The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Chớ khinh tội nhỏ, cho rằng không hại; giọt nước tuy nhỏ, dần đầy hồ to! (Do not belittle any small evil and say that no ill comes about therefrom. Small is a drop of water, yet it fills a big vessel.)Kinh Đại Bát Niết-bàn
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Kẻ ngu dầu trọn đời được thân cận bậc hiền trí cũng không hiểu lý pháp, như muỗng với vị canh.Kinh Pháp Cú - Kệ số 64
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Ý dẫn đầu các pháp, ý làm chủ, ý tạo; nếu với ý ô nhiễm, nói lên hay hành động, khổ não bước theo sau, như xe, chân vật kéo.Kinh Pháp Cú (Kệ số 1)
Ai sống một trăm năm, lười nhác không tinh tấn, tốt hơn sống một ngày, tinh tấn tận sức mình.Kinh Pháp cú (Kệ số 112)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Adhyardhaśatakaṁ nāma stotram »»
Adhyardhaśatakaṁ nāma stotram
ācāryamātṛceṭaviracitam
1 upodghātaḥ
namo buddhāya
sarvadā sarvathā sarve yasya doṣā na santi ha |
sarve sarvābhisāreṇa yatra cāvasthitā guṇāḥ|| 1||
tameva śaraṇaṁ gantuṁ taṁ stotuṁ tamupāsitum |
tasyaiva śāsane sthātuṁ nyāyyaṁ yadyasti cetanā|| 2||
savāsanāśca te doṣā na santyekasya tāyinaḥ|
sarve sarvavidaḥ santi guṇāste cānapāyinaḥ|| 3||
na hi pratiniviṣṭo'pi manovākkāyakarmasu|
saha dharmeṇa labhate kaścidbhagavato'ntaram || 4||
so'haṁ prāpya manuṣyatvaṁ sasaddharmamahotsavam |
mahārṇavayugacchidrakūrmagrīvārpaṇopamam|| 5||
anityatāvyanusṛtāṁ karmacchidrasasaṁśayām|
āttasārāṁ kariṣyāmi kathaṁ nemāṁ sarasvatīm || 6||
ityasaṁkhyeyaviṣayānavetyāpi guṇānmuneḥ|
tadekadeśapraṇayaḥ kriyate svārthagauravāt || 7||
svayambhuve namaste'stu prabhūtādbhutakarmaṇe |
yasya saṁkhyāprabhāvābhyāṁ na guṇeṣvasti niścayaḥ|| 8||
iyanta iti nāstyanta īdṛśā iti kā kathā |
puṇyā ityeva tu guṇānprati te mukharā vayam|| 9||
upodghātastavo nāma prathamaḥ paricchedaḥ|
hetustavaḥ
viṣahyamaviṣahyaṁ vetyavadhūya vicāraṇām|
svayamabhyupapannaṁ te nirākrandamidaṁ jagat || 10||
avyāpāritasādhustvaṁ tvamakāraṇavatsalaḥ|
asaṁstutasakhāśca tvamanavaskṛtabāndhavaḥ|| 11||
svamāṁsānyapi dattāni vastuṣvanyeṣu kā kathā |
prāṇairapi tvayā sādho mānitaḥ praṇayī janaḥ|| 12||
svaiḥ śarīraiḥśarīrāṇi prāṇaiḥprāṇāḥ śarīriṇām |
jighāṁsubhirupāttānāṁ krītāni śataśastvayā || 13||
na durgatibhyāṁ neṣṭā[bhyā] mabhiprārthayatā gatim|
kevalāśayaśuddhayaiva śolaṁ sātmīkṛtaṁ tvayā|| 14||
jihmāanāṁ nityavikṣepādṛjūnāṁ nityasevanāt|
karmaṇāṁ pariśuddhānāṁ tvamekāyanatāṁ gataḥ || 15||
pīḍayamānena bahuśastvayā kalyāṇacetasā |
kleśeṣu vivṛtaṁ tejo janaḥ kliṣṭo'nukampitaḥ || 16||
parārthe tyajataḥ prāṇān yā prītirabhavat tava|
na sā naṣṭopalabdheṣu prāṇeṣu prāṇināṁ bhavet|| 17||
yadrujā nirapekṣasya cchidyamānasya te'sakṛt |
vadhakeṣvapi sattveṣu kāruṇyamabhavat prabho|| 18||
samyaksambodhibījasya cittaratnasya tasya te |
tvameva vīra sārajño dūre tasyetaro janaḥ || 19||
nākṛtvā duṣkaraṁ karma durlabhaṁ labhyate padam |
ityātmanirapekṣeṇa vīryaṁ saṁvardhitaṁ tvayā|| 20||
viśeṣotkarṣaniyamo na kadācidabhūt tava |
atastvayi viśeṣāṇāṁ chinnastaratamakramaḥ || 21||
susukheṣvapi saṅgo'bhūt saphaleṣu samādhiṣu |
na te nityānubaddhasya mahākaruṇayā hṛdi || 22||
tvādṛśān pīḍayatyeva nānugṛhṇāti tat sukham|
praṇītamapi sadvṛtta yadasādhāraṇaṁ paraiḥ || 23||
vimiśrāt sāramādattaṁ sarvaṁ pītamakalmaṣam |
tvayā sūktaṁ duruktaṁ tu viṣavat parivarjitam || 24||
krīṇatā ratnasārajña prāṇairapi subhāṣitam |
parākrāntaṁ tvayā bodhau tāsu tāsūpapattiṣu || 25||
iti tribhirasaṁkhyeyairevamudyacchatā tvayā |
vyavasāyadvitīyena prāptaṁ padamanuttaram || 26||
hetustavo nāma dvitīyaḥ paricchedaḥ |
3 nirupamastavaḥ
akṛtverṣyāṁ viśiṣṭeṣu hīnānanavamatya ca |
agatvā sadṛśaiḥ spardhāṁ tvaṁ loke śreṣṭhatāṁ gataḥ || 27||
hetuṣvabhiniveśo'bhūd guṇānāṁ na phaleṣu te |
tena samyakpratipadā tvayi niṣṭhāṁ guṇā gatāḥ || 28||
tathātmā pracayaṁ nītastvayā sucaritairyathā|
puṇyāyatanatāṁ prāptānyapi pādarajāṁsi te || 29||
karśayitvoddhṛtā doṣā vardhayitvā viśodhitāḥ |
guṇāstena sunītena parāṁ siddhiṁ tvamadhyagāḥ || 30||
tathā sarvābhisāreṇa doṣeṣu prahṛtaṁ tvayā|
yathaiṣāmātmasantāne vāsanāpi na śeṣitā || 31||
tathā saṁbhṛtya saṁbhṛtya tvayātmanyāhitā guaṇāḥ|
pratirupakamapyeṣāṁ yathā nānyatra dṛśyate || 32||
upaghātāvaraṇavanmitakālaṁ pradeśi ca |
sulabhātiśayaṁ sarvamupamāvastu laukikam || 33||
advandvināmagamyānāṁ dhruvāṇāmanivartinām |
anuttarāṇāṁ kā tarhi guṇānāmupamā'stu te|| 34||
goṣpadottānatāṁ yāti gāmbhīryaṁ lavaṇāmbhasaḥ |
yadā te buddhigāmbhīryamagādhāpāramīkṣyate || 35||
śirīṣapakṣmāgralaghu sthairyaṁ bhavati pārthivam |
akampye sarvadharmāṇāṁ tvatsthairye'bhimukhīkṛte || 36||
ajñānatimiraghnasya jñānālokasya te mune |
na ravirviṣaye bhūmiṁ khādyotimapi vindati || 37||
malinatvamivāyānti śaraccandrāmbarāmbhasām |
tava vāgbuddhiceṣṭānāṁ śuddhiṁ prati viśuddhayaḥ || 38||
anena sarvaṁ vyākhyātaṁ yat kiñcitsādhu laukikam |
dūre hi buddhadharmāṇāṁ lokadharmāstapasvinaḥ || 39||
yasyaiva dharmaratnasya prāptyā prāptastvamagratām |
tenaiva kevalaṁ sādho sāmyaṁ te tasya ca tvayā|| 40||
ātmecchācchalamātraṁ tu sāmānyopāṁśu kiṁcana |
yatropakṣipya kathyeta sā vakturatilolatā || 41||
nirupamastavo nāma tṛtīyaḥ paricchedaḥ |
4 adbhutastava ḥ
pratanviva hi paśyāmi dharmatāmanucintayan |
sarvaṁ cāvarjitaṁ māravijayaṁ prati te jagat || 42||
mahato'pi hi saṁrambhāt pratihantuṁ samudyatāḥ |
kṣamāyā nātibhāro'sti pātrasthāyā viśeṣataḥ || 43||
yattu mārajayānvakṣaṁ sumahatkleśavaiśasam |
tasyāmeva kṛtaṁ rātrau tadeva paramādbhutam || 44||
tamovidhamane bhānoryaḥ sahasrāṁśumālinaḥ |
vīra vismayamāgacchet sa tīrthyavijaye tava || 45||
sarāgo vītarāgeṇa jitaroṣeṇa roṣaṇaḥ |
mūḍho vigatamohena tribhirnityaṁ jitāstrayaḥ || 46||
praśaṁsasi ca saddharmānasaddharmān vigarhasi |
anurodhavirodhau ca na staḥ sadasatostava || 47||
naivārhatsu na tīrthyeṣu pratighānunayaṁ prati |
yasya te cetaso'nyatvaṁ tasya te kā stutirbhavet || 48||
guṇeṣvapi na saṁgo'bhūt tṛṣṇā na guṇavatsvapi |
aho te suprasannasya sattvasya pariśuddhatā || 49||
indriyāṇāṁ prasādena nityakālānapāyinā |
mano nityaprasannaṁ te pratyakṣamiva dṛśyate || 50||
ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ |
gamitā bhāvapiśunaiḥ suvyāhṛtasuceṣṭitaiḥ || 51||
adbhutastavo nāma caturthaḥ paricchedaḥ |
5 rupastavaḥ
upaśāntaṁ ca kāntaṁ ca dīptamapratighāti ca |
nibhṛtaṁ corjitaṁ cedaṁ rupaṁ kamiva nākṣipet|| 52||
yenāpi śataśo dṛṣṭaṁ yo'pi tatpūrvamīkṣate |
rupaṁ prīṇāti te cakṣuḥ samaṁ tadubhayorapi || 53||
asecanakabhāvāddhi saumyabhāvācca te vapuḥ|
darśane darśane prītiṁ vidadhāti navāṁ navām || 54||
adhiṣṭhānaguṇairgātramadhiṣṭhātṛguṇairguṇaḥ |
parayā saṁpadopetāstavānyonyānurupayā || 55||
kvānyatra suniviṣṭāḥ syurime tāthāgatā guṇāḥ |
ṛte rupāttavaivāsmāllakṣaṇavyañjanojjvalāt || 56||
dhanyamasmīti te rupaṁ vadatīvāśritān guṇān |
sunikṣiptā vayamiti pratyāhuriva tadguṇāḥ || 57||
rupastavo nāma pañcamaḥ paricchedaḥ |
6 karuṇāstavaḥ
sarvamevāviśeṣeṇa kleśairbaddhamidaṁ jagat|
tvaṁ jagatkleśamokṣārthaṁ baddhaḥ karuṇayā ciram || 58||
kaṁ nu prathamato vande tvāṁ mahākaruṇāmuta |
yayaivamapi doṣajñastvaṁ saṁsāre dhṛtaściram || 59||
vivekasukhasātmyasya yadākīrṇasya te gatāḥ |
kālā labdhaprasarayā tat te karuṇayā kṛtam || 60||
śāntādaraṇyād grāmāntaṁ tvaṁ hi nāga iva hradāt |
vineyārthaṁ karuṇayā vidhayevāvakṛṣyase|| 61||
paramopaśamastho'pi karuṇāparavattayā |
kāritastvaṁ padanyāsaṁ kuśīlavakalāsvapi || 62||
ṛddhiryā siṁhanādā ye svaguṇodbhāvanāśca yāḥ |
vāntecchopavicārasya kāruṇyanikaṣaḥ sa te || 63||
parārthaikāntakalyāṇī kāmaṁ svāśrayaniṣṭhurā |
tvayyeva kevalaṁ nātha karuṇā karuṇābhavat || 64||
tathā hi kṛtvā śatadhā dhīrā balimiva kvacit|
pareṣāmarthasiddhayarthaṁ tvāṁ vikṣiptavatī diśaḥ || 65||
tvadicchayaiva tu vyaktamanukūlā pravartate |
tathā hi bādhamānāpi tvāṁ satī nāparādhyate|| 66||
karuṇāstavo nāma ṣaṣṭhaḥparicchedaḥ |
7 vacanastavaḥ
supadāni mahārthāni tathyāni madhurāṇi ca |
gūḍhottānobhayārthāni samāsavyāsavanti ca|| 67||
kasya na syādupaśrutya vākyānyevaṁvidhāni te |
tvayi pratihatasyāpi sarvajña iti niścayaḥ || 68||
prāyeṇa madhuraṁ sarvamagatyā kiñcidanyathā |
vākyaṁ tavārthasiddhayā tu sarvameva subhāṣitam || 69||
yacchlakṣaṇaṁ yacca paruṣaṁ yadvā tadubhayānvitam |
sarvamaivaikarasatāṁ vimarde yāti te vacaḥ || 70||
aho supariśuddhānāṁ karmaṇāṁ naipuṇaṁ param |
yairidaṁ vākyaratnānāmīdṛśaṁ bhājanaṁ kṛtam || 71||
asmaddhi netrasubhagādidaṁ śrutimanoharam |
mukhāt kṣarati te vākyaṁ candrāddravamivāmṛtam || 72||
rāgareṇuṁ praśamayadvākyaṁ te jaladātaye |
vainateyāyate dveṣabhujaṅgoddharaṇaṁ prati || 73||
divākarāyate bhūyo'pyajñānatimiraṁ nudat |
śakrāyudhāyate mānagirīnabhividārayat|| 74||
dṛṣṭārthatvādavitathaṁ niṣkleśatvādanākulam |
gamakaṁ suprayuktatvāt trikalyāṇaṁ hi te vacaḥ || 75||
manāṁsi tāvacchrotṝṇāṁ harantyādau vacāṁsi te|
tato vimṛśyamānāni rajāṁsi ca tamāṁsi ca || 76||
āśvāsanaṁ vyasanināṁ trāsanaṁ ca pramādinām |
saṁvejanaṁ ca sukhināṁ yogavāhi vacastava || 77||
viduṣāṁ prītijananaṁ madhyānāṁ buddhivardhanam |
timiraghnaṁ ca mandānāṁ sārvajanyamidaṁ vacaḥ || 78||
apakarṣati dṛṣṭibhyo nirvāṇamupakarṣati|
doṣān niṣkarṣati guṇān vākyaṁ te'bhipravarṣati || 79||
sarvatrāvyāhatā buddhiḥ sarvatropasthitā smṛtiḥ |
avandhyaṁ tena sarvatra sarvaṁ vyākaraṇaṁ tava || 80||
yannādeśe na cākāle naivāpātre pravartase |
vīryaṁ samyagivārabdhaṁ tenāmoghaṁ vacastava || 81||
vacanastavo nāma saptamaḥ paricchedaḥ |
8 śāsanastavaḥ
ekāyanaṁ sukhopāyaṁ svanuvandhi niratyayam |
ādimadhyāntakalyāṇaṁ tava nānyasya śāsanam || 82||
evamekāntakāntaṁ te dṛṣṭirāgeṇa bāliśāḥ |
mataṁ yadi vigarhanti nāsti dṛṣṭisamo ripuḥ|| 83||
anavabhuṅkthā yadasyārthe jagato vyasanaṁ bahu|
tat saṁsmṛtya virupe'pi stheyaṁ te śāsane bhavet|| 84||
prāgeva hitakartuśca hitavaktuśca śāsanam |
kathaṁ na nāma kāryaṁ syādādīptaśirasāpi te || 85||
bhujiṣyatā bodhisukhaṁ tvadguṇāpacitiḥ śamaḥ |
prāpyate tvanmatāt sarvamidaṁ bhadracatuṣṭayam || 86||
trāsanaṁ sarvatīrthyānāṁ namucerupatāpanam |
āśvāsanaṁ nṛdevānāṁ tavedaṁ vīra śāsanam || 87||
traidhātukamahābhaumamasaṅgamanavagraham |
śāsanena tavākrāntamantakasyāpi śāsanam || 88||
tvacchāsananayajño hi tiṣṭhet kalpamapīcchayā|
prayāti tatra tu svairī yatra mṛtyoragocaraḥ || 89||
āgamasyārthacintāyā bhāvanopāsanasya ca|
kālatrayavibhāgo'sti nānyatra tava śāsanāt || 90||
evaṁ kalyāṇakalitaṁ tadevamṛṣipuṅgava|
śāsanaṁ nādriyante yat kiṁ vaiśasataraṁ tataḥ || 91||
śāsanastavo nāmāṣṭamaḥ paricchedaḥ |
9 praṇidhistavaḥ
śravaṇaṁ tarpayati te prasādayati darśanam |
vacanaṁ hlādayati te vimocayati śāsanam || 92||
prasūtirharṣayati te vṛddhirnandayati prajñāḥ|
pravṛttiranugṛhṇāti nivṛttirupahanti ca || 93||
kīrtanaṁ kilbiṣaharaṁ smaraṇaṁ te pramodanam|
anveṣaṇaṁ matikaraṁ parijñānaṁ viśodhanam || 94||
śrīkaraṁ te'bhigamanaṁ sevanaṁ dhīkaraṁ param |
bhajanaṁ nirbhayakaraṁ śaṁkaraṁ paryupāsanam || 95||
śīlopasampadā śuddhaḥ prasanno dhyānasampadā |
tvaṁ prajñāsampadā'kṣobhyo hradaḥ puṇyamayo mahān || 96||
rupaṁ draṣṭavyaratnaṁ te śravyaratnaṁ subhāṣitam |
dharmo vicāraṇāratnaṁ guṇaratnākaro hyasi|| 97||
tvamoghairuhyamānānāṁ dvīpastrāṇaṁ kṣatātmanām |
śaraṇaṁ bhavabhīruṇāṁ mumukṣūṇāṁ parāyaṇam || 98||
satpātraṁ śuddhavṛttatvāt satkṣetraṁ phalasampadā |
sanmitraṁ hitakāritvāt sarvaprāṇabhṛtāmasi || 99||
priyastvamupakāritvāt suratatvānmanoharaḥ |
ekāntakāntaḥ saumyatvāt sarvairbahumato guṇaiḥ || 100||
hṛdyo'si niravadyatvādramyo vāgarupasauṣṭhavāt |
dhanyaḥ sarvārthasiddhatvānmāṅgalyo guṇasaṁśrayāt || 101||
praṇidhistavo nāma navamaḥ paricchedaḥ |
10 mārgāvatārastavaḥ
sthāyināṁ tvaṁ parikṣeptā viniyantāpahariṇām |
samādhātā vijihmānāṁ prerako mandagāminām || 102||
niyoktā dhuri dāntānāṁ khaṭuṅkānāmupekṣakaḥ|
ato'si naradamyānāṁ satsārathiranuttaraḥ || 103||
āpanneṣvanukampā te prasvastheṣvarthakāmatā |
vyasanastheṣu kāruṇyaṁ sarveṣu hitakāmatā || 104||
viruddheṣvapi vātsalyaṁ pravṛttiḥ patiteṣvapi |
raudreṣvapi kṛpālutvaṁ kā nāmeyaṁ tavāryatā || 105||
gurutvamupakāritvānmātāpitroryadīṣyate |
kedānīmastu gurutā tvayyatyantopakāriṇi || 106||
svakāryanirapekṣāṇāṁ viruddhānāmivātmanām |
tvaṁ prapātataṭasthānāṁ prākāratvamupāgataḥ || 107||
lokadvayopakārāya lokātikramaṇāya ca |
tamobhūteṣu lokeṣu prajñālokaḥ kṛtastvayā || 108||
bhinnā devamanuṣyāṇāmupabhogeṣu vṛttayaḥ |
dharmasambhogasāmānyāttvayyasambhedamāgatāḥ|| 109||
upapattivayovarṇadeśakālaniratyayam |
tvayā hi bhagavan dharmasarvātithyamidaṁ kṛtam || 110||
avismitān vismitavatspṛhayanto gataspṛhān |
upāsate prāñjalayaḥ śrāvakānapi te surāḥ || 111||
aho saṁsāramaṇḍasya buddhotpādasya dīptatā |
mānuṣyaṁ yatra devānāṁ spṛhaṇīyatvamāgatam || 112||
mārgāvatārastavo nāma daśamaḥ paricchedaḥ|
11 duṣkarastavaḥ
khedaḥ śamasukhajyānirasajjanasamāgamaḥ |
dvandvānyākīrṇatā ceti doṣān guṇavadudvahan || 113||
jagaddhitārthaṁ ghaṭase yadasaṅgeta cetasā |
kā nāmāsau bhagavati buddhānāṁ buddhadharmatā || 114||
kadannānyapi bhuktāni kvacitkṣudadhivāsitā |
panthāno viṣamāḥ kṣuṇṇāḥ suptaṁ gokaṇṭakeṣvapi|| 115||
prāptāḥ kṣepāvṛtāḥ sevā veṣabhāṣāntaraṁ kṛtam |
nātha vaineyavātsalyāt prabhuṇāpi satā tvayā || 116||
prabhūtamapi te nātha sadā nātmani vidyate |
vaktavya iva sarvairhi svairaṁ svārthe niyujyase|| 117||
yena kena cideva tvaṁ yatra tatra yathā tathā |
coditaḥ svāṁ pratipadaṁ kalyāṇīṁ nātivartase|| 118||
nopakārapare'pyevamupakāraparo janaḥ |
apakārapare'pi tvamupakāraparo yathā || 119||
ahitāvahite śatrau tvaṁ hitāvahitaḥ suhṛt|
doṣānveṣaṇanitye'pi guṇānveṣaṇatatparaḥ|| 120||
yato nimantraṇaṁ te'bhūt saviṣaṁ sahutāśanam |
tatrābhūdabhisaṁyānaṁ sadayaṁ sāmṛtaṁ ca te || 121||
akroṣṭāro jitāḥ kṣāntyā drugdhāḥ svastyayanena ca |
satyena cāpavaktārastvayā maitryā jighāṁsavaḥ || 122||
anādikālaprahatā bahṛyaḥ prakṛtayo nṛṇām |
tvayā vibhāvitāpāyāḥ kṣaṇena parivartitāḥ || 123||
duṣkarastavo nāmaikādaśaḥ paricchedaḥ |
12 kauśalastavaḥ
yatsauratyaṁ gatāstīkṣṇāḥ kadaryāśca vadānyatām |
krurāḥ peśalatāṁ yātāstat tavopāyakauśalam || 124||
indriyopaśamo nande mānastabdhe ca saṁnatiḥ |
kṣamitvaṁ cāṅgulīmāle kaṁ na vismayamānayet|| 125||
bahavastṛṇaśayyāsu hitvā śayyāṁ hiraṇmayīm |
aśerata sukhaṁ dhīrāstṛptā dharmarasasya te || 126||
pṛṣṭenāpi kvacinnoktamupetyāpi kathā kṛtā |
tarṣayitvā paratroktaṁ kālāśayavidā tvayā|| 127||
pūrvaṁ dānakathādyābhiścetasyutpādya sauṣṭhavam |
tato dharmo gatamale vastre raṅga ivārpitaḥ || 128||
na so'styupāyaḥ śaktirvā yena na vyāyataṁ tava|
ghorāt saṁsārapātālāduddhartṛṁ kṛpaṇaṁ jagat || 129||
bahūni bahurupāṇi vacāṁsi caritāni ca |
vineyāśayabhedena tatra tatra gatāni te || 130||
viśuddhānyaviruddhāni pūjitānyarcitāni ca|
sarvāṇyeva nṛdevānāṁ hitāni mahitāni ca|| 131||
na hi vaktuṁ ca kartuṁ ca bahu sādhu ca śakyate |
anyathānanyathāvādin dṛṣṭaṁ tadubhayaṁ tvayi|| 132||
kevalātmaviśuddhayaiva tvayā pūtaṁ jagadbhavet|
yasmānnaivaṁvidhaṁ kṣetraṁ triṣu lokeṣu vidyate || 133||
prāgevātyantanaṣṭānāmanādau bhavasaṁkaṭe |
hitāya sarvasattvānāṁ yastvamevaṁ samudyataḥ || 134||
kauśalastavo nāma dvādaśaḥ paricchedaḥ |
13 ānṛṇyastavaḥ
na tāṁ pratipadaṁ vedmi syādyayāpacitistava|
api ye parinirvānti te'pi te nānṛṇā janāḥ || 135||
tava te'vasthitā dharme svārthameva tu kurvate |
yaḥ śramastannimittaṁ tu tava kā tasya niṣkṛtiḥ || 136||
tvaṁ hi jāgarṣi suptānāṁ saṁtānānyavalokayan |
apramattaḥ pramattānāṁ sattvānāṁ bhadrabāndhavaḥ || 137||
kleśānāṁ vadha ākhyāto māramāyā vighāṭitā |
uktaṁ saṁsāradaurātmyamabhayā digvidarśitā || 138||
kimanyadarthakāmena sattvānāṁ karuṇāyatā |
karaṇīyaṁ bhaved yatra na dattānunayo bhavān || 139||
yadi saṁcāriṇo dharmāḥ syurime niyataṁ tvayā |
devadattamupādāya sarvatra syurniveśitāḥ || 140||
ata eva jagannātha nehānyo'nyasya kārakaḥ|
iti tvamuktavān bhūtaṁ jagat saṁjñāpayanniva|| 141||
cirāya bhuvi saddharmaṁ prerya lokānukampayā |
bahūnutpādya sacchiṣyāṁstrailokyānugrahakṣamān || 142||
sākṣādvineyavargīyān subhadrāntān vinīya ca|
ṛṇaśeṣaṁ kimadyāpi sattveṣu yadabhūt tava|| 143||
yastvaṁ samādhivajreṇa tilaśo'sthīni cūrṇayan |
atiduṣkarakāritvamante'pi na vimuktavān || 144||
parārthāveva me dharmarupakāyāviti tvayā |
duṣkuhasyāsya lokasya nirvāṇe'pi nidarśitam || 145||
tathāhi satsu saṁkrāmya dharmakāyamaśeṣataḥ |
tilaśo rupakāyaṁ ca bhittvāsi parinirvṛtaḥ || 146||
aho sthitiraho vṛttamaho rupamaho guṇāḥ|
na nāma buddhadharmāṇāmasti kiñcidanadbhutam || 147||
upakāriṇi cakṣuṣye śāntavākkāyakarmaṇi |
tvayyapi pratihanyante paśya mohasya raudratām || 148||
puṇyodadhiṁ ratnanidhiṁ dharmarāśiṁ guṇākaram |
ye tvāṁ sattvā namasyanti tebhyo'pi sukṛtaṁ namaḥ || 149||
akṣayāste guṇā nātha śaktistu kṣayiṇī mama|
ataḥ prasaṅgabhīrutvāt sthīyate na vitṛptitaḥ || 150||
aprameyamasaṁkhyeyamacintyamanidarśanam|
svayamevātmanā''tmānaṁ tvameva jñātumarhasi || 151||
na te guṇāṁśāvayavo'pi kīrtitaḥ
parā ca nastuṣṭiravasthitā hṛdi |
akarśanenaiva mahāhradāmbhasāṁ
janasya tarṣāḥ praśamaṁ vrajanti ha || 152||
phalodayenāsya śubhasya karmaṇo
muniprasādapratibhodbhavasya me|
asadvitarkākulamāruteritaṁ
prayātu cittaṁ jagatāṁ vidheyatām || 153||
ānṛṇyastavo nāma trayodaśamaḥ paricchedaḥ |
adhyardhaśatakaṁ samāptam| kṛtirācāryamātṛceṭasya||
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%B0%E0%A5%8D%E0%A4%A7%E0%A4%B6%E0%A4%A4%E0%A4%95%E0%A4%82-%E0%A4%A8%E0%A4%BE%E0%A4%AE-%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.117.8.41 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập