoviṣayaḥ sarvasattvamanogatiḥ||138||
sarvasattvamano'ntasthastaccittasamatāṅgataḥ|
sarvasattvamanohlādī sarvasattvamanoratiḥ||139||
siddhānto vibhramāpetaḥ sarvabhrāntivivarjitaḥ|
niḥsaṁdigdhamatistryarthaḥ sarvārthastriguṇātmakaḥ||140||
pañcaskandhārthastrikālaḥ sarvakṣaṇavibhāvakaḥ|
ekakṣaṇābhisaṁbuddhaḥ sarvabuddhasvabhāvadhṛk||141||
anaṅgakāyaḥ kāyāgyraḥ kāyakoṭivibhāvakaḥ |
aśeṣarupasandarśī ratnaketurmahāmaṇiḥ||142||
iti samatājñānagāthāścaturviśatiḥ|
sarvasaṁbuddhaboddhavyo buddhabodhiranuttaraḥ|
anakṣaro mantrayonirmahāmantra kulatrayaḥ||143||
sarvamantrārthajanako mahābinduranakṣaraḥ|
pañcākṣaro mahāśūnyo binduśūnyaḥ ṣaḍakṣaraḥ||144||
sarvākāro nirākāraḥ ṣoḍaśārdhārdhabindudhṛk|
akalaḥ kalanātīścaturthadhyānakoṭidhṛk||145||
sarvadhyānakalābhijñaḥ samādhikulagotravit |
samādhikāyaḥ kāyāgyraḥ sarvasaṁbhogakāyarāṭ||146||
nirmāṇakāyaḥ kāyāgyro buddhanirmāṇavaṁśadhṛk|
daśadigviśvanirmāṇo yathāvajjagadarthakṛt||147||
devātidevo devendraḥ surendro dānavādhipaḥ|
amarendraḥ suraguruḥ pramathaḥ pramatheśvaraḥ||148||
uttīrṇabhavakāntāra ekaḥ śāstā jagadguruḥ|
prakhyātadaśadigloko dharmadānapatirmahān||149||
maitrīsannāhasannaddhaḥ karuṇāvarmavarmitaḥ|
prajñākhaḍgo dhanurbāṇaḥ kleśājñānaraṇañjahaḥ||150||
mārārirmārajidvīraścaturmārabhayāntakṛt|
sarvamāracamūjetā sambaddho lokanāyakaḥ||151||
vandyaḥ pūjyo'bhivādyaśca mānanīyaśca nityaśaḥ|
arcanīyatamo mānyo namasyaḥ paramo guruḥ||152||
trailokyaikakramagatirvyomaparyyantavikramaḥ|
traividyaḥ śrotriyaḥ pūtaḥ ṣaḍabhijñaḥ ṣaḍanusmṛtiḥ ||153||
bodhisattvo mahāsattvo lokātīto maharddhikaḥ|
prajñāpāramitāniṣṭhaḥ prajñātattvatvamāgataḥ ||154||
ātmavitparavitsarvaḥ sarvīyo hyagrapudgalaḥ|
sarvopamāmatikrānto jñeyo jñānādhipaḥ paraḥ||155||
dharmadānapatiḥ śreṣṭhaścaturmudrārthadeśakaḥ|
paryupāsyatamo jagatāṁ niryāṇatrayayāyinām||156||
paramārthaviśuddhaśrīstrailokyasubhago mahān|
sarvasampatkaraḥ śrīmān mañjuśrīḥ śrīmatāṁvaraḥ||157||
iti kṛtyānuṣṭhānajñānagāthāḥ pañcadaśa|
namaste varadavajrāgyra bhūtakoṭe namo'stu te|
namaste śūnyatāgarbha buddhabodhe namostu te||158||
buddharāga namaste'stu buddhakāma namo namaḥ|
buddhaprīte namastubhyaṁ buddhamoda namo namaḥ||159||
buddhasmita namastubhyaṁ buddhahāsa namo namaḥ|
buddhavāca namastubhyaṁ buddhabhāva namo namaḥ||160||
abhavodbhava namastubhyaṁ namaste buddhasaṁbhava|
gaganodbhava namastubhyaṁ namaste jñānasaṁbhava||161||
māyājāla namastubhyaṁ namaste buddhanāṭaka|
namaste sarvasarvebhyo jñānakāya namo'stu te||162||
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/%E0%A4%85%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%AF%E0%A4%AA%E0%A4%B0%E0%A4%AE%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A4%BE-%E0%A4%A8%E0%A4%BE%E0%A4%AE%E0%A4%B8%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BF%E0%A4%83
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.217.0.242 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập