The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Con tôi, tài sản tôi; người ngu sinh ưu não. Tự ta ta không có, con đâu tài sản đâu?Kinh Pháp Cú (Kệ số 62)
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Người nhiều lòng tham giống như cầm đuốc đi ngược gió, thế nào cũng bị lửa táp vào tay. Kinh Bốn mươi hai chương
Như bông hoa tươi đẹp, có sắc lại thêm hương; cũng vậy, lời khéo nói, có làm, có kết quả.Kinh Pháp cú (Kệ số 52)
Ý dẫn đầu các pháp, ý làm chủ, ý tạo; nếu với ý ô nhiễm, nói lên hay hành động, khổ não bước theo sau, như xe, chân vật kéo.Kinh Pháp Cú (Kệ số 1)
Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình. Kinh Pháp cú
Dầu giữa bãi chiến trường, thắng ngàn ngàn quân địch, không bằng tự thắng mình, thật chiến thắng tối thượng.Kinh Pháp cú (Kệ số 103)
Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Abhisamayālaṇkāraloka »»
abhisamayālaṅkārālokaḥ |
om namaḥ sarvajñāya |
yā sarvajñatayā nayatyupaśamaṁ śāntaiṣiṇaḥ śrāvakān |
yā mārgajñatayā jagaḍdhitakṛtāṁ lokārthasaṁpādikā ||
sarvākāramidaṁ vadanti munayo viśvaṁ yayā saṅgatāḥ |
tasmai śrāvakabodhisattvagaṇiṇo buḍdhasya mātre namaḥ ||1||
māyārūpasamānabhāvaviduṣāṁ muktiṁ parāṁ yoginām |
saṁsārodaravartidoṣanicaye saṁmurcchitān dehinaḥ ||
maitreyeṇa dayāvatā bhagavatā netuṁ svayaṁ sarvathā |
prajñāpāramitānaye sphuṭatarā ṭīkā kṛtā kārikā ||2||
bhāṣyaṁ tattvaviniścaye racitavān prajñāvatāmagraṇī |
āryāsaṅga iti prabhāsvarayaśāstatkartṛsāmarthyataḥ ||
bhāvābhāvavibhāgapakṣanipuṇajñānābhimānonnataḥ |
ācāryo vasubandhurarthakathane prāptāspadaḥ paddhatau ||3||
yogābhyāsapadārthatattvamathanāllokottarajñānino |
jātastvāryavimuktisenasudhiyo yatno mahān vṛttitaḥ ||
ekāntotthavipakṣadṛṣṭiśamane śāstrāmbudhau buddhavān |
yo loke sa vimuktisenavacasā khyāto'paro vārttike ||4||
vaktuṁ tatra na madvidhāḥ kṣatadhiyo'pūrvaṁ kathaṁcitkṣamāḥ |
saṁkṣuṇo hi budhauttamairaharahaḥ ko'sau na vastukramaḥ ||
jñānāvāhakadharmatattvaviṣaye jātābhilāṣā vayam |
vyākhyāṁ tena parāṁ sadarthaviṣayāṁ kartuṁ samabhyudyatāḥ ||5||
evamityādi | sarvatraiva hyarthasaṁśayena sarveṣāṁ sambandhābhidheyaprayojanaprayojanāvasāyapūrvikā pravṛttiriti sambandhādīni prajñāpāramitāyāṁ vācyāni | tathā hi yadi sambandhābhidheyamasyā na kathyeta,tadonmattādivākyavadasambandhamanarthakañcetyāśaṅkayā na kaścitpravartetāpi śrotumiti sambandhābhidheyamasyāmavaśyaṁ vacanīyam | tathā satyapi sambandhābhidheye niṣpāditakriye karmaṇyaviśeṣābhidhāyi sādhanamityādi-sādhananyāyamatipatatīti nyāyātsūtrāntarāsaṅgṛhītaviśiṣṭapravṛttyaṅgaprayojanarahitaṁ prajñāpāramitāsūtraratnaṁ śraddhānusāriṇo'pi śrotumapi nādriyanta ityādāvasādhāraṇaṁ kriyāphalaṁ sūtre pravṛttikāmānāṁ pravṛttaye tadgatameva prayojanaṁ vācyaṁ nānyagatamanyathā hyasaṅgatābhidhānaṁ syāt | sūtre hi paraṁ pravartayituṁ sūtrādau prayojanamabhidhīyate na vyasanitayā | kathañca punaḥ prayojanavākyopadeśātsūtre pravartito bhavati | yadi tadgatameva prayojanamabhidhīyate nānyagatam | na hyanyadīyaprayojanābhidhānādanyatra kasyacit pravṛttirbhavet | sūtraṁ ca viśiṣṭārthapratipādanaparaṁ vacanamucyate nābhidheyamātraṁ nāpi śabdamātramarthapratipādanasāmarthyaśūnyamato nābhidheyādigatamabhidhānīyam |
na tu kriyārūpaṁ prayojanam | tathā hi sarvavākyānāṁ svārthābhidheyapratipādanalakṣaṇakriyā sādhāraṇā | sā cātipratītatayā prayojanatvena nopādānamarhati | tasyāṁ śāstrasya vyabhicārābhāvāt | anabhidheyatvāśaṅkāvyudāsārthamupadarśanīyeti cet | na,abhidheyakathanādeva tadāśaṅkāyā vyudastatvāt | nāpyabhidheyaviśeṣapratipipādayiṣayā tadupādānam | abhidheyaviśeṣapratipādanādeva tasyāḥ pratipāditatvāt |
tasya ca kriyāphalasya phalaṁ prayojanamupadarśanīyam | tena vinā kriyāphalamātreṇa sūtre pravṛttyasaṁbhavāt | tathā hyabhimatapradhānaphalārthī prekṣāvāṁstadupāye pravarteta,kāraṇamantareṇa kāryasyāyogāt | avikalārogyasādhanānuṣṭhānenārogyaprāptivadupāyo jñāto'bhyasyamānaḥ svopeyaphaladāyaka ityupāyāvagamāya sūtre pravṛttistasmātpravṛttyaṅgaprādhānyena prayojanamevāvaśyaṁ darśanīyam | taccopāyabhūtasambandhādiśūnyena granthenāśakyaṁ darśayitumiti sūtrasya prayojanaprayojanopāyatāsaṁdarśanārthaṁ sambandhādikathanam | tacca |
prayojanaprayojanam ||
sambandhānuguṇopāyaṁ puruṣārthābhidhāyakam |
parīkṣādhikṛtaṁ vākyamato'nadhikṛtaṁ param ||
iti nyāyāt saṁbandhānuguṇopāyamupadarśanīyam | na punaraśakyaṁ tatsādhanānuṣṭhānamanyathā jvaraharatakṣakacūḍāratnālaṅkārārthamiva na pravarteta kaścit |
anavasthāpi naivam | tathāhyabhimatārthaparisamāptyā puruṣasyākāṅkṣāvicchedādato nāparamūrdhvaṁ prayojanaṁ mṛgyamiti ko'sya saṁbandhādiḥ | tatrocyate | saṁbandhastāvanna prayojanātpṛthagupadarśanīyaḥ | niṣphalatvāt | sa hi nāma pṛthagupādānamarhati yo yasminnabhihite'pi na gamyate | yathābhidheyādyanyatarābhidhāne netarāvagatirbhavati | na ca sambhavo'sti prayojane'bhihite,saṁbandho nābhihita iti | tathā hi saṁpradarśyamānaḥ śāstraprayojanayoḥ sādhyasādhanabhāvalakṣaṇa upadarśanīyo,nānyo guruparvakriyādilakṣaṇastasyārthipravṛtteranaṅgatvāt | sa ca sādhyasādhanabhāvaḥ prayojanābhidhānādeva darśitaḥ ||
tathā hīdamasya prayojanamiti darśayatā darśitaṁ bhavatīdamasya sādhanamiti | na hi yo yanna sādhayati tattasya prayojanaṁ bhavatyatiprasaṅgāditi sāmarthyalabhyatvena nāsau prayojanābhidhānātpṛthagabhidhānīyaḥ | dharmapravicayārthaṁ sarvavastusaṅgraho'bhidheya ityekaḥ | vipakṣaprahāṇāya samastapratipakṣo nirdeśya ityaparaḥ | niravaśeṣajñeyaparijñānāyāśeṣākāraḥ kathanīya ityanyaḥ | tadetatrayamasat | tathā hi prathame pakṣe,samastavastusaṅgrahe,na hi tadastīha prajñāpāramitāyāmapūrvaṁ vastujātaṁ yanna skandhadhātvāyatananirdeśenābhidharmapiṭakādau saṅgṛhītamiti punaruktatādoṣaḥ ||
dvitīye sarvapratipakṣasaṅgraha eva,kasyacidvipakṣavastuno'saṅgrahātpratipakṣatayā śrāvakamārgādayo bhāvayitavyā ityabhidhāne'pi na jñāyate kasya pratipakṣeṇeti pratiniyatavipakṣapratipakṣapratipatterabhāvādapratipattidoṣaḥ | tṛtīye'pyaśeṣākārasaṅgrahe vikalpadvayaṁ,kiṁ vastuno'vyatirikta ākāra uta vyatirikta iti | yadyādyo vikalpastadā vastvevākāravyājena saṅgṛhītamiti vastusaṅgrahabhāvī doṣaḥ samāpatati | atha dvitīyastadā vikalpanirmitanirvastukākāramātrasya saṅgrahātpāramparyeṇāpi kvacidvastunyapravṛtterbhāvyamāno'pyasāvākāro na puruṣārthe yujyata iti puruṣārthopayujyamānārthānabhidhānādakathanadoṣaḥ |
tasmādyathoktārthatritayasaṅgraheṇa pratyekapakṣabhāvidoṣānupapattyā śrāvakapratyekabuddhabodhisattvatathāgatādhigamasaṅgṛhīto'viparītaḥ sarvākārajñatādyaṣṭābhisamayakramo'bhyudayanaiḥśreyasadharmāvāhakaḥ samasto mārgo vividhaiḥ prātihāryaiḥ sakalajanānuśāsakena bhagavatā mahākaruṇāmayena prajñāpāramitāyāṁ deśita ityabhidheyaḥ | yathoktamabhidheyamāryaśatasāhasrikāprajñāpāramitādisūtrārthaṁ bodhicittāvavādādipratipattirūpamaṣṭāvasthābhedabhinnaṁ sarve saṁkṣiptarucayaḥ sattvāḥ sukhena saṁkṣepataḥ pratipadyantāmityaṣṭasāhasrikāṁ bhagavatīṁ bhagavān deśitavān | ataḥ pratipādya santānagataḥ saṁkṣepataḥ samastārthasukhāvabodho'sādhāraṇamiti kriyāphalaṁ prayojanam | yathoktamabhidheyaṁ sarvākārajñatādimārgamanādibhavabhāvibhāvābhiniveśaviṣadūṣitāśayairanabhyastasamastabhāvanairātmyabhāvanairhariharahiraṇyagarbhādibhiranadhigataṁ prajñāpāramitāśravaṇāt sukhena śrotreṇa jñānenāvadhārya,paṭutarānubhavāhitavāsanāprabhavasmaraṇapratyaye samāropya,cintāmayena niścitya,bhāvanāmayena bhāvayan |
tasmādbhūtamabhūtaṁ vā yadyadevābhibhāvyate |
bhāvanāpariniṣpattau tatsphuṭā'kalpadhīphalam ||
iti nyāyāt saṁvṛtiparamārthasatyāśrayeṇa dānādiśubhasañcayavān svāparārthasaṁpatsampādanāhitamiti nirvedhabhāgīyādyadhigamakrameṇa sarvaprākāraṁ sākṣātkuryādityanuguṇopāyaṁ kriyāphalasya phalaṁ prayojanam | tathācoktamabhisamayālaṅkāre |
sarvākārajñatāmārgaḥ śāsitā yo'tra deśitaḥ |
dhīmanto vīkṣiṣīraṁstamanālīḍhaṁ parairiti ||2||
smṛtau cādhāya sūtrārthaṁ dharmacaryām daśātmikām |
sukhena pratipatsīrannityāraṁbhaprayojanam ||3||iti
tathāgataguhyanirdeśādhikāreṇa sarvathā bhādrakalpikasarvatathāgatānāṁ rūpakāyasaddharmakāyarakṣāyāṁ kṛtādhikāratvādvajrapāṇyabhiṣekādau pratyarpitaśāsanatvāccānyeṣāṁ viśeṣavacanābhāvādaḍakavatīnivāsī daśabhūmīśvaro mahāvajradharaḥ sarvalokānugrahāya prajñāpāramitāsūtraratnasaṅgītiṁ pratyadhīṣṭavantamāryamaitreyādimahābodhisattvagaṇamevamityādyāheti pūrvācāryāḥ | anye tvatraiva parīndanāparivarte yatheyaṁ jambudvīpe prajñāpāramitā pracariṣyatītyādinā pratyarpitaprajñāpāramitātvādāryānandaḥ saṅgītikāra iti manyante | tatraivamiti niścayārthābhidhāyinā svānurūpajñānāvadhāritanikhilasūtrārthasyopadarśanapareṇaivametadityaviparītatvamāha | mayetyātmavacanena bhagavataḥ sakāśātsākṣācchravaṇaṁ śrutamiti śrotavijñānenānubhavavacasā ca tathāgatādṛte'nyasyaivaṁbhūtasamastadharmādhigamasāmarthyavaikalyādadhigamābhāvaḥ | etacca padatrayaṁ bhagavadvacanādeva sūtrārambhe nirdiṣṭam | tathā hi bhagavati parinirvṛtte nānārthādhimuktiprabhāvitatvādduranubodhabuddhatvāvāhakasaugatavacanaprasarasyārthādhigamābhāve kathaṁ kaiścitsaṅgītiḥ kriyata iti vineyajanasaṁdehāpanayanakāribhistathāgatādhiṣṭhānādhiṣṭhitaiḥ śrāvakādibhiḥ kathaṁ bhagavannanāgate kāle dharmaḥ saṅgītavya iti pṛṣṭena bhagavatā kṛrtāviparītasākṣācchravaṇenānadhigatārthenāpi dharmasaṅgītau kriyamāṇāyānna doṣa ityabhiprāyeṇoktaṁ dharmasaṅgītisūtre | "evaṁ mayā śrutamiti kṛtvā bhikṣavo mama dharmaḥ saṅgītavya tathā saṁbandhānupūrvī pratipādyetyādi"| ato'pi vacanāddeśakālādivacanam | tathā śakro devānāmindro bhagavantametadavocadityādivacanaṁ ca bhagavadanujñayaiva saṅgītakartṛbhiḥ kṛtamiti nābuddhavacanatvaprasaṅgastathā ca buddhavacanenābuddhavacanaṁ prakṣeptavyamityayamapi doṣo dūrata eva kṛtānavakāśo'taśca yathaiva śrutaṁ tathaiva
saṅgītamityupapannam | evaṁ ca kṛtvā yatkaiścidevaṁ mama deśitamiti vaktavye,kasmādevaṁ mayā śrutamityabhihitamiti codyaṁ kṛtvā bhagavaddeśanānupapatterityādiyuktyantaraṁ varṇitaṁ tannitarāṁ na rājata iti pratipāditam | nanvācāryānandenoktaṁ
"pradeśāntare santi bhagavatā sūtrāṇi matsamakṣaṁ bhāṣitāni | santi devaloke bhāṣitāni | santi paramparābhyāgatāni yāni mayaivaṁśrutikayodgṛhītānī"ti | tāni ca sarvāṇyadhikṛtya "brūhi tvaṁ,mahāprajña,brūhi tvaṁ,sugatātmaja,dharmacakrapravartanasūtraṁ bhagavatā kutra bhāṣitami"ti mahākāśyapavacanāvasāne buddhaguṇānusmaraṇadravīkṛtacittasantānaḥ sāśrudurdinavadano vyāpinā svareṇāryānanda "evaṁ mayā śrutami"tyāha | tatkathaṁ mayetyātmavācakena sākṣācchravaṇamiti?| naiṣa doṣo,yatastathāgatādhiṣṭhānadeśanāyāṁ taddeśanāvattatsāmarthyenānyataḥ śravane'pi bhagavata eva sakāśācchravaṇam | anyato vā śrutvā dharmadharāgratvādarthanirṇayaṁ prati bhagavāṁstena pṛṣṭo'to'rthanirṇayavaśādbhagavata eva sakāśācchrutiriti kṛtvā mayetyāha | yattūktaṁ yannvahaṁ sarvamevaṁśrutikayoddiśeyamiti tadgranthamadhikṛtyeti na doṣaḥ | evamupodghātaṁ kṛtvedānīṁ kadā kutaḥ kutra kaiḥ sahaivaṁ sūtraratnaṁ tvayā śrutamiti praśnānātmaprāmāṇyapratipādanāya visarjayan | deśakālaparṣaddeśakasāmagrī hi deśanayāḥ kāraṇamiti nidānamāha | ekasmin samaye śrutamekasmin kāla iti pūrveṇa sambandhaḥ | etena sarvakālamevaṁvidhacintāratnarājasamasūtropalambhābhāvātkadācitkattvāpadarśanena durlabhatvamasyākhyātam | yadvaikasmin kāle mayedaṁ sūtraratnaṁ śrutamanyadā'nyaditi vakroktyā svagataṁ bāhuśrutyaṁ sattvārthaṁ pratikāruṇikavaidyarājanyāyenāha saṅgītikāraḥ | athavaikasmin kṣaṇe sarvaṁ śrutamityarthaḥ | svapne devatādyādhipatyādalpīyasāpi kālena varṣaśatādyupalambhavadbhagavadādhipatyānnikhilasūtrārthāvabhāsinaḥ samanantarapratyayamanovijñānaprabhavaśrotavijñānasyaikasmin kṣaṇe samudbhavā | anenātmanaḥ pramāṇapuruṣatāmāha | yatkiñcinmama śrotavyaṁ tatsarvamekasmin kṣaṇe mayā śrūyate'cintyavimokṣamukhalābhitvānna ca vismaryata iti | ata eva saṅgītikārasya paścātkrameṇa pravṛttāyāṁ deśanāyāmanyavineyajanavargānugrahārthamantarā sadā samādhānāsambhavena kathañcidavyākṛtasya viṣayāntarāvalambinaścetasaḥ sambhave'pi nāvikale sūtre saṅgītiruttarakālaṁ virudhyate | tathāgatādhipatyena sampūrṇanirbhāsavataḥ pratyayasyādāvevopajātatvāt | punastvasau śṛṇotyatṛptatayā dharmaśravaṇāmṛtarasena | pariśiṣṭasyāpi vineyarāśeḥ kimevannabhavatīti cet | bhavatyeva sāgaranāgarājaparipṛcchānusāreṇa pariśuddhabodhisattvagaṇasya na tu sarveṣāṁ viśiṣṭabhavyatāvaikalyena tathāvidhadhāraṇaśaktyabhāvāt | kathaṁ punarayamekatra deśanāyāṁ vibhāga iti cet | deśanā hīyaṁ saṁvṛtyā varṇapadanirbhāsijñānātmikaiva | sā yathāvalaṁ sakṛtkrameṇa vā jāyata iti na doṣaḥ | athavā
deśāntaravineyārthaṁ tatsthānāṁ tarpaṇāya ca |
śrāvakānekavāsārthamanāsaktiṁ ca darśayet ||
deśānāṁ caityabhāvārthaṁ puṇyārthañcaiva dehinām |
ityādijñāpanārthañca buddhaścarati cārikām || iti ||
parahitapravaṇamatitvenaikasmin samaye gṛdhrakūṭe viharati smetyuttareṇa padena saṁbadhyate'nyadānyatra viharaṇāt |
kleśakarma tathā janma kleśajñeyāvṛtī tathā |
yena vaipakṣikā bhagnāsteneha bhagavān smṛtaḥ ||
ityarthoktyā nairuktavidhānena kleśādikaṁ bhagnavāniti bhagavān | athavā |
aiśvaryasya samagrasya rūpasya yaśasaḥ śriyaḥ |
jñānasyātha prayatnasya ṣaṇāṁ bhaga iti śrutiḥ ||
so'syāstīti samagraiśvaryādimān bhagavān viharati smeti saṁbandhaḥ | rājagṛhe'nvarthasaṁjñake prasiddhasthānaviśeṣe yastathāgatairjīnajananīdeśanāṁ pratyabhisambodhisthānavadbodhisattvādimahāsannipātabhārodvahanāsamarthānyadeśatvenābhikāṅkṣito nānāratnanikaro gṛdhrakūṭaḥ puṇyakāmadevādīnāmaṣṭamyādiṣu parvasu yātrāṁ tanotīti nairuktavidhānātparvataḥ | tatra viharati sma | nānāprakārarddhiprātihāryeṇa
lokātikrāntātidrūtadharmadeśanādāvarjyadeśanāprātihāryeṇāśayānuśayaparijñānātparipācyānuśāsanīprātihāryeṇa yānatrayavineyasattvānāṁ viśeṣeṇa smaraṇādikāriṇāṁ mocanādabhimatamarthaṁ kurvan caturbhirīryāpathadeśanāsamāpattipratisaṁlayanavihāraiḥ kāyavākkarmadharmasattvālambanamanaḥsvabhāvairevaṁ vihṛtavān | nanu ca bhūtānadyatanaparokṣe kāle laṭaḥ smaśabdayoge vihito na cātra
kālaḥ saṅgītikārasya parokṣastatkathaṁ viharati smeti prayogaḥ | satyaṁ,kintu tadantaramaparokṣe cetyanyenāsya sādhutvam | yadi vā pūrvavyākaraṇānurodhādanyajanāpekṣayā vā parokṣopalakṣaṇatvādadoṣaḥ | tathāmantrayate smetyādivācyam | mahateti saṅkhyānuguṇamahattvayogāt | mahānubhavena bhikṣūṇāṁ traivācikena karmaṇā jñapticaturthenānāghātapañcamenaihibhikṣutvena copasampannānāṁ bhinnakleśānāṁ samūhena |
buddhadharmastathā saṅgho mārakoṭiśatairapi |
bhettuṁ na śakyate yasmāttasmāt saṅgho'bhidhīyate ||
iti saṅghena sārdhaṁ sahitaḥ parivṛto viharati smeti sambandhaḥ | tatra saṅkhyāmahattvamardhetyādināha | abhidheyārthaḥ sugamaḥ | saṅkhyāvacanantu śrāvakaparivārāṇāmānantyāt saṅkhyeyāvadhāraṇārtham | pūrvaṁ prabhūtārthasya samāsasaṅkhyāgrahaṇāvismaraṇāt sukhāvabodhārthaṁ bahuśravaṇagrahaṇabhīrūṇāṁ śrotrāvadhānārthamathavā parimāṇajñāpanārthamupāttam | guṇamahattvaṁ sarvairityādirāha | sarva evātra pūjādakṣiṇāguṇaprakarṣādyarhatayārhantaḥ | kṣīṇāśravā bhavāgrādāsaṁsāraṁ śravantīti kāmabhavāvidyāśravā yathāyogaṁ tatpratipakṣānāśravaśīlādiskandhalābhena yeṣāṁ te kṣīṇāśravāḥ | nirgataḥ kleśakarmajanmasaṁkleśākhyaḥ kleśo yeṣāṁ te niḥkleśāḥ | yathāsaṅkhyaṁ saṁprāptaśīlasamādhiprajñāvimuktiskandhaparipūribhirduścaritatṛṣṇādurdṛṣṭibhavabandhanavimuktyā samyagīryāpathābhijñāvikrīḍitadivyāryavihāralābhairyathākramaṁ svayaṁ te lokasya lokacittaṁ vaśībhūtam yeṣām | svayaṁ ca sarvabandhanavigamasvātantryādye vaśino bhūtāste vaśībhūtāḥ | tṛṣṇā'vidyāpakṣasarvakleśopakleśaprahāṇātsamādhisamāpattayaścetovimuktirarhanmārgajñānaṁ prajñāvimuktiriti kṛtvā tṛṣṇā'vidyāpakṣāṇāmabhāvena yathākramaṁ rāgavirāgādavidyāvirāgāccetaḥprajñāvimuktiratastallābhātsamāpattikleśāvaraṇavimuktyā sarvathobhayabhāgavimuktāḥ suvimuktacittāḥ suvimuktaprajñāḥ | śokaparidevādibhayānāmātmānuvādaparānubādadurgatijīvikādaṇḍāślokamaraṇabhayānāṁ lābhālābhādyaṣṭalokadharmopalepabhayasya
svādhigamaparipanthībhūtājñānasaṁśayamithyājñānabhayānāñcābhāvādyathākramaṁ duḥkhabhayalokadharmājñānāśaṁkāvigamānnirbhayatvenājāneyāḥ | traividyāditvaviśiṣṭadharmādhigamayogānmahāpradhānabhāvena mahānāgāḥ | śīlasamādhiprajñāparipūryā kṛtamavaśyakartavyaṁ sarvaduḥkhapramokṣādikṛtyam | kṛtañcānuṣaṅgikaṁ kartavyaṁ svecchāpratibaddhavṛttidhūtaguṇādikaṁ karaṇīyaṁ yaiste kṛtakṛtyāḥ kṛtakaraṇīyāḥ | duḥkhādyāryasatyacatuṣṭayādhigamādyathāsvaṁ parijñeyaprahātavyasākṣātkartavyabhāvayitavyānāmabhāvenāpahṛtāḥ sarvathāpanītāḥ skandhakleśapratijñodyogabhārā yaiste'pahṛtabhārāḥ | bhagavataḥ paścādanuprāpto hitāhitaprāptiparihāralakṣaṇo dvividhaḥ svako'rtho vidyāvidyādhigamaprahāṇābhyāṁ yaiste'nuprāptasvakārthāḥ | parisamantādyathāsambhavamāryamārgeṇa kṣīṇāni bhavena saha puruṣasaṁyojanātpratighādinavasaṁyojanāni yeṣāṁ te parikṣīṇabhāvasaṁyojanāḥ | samyagaviparītamāsamantājjñānamājñā tattvāvabodhastayā suṣṭhuvimuktaṁ sarvabandhanavisaṁyuktaṁ cittaṁ yeṣāṁ te samyagājñāsuvimuktacittāḥ | sarvatra cetasi navānupūrvavihārasamāpattilakṣaṇe svātantryādvaśinaste cetaḥparamapāramiṁ svagotrapraharṣaparyantagatiṁ prāptāśceti sarvacetovaśiparamapāramiprāptāḥ | atastairevaṁbhūtairbhikṣuśatairiti tṛtīyāntena sarvathā sambandhaḥ kāryaḥ | sarve'rhantaḥ,kutaḥ kṣīṇāśravatvāt | kṣīṇāśravāḥ niḥkleśatvādevaṁ yāvat samyagājñāsuvimuktacittāḥ | sarvacetovaśiparamapāramiprāptatvādevaṁ pūrvapūrvasyottarottaraṁ kāraṇamataḥ sarvapuruṣārthaparisamāptatvānnāparaṁ viśeṣaṇaṁ vācyamityeke | hatāritvādarhantaḥ prahīṇakleśāvaraṇatvāt | kṣīṇāśravāḥ punarāśravakṣayaprayāsātmakakleśābhāvānniḥkleśāḥ | tadevamebhiḥ padairdoṣātyantaprahāṇalakṣaṇaṁ guṇāmabhidhāyedānīṁ pratipakṣalakṣaṇaṁ guṇaṁ vaśībhūtairityādināha | abhijñādivaiśeṣikaguṇābhinirhārābhyāmaśaikṣaśamathavipaśyanābhyāṁ yogātrailokyānugrahakṣamatvena sattvārthadhuri niyoktuṁ bhagavatā vaśībhūtāḥ | sarvaprakāratṛṣṇādṛṣṭibandhanavimokṣādyathākramaṁ suvimuktacittāḥ suvimuktaprajñāḥ | akuṭilamṛjunā mārgeṇa yāvadgamyagamanādājāneyāḥ kleśasaṅgrāmavijayitvānmahānāgāḥ punarjetavyābhāvātkṛtakṛtyāḥ | yuktarūpakāryasampādanātkṛtakaraṇīyāḥ | paunarbhāvikaduḥkhānupārjanādapahṛtabhārāḥ | nirvāṇasākṣātkaraṇādanuprāptasvakārthāḥ | bhavahetusamudvātātparikṣīṇabhavasaṁyojanāḥ | darśanabhāvanāmārganiṣṭhotkarṣātsamyagājñāsuvimuktacittāḥ | vaiśeṣikābhijñādiguṇavaśitvasvagotrotkarṣagamanātsarvacetovaśiparamapāramitāprāptā iti tathaiva saṁbandhaḥ | pūrvapūrvasyottarottaraṁ kāraṇam | "viśeṣaṇaniṣṭhābhidhāne ca na punarviśeṣaṇaṁ vācyamato nāparyavasānadoṣa "iti vārttikakāraḥ | dharmadharāgratvādyathoktasaṁkhyāntargato'pi naivaṁguṇayukta ityāha ||
eketyādi | nityasya kāryakāraṇalakṣaṇavāsyavāsakabhāvānupapatteḥ śubhāśubhavāsanābhiḥ pūrṇo'nityastadanurūpāṁ gatiṁ cātigṛhṇātīti nairuktavidhānātprabandhatayā ekaḥ pudgalaḥ | yadutaśabdo nipāta upadarśanaparaḥ | ākāṅkṣitāyurbhavatvityāyuṣmān hitasukhapūjāvācakaḥ | sarvāgamadhāraṇabuddhopasthānena prāptaharṣatvādānandaḥ | taduktameṣa āyuṣmānāryānando deśanākāle śrota-āpannatvena yathoktaguṇavaikalyādenamekaṁ pudgalaṁ sthāpayitvā parityajyeti | parisamāptakāryatvena svahitaiṣitayā tathāgatādhiṣṭhānena sarvasampatteśca |
pañcādīnavavaikalyāratirāgābhighaṭṭataḥ |
lābhāditṛṣṇāpriyatā'nukampāgurugauravaiḥ ||
kautuhalādviśeṣārthamāpattyā ratnakāraṇāt |
caityādivandanārthaṁ ca bhikṣuścarati cārikāmiti ||
pañcadaśacārikākāraṇavaikalyātsvayaṁ na kvacid gacchanti kevalaṁ kṛtajñatādharmagauravādibhirbhagavato'ntike sadā viharantīti nijatvātsveyaṁ mahāśrāvakaparṣaduktā |
gaṁbhīrāmitasūtrāntaratnaśravaṇatṛṣṇayā |
lokadhātuṣvananteṣu bhramanti kṛtino yataḥ ||
tadyānabhāṣaṇādeva vahavaste samāgatāḥ |
tenaivāgamasūtreṣu na paṭhyante jinātmajāḥ || ityeke |
padaparamavistararucisattvānugrahārthaṁ deśitāryaśatasāhasrikā | sarvārthasaṅgraheṇa madhyarucivipañcitajñasattvānukampāyāryapañcaviṁśatisāhasrikā deśitā | tasyāśca sarvārthopasaṁhāreṇodghāṭitajñasaṁkṣiptarucisattvahitodayenāryāṣṭasāhasrikā bhāṣiteti | atastadanusāreṇa dṛṣṭadharmasaṁkṣiptarucibhikṣubhikṣuṇyupāsakopāsikāparṣat | tathā śuddhādhyāśayinaḥ sābhogānimittavihāriṇo'nābhogānimittavihāriṇo niyatacaryāpratipannāḥ samyagekajātipratibaddhāścetyevamaprameyamahābodhisattvaparṣadapi jñeyetyapare | tathā cāhācāryadiṅnāgaḥ |
itthamaṣṭasahasrīyamanyūnārthairyathoditaiḥ |
granthasaṁkṣepa iṣṭo'tra ta evārthā yathoditāḥ || iti ||
tathā tadanusāreṇaiva mandabhāgyānāṁ parivārādyabhāve daurmanasyanivṛttyarthamalpecchatānurāgārthaṁ ca svayaṁ bhagavān dharmāsanaṁ prajñāpya samāhitaireva gamyamidaṁ sūtraratnamiti darśayan vajraparyaṅkenātighāṭitatvādidoṣarahitenopaviśya,ṛjunā kāyena dharmacakramudrābandhapūrvakaṁ nāsāgradṛṣṭinyāsādekāgrāmabhimukhīṁ smṛtiṁ vidhāya sarvasamādhisaṅgrahātsamādhirājaṁ nāma samādhiṁ samāpādyotthitastato maitrīkaruṇānayanābhyāmimaṁ lokaṁ duḥkhārtamabhisamīkṣya mṛdumadhyādhimātrabhedena yathābhavyatayā ca sarvatragā buddhatvaparyavasānaphalā deśaneyamiti vineyavargaṁ bodhayan,yathāyogamaṅgapratyaṅgebhyaḥ sarvaromakūpebhyaḥ prakṛtiprabhāyāśca ṣaṣṭiraśmikoṭīniyutaśatasahasranirmāṇena daśasu dikṣu gaṅgānadīvālukopamāṁllokadhātūnavabhāsya sarvasattvāṁścānuttarasamyaksaṁbodhau niyatān kṛtvā jihvendriyeṇemaṁ trisāhasramahāsāhasralokadhātuṁ vyāpya tasmātsphuritānekaraśmisamūheṣu padmagarbhatathāgatādhiṣṭhānapūrvakaṁ ṣaṭpāramitāpratisaṁyuktadharmadeśanayā pūrvavatsattvārthakaraṇāttadarthijanasaṁnipātāya mātṛdeśanānimittamavyāhataṁ darśitavān | tadanu tathaivaṁ parṣachāradyādisarvabhayavigamāt,siṁhavijṛmbhitaṁ nāma samādhiṁ samāpādyāśuddhe sthāne saṁvṛtiparamārthasatyavibhāgākuśale ca śrotari[na]kathanīyā jīnajananīti dharmabhānakānavabodhayaṁstādṛśamṛddhyābhisaṁskāramabhisaṁskṛtavān yenāṣṭādaśamahānimittapūrvakaṁ tathaiva sarvalokadhātusaṅgṛhītāṣṭākṣaṇavināśāt,sthānapariśodhanena tatra te sattvā devamanuṣyasabhāṁ gatā yāmupapadya jātismarāḥ prītipramodena svasvabuddhakṣetreṣūpasaṁkramaṇādipūrvakaṁ buddhān bhagavanto namanti sma | sarve ca sattvā vyapagatacakṣurādivaikalyadoṣā daśakuśalakarmapathasevinaścaturbrahmavihāraniratāstṛtīyadhyānasamāpannā iva sukhalābhino jīnajananīśravaṇayogyā bhūtvaivaṁrūpayā prajñayā samanvāgatā bhavanti sma | yadevamudānamudānayanti sma | sādhu damaḥ sādhu śamaḥ sādhu saṁyamaḥ sādhu cīrṇobrahmacaryāvāsaḥ |
sādhu prāṇibhūteṣvavihiṁseti dvividhaṁ samādhiprātihāryam | tadanu bhagavān prāptasamastajñeyādhipatyeneyaṁ prajñāpāramitā deśayituṁ śakyata iti kathayan vineyānāmādarotpādanāya pūrvavat sarvalokadhātūnabhibhūya prabhāvarṇaśrītejobhiryathākramaṁ sthānabhāsanatapanavirocanaṁ sarvaparvatānabhibhūya sumeruḥ parvatarāja iva kṛtavān | tathaivedṛśaireveyaṁ boddhuṁ deśayituṁ ca śakyate na mādṛśairiti yatnaṁ na kuryurvineyāstato manuṣyā eva sarvaṁ sampādayitumalamityutsāhasaṁjananārthametallokadhātusattvātmabhāvasamānamātmabhāvaṁ prākṛtamupadarśitavān | tato jātaprasādātiśayairdevamanuṣyairbhūtārthabhāvanābhyāsāt,kālāntareṇedṛśameva dharmādhigamaṁ paśyadbhirbhagavān puṣpādibhiḥ pūjitaḥ | yathā deyāḥ paribhujyante tathā supariṇamitavastuparibhogāccittaprasādena puṇyābhivṛddhau pramṛṣṭakāyāditayā prajñāsambhāro vineyānāṁ sukhenotpadyata ityanugrahārthaṁ tāni ca puṇyādīni trisāhastramahāsāhasralokadhātupramāṇasarvālaṅkāraśobhanakūṭāgārarūpeṇaitallokadhātoratīvaśobhākāreṇa svamūrdhni bhagavatādhiṣṭhitāni | tathāca tānyadhiṣṭhāya kṣapitāhammānavāsanānāmekābhilakṣyadharmadeśanāyāṁ daurmanasyādinā samyakpratipattivaikalyamiti pūrvavat sarvalokadhātusthasattvānāṁ purataḥ sarvarthodgrahaṇādyarthaṁ tathā sarvasattvasamatāpravṛttāvapyuttaratra yathābhavyatayā cirakṣiprādibhedena keṣāñcidadhigamavyākaraṇādāvanunayādyādhyāropapūrvakaṁ nāsmāsu cittānyathātvaṁ kāryamiti pradarśanārthaṁ sarvākāradharmadeśanāparaṁ samamātmabhāvaṁ pradarśitavān | sugatarāja iti dvividhamṛddhiprātihāryam | tadanu saṁkliṣṭalokadhātūtpādātsaṁbhavatprajñādiprakarṣatvācca sarvabuddhairna samāno'yaṁ bhagavāniti sarvākārajagadarthakaraṇāya mandadhījanāśaṅkāmapākurvan samānaprasthānasaṁbhāraparipūrṇabodhisattvānāṁ pratibuddhakṣetramanuttarasamyaksaṁbodhisaṁbhavātsarvabuddhaiḥ saha saṁbhāradharmakāyābhyāṁ jagataścārthacaryayā samatā sarvabuddhānānnāyurjātipramāṇata ityātmanastulyatāṁ kathayaṁstathā nānālokadhātūtpannakṛtapraṇidhānasvavineyabodhisattvānāmaviparītasamastapravacanaratnasūtradeśanayā saṁbhāraparipūraṇopāyopadeśārthaṁ tathā smitamakarodbhagavān yenānyonyaṁ sarvalokadhātusthasattvāḥ sarvathonmūlitātulyatvasaṁśayabījāḥ saparṣatsamūhānitaretaralokadhātavīyabuddhān bhagavantaḥ samupalabhya tulyatāṁ pratipannāḥ | tathā mahāvabhāsādinimittopālaṁbhapūrvakaṁ gurvāyattayā na sahasāgamanaṁ yuktamiti tadarthaṁ daśadiglokadhātavīyajinātmajāstān svasvatathāgatānupasaṁkramya padābhivaṁdanapuraḥsarā eva kalyāyamanubhāva iti praśnasya visarjanānantaraṁ praśaṁsāvākyaśravaṇena viditasvādhipatibhadrāśayāstādṛgvidhasaparivārabhagavaddarśanādyarthaṁ gamiṣyāmo vayaṁ bhagavanta ityālocya gṛhītasvādhipatidharmagauravapreṣitapūjārthanānāratnapadmavārttāsaṁdeśālpābadhātādiparipṛcchāvacanāḥ pañcakaṣāyotsādatvādasya lokadhātorapramādavihāriṇo bhaviṣyathetyanuśāsanīṁ pratigṛhyāntarālavartibuddhānāṁ pūjāmabhinivartayanto'parimitaparivārāḥ samāgamyānuṣṭhitapādavandanapūrvakapūjāprasarāḥ svasvasthānībhūya kathitasvasvatathāgatavārttāvacanāḥ padmāni niryātitavanta iti dvividhaṁ dharmāvabhāsanaprātihāryam | tadanu bhagavāṁstāni padmānyapariśuddhalokadhātūtpāde'pi taddoṣānupalepajñāpanāya saddharmapūjārthaṁ prahitānīti kṛtvā svasvadikṣu prakṣipya teṣu ca padmeṣu tathāgatādhiṣṭhānapūrvakajinajananīdeśanayānuttarasamyaksaṁbodhau sarvasattvān niyatīkartuṁ saddharmapūjāyāmupanāmya samāgataṁ yathābhavyaṁ mahābodhisattvādisaṁnipātamavagamyādimadhyāntakalyāṇatvādiyuktāṁ prajñāpāramitāṁ deśitavāniti nidānaṁ pratipattavyam | atra tūdghaṭitajñasaṁkṣiptarucisattvānugrahadeśanādhikārānnoktam | taduktaṁ yadā bhagavān rājagṛhe mahānagare gṛdhrakūṭe parvate yathoktaparṣadā parivṛto dharmaṁ deśayan vijahāra tadā bhagavataḥ sakāśāttatraiva sthāne tayā parṣadā sārdhamevaṁ mayā sūtraratnaṁ śrutamiti sarvairapyetairlokavyavahārānuvartanāt saṅkīrtitadeśādibhiḥ saṅgītikāreṇātmaprāmāṇyapratipādanādvineyānām sādaraśravaṇacintanādikamuktam | tathā cāhāryadiṅnāgaḥ |
śraddhāvatāṁ pravṛttyaṅgaṁ śāstā parṣacca sākṣiṇī |
deśakālau ca nirdiṣṭau svaprāmāṇyaprasiddhaye ||
saṅgītikarttā loke hi deśakālopalakṣitam |
samākṣikaṁ vadan vaktā prāmāṇyamadhigacchati || iti |
tatra
prayojanaṁ sapiṇḍārthaṁ padārthamānusandhikaḥ |
sacodyaparihāraśca vācyaḥ sūtrārthavādibhiḥ ||
iti pañcabhirākāraiḥ sūtraṁ vyākhyātavyamiti vyākhyāyuktau nirṇītam | ityabhihitameva prayojanam | ataḥ śrotṛjanasukhapratipattaye kṛtavibhāgārthasya ca śāstrasya sukaraṁ vyākhyātṛṇāṁ vyākhyānamiti samāsanirdeśena piṇḍārthastāvadabhidhīyate | tatra buddhatvārthino bodhisattvasya cittotpādādisarvākāraparijñānādau phalanirdeśena sarvākārajñatā kathitā | sā na vinā śrāvakamārgādiparijñāneneti tadanu mārgajatā | sāpi na sarvavastuparijñānamantareṇeti tadanantaraṁ sarvajñatā | tataḥ sarvathaivaṁprāptatrisarvajñatāvaśitvārthaṁ punaḥ sarvākāramārgavastujñānaprakārasaṅgraheṇa trisarvajñatābhāvanayā'dhigamya sarvākārābhisambodhaṁ viśeṣamārgeṇa prakarṣaparyantādhigamalābhānmūrdhābhisamayamāsādya vyastasamastabhedena vibhāvitānarthān praguṇīkṛtya niścayāya sākṣātkarotīti viditvānupūrvābhisamayam punarapi svabhyastīkaraṇāya vibhāvitaikakṣaṇābhisaṁbodhānantaraṁ dvitīye kṣaṇe dharmakāyā'bhisaṁbodhaṁ samyagadhigacchatīti samāsato'ṣṭābhisamayaḥ prajñāpāramitāyāṁ piṇḍārthaḥ |
tathācoktam |
prajñāpāramitā'ṣṭābhiḥ padārthaiḥ samudīritā |
sarvākārajñatā mārgajñatā sarvajñatā tataḥ ||4||
sarvākārābhisaṁbodho mūrdhāprāpto'nupūrvikaḥ |
ekakṣaṇābhisaṁbodho dharmakāyaśca te'ṣṭadhā ||5|| iti |
samāsanirdiṣṭasya vyāsataścākhyānātsvākhyātatvamiti punarapi vyāsataḥ piṇḍārtho'bhidhīyate | tatra samyaksaṁbodhimadhigantukāmenādau śūnyatākaruṇāgarbhaṁ bodhicittaṁ praṇidhiprasthānasvabhāvaṁ dvividhamutpādya cittotpādatadākṣiptadharmaniṣpattaye saṁprāptaguṇaparipālanārthenābhivṛddhyarthaṁ pratipattyādiṣvavavādagrahaṇānantaraṁ śrutādiprakarṣaprāptamokṣabhāgīyaśraddhādilakṣaṇakuśalamūlādūrdhvaṁ catuḥsatyaprativedhānukūlaṁ caturvidhanirvedabhāgīyaṁ laukikabhāvanāmayanniścitya pratipattimato yathoktanirvedabhāgīyamanyadapi darśanamārgādikamiti pratipattirādhāreṇa dharmadhātusvabhāvinaiva bodhisattvena sarvadharmālaṁbannapūrvakaṁ sarvasattvāgratācittamahatvaṁ pramāṇamahatvamadhigamamahatvaṁ cādhikṛtya pratipattiḥ pravartata ityabhilakṣyasthānīyastrividhaḥ samuddeśo dhyeyaḥ | tadanu tatprāptaye trisarvajñatāviṣaye sāmānyena śukladharmādhiṣṭhānā sarvākārābhisambodhādau caturvidhe'bhisamaye pratyabhisamayaṁ ṣaṭpāramitā'dhiṣṭhānā ca kriyāpratipattirityevaṁ yathāvatprayogadarśanabhāvanāviśeṣamārgasvabhāvānāṁ sannāhādipratipattīnāṁ madhye vīryarūpatayā prathamataḥ sannāhapratipattyā sannahya prasthānapratipattyā samastamahāyānadharmābhirohaṇapūrvakaṁ saṁbhārapratipattyā sambhṛtasaṁbhāreṇa niryāṇapratipattiradhigantavyetyevaṁ buddhatvāvāhakadharmādhigamānukrameṇa prakāśanāttathāgatānāmiti prathamaparivartasaṅgṛhītā sarvākārajñatā |
tathācoktam |
cittotpādo'vavādaśca nirvedhāṅgaṁ caturvidham |
ādhāraḥ pratipatteśca dharmadhātusvabhāvakaḥ ||6||
ālambanaṁ samuddeśaḥ sannāhaprasthitikriye |
sambhārāśca saniryāṇāḥ sarvākārajñatā muneḥ ||7|| iti |
tadanu sarvākārajñatādhigamo na vinā sarvamārgādhigamanamiti mārgajñatāṁ darśayituṁ svaprakṛtiprabhābhirdavādīnāṁ vaipākikaprabhāyā malinīkaraṇena lokapālatvādyabhimānanirākāraṇādvakroktyā nihatamānasaṁtāna eva pudgalo'dhigame'syā bhāvya ityādhārakathanānantaraṁ svaviṣayapratiniyamādikamabhidhāya mārgajñatā'dhikāre sarve mārgāḥ paripūrayitavyā iti śrāvakapratyekabuddhamārgapratipādanapūrvakamaihalaukikādiguṇairupeto mahānuśaṁso bodhisattvānāṁ darśanamārgo bhagavatābhihitaḥ | tato'nantaraṁ bhāvanāmārgābhidhāne sati svalpavaktavyatvena phalanimnatvena ca vineyapravṛtestasya kāritramādau nirdiśya sāśravānāśravarūpeṇa dvividho bhāvanāmārga ityadhimuktipariṇāmanānumodanābhedena trividhasāśravabhāvanāmārgamadhye kāñcanapiṇḍamiva dhātubhyaḥ puṇyamabhisaṁskarotītyādāvadhimuktimanaskāramuktā tadbhāvakabodhisattvotsāhanāyaivamadhimukterbuddhādibhiḥ stutyādayaḥ kriyanta ityuttarottarābhinandanarūpāḥ stutastobhitaśaṁsitāḥ kathitāḥ | tadanu samyaksaṁbodhestatpuṇyamupakaraṇīkaroti suvarṇakāra ivābharaṇamiti pariṇāmanāmanaskārapūrvakaṁ svaparapuṇyakriyāsamatāpratilābhārthamanumodanāmanaskāramabhidhāya prayogaviśuddhibhedena dvividho'nāśravo bhāvanāmārga iti prathamamabhinirhāralakṣaṇaṁ pratipādya dvitīyo'tyantaviśuddhilakṣaṇo deśita iti | dvitīyaparivartamārabhya yāvadaṣṭamaparivarte | ya evamasya bodhisattvasya mahāsattvasya bhagavannavabodha iyamasya prajñāpāramitā | bhagavānāha | atyantaviśuddhatvatsubhūta iti etatparyantenoktā bodhisattvānāṁ mārgajñatā |
tathācoktam -
dhyāmīkaraṇatādīni śiṣyakhaṅgapathau ca yau |
mahānuśaṁso dṛṅmārga aihikāmutrikairguṇaiḥ ||8||
kāritramadhimuktiśca stutastobhitaśaṁsitāḥ |
pariṇāme'numode ca manaskārāvanuttamau ||9||
nirhāraḥ śuddhiratyantamityayaṁ bhāvanāpathaḥ |
vijñānāṁ bodhisattvānāmiti mārgajñatoditā ||10 || iti |
tataḥ sarvavastuparijñānaṁ vinā na mārgajñatāparijñānaṁ samyagiti sarvajñatāṁ darśayituṁ prajñayā saṁsārādīnavadarśanena kṛpayā ca sattvārthakaraṇapāratantreṇa bodhisattvānāṁ bhavaśamānavasthānādvyatirekanirdeśena caivaṁ śrāvakapratyekabuddhānāmiti nirdeśapūrvakaṁ tatsamarthanārthamevānvayavyatirekatayā nimittānimittagrahaṇājjīnajananyā nirdiṣṭadūretarabhāvenopalambhānupalambhābhyāṁ vipakṣapratipakṣau nirdiśya tayorvibhāvanāyāṁ punaranvayamukhenaiva bodhisattvānāṁ prayogakathanādanantaraṁ tatsamatāpratipādanapūrvako dhyeyo darśanamārgo'bhihita ityaṣṭamaparivarte | āyuṣmān subhūtirāhetyārabhya yāvannavamaparivarte nāpi kasyaciddharmasya pravartanaṁ vā nivartanaṁ vaivamiyaṁ subhūte bodhisattvasya mahāsattvasya prajñāpāramitetye tatparyantenoktā śrāvakapratyekabuddhānāṁ sarvajñatā | tathācoktam |
prajñayā na bhave sthānaṁ kṛpayā na śame sthitiḥ |
anupāyena dūratvamupāyenāvidūratā ||11||
vipakṣapratipakṣau ca prayogaḥ samatā'sya ca |
dṛṅmārgaḥ śrāvakādīnāmiti sarvajñateṣyate ||12|| iti |
tadanu parijñātatrisarvajñatāvaśitvārthaṁ punaḥ sarvākāramārgavastujñānaprakārasaṅgraheṇa trisarvajñatāṁ bhāvayatīti sarvākārābhisaṁbodhaṁ darśayitumākāraviśiṣṭaprayogairbhāvayitavyā yathāsaṁkhyaṁ guṇadoṣādānatyāgena lakṣaṇajñānapūrvakamutpannamokṣabhāgīyakuśalamūlenetyākārādīnnirdiśya vivardhitamokṣabhāgīyasyotsāhino nirvedhabhāgīyādyadhigamadvāreṇa prāptaśaikṣāvaivartikabodhisattvagaṇadharmasya buddhatvanimittasaṁsāranirvāṇasamatābhāvanāpūrvakaṁ niṣpāditasvabuddhakṣetraviśuddhāvupāyakauśalena yathābhavyatayā'nābhogādbuddhakṛtyaṁ pravartata iti nirvedhabhāgīyādayo deśitā iti navamaparivarte | evamukta āyuṣmān subhūtirbhagavantametadavocat | mahāpāramiteyam ityārabhya yāvad viṁśatitamaparivarte | te te bodhisattvā mahāsattvā asaṁhāryāḥ sadevamānuṣāsureṇa lokenetye tatparyantenokto buddhādīnāṁ yathāsambhavaṁ sarvākārābhisaṁbodhaḥ |
tathācoktam |
ākārāḥ saṁprayogāśca guṇā doṣāḥ salakṣaṇāḥ |
mokṣanirvedhabhāgīye śaikṣo'vaivartiko gaṇaḥ ||13||
samatābhavaśāntyośca kṣetraśuddhiranuttarā |
sarvākārābhisaṁbodha eṣa sopāyakauśalaḥ ||14 || iti
tadanantaraṁ prāptasarvākārābhisaṁbodhasya viśeṣamārgeṇa prakarṣaparyanto'dhigama iti mūrdhābhisamayaṁ darśayituṁ yathāsaṁkhyamuṣmādicaturvidhanirvedhabhāgīyasvabhāvaliṅgavivṛddhirnirūḍhicittasaṁsthitipratipādanapūrvakaṁ pravṛttinivṛttipakṣādhiṣṭhānau dravyaprajñaptisatpuruṣādhiṣṭhānau ca yathākramaṁ dvau dvau grāhyagrāhakavikalpāviti praheyatayā caturvidhavipakṣaṁ tatprahāṇāvasthāviśeṣaṁ copadeyatayā caturvidhaṁ pratipakṣaṁ pratyekaṁ darśanabhāvanāmārgaṁ nirdiśya buddhatvaprāpteravyavadhānenānantaryasamādhirubhayasatyāśritopāyakauśalena nirākaraṇīyavipratipattyā saha deśita iti viṁśatitamaparivarte sacedbodhisattvo mahāsattvaḥ svapnāntaragato'pītyārabhya yāvadekonatriṁśattamaparivarte kuśalākuśaladharmāparimāṇatayā prajñāpāramitā'parimāṇatānugantavyeti etatparyantena sakāraṇenokto mūrdhābhisamayastathācoktam ||
liṅgaṁ tasya vivṛddhiśca nirūḍhiścittasaṁsthitiḥ |
caturddhā ca vikalpasya pratipakṣaścaturvidhaḥ ||15||
pratyekaṁ darśanākhye ca bhāvanākhye ca vartmani |
ānantaryasamādhiśca saha vipratipattibhiḥ ||16||
"mūrdhābhisamaya"iti | tadanu prāptamūrdhābhisamayo vyastasamastatvenādhigatānarthānanupūrvīkṛtya sthirīkaraṇāya vibhāvayatīti sarvadharmasaṅgrāhakadānāditrayodaśaprakāratayaikonatriṁśattamaparivarte siṁhanādanadanatayā prajñāpāramitā nadanatānugantavyetyekenaiva padena sakāraṇenokto'nupūrvābhisamayastathācoktam | "tridhā daśadhā vānupūrvika"iti | tadanantaraṁ vibhāvitānupūrvābhisamayasya svabhyastīkaraṇāya teṣāmevādhigatānāṁ dharmāṇāmavipākānaśravasarvadharmaikakṣaṇalakṣaṇādicaturvidhabhedādekenaiva kṣaṇenābhimukhīkaraṇamiti tatraiva parivarte sarvadharmākopyatayā prajñāpāramitā'kopyatānugantavyetyekenaiva padena sakāraṇenaikakṣaṇābhisaṁbodho darśitaḥ | tathācoktam |
ekakṣaṇābhisaṁbodho lakṣaṇena caturvidhaḥ ||17|| iti |
tadanu vibhāvitaikakṣaṇābhisaṁbodhasya dvitīye kṣaṇe dharmakāyābhisaṁbodha iti trividhamanantarābhisaṁbodhaṁ bodhisattvānāṁ nirdiśya pariśiṣṭakāyatrayaṁ tathyasaṁvṛtyā pratibhāsamānaṁ paramārthato dharmatārūpaṁ yathādhimokṣaprabhāvitaṁ buddhabodhisattvaśrāvakādigocaraṁ vyavasthāpitamiti kathanāya "viviktāvyatirekitvaṁ vivekasya yato matami"ti nyāyāt tadavyatireke'pi pṛthag lokottareṇa mārgeṇa prāpyate na tu kriyata ityakṛtrimārthena māyopamavijñānamayasarvadharmapratipattyādhigataḥ svābhāvikaḥ kāya iti tatkathanapūrvakamavaśyamevābhyupagantavyā yogisaṁvṛttyā viśiṣṭārthapratibhāsajananadvāreṇāśrayaparāvṛttyā parāvṛttā dharmadeśanādyarthakriyākāriṇo'dvayāścittacaitāḥ | sarvākārastathāgatānāmeva gocaro jñānasaṁbhārajaḥ savyāpāro dharmakāya ityabhidhānānantaraṁ nānāsūtraratnaśravaṇābhilāṣibhirdaśabhūmipraviṣṭairmahābodhisattvaiḥ saha paramānavadyamahāyānadharmasaṁbhogaprītisukhopabhogādaprameyapuṇyasaṁbhārasaṁbhṛtaṁ lakṣaṇānuvyañjanavirājitagātraṁ sāṁbhogikakāyaṁ pratipādya yathābhavyatayāśeṣajagadarthakriyākārī sarvathā''bhāvāgrādanuparataprabandhaḥ śākyamunitathāgatādirūpo nirmāṇakāyaḥ puṇyajñānasaṁbhārāṁśaja eva śrāvakādyupalambhayogyo deśita ityekonatriṁśattamaparivarte | evaṁ hi subhūte bodhisattvena mahāsattvenetyārabhya yāvadanuttarāṇāṁ ca buddhadharmāṇāṁ paripūririti parivartaparyavasānenokto buddhānāṁ bhagavatāṁ dharmakāyābhisaṁbodhaḥ |
tathācoktam |
svābhāvikaḥ sasāṁbhogo nairmāṇiko'parastathā |
dharmakāyaḥ sakāritraścaturdhā samudīritaḥ ||18|| iti |
tadanantaraṁ sadāpraruditabodhisattvavatpratipattiḥ kāryeti vineyajanabodhanāya tatpūrvayogakathāmukhena kalyāṇamitrārāgaṇapūrvakaprajñāpāramitāyogānuśaṁsāṁ darśayitumupasaṁhāradvāreṇa madhyamapratipattyā yathoktābhisamayakramapratipādanaparameva parivartatrayaṁ deśitam | tatpunaḥ sugamatvāccābhisamayālaṅkārakārikayā na saṅgṛhītamityaparaprakāradvayena samudāyārthasyābhidhāsyamānatvādekastāvatsamudāyārthaḥ |
idānīṁ padārthādivyākhyānena sūtrārtho'bhidhīyate | tatra iti vākyopanyāse| khaluśabdo vākyālaṅkāre | śobhanā'raṇāvihāriṇāṁ madhye'grā bhūtiścetasaḥ saṁpattiryasya sa subhūtiḥ | sadevake loke pūjādibhiḥ sthāviryaprāptatvātsthaviraḥ | iha kvacitathāgatānāṁ kāyavyāpārātmakapāṇyādyadhiṣṭhānena deśanā | tadyathā daśabhūmakādeḥ sūtrasya deśanā | kvacidvacanādhiṣṭhānena tadyathā'jātaśatruśokavinodanasūtrādeḥ | kvacinmano'dhiṣṭhānena tadyathā samantabhadracaryānirdeśasūtrāderityāryasubhūtyadhimuktānāmanugrahaparīndanābhyāṁ samyakparigrahādikrameṇa mahāyāne vinayanātsvavaṁśānupacchedārthamacintyo vā tathāgatānāmupāyakauśalaprabhāvo yasmāt sarvathāśaktenāpi deśyata iti prabhāvasaṁdarśanavineyānāmanugrahārthaṁ prajñāpāramitābhāṣaṇaṁ prati vāgadhiṣṭhānadvāreṇārya-subhūtimanyamanaskamabhimukhīkaraṇārthaṁ bhagavānāmantrayate smāmantritavān | kathamityāha | pratibhātvityādi | dharmadeśanādhikārādvidyamānatve'pi he subhūte viśiṣṭadharmārthaniruktipratibhānaṁ pratisaṁvitsarvathā te tavābhimukhī bhavatu | bodhau sarvadharmāsaktatāyāṁ svārthasaṁpadi sattvamabhiprāyo yeṣāṁ te bodhisattvāḥ | śrāvakā api syurevamityāha | mahāsattvā iti | mahatyāṁ parārthasaṁpadi sattvaṁ yeṣāṁ te mahāsattvāḥ | mahattvaṁ cānyathāpi tīrthikasādhujane ca syāditi bodhisattvagrahaṇam | atasteṣāṁ bodhisattvānāṁ mahāsattvānāṁ prajñāpāramitāmārabhyeti | prathamakalpāsaṁkhyeyaniryāto'dhimukticaryāṁ vivardhayan saṁbhṛtapuṇyasaṁbhāro bodhisattvaḥ śubhe deśe paryaṅkamābhujya buddhabodhisattvālambanapūrvakaṁ prajñāpāramitānayaṁ sarvadharmanairātmya dyotakaṁ mūlacittena nāmataḥ samālakṣya tasyaiva padaprabhedaṁ parivartādibhedādanucaracittena nirūpayet | tathāṣṭābhi samayāvasthābhedena saṅkhyāgrahaṇādgaṇanayā | pratyabhisamayaṁ svarūpaniścayāttulanayā'dhyāropāpavādābhāvānmīmāṁsā pratyakṣānumānapramāṇopapannatvātpratyavekṣaṇatayetyevaṁ prajñāpāramitārthaścaturbhirākārairvyañjanāni tu vyastasamastāni yathākramaṁ nirarthasadarthatayetyevamākārābhyāṁ vicāraṇācittena vicārayet | tadanu yathāvicāritaṁ tannimittamavadhāraṇācittenāvadhṛtya yathāvicāritamevārthaṁ nāmālaṁbake mūlacitte saṅkalanacittena prakṣipya yadarthaṁ prayukto bhavati tacchandasahagatenāśāsticittena bhāvanāṁ kuryādityevamādiśrutacittabhāvanāmayajñānodayakrameṇa sarvākārajñānādhigamātpāraṁ prakarṣaparyantametīti vigṛhya kvipi sarvāpahāralope'nityamāgamaśāsanamityaluki tatpuruṣe kṛti bahulamityaluki ca karmavibhakteḥ kṛte pāramistadbhāvaḥ pāramitā | prajñāyā dharmapravicayalakṣaṇāyāḥ pāramitā mukhyā buddho bhagavānmāyopamaṁ jñānamadvayam | tatprāptyanukūlatvena tu padavākyasamūho grantho darśanādilakṣaṇo mārgaśca gauṇī prajñāpāramitā | tathācāhācāryadiṅnāgaḥ
prajñāpāramitā jñānamadvayaṁ sā tathāgataḥ |
sādhyā tādarthyayogena tācchabdyaṁ granthamārgayoḥ ||iti |
atastrividhāmapi tatsambandhinīṁ prativarṇikopadeśarahitāṁ prajñāpāramitāmeva prādhānyādadhikṛtyetyavadhāraṇam | na tu teṣāmeveti bodhitraye'syā nāntarīyakatvenādhikārāt | tathāhyatraiva vakṣyati śrāvakabhūmāvapi śikṣitukāmeneyameva prajñāpāramitā śrotavyetyādi sarvākāraparamapuruṣārthopayuktādhigamakamasya pratipādyamānatvāttatra ca bodhicittaṁ kulaputrabījabhūtaṁ tadeva phalabhūtaṁ sāraṁ sarvabuddhadharmāṇāmityāryagaṇḍavyūhādinirdeśādyathā yena parārthālambanasamyaksaṁbodhikāmatālakṣaṇadvāviṁśatiprabhedabhinnabodhicittādhigamaprakāreṇa bodhisattvā mahāsattvāstrividhāmapi prajñāpāramitānniryāyurniścitya prāpnuyuriti svālambanasvarūpaprabhedaścittotpādastatprabheda eva ca sūtrārtha iti darśayituṁ svayaṁ bhagavatā mantraṇādvāreṇa samāsataḥ prajñāpāramitā deśitā | tadayaṁ saṁkṣipto vākyārtho yathā sarvaprakārabodhicittādhigamaprakāreṇa bodhisattvā mahāsattvāstrividhāmapi prajñāpāramitāṁ yathāsambhavaṁ śrutādijñānodayakrameṇa samyak prāpnuyustathā teṣāṁ sambandhinīṁ prajñāpāramitāmevārabhya vyāsato bhāṣaṇāya caturvidhā pratisaṁvitte,tava,subhūte,saṁmukhībhavatvityevamāryasubhūtiṁ sthaviraṁ bhagavānāmantritavāniti | vistāratastu
tatrādau gotrasāmarthyāt kṛpābījaprabodhataḥ |
prayogāśayasaṁpattyā bodhicittaparigrahaḥ ||
iti nyāyādgotrādisāmarthyena bodhisattvasaṁvarasamādānādinā śūnyatākarūṇāgarbhabodhicittamutpādya samyaksaṁbuddho bhūtvā yathābhavyatayā parārthaṁ prati triyānadharmadeśanādibhiryatnaṁ kuryāmiti praṇidhānaṁ kṛtvā pratipattyā sampādayediti | parārthālambanaḥ sahetuphalaḥ samyaksaṁbodhyadhigamakāmatālakṣaṇaḥ | gantukāmasya gantuśca yathā bhedaḥ pratīyate,tathā bhedo'nayorjñeyo yathāsaṁkhyena paṇḍitairiti praṇidhiprasthānasvabhāvena dvividho bodhicittotpādaḥ |
nanu
mahotsāhā mahārambhā mahārthārthamahodayā |
cetanā bodhisattvānāṁ dvayārthā cittasaṁbhavaḥ |
iti vacanāccetanāsaṁprayuktaṁ cittaṁ viśiṣṭaviṣayapratibhāsamutpadyamānaṁ cittotpādaḥ | samyaksaṁbodhikāmatā ca tatprārthanā kuśalo dharmachandaścaitasika iti kathaṁ sa cittotpādo bhavet | satyametat | kintu duḥkhārṇavanimagnaṁ jagadatrāṇamabhisamīkṣya taduddharaṇābhiprāyaḥ kuśaladharmachandakṣaṇāyāṁ prārthanāyāṁ satyāṁ saṁbuddhatvāya cittamutpādayatīti kāraṇenātra kāryaṁ nirdiṣṭamevaṁ chandaprārthanasya bodhisattvasya sarve kuśaladharmā vṛddhiṁ yāntīti jñāpanāya copacāraḥ samāśrita ityadoṣaḥ | praṇidhānaṁ vā prārthanā samyaksaṁbodhikāmatā | tatsahacaritacittotpādaḥ prārthanayātidiśyate | prārthanā pradhānā hi cittotpādāvastheti kṛtvā | evañca praṇidhānasahagataṁ taccittamutpadyate bodhisattvānāmityupapannaṁ bhavati | atha keyaṁ samyaksaṁbodhiḥ kaśca parārtho yatkāmatātmako yadarthaścittotpāda iti cet | ucyate yathāryapañcaviṁśatisāhasrikāsūtrānte samyaksaṁbodheḥ samāsanirdeśo yadāha | "sarvākāraṁ śāriputra sarvadharmānabhisaṁboddhukāmena bodhisattvena prajñāpāramitāyāṁ yogaḥ karaṇīya"iti | tatrāyaṁ tasyā vyāsanirdeśo yadāha | "iha śāriputra bodhisattvenāsthānayogena prajñāpāramitāyāṁ sthitvā dānapāramitā paripūrayitavyā deyadāyakapratigrāhakānupalabdhimupādāye"tyādi | tatrāyaṁ parārthasya samāsanirdeśo yadāha | "daśasu dikṣu pratyekaṁ gaṅgānadīvālukopameṣu lokadhātuṣu ye sattvāstān sarvānanupadhiśeṣe nirvāṇadhātau parinirvāpayitukāmena bodhisattvena prajñāpāramitāyāṁ śikṣitavyamiti" | tatrāyaṁ tasya vyāsanirdeśo yadāha | "matsariṇaḥ sattvāndāne duḥśīlān śīle vyāpādabahulān kṣāntau pratiṣṭhāpayitukāmena bodhisattvena prajñāpāramitāyāṁ śikṣitavyami"tyādi |
tathācoktam |
cittotpādaḥ parārthāya samyaksaṁbodhikāmatā |
samāsavyāsataḥ sā ca yathāsūtraṁ sa cocyate ||19|| iti |
tatrāyaṁ tasya prabhedaḥ | tatra prathamaścittotpādaśchandasahagato bodhisattvānāṁ pṛthivīsamaḥ sarvākārasarvadharmābhisaṁbodhasya saṁbhāraprasavapratiṣṭhābhūtatvāt | dvitīya āśayasahagataḥ kalyāṇasuvarṇopamaḥ ṣaṭpāramitāsaṅgṛhītasya hitasukhāśayasyāyatitadātyayorvikārabhajanādāsamyaksaṁbodhiśaya āśaya iti kṛtvā | tṛtīyo'dhyāśayasahagataḥ śukla pakṣanavacandropamaḥ | sarvaśuklapakṣadharmottarottaravivṛddhigamanenādhika āśrayo'dhyāśaya iti kṛtvā | ete ca trayo mṛdumadhyādhimātratayā''dikarmikasaṁbhārabhūmisaṅgṛhītāḥ | caturthaḥ prayogasahagato jvalanopamastrisarvajñatāprayogasyendhanāntaraviśeṣeṇevāgneruttarottaraviśeṣagamanātprakṛṣṭo yogaḥ prayoga iti kṛtvā | ayañca prathamabhūmipraveśaprayogamārgasaṅgṛhīto'dhimukticaryābhūmipratibaddhaḥ | pañcamo dānapāramitāsahagato mahānidhānopamaḥ | sarvathā'miṣasambhogenāprameyasattvasaṁtarpaṇe'pyaparyādānāt | ṣaṣṭhaḥ śīlapāramitāsahagato ratnākaropamaḥ sarvaguṇaratnānāmāśrayabhāvena tataḥ prasavanāt |saptamaḥ kṣāntipāramitāsahagato mahārṇavopamaḥ sarvāniṣṭopanipātairakṣobhyatvāt | aṣṭamo vīryapāramitāsahagato vajropamaḥ saṁpratyayadārḍhyenābhedyatvāt | navamo dhyānapāramitāsahagataḥ parvatogamaḥ sarvathālambanavikṣepeṇāniṣkampyatvāt | daśamaḥ prajñāpāramitāsahagato mahābhaiṣajyopamaḥ sarvakleśajñeyāvaraṇavyādhipraśamanāt | ekādaśa upāyakauśalapāramitāsahagataḥ kalyāṇamitropamaḥ sarvāvasthāsu sattvārthāparityāgāt | dvādaśaḥ praṇidhānapāramitāsahagataścintāmaṇisadṛśo yathā praṇidhānaṁ phalasamṛddheḥ | trayodaśo balapāramitāsahagata ādityopamo vineyajanasya paripācanāt | caturdaśo jñānapāramitāsahagato madhurasaṅgītighoṣopamo vineyāvarjanakaradharmadeśakatvāt | ete ca daśa yathākramaṁ pramuditādidaśabhūmisaṅgṛhītā darśanabhāvanāmārgagocarāḥ | pañcadaśo'bhijñāsahagato mahārājopamo'vyāhataprabhāvatvena parārthānuṣṭhānāt | ṣoḍaśaḥ puṇyajñānasaṁbhārasahagataḥ koṣṭhāgāropamo bahupuṇyajñānasaṁbhārakośasthānatvāt | saptadaśo bodhipakṣadharmasahagato mahāmārgopamaḥ sarvāryapudgalayātānuyātatvāt | aṣṭādaśaḥ śamathavipaśyanāsahagato yānopamo yuganaddhavāhitvātsaṁsāranirvāṇānyatarāpātena sukhasaṁvāhanāt | ekonaviṁśatitamo dhāraṇīpratibhānasahagataḥ prasravaṇopamaḥ sarvathodakadhāraṇākṣayodbhedasādharmyeṇa śrutāśrutadharmadhāraṇā daparyāntadeśanodbhedatvāt | ete ca pañcabodhisattvabhūmiṣu viśeṣamārgasaṅgṛhītāḥ | viṁśatitamo dharmo dānasahagata ānandaśabdopamo mokṣakāmānāṁ vineyānāṁ priyaśrāvaṇāt | ayañca buddhabhūmipraveśaprayogamārgasaṅgṛhīto bodhisattvabhūmipratibaddhaḥ | ekaviṁśatitama ekāyanamārgasahagato nadīsrotaḥ sadṛśo jñānajñeyayoḥ samatādhigamenorukaruṇāprajñopāyatayā'saṁbhinnaparakāryakriyatvāt | ayañca buddhabhūmisaṅgṛhīto maulāvasthāprāptaḥ | dvāviṁśatitamo dharmakāyasahagato mahāmeghopamastuṣitabhuvanavāsādisandarśanena nirmāṇakāyatayā sarvasattvārthakriyāṇāṁ tadadhīnatvāt | ayamapi nirvikalpakatathāgatādhipatyapravṛttanirmāṇādyupalabdhervineyaparikalpitaśuddhalaukikajñānapṛṣṭhāvasthāprāpto buddhabhūmisaṅgṛhīta ityādikarmikabhūmimārabhya yāvadbuddhabhūmisaṅgṛhīta ityato'rthādhigamānukrameṇa yathoktānupūrvyā,iyāneva prabhedo na nyūno nādhiko nāpyanyathānupūrvyā pratipādanīya iti pratipāditaṁ bhavati | evaṁkrameṇa dvāviṁśatibhedabhinnabodhicittādhigamadvāreṇa yathā bodhisattvā mahāsattvāstrividhāmapītyādinā pūrvavatsambandha iti |
tathācoktam |
bhūhemacandrajvalanairnidhiratnākarārṇavaiḥ |
vajrācalauṣadhīmitraiścintāmaṇyarkagītibhiḥ ||20||
nṛpagañjamahāmārgayānaprasravaṇodakaiḥ |
ānandoktinadīmeghairdvāviṁśatividhaḥ sa ca ||21||iti |
ayamavaśyaṁ pṛthagjanabodhisattvatathāgatabhūmibhedena hetuphalātmakaḥ prabhedo jñeyaḥ | tathāhi |
sūtrālaṁkāre
cittotpādo'dhimokṣo'sau śuḍdhādhyāśayiko'paraḥ |
vaipākyo bhūmiṣu matastathāvaraṇavarjitaḥ ||
karuṇāmūla iṣṭo'sau sadā sattvahitāśayaḥ |
iti vacanāddhetuphalālambanātmaka eva cittotpāda utpādyaḥ kathitaḥ | tasya prabhedo'pi kriyamāṇastathākartavyo'nyathā hetumātraprabhedānna tasya sarvathā prabheda ityaparipūrṇa eva prabhedaḥ syādityeke | anye tu mahārājopamādaya evāṣṭau cittotpādā bodhisattvabhūmiṣu viśeṣamārgasaṅgṛhītā iti varṇayanti | sarvaprakārabodhicittotpādaprabhedapratipādako granthaḥ pañcaviṁśatisāhasrikāto jñāpakatveneha prācuryabhayānna likhyate | atra tūdvaṭitajñasaṁkṣiptarucisattvānugraheṇa pravṛttatvāddeśanāyā iti kṛtvā noktaḥ | yathoktasattvārthaprabhedo'vaśyameva pratipattavyā yataḥ pañcaviṁśatisāhasrikārthopasaṁhāreṇa pravṛttamidaṁ sūtraratnamiti prāgeva pratipāditam |
tathācāhācāryadiṅnāgaḥ |
itthamaṣṭasahasrīyamanyūnārthairyathoditaiḥ |
granthasaṁkṣepa iṣṭo'tra ta evārthā yathoditāḥ ||
iti sarvākāratathāgatajñānagamyatvena gaṁbhīrāyāṁ prajñāpāramitāyāmātmano'śaktivadaprahīṇajñeyāvaraṇatvenāryasubhūterapyaśaktiṁ sambhāvayannāryaśāriputro'dhyeṣaṇāmātrāvagamādaviditatatsāmarthyādhiṣṭhāno'thetyādinā vitarkayati | etaditi vakṣyamāṇaṁ vitarkajātaṁ tadevamityādināha | kiṁśabdo vitarke | ātmīyena svapratibaddhavṛttinā | tadviṣaye tu na parakṛtena tasyātmīyenāpi tu svakena svakṛtena | prajñā dharmapravicayaḥ | pratibhānaṁ yuktayuktābhidhānam | tayorbalasyāvyāhatasāmarthyasyādhānenāpūrvakaraṇena | prakārāntareṇāpyāha svakenetyatrāpyātmīyeneti draṣṭavyam | prajñāpratibhānabalasya vyavasthitasyādhiṣṭhānena viśeṣakaraṇenopadekṣyati | utāho śabdaḥ pakṣāntaradyotako'tha buddhānubhāveneti | evaṁ manyate'cintyatvādupāyaviśeṣasya kadācidanenāpūrvajñānamadhigataṁ vyavasthitasyotkarṣo vā kṛtastathāgatādhiṣṭhānaṁ vā prāptamanyathāhamivāryasubhūtiraśaktaḥ na cāraṇāvihāriṇāmagratvena viśeṣasadbhāvādbhāṣata ityapi śakyate vaktum | mamāpi prajñāvatāmagratvaviśeṣasadbhāvādbhāṣaṇaprāpteḥ | na cāraṇāsamādherdeśanāyāṁ vyāpāra ityāryaśāriputrasya bhāvaḥ | mṛdvindriyatayā na sahasā'pūrvajñānādikaṁ kartuṁ śakyate'cintyopāyaṁsadbhāve'pīti pāścātyameva vikalpaṁ darśayannāha | athetyādi śrāvakāṇāṁ samanvāhṛtya paracittajñānaṁ nānyatheti buddhānubhāvavacanenāsamanvāhārajñānamuktam | idamanantaroktamevaṁrūpaṁ yathoktavikalpatrayasvabhāvam | cetanāṁ vā niśritya prajñāṁ vā paryeṣako manojalpaḥ sā ca cittasyodārikateti vitarkam | cetasā saṁvṛtyā tadrūpānukāriṇā jñātvā vakṣyamāṇametaduktavān | tadevāha yatkiñciditi |
sūtraṁ geyaṁ vyākaraṇaṁ gāthodānāvadānakam |
itivṛttakaṁ nidānaṁ vaipulyañca sajātakam |
upadeśādbhutau dharmau dvādaśāṅgamidaṁ vacaḥ |
tatra bhāṣante śrutamayajñānotpādādbodhibījāvaropaṇārthaṁ yato granthamudīrayanti | deśayanti cintāmayajñānotpādātparipācanārthaṁ yato'rthaṁ prakāśayanti | upadiśanti bhāvanāmayajñānotpādātparimocanārthaṁ yato granthārthaniścayotpādanataḥ saṁprakāśayanti | tadevamudīrayantītyādipadatrayaṁ bhāṣanta ityāderyathākramaṁ vyākhyānam | puruṣakāro'dhiṣṭhānaṁ taddhetukatvātsa sarvo bhāṣaṇādirupacārātpuruṣakāraśabdenoktaḥ | nanu śrāvakairapi svādhigamadharmatā sākṣātkṛtā | tatkasmānna svaśakyaiva sarvaṁ bhāṣaṇādi kriyata ityāśaṅkya tatkasmāddhetoriti svayameva praśnaḥ kṛtaḥ | paraiḥ kriyamāṇe nīrasikatvādidoṣodayādityeke | tadanantaraṁ kathāvicchedadoṣaparihārārthaṁ śāradyena praṣṭumaśaknuvatāmanugrahārthamekāgrīkṛtacetasāṁ vacaneneryāpathabhedādvikṣepadoṣaparihārārthaṁ cetyapare | yo hītyādyuttaram | tatra dharme'bhidheye nirvedhabhāgīyādhigamadvāreṇa dharmadeśanāyāṁ satyāṁ śikṣamāṇā darśanamārgādhigamena tāmadhigamadharmatāṁ sākṣātkurvanti | bhāvanāmārgādhigamena dhārayanti | sarvaṁ tadadhigatārthaviṣayaṁ deśanādharmasūtrādidharmatayādhigamenāviruddham | tadaviruddhaprakāśanāt | tasmāttathāgatadharmadeśanāyā evopacāranirdiṣṭapuruṣakārasvabhāvāyā eṣa sadṛśaḥ syando niṣyandastadanurūpaṁ phalaṁ yatsūtrādi te śrāvakā upadiśantastāmāgamadharmatāmadhigamadharmatayā na virodhayanti | upadiśanta iti copalakṣaṇādbhāṣamāṇā deśayanta ityapi grāhyaṁ tathāprakṛtatvāt | anenaitadāha nityasamādhānopāyakauśalavaikalyādadhigatārthaviṣayamapi dharmaṁ svādhigamāviruddhaṁ bhāṣitumasamarthāḥ prāgevānadhigatārthaviṣayamato buddhānubhāva eva draṣṭavyaḥ | tathā
kiyadvā śakyamunnetuṁ svatarkamanudhāvatā |
parokṣopeyataddhetostadākhyānaṁ hi duṣkaram ||
iti nyāyānnāpyabhyūhyo deśayituṁ śakyata iti prasaṅgāgataṁ nirvartyedānīmutpāditaprathamādibodhicitto yathākālaṁ bodhisattvo'pi dānādikuśaladharmābhyāsena puṇyasambhāramupārjayan |
dhyāne'bhijñābhinirhārāllokadhātūn sa gacchati |
pūjārthamaprameyānāṁ buddhānāṁ śravaṇāya ca ||
aprameyānupāsyāsau buddhān kalpairaprameyaiḥ |
karmaṇyatāṁ parāmeti cetasastadupāsanāt ||
iti cittakarmaṇyatābalena sthitaḥ samādhau |
dharmaśrotasi buddhebhyo'vavādaṁ labhate tadā |
vipulaṁ śamathajñānavaipulyagamanāya saḥ ||
iti nyāyādevaṁpravṛttabodhisattvasya sambandhanārthaṁ bhagavaduktavacanapūrvakamavavādamāryasubhūtirbodhisattva ityādināha,bodhisattvo bodhisattva ityasminnarthe prajñābalena bodhyālambanādbodhiścāsau mahākṛpāśayena sattvālambanāt sattvaśceti bodhisattva ityuktaḥ | yathā'śubhālambanasamādhiraśubheti | pradeśāntarābhihitasyāpi bodhisattvasya grahaṇārthaṁ vīpsayābhidhānam | katamasya kalpitādirūpasyādhivacanamābhimukhyena vyapadeśaḥ paramārthato'pi tu na kasyacidityarthaḥ | tadevāha ||
nāhaṁ bhagavaṁstandharmamiti kalpitādirūpam | tattvato'vavadanīyasyānupalambhāt ||
avavādaviṣayastarhyastītyāha | tamapītyādi prajñāpāramitā pratipattyādidaśaprakāradharmasvabhāvā | tathāhyavavādaviṣayamadhikṛtya pañcaviṁśatisāhasrikāyāmuktam | "kathaṁ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāñcaritavyam | bhagavānāha | iha śāriputra bodhisattvo bodhisattvaṁ tannāma ca na samanupaśyatītyādi"| bodhisattvadharmaṁ veti yasya dharmasya bodhisattva ityadhivacanam | taṁ dharmam | avindan śrutyā | anupalabhamānaścintayā | asamanupaśyan bhāvanayā | athavā pratiniyatārthena saha pratyāsattinibandhanābhāvānnirākāreṇa jñānenāvindan | vastubhāvamantareṇāpi svapnādau bhāvātsākāreṇānupalabhamānaḥ | ataevobhābhyāmasamanupaśyan katamasyāṁ prajñāpāramitāyāṁ pratipattyādi daśaprakārāyāṁ prathamaṁ samprāptaguṇaparipālanārthenāparihāṇimupādāya śikṣaṇenāvavadiṣyāmi | tataḥ paścādaprāptaguṇaprāptimupādāyānuśāsiṣyāmi | sarvathā tattvato naiva kiṁ tūdbhāvanāsaṁvṛtyā'vavādaṁ ityarthādākṣiptaṁ bhavati | tathā cātraivānantaraṁ vakṣyati eṣo'vavāda ityādi | sa punarviṣayabhedāddaśadhā jñeyaḥ | tatra yathoktaprabhedabodhicittapratipattau saṁvṛttiparamārthasatyānatikrameṇa śrāvakādyasādhāraṇatayā'nupalambhayogena vartanamiti śikṣaṇaṁ pratipattyavavādaḥ | duḥkhe phalabhūtarūpādiśūnyatāprajñāpāramitayostu tathā rūpatvādaikātmyamiti | samudaye śūnyatāhetubhūtarūpādyoravyatiriktatvena rūpādiḥ samudayanirodhasaṁkleśavyavadānadharmā iti | nirodhe śūnyatāyāmutpādanirodhasaṁkleśavyavadānahānivṛddhyādirahitāyānna rūpaṁ yāvanna vidyotpādo nāvidyānirodho na buddho na bodhiriti | mārge dānādipāramitābhirātmano'dhyātmaśūnyatādīnāṁ bahirddhāśūnyatādibhiḥ pūrvāntāparāntayośca parasparaṁ na yuktāyuktatvena pratipattirityupadeśaḥ satyāvavādaḥ |
buddhe buddhabodhyorekalakṣaṇatvena buddhakarakadharmalakṣaṇasarvākārajñatāyāmanupalambharūpādyayojanenālambyālambakasamatājñānamiti | dharme trisarvajñatāsaṅgṛhītasamastavastupratipakṣākārasaṅgrahaiḥ sarvadharmāṇāṁ saṅgṛhītānāṁ niḥsvabhāvateti | saṅghe buddharatnāntargatatvenārhadvarjyeṣu phalasthapratipannakabhedena saptasu mahāpuruṣeṣu pratyekabuddhena sahāṣṭasu mṛdvindriyādibhedena viṁśatisaṁkhyāvacchinneṣvāryāvaivartikabodhisattvaśaikṣeṣvanutpādatayā pravṛttirityupadeśo ratnatrayāvavādaḥ | ārabdhavīryatayā yathoktārthānuṣṭhānaṁ prati kāyādisukhallikatvena kasyacidabhiniveśaḥ syādityasaktau kāyādīnāmasvabhāvatayā deśanāvavādaḥ | ciratarakālābhyāsenāpi samīhitārthāniṣpattāvutrasanajātīyasya parikhedaḥ syādityapariśrāntau rūpāderyāvatsamyaksambodheramananatayā deśanāvavādaḥ | daśadigavasthitabuddhādibhyaḥ pratyarthaṁ mārgopadeśe gṛhyamāṇe cittāvalīnatā syāditi | pratipatsamparigrahedharmāṇāṁ prakṛtyajātatvena śikṣaṇamavavādaḥ | māṁsavaipākikadivyaprajñādharmabuddhacakṣuṣāṁ yathāsaṁkhyaṁ pratiniyatavastusarvasattvacyutyupapattisarvadharmāvikalpānāṁ sarvāryapudgalādhigamasarvākārasarvadharmābhisambodhaviṣayāṇāṁ tathatayaikatvena pratipattiriti śikṣaṇaṁ pañcacakṣuravavādaḥ | ṛddhidivyaśrotraparacittajñānapūrvanivāsānusmṛtyābhisaṁskārikadivyacakṣurāśravakṣayajñānābhijñānāṁ pṛthivīkampanādisarvalokadhātusthasūkṣmetaraśabdaśravaṇasarāgādiparacittajñānasvaparapūrvānekajātyanusmaraṇasarvarūpadarśanakleśajñeyāvaraṇaprahāṇakāritrāṇāmādiśāntatvenāvabodha iti deśanā'bhijñāvavādaḥ | catuḥsatyasaṅgṛhītaṣoḍaśakṣaṇasvabhāvaṁ darśanamārgaṁ dharmānvayajñānakṣāntijñānātmakaṁ sarvadharmaniḥsvabhāvabodhena māyākāra iva sarvatrānabhiniviṣṭamūrtistatprahātavyavastupratipakṣatvena yogau vibhāvatīti deśanā darśanamārgāvavādaḥ | saṁskṛtāsaṁskṛtayorekarūpatvena parasparamaśakyavyatirekaprajñaptivadyathoktadarśanamārgasammukhīkṛtavastvavyatirekālambanāddarśanabhāvanayorapṛthagbhāva iti na lākṣaṇikaṁ bhāvanāmārgavyavasthānamatha ca sa tatprahātavyavastupratipakṣatvena vibhāvyate pratītyasamutpādadharmatayeti deśanābhāvanāmārgāvavāda ityevandaśavidho'vavādo granthasaṁkṣepasyātreṣṭatvātprajñāpāramitāśabdenoktaḥ | tathāhi pañcaviṁśatisāhasrikāyāṁ pratyavavādaṁ spaṣṭa eva grantho nirdiṣṭo jñāpakatvena ca vistarabhayānna likhyate | tadevamavavādena kimbhūto bodhisattvo'vavādanīya ityāha | apitu khalu punarityādi sa cediti nipāto yadyarthe | evamiti bodhisattvaprajñāpāramitānupalambhena | avavādaviṣaye daśaprakāre bhāṣyamāṇe cittannāvalīyate na saṅkocāyate yato na viṣīdati na muhyati,ataeva śrāddhatvena dharmabhajanādādau notrasyatyasthānatrāsena deśyamāne na saṁlīyate nālasyāyate | yato na viṣādamāpadyate na kātarabhāvaṁ yāti | ataeva prājñatvena tattvavedināṁ madhye na saṁtrasyati santatitrāsena | upadiśyamāne nāsya vipṛṣṭhībhavati na vipratisārībhavati,mana eva mānasam | yato na bhagnapṛṣṭhībhavati na pṛṣṭhaṁ cittaṁ bhagnaṁ bhavati ataeva śraddhāprajñābhyāṁ yogātparyavasāne na saṁtrāsamāpadyate | sarvathā'niścayatrāsena | athavā bhāṣaṇādikāle yathākramaṁ granthārthobhayāvadhāraṇānnāvalīyate na saṁlīyate na viṣīdati | kuto yasmātpratyakṣānumānāgamapramāṇairaviruddhasvaviṣayārthaparicchedānna viṣādamāpadyate,nāsya vipṛṣṭhībhavati mānasaṁ na bhagnapṛṣṭhībhavati | ata evādimadhyaparyavasāne notrasyati na santrasyati na santrāsamāpadyata iti yojyam | eṣa eveti | yo bodhisattvaḥ saṁvṛtiparamārthavibhāgakauśalyādyathoktāvavāde cittāvalīnatvādirahitaḥ sa eṣa evetyarthaḥ | eṣa eveti lakṣaṇamanuktvā kathaṁ prajñāpāramitā pratyavamṛṣyata iti ceducyate,yasyārthasya bhāṣaṇādau cittāvalīnatvādi na karoti so'rthaḥ | prajñāpāramitā pratipattyādidaśaprakārā kathitaivetyarthākṣiptaparāmarṣaṇādadoṣa iti,upasaṁharannāha | sa cedityādi,sa bodhisattvo yadyanantaroktāvavādena yathoktaviṣaye sthitimān bhavati tadāsya bodhisattvasyaiṣaiva prārthitārthaprāptikartavyatopadeśo'vavādānuśāsanī veditavyā | tadevaṅkṛtvā bodhicittatadākṣiptadharmasvabhāvaprajñāpāramitāyāṁ yā pratipattiranupalambhākārā,tasyā yadālambanaṁ catvāryāryasatyāni | ya āśrayastrīṇi śaraṇāni | yo viśeṣagamanaheturasaktiḥ yo'vyāvṛttigamanaheturapariśrāntiḥ | yo'nanyayānagamanahetuḥ pratipatsamparigrahaḥ | yo'parapratyayagāmitvahetuḥ pañca cakṣūṁṣi | yaḥ sarvākārajñatāparipūrihetuḥ ṣaḍabhijñāḥ | yo niṣṭhāheturdarśanabhāvanāmārgau tatsarvamavavādaprakaraṇe nirdiṣṭametāvataiva sarvo'rthaḥ sampanna iti yathoktānupūrvīnirdiṣṭo daśavidho'vavādaḥ | tathācoktam |
pratipattau ca satyeṣu buddharatnādiṣu triṣu |
asaktāvapariśrāntau pratipatsamparigrahe ||22||
cakṣuḥṣu pañcasu jñeyaḥ ṣaḍsvabhijñāguṇeṣu ca |
dṛṅmārge bhāvanākhye cetyavavādo daśātmakaḥ ||23 || iti |
kintu saṅgharatne mṛdvindriyādibodhisattvānāmayaṁ prabhedo grāhyaḥ,vakṣyamāṇamārgajñatāsaṅgṛhītaṣoḍaśakṣaṇadarśanamārgamāśritya | pañcadaśasu darśanamārgacittakṣaṇeṣu śraddhādharmānusāribhedena prathamaphalapratipannako dvividhaḥ | tato yaḥ kāmavītarāgaḥ sa ṣoḍaśe darśanamārgacittakṣaṇe śrotaāpannaḥ | tato bhāvanāmārge yāvaccaturthakleśaprakāraprahāṇāddevamanuṣyakulaṅkulatvena sa evānyo dvividhaḥ | tataḥ kāmāvacarapañcaprakārakleśaprahāṇena dvitīyaphalapratipannako mṛdutīkṣṇendriya evaikaḥ śraddhādṛṣṭiprāptaḥ | tataḥ kāmāvacaraṣaṭprakārakleśaprahāṇātsakṛdāgāmī | tataḥ sa evaikajanmāvaśeṣatvāddeveṣvekavīciko'paraḥ | tataḥ kāmāvacarasaptāṣṭakleśaprakāraprahāṇātṛtīyaphalapratipannakaḥ pūrvavacchraddhādṛṣṭiprāptaḥ| tato yaḥ kāmāvacaranavamakleśaprakāraprahāṇādanāgamītyucyate sa pañcadhā veditavyaḥ | tatropapattisaṁyojanaprahāṇādabhinirvṛttisaṁyojanāprahāṇādantarābhavamabhinirvartayannevābhinirvṛtte cāntarābhave mārgasammukhībhāvena duḥkhāntaprāptāvantarāparinirvāpī | ubhayasaṁyojanāprahāṇādrūpadhātāvupapadya duḥkhāntaprāptāvupapadya parinirvāpī | tathaivopapanno'bhisaṁskāreṇa mārgasammukhībhāvalābhādduḥkhāntaprāptāvabhisaṁskāraparinirvāpī | tadviparyayādanabhisaṁskāraparinirvāpī | ūrdhvaśrotāśca pañcamaḥ sa punarakaniṣṭhaparamo bhavāgraparamaśca | tatrākaniṣṭhaparamaḥ plutārdhaplutasarvasthānacyutatvenākaniṣṭhapraveśastrividhaḥ | bhāvāgraparamastu rūpavītarāgo dṛṣṭadharme śamaḥ kāyasākṣīti dvividhaḥ | tato bhāvāgrikāṣṭamakleśaprakārāṇāṁ prahāṇādarhatvaphalapratipannakaḥ | tataḥ śrāvakapiṭakamevāvalambya svamārgasaṁmukhīkaraṇādabuddhotpāde pratyekabuddha iti viṁśatiḥ | tathāca pañcaviṁśatisāhasrikāyāmayamartho vistareṇoktaḥ | avaivartikacakrasūtre tu bodhisattvaśraddhānusāriṇamārabhya yāvadbodhisattvapratyekabuddha iti pudgalavyavasthānaṁ spaṣṭatarārthaṁ bhagavatoktamiti tatraivāvalokanīyamatrāsmābhirvistareṇa nopanyastaṁ kiṁ piṣṭaṁ piṣyeti | tathāca prathamadvitīyaphalasthaṁ caturthaphalapratipannakañca pudgalaṁ sugamatvenāsaṅgṛhyoktam |
mṛdutīkṣṇendriyau śraddhādṛṣṭiprāptau kulaṅkulau |
ekavīcyantarotpadya kārākārākaniṣṭhagāḥ ||24||
plutāstrayo bhavasyāgraparamo rūparāgahā |
dṛṣṭadharmaśamaḥ kāyasākṣī khaṅgaśca viṁśatiḥ ||25|| iti |
labdhāvavādasyaivamādikarmikasya |
sampūrṇapuṇyasambhārastato dhīmāndṛḍhāśayaḥ |
śraddhādyaiḥ kuśalairdharmaiḥ paribhāvitasantatiḥ ||
jñānasambhārasiddhyarthaṁ kalpāsaṅkhyeyanirgamāt |
sthirābhijño'vavādena caryābhūmau pravartate ||
iti kṛtvā'dhimukticaryābhūmipariśodhanārthaṁ śrutādiprakarṣaprāptamokṣabhāgīyaśraddhādilakṣaṇakuśalamūlādūrdhvañcatuḥ satyaprativedhānukulāni caturnirvedhabhāgīyāni laukikabhāvanāmayāni vaktavyāni | śrāvakādyuṣmādibhyaścaiṣāmanityādilakṣaṇavastvālambanaviśeṣāddharmadarśanapratipakṣatvenānabhiniveśādyākāraviśeṣādyānatrayādhigamahetutvaviśeṣādupāyakauśalakalyāṇamitralakṣaṇasamparigrahaviśeṣādviśeṣo vaktavyaḥ | tathā saṁkleśavastvadhiṣṭhānaḥ pratipakṣavastvadhiṣṭhānaśceti dvividho grāhyavikalpaḥ | dravyasatpuruṣādhiṣṭhānaḥ prajñaptisatpuruṣādhiṣṭhānaśceti dvividho grāhakavikalpa iti vakṣyamāṇamūrddhābhisamayasaṅgṛhītadarśanabhāvanāmārgaprahātavyaiścaturbhirvikalpairyathāsaṅkhyaṁ saṁkleśabhājjyetāni nirvedhabhāgīyānīti vaktavyam | tathā yathoktavikalpasaṁyogañca bhajatāṁ satāṁ pratyekameṣāṁ mṛdumadhyādhimātrabhedena viśiṣṭatā ca vaktavyeti pañcavidho viśeṣaḥ | śrāvakādīnāmuṣmādicaturvidhakuśalamūlaṁ rūpaṇādilakṣaṇavastvātmakacatuḥsatyālambanamātmadarśanapratipakṣatvenānityādibhirākāraiḥ svayānādhigamahetubhūtaṁ samparigraharahitaṁ svabodhiparipanthabhūtaścaturvidho vikalpo na bhavatīti kṛtvā tena saṁsṛṣṭamapyasaṁsṛṣṭamutpadyata iti vyavasthāpyate | yatastathā coktam |
ālambanata ākārāddhetutvātsamparigrahāt |
caturvikalpasaṁyogaṁ yathāsvaṁ bhajatāṁ satāṁ ||26||
śrāvakebhyaḥ sakhaṅgebhyo bodhisattvasya tāyina |
mṛdumadhyādimātrāṇāmūṣmādīnāṁ viśiṣṭatā ||27||iti ,
tatra mṛduna ūṣmagatakuśalamūlasyālambanārthamāha || punarityādi punaraparamiti prakārāntareṇa prajñāpāramitopadeśasūcanam | prajñāpāramitāyāmiti sāmānyaśrutāvapyanityatādivastvālambanalakṣaṇāyāmityarthaḥ | tathāhi pradeśentare "bhagavatābhihitaṁ sūtraṁ bhikṣavaḥ sūtrāntarānusāreṇa vyākhyātavyamiti"| pañcaviṁśatisāhasrikāyāñca mṛdūṣmālambanamadhikṛtyoktam | "ihāyuṣmañchāriputra bodhisattvo rūpamanityamiti rūpaṁ duḥkhamiti rūpaṁ śūnyamiti rūpamanātme"tyādi | etāvāṁstvatra viśeṣo yaduta saṁkṣepanirdeśaḥ | tatra punaḥ pratyekaṁ satyamadhikṛtya vistaranirdeśa iti na sandehaḥ kāryaḥ | caratetyasamāhitena jñānena bhāvayateti samāhitena | etaduktamanityādiṣoḍaśākāraṁ duḥkhādicatuḥsatyādhāraṁ vastvālambanamiti | tatkenākāreṇālambanīyamityāha | evamityādi | evamiti vakṣyamāṇakrameṇa tenāpītyādi na kevalaṁ jñeyasyātyantaparokṣatvādālambanaṁ na manyeta yenāpyākāreṇābhiniveśāderniṣedhātmakena bodhyāvāhakajñānarūpeṇālambyeta tenāpi na manyetābhiniveśaṁ na kuryādityarthaḥ | dharmatāmukhenānabhiniveśādyākāreṇeti yāvat | idamuktaṁ bhavati śrāvako rūpaṇādilakṣaṇaṁ vastvālambate | tasyānityatādaya ākārā bhavantyātmadarśanapratipakṣatvāt | bodhisattvaḥ punaranityatādilakṣaṇaṁ vastvālambate | tasyānabhiniveśādaya ākārā bhavanti dharmadarśanapratipakṣatvāditi | nanu yadyabhiniveśābhāvo'nabhiniveśa evaṁ satyabhāvatvāt pratipakṣo na yujyate | atha yannābhiniveśastadā cakṣurādiṣvapi prasaṅga iti cet | ucyate,yathā vipakṣastathābhiniveśaḥ | yathā pratipakṣastathānabhiniveśaḥ | kathañca vipakṣaḥ | yathā'satyaparikalpanāsamutthitāvastināstigrāhau | kathañca pratipakṣaḥ |
yathā tayorabhāvaḥ | kathañca tayorabhāvaḥ | yadi tau tattvato na sta iti jñātau bhavataḥ | tathā cānantaraṁ vakṣyati sa cedāyuṣmañcchāriputra tatrācittatāyāmityādi nanu pramāṇopapanne'nabhiniveśādyākāre kathaṁ prekṣāvato nābhiniveśa ityāha | tatkasya hetoriti tatkasmāddhetoḥ | athavā yadetadabhiniveśākaraṇaṁ tatkasyārthasya hetoḥ prayojanādityarthaḥ | uttarārthamāha | tathāhītyādi | yasmādekānekasvabhāvavaidhuryāccittasya prakṛtiḥ svabhāvo'nutpādatā prabhāsvarā vidhamitasarvāsatsaṁkalpāndhakārā'to'nabhinibeśādyākārāvyatiriktaṁ cittaṁ tattvato'cittam | evaṁ manyate cittasya naiḥsvābhāvyāttadavyatirikto'nabhiniveśādyākāraḥ kathaṁ tattvato'bhiniveśasthānīya iti | paryudāse'tha prasajye vācittamiti nañaḥ prayoge'pi sadasanmātramananānubandhena viparyāsāvinivṛttiṁ paśyannāha | asti taccitaṁ yaccittamacittamiti | yaccittamanabhiniveśādyākārāvyatiriktaṁ taccittaṁ tattvato'cittamiti yaducyate,tatkimacittamastīti sambandhanīyam | nyāyena vastuno'sattvānna paryudāse nañaḥ prayogo'pi tu prasajye | tatrāpi sadasanmātraprajñaptirapi | nāstītyabhiprāyavān subhūtistenaiva parihāraṁ pratipādayitukāmaḥ pratipraśnakriyayā śāriputramāha,kiṁ punarityādinā cittābhāvamātramacitaṁ tadbhāvo yā'cittatā | tatrācittatāyāṁ kimastitā bhāvo vidyate vā'nupalabdhilakṣaṇaprāptā | athopalabhyate copalabdhilakṣaṇaprāptā | evaṁ nāstitā veti yojyaṁ ,pūrvo vāśabda uttarāpekṣayā | uttaraśca pūrvāpekṣayeti jñeyam |
ajātasya svabhāvena śāśvatocchedatā kutaḥ |
svabhāve hi vikalpyānte dharmabhedavikalpanāḥ |
patralekhādivinyāsaḥ kenacidvyomni śakyate |
kartuṁ naiva tathā'jāte dharmabhedavikalpanāḥ |
ityabhiprāyavānāha nahyetadityanantaroktamubhayaṁ idānīṁ tadvacanameva parihāre yojyannāha | sa cedityādi,api tu śabdaḥ kṣepeṇaivetyarthaḥ | paryanuyogaścodyaṁ ,tamevāha | yadāyuṣmānityādinā | evaṁ manyate,yadyacittatāyāmastitā vā nāstitā vā na vidyate nopalabhyate vā tatkathaṁ tavaiṣa paryanuyogo'sti "taccitaṁ yaccitamaccittamiti"| tatrāpi hyacittamiti cittābhāvamātramevābhipretamataḥ sadasadrūpeṇāstitvasamāropo naiva ghaṭata iti | cittasya dharmiṇo'sattve nirviṣayasya naño'prayogādacittatāpi nāstītyāha | kā punareṣetyādi "nahi saṁvṛtisopānamantareṇa tattvaprāsādaśikharārohaṇaṁ vipaścita"iti yogisaṁvṛtyā pratividhātumāha | avikāretyādi,pāramparyeṇaivā'cittatā'bhyasyamānā buddhabhūmāvavikārapariniṣpattiṁ prati hetutvādavikārā | aviparyāsapariniṣpattihetutvāccāvikalpā | evañcādhigamāviruddhamuktamityāha | athetyādi sādhu sādhviti sambhramāddvirabhidhānam | yathā yena prakāreṇa | apināmaśabdaḥ pūjāvācakaḥ | yasya samādheḥ prabhāvātpareṣāṁ santāne svaparavyāvādhanārthena raṇayantīti raṇāḥ kleśā na jāyante so'raṇāsamādhistadvihāriṇāṁ madhye'gratāyāṁ nirdiṣṭaḥ sannirdiśasyācittatāmiti vibhaktivipariṇāmena yojyam |
nanu ca buddhādhiṣṭhānāt sopāyakauśalāmapi prajñāpāramitāṁ nirdiśataḥ ko'tiśayo yatastadviduṣo'pi śāriputrasya subhūtiṁ prati sādhukāraḥ sādhuḥ syāt | na kaścit,kintu tayorvineyānāmanugrahāya māhātmyadyotanādanāgatavineyasandehāpanayanāya | tathāgatādhiṣṭhānādeva vāvivādapūrvakaḥ sādhukāraḥ ityadoṣaḥ | māhātmyamevācittatāyā darśayan kaścidaniyatagotrako'pi tīkṣṇendriyatayā nirvedhabhāgīyāvasthāyāmapyacintyopāyaviśeṣādavaivartikatve niyata ityāha | ataścetyādi yatastenāpi bodhicittena manyate | ato'nabhiniveśādyākārāt | cakārādanityatādilakṣaṇavastvālambanāt | upaparīkṣitavyā niścetavyaḥ | aṣṭamyāṁ tu bhūmau sarveṣāmeva niyatatvenāvaivartikatvavyavasthānamityadoṣaḥ | avirahitaścāparihāniyogāt prajñāpāramitayā nirvedhabhāgīyarūpayā veditavyaḥ | na kevalamavinivartanīya upaparīkṣitavya iti cakāraḥ | evamālambanākārāvabhidhāya mṛdūṣmaṇorhetutvaviśeṣārthamāha | śrāvakabhūmāvapītyādi viśiṣṭāvasthāprāptameva jñānaṁ bhūmistatra śikṣitukāmena pratipattiṁ kartukāmena iyameveti nirvedhabhāgīyapradipādanaparā mukhyataḥ | śrotravijñānena tadākṛṣṭena ca manovijñānena granthārthayoḥ paricchedācchrotavyā | cintāmayena manasikaraṇādudgrahītavyā | bhāvanāmayena pratipattyā sampādanāddhārayitavyā | samādānena pustakavācanādvācayitavyā | āgamādhigamalābhāt paryavāptavyā | vyākhyānādinā'nyebhyaḥ prakāśanātpravartayitavyā | sarvatra ca śravaṇādau samyakprayogapṛṣṭhacittasampādanācchikṣitavyam | maulacittena tu samādhānakaraṇādyogamāpattavyam | liṅgasya lokāśrayatvādyogaśabdo napuṁsakaliṅgatvenoktaḥ | upāyakauśalyasamanvāgateneti |
pūraye buddhadharmāṇāṁ sattvānāṁ paripācane |
kṣipaprāptau kriyāsiddhau vartmācchede ca kauśalam ||
upāyo bodhisattvānāmasamaḥ sarvabhūmiṣu |
yatkauśalyaṁ samāśritya sarvārthān sādhayanti te ||
iti vacanādyathoktārthāśupariprāpakaḥ saṁvṛtiparamārthāśritaścetoviśeṣa evopāyakauśalaṁ | tena samanvāgatena yuktena sarvabodhisattvadharmasamudāgamāyeti sarveṣāṁ bodhisattvānāmeva dharmāḥ śrāvakādyasādhāraṇā mārgajñatālakṣaṇāsteṣāṁ samudāgamāya pratilābhāya yogaḥ samādhiḥ karaṇīyaḥ | kvacittu sarvabuddhadharmasamudāgamāyeti pāṭhaḥ | sa cāyuktaḥ | anantarameva vakṣyati | sarve bodhisattvadharmā ityādi | nanu śrāvakayāne'pi bodhisattvadharmā dānādayo nirdiṣṭā evetyāśaṅkyāha | tatkasya hetoriti | ihaiva hītyādyuttaram | hiśabdo yasmādarthaḥ | yatreti yeṣu bodhisattvadharmeṣu | evaṁ manyate | śrāvakādidharmāstatpiṭake vistareṇābhihitā bodhisattvadharmāstu prasaṅgāt | iha punarbodhisattvadharmā eva vistareṇa nirdiṣṭāḥ śrāvakadharmāḥ prasaṅgāditi | anuttarāyāṁ samyaksambodhāviti | nāstyutaraṁ pradhānaṁ yasyāḥ seyamanuttarā samyagaviparītā sarvākārābhisambodhiḥ samyaksambodhirbuddhabhūmiriti yāvat | sarvabuddhadharmasamudāgamāyeti | sarveṣāṁ buddhadharmāṇāṁ sarvākārajñatālakṣaṇānāmadhigamāya | śrāvakayāne'pi buddhadharmā nirdiṣṭā ityāśaṅkyāha | tatkasya hetoriti | tathaivottarārthamāha | ihaiva hītyādi śrāvakabhūmāvapītyārabhya yāvadantena yogamāpattavyamityanenaitaduktam | yānatrayādhigamaprāptaye mṛdūṣmagataṁ kuśalaṁ heturiti | ayaṁ ca hetubhāvaḥ sarveṣāmevoṣmādīnāṁ veditavyaḥ | madhyasyālambanārthamāha| yo'haṁ bhagavannityādi | bodhisattvanāmadheyamiti | pūrvaṁ yasyārthasya bodhisattva iti nāma tasyānupalambho nāhaṁ bhagavaṁstaṁ dharmaṁ samanupaśyāmītyādinoktaḥ | sāmpratam |
nāmamātramidaṁ sarvaṁ saṁjñāmātre pratiṣṭhitam |
nābhidhānāt pṛthag bhūtamabhidheyaṁ prakalpyate ||
iti kṛtvā yadetadbodhisattva iti nāmasvarūpamavavadanīyaṁ tasyānupalambho deśita iti śeṣaḥ | na vedmītyādi vyākhyātam | athavā'tītaṁ na vedmi vartamānaṁ nopalabhe'nāgataṁ na samanupaśyābhyadhvaśūnyatvāt sarvadharmāṇāmiti yojyam | avavādaviṣayaṁ nāma tarhyastītyāha | prajñāpāramitāmapīti | nāmamātrāmityabhiprāyaḥ | bodhisattvamitināmasvarūpaṁ | nāmadheyasya prakṛtatvāt | kaukṛtyamiti | saṁvedananiṣṭhatvādviṣayasthiteranupalambhādetatkaukṛtyañcetaso vipratisāritā | tadevāha yo'hamityādinā | āyavyayamiti | vidhirāyo vyayo niṣedhaḥ |
vidhānaṁ pratiṣedhaṁ ca muktā śabdo'sti nāparo |
vyavahāra iti kṛtvā padadvayenaiva sarvasaṅgrahādetāvanmātrakamuktam | etaduktaṁ tattvenāyavyayavinirmuktatvaviśiṣṭaṁ rūpādyālambanamiti | tatkenākāreṇālambanīyamityāha | api tvityādi | tadapi nāmadheyamālambanaṁ na sthitaṁ prabandharūpeṇa |
niṣedhyābhāvataḥ spaṣṭaṁ na niṣedho'sti tattvataḥ |
na ca nirviṣayaḥ sādhuprayogo vidyate nañaḥ ||
vikalpāpāśrayatve vā sāṁvṛtaḥ syānna tāttvikaḥ |
iti nyāyānnāsthitaṁ na viṣṭhitaṁ prabandhavisadṛśatvena tathaiva nāviṣṭhitam | saṁvṛtyā pratibhāsamānanāmadheyasya kathaṁ prabandhatadvaisadṛśyānupapattiriti | tatkasya hetorityāśaṅkyāha | avidyamānatvenetyādi | tattvata iti śeṣaḥ | saṁvṛtyā na doṣa ityabhiprāyaḥ | upasaharannāha | evaṁ tadityādi | etaduktaṁ dharmatāmukhena prabandhatadvaisadṛśyāpagatatattvamākāra iti | adhimātrasyālambanārthamāha| sa cedityādi | evaṁ gambhīrāyāmiti nāmamātratvena prajñaptimātrasvabhāvāyāmanyatīrthyaiḥ svaiścāniśrayabhīrubhiralabdhagādhāyām | etaduktaṁ prajñaptimātratvaviśiṣṭaṁ duḥkhādisatyamālambanamiti | tatkenākāreṇālambanīyamityāha | adhimucyata ityādi | sā prajñaptirna kenaciddharmeṇa kuśalādinā vācyetyadhimucyate,adhyālambate |
āyato vipulo hṛṣṭa upakāraparo mahān |
kalyāṇaścaivamādhikyādāśayo'dhyāśayaḥ satām ||
ityadhyāśayenāvirahito yuktaḥ sa bodhisattvaḥ prajñāpāramitayā'dhimātroṣmasvabhāvayā mukhyataḥ | anyatrāpyevaṁ prakaraṇavalāt prajñāpāramitārtho veditavyaḥ | sthitaḥ prāptāparihāṇyā'vinivartanīyāyāmaṣṭamyāṁ bodhisattvabhūmau tatkāryāvaivartikatvalābhāt | susthitastadupādānayogyatvenottarottaraviśeṣādhigamalābhādaprāptāparihāṇyā | etacca dvayamanabhiniveśayogenetyāha | asthānayogeneti | etaduktaṁ dharmatāmukhenākāro'vācyateti | pañcaviṁśatisāhasrikāyāñcādhimātroṣmālambanākāramadhikṛtyoktam |
"yāpīyaṁ bhagavan dharmasāṅketikī prajñaptiryaduta bodhisattva"iti vistareṇa yāvadbuddha iti | "sāpi na kenaciddharmeṇa vacanīyā kuśalena vā'kuśalena vā"yāvadbhāvena vā'bhāvena vā | tadyathāpi nāma svapna ityādi | tasmānna sandehaḥ kārya ityālambanākāravannirvikalpakajñānāgneḥ pūrvarūpatvāduṣmagatamivoṣmāgataṁ trividham | darśanamārgāsannataratvamasatyantarāye bhavatīti | mokṣabhāgīyādasya viśeṣo veditavyaḥ | tathācoktam |
ālambanamanityādi satyādhāraṁ tadākṛtiḥ |
niṣedho'bhiniveśāderheturyānatrayāptaye ||28||
rūpādyāyavyayau viṣṭhāsthitī prajñaptyavācyate ||
iti uṣmānantaramidānīṁ mṛduno mūrdhagatakuśalasyālambanārthamāha | punaraparamityādi | prajñāpāramitāyāṁ mukhyato mūrdhasvabhāvāyāñcaratā bhāvayateti vyākhyātamathavā prayogapṛṣṭhacittena caratā maulacittena bhāvayateti yojyam |
na rūpe sthātavyamityādi | tatra rūpeṇālakṣaṇaṁ rūpam | anubhavalakṣaṇā vedanā | nimittodgrahaṇātmikā saṁjñā | cittābhisaṁskāralakṣaṇāḥ saṁskārāḥ | avabodhanalakṣaṇaṁ vijñānam | tat punastrividhaṁ rūpam | kalpitaṁ rūpaṁ grāhyagrāhakarūpeṇa kalpitatvāt | vikalpitaṁ rūpamasadbhūtaparikalpena jñānameva tathā pratibhāsata iti vikalpitatvāt | dharmatārūpaṁ tattvato'rūpameva śūnyatārūpeṇa pariniṣpannatvāt | evaṁ vedanādayo'pi vācyāḥ | yathaudārikasaṁkleśabhājanādyarthadhātuto rūpādīnāmiyānevamanukramaḥ | tatra rūpādau tattvato'sattvena vastūpalambhayogānna sthātavyaṁ cetasaḥ pratiṣṭhānaṁ na kāryamiti yāvat | etaduktaṁ yasmāt svabhāvaśūnyatayā rūpādīnāṁ rūpādisvabhāvenāpagatasvabhāvatā | tasmādasthānārhatvaviśiṣṭaṁ rūpādyālambanamiti | kasmādevamālambanamiti tatkasya hetorityāśaṅkyākāraṁ vyatirekamukhenāha | sacedrūpe ityādinā | evaṁ manyate | ālambanagrahaṇaprakāra evākāraḥ saṁvinniṣṭhā ca viṣayasthitirityākārānurūpamevālambanaṁ grāhyam | ato yadi rūpe'nityādibhirākāraistiṣṭhati tadā rūpābhisaṁskāre rūpābhogavikalpe carati | evañca na carati prajñāpāramitāyāṁ mukhyato mṛdumūrdhasvabhāvāyāmevaṁ vedanādiṣvapi yojyam | etaduktaṁ dharmatāmukhenākāraścaivaṁ vidho grāhyo yaduta paramārthena rūpādisarvadharmaśūnyatayoḥ parasparamekaṁ rūpamiti | tatra śūnyatāyāmanityatvādīnāmabhāvena rūpādau na nityānityādibhirākāraiḥ sthānaṁ vidheyamiti | tathā hi mṛdumūrdhākāramadhikṛtya pañcaviṁśatisāhasrikāyāṁ vyākhyātam | "rūpameva śūnyatā śūnyataiva rūpamevaṁ yāvadyā ca bhagavannanityatāyāḥ śūnyatā na sā'nityate"tyādi | abhisaṁskāramantareṇabhāvanānutpatteḥ kathaṁ punarabhisaṁskāre caranna caratīti |
tatkasya hetorityāśaṅkyāha | na hītyādi | evaṁ manyate vikalpo'bhisaṁskāraḥ prajñāpāramitā ca nirvikalpā | tatkathaṁ vikalpe tattvābhiniveśena caran prajñāpāramitāyāṁ carati | kevalaṁ māyāpuruṣeṇeva caritavyamiti | na parigṛhṇāti nāpi yogamāpadyate nāpi paripūrayata iti padatrayaṁ yathāsaṅkhyaṁ prayogamaulapṛṣṭhāvasthāsu draṣṭavyam | prajñāpāramitāmiti mukhyato mṛdumūrdhasvabhāvāṁ,na niryāsyatītyādi | aparigṛhītamagrahaṇārhamabhisaṁskāraṁ parigṛhṇan svīkurvāṇo na niryāsyati sarvākārajñatāyāmiti yojyam | sarvākārajñatā cātra trisarvajñatāsāmānyāt sarvajñatāśabdenoktā yathāsambhavamevamanyatrāpi | kathamagrahaṇārho'bhisaṁskāra iti cet | tatkasya hetorityāśaṅkyāha | rūpaṁ hītyādi | evaṁ manyate | abhisaṁskāraviṣayasvabhāvā rūpādayo nyāyato'sattvenāparigṛhītāḥ prajñāpāramitāyāmatastadviṣayo'bhisaṁskāro vitathapratibhāsitvānna grāhya iti | tadeva darśayannāha | yaśca rūpasyāparigraho na tadrūpamityādi | vidhipratiṣedhayorbhinnaviṣayatvāditibhāvaḥ | prajñāpāramitāyāmapi tattvābhiniveśo na kāryo viparyāsaprasaṅgādityāha | sāpītyādi upasaṁharannāha | evaṁ hītyādi | hiśabdo'vadhāraṇe | evamevetyarthaḥ | evamālambanākāraniryātaṁ mṛdumūrdhagataṁ samādhimāha | ayamityādinā | "sarvadharmairūpādibhiraparigṛhīto yaḥ samādhiranvarthasaṁjñakaḥ sa tathoktaḥ | vipulo dharmadhātuvaipulyena,puraskṛto yathoktālambanākāraviśeṣābhyāṁ cetasaḥ purato vartanā"dityāryavimuktisenaḥ | ataeva kvacidapuraskṛta iti pāṭho na grāhyaḥ | apramāṇaniyataḥ sarvākārajñatāpratiniyamāt | urukaruṇāprajñāyogena vā'pramāṇasattvārthakaraṇe niyatatvādapramāṇaniyataḥ | asādhāraṇo'gamyo'nyeṣāṁ yathoktālambanādipañcavidhavaiśiṣṭyāt | madhyasyālambanārthamāha| sāpi sarvajñateti | api śabdādanityatādiśūnyatānāṁ parigrahaḥ | aparigṛhītā kuta ityādi | na hītyādi | nimittamasādhāraṇaṁ rūpaṁ tattvenānyonyameka rūpatvānnāstyato'grahaṇamiti yāvat | etaduktaṁ dharmadhāturūpatayā'nityatādisarvākārajñatāśūnyatānāṁ svasvabhāvena niḥsvabhāvatvāt parasparameṣāmekātmyenānimittatvaviśiṣṭaṁ rūpādyālambanamiti | nimitagrahe ko doṣa ityāha | sa cedityādi | yadi nimittato grahītavyā bhavettadā svaśāsane nimittagraheṇa dīrghakālaṁ muktimapaśyannirviṇaḥ sannaiveha śāsane śreṇikasaṁjñakaḥ parivrājakastapasvī śraddhāmanimittayogenābhisaṁpratyayaṁ pratilabheta | nimittagrahasya tulyatvāditi bhāvaḥ | tadeva kathayannāha | atra hītyādi | atrānimitte tathāgatatvāvāhakatvena sarvajñajñāne tannimittamadhimucyādhimokṣamanaskāraṁ kṛtvā mṛdvindriyatvena śraddhayā mārgānusaraṇācchraddhānusārī prādeśikena pudgalanairātmyajñānenāvatīrṇaḥ so'vatīryottarakālaṁ na rūpādi nimittato manasikaroti | "nāpi tatrānimittabhāvanāyāmutpannena prītisukhena tadbhāvakaṁ jñānaṁ nimittataḥ samanupaśyati | tatra prītiḥ saumanasyaṁ caitasikaṁ ,sukhaṁ prasrabdhiḥ kāyikī | sa hi laukikavītarāgaḥ prathamadvitīyadhyānānyatarasanniśrayeṇāvatīrṇa"iti bhadanta vimuktisenaḥ |
kenākāreṇālambanīyamityāha | nādhyātmamityādi | adhyātmarūpasyopāttabhūtabhautikasyādhyātmikāyatanasya tadbhāvakaṁ jñānamadhyātmaśūnyatayā na samanupaśyati nimittata iti śeṣaḥ | bahirdhā rūpasyānupāttabhūtabhautikasya bāhyāyatanasya bahirdhāśūnyatayā | adhyātmabahirdhārūpasya tadubhayasya śarīrasyobhayaśūnyatayā | rūpādanyatra tarhi paśyatītyāha | nāpyanyatretyādi | evaṁ dharmabhāvanābhiniviṣṭaḥ kathamasau vaktavya ityāha | atretyādi | atrāsmin padaparyāye yogasthānaviśeṣe'dhimukticaryābhūmau sthitaḥ śreṇiko'dhimukta iti vaktavyo nādhigata iti | yataḥ śreṇiko'tra sarvatrānimitte sarvajñajñāne tattvānadhigamena śraddhānusārītyucyate | tīkṣṇendriyatvena tattvādhigame tu dharmānusārī bhavatītyabhiprāyaḥ | kathaṁ punarmṛdvindriyo'pyevamadhimukta ityāha | dharmatāmityādi | pūrvāvedhabalāt prajñāpāramitādharmatāmavisaṁvādena pramāṇīkṛtyaivamanimittatvenādhimukta iti | tasmāttena na kaściddharmo'dhyāropataḥ parigṛhīto nāpi vidyamānatvenopalabdho yaṁ dharmamupādeyatvena gṛhṇīyāt,svīkuryāt | muñcedvā heyatvena | āstāṁ tāvadanyaṁ nirvāṇamapi na sa manyate | tattvato na budhyate | etaduktaṁ svabhāvapratiṣedhenāsvīkāro rūpādīnāṁ dharmatāmukhenākāra iti | tatra śreṇikodāharaṇam | tasya tīrthikasambandhena samādhivyutthitasyādhimokṣabalenaiva tadarthapratyakṣasākṣitvajñāpanārtham | adhimātrasyālambanārthamāha | iyamapītyādi,iyamiti | vakṣyamāṇā na kevalaṁ pūrvoktetyapiśabdaḥ | tadeva darśayannāha | yadrūpamityādi | yaditi yasmādarthe nipātaḥ | rūpādīnāṁ nimittāsamīkṣaṇāditi bhāvaḥ | śrāvakavattarhyanupalambhena sarvanirodhe bodhisattvo nirvāyādityāha | na cetyādi | caśabdo'vadhāraṇe |
asaṁlīnena kāyena vedanāmadhivāsayan |
pradyotasyeva nirvāṇaṁ vimokṣastasya cetasaḥ ||iti |
nirvāṇasya mahāyāne pratiṣiddhatvāt | saddharmapuṇḍarīkasūtraprāmāṇyena tāvatkālaṁ sattvārthaṁ prati prasrabdhimupādāya naivāntarā madhye śrāvakavadanimittatvasākṣātkaraṇena mahopāyakauśalyabalāt parinirvāti | nirvedhabhāgīyāvasthāyāṁ śrāvakaparinirvāṇasyāsadbhāvāt krameṇeti śeṣaḥ | aparipūrṇairiti kiyanmātreṇāpyanyeṣāṁ bhāvāt sarvākārāniṣpannairyāvadbuddhadharmairiti yojyam | tathāgatabalādayo vakṣyante | tasmādityādyupasaṁhāraḥ | etaduktaṁ svabhāvābhāvatayaiva nīlādinimittādarśanaviśiṣṭaṁ tattvato rūpādyālambanamiti | kenākāreṇālambanīyamityāha | punaraparamityādi evamiti | vakṣyamāṇakrameṇa | upaparīkṣitavyaṁ bhāvanākāle yathāvadhṛtārthapratyavekṣaṇāt | upanidhyātavyaṁ śrutacintākāle yuktyāgamābhyānnirūpaṇāt | katamaiṣeti rūpādiskandhānāṁ madhye katamā | athavā kiṁ dravyaṁ guṇaḥ karma sāmānyaṁ samavāyo viśeṣo vetyarthaḥ | kasya caiṣeti kimātmano dharmasya vā sambandhinī | api tu rūpādīnāmanutpannatvānna kācinnāpi kasyacidityarthaḥ |
yadyevamabhāvastarhītyāha | kiṁ yo dharma ityādi | nirviṣayasya naño'prayogādabhāvastattvataḥ prajñāpāramitā na bhavatīti bhāvaḥ | sa cedityādyupasaṁhāraḥ | prajñāpāramitayā'dhimātramūrdhasvabhāvayā'dhigamādavirahito veditavyaḥ | etaduktaṁ "samyagdharmapravicayatvena prajñayā sarvavastuno'nupalambhatayā nirūpaṇādavidyamānaprajñāpāramitāsvabhāvatvaṁ dharmatāmukhenākāra"ityālambanākāravaccalakuśalamūlamūrdhatvānmūrdhagataṁ trividham | tathācoktam ||
rūpādāvasthitisteṣāṁ tadbhāvenāsvabhāvatā ||29||
tayormithaḥ svabhāvatvaṁ tadanityādyasaṁsthitiḥ |
tāsāṁ tadbhāvaśūnyatvaṁ mithaḥ svābhāvyametayoḥ ||30||
anudgraho yo dharmāṇāṁ tannimittāsamīkṣaṇam |
parīkṣaṇañca prajñāyāḥ sarvasyānupalambhataḥ ||31||iti
mūrdhānantaramidānīṁ mṛdunaḥ kṣāntigatakuśalasyālambanārthaṁ praśnapūrvakamāha | kiṁ kāraṇamityādi | rūpasvabhāvenetyālambyata iti śeṣaḥ | etaduktam | yadā rūpādikaṁ virahitaṁ rūpādisvabhāvenālambyate tadā kiṁ kāraṇaṁ prajñāpāramitayā mukhyato mṛdukṣāntisvabhāvayā'virahito veditavya iti | pratītyasamutpādadharmateyaṁ yadutāsmin satīdaṁ bhavatītyabhiprāyeṇa rūpamevetyuttaramāvedayannāha | anyathā yadā rūpameva virahitaṁ rūpasvabhāveneti praśne rūpameva virahitaṁ rūpasvabhāvenetyuttaraṁ na yuktaṁ syāt | kathaṁ punaḥ svabhāvena virahitaṁ rūpādītyāśaṅkya prajñāpāramitāyāḥ svabhāvavirahitatvapratipādanenaivānyeṣāṁ svabhāvavirahitatvaṁ pratipāditamiti | tadarthamāha | prajñāpāramitālakṣaṇena sāmānyarūpeṇa virahitā prajñāpāramitā viśeṣarūpeṇāpi lakṣaṇenetyapiśabdaḥ viparyāsavinivṛttiphalatvāddeśanāyāḥ lakṣyalakṣaṇaṁ tarhyastītyāha | lakṣaṇasvabhāvenetyāha lakṣaṇaṁ sāmānyaṁ lakṣyo viśeṣaḥ | tayostarhi svabhāvo'stītyāha | svabhāvalakṣaṇeneti |
lakṣyalakṣaṇanirmuktaṁ vāgudāhāravarjitam |
tattvaṁ prājñaptikī yuktā lakṣyalakṣaṇasaṁsthitiḥ ||
iti bhāvaḥ | etaduktam | "śūnyatayā tallakṣyalakṣaṇayorekatvenāsvabhāvatvaviśiṣṭaṁ rūpādyālambanami"ti | kenākāreṇālambanīyamiti praśnapūrvakamākārārthamāha | kiṁ punarityādi | atrāsminnālambane saṁvṛtyā yaḥ śikṣiṣyate sa kinniryāsyati sarvajñatāyāṁ tannimittamṛdukṣāntigatakuśalalābheneti bhāvaḥ | dharmatā'viruddha evokta ityabhyupagamārthamāha | evametadityādi | niryāsyatīti rūpādīnāmabhāva eva svabhāvatā saṁvṛtiparamārthamukhenākārastasya bhāvanayeti yāvat | kathaṁ punarmṛdukṣāntigatakuśale śikṣamāṇaḥ sarvākārajñatāyāṁ gamiṣyatīti | tatkasya hetorityāśaṅkya madhyasyālambanārthamāha | ajātā hītyādi | uttarottarālambanaviśeṣādibhiradhigamaviśeṣe niyamena yāsyatīti bhāvaḥ | ādyo hiśabdo'vadhāraṇe | ajātā evetyarthaḥ | kuto,yasmāt kṣaṇikānityatayā jātidharmanirodhenāniryātā na nirvāṇaṁ gatāḥ sarvadharmā iti prakṛtyasvabhāvatvenānutpādānirodhaviśiṣṭaṁ rūpādyālambanamiti yāvat | kenākāreṇālambanīyamityāha | evañcarata ityādi | evamanantaroktena nyāyena carato bhāvayataḥ sarvagatyarthāvabodhārthā iti kṛtvā | āsannībhavatīti śīghrādhigamaprāpternikaṭavartinī syāt | sattvaparipācanāyeti kuśaladharmaniyojanāt sattvaparipākāyetyādi | sarvadharmasvarūpāvabodhena kāyādīnāṁ sarvākāraviśuddhiriti viśuddhihetutvādviśuddhyākāreṇa hetumukhenābhyasanātkāyapariśuddhirbhavati pariśuddhaṁ trividhaṁ kāyakarma | cittapariśuddhiḥ pariśuddhaṁ trividhaṁ manaskarma | sthānasthottaptapūrṇatvena niṣpatterdvātriṁśanmahāpuruṣalakṣaṇapariśuddhiḥ | sattvabhājanayoḥ pariśuddhatā buddhakṣetrapariśuddhiḥ |
nirvedhabhāgīyāvasthāyāṁ sarvathā'sambhavāt kiyanmātreṇeti bhāvaḥ | evamityādyupasaṁhāraḥ | adhimātrasyālambanārthamāha | sacedrūpa ityādinā | evaṁ manyate | yāvadabhiniveśayogena nimittagrahāccarati tāvannimittakleśā bodhisattvā iti vacanādupalambhamūle saṁsārakleśe patatīti | tatra rūpaṁ kāryabhūtam | rūpanimittaṁ sahakārikāraṇam | rūpaṁ nimittamupādānakāraṇam | utpādo janma | nirodhaḥ kṣaṇikānityatayā | vināśaḥ prabandhānityatayā | śūnyamubhayorabhāvaḥ | anupāyakuśalo viparyāsapravṛttatvādveditavyaḥ | vyatirekamukhena nirdiśyānvayamukhenāha | kathamityāha | evañcarannityādyupasaṁhāraḥ | svasāmānyalakṣaṇānupapattyā sarvadharmāṇāmanimittatvaviśiṣṭaṁ rūpādyālambanamiti | evaṁ caran bodhisattvaścarati prajñāpāramitāyāmadhimātrakṣāntisvabhāvāyām | kenākāreṇālambanīyamityāha | sa hi carannityādi |
vidhānaṁ pratiṣedhañca tāveva sahitau punaḥ |
pratiṣedhaṁ tayoreva sarvathā nāvagacchati ||
iti bhāvaḥ | kathaṁ punaranavagame bhāvaneti | tatkasya hetoritītyāśaṅkyāha | sarvadharmā hītyādi | yasmāt prakṛtyaiva rūpādinimittānāmāśrayarahitatvenādhimokṣamanaskārānadhimokṣatattvamanaskārāparijñānamiti dharmatāmukhenākāreṇālambanādadhimokṣaṇāsvīkṛtatvādanupagatāstattvamanaskāreṇa cāgṛhītatvādanupāttāḥ | ityālambanākāravadapāyābhāvenādhimātradharmakṣamaṇāt kṣāntigataṁ trividham | tathācoktam |
rūpāderasvabhāvatvaṁ tadabhāvasvabhāvatā |
tadajātiraniryāṇaṁ śuddhistadanimittatā ||32||
tannimittānadhiṣṭhānā'nadhimuktirasaṁjñatā |iti |
ataeva "kṣāntilābhyanapāyaga"iti vacanādbodhisattvāḥ kṣāntiṁ notpādayantīti yaduktamācāryapādaistaccintyam | bodhisattvānāṁ kṣāntyadhigamavacanāt,karmāyattatayetyabhiprāyāt kṣāntilābhī nāpāyaṁ gacchatītyapi sūtraṁ na virudhyate | avaśyañcaitadvijñeyam | tathāhi bhagavadādeśena śāriputrādayo'pi sundaranandaṁ gṛhītvā narakacārikāṁ gatā iti pradeśāntare paṭhyate | kṣāntyanantaramidānīṁ mṛduno'gradharmagatakuśalasyālambanārthamāha | ayamityādi | sarvadharmā nopādīyante yena samādhinā sarvadharmānupādāno nāma samādhistattvataḥ samādhisvarūpaṁ rūpādyālambanamayamiti sambandhaḥ | kenākāreṇālambanīyamityāha | anenaivetyādi | svapraṇidhipuṇyajñānadharmadhātubalenānābhogātsarvalokadhātuṣu yathābhavyatayā samādhervyāpāraḥ pravartata iti kāryamukhenākāreṇālambanāt kṣipramanuttarāṁ samyaksambodhimabhisambudhyate | madhyasyālambanārthamāha | buddhānubhāvenetyādi | buddhānubhāvaprakrame'pi punastadvacanaṁ pratibhānaviśeṣābhidyotanārthamathavā vineyānāṁ tatsmaraṇadṛḍhībhāvārtham | vyākṛto'yamiti | dharmataiṣā samyakpratipannasamādheryogino buddhairvyākaraṇaṁ kriyata iti vyākaraṇahetutvaviśiṣṭarūpādyālambanāt | tathāgatairityādi |sarvākārāviparītadharmadaiśikatvena parārthasampadā tathāgatāḥ | savāsanakleśajñeyāvaraṇaprahāṇayogāt svārthasampadā'rhantaḥ | samyaksampaddvayāvāhakamārgādhigamātsambuddhāḥ | aneneti madhyāgradharmagatena | kenākāreṇālambanīyamityāha | sa tamapītyādi | na samanupaśyati nirvikalpena cetasā | na ca tena manyate savikalpena tattvato'sattvāt | ahaṁ samāhita iti labdhasamādhikaḥ samāpatsya ityādayaḥ prayogamaulapṛṣṭhabhāvino vikalpāḥ kālatrayabhāvino vā | sarveṇetyādi "dve hyamū sarvate vastusarvatā'kārasarvate"ti vacanāt | sarveṇātītādivastubhedena sarvaṁ skandhādiviṣayaṁ vikalpajātaṁ vastu | sarvathā mṛdumṛdunāpi prakāreṇa | sarvaṁ savāsanasarvaprakāram | na saṁvidyate sarvavikalpānupapattyā viditasamādhisvarūpasya bodhisattvasyā'haṁ samāhita ityādijñānānutpattyā dharmatāmukhenākāreṇābhyasanānna sambhavati | adhimātrasyālambanārthamāha | yenāyuṣman subhūte samādhinetyādi | adhimātrāgradharmagatena | śakyaḥ sa samādhirdarśayitumiti | kiṁ bodhisattvādīnāṁ vivekarūpeṇeti bhāvaḥ | kvacitkatameneti pāṭhaḥ | tatra śakyaḥ sa samādhirdarśayitumiti tasyaiva praśnayiturvacanamasaṅgatamiti cintyam | no hīdamityādyuttaram| dharmatayā samādhibodhisattvaprajñāpāramitārthatrayasya parasparamekaṁ rūpamityaśakyapṛthagupadarśanaviśiṣṭarūpādyālambanānnaivetyarthaḥ | kathaṁ punarbhāvyamāno'pi darśayitumaśakya iti | tatkasya hetorityāśaṅkyākārapratipādanenottaramāha | tamapītyādinā | sarvadharmāvidyamānatvena samādheravikalpanaṁ paramopāya iti dharmatāmukhenākāreṇālambanāttaṁ samādhiṁ na jānāti nirākāreṇa cetasā pratyāsatinibandhanābhāvāt | na sañjānīte sākāreṇa vastubhāvamantareṇa svapnādau bhāvāt | na kevalamākāramityapiśabdaḥ | idantayā darśanasya vikalpādhīnatvāditibhāvaḥ | sarvānupalambhe bhāvyabhāvakabhāvanā'nupapattirityabhiprāyeṇa śāriputro na jānātītyādyāha | saṁvṛtyā na doṣa iti matvā subhūtirāha | na jānātītyādi | tamevābhiprāyam | tatkasya hetorityāśaṅkyāha | avidyamānatveneti | tattvata iti śeṣaḥ | prayogādayastu māyāpuruṣasyeva pūrvāvedhavaśādityādyākūtam | dharmatā'viruddhakathanātsādhukārārthamāha | sādhvityādi | pratibhāti te tava tannirbhāsijñānodayena | upadiśasi pareṣāṁ tadālambanakathanāt | evañcātretyādyupasaṁhāraḥ | caśabdo'vadhāraṇe | evamevātra nirvedhabhāgīya ityarthaḥ | kathaṁ punaranena krameṇa śikṣitavyamiti | tatkasya hetorityāśaṅkyāha | evaṁ hītyādi | prajñāpāramitāyāṁ nirvedhabhāgīyasvabhāvāyām | ityālambanākāravallaukikasarvadharmāgratvādagradharmākhyaṁ trividham | tathācoktam |
samādhistasya kāritraṁ vyākṛtirmananākṣayaḥ ||33||
mithastrikasya svābhāvyaṁ samādheravikalpanā |
iti nirvedhabhāgīyaṁ mṛdumadhyādhimātrataḥ ||34||iti
etaduktam | evaṁ kṛtadharmapravicayaḥ samāhitacittaśca sarvadharmanairātmyaṁ bhāvayan krameṇa yadā pṛthagbhūtārthābhiniveśābhāvādīṣatspaṣṭajñānālokena manomātrameva paśyati tadā'syoṣmagatāvasthā | sa evātrālokalabdho nāma samādhirucyate mahāyāne | yadā tasyaiva dharmālokasya vṛddhyarthaṁ nairātmyabhāvanāyāṁ vīryārambheṇa madhyaspaṣṭo jñānāloko bhavati,tadā mūrdhāvasthā | sa eva vṛddhāloko nāma samādhiḥ | yadā tu cittamātrāvasthānena spaṣṭataro bāhyārthābhiniveśābhāvo jñānāloko jāyate | tadā kṣāntyavasthā | grāhyākārābhāvānupraveśāttattvārthaikadeśapraviṣṭo nāma samādhiḥ | yadā punararthagrāhakavikṣepānābhāso jñānāloko niṣpadyate,tadā laukikāgradharmāvasthā | sa evānantaryo nāma samādhiḥ | sarvāścaitā avasthā dṛḍhādhimuktito'dhimukticaryābhūmirucyate | asyāñca bhūmau vartamāno bodhisattvaḥ pṛthagjano'pi sarvabālavipattisamatikrānto'saṁkhyeyasamādhidhāraṇīvimokṣābhijñādiguṇānvito ratnameghe paṭhyata iti nirvedhabhāgīyānāmevamālambanākārahetutvaviśeṣānnirdiśya caturvikalpasaṁyogārthaṁ sarvavastvadhiṣṭhānaṁ prathamaṁ grāhyavikalpamāha | evaṁ śikṣamāṇa ityādinā | kimiti bhāvaḥ | udbhāvanāsaṁvṛtyā śikṣata ityabhiprāyeṇāha | evaṁ śikṣamāṇa ityādi | aviditabhagavadabhiprāyaḥ śāriputraḥ pṛcchati | tattvena katamasmin dharme śikṣata iti | tatra vastumātrādhiṣṭhānavikalpena viparyāsānuṣaṅgātparamārthato na kvacidityāha bhagavānna kasmiṁściddharme śikṣata iti | śikṣamāṇo'pi kathaṁ na śikṣata iti | tatkasya hetorityāśaṅkyāha | na hītyādi sāṁkleśikadharmayogādbālāḥ,vaiyavadānikadharmavirahātpṛthagjanāḥ | ta eva caivaṁvidhadharmādhimuktibāhuśrutyavigamādaśrutavantaḥ| evaṁ manyate | yathā'vidyāvikalpabalādvidyamānatvenopalambhādabhiniviṣṭāstathā na saṁvidyante'taḥ saṁvṛtyā śikṣamāṇāstattvato na śikṣanta iti | yadi tathā na saṁvidyante,arthāttarhyanyathā vidyante | tathā ca bhāvagrahāddoṣa ityabhiprāyeṇāha | kathantaṁrhītyādi | pravṛttiviparyāsanirākaraṇādyathābhiniviṣṭāstathā na saṁvidyanta iti | yadi nāmaivamuktaṁ tathāpi tattvato na santītyāha | yathetyādi | yathā nyāyato na saṁvidyante tathā'vicāraikaramyatvena saṁvṛtyā vidyante'vidyamānataiva vidyamānateti yāvat | evamityādyupasaṁhāraḥ | evamavidyamānā yatastena kāraṇena nairuktavidhānāt saṁvṛtyā viparītajñānamajñānamavidyetyucyata ityanenāvidyāvikalpo'bhihitaḥ | rūpādiskandhavikalpārthamāha | tānityādi vastumātrādhiṣṭhānena sarve'pi tatpratibaddhā vikalpāḥ | sambaddhā iti jñāpayituṁ pūrveṇa sambandhaḥ kathitaḥ | evamuttaratrāpi jñeyam | kathamabhiniviṣṭā ityāha | tairityādi | tattvenāsaṁvidyamānāḥ sarvadharmā rūpādiskandhāstadvikalpanayā'bhūtaparikalpādadhyāropitāḥ,kalpitāḥ | nāmarūpābhiniveśavikalpārthamāha | te tān kalpayitvetyādi | śāśvatocchedayorantayorabhiniviṣṭāstānnāmarūpādīndharmāṁstadabhiniveśavikalpānnityasyārthakriyāvirahātsaṁvṛtyā'nityā eveti laukikena śrutādimayena jñānena na jānanti |
ajñānāt kalpitaṁ pūrvaṁ paścāttatvārthanirṇaye |
yadā na labhate bhāvamevābhāvaṁ tadā kutaḥ ||
iti bhāvanayā na paśyanti lokottareṇa tasmāttatvenāsaṁvidyamānānnāmarūpādīnsarvadharmāstadabhiniveśabalātkalpayanti | antadvayasaktivikalpārthamāha | kalpayitvādvāvantāvabhiniviśanta iti | tatsaktivikalpāditi bhāvaḥ| saṁkleśavyavadānājñānavikalpārthamāha | abhiniviśyetyādi | abhiniveśahetuṁ tannimittamupalambhaṁ niśritya nimittīkṛtvā sāṁkleśikavaiyavadānikadharmasvarūpājñānavikalpabalenātītān yāvatpratyutpannāndharmān kalpayanti | āryamārgāpratiṣṭhānavikalpārthamāha | te kalpayitvā nāmarūpe'bhiniviṣṭā iti | darśanādimārgāsthityabhiniveśāditi bhāvaḥ | tatra nāma vedanādayo'rūpiṇaḥ skandhāḥ,rūpaṁ rūpaskandhaḥ | upalambhavikalpārthamāha | tairasaṁvidyamānāḥ sarvadharmāḥ kalpitā iti | tadupalambhābhiniveśāditi bhāvaḥ | ātmādivikalpārthamāha | te tānasaṁvidyamānānityādi |
ātmani sati parasaṁjñā,svaparavibhāgātparigrahadveṣau |
anayoḥ sampratibaddhāḥ sarvakleśāḥ prajāyante ||
ityātmādyabhiniveśādaviparītaṁ dharmapudgalanairātmyalakṣaṇaṁ yathābhūtaṁ mārgaṁ darśanādikaṁ pūrvavanna jānanti,na paśyanti | viśuddhyutpādādivikalpārthamāha | yathābhūtaṁ mārgamajānanta iti | na niryānti na nirgacchanti | traidhātukātsaṁsārāt | yato na budhyanta ityādinā | viśuddhyutpādādyabhiniveśādbhūtakoṭimagrārthena tattvam | tena kāraṇena bālā iti vyapadeśaṁ saṅkhyāṁ gacchanti pratilabhante | pratipakṣavastvadhiṣṭhānaṁ dvitīyaṁ grāhyavikalpamāha | te satyaṁ dharmaṁ na śraddadhatītyādinā | aviparītārthena satyaṁ dharmaṁ pratipakṣalakṣaṇaṁ tadabhiniveśavikalpayogena viparītapratipattyā svarūpānanubhavānna śraddadhati nādhimuñceyuḥ | vyatirekamukhena viparītapratipattimevāha | na khalu punarityādinā | kañciddharmaṁ vaiyavadānikaṁ grāhyavikalpeneti śeṣaḥ | sa caivaṁ viṣayabhedānnavaprakāro bhavati | tadyathā rāśyarthavikalpaḥ | āyadvārārthavikalpaḥ | gotrārthavikalpaḥ | utpādārthavikalpaḥ | śūnyatārthavikalpaḥ | pāramitārthavikalpaḥ | darśanamārgavikalpaḥ | bhāvanāmārgavikalpaḥ | aśaikṣamārgavikalpa iti | tathācoktam |
dvaividhyaṁ grāhyakalpasya vastutatpratipakṣataḥ |
moharāśyādibhedena pratyekaṁ navadhā tu saḥ ||35|| iti
tatra sarvavastuka eva prathamo grāhyavikalpo vyavadānavastuka eva dvitīya ityayamanayorgrāhyavikalpayorviśeṣaḥ | evañca kṛtvocyate | yaḥ prathamo grāhyavikalpo dvitīyo'pi sa iti pūrvapādakaḥ | yastāvatprathamo dvitīyo'pi saḥ | tadyathā sarvavastukaḥ prathamo grāhyavikalpaḥ syādvitīya eva na prathamastadyathā vyavadānamātrādhiṣṭhāno dvitīyo grāhyavikalpa ityeke | prathamaḥ saṁkleśavastvadhiṣṭhāno dvitīyo vyavadānavastvadhiṣṭhāno'nyonyavyavacchedarūpatvādanayorbheda ityaparaḥ | pudgaladravyādhiṣṭhānaṁ prathamaṁ grāhyavikalpamāha | evamityādinā | evamanantaroktakrameṇa grāhyavikalpadvayamakṛtvā śikṣate kimprathamavikalpaneneti bhāvaḥ | vikalpāvaraṇasya tulyatvāditi | bhagavānāha na śikṣata iti | tattveneti śeṣaḥ | saṁvṛtyā tvādikarmikasyaivaṁśikṣā'nyathānupapatterityāha | evaṁ śikṣamāṇa ityādi | sarvajñatāyāṁ śikṣata ityādipadatrayaṁ yathākramaṁ prayogādyavasthāsu veditavyam | sacaivaṁ viṣayabhedānnavaprakāro bhavati | tadyathā | svatantrātmavikalpaḥ | ekātmavikalpaḥ | kāraṇātmavikalpaḥ | draṣṭrādyātmavikalpaḥ | saṁkleśādhārātmavikalpaḥ | vairāgyādhārātmavikalpaḥ | darśanamārgādhārātmavikalpaḥ | bhāvanāmārgādhārātmavikalpaḥ | kṛtārthādhārātmavikalpa iti | prājñaptikapuruṣādhiṣṭhānaṁ dvitīyaṁ grāhakavikalpam | tasmin vikalpe codyaparihāradvāreṇāha | yo bhagavannityādinā | prājñaptika eva puruṣo grāhaka ityabhiniveśe vitathaprakhyātirūpatvānmāyāsvabhāvaḥ puruṣo māyāpuruṣaḥ prājñaptika eveti | tasyāpi śikṣā prāptā na caivamacetanatvādaparijñāne'pi śikṣāyāṁ sarveṣāṁ śikṣāprāptermuktirayatnasiddhetyabhiprāyeṇa ya ityādi vadatastasya kathaṁ nirdeṣṭavyamuttaraṁ bhavedityarthaḥ | vitathaprakhyātirūpaṁ samānaṁ rūpādīnāmato gatyantarābhāvānmāyāpuruṣeṇeva śikṣitavyam | na cāyatnasiddhā muktirityabhiprāyavānāha | tena hītyādi | yasmāttvamevaṁ pṛcchasi tasmāttvāmevātra praśne pratiprakṣyāmi pratipraśnaṁ kariṣyāmi | sādhvityādi | sādhvevaṁ bhagavannityabhyupagamaṁ kṛtvā,ityevaṁ bhagavataḥ sakāśādaśrauṣīt | śrutavān | kathamevaṁ śrutavānityāha | bhagavānityādi | visarjayannāha | nahītyādi | naiva tadanyatvaṁ bhagavan yasmānnānyā sā māyā | nānyattadrūpādi | rūpādyeva māyā māyaiva rūpādi | ekānekasvabhāvaidhuryāttattvato'nayorniḥsvabhāvatve vitathaprakhyātirūpaṁ samānamiti bhāvaḥ | māyārūpādyorekatvapratipādane sati māyāpuruṣeṇeva śikṣitavyamiti pratipādanāyāha | tatkiṁ manyasa ityādi | "atraiṣā pañcasūpādānaskandheṣu māyopameṣu bodhisattva iti saṁjñā nimittoṅgrahaṇam | vastusametamahamiti jñānaṁ samajñā | jñeyajñānayorgrāhyagrāhakaprakārābhiniveśavijñāpanaṁ prajñaptiḥ | vividhaparopāttānupāttavastusambandhavyavaharaṇaṁ vyavahāra"ityāryavimuktisenaḥ | "gotrāvasthāyāṁ bodhisattva iti saṁjñā saṁjñaiva kevalā | cittotpādāvasthāyāṁ jānātīti jñaṁ samaṁ jñaṁ cittaṁ pravṛttinimittaṁ yasyā bodhisattva iti saṁjñāyāḥ seyaṁ samajñā sarvasattvasamajñānanimittā | saptasu prayogabhūmiṣu sarvadharmaprajñaptimātratāprativedhāt prajñaptiḥ | aṣṭamyādau nimittānābhogamārgalābhādvyavahāramātreṇābhilāpyādvyavahāra"iti bhadantavimuktisenaḥ | rūpādivyatiriktabodhisattvānupapattyā'bhyupagamārthamāha |
evametadityādi | sambhrame dvirabhidhānam | tena hītyādyupasaṁhāraḥ | yasmādevaṁ tena kāraṇena gatyantarābhāvādyathā karmamāyājanitaḥ saṁsārastathā lokottarā api dharmā jñānamāyājanitā ityanabhiniveśayogānmāyāpuruṣeṇevānuttarāyāṁ samyaksambodhau śikṣitavyamityupapannam | na cāyatnasiddhā muktiryato jñātameva tattvaṁ mokṣāvāhakaṁ nāvijñātamiti bhāvaḥ | māyāpuruṣatve saṁkleśavyavadānavyavasthā kathamiti | tatkasya hetorityāśaṅkyāha | sa eva hītyādi | pañcopādānaskandhāḥ | sāśravā rūpādayo'nāśravapañcaskandhaparigrahāya pañcaskandhāścetyadhyāhāryam | yathādarśanameva saṁkleśavyavadānavyavasthā māyāpuruṣatve'pīti bhāvaḥ | kathampunarmāyopamatvamiti | tatkasya hetorityāśaṅkyāha | tathāhītyādi | ukto'pyarthaḥ prakārāntareṇāśaṅkyamāno na punaruktam | iti punaruktatādoṣo nodbhāvanīyaḥ | sarvatraivaṁ jñeyam | uktaṁ bhagavateti | atra pañcopādānaskandheṣu bodhisattva iti saṁjñādivacanādanantarameva māyopamaṁ rūpādikamuktaṁ bhagavatā | ṣaḍindriyaṁ cakṣurādi savijñānaviṣayamiti śeṣaḥ | yato'nantaraṁ vakṣyati te pañcaskandhā iti | yadvijñānaṁ tat ṣaḍindriyam | jñānasyaiva tadākāreṇa pratibhāsanāt | ṣaḍindriyañca pūrvavadgrāhyamiti | prājñaptikapuruṣādhiṣṭhānagrāhakavikalpaḥ pratipāditaḥ | sa caivaṁ viṣayabhedānnavaprakāro bhavati tadyathā skandhaprajñaptivikalpaḥ | āyatanaprajñaptivikalpaḥ | dhātuprajñaptivikalpaḥ | pratītyasamutyādaprajñapti vikalpaḥ | vyavadānaprajñaptivikalpaḥ | darśanamārgaprajñaptivikalpaḥ | bhāvanāmārgaprajñaptivikalpaḥ | viśeṣamārgaprajñaptivikalpaḥ | aśaikṣamārgaprajñaptivikalpa iti | tathācoktam |
dravyaprajñaptyadhiṣṭhāno dvividho grāhako mataḥ |
svatantrātmādirūpeṇa skandhādyāśrayatastathā ||36||iti
caturvikalpasaṁyogaṁ nirdiśyedānīmupāyakauśalakalyāṇamitrasvabhāvaṁ saṁparigrahamāvedayannāha | mā bhagavannityādi | navayānasamprasthitā iti | pratyagraṁ mahāyāne pravṛttāḥ | imamiti,gāmbhīryaudāryālambanādiviśeṣeṇa viśiṣṭam | uttrasiṣurityādi | tatrāsthānatrāsa utrāsa unmārgavat | santatyā trāsaḥ santrāsaḥ | utpannabhayasyāprativinodanāt | santrāsaniścayagamanaṁ santrāsāpattiḥ | pāpamitrahastagatā iti | saṁvṛtiparamārthavibhāgamakṛtvā niravadhikālābhyastopalambhānirākaraṇena sahasaivānutpādādideśako narakādiphalasaddharmapratikṣepapāpasya hetutvātpāpamitraṁ tasya hastagatā grahaṇayogyatāṁ gatā ityarthaḥ | vyatirekamukhena kathito'rtho'nvayamukhena kathyamānaḥ sudṛḍho bhavatītyāha | kalyāṇamitrahastagatā iti | cittānavalīnatvānutrāsādinopāyakauśalyena yathāśayaṁ kṣitīśeṣṭarājñīmaraṇanivedananyāyena mātsaryādidharmaviyuktaḥ samastavastunairātmyādideśakaḥ sugatiphalādiprāpakatvena kalyāṇamitraṁ tasya hastagatā iti pūrvavat | kānītyādinā kalyāṇamitrasvarūpaḥ praśnaḥ | uttaramāha | ya enamityādi | ye pudgalā devadattādikamenaṁ pudgalaṁ dānādipāramitāsu saṁvṛtiparamārthasatyānatikrameṇa hitaprāptyā pūrvavadavavadantyanuśāsati | ye cāsmai devadattādikāyāhitaparihāreṇa mārakarmāṇyupadiśanti | kathamityāha | evamityādi | evaṁ māradoṣā mārasyāntarāyā buddhaveṣeṇopasaṅkramya kiṁ te'nuttarayā bodhyetyanāgatārthavivecanatā | ime māradoṣāstathaiva kiṁ te prajñāpāramitāyāṁ likhanādyanuṣṭhāneneti vartamānārthavivecanatā | tadvicchindanābalena yathākramaṁ svīkṛtatyāgakarmārthamāha | evaṁ mārakarmāṇāmityādi buddhā ca yatkāryaṁ tadāha | tāni tvayetyādinā | imānītyādyupasaṁhāraḥ | mahāsannāhasannaddhasyeti | sannāhapratipattyā vakṣyamāṇayā yuktasya mahāyānasaṁprasthitasyetiprasthānapratipattyā tathaivānvitasya mahāyānasamārūḍhasyeti | tayaiva mahāyānamutkalitasya | tathāhyādau tayā prasthitaḥ paścādārūḍha iṣyate | tathācoktam |
cittānavalīnatvādi naiḥsvābhāvyādideśakaḥ |
tadvipakṣaparityāgaḥ sarvathā samparigrahaḥ ||37|| iti
"sūtraṁ sūtrāntarānusāreṇa vyākhyātavya"miti bhagavadvacanādeva pañcaviṁśatisāhasrikānusāreṇa pūrvācāryavasubandhuprabhṛtivyākhyākramamāśrityābhisamayālaṅkārakārikānurodhena ca bhāvādhyāhārādipadaṁ kṛtvā tathā sāmānyaśabdasyāpi prakaraṇādibalena viśeṣe vartanādvivakṣāparatantratvena yathoktārthe pravacanāviruddhe śabdānāṁ vartanāttatpratiṣedhe vacanābhāvena ca kāraṇena granthānugatameva vyākhyātamidam | ataḥ kathamagranthānugamamevaṁ vyākhyānamiti na mantavyam | anyathā yadyayaṁ nyāyo nāśrīyate tadā pravacanavyākhyaiva na syāt | śabdānāṁ sāmayikatvenānekārthavṛttau pratiniyatārthaparigrahe sandehāt | kiñcāryāsaṅgaprabhṛtīnāmevedaṁ vyākhyānaṁ likhyata iti pramāṇīkartavyam | tathāhi śrūyate | viditasamastapravacanārtho labdhādhigamo'pyāryāsaṅgaḥ punaruktabāhulyenāpunaruktapradeśe'pi pratyekapadavyavacchedādarśanena gāmbhīryācca prajñāpāramitārthamunnetumaśakto daurmanasyamanuprāptastatastamuddiśya maitreyeṇa bhagavatā prajñāpāramitāsūtraṁ vyākhyātamabhisamayālaṅkārakārikāśāstrañca kṛtam | tacchrutvā punarāryāsaṅgenācāryavasubandhuprabhṛtibhiśca vyākhyātamityalaṁ prasaṅgena | nirvedhabhāgīyānantaraṁ pratipattimato yathoktanirvedhabhāgīyamanyadapi darśanamārgādikamiti pratipatterādhāraṁ dharmadhātusvabhāvakamāvedayannāha | yadbhagavānevamityādi etaduktam | yadbhagavānevamāha bodhisattvasya mahāsattvasyetyādi | yacca sūtrāntareṣu mahāsattvo ityucyate | tatra pūrvake vākye teṣu ca sūtrāntareṣu dharmadhātusvabhāvatve buddhadharmāṇāṁ kaḥ pratiṣṭhārthaḥ padārtho bodhisattva iti | uttaraṁ vaktumāha | apadārtha ityādi | bodhisattvo buddhadharmāṇāṁ padārtho bodhisattvapadārtho yaḥ sa tattvato'padārtho'pratiṣṭhārtho'gotramiti yāvat |
adhigamamanantareṇa muktyanupapatteradhigacchan buddhadharmān kathamapadārtho bodhisattva iti | tatkasya hetorityāśaṅkyāha | sarvadharmāṇāṁ hītyādi | yasmāt sarvadharmāṇāṁ vastutannimittābhiniveśābhāvenā'saktatāyāṁ satyāmanyathādhigamānupapattyā buddhadharmādhigamāya māyāpuruṣa iti śikṣate | tasmāt kathaṁ tattvataḥ pratiṣṭhārtha iti bhāvaḥ | saṁvṛtyā punaḥ pratipattidharmasyāvasthāntarabhedena dharmadhātusvabhāva eva buddhadharmādhāro bodhisattvastrayodaśavidho gotramiti nirdiśyate | tatrādau tāvaccaturvidhalaukikanirvedhabhāgīyānāmutpādādhāraḥ | tato lokottaradarśanabhāvanāmārgayoḥ tatastadutpattibalena cauraniṣkāsanakapāṭapidhānavat samakālaṁ samastapratipakṣotpādavipakṣanirodhayostatastadanupalabdhyā tayorvipakṣapratipakṣayornirodhotpādayuktavikalpāpagamasya | tataḥ pūrvapraṇidhānadānādyupāyakauśalyabalena saṁsāranirvāṇāpratiṣṭhānalakṣaṇayoḥ prajñākaruṇayostatastadutpattyā śrāvakādyasādhāraṇadharmasya | tato yathāśayamavatāraṇādyabhisandhidvāreṇa yānatrayaṁ pratiṣṭhāpanalakṣaṇaparārthānukramasya | tato yāvadāsaṁsāraṁ nirnimittānābhogaparakāryajñānasya cādhāraḥ | tataścaivamadhigamānukramādiyamānupūrvī | anayā ca sarvādhigamadharmasaṅgrahādiyāneva nirdeśo na nyūno nāpyadhikaḥ | tathā saṁvṛtyādhārabhāvasyākṣiptatvādayaṁ sarvo'rtho'tra prajñāpāramitāyāmākṣipta evetyavagantavyam | pañcaviṁśatisāhasrikāyāñca pratyarthamādhāramadhikṛtya nirdiṣṭo grantho neha jñāpakatvena prācuryabhayāllikhyate | tathācoktam |
ṣoḍhā'dhigamadharmasya pratipakṣaprahāṇayoḥ |
tayoḥ paryupayogasya prajñāyāḥ kṛpayā saha ||38||
śiṣyāsādhāraṇatvasya parārthānukramasya ca |
jñānasyāyatnavṛtteśca pratiṣṭhā gotramucyate ||39|| iti
yadi dharmadhātorevāryadharmādhigamāya hetutvāttadātmako bodhisattvaḥ prakṛtisthamanuttarabuddhadharmāṇāṁ gotraṁ dharmatāsaṁjñakam | tadā dharmadhātoḥ sāmānyavartitvādidaṁ prakṛtisthaṁ gotramanādikālāyātaṁ dharmatāpratilabdhamidaṁ samudānītaṁ pūrvakuśalamūlābhyāsapratilabdhamidaṁ niyataṁ śrāvakapratyekabuddhatathāgatagotraṁ mahadbhirapi pratyayairahāryatvādidamaniyataṁ śrāvakādigotraṁ pratyayairhāryatvāditi gotrabhedo na yujyate | yathā śrāvakayānādyadhigamakrameṇālambeta tathāryadharmādhigamāya dharmadhātorhetubhāvena vyavasthāpanādgotratvena vyapadeśa iti samādhirathavā yathaikamṛddravyābhinirvṛttaikatejaḥparipakvādhāraghaṭāderādheyakṣaudraśarkarādibhājanatvena bhedastadvadyānatrayasaṅgṛhītādhigantavyādheyadharmanānātvenādhāranānātvaṁ nirdiṣṭamiti na doṣaḥ | tathācoktam |
dharmadhātorasambhedādgotrabhedo na yujyate |
ādheyadharmabhedāttu tadbhedaḥ parigīyate ||40|| iti
niruktaṁ tu guṇottāraṇārthena dharmadhāturgotraṁ tasmāddhi te guṇā rohanti prabhavantītyarthaḥ | evañca kṛtvocyate | asaṁskṛtaprabhāvitāḥ sarvāryapudgalā iti | nanu cādāveva gotraṁ vaktavyaṁ tatpūrvakatvāccittotpādasya mokṣanirvedhabhāgīyānāñceti kathamevamuktam | satyamarthonupūrvyeṣā | iyaṁ tu pratipādanānupūrvī yatkāryaṁ pratipādya paścātkāraṇaṁ nirdiśyata ityadoṣaḥ | ādhārānantaraṁ yathoktapratipattyādhārasya bodhisattvasya kimālambanamityālambanārthamāha | yasmātsarvadharmāṇāmevāvalambanasthānīyānāmanubodhārthena samyagubhayasatyānatikramāvalambanena yā'saktatā tasyāṁ satyāmālambanaviśuddhigamanenānuttarāṁ samyaksambodhimabhisambudhyate nānyathā'to bodhyālambanaprayojanena sarvaprakārasvārthasampādanād bodhisattva ityucyate | tatrādau tāvat sāmānyena sarvadharmān kuśalākuśalāvyākṛtān yathākramaṁ śrāmaṇyatāprāṇātipātāvyākṛtakāyakarmādaya iti tridhā vibhidyopādeyaparityāgopekṣāsthānīyatvena vibhāvayati | tataḥ punarlaukikamārgasaṅgṛhītāḥ pañcopādānaskandhādayo laukikāḥ | samyagāryamārgeṇa saṅgṛhītāścaturdhyānādayo lokottarā iti cintayati | tatrātmagrahāpratipakṣatvena laukikāḥ pañcopādānaskandhādayaḥ sāśravāḥ | lokottarāstvātmadarśanapratipakṣatvena smṛtyupasthānādayo'nāśravā iti heyopādeyatayā nirūpayati | tato'nāśravānādāya hetupratyayādhīnakāmādidhātusaṅgṛhītā bodhipakṣādayaḥ saṁskṛtāḥ saṁvṛtyā | kāraṇānapekṣadhātutrayāparyāpannatathatādayo'saṁskṛtāḥ paramārthata iti dvidhā dhyāyati | tato'saṁskṛtaprabhāvitāḥ sarvāryajanasantānaprabhavacaturdhyānādayaḥ sādhāraṇadharmāḥ | samyaksambuddhasantānodayadharmidaśabalādayo'sādhāraṇā dharmā iti dvidhā bhāvayatītyevamadhigamānukrameṇa sarvadharmā māyopamatayā yathāvadiyanta evālambyanta ityālambanamekādaśavidhaṁ jñeyam | yathoktālambanakramapratipādanagranthapañcaviṁśatisāhasrikāyāṁ spaṣṭa eveti na vipratipattiḥ kāryā | tathācoktam |
ālambanaṁ sarvadharmāste punaḥ kuśalādayaḥ |
laukikādhigamākhyāśca ye ca lokottarā matāḥ ||41||
sāśravānāśravā dharmāḥ saṁskṛtāsaṁskṛtāśca ye |
śiṣyasādhāraṇā dharmā ye cāsādhāraṇā muneḥ ||42||iti
ye tu dharmadhātumeva sadā viśuddhamadvayaṁ jñānamālambanaṁ manyante taiḥ sadā viśuddhatvāduttarottaraviśuddhiviśeṣagamanaṁ kathamiti vaktavyam |
"abdhātukanakākāśaśuddhivacchuddhiriṣyata"|
iti cet | evantarhi śuddhaṁ tāttvikaṁ jñānamiti pratipakṣābhiniveśādarthākṣipto vipakṣābhiniveśaḥ | ato vipakṣapratipakṣavikalpaprahāṇābhāvātprādeśikaśuddhiprasaṅgaḥ | nanu ca tvatpakṣe sarvākārajñatāyāḥ subhūte'bhāva ālambanamityālambananiṣṭhā kathamiti cet | adoṣaḥ | "yato nyāyānuyāyī bhāvo nāstītyabhāvastathā saṁvṛttirucyate | tasyāśca pracchāditatattvarūpāyāḥ krameṇa māyopamatvapratītireva śuddhiḥ | evañca kṛtvā prakṛtipradhānaṁ gotram | vikṛtipradhānamālambanamubhayaṁ tūbhayatrāpratiṣiddhamityādhārālambanayorlakṣaṇabhedaḥ | bahuvaktavyaṁ cālambanavyavasthānamityalaṁ prasaṅgene"tyāryavimuktisenaḥ | ālambanānantaramevālambanapratipatterbodhisattvasya kaḥ samuddeśaḥ | iti samuddeśārthamāha | yatpunarityādi kena kāraṇena kena prayojanena bodhisattvaḥ sanmahāsatva ityucyate | uttaramabhidhātumāha | mahata ityādi | mahataḥ sattvarāśerityaparimitasya sattvasamūhasya sāmānyenābhidhānam | eko'pyanādisaṁsārapravṛttimahattvena mahān bhavediti rāśigrahaṇam | sattvanikāyasyeti pratipannakaphalasthanikāyādibhedena vijātīyavyāvṛttyā sattvasāmānyāt sattvasabhāgasaṅgṛhītasya viśeṣeṇābhidhānam | agratāṁ kārayiṣyatīti | sarvasattvāgratācittamahattvaṁ taduddeśena pravṛttatvādadhigamya paścāttatprāptukāmānāṁ sattvānāmagratāṁ dharmadeśanādinā niṣpādayiṣyati | tenārtheneti | tena kāraṇena bodhisattvo mahatsattvaṁ cittamasyeti mahāsattva iti | cittamahattve sati prahāṇaṁ mahaditi | prahāṇamahattvapratipādanāya gurvāyattatayā'nujñāmārgaṇaṁ pratyāha śāriputro mamāpītyādi | so'rtho mama bhagavan pratibhāsate | yenārthena bodhisattvaḥ sanmahāsattva ityucyate iti vākyārthaḥ | na kevalaṁ bhagavata ityapi śabdaḥ | anujñātārthamāha | pratibhātvityādi | yasyārthasya kathanāyedānīṁ sāmpratamavasaraṁ kālaṁ manyase | so'rthaḥ pratibhātu samyagabhimukhībhavatu | labdhānujño mahatyā ityādyāha | tatrāhaṅkārādhārārthenātmā | āhito'haṅkāra etasminniti kṛtvā | sīdanātmakatvāt sattvo jīvitendriyavaśenānikāyasabhāgāparisamāptervartata iti jīvaḥ | punaḥ punargatiṣu līyata iti pudgalaḥ | āvirbhavatīti bhavaḥ | tirobhavatīti vibhavaḥ | nāstīdānīmabhūtpūrvamityucchedaḥ | asti yatsvabhāvena na tannāstīti śāśvataḥ | ātmātmīyākāreṇa pañcaskandhadarśanaṁ svakāyaḥ | evamādyānāṁ dṛṣṭīnāmiti | yathoktadṛṣṭipramukhānāṁ mithyāśīlavrataparāmarśādidṛṣṭīnāmātmādidharmasantīraṇākārābhiniveśasvabhāvānāṁ prahāṇāya savāsanaparityāgāya dharmaṁ deśayiṣyati | prahāṇādhigamamahattvaṁ prāpyeti bhāvaḥ |
anyathā parokṣopeyatattvasya "tadākhyānaṁ hi duṣkaram"| itiśabdastasmādarthe rāgādyaśeṣadoṣaprahāṇe viśiṣṭo'dhigama ityadhigamamahattvaṁ tathaivāha | bodhisattvo mahāsattva iti bhagavannucyate | yadapītyādinā na kevalamanyadityapiśabdaḥ | bodhicittamiti bodhyarthaṁ cittaṁ praṇidhipraṣṭhānātmakaṁ cittamiti yāvat | sarvajñatāpravaṇaṁ cittaṁ sarvajñatācittamādhimokṣikamadhimukticaryābhūmisaṅgṛhītam | nirvikalpakalokottarajñānaprativedhādanāśravaṁ cittaṁ śuddhādhyāśayikaṁ saptasu prayogabhūmiṣu nirnimittānābhogavāhitvenāsamaṁ cittaṁ vaipākikamaṣṭamyādau | asamairbuddhaiḥ samaṁ tulyaṁ cittamasamasamaṁ cittaṁ sarvāvaraṇavarjitaṁ buddhabhūmigatam | athavānutpādarūpabodhisvabhāvībhūutaṁ cittaṁ bodhicittam | tadeva ca yogisaṁvṛttyā ādarśādijñānasambandhena kathañcidvyāvṛttyā sarvajñatācittamityādi caturdhā vyapadiśyate | sarvamapyetadasādhāraṇamagamyaṁ sarvaśrāvakapratyekabuddhānām | tatrāpyevaṁvidhe citte mahārthatvāt pakṣapātārhe'sakto'nabhiniviṣṭo'paryāpanno'sthita ityanenādhigamamahattvamāveditam | sutarāmanyatretyapiśabdaḥ | anabhiniviśyāsthitvā ca bhāvanānupapatteḥ kathaṁ dvayametaditi tatkasya hetorityāśaṅkyāha | tathāhītyādi | yasmāttadanantaroktaṁ sarvajñatācittaṁ pūrvoktasarvacittopalakṣaṇaparaṁ saktipratipakṣabhūtamanāśravaṁ sthitipakṣabhūtamaparyāpannaṁ tasmānmāyāpuruṣasyeva bhāvaneti bhāvaḥ | tadyadapītyādinigamanamanāśravatve'pi vastusadbhāvādanabhiniveśādirayukta ityāha | kena kāraṇenetyādi | uttarārthamāha | acittatvāditi tattvenānutpannatvāt | śāriputra āhetyārabhya yāvadagratāyāṁ nirdiṣṭo nirdiśasīti vyākhyātam | arthāntaraprasaṅgenāgatatvāt punaruktidoṣo na bhavati | tathā cāhācāryadiṅnāgaḥ |
āvartyate sa evārthaḥ punararthāntarāśritaḥ | iti
"tadevamajitaṁ jayoddeśasādharmyeṇa trividhaḥ pratipattyuddeśo bodhisattvasya nirdiṣṭo veditavyaḥ | ālambanāduddeśasya ko viśeṣaḥ | tādātvikamālambanaṁ samīpavarti | āmutrikaviprakṛṣṭastūddeśaḥ | śarasandhānalakṣyavedhasādharmyeṇe"tyāryavimuktisenaḥ | tathācoktam |
sarvasattvāgratā cittāprahāṇādhigamatraye |
tribhirmahattvairuddeśo vijñeyo'yaṁ svayambhuvām ||43||iti
uddeśānantaramidānīṁ tanniṣpattaye pratipattirvaktavyā | sā ca trisarvajñatāviṣaye sāmānyena śukladharmādhiṣṭhānā | sarvākārābhisambodhādau caturvidhe'bhisamaye pratyabhisamayaṁ ṣaṭpāramitādhiṣṭhānā ca kriyā pratipattiḥ | na dharmakāyābhisamaye phalatvena tatra kriyā'sambhavāt | tatra "sannāhaprasthānapratipattī yathāsaṁkhyaṁ pāramparyeṇa sākṣātprayogasvabhāve sambhārādhimukticaryābhūmisaṅgṛhīte | sambhārapratipattirdayāmārabhya dhāraṇīparyantena sākṣātprayogamārgasvabhāvādhimātrāgradharmasaṅgṛhītā | prathamapramuditābhūmisvabhāvā sambhārapratipattidarśanamārgātmikā | dvitīyādibhūmisvarūpā bhāvanāmārgasvabhāvā pratipakṣātmikā ca sambhārapratipattirubhayamārgagocarā | niryāṇapratipattirbhāvanāmārgādhiṣṭhāne"tyāryāsaṅgaḥ | evaṁ prayogadarśanabhāvanāmārgasvabhāvānāṁ pratipattilakṣaṇānāṁ sannāhaprasthānasambhāraniryāṇānāṁ madhye vīryarūpatayā sannāhapratipattiṁ prathamāṁ darśayitumāha | atha khalvāyuṣmānityādi | pūrṇo maitrāyaṇīputra iti pūrṇasyaiva maitrāyaṇīputra iti saṁjñāntaramathavā maitrāyaṇyāḥ svamātuḥ putro maitrāyaṇīputraḥ | yadidamiti | anantaramidaṁ yadvastu | mahāsannāhasannaddha iti sannāhapratipattyā yuktaḥ | sā ceyamarthākṣiptā sannāhapratipattiḥ | yaduta dānapāramitāyāṁ carato bodhisattvasya dharmadānādidānāt dānapāramitāsannāhaḥ | tasyaiva śrāvakādimanaskāraparivarjanācchīlapāramitāsannāhaḥ | tasyaiva sarvākārajñatā dharmāṇāṁ kṣamaṇarocanavyupaparīkṣaṇasarvajanāpriyavāditvasahanāt kṣāntipāramitāsannāhaḥ | tasyaivottarottarakuśalamūlābhivṛddhyarthaṁ chandādijananādvīryapāramitāsannāhaḥ | tasyaiva yānāntarāvyavakīrṇacittaikāgratayā tatkuśalamūlānuttarasamyaksambodhipariṇāmālambanāddhyānapāramitāsannāhaḥ | tasyaiva māyākārasaṁjñopasthānena deyadāyakapratigrāhakānupalambhāt prajñāpāramitāsannāha ityevamidaṁ prathamaṁ sannāhapratipatterdānapāramitāṣaṭkam |
evaṁ tasyaiva śīlapāramitāyāṁ carato dvitīyaṁ,kṣāntipāramitāyāṁ tṛtīyaṁ,vīryapāramitāyāṁ caturthaṁ,dhyānapāramitāyāṁ pañcamaṁ ,tasyaiva prajñāpāramitāyāṁ carataḥ ṣaṣṭhamiti | evamete ṣaṭ ṣaṭkā bhavanti | sannāhānāṁ ṣaṭ sādharmyāddānādisādharmyācca ṣaṭ sannāhapratipattayo'bhidhīyante | pañcaviṁśatisāhasrikāyāñca sannāhapratipattipratipādane dānādayaḥ ṣaṭ ṣaṭkāḥ spaṣṭamupalabhyanta eveti na vipratipattiḥ kāryā | tatrādau bhoganairapekṣyācchīlasamādānaṁ karoti | śīlānurakṣī kṣamo bhavati | khedasahiṣṇurārabdhavīryaḥ | kauśīdyavigamāddhyānaṁ niṣpādayati | sampannadhyāno lokottarāṁ prajñāṁ pratilabhata ityevaṁ dānādīnāmadhigamānusāreṇa nirdeśo'tipratīta ityayameva kramaḥ |
tathācoktam |
dānādau ṣaḍvidhe teṣāṁ pratyekaṁ saṅgraheṇa yā |
sannāhapratipattiḥ sā ṣaḍbhiḥ ṣaṭkairyathoditā ||44 ||iti
kṛtasannāhasyaivaṁ prasthānamiti prasthānapratipattiṁ dvitīyāṁ kathayannāha | mahāyānasaṁprasthito mahāyānasamārūḍhaśceti | yānaśabdasya karmakaraṇasādhanatvādādau prasthānapratipattyā mahāyāne hetuphalātmake dharme samprasthitaḥ | paścāduttarottaraviśeṣādhigamān mahāyānasamārūḍha iti padadvayam | sā ceyamarthākṣiptā prasthānapratipattiḥ | yadutādau cittasthirīkaraṇātsvākāraliṅganimittairdhyānārūpyasamāpattivyavasthānaṁ prasthānaṁ bhavati | tataḥ sthirībhūtacittasya puṇyajñānābhyāsa iti | deyadāyakapratigrāhakāditrimaṇḍalaviśuddhyā ṣaṭpāramitāprasthānam | tataḥ sambhṛtapuṇyajñānasya tattvādhimokṣa iti darśanabhāvanā'śaikṣaviśeṣamārgasvabhāvāryamārgaprasthānam | tato dharmatāpravaṇasya yathāśayaṁ parārtha iti maitryādicaturapramāṇaprasthānam | tataḥ parārthapravṛttasyopalambho bandhanamityanupalambhayogaprasthānam | tato niḥsvabhāvayogavataḥ kathaṁ pravṛttiriti karmakartṛkriyānupalambhena māyāpuruṣasyeva sarvatra trimaṇḍalaviśuddhiprasthānam | tata evaṁ pariśuddhacāriṇaḥ svasādhye yatna iti sarvasattvāgratācittamahattvāditrividhoddeśaprasthānam | tataḥ kṛtoddeśaprayatnasya paracittaparijñānādau vīryamiti divyacakṣurādiṣaḍabhijñāprasthānam | tataḥ prāptābhijñasya buddhatvotsāha iti sarvākārajñatā prasthānaṁ bhavati evamadhigamānukrameṇa navadhaiva samyagvyavasthitilakṣaṇasamastamahāyānadharmākramaṇasvabhāvā prasthānapratipattiḥ | pañcaviṁśatisāhasrikāyāñca yathoktapratipattipratipādako grantho granthaprācuryānneha jñāpakatvena likhyate |
tathācoktam |
dhyānārūpyeṣu dānādau mārgamaitryādikeṣu ca |
gatopalambhayoge ca trimaṇḍalaviśuddhiṣu ||45||
uddeśe ṣaḍsvabhijñāsu sarvākārajñatānaye |
prasthānapratipajjñeyā mahāyānādhirohiṇī ||46 ||iti |
tasmāditi | sannāhaprasthānapratipattibhyāṁ yuktatvāt | saṅkhyāmiti vyapadeśam | etaduktam | "yasmāt sannāhaprasthānapratipattibhyāṁ yuktaḥ tasmānmahāsattvavyapadeśa" iti | kṛtaprasthānasyaivaṁ sambhāra iti sambhārapratipattistṛtīyā saptadaśaprakārā vaktavyā |
tathācoktam |
dayādānādikaṁ ṣaṭkaṁ śamathaḥ savidarśanaḥ |
yuganaddhaśca yo mārga upāye yacca kauśalam ||47||
jñānaṁ puṇyañca mārgaśca dhāraṇīṁ bhūmayo daśa |
pratipakṣaśca vijñeyaḥ sambhārapratipatkramaḥ ||48||iti
atastāṁ pratipādayituṁ praśrayannāha | sannaddha ityādi | kiyateti kiyatsaṅkhyāvacchinnenārthāntareṇa dharmeṇa yukta ityadhyāhāryam | yataḥ sannāhapratipattyā karuṇādisambhāreṇa ca yukto mahāsannāhasannaddha iti | pañcaviṁśatisāhasrikāyāṁ bhagavatā vyākhyātam |
tatrārthākṣiptasannāhapratipattyā yukto mahāsannāhasannaddha ityānantaramāveditamadhunā karuṇādisambhāreṇetyadoṣo'dhyāhārapadasyārthaṁ visarjayannāha | ihetyādi | iheti vākyopanyāse | evaṁ bhavatīti | evañcittamutpadyate | tadevāha | aprameyā ityādinā | pratyakṣādipramāṇena pramātumaśakyatvādaprameyāḥ | yathāśayaṁ yānatrayanirvāṇaprāpaṇātparinirvāpayitavyāḥ | asaṅkhyeyā ityekatvādisaṅkhyārahitāḥ | etaduktaṁ "kṛpayā vihīnasyānupāyavataḥ pareṣāṁ kvacidapratiṣṭhāpanena nirvapaṇāsambhavādidamarthādākṣiptaṁ bhavati | karuṇayā pīḍyamānasya dānādibhiḥ ṣaḍbhiḥ pāramitābhirupāyabhūtābhiranugṛhya dānapāramitayā tadātvasukhopasaṁhāreṇa śīlapāramitāyā'yatisukhopasaṁhāreṇa sahiṣṇorutsāhina ekāgracittasyaikāntikaphalaprāptimupādāya kṣāntivīryadhyānapāramitābhiraikāntikasukhopasaṁhāreṇa prajñāpāramitayā'tyantikasukhopasaṁhāreṇa cātmanaḥ ṣaṭpāramitāsvavasthānavattatra samādāpananiveśanapratiṣṭhāpanairvikṣepātpratiṣṭhāpayitavyā maye"ti | evañca saptasambhārā nirdiṣṭā bhavanti | yaduta karuṇāsambhāro dānasambhāraḥ śīlasambhāraḥ kṣāntisambhāro vīryasambhāro dhyānasambhāraḥ prajñāsambhāra iti | tatrāpi samādhilābhāt kartṛkarmopalambho nāstītyāha | na ca te santītyādi | evaṁ tarhyanupalambha ityāha | sa tānityādi | sa karuṇādisambhāreṇa yukto bodhisattvo'prameyāṁstāvato'saṅkhyeyāṁstān sattvān parinirvāpayati saṁvṛtyā | yadyevamupalambhastarhi prāpta ityāha | na cetyādi | paramārthato'nupalambhāditi bhāvaḥ | kathaṁ punarekasyopalambhānupalambhāviti | tatkasya hetorityāśaṅkyāha | dharmataiṣetyādi | yathā māyādharmatā yathādarśanaṁ satyā,nyāyenāsaṁghaṭanādasatyā atastāṁ tarkavisyandāsandūṣitāṁ sārvalaukikīmābhāsamātragamanatāṁ dṛṣṭāntatvenopādāya gṛhītvā tathādharmāṇāṁ rūpādīnāmeṣā dharmatā | bhinnaviṣayavyāvṛttyapekṣā prakalpitatvenopalambhānupalambhasvabhāvā'viruddhā syādbhavet | ekaviṣayavyāvṛttyapekṣobhayadharmakalpanāyāṁ doṣa iti bhāvaḥ | etacca dvayamanyonyaviparyāsanirākāraṇāyābhihitaṁ na tattvato yathoktaṁ prāgityanena śamathasambhāro nirdiṣṭaḥ | prāptaśamathasya vidarśaneti vidarśanāsambhāramāha | yathāpītyādinā | dakṣo nipunaḥ | māyākārāntevāsī tacchipyaḥ | mukhyato māyānirmāṇasthānatvāccaturmahāpathagrahaṇam | janakāyaṁ sattvasamūham | abhinirmīte nirmāṇaṁ karoti | antardhānamityupasaṁhāram | tadanantaroktamarthajātam | tat kiṁ manyase kiṁ budhyasa iti sāmānyena praśnaṁ kṛtvā |
athaivaṁ manyasa ityāha | api nvityādi | apiśabdaḥ sambhāvanāyāmevamityarthenuśabdaḥ | tatra tasmin janakāyamadhye | kenacinmāyākārādinā kaściddevadattādirhata āyuṣo durbalaprayogāt | mṛtaḥ sarvathocchedāt | nāśitaḥ kāyasyāpacayaprayogāt | antarhito'dṛśyatvāpādanāditi manyase | tattvato dharmiṇo'sattvādetat sarvaṁ na sambhavati | yathādarśanaṁ tu bhavatyeveti bhāvaḥ | viditābhiprāyatvenāha | no hīdamiti | tattvata iti śeṣaḥ | prasādhitadṛṣṭāntārthamabhimatārthaṁ yojayannāha | evamityādi | vistareṇa nirdiśyaivamupasaṁharannāha | sa cedityādi | imamityanantaram | evamiti saṁvṛtiparamārthasatyānatikrameṇa | yaduktaṁ kiyateti tasya parihārādiyateti vacaḥ | etaduktamiyatā karuṇādisambhāreṇāpi yogānmahāsannāhasannaddhavyapadeśa iti | vidarśanayā śūnyatālambanena śrāvakādibodhau pātādato'nantaraṁ yuganaddhasambhāramāha | yathāhamityādinā | bhagavato bhāṣitasyeti | dharmataiṣā subhūte dharmāṇāmityādi | vataśabdo'vadhāraṇe | evaṁ manyate yena prakāreṇa māyādharmasya vyāpitvena bhagavato bhāṣitasya dharmataiṣetyāderarthamājānāmi | tena prakāreṇa māyādharmatānabhinivṛtterasannāhasannaddha evāyaṁ bodhisattva iti | aviparītatvenābhyupagamādāha | evametadityādi | nanu vidarśanayā sarvākārajñatā gaganagañjādisamādhibhiśca sattvārthapratisannaddho'pi kathamasannaddha iti | tatkasya hetorityāśaṅkyāha | akṛtā hītyādi | nyāyena kārakahetorabhāvādakṛtā | vināśahetorasattvenāvikṛtā ubhayasahakāripratyayānupapatteranabhisaṁskṛtā | abhūtaprādurbhāvaṁ tadviśeṣagamanaṁ phalaprāptisaṁmukhīkaraṇaṁ cādhikṛtya yathākramaṁ vā trīṇi padāni | yuktyupetatvenābhyupagamādāha | evametadityādi | nanu bandhamokṣasadbhāve kathamevametadakṛtādikamiti | tatkasya hetoriti | kasyaciccodyamāśaṅkyāha | tathāhītyādi | anyathā'bhyupagamya vicārāyogādasaṅgatametatsyāt | evamanyatrāpi vaktavyam | adhyāropitākārapravṛttatraidhātukacittacaittakalpanayā bandhābhāvādabaddhaṁ rūpam | yathoktakalpanāvikalpanāvivekena mokṣābhāvāccāmuktam | tattvato rūpādīnāmasattvāt | dharmasya tarhi bandhamokṣau bhavata ityāha | rūpatathatāpītyādi | dharmyabhāve dharmatānupapatte rūpādiśūnyatā na baddhā na muktā | yathādarśanaṁ tu rūpāditattathatayorbandhamokṣau bhavata iti bhāvaḥ | subhūtyabhiprāyānavagamāccodyadvāreṇāha | rūpamityādi | pṛcchato'yamabhiprāyaḥ | rūpāditattathatā'baddhā'mukteti vadasi | naivaṁ vaktavyaṁ sāmānyena pratyakṣādibādhopanipātāditi | atha viśeṣeṇa sa tarhi vaktavya ityāha | atha katamattadityādi | vicāravimardāsahiṣṇutvena buddhabodhisattvādireva māyāpuruṣa ityabhiprāyavān sāmānyenāha | yadāyuṣman pūrṇa māyāpuruṣasyetyādi | kathamevaṁ pratyakṣatvādibādhopanipāto na bhavatīti | tatkasya hetorityāśaṅkyāha | asadbhūtatvādityādi | nyāyena kalpitasya rūpāderasadbhūtatvādalīkatvādvikalpitasya viviktatvāt svarūpavirahāddharmatāsvabhāvasyānutpannatvādajātatvādabaddhā'muktetyeke| pratyakṣānumānāgamapramāṇairapratibhāsamānatattvotpattyādinirākaraṇādasadbhūtatvādipadatrayamityaparaḥ |
nirbhāsate hi yadrūpaṁ naiva tat pratiṣidhyate |
vedyamānasya no yuktaṁ kasyacitpratiṣedhanam ||
iti nyāyādyathādarśanaṁ bandhamokṣasya vyavasthāpanāt kutaḥ pratyakṣādibādheti bhāvaḥ | ayamityādyupasaṁhāraḥ | mahāsannāho'sannāha iti yathākramaṁ kṛpāprajñābalāt | saṁvṛtiparamārthayoriti śeṣaḥ | niruttarastūṣṇīṁ sthita ityāha | evamityādi | nanu śamathavidarśanayorviruddhatvāt kathamekatra sambhava iti cet | naivaṁ,tathāhi yadā śamathenālambane cittaṁ sthirīkṛtaṁ bhavati | tadā prajñayā vicārayataḥ samyagjñānālokotpādādandhakāramivālokodaye satyāvaraṇamapahīyate | ata evānayoścakṣurālokavatsamyagjñānotpādaṁ pratyanyonyānuguṇyenāvasthitatvānnālokāndhakāravat parasparaṁ virodhaḥ | nahi samādhirandhakārasvabhāvaḥ | kintarhi cittaikāgratālakṣaṇaḥ | sa ca samāhito yathābhūtaṁ prajānātīti vacanādekāntena prajñānukūlatvādaviruddha iti yuganaddhamārgasambhārānvitasyopāyakauśalādikamityupāyakauśalādisambhārapratipādanāya praśnaṁ kartumupoddhātayannāha | evaṁ bhagavannityādi | evaṁ prāguktakrameṇa mahāsannāhasannaddhaḥ sanmahāyānasaṁprasthito bhavatīti yaducyate | "tatra mahāyānaṁ na jñāyata iti prajñākaruṇāprayogaḥ | tayoranyatarāvyatirekaṁ vipakṣātikramamavasthānaniścayaṁ pratipakṣaprayogapraśrabdhimadhigantāraṁ cādhikṛtya yadyathā yato yena yatra yo niryāsyatīti katamadityādivyapadeśena ṣaṭpraśnā"ityāryavimuktisenaḥ | tatropāyakauśalādisambhārān pratipādayituṁ prathamaṁ praśnaṁ visarjayannāha | mahāyānamityādi |
pañcadharmāḥ svabhāvaśca vijñānānyaṣṭa eva ca |
dve nairātmye bhavetkṛtsno mahāyānaparigrahaḥ ||
ityāryalaṅkāvatāravacane'pi sambhāraprakaraṇabalādaprameyatāyā,upāyakauśalādisambhārātmikāyā mahāyānamityetadadhivacanaṁ mukhyato vyapadeśaḥ | kathaṁ punarupāyakauśalādisambhāro'prameya ityāha | aprameyamityādi | pratyakṣādipramāṇāparicchedena yathoktameva vastvaprameyam | etaduktam | yuganaddhamārgasambhāravataḥ sarvākārajñatāpratisaṁyuktairmanasikāraiḥ sattvārthakaraṇādupāyakauśalasambhāraḥ | viditopāyakauśalasya jñānābhyāsa iti jñānasambhāraḥ | sa punaradhyātmādiśūnyatābhedena viṁśatividho veditavyaḥ | tatreyaṁ viṁśatividhā śūnyatā | yadutādhyātmikānāṁ cakṣurādīnāmakūṭasthāvināśitāṁ prakṛtimupādāyādhyātmaśūnyatā ||1|| bāhyānāṁ rūpādīnāṁ tathāprakṛtimupādāya bahirdhāśūnyatā ||2|| ādhyātmikabāhyānāmāyatanānāṁ tathāprakṛtimupādāyādhyātmabahirdhāśūnyatā ||3|| tatrādhyātmikamāyatanaṁ yadindriyarūpasaṅgṛhītam | bāhyaṁ yadviṣayarūpasaṅgṛhītam | ādhyātmikabāhyaṁ yadindriyādhiṣṭhānasaṅgṛhītam | taddhyādhyātmikañca cittenopāttatvādbāhyañcānindriyasaṅgṛhītatvāt | etacca śūnyatātrayamadhimukticaryābhūmau | sarvadharmaśūnyatayā śūnyatāyā ādhyātmādiśūnyatālambanajñānasvabhāvāyā api śūnyatvena śūnyatāśūnyatā sarvadharmaśūnyatājñānamatra sarvadharmaśūnyatā tena ca śūnyatā śūnyā | tasya grāhakavikalpaprahāṇādiyaṁ prayogamārge ||4|| daśānāṁ diśāṁ digbhiḥ śūnyatvena mahāśūnyatā | tāsāṁ mahāsanniveśatvādiyaṁ sarvatragārthena prathamāyāṁ bhūmau ||5|| paramasya nirvāṇasya nirvāṇārtharūpaśūnyatvena paramārthaśūnyatā tasya visaṁyogamātratvādiyamagrārthena dvitīyāyām ||6|| saṁskṛtasya traidhātukasya kāmādidhātuśūnyatvena saṁskṛtaśūnyatā | tasyāpariniṣpannasvabhāvatvena śakyapratipakṣatvāt | iyaṁ niṣyandāgrārthena tṛtīyāyām ||7|| asaṁskṛtasyānutpādānirodhānanyathātvasya tena śūnyatvādasaṁskṛtaśūnyatā | anutpādādīnāmutpādādipratiyogiprajñaptinimittābhāvāt | iyaṁ niṣparigrahārthena caturthyām ||8|| antasyāntena śūnyatvādatītāntatvenātyantaśūnyatā | antobhāgastatrocchedaśāśvatāntayormadhye na tadasti kiñcidyena tayorbhāgavyavacchedanimittatvena svabhāvo vyavasthāpyeta | iyaṁ santānābhedārthena pañcamyām ||9|| ādimadhyāparyavasānānāntaiḥ śūnyatvenānavarāgraśūnyatā | ādyādīnāṁ dharmatānusyūtatvenātyantikatvādiyaṁ niḥsaṁkleśaviśuddhyarthena ṣaṣṭhyām ||10|| avakiraṇacchoraṇotsargalakṣaṇasyāvakārasya viparyayeṇānavakārastasya tena śūnyatvādanavakāraśūnyatā | avakiraṇāderakriyārūpatvenānutsargaprajñaptinimittatvāyogādiyamanānātvārthena saptamyām ||11||
sarvāryairakṛtā prakṛtistasyāstayā śūnyatvātprakṛtiśrūnyatā | tasyāḥ saṁskṛtāsaṁskṛtavikārāvikārānāpatteḥ ||12|| dharmasya dharmeṇa śūnyatvāt sarvadharmaśūnyatā | sarvadharmāṇāṁ saṁskṛtāsaṁskṛtarāśyoritaretarāpekṣatvena svabhāvāpariniṣpannatvāt ||13|| etacca śūnyatādvayamahīnānadhikārthena nirvikalpakṣetrapariśuddhivaśitādvayāśrayatvena ca phalabhūmitvāt prativedhaparikarmabhedenāṣṭamyām | rūpaṇādilakṣaṇasya rūpādestallakṣaṇaśūnyatvāllakṣaṇaśūnyatā | lakṣaṇavyavasthānasya sāmānyaviśeṣaprajñaptimātratvāt ||14|| atītādīnāṁ dharmāṇāmatītādiṣvadhvasvitaretaraviparyayānupalabhyatvenānupalambhaśūnyatā | adhvanāṁ bhāvaprajñaptimātratvāt ||15|| etacca śūnyatādvayaṁ jñānavaśitāśrayatvena tathaivanavamyām | nāsti sāṁyogikasya dharmasya svabhāvaḥ pratītyasamutpannatvāditi saṁyogasya tena śūnyatvādabhāvasvabhāvaśūnyatā sāmagrīmātraṁ bhāva iti kṛtvā ||16|| bhāva syopādānaskandhalakṣaṇasya tena śūnyatvādbhāvaśūnyatārāśyartho hi skandhārtho rāśiścāpadārthatvānnopādānalakṣaṇasya bhāvasya nimittaṁ bhavitumarhatīti kṛtvā ||17|| etacca śūnyatādvayaṁ karmavaśitāśrayatvena pūrvavaddaśamyām | abhāvasyāsaṁskṛtasya śūnyatādestena śūnyatvādabhāvaśūnyatā vastudharmeṇāvaraṇādinā tatprajñapteḥ ||18|| svabhāvasya śūnyatākhyasyāryāṇāṁ jñānena darśanena vākṛtakatvāt svabhāvaśūnyatā | jñānadarśanasya yathābhūtārthadyotakatvāt ||19|| utpādādvā tathāgatānāmanutpādādvā sthitaivaiṣā dharmāṇāṁ dharmateti pareṇa kartrā śūnyatvāt parabhāvaśūnyatā | śūnyatādhiṣṭhāno hi puruṣavyāpāraḥ kevalaṁ vighātāyeti kṛtvā ||20|| etacca śūnyatātrayaṁ yathākramaṁ savāsanakleśāvaraṇāprahāṇāśrayatvena savāsanajñeyāvaraṇaprahāṇāśrayatvena svayambhūtvārthena ca buddhabhūmau veditavyam | anayā tu diśā prakaraṇānāmānupūrvīvikalānāṁ prakaraṇārtho vācyaḥ | "ye hi parapratiṣedhamukhena śūnyatāmeva kevalaṁ varṇayanti | na tveṣāmabhisamayānupūrvī kācidastīti teṣāṁ prakaraṇārtha eva vācyo na mukhyaḥ śāstrārtha ityanena śūnyatāprakaraṇānāṁ gatagantavyānupūrvīvaikalyāduddeśabhraṁśasambhava"ityāryavimuktisenaḥ | kiṁ punaridaṁ nirvikalpakaṁ jñānamālambate śūnyatāmityeke | sarvadharmāṇāṁ svabhāvaśūnyatālambanaṁ tadityapare | etadeva ca nyāyyam | yadyajjñānaṁ tattat sarvadharmasvabhāvaśūnyatālambanaṁ tattvena | tadyathā svapne'śvādīnāṁ svabhāvaśūnyatālambanaṁ jñānam | jñānañcedaṁ nirvikalpakaṁ vivādapadamārūḍhaṁ mana iti svabhāvahetuḥ |
"apratyakṣopalambhasya nārthadṛṣṭiḥ prasidhyati"|
iti nāsiddho hetuḥ | sapakṣabhāvānna viruddhaḥ | sarvadharmāṇāṁ tāttvikasvabhāvasya paścānnirākariṣyamāṇatvānnāpyanaikāntikaḥ | nanu ca yadālambyate tannāsti | tadyathā dvicandrādi | sarvadharmasvabhāvaśūnyatāpi ceyamālambyamānā tathaiva nāstīti sarvadharmāstitvamāpadyata iti cedadoṣa eṣaḥ | yasmānna devadattaprakhyasyābhāvasyāpavādāntasya hantari yajñadattaprakhye svabhāve samāropānte tacchūnyatayā hate punaḥ prādurbhāva iti | kiñcālambanaṁ tattvato'siddham |
"saṁvṛtyā saṁvinniṣṭhā hi viṣayasthitiriti"viruddhamityevamādidoṣo'vācyaḥ | śūnyatālambanapakṣe tu niḥsvabhāvagocaraṁ jñānaṁ śūnyatāyāśca saṁskṛtatvaṁ prasajyate | yathākramaṁ jñānatacchūnyataryobhāvābhāvatvena parasparavyatirekāvyatirekavikalpāt | ādarśādijñānabhedena tu punarbahuvaktavyajñānasambhāravyavasthānāmeṣā dik prabhedaśca prasaṅgādabhihito na tvidānīmeva samastajñānasambhārādhigamaḥ pariśiṣṭābhisamayakramanirdeśāt | evamanyatrāpīti veditavyam | jñānābhyāsavataḥ prajñāpariśuddhyā samyaksamādhyādibhiḥ sattvārthakaraṇāt puṇyamiti puṇyasambhāraḥ | kṛtapuṇyajñānābhyāsasya vastuparīkṣāmārgādau yatna iti mārgasambhāraḥ | mārgānvitasyākāro mukhaṁ sarvadharmāṇāmādyanutpannatvādityādinā tena tenākṣaravicitrīkāreṇānalpakalpadharmadeśanāhetoḥ smṛteraparyupayogāt smṛtirhi granthārthadhāraṇena dhārayatīti kṛtvā dhāraṇīsambhāra iti | etaccopāyakauśalasambhārādipañcakaṁ pañcaviṁśatisāhasrikāyāmapi mahāyānaśabdena vistarato nirdiṣṭamiti na sandehaḥ kāryaḥ | prāptadhāraṇīkasyottarottarādhigamapratiṣṭhāyogena tajjaguṇādhārayogena cādhigamāvasthāviśeṣā bhūmaya iti bhūmisambhāraṁ pratipādayitum | yadapi subhūte evaṁ vadasi kathaṁ vā tatsamprasthito veditavya ityādi codyavacanaṁ sambandhārthamuccāryottarārthamāha | pāramitābhiḥ samprasthita iti | daśabhūmisaṅgṛhītābhirdaśabhiratiriktatarābhirdānādipāramitābhiḥ krameṇa samyak samprasthita iti phalanirdeśādbhūmisambhāraḥ kathitaḥ | etaduktam | tatra yadā nirātmānaḥ sarvadharmā iti | bhāvanayā niraṁśatvāt |
sarvātmanā dharmadhātoḥ prativedhe'pi niścayotpādanāpekṣayā sarvatragārthena prativedhāt sarvadharmaniḥsvabhāvatāsākṣātkāri sphuṭataraṁ jñānamutpadyate | tadā bodhisattvaḥ samyaktvanyāmāvakrāntito darśanamārgaṁ pratilabhate | atra ca rāgapratidhamānāvidyāvicikitsāḥ satkāyāntagrāhamithyādṛṣṭiparāmarśaśīlavrataparāmarśāśca kāmadhātau catuḥsatyabhedena catvāriṁśadbhavantyevaṁrūpārūpyadhātau ta eva catuḥsatyadarśanaprahatavyāṣṭaprakārapratighavarjitā dvāsaptatiḥ | samudāyena dvādaśottaraṁ kleśaśataṁ darśanapraheyaṁ prahīyate | satyānāmekābhisamayādataḥ pramuditāyā bhūmeḥ prathamaḥ kṣaṇo darśanamārgaḥ | tato'nye dvitīyādayaḥ kṣaṇā yāvadvajjopāmākhya ānantaryamārgo yasmādanantaraṁ samantaprabhā buddhabhūmiravāpyate | sarvo'sāvagrārthenetyādinā dharmadhātoḥ prativedhādbhāvanāmārgo'bhidhīyate | tatra ca ṣoḍaśakleśā yathāsambhavaṁ krameṇa prahīyante | tadyathā rāgo dveṣo māno'vidyā satkāyadṛṣṭirantagrāhadṛṣṭiśceti kāmāvacarāḥ ṣaṭ | rūpārūpyāvacarāsta eva daśa dveṣavarjitā iti darśanabhāvanāmārge parikarmadharmabhedena pramuditādidaśabhūmivyavasthānam | tatra ca yadbhūmerye parikarmabhūtā dharmā yāvanna paripūryante tāvattadbhūmiḥ | paripūrau tu bhūmyantaraṁ veditavyam | tatreme parikarmabhūtā dharmāḥ pañcaviṁśatisāhasrikāyāṁ nirdiṣṭāḥ | tadyathā sarvakuśalamūlasamudānayanaṁ ,sattvārthe mahāyānadharmaparigrahaḥ | caturapramāṇabhinirharaṇam | nirvikalpaprayogena sarvasvaparityāgaḥ | kalyāṇamitrārāgaṇam | śrāvakayānādinirapekṣatayā'śeṣasaddharmālambanaparyeṣṭiḥ | sadā gṛhavāsānabhiratiḥ | sarvathānuttarabuddhakāyamanasikārāvirahaḥ | yathāvatsūtrādidharmaprakāśanam | pratijñātārthaniṣpattiścetyebhirdaśabhirdharmaiḥ sarvathotpādyamānatvāt parikarmabhiḥ kāraṇaviśeṣaiḥ svabhāvānupalambhatayā kṛtaviśeṣalakṣaṇaparikarmabhireva prathamā'pūrvadharmatattvādhigamena pramodalābhāt pramuditā bhūmiḥ prāpyate |
tathācoktam |
labhyate prathamā bhūmirdaśadhā parikarmaṇā |
āśayo hitavastutvaṁ sattveṣu samacittatā ||49 ||
tyāgaḥ sevā ca mitrāṇāṁ saddharmālambanaiṣiṇā |
sadā naiṣkramyacittatvaṁ buddhakāyagatā spṛhā ||50||
dharmasya deśanā satyaṁ daśamaṁ vākyamiṣyate |
jñeyañca parikarmaiṣāṁ svabhāvānupalambhataḥ ||51||iti
sarvathā pariśuddhaṁ śrāvakapratyekabuddhamanaskāraparivarjitaṁ kuśaladharmasaṅgrāhakaṁ sattvārthakriyāsaṁvaraśīlam | parakṛtopakārasyāvipraṇāśanam | sattvānāmantike'vyāpādādicittatā | sattvaparipācanādāvavipratisāraḥ | ekasattvasyāpi kṛtaśo dīrghakālaṁ narakādivāsotsāhaḥ | sarvajananamratā | gurūṇāmantike tadvacanānuṣṭhānena śāstṛsañjñā | ananyakarmaṇo dānādipāramitāsūdyogaparyeṣṭiścetyevaṁ parikarmaṇā pūrvavat | kṛtaparikarmaviśeṣeṇāṣṭaprakāradharmeṇa dvitīyā sarvadauḥśīlyamalāpagamādvimalā bhūmiradhigamyate
tathācoktam |
śīlaṁ kṛtajñatā kṣāntiḥ prāmodyaṁ mahatī kṛpā |
gauravaṁ guruśuśrūṣā vīryaṁ dānādike'ṣṭamam ||52 ||iti |
sarvabuddhabhāṣitadharmadhāraṇābhiprāyaḥ | kuśalamūlādinirapekṣatayā saddharmaprakāśanam | buddhakṣetrapariśodhanakaradharmāṇāṁ tatraiva pariṇāmanā | sattvārthakaraṇāya na jātu citkhedāpattiḥ | śrāvakapratyekabuddhamanaskārādibhiḥ svaparāpekṣayā lajjā cetyevaṁ pañcadhāparikarmaṇā | pūrvavat kṛtā na ca budhyamānasvabhāvaparikarmaṇā tṛtīyā lokottarajñānāvabhāsakaraṇāt prabhākarī bhūmiravabudhyate |
tathācoktam |
atṛptatā śrute dānaṁ dharmasya ca nirāmiṣam |
buddhakṣetrasya saṁśuddhiḥ saṁsārāparikheditā ||53||
hrīrapatrāpyamityetat pañcadhā mananātmakam | iti
śrāvakādimanaskāravivekaḥ | upalambhayogenāprāptabodherapyanicchā | prāptenāpi praṇītavastunā'mananatā | gambhīradharmakṣāntinidhyānādyaparityāgaḥ | sarvaśikṣāṇāmaparityajanam | kāmacittasyānutpādaḥ | sarvadharmāṇāmanabhisaṁskāraḥ | svaśarīrādyagrahaṇatā | kuśaladharmālambanacittāsaṅkocaḥ | sarvavastvamanasikāraścetyevaṁ parikarmaṇā | pūrvavaddaśaprakāreṇa caturthī sakalakleśendhanadahanajvālayopetatvādarciṣmatī bhūmirabhiruhyate |
tathācoktam |
vanāsā'lpecchatā tuṣṭirdhūtasaṁlekhasevanam ||54||
śikṣāyā aparityāgaḥ kāmānāṁ vijugupsanam |
nirvitsarvāstisantyāgo'valīnatvānapekṣate ||55||iti
lābhādyarthaṁ gṛhipravrajitaiḥ saṁvāsaḥ | śrāddhakulānupadarśanam | janākīrṇanagarādi | svapraśaṁsanaparanindane | daśākuśalakarmapathāḥ | śrutādyabhimānaḥ parāpraṇamanam | kuśalākuśalaviparītābhiniveśaḥ | satkāyadṛṣṭyādimatiḥ | sarvarāgādikleśābhimukhīkaraṇaṁ cetyevaṁlakṣaṇān daśadharmān bodhinibandhakatvena vivarjayannarthādākṣiptaviparyayadharmeṇa daśaprakāraparikarmaṇā pūrvavat pañcamī suṣṭhu duḥkhena jīyata iti sudurjayā bhūmirākramyate |
tathācoktam |
saṁstavaṁ kulamātsaryaṁ sthānaṁ saṅgaṇikāvaham |
ātmotkarṣaparāvajñe karmamārgān daśāśubhān ||56||
mānaṁ stambhaṁ viparyāsaṁ vimatiṁ kleśamarṣaṇam |
vivarjayam samāpnoti daśaitān pañcamīṁ bhuvam ||57||iti
dānādiṣaṭpāramitāparipūraṇena śrāvakapratyekabuddhābhilāṣasya svabhāvānupalambhottrāsacittasya ca yācakajanaprārthanāsaṅkocacittasya svarasapravṛttasarvārthatyāgadaurmanasyasya dāridyādarthijanapratikṣepacittasya varjanenetyevaṁ dvādaśabhiḥ parikarmabhiḥ pūrvavat ṣaṣṭhī sarvabuddhadharmābhimukhī bhūmirājñāyate |
tathācoktam |
dānaśīlakṣamāvīryadhyānaprajñāprapūraṇāt |
śiṣyakhaṅgaspṛhātrāsacetasāṁ parivarjakaḥ ||58 ||
yācito'navalīnaśca sarvatyāge'pyadurmanāḥ |
kṛśo'pi nārthināṁ kṣeptā ṣaṣṭhīṁ bhūmiṁ samaśnute ||59|| iti
śūnyatā'nimittā'praṇihitatrivimokṣamukhajñānādyathākramamātmasattvajīvagrahābhāvaḥ | trimaṇḍalaviśuddhadaśakuśalakarmapathaparipūryādhimokṣādekapudgalagrahavarjanam | duḥkhārtta sarvajanālambanakṛpāprativedhāducchedagrahāyogaḥ | buddhakṣetraparipūrimupādāya sarvavastvanupalambhācchāścatagrahavinivṛttiḥ | sarvadharmasamatāvagamānnimittagrahānupapattiḥ | mahāyānatvenaikayānāvabodhāddhetugrahatyāgaḥ | nāmarūpādyanutpādaparijñānāt skandhagrahaviyogaḥ | gambhīradharmanidhyānakṣāntyavagamāt dhātugrahocchedaḥ | sarvadharmāṇāṁ mahāyānopāyamukhena prakāśanādāyatanagrahaviśleṣaḥ | sarvakalpanocchedātraidhātukapratiṣṭhānagrahavicchedaḥ | nimittodgrahaṇasatkāyādidṛṣṭirāgādikleśavarjanāt saktigrahavirahaḥ | śamathabhāvanābalādālīnacittagrahavivekaḥ | prajñākauśalyādbuddhadṛṣṭiniśrayārūpatā | dharmanairātmyabhāvanācittopaśamāddharmadṛṣṭiniśrayāsvabhāvatā | ubhayasatyāśritarūpādyapratighātajñānodayāt saṅghadṛṣṭi niśrayānudayaḥ |
abhiniveśāsthānajñānalābhācchīladṛṣṭiniśrayābhavanam | samyagdharmapravicayārthaṁ yatheṣṭasamakālasarvabuddhakṣetragamanācchūnyatāvivādagrahāprasavaḥ | upalambhābhiniviṣṭasattvadhātūttāraṇāya yathānurūpaṁ sarvatra svātmabhāvadarśanācchūnyatāvirodhodbhāvanāgrahotsṛṣṭiścetyevaṁ viṁśatiprakāreṇa parikarmadharmeṇa pūrvavat kṛtaviśeṣalakṣaṇaparikarmaṇā'dhigatena yathoktaviṁśatiprakāradharmakalaṅkāpagamāt saptamau samyaganābhogamārgopasargāt suṣṭhu dūraṅgatatvāddūraṅgamā bhūmiḥ samīyate | tathā ca heyamadhikṛtyoktam |
ātmasattvagraho jīvapudgalocchedaśāśvataḥ |
nimittahetvoḥ skandheṣu dhātuṣṭhāyataneṣu ca ||90||
traidhātuke pratiṣṭhānaṁ saktirālīnacittatā |
ratnatritayaśīleṣu tadṛṣṭyabhiniveśitā ||91||
śūnyatāyāṁ vivādaśca tadvirodhaśca viṁśatiḥ |
kalaṅkā yasya vicchinnāḥ saptamīmetyasau bhuvam ||92||iti
tathācopādeyamadhikṛtyoktam |
trivimokṣamukhajñānaṁ trimaṇḍalaviśuddhatā |
karuṇāmananā dharmasamataikanayajñatā ||93||
anutpādakṣamājñānaṁ dharmāṇāmekadheraṇā |
kalpanāyāḥ samudghātaḥ sañjñādṛkkleśavarjanam | |94||
śamathasya ca nidhyaptiḥ kauśalañca vidarśane |
cittasya dāntatā jñānaṁ sarvatrāpratighāti ca || 95 ||
sakterabhūmiryatrecchaṁ kṣetrāntaragatiḥ samam |
sarvatra svātmabhāvasya darśanañceti viṁśatiḥ ||66||iti
yathāvatsarvasattvacittacaritajñānam | nānālokadhātau sattvārthamṛddhyabhijñābhiḥ krīḍanam | ādhārabuddhakṣetrasuvarṇādibhāvapariṇāmaḥ | sarvākāradharmaparīkṣaṇārthaṁ tathāgatārāgaṇam | divyacakṣuṣo niṣpattiḥ | ādheyabuddhakṣetrasattvapariśodhanam | sarvatra māyopamatāvasthānam | sattvārthadarśanādbuddhipūrvakajanmagrahaṇañcetyevamaṣṭaprakāradharmeṇa parikarmaṇā pūrvavadaṣṭamīnimittābhogāprakampyatvādacalā bhūmiranubhūyate |
tathācoktam |
sarvasattvamanojñānamabhijñā krīḍane śubhā |
buddhakṣetrasya niṣpattirbuddhasevāparīkṣaṇe ||67||
akṣajñānaṁ jinakṣetraśuddhirmāyopamā sthitiḥ |
mañcintya ca bhavādānamidaṁ karmāṣṭadhoditam | ||68|| iti
anantapraṇidhānam | devādisarvasattvarutajñānam | nadyuṣamitākṣayapratibhānam | sarvajanapraśastagarbhāvakramaṇam | rājādisthānam | ādityādyanvayaḥ | mātrādisambandhajñātiḥ | svavidheyaparivāraḥ | śakrādyabhinanditotpādaḥ buddhādisañcodananiṣkramaṇam | cintāmaṇisadṛśāśvatthavṛkṣādiḥ | sarvabuddhadharmasvabhāvaguṇaparipūraṇañcetyevaṁ sampattilakṣaṇairdvādaśabhiḥ parikarmabhiḥ pūrvavatkṛtaparikarmaviśeṣairnavamī dharmadeśanākauśalato'navadyatvāt sādhumatī bhūmiḥ sākṣātkriyate | tathācoktam |
praṇidhānānyanantāni devādīnāṁ rutajñatā |
nadīva pratibhānānāṁ garbhāvakrāntiruttamā ||96 ||
kulajātyośca gotrasya parivārasya janmanaḥ |
naiṣkramya bodhivṛkṣāṇāṁ guṇapūre svasampadaḥ ||70|| iti
gotrabhūmiḥ śrāvakādigotrasyāṣṭamakabhūmiḥ prathamaphalapratipannakasya | darśanabhūmiḥ śrotaāpannasya | tanubhūmiḥ sakṛdāgāminaḥ | vītarāgabhūmiranāgāminaḥ | kṛtāvikalpabhūmirarhataḥ | viśeṣavacanābhāvena śrāvakabhūmiḥ pratipannakatrayasya | pratyekabuddhabhūmiḥ pratyekabuddhānām | bodhisattvabhūmiśca yathoktā bodhisattvānāṁ navavidhetyevaṁ navabhūmīratikramya daśamyāṁ punaḥ bhūmau bodhisattvo buddha eva vaktavyo na ca samyaksaṁbuddha iti | pañcaviṁśatisāhasrikāyāṁ vacanādyatra buddhabhūmau yena karmavaśitāśrayatvādinā jñānenāvatiṣṭhate,sā tena prāpyā daśamī dharmāmbupravarṣaṇāddharmameghā bodhisattvabhūmiḥ |
tathācoktam |
navabhūmīratikramya buddhabhūmau pratiṣṭhate |
yena jñānena sā jñeyā daśamī bodhisattvabhūḥ ||71|| iti
vistareṇa tu nirdiṣṭo bhūmisambhāraḥ pañcaviṁśatisāhasrikāyāṁ grāhyo granthavistaraprācuryānmayeha na vistārita ityalaṁ prasaṅgena | darśanabhāvanāmārgātmaka eva bhūmisambhāra iti tadanantaraṁ tasya vipakṣaprahāṇāvasthābhedena pratipakṣasambhāratvaṁ pratipādayituṁ tṛtīyādipraśnaparihāradvāreṇāha | traidhātukādityādi | tatrādau vastumātrapratipakṣādhiṣṭhānagrāhyavikalpadvayasya dravyapudgalaprajñaptipuruṣādhiṣṭhānagrāhakavikalpadvayasya ca | darśanamārge prahāṇādvipakṣabhedena tatpratipakṣāvasthā'dhigamādyathākramaṁ caturvidhapratipakṣasambhārapratipādanaparaṁ traidhātukānniryāsyatītyādi vākyacatuṣṭayaṁ saṁvṛtisatyāśrayeṇa yojyam | tadanu bhāvanāmārge vastumātrapratipakṣākārādhiṣṭhānadvividhagrāhyakavikalpasya | dravyapudgalaprajñaptipuruṣādhiṣṭhānadvividhagrāhakavikalpasya ca prahāṇādvipakṣabhedena tatpratipakṣāvasthādhigamādaparaṁ caturvidhapratipakṣasambhāraṁ yathāsaṅkhyaṁ paramārthasatyāśrayaṇoktaṁ kriyāpratiṣedhātpratipādayannāha | apitvityādi | sthānapratiṣedhameva spaṣṭayati | api tu sthāsyati sarvajñatāyāmasthānayogeneti | tatra sthānaṁ vastūpalambhaḥ karaṇādibhiḥ pratiṣṭhānaṁ cetasastatpratiṣedhādasthānam | atra vicāryate | yadi tāvat sthānābhāvo'sthānamevaṁ satyabhāvatvāt pratipakṣo na yujyate | atha yanna sthānaṁ tathā cakṣurādiṣvapyatiprasaṅga iti | yathānabhiniveśo vyākhyātastathedānīmapi nayo draṣṭavya iti na pratanyate | traikālikavastupratiṣedhānna niryāta ityādyabhidhānam | bhūtārthābhyāsena niryāṇāt kathamevamiti | tatkasya hetorityāśaṅkyāha | yaścetyādi | ubhāviti | yo bodhisattvo yena ca mārgeṇa niryāyāt tauvetau tattvenopasaṁharannāha | evamityādi | saṁvṛtyā tvastīti bhāvaḥ |
tathācoktam |
pratipakṣo'ṣṭadhā jñeyo darśanābhyāsamārgayoḥ |
grāhyagrāhakavikalpānāmaṣṭānāmupaśāntaye ||72|| iti
yathoktānupūrvyā saṁvṛtiparamārthasatyānatikrameṇa samastamahāyānānuṣṭhānena saṁhriyate | samudāgamabhāvena mahābodhirebhiḥ karuṇādibhiriti karuṇādayaḥ sambhārā iti saptadaśaprakārā sambhārapratiprattiḥ | sambhṛtasambhārasyaivamajitajayaprāptyā niryāṇamiti niryāṇapratipattiścaturthā vaktavyā | sā punarviṣayabhedenāṣṭadhetyādau prādhānyāduddeśaniryāṇam | tatpunaḥ sarvasattvāgratācittamahattvaniryāṇam | prahāṇamahattvaniryāṇam | adhigamamahattvaniryāṇañceti trividham | atastrividhoddeśaniryāṇamadhikṛtyāha | mahāyānamityādi |
ālambanamahattvañca pratipattyordvayostathā |
jñānasya vīryārambhasya upāyakauśalasya ca ||
udāgamamahattvañca mahattvaṁ buddhakarmaṇaḥ |
etanmahattvayogāddhi mahāyānaṁ nirucyate ||iti
saptavidhamahattvayogānmahāyānaṁ saphalo bodhisattvamārgaḥ lokaprasiddhamātrasyaivāyathārthābhisambodhiphalaṁ mahāyānam | tasyaiva bandhatvāditarathā hi mahāyānasya pratipakṣabhāvanāvaiyarthyaṁ syāt | ato'bhūtaparikalpamātratvādvitathaprakhyātirūpaṁ sadevamānuṣāsuraṁ lokaṁ tatpratipakṣatvenāsatyārthatayā svarūpaparijñānādabhibhavādyasmānniścayena gantavyaṁ sthānaṁ sarvasattvāgratādimahattvaṁ yāsyatīti tasmānmahāyānamucyata iti vākyārthaḥ | samatādhigamamantareṇoddeśaniryāṇāsambhava iti | tadanantaraṁ samatāniryāṇaṁ darśayitumāha | ākāśetyādi | ākāśamiva samatayā śūnyatayā sakalajñeyamaṇḍalavyāpinirmalajñānatvānmahattadyānam | sattvārthamantareṇa puṇyopacayābhāvānna samatāvagamanaṁ samyagiti tadanu sattvārthaniryāṇamāha | yathetyādinā | mahāyāne sattvānāmavakāśa iti vacanāttena mahāyānena teṣāmartho niryātavya ityāveditamanyathā'rthakriyāśūnyatvenāvakāśānupapatteḥ | anenetyādyupasaṁhāraḥ | paryāyeṇārthāntareṇānena | ābhoge satyavikalasattvārtho na
niṣpadyata ityato'nantaramanābhoganiryāṇaṁ vaktumāha | naivāsyetyādi | āgamo'tītāt nirgamo'nāgate, sthānaṁ vartamāne | āgamādyabhāvādayatnasiddhaṁ niryāṇamiti bhāvaḥ | śāśvatocchedarahitāvasthādhigamaṁ vinā'nābhoganiryāṇaṁ na bhavatītyato'nantaramatyantaniryāṇa darśayitumāha | evamasyetyādi | evamiti vakṣyamāṇakrameṇa | pūrvāntaḥ śāśvataḥ | ucchedo'parāntaḥ tadvinirmukto'nyo'pi nāstītyāha | nāpi madhya iti | evamiti yaduktaṁ tatkathayannāha | tryadhvetyādi | yasmāt prakṛtiparinirvṛtatvena sarvadharmāṇāṁ tryadhvaśūnyaṁ tadyānaṁ tasmānmahāyānatvena pūrvāntatvādyabhāva iti vākyārthaḥ | dharmatā'viruddhārthakathanāt sādhukāramāvedayannāha | sādhvityādi | upasaṁharannāha| evamityādi| atyantaniryāṇamapi yānatrayaprativiśiṣṭāvasthāprāptiṁ vinā na sampadyata ityato'nantaraṁ prāptiniryāṇamāha | atra śikṣitvetyādinā | atreti mahāyāne | sarvajñatā yānatrayātmikā sarvāryapudgalādhigamahetutvajñāpanārthamanuprāptetyabhidhānam | śabdānyathātvajanitavibhramādāryapūrṇo'yamityāha | prajñāpāramitāyāḥ kṛtaśaḥ prayojanena pratibhātu ta ityādinā prārambha evādhīṣṭo nityasamanvāhāramantareṇa jñānadarśanāsambhavādanyathāpi syādityāryasubhūtirāha | nā'haṁ bhagavannityādi | vyatikramyetyullaṁdhya tathāgatādhiṣṭhitasya viparītadeśanānupapattyā no hīdamityādyāha | anulometi | anukūlaṁ prajñāpāramitārthasya mahāyānasvabhāvatvāditi bhāvaḥ | sarvākāragambhīradharmadeśanāśaktimātmano'paśyannāha | buddhānubhāvādbhagavanniti | tacca prāptiniryāṇaṁ prāpyaprāpakatadubhayasambandhapratiṣedhalakṣaṇam | ataḥ prāpyapratiṣedhamadhikṛtyāha | api tvityādi | api tuśabdaḥ kramārthaḥ | ādyāditvena saptamyantāttasiḥ | pūrvāntata ityādau jñeyaḥ | nopaitīti bodhisattvaṁ kañcit prāpyaṁ rūpādisvabhāvamiti śeṣaḥ | tasyaiva prāpyasya bodhisattvasyāvidyamānatvāditi bhāvaḥ | nanu rūpādipratibhāso bodhisattvaḥ kathamavidyamāna iti tatkasya hetorityāśaṅkyāha | rūpāparyantatayetyādi |
"dharmadhātuvinirmukto yasmāddharmo na vidyate"|
iti nyāyāddharmadhātuvattatsvabhāvībhūtānāṁ yasmādrūpādīnāmaparyantatayā bodhisattvāparyantatā tasmādbodhisattvaṁ nopaitīti bhāvaḥ | prāpakapratiṣedhamadhikṛtyāha | rūpamityādi | rūpādīnāṁ nyāyenāsattvāttadātmakaprāpakabodhisattvopalambhābhāva iti bhāvaḥ | yadyevamanupalambhastarhi tattvamityāha idamityādi | idamapi nopaitītyapi na vidyate | nirviṣayasya naño'prayogādato vastuto'sattvānnopalabhyate | sāmānyena nirdiśyaivamātmānamadhikṛtyāha | evaṁ bhagavannityādi | evamiti prāpyaprāpakapratiṣedhena "dve hyamū sarvate vastusarvatā | ākārasarvatā ce"ti nyāyāt | tatra sarveṇeti skandhādivasturūpeṇa | sarvamiti bāhyādhyātmikavastusvabhāvam | sarvatheti adhyātmaśūnyatādibhirākāraprakāraiḥ | punaḥ sarvamiti vyastasamastaprakāram | bodhisattvadharmamiti | bodhisattva eva prāpyaprāpakalakṣaṇo dharmo rūpādisvabhāvastamanupalabhamānaḥ san | tadubhayasambandhapratiṣedhamāha | prajñetyādinā | sākāranirākārajñānābhyāṁ yathāsaṅkhyaṁ na samanupaśyāmi nopalabhe | pratyakṣānumānābhyāṁ vā tatpratipādanārthamevāha | sarvajñatāmiti | upasaṁharannāha | so'hamityādi | katamaṁ prāpakaṁ bodhisattvaṁ katamena prāpyāpāyamukhena katamasmin sambandhe sarvākārajñatālakṣaṇe kiṁśabdasya kṣepābhidhāyitvāt | naiva kañcit kenacit kvacidityarthaḥ | kuto yasmāt buddha ityādi | prāpyo'tra buddhaśabdenoktaḥ | prāpakasambandhasyottarapadadvayenābhidhānādyato yadeva prakrāntaṁ tadevopasaṁhriyate | yathāvastuśabdaprayogeṇa saṁjñāmātrasadbhāvāt satyaṁ vastu syādityāha | taccetyādi |
nārthaśabdaviśeṣasya vācyavācakateṣyate |
tasya pūrvasadṛṣṭatvāt sāmānyaṁ tūpadekṣyate |
iti nyāyādyathāvastu tannāmadheyamanabhinirvṛttatvānnātpannam | kimivetyāha | yathā ātmeti | tadeva kathayati | ātmetyādinā | arthakriyā'samarthatvāt kharaviṣāṇavattasya saṁvṛtyāpyanabhinirvṛttatvenātyantatayā nāstyātmā | atha cātmeti vyapadeśaḥ | yadyevaṁ nyāyenāsvabhāvatve sarvadharmāṇāṁ katamattadrūpamityāśaṁkyāha | yadityādi | yasmādanabhinirvṛttaṁ tasmādgrāhyagrāhakabhāvavigataṁ tattvena tadavicāraikamanoharaṁ saṁvṛtyā rūpam | evaṁ grāhyagrāhakabhāvenānabhinirvṛttistarhi pāramārthiko dharma ityāha | evamityādi nyāyenaiṣāṁ sarvadharmāṇāmasvabhāvatā yā saivānabhinirvṛttiryā cānabhinirvṛttiḥ svarūpadhāraṇavaikalyānna te dharmāḥ | prasādhitamarthaṁ nigamayannāha | tadityādi | tattasmāt kiṁśabdasya kṣepābhidhāyitvānnaivetyarthaḥ | abhinirvṛttistahi dharma ityāha | na cānyatretyādi | sarvavastuno'bhinivṛttepratiṣiddhatvādanabhinirvṛttito'nyatrāpi nirvṛttau dharmo naivopalabhyate | sarvadharmāḥ prajñāpāramitāmārgasvabhāvāḥ | buddhadharmāḥ prāpyalakṣaṇāḥ | bodhisattvadharmāḥ prāpakabodhisattvaprajñaptinibandhanā rūpādayaḥ | yo vā'nyaḥ kaścit sāmānyadharmo bodhyarthaṁ caret sa naivopalabhyata iti vibhaktivipariṇāmena sambandhaḥ | kaḥ punarevaṁ prajñāpāramitāyāmabhiyukta ityāha | sa cedityādi | caratyasamāhitajñānena,bhāvayati samāhitena | upaparīkṣate yuktyā vyavasthāpayati | smaraṇapratyaye'vasthāpanādupanidhyāyati | nanu rūpādyupalambhena kathaṁ prajñāpāramitāmupaparīkṣata iti | tat kasya hetorityāśaṅkyāha | yasminnityādi | yasmādyasmin kāle rūpādīnimāndharmān prajñāpāramitāyāṁ tannimittaṁ vyupaparīkṣate naiḥsvabhāvyākāreṇa tasmāttasmin kāle na rūpamupaiti na pratipadyate | ato nopagacchati na svīkaroti | yato notpādaṁ na nirodhaṁ vā samanupaśyati | utpādavyayanirmuktasyānyasyāsattvāditi bhāvaḥ | na tvaikātmye'nutpādānirodhopalambha eva rūpopalambho'taḥ kathaṁ na rūpamupaitīti tatkasya hetorityāśaṅkyāha | tathāhītyādi | yasmādyāvanutpādāvyayau na tau rūpaṁ saṁvṛtyā rūpasyaiva pratibhāsanāt | tatra bhāva eva kṣaṇastithidharmā nāśo vyayastatpratiṣedhādavyayaḥ | yataḥ saṁvṛtyā nānātvamiti | tasmādanutpādāvyayau rūpaṁ ca paramārthato'nutpādāvyayasyaiva sthiteradvayamanutpādādyekarūpametat | yato'dvaidhīkāramapagatadvidhābhāvakārakapramāṇam | yadyevaṁ kathaṁ punā rūpavyapadeśa ityāha | yatpunarityādi | advayasya nyāyenānutpādādirūpasyaiṣā rūpamityudbhāvanā saṁvṛtyā gaṇanā saṁjñā kṛtā saṅketitā | sarvākārajñatā'dhigamena vinā na prāptiniryāṇamiti tadanu sarvākārajñatāniryāṇaṁ darśayitumāha evaṁ bhagavannityādi | evaṁ sarvākāramiti sambandhaḥ | prajñāpāramitāyāṁ sarvākārajñatāyāṁ niryātumiti śeṣaḥ | sarvākāraṁ naiḥsvabhāvyādyākāraṁ kriyāviśeṣaṇametat | sarvadharmān rūpādīn vyupaparīkṣamāṇastasmin samaye'bhisamayakāle na rūpamupaitītyādiprasaṅgāntareṇa punarāvartitamiti na punaruktatādoṣaḥ | evaṁ sati sattvārthaduḥkhacaryādyanupapattirityabhiprāyavānāha | tena hītyādi | yato rūpādyanutpādāvyayayoradvayatvaṁ tasmāt kāraṇāt | yathābhāṣitasya na rūpamupaitītyādivacanasyārthamājānāmi | tathā bodhisattvo'pyanutpādastasyāpi rūpādisvabhāvatvāt | bhavatvevamityabhyupagame doṣārthamāha | yadi cetyādi | kiṁśabdaḥ kṣepe'nutpādaviruddhatvānnaiva caratītyarthaḥ | yāni duḥkhāni sattvānāṁ kṛtaśaḥ prayojanena pratyanubhavitumutsahate | kimarthaṁ vā tāni naivetyarthaḥ | sattvādyabhāvāditi bhāvaḥ | nāhamityādinottaramāha | evaṁ manyate | yadi bodhisattvo'nutpādaḥ | paramārthato naiva duṣkaracaryāṁ caratītyāpadyate | tadā tattvena caryānupapatteḥ siddhasādhyatā | atha saṁvṛtyā tadā nānutpādastarhi bodhisattvastasyotpādapratipādanāttatkathaṁ caryāviruddheti | saṁvṛtyāpi duṣkaracaryā kathaṁ caryata ityapi na mantavyamityāha | nāpītyādi | duṣkarasaṁjñayā caratītyatra duṣkaracaryāmiti śeṣaḥ | nanu śirodānādiduṣkaracaryāṁ bodhisattvā eva kurvantīti kathaṁ na duṣkarasaṁjñeti | tatkasya hetorityāśaṅkyāha | nahītyādi | yasmādduṣkarasaṁjñāṁ janayitvā na śakyaḥ sattvānāmarthaḥ kartuṁ samyakcaryā'niṣpatterato yo duṣkarasaṁjñāṁ dānādicaryāsu karoti sa sattvārthākaraṇena bodhisattvo na bhavatīti bhāvaḥ | kathaṁ tarhi śakyate ityāha | api tvityādi | dānādiṣu mātsaryādyabhāvena sukarasaṁjñāṁ sukhasaṁjñāṁ tathā sattvānāmantike sāmānyena mātrādisaṁjñāviśeṣeṇa vā strīpuruṣeṣu vayasā vṛddhanyūnapramāṇeṣu yathāsambhavaṁ mātrādisaṁjñāṁ kṛtvā yadi bodhisattvaścaryāṁ carati tadārthaḥ śakyate kartumiti bhāvaḥ | tadevopasaṁharannāha | tasmādityādi | yāvadityanena samānavayaḥ pramāṇeṣu strīpuruṣeṣu bhrātṛbhaginīsaṁjñāparigrahaḥ | kathamātmasaṁjñotpādayitavyetyāha | yathetyādi | āhitāhaṁmānatvena svasantāna evātmā | sarvaduḥkhebhyaḥ saṁskārādiduḥkhebhyo mocayitavyo'panetavyaḥ | prakārāntaramapyāha | evañcetyādi | na parityaktavyā mahākaruṇāśayaprayogeṇa parimocayitavyāstathābhūtakāryasampādanataḥ | cittapradopo dveṣo notpādayitavyaḥ | kadetyāha | antaśa ityādi | antaśaḥ paryavasāne śataśo'pi svakāyena chidyamānena tairevetyadhyāhārya parārthako'tiśayaḥ syāt | tadeva nigamayannāha | evaṁ hītyādi | evañcito'nantaroktacittaḥ | cariṣyati dānādicaryām | vihariṣyati caturṣvapīryāpatheṣu | evaṁ saṁvṛtisatyāśrayeṇa caryāyā yā na duṣkarasaṁjñeti pratipādya paramārthasatyāśrayeṇa pratipādayannāha | punaraparamityādi | sarveṇa pratyakṣādipramāṇena sarvaṁ vyāpītaradvā rūpam | sarvathā sattvajīvādiprasiddhiprakāraiḥ punaḥ sarvamiti kartṛtvādirūpam | ekānekasvabhāvavaidhūryādyathātmā na vidyate | ata eva nopalabhyate | tathā sarvadharmāḥ | tadeva kathayannāha | evamityādi dharmeṣu tu sarveṇa svalakṣaṇādirūpeṇa sarvaṁ vākyādikaṁ sarvathā kliṣṭatvādiprakāreṇa sarvaṁ sarvaprakāram | ato gatyantarā bhāvānmāyāpuruṣeṇa vā caritavyam | tatra ca kathaṁ duṣkaracaryeti bhāvaḥ | evamanutpāde'tiprasaṅgaṁ parihṛtyābhyupagamamāha | yadapītyādinā | evamevaitat paramārtheneti bhāvaḥ | bodhisattvo'nutpāda iti vacanāt | prādeśikī śūnyatetyāha | kiṁ punarityādi | bodhisattvakarakā dharmā mārgajñatādisvabhāvā bodhisattvadharmā apyanutpādaḥ | nyāyasya tulyatvāt | tadevāha | bodhisattvetyādinā | yadeva pṛṣṭaṁ tadeva parihartavyamanyathā'śrotṛsaṁskārakaṁ vākyam | ataḥ prādeśikaśūnyatvaparihārārthamutāho sarvajñatāpītyādinottarottarapraśnaparihāreṇa śūnyatāyāḥ sarvaviṣayatvamāha | tatra sarvajñatā buddhatvam | buddhakarakā dharmāḥ sarvākārajñatālakṣaṇāḥ dharmāḥ | anutpannāryamārgo bālaḥ pṛthagjanaḥ | tannibandhanā rāgādayo dharmāḥ pṛthagjanadharmāḥ | krameṇaivaṁ sarvadharmānutpādābhyupagamaṁ kārayitvā doṣamāpādayannāha | yadyāyuṣmannityādi | nanuśabdo'kṣamāyām | anuprāptaiva sarvajñatā'yatneneti śeṣaḥ | kvacidayatneneti pāṭhaḥ spaṣṭa eva | etaduktam | "satkṛtya nirantaradīrghakālabhāvanayā'nutpādādhigamena buddhatvamanuprāptavyam | yadi punaḥ sarva eva dharmo'nutpannastadā'yatnena sarvākārajñatā'nuprāptaiva tataśca muktāḥ syuḥ sarvadehina"iti | yadyanutpāde prāpyaprāpakadharmā vidyante,tadā'yatnena prāptiriti prasajyate | yāvatā naivamityabhiprayeṇāha | nāhamityādinā | nyāyenānutpannasya dharmasya prāpyaprāpakasya na prāptiṁ grahaṇaṁ prayogāvasthāyāmicchāmi | nāpyabhisamayamadhigamaṁ maulāvasthāyām | tadevāha | nāpi ityādinā | naivānutpannena prāpakeṇa dharmeṇānutpannā prāptiḥ prāpyatālakṣaṇā prāpyate | ubhayoreva nīrūpatvāt | anyatarānutpādena tarhi prāptiḥ prāpyatāmityāha | kiṁ punarityādi | utāhośabdaḥ pakṣāntaradyotakaḥ | pratipraśnena parihārārthamāha | kiṁ punarāyuṣmāñchāriputretyādi | utpādasyāsattvāt | kimanutpanno dharma utpanna ityabhidhīyate | evamiti cedabhidhīyatām | na hi nāmāntarakaraṇādvastuno'nyathātvamataḥ kathamutpannena dharmeṇānutpannā prāptiḥ prāpyate | athānutpanna eva dharmo'nutpanna ityabhidhīyate tvayā tathāpi doṣa eva | yo hyanutpanne dharmaḥ so'nutpanna evāvidyamāno'taḥ kathamanutpannena dharmeṇānutpannā prāptiḥ prāpyate | etaduktam | "tattvena prāpyaprāpakayorasattvātkuto'yatnena prāptiḥ | saṁvṛtyāpi nirantaraṁ dīrghakālabhāvanayā'ṣṭamyādibhūmāvanābhogavāhijñānalābhāt kathamayatnena prāptiryena muktāḥ syuḥ sarvadehina"iti | nanu saṁvṛtiparamārthasatyāśrayeṇotpādānutpādavyavasthāyāṁ tavāpyeṣa paryanuyoga ityabhiprāyeṇāha | utpāda eva dharmo'nutpāda utāho'nutpādo dharmo'nutpāda iti | udbhāvanāsaṁvṛtyāpi vāgudāhāravarjitaṁ tattvamiti mattvā'ha | utpāda ityādi | dvayoralīkatvānna tattvato jalpituṁ pratibhātīti bhāvaḥ | anutpādasya paramārthatvādityabhiprāyeṇāha anutpādo'pītyādi | paramārthānukūlatvātparamārtho'yamucyate | anutpāda ityāha | anutpāda evāyuṣmañchāriputra jalpa iti | anutpādo'pi jalpyata iti jalpaḥ | prapañco vikalpa iti yāvat | abhisamayakāle tarhi kiṁ pratibhāsata ityāha | anutpāda evetyādi | sarvavikalpavinirmukto'grāhya evānutpādo grāhyaḥ pratibhāti | agrāhakameva grāhakaṁ pratibhānam| kathaṁ punaratadrūpo'pi tadrūpatvena pratibhātītyāha | evamevetyādi |
evameva yathādarśanamaśakyāpahavatvāt saṁvṛtyā'stu yathā tathā | athavā evamevāvicāritena rūpeṇālīkameva pratibhāti | atyantaṁ pratibhātītyapagataśāśvatocchedarūpaṁ pratibhāsate | samyagdharmatattvakathanātstutyarthamāha | dhārmakathikānāmityādi | sthāpayitavyo dhārayitavyaḥ | nanu dharmameghabhūmyadhigamābhāve śrāvako'pi kathamevamiti | tatkasya hetorityāśaṅkyāha | tathāhītyādi | yato yata iti | ādyāditvena saptamyantāttasistathā tatastata ityapi | yatra yatra paripraśnīkriyate tatra tatra parihāradānena niḥsarati | dharmatāyāḥ svādhigamalakṣaṇāyā vyavasthāpanānna calati | tāñca dharmatāmāgamarūpāmadhigamena na virodhayati | nityaṁ samāhitajñānābhāve'pīti śeṣaḥ | tathāgatādhiṣṭhānamādarśayannāha | dharmataiṣetyādi | aniśritadharmāṇāmanabhiniviṣṭadharmāṇāṁ tathāgataśrāvakāṇām | dharmataiṣā pratītyasamutpādaniyāmatā | kāsau dharmatetyāha | rūpādilakṣaṇavastūpalambhasadbhāve'pi kathaṁ punaraniśritadharmāṇaḥ śrāvakāḥ iti | tatkasya hetorityāśaṅkyāha | yathāpītyādi | ekānekasvabhāvavaidhūryeṇāniśritatvādaniśrayārhatvāt | sarvadharmāṇāmaniśritadharmāṇaḥ śrāvakāḥ prajñāpāramitābhāṣaṇaṁ pratyadhiṣṭhā evā'nyathā samyagdeśanānupapatteḥ | pudgalanairātmyamātraprabhāvitatvenaivaṁvidhadharmādhimokṣavaikalyāttathāgatādhiṣṭhāneneti śeṣaḥ | tadapi sarvākārajñatāniryāṇaṁ viśeṣamārgādinā vinā na bhavatītyato'nantaraṁ mārganiryāṇaṁ darśayannāha | sādhvityādi | subhāṣitatvārthatve sādhu sādhu subhūte kintu katamaiṣā sarvadharmāniśritapāramitā yayā bodhyadhigamaḥ | svarūpamāvedayannāha | prajñetyādi | yānatrayasaṅgṛhītā | sārvayānikī sarvabhūmipāramitā | bodhipakṣadharmasvabhāvena mārgalakṣaṇā prajñāpāramitā | sarvadharmeṣvaniśritatayā sarvadharmāniśritapāramitetyucyate | evaṁvidhaprajñāpāramitāyāṁ mārgātmikāyāṁ ko niryātītyāha | iti hītyādi | ityevamanantaroktena krameṇa cittāvalīnatvaṁ cittasaṅkocaḥ | tadevāha | kāṁkṣetyādinā | kāṁkṣāyitatvaṁ saṁśayajñānaṁ kimayamanyo veti mārgāntarakāṁkṣaṇāt | dhanvāyitatvamajñānam | tatsvarūpāpratipattiḥ | cittasyānyathātvaṁ mithyājñānaṁ viparītārthapratipattiḥ | etacca sarvamavidyaiveti bhāvanāpraheyaṁ darśayati | viharatyanena mārgasvabhāvena prajñāpāramitāvihāreṇa caturbhirīryāpathaiścittakarmaṇyatā'pādanāt | avirahitaścānene manasikāreṇa mārgātmakena pratisaṁlīnāvasthāyām | nanu manaskāraścetasa ābhoga ālambane cittadhāraṇakarmakaḥ | prajñāpāramitāvihāraśca tadviparītasvabhāva iti kuto'nayoḥ sahāvasthānamityabhiprāyeṇāha | kathamityādi | yo manasikāreṇāvirahitaḥ | sa kathaṁ prajñāpāramitāvihāreṇa viharet | parasparavirodhānnaivetyarthaḥ | tadeva kathayannāha | yadi hītyādi | yadi manaskāreṇāvirahitastadā prajñāpāramitāvihāreṇa virahitaḥ | atha prajñāpāramitāvihāreṇāvirahitastadā manaskāreṇa virahitaḥ | atha viruddhayorapyekatra sahāvasthānamiṣyate | tadātiprasaṅga ityāha | yadītyādi | yadi ca manasikāreṇāvirahito'pi prajñāpāramitāvihāreṇāvirahita iṣyate | mārganiryāṇāvasthāyāṁ tadaivaṁ sati prajñāpāramitāvihāreṇāvirahitāḥ sarvasattvā iti prāptaṁ teṣāṁ manaskārasadbhāvāt | nanu prajñāpāramitāvihāro'nekayatnasādhyo'taḥ kathaṁ tenāvirahitāḥ sarvasattvā iti | tatkasya hetorityāśaṅkyāha | sarvasattvā api hītyādi | manasikāreṇetyatrāviruddheneti śeṣaḥ | evaṁ manyate sannapi prajñāpāramitāvihārastadviruddhaviparyāsapravṛttamanaskārasadbhāvāt sarvasattvānāṁ na vyavasthāpyate | yadā punastvayā mārganiryāṇāvasthāyāmubhayoḥ sahāvasthānena virodho nābhyupagatastadā kādācitkavirodhānupapatteḥ | yasmādaviruddhena manaskāreṇa sarvasattvā viharanti | tasmāt prajñāpāramitāvihāreṇāvirahitatvaprasaṅga iti | manaskārasya yathārutatve syādayaṁ doṣa ityāha | sādhvityādi | kiṁ tvamanaskāra eva manaskāro'bhipretastatra ca śabdapravṛttimātreṇa yadyupālambhaḥ kriyate tadāha | api tūpālapsye tvetyādi | yato manaskāralakṣaṇa evārtho bhūtapadābhidhānena yathārutābhidhānenāyuṣmatā śāriputreṇa parigṛhītastasmāt tvāmapyevaṁjātīyakeṣūttaratravākyeṣu paripraśnayiṣyāmi | yathārutaśabdārthagrahaṇe tulyo doṣa ityanenādarśayati | kathaṁ punaramanaskāra eva manaskāro na tu yathāruta iti | tatkasya hetorityāśaṅkyāha | sattvāsvabhāvatayetyādi | sattvasya prāṇino māyopamatā sattvāsvabhāvatā | tayā hetubhūtayā tadavyatirekāt manaskārāsvabhāvatā | sattvasyāsatyeva bhāvatā sattvāsadbhāvatā | sattvasya tattvotpattyādibhirviviktatā sattvaviviktatā | sattvasya cittātikrāntatvamacintyatā sattvācintyatā | sattvasyāpratipattiranabhisambodhanatā sattvānabhisambodhanatā | sattvo'yathābhūtārtho'līka ityabhisambodhanatā sattvāyathābhūtārthābhisambodhanatā | etacca paṭpadakaṁ yathāsaṅkhyaṁ caturvidhanirvedhabhāgīyadarśanabhāvanāmārgāvasthāsu grāhyam | evaṁ nyāyato'manaskāra eva manaskāra ityabhidhāyopasaṁharannāha | anenetyādi | evaṁrūpeṇānantaroktasvabhāvenānena manasikāreṇāviparyāsapravṛttatvādicchāmi viharantaṁ bodhisattvamanena ca prajñāpāramitātmakena vihāreṇa mārganiryāṇalakṣaṇenetyevaṁ niryātavyavastuṣu prativiśiṣṭānyadharmābhāvena sarvadharmānupalambhatayā niryāṇādevamebhiraṣṭābhirniryāṇairniryāṇapratipattirveditavyā | tathā coktam |
uddeśe samatāyāñca sattvārthe yatnavarjane |
atyantāya ca niryāṇaṁ niryāṇaṁ prāptilakṣaṇam || 73 ||
sarvākārajñatāyāñca niryāṇaṁ mārgagocaram |
niryāṇapratipajjñeyā seyamaṣṭavidhātmikā||74|| iti
sarvākārajñātaivānuṣṭhīyamānatvena caryā cittotpādādirūpeṇa hetuphalātmakena niḥśeṣākāratayā samastavastuparijñānāttathāgatānāṁ sambandhinī punaḥpunaḥ parivartate'tretyasau granthaparicchedaḥ sarvākārajñatācaryāparivartaḥ |
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāṁ sarvākārajñatācaryāparivarto nāma prathamaḥ ||
dvitīyaparivartaḥ |
sarvākārajñatādhigamo na vinā mārgajñatāparijñāneneti mārgajñatāṁ vaktumāha | tenetyādi | tena samayena mārgajñatākathanakāle punarbhūyo'pi śakraḥ sanniṣaṇa iti sambandhaḥ | kimbhūta ityāha | devānāmindraḥ prabhustasyāmeva yathopavarṇitāyāṁ parṣadi sannipatitaḥ | kṛtakāyādisāmagrīko vihitasamyakpraṇāmo vā svāsane niṣaṇaḥ samupaviṣṭaḥ | kuberadhṛtarāṣṭravirūpākṣavirūḍhakāścatvāro lokapālāḥ | sahe lokadhātāvā samantāt patiḥ sahāpatirnāyako devaputro brahmāpi caturthadhyānaprabhavaḥ | "saṁvartanyaḥ punastisro bhavantyagnyambuvāyubhiri"ti nyāyādyathākramaṁ prathamādidhyānatrayasya vināśena tasyaiva cirasthāyitayā patitvābhimānādityeke | apare tvanyathānyatarasattvasyābhāsvaradevanikāyāccyutvaikākinaḥ śūnye brāhme vimāne samutpannasyāhovatānye'pi sattvā ihopapadyeranniti praṇidhānānantaraṁ puṇyādikṣayādapareṣāṁ kākatālīyanyāyena tatra samutpāde'hameṣāmīśvara ityādyabhimānātprathamadhyānatṛtīyabhūmiko brahmā sahāpatiriti varṇayanti | tatraivaṁ parṣatsannipāte mārgajñatotpattiṁ prati yogyatā'pādanāya devādīnāṁ svakarmajaprabhāyāstathāgataprakṛtiprabhābhirmalinīkaraṇatā nihatamānasantāne'dhigama utpadyata iti jñāpanāya kṛtā'to vakroktyādhāraḥ kathita ityāha | yo'pi cetyādi | svakarmavipākajaḥ svaśubhakarmavāsanānirjāto'vabhāso raśmyālokaḥ | caśabdāt kāyādirapi | anubhāvena śaktiviśeṣeṇa | tejasā prabhārūpeṇa | adhiṣṭhānena sānnidhyenetyeke |
kāyavāṅmanovyāpāraraśmibhedādvā'nubhāvādipadatrayamityapare | abhibhūto dhyāmīkṛto'bhūt | athetyādi | evaṁ malinīkaraṇena lokapālatvādyabhimānanirāsānantaramityathaśabda ānantarye | imānīti pratyakṣarūpāṇi | antikāditi sakāśāt | prajñāpāramitāmiti mārgajñatātmakām | śrotukāmānīti | śrautena jñānenāvadhārayitukāmānīti | keṣāṁ sambandhinīmityāha | bodhisattvānāṁ mahāsattvānāmiti | upadeśamityādi | śravaṇāvasthāyāṁ granthadhāraṇāya śikṣaṇamupadeśaḥ | cintāvasthāyāṁ gṛhītārthāvismaraṇamavavādaḥ | bhāvanāvasthāyāṁ pūrvopārjanānuśāsanī | etat sarvaṁ bodhisattvānām | kathaṁ śrotukāmānītyāha | tatkathamityādi | sthātavyamityādi | padatrayaṁ yathākramaṁ śravaṇādyavasthāsu veditavyam | evamabhyarthitaḥ subhūtirvigatābhimāna evotpādita bodhicitto mārgajñatādhigame bhavya iti viṣayapratiniyamadvāreṇāha | tena hītyādi | yasmādeva śrotukāmāni tena kāraṇenopadekṣyāmi kathayiṣyāmi | cittamiti | śūnyatākaruṇāgarbhamiti bhāvaḥ | triyānavyavasthānamābhiprāyikaṁ na lākṣaṇikamiti nyāyādanuttarasamyaksambodhiparyavasāna eva sarvo jana ityato vītarāgetarayogināpi buddhatvaprāptaye mārgajñatā bhāvanīyeti vyāptimādarśayituṁ śrāvakayānādipratipannānāmanuttarasamyaksambodhyabhājanatvenāniyatagotrāṇāṁ prathamato mahābodhāvākarṣaṇārthamanyeṣāñca pravṛttānāṁ sandhāraṇārthamityābhiprāyikaṁ vacanamāha | ye tvavakrāntā ityādi | tuśabdo'vadhāraṇe | ya evāvakrāntāḥ sarvathā'dhigatāḥ samyaktvaniyāmaṁ svaśrāvakādidarśanādimārgaṁ na te bhavyā yogyā buddho bhaveyaṁ jagato hitāyetyanuttarasamyaksambodhinimittaṁ cittamutpādayitum | yatra bālo'pi janaḥ saktastatra kathaṁ viditāryamārgāḥ śrāvakā na śaktā iti | tatkasya hetorityāśaṅkyāha | baddhasīmāna ityādi | svamārganirdagdhaniḥśeṣatraidhātukotpattikleśāvaraṇatayā yasmātte śrāvakāḥ saṁsārasrotaso janmapravāhādbaddhasīmāno'nutpatidharmatayā kṛtamaryādāstato'bhavyā eva te punaḥ punarabhīkṣṇaṁ saṁsaraṇāya janmagrahaṇāya | tataścānuttarāyāṁ samyaksambodhau cittamutpādayitumabhavyā iti sambandhaḥ | etaduktam |
yāvat saṁsāravāsasthā bhavanti varasūrayaḥ |
tāvat sattvārthamatulaṁ śaktāḥ kartumanirvṛtāḥ ||
iti vacanāt | punarjanmagrahaṇe sati dānādinā sattvārthakriyāyāmabhyāsādbodhicittaṁ suviśuddhaṁ tathāgatapadaprāpakamupajāyate | ato mahāśrāvakāḥ samucchinnakleśatayā punarjanmākhyamūlakāraṇānivṛttyā tādṛgvidhaṁ cittaratnaṁ kāryātmakaṁ notpādayituṁ śaktā nirhetukatvaprasaṅgāt | bālāḥ punaryathoktavikalakāraṇasadbhāvena saknuvantyeveti yuktarūpamevaitadvacanaṁ kathamābhiprāyikamityāha | api tvityādi | api tuśabdo nipātaḥ prastāve'thaśabdārthe vartate | teṣāmiti mahāśrāvakāṇāṁ vakṣyamāṇānumodanāmanaskāreṇānumode'numodayāmi | kimanumodase | ityāha | sa cedityādi |
yadi te mahāśrāvakā bodhicittānyutpādayeyustānyanumode'hamiti sambandhaḥ | kathaṁ pratikṣipyānumode sa cetyāha | nāhamityādi | yadi nāma vineyaviśeṣāpekṣayā''bhiprāyikaṁ vacanaṁ prāguktavānaham | tathāpi na punaḥ kuśalamūlasya bodhicitaprabhavabuddhatvasyāntarāyamasambhavitvena vicchedaṁ mahāśrāvakāṇāṁ karomi | kathaṁ na karomītyāha | viśiṣṭebhya ityādi | yasmādviśiṣṭebhyaḥ kalyāṇamitrādibhyo viśiṣṭatamā eva bodhicittādayo dharmā adhyālambitavyāḥ pratikāṁkṣitavyāḥ | dagdhapunarbhavakleśānāmapi ca śrāvakapratyekajinānāṁ kathaṁ tāsu tāsu gatiṣu janma na virudhyata iti na vaktavyam | yasmādyo'nanyasattvaneyasya jantorabhiratipūrvako hīnasthānaparigrahaḥ | sa samyagātmasnehavato duḥkhasukhatyāgāptivāñchāpūrvakastadyathā kāmināṁ strīguṇaparigrahastathā ceśvarādyanadhiṣṭhitasya jantorabhiratipūrvako graho'yaṁ garbhasthānaparigraha ityevaṁ svabhāvahetunā kleśānāṁ traidhātukotpattiṁ prati sāmarthyaṁ pratipādyate | mahāśrāvakāstu sopadhinirupadhisaṁjñakaṁ bodhidvayaṁ labdhvā bhavādurukaruṇāprajñāvaikalyenotrastamānasāḥ pūrvāvedhākṣiptāyuḥsaṁskāraparikṣayānnirvāṇāsambhave'pi pradīpanirvāṇaprakhyanirvāṇasaṁjñino vyativṛtatraidhātukajanmānaścyuticittānantaraṁ pariśuddheṣu buddhakṣetreṣṭhanāśrave dhātau samāhitā eva padmapuṭeṣu jāyante | tataste'mitābhādisambuddhabhāskarakararaikliṣṭatamohānaye prabodhitā bodhicittamutpādya muktyavasthāyāṁ narakādicārikāmiva gatiṁ gacchantaḥ krameṇa bodhisambhāraṁ sambhṛtya lokaguravo bhavanti ityāgamānniścitamiti | punarbhavakleśakāraṇanivṛttyā traidhātukotpattikāryaṁ nivartate natvanāśravadhātūtpattiriti kathaṁ virodhastasmāt sarvasmin yāne sarvathaikamahāyānasamavasaraṇadeśanaiva nyāyyā lakṣyate | evañcāryasaddharmapuṇḍarīkasatyakīparivartādiṣu pāṭhaḥ sunīto bhavati | "bhaviṣyasi tvaṁ śāriputrānāgate'dhvani samyaksambuddhaḥ"| tathā "ekaṁ hi yānaṁ dvitīyaṁ na vidyate"ityādi | punaruttrāsaparivarjanārthaṁ keṣāñciddaśadharmakaratnameghādiṣvekayānadeśanārtho nītārtha iti bhagavataivaṁ spaṣṭīkṛtaḥ | laṅkāvatāre coktaṁ "nāsti mahāmate śrāvakayānikānāṁ śrāvakayānena mokṣo'pi tu mahāyānaparyavasānikā eva te"ityādi | tathāryanāgārjunapādāstanmatānusāriṇaścaikayānanayavādina āhuḥ |
labdhvā bodhidvayaṁ hyete bhavāduttrastamānasāḥ |
bhavantyāyukṣayāttuṣṭāḥ prāptanirvāṇasaṁjñinaḥ ||
na teṣāmasti nirvāṇaṁ kintu janma bhavatraye |
dhātau na vidyate teṣāṁ te'pi tiṣṭhantyanāśrave ||
akliṣṭājñānahānāya paścādbuddhaiḥ prabodhitāḥ |
sambhṛtyā bodhisambhārāṁste'pi syurlokanāyakāḥ ||
iti | tadevaṁ sarvākāraramaṇīyatattvanirdeśādāryasubhūtau samupajātabahumānānāṁ prasādopabṛṁhaṇāya bhagavānāha | sādhvityādi | agocaro'pyevamartho vispaṣṭavāgbhiḥ pratyakṣeṇeva prakāśyata iti vismaye sādhu sādhviti dvirabhidhānam | yadi vā svavivakṣitasya vyaktaṁ dyotanāt praharṣe punaḥ sādhuriti vacanaṁ śobhanamevaitadyadvadasīti | khaluśabdo'vadhāraṇe | yaḥśabdo nipāto yasmādarthe vartate | kvacitpustake yaditi pāṭhaḥ | yasmāttvamekayānadeśanayā bodhisattvānāṁ svapakṣasthirīkaraṇenotsāhaṁ dadāsi nānānayavādinastvāryāsaṅgapādāstadanusāriṇaścānyathā vyācakṣate | yetvavakrāntā ityādi vākyaṁ nītārthamapi tu khalvityādivacanaṁ neyārthamato vyāptyartho buddhagotrakānadhikṛtyeti |
tathā |
ākarṣaṇārthamekeṣāmanyasandhāraṇāya ca |
deśitā niyatānāṁ hi sambuddhairekayānatā ||
ityādinā ca sūtrāntaravirodhaṁ pariharanti | pūrvasminnekayānadeśanāpakṣe ye śrāvakādibodhyadhigamapūrvikāṁ mahābodhimadhigacchanti te tāvatkālaṁ vyapadeśena śrāvakādigotrakā vyapadiṣṭāḥ | prathamatastu pramuditābhūmyadhigamānukrameṇānuttarabodhibhājo mahāyānagotrakā iti gotrabhedo na vidyata ityalaṁ prasaṅgena | idānīṁ mārgajñatāyāḥ svabhāvaṁ kāritrañca kathayannāha | kṛtajñairityādi | niṣpāditopakārasmaraṇadakṣāḥ kṛtajñāḥ | nanu viśeṣamārgādinā'parisamāptakāryatvāt kriyamāṇopakārāḥ kathamevaṁ vadantīti | tat kasya hetorityāśaṅkyāṁha | paurvakāṇāṁ hītyādi pūrvakā eva paurvakāḥ | prajñāderākṛtigaṇatvena svārthe taddhitavidhānāt | asmadarthe'smākaṁ prayojanena kṛtenetyarthaḥ | śrāvakayānapuraḥsarasya dharmacakrasya pravartanāditi matiḥ | yathetyasmadartha iti sambandho yadi vā yathā'vavadita iti | brahmacaryamabrahmacaryādviratiḥ |
vṛttasthaḥ śrutacintāvān bhāvanāyāṁ prayujyate |
ityanena yathāsambhavaṁ pañcaśikṣāpadādikatvaṁ kathayati | bodhāyānuttarabodhinimittam | carannityāsaṁsāraṁ sattvārthakaraṇapravṛttatvenotpāditabodhicittasya sarvathā mārgajñatayā kleśāprahāṇamityasyāḥ svabhāvena kleśavaśitāmāsādya dīrghakālaṁ pratipadyamānaḥ sannityanena svabhāvaḥ kathitaḥ | anyathā'paripūrṇaiva bodhicaryā syāditi matiḥ | avavadito yathāvavādena dānādiṣu pāramitāsu | avavādaḥ kṛto'vavādi to'vavādaṁ dattvā'vavādakaḥ kṛta iti vyutpattiḥ | kvacidavavādita iti pāṭhaḥ sugamaḥ | anuśiṣṭo'nuśāsanyā | tatreti teṣu śrāvakeṣu kvacidavasthāyāñcarateti | yathoktasvabhāvasya bhūtakoṭerasākṣātkaraṇena prajñopāyakauśalena ca dānādibhiraparigṛhītāsamādāpitāparimocitasattvaparigrahaṇasamādāpanaparimocanādikarma kurvatā sambhṛtasambhāreṇeti kāritramāveditamanyathā'dhigamānupapattyā | anuttaraṁ tāthāgataṁ jñānamutpāditamadhigatam | evaṁ dṛṣṭāntamāvedya dārṣṭāntikamarthamāha | evamityādi | evamiti tathetyarthaḥ | apiśabdānna kevalaṁ bhagavatā'smābhirapi mahāśrāvakairavavādānuśāsanībhyāmevānugrahaparīndanānyāyenānuparigrahītavyā anuparivārayitavyāśca | tathottarottaraparipākārthaṁ saṁparigrahītavyāḥ saṁparivārayitavyāśceti | caśabdo'vadhāraṇārthaḥ | ko'tra pratibandho yathā bhagavān pūrvaṁ bodhisattvāvasthāyāṁ śrāvakairanuparigṛhīto bhavadbhirapi śrāvakairanye bodhisattvāstathānuparigrahītavyā iti | tatkasya hetorityāśaṅkyāha | asmābhirapītyādi | ayamāśayo yathā pūrvaśrāvakaiḥ svabuddhānāṁ bodhisattvāvasthāyāmasmadarthe brahmacaryacaraṇaṁ jātamiti pūrvakṛtopakārāvabodhakāraṇena teṣāṁ pratyupakāracikīrṣayā tadantike'smadarthaṁ brahmacaryaṁ caran bhagavān bodhisattvāvasthāyāṁ priyatamaḥ śākyamuniranuparigṛhītaḥ | asmābhirapi śrāvakaiḥ śākyādhirājasya bodhisattvāvasthāyāmasmadarthe brahmacaryacaraṇaṁ jātamiti pūrvakṛtopakārāvabodhakāraṇena bhagavataḥ pratyupakārābhiprāyādyuṣmadantike'nāgatasattvārthaṁ brahmacaryaṁ bodhisattvāḥ priyatamāścaranto'nuparigrahītavyāḥ | evaṁ hi vayaṁ bhagavataḥ kṛtajñā iti | evamanuparigrahe kiṁ bhavatītyāha | kṣipramityādi | abhisambhotsyante'dhigamiṣyanti | kvacidabhisambudhyanta iti pāṭhaḥ | sa tu nahi tadānīmevābhisambudhyante'nuparigṛhītā iti ,cintyamityeke | avikalakāraṇasampattyā kāryodayavivakṣāyāṁ vartamānanirdeśa ityaparaḥ | yathoktameva dhyāmīkaraṇādikaṁ pratipattavyam | tathācoktam |
dhyāmīkaraṇatā bhābhirdevānāṁ yogyatāṁ prati |
viṣayo niyato vyāptiḥ svabhāvastasya karma ca ||1 iti |
ādhārādikamevamabhidhāya śrāvakamārgārthamāha | atha khalvāyuṣmānityādi | tena hīti | yasmānmārgajñatādhikāre svamārgaparyantagatimāsādya yānāntaravineyasattvārthaṁ pratyasākṣātkaraṇena sahetukamārgopadeśaparicayakauśalyāt sarvamārgāḥ paripūrayitavyā bodhisattvena tasmāt kāraṇācchrāvakamārgaṁ bhāṣiṣye'haṁ kauśika śṛṇviti sambandhaḥ yathā deve varṣatyapyavāṅmukhe ghaṭe na kiñcidapyudakaṁ praviśati tadvattvamavāṅmukho bhūtvā'pratipattyā mā śṛṇvityāha | sādhu ceti | yathottānāśucighaṭe yadudakaṁ praviśati tat sarvamaśucībhavatyakāryopagataṁ tadvattvaṁ viparītapratipattyā śrutamaśucīkurvan mā śṛṇvityāha | suṣṭhu ceti | yathottānaśucichidraghaṭaṁ praviśatyudakaṁ na tu tiṣṭhati tadvattvamasthirapratipattyā mā śṛṇu kintu tathā śṛṇu yathā paṭutarānubhavadvāreṇa cetasi sthirībhavatītyāha | manasi kurviti | evaṁ hi śravaṇaṁ saphalamityācāryavasubandhuḥ | madhyastho'rthīvabhūtvā śṛṇviti yathākramamāha | sādhu ca suṣṭhu ceti | tathaiva vicārako bhūtvā nirūpayetyāha | manasi kurviti | anena śrotṛlakṣaṇamāveditamityāryadevaḥ | bhāṣiṣye'haṁ ta iti tavānugrahāya prakāśayiṣyāmi | kathaṁ bhāṣiṣya ityāha | yathetyādi | yathā yena prakāreṇa prajñāpāramitāyāṁ śrāvakamārgasvabhāvāyāṁ sthātavyaṁ pratipattavyam | evamabhyupagamyedānīmāha | śūnyatāyāmiti | duḥkhādicaturāryasatyasambandhināmākārāṇāmanupalambhe sāmānyoktāvapi viśeṣapratītiḥ pūrvācāryasampradāyādyanusāreṇa bhavatīti nātra sandehaḥ | tadayaṁ saṁkṣepārthaḥ | tatrodayavyayadharmitvenānityataḥ | sāśravasya vastunaḥ pratikūlatvena duḥkhataḥ | evaṁ kṛtvā'nityo'pyāryamārgo'nāśravatvenāryāṇāmapratikūla iti nāsya duḥkhatvaprasaṅgaḥ | pareṇātmanā śūnyatvādanātmataḥ | svayamanātmatvena śāntata iti duḥkhasatyākārāḥ | phalasyeva bījaṁ mūlahetutvena rogataḥ | phalasamudayatvena gaṇḍataḥ | duḥkhapratyayatvena śalyataḥ | duḥkhaparamparāprabhavatvenātyarthaghātādanyata iti samudayasatyākārāḥ | pratyarthikabhūtatvena parataḥ | pratyarthikabhāvasya pralopadharmatvāt pralopadharmata iti | tayoreva duḥkhasamudayayoḥ pratyekaṁ nirvedākārau | svarūpānavasthitatvena calataḥ | hetvanapekṣasya prakṛtyaiva bhaṅguratvena prabhaṅgurata iti | tayoreva pratyekaṁ virāgākārau | aihikāmutrikātaṅkasthānatvena bhayataḥ | rakṣaḥprabhṛtīnāmupakramagamyatvenopasargataḥ | mahābhūtasaṁkṣobhāśanipātādyupakramāspadatvenopadravataśceti tayoreva pratyekaṁ nirodhākārāḥ | evañca kṛtvā''ryaśrāvako nirvide virāgāya nirodhāya ca pratipanno bhavatītyāgamārthaḥ kathitaḥ syāt | kleśavisaṁyogatvena nirātmataḥ | duḥkhapraśamatvena śāntataḥ | sukhaśucivastutvena viviktataḥ | nityahitavastutvena śūnyānimittāpraṇihitānabhisaṁskārata iti nirodhasatyākārāḥ | nirvāṇapurapariprāpaṇārthena mārgataḥ | niḥśeṣakleśapratipakṣarāśibhāvena nyāyataḥ | cittasyāviparyāsapratipādanārthena pratipattitaḥ | nirabhiniveśanityasthānagamanena nairyāṇikata iti mārgasatyākārāḥ | tathāca satyamunā krameṇa mahāyāne kecidākārāḥ paryāyataḥ kecicca svarūpato nirdiṣṭā iti nāśrāvakamārgatvaprasaṅgaḥ | tataścaiṣāṁ caturāryasatyasaṅgatānāṁ svabhāvānupalambhabhāvanayā mārgajñatādhikāre śrāvakāṇāṁ mārgo bodhisattvena parijñeya iti | asya cārthasaṁkṣepasya pañcaviṁśatisāhasrikāyāṁ spaṣṭamupalabhyamānatvānna vipratipattiḥ kāryā | tathācoktam |
caturṇāmāryasatyānāmākārānupalambhataḥ |
śrāvakāṇāmayaṁ mārgo jñeyo mārgajñatānaye ||2||iti
śrāvakamārgamabhidhāyaivamuṣmārthamāha | tena hītyādi |
yasmānnirvedhabhāgīyādhigamapurvakaṁ catuḥsatyaparijñānaṁ tasmādbodhisattvenoṣmādhigamārthaṁ rūpaṁ rūpasvabhāvena śūnyam | evaṁ vedanādayo yā ca rūpasya śūnyatā yā ca vedanādīnāmadvayametadadvaidhīkāramityabhedato bhāvanīyam | ayañcārtho mahāsannāhasannaddhena bhavitavyamityanena kathitaḥ | tathāhi madhyamāyāṁ jinajananyāmuktam | "kiyatā bodhisattvo mahāsannāhasannaddho bhavati | iha subhūte bodhisattvaḥ śūnyatayā sarvadharmānabhedataḥ pratyavekṣata"ityādi || tathācoktam |
rūpādiskandhaśūnyatvācchūnyatānāmabhedataḥ |
uṣmāṇaḥ
iti mūrdhārthamāha | na rūpe sthātavyamityādi | upalambhayogeneti bhāvaḥ | eṣāmeva pañcaskandhānāṁ na cakṣupītyādinā na smṛtyupasthāneṣvityādinā na śrotaāpattiphala ityādinā ca yathākramaṁ sāśravobhayānāśravavattvena prabhedaṁ darśayatīti hārakārthaḥ | dhātvādīnāñca svarūpalakṣaṇamabhipratītamiti na likhitam | yāvanna manovijñāna ityatra yāvadgrahaṇena ghrāṇādivijñānātideśaṁ karoti | na buddhatve sthātavyamityanuttarasamyaksambuddhatve yadyādhārātmake rūpādau na sthātavyamevaṁ tarhi vyāvṛttiphalatvāt sarvavākyānāṁ rūpādikamiti tādātmyenāvasthānaṁ prāptamiti kasyacidāśaṅkāniṣedhārthamāha | iti hi na rūpamityādi | itiśabdastasmādarthe | hiśabdaḥ pūrvavat | tadayaṁ vākyārtho yasmānnyāyato'nupalambhabhāvanayā rūpāderasattvādādhārabhāvanānupapattistasmādeva ca kāraṇāt svarūpavirahe tādātmyenānyathā copagamo na yuktarūpaḥ | sannihitavineyajanaviparyāsanirācikīrṣayā tu kathañcidādhārabhāvena nirdeśānna vyāvṛttiphalamāstheyamato mūrdhādhigamārthaṁ sarvathānupalambhabhāvanā rūpādīnāṁ vidheyeti | tathācoktam |
anupalambhena teṣāṁ mūrdhagataṁ matam ||3|| iti
yāvanmanaḥsaṁsparśajeti | atra yāvadvacanena cakṣurvijñānādisaṅgrahaḥ | yāvadvijñānadhāturityatra yāvadupādānenārthatvādiparigrahaḥ | kṣāntyarthamāha | rūpaṁ nityamanityamityādi | anityādipadaṁ vyākhyātam | tadviparyayeṇa nityādipadaṁ vācyam | vipakṣapratipakṣabhedena duḥkhasatyākāropādānaṁ pradhānatvāt sarvābhiniveśanivṛttaye kṛtam | śubhamaśubhamiti | śubhaṁ praśastamaśubhamapraśastam | etacca pariśiṣṭasatyākārasūcanaparam | yadyevaṁ sarvākāravigame svabhāvaśūnyameva tarhi prāptamityāśaṅkāvāraṇārthamāha | rūpaṁ śūnyamityādi | aśūnyavastupratiṣedhena śūnyamityucyate | ato yathoditavidhinā vastvabhāvānna nirviṣayapratiṣedho'yukta iti matiḥ | etaduktam | "kṣāntyādhigamāya rūpādau nityamanityamityādibhirākārairupalambhayogena sarvathāvasthānaṁ na vidheyamityevambhāvanīyami"ti |
tathācoktam |
kṣāntayasteṣu nityādiyogasthānaniṣedhataḥ | iti
agradharmārthamāha | śrotaāpattiphalamityādi | asaṁskṛtaprabhāvitamiti | tattvato'nutpādasvabhāvatvānmārgasyāsaṁskṛtanirjātaṁ phalaṁ kāryam | sāmānyenābhiniveśaniṣedhārthamevaṁ nirdiśya viśeṣeṇāha | śrotaāpanno dakṣiṇīya ityādi | viśiṣṭapuṇyakṣetratvena mukhyato dakṣiṇārhatvāddakṣiṇīyaḥ | saptakṛtvo bhavaparama iti | kartavyaśeṣatayā pareṇa prakarṣeṇa yāvat saptavārānsaṁsāravāsanimnaḥ | apariniṣṭhitatvādityādi | aparisamāptakāryatvātsakṛdekavāram | imam manuṣyalokamāgamya saṁprāpya duḥkhasya rāgādikleśagaṇasyāntaṁ vināśaṁ kariṣyati | tatraivāntarābhavādyavasthāyām | ihaiveti | yasminneva janmanyarhañjātastasminnevetyarthaḥ | anupadhiśeṣanirvāṇadhātāviti | na vidyanta upadhayaḥ skandhāḥ sarvarāgādiprahāṇāvaśeṣībhūtatvena śeṣā yasminnirvāṇe tattathoktam | nirvāntyasminsarve vikalpā iti nirvāṇaṁ tathatā | tadeva dhātustadālambanabhāvenāryāṇāṁ niṣpatterheturatastasminniti yojanīyam | śrotaāpanna ityādi | caturvidhaphalasthopādānena nāntarīyakatayā pratipannakāvasthāścatastro'pi grāhyāstena śrāvakabhūmiraṣṭaprakārā bhavati | yasya ca pudgalasya yāvanmātrakleśaprakāraprahāṇena pratipannakatvādivyavasthā tatprāgevoktamiti na punarupanyasyate | pratyekabuddha ityādyuddeśapadaṁ nirdiśannāha | pratyekabuddho'tikrametyādi | ātmānamekaṁ pratinimittabhūtaṁ svabodhiṁ buddhavān svayamiti pratyekabuddhaḥ naivaṁ śrāvake'pi prasaṅgastasya paropadeśasāpekṣatvāt | na ca samyaksambuddhe'pi prasaṅgastasya sarvākārajñatāyāḥ sarvasattvārthoddeśena viśiṣṭatvāt | anena ca navamī pratyekabuddhabhūmiruktā | grāhyārthavikalpaprahāṇena śrāvakabhūmimatikramyollaṁdhya grāhakārthavikalpāprahāṇenānuttarabuddhabhūmimaprāpyānadhigamya | tathaiva buddho dakṣiṇīya iti | na sthātavyamiti padaṁ vivṛṇvannāha | buddha ityādi | pṛthagjanabhūtamiti | adhimukticaryābhūmim | aprameyāṇāmityādi | pratyakṣādipramāṇena pramātumaśakyatvādaprameyāṇām | ekatvādisaṅkhyārahitatvenāsaṅkhyānām | etena yatra kvacidvinayādau subhadrāntapratiniyatasattvārthakaraṇamuktam | tadābhiprāyikamityupapannam | yadvātra lokadhātāvarthakriyāmadhikṛtya taduktamanyatra tu nirmāṇameghaiḥ sarvalokadhātuṣu sattvārthakāraṇādaprameyādivacanamaviruddham | athavā'nyādevedaṁ prativiśiṣṭaṁ mahāyānasaṁjñitaṁ yānāntaraṁ gāmbhīryādiyuktamato'tra vilakṣaṇaiva deśaneti na yānāntareṇa saha virodho vācyaḥ | tathānyatrāpyevaṁjātīyakeṣvartheṣvayameva parihāro grāhyaḥ | sattvānāmarthaṁ kṛtveti | keṣāṁciddānādibhirabhyudayadharmaṁ niṣpādya parinirvāpyeti śrāvakādinirvāṇe kāṁścinniḥśreyasadharme pratiṣṭhāpya | śrāvakapratyekabuddhasamyaksambuddhatvaniyatāniti yasya kuśalanirvedhabhāgīyāderadhigamānniyamenābhyudayaniḥśreyasadharmo prāpyate tatra hetau sthāpanādanyānniyatānniyatagotrasthāniti yāvat | buddhabhūmāvityanena samantaprabhā daśamī buddhabhūmiḥ kathitā | buddhakṛtyamiti dharmacakrapravartanam | buddhaparinirvāṇeneti śrāvakādyasādhāraṇaparinirvāṇena | etacca parinirvāṇamiṣṭaṁ nirmāṇakāyena | kuta etat | āgamādyuktitaśca | tathā hi ye samagrasthitihetavaste nityamuparatasthitidharmāṇo na bhavanti | yathā saṁpūrṇadahanendhanādisamagrasthitikāraṇā dhūmādayaḥ | samyagāsaṁsāramavikalasthitihetavaśca buddhā bhagavanta iti | sthitivicchedavyāpakenāsamagrasthitihetutvena viruddhasya samagrasthitihetutvasyeha vidhānādvyāpakaviruddhopalabdhiḥ | kathaṁ hetusiddhiriti ceducyate | sthitihetuvaikalyaṁ sattvārthasaṁpādanaśaktiparikṣayānmahākaruṇāvyapagamādāyuḥsaṁskārāvasthāpanavaśitābhraṁśāñjīvitendriyavipākakarmamaryādānādbuddhavineyasattvābhāvato vā bhavet | tatra śāsturavyāhataśaktijñānapratijñānānna prathamo vikalpaḥ | ko hi tasyānyathā khaṅgāderviśeṣaḥ syāt | dīrghakālābhyāsena śrotriyajoṭiṅganairghṛṇyavatsātmīkṛtatvānmahākṛpāyāḥ | na yatnena vinā hāniryatnastu nādoṣadarśanādvivṛddhatadrasāsvādalampaṭasya tasyāmeva buddheḥ pakṣapātāditi | nāpi dvitīyo vikalpaḥ saṁbhavati | ṛddhipādābhyāsakāṣṭhāvasānagamanāt | na vikalpastṛtīyo'pi yuktisaṅgataḥ | tathā hyuktam | "yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtā ākāṅkṣan sa kalpaṁ vā tiṣṭhet kalpāvaśeṣaṁ vā,tathāgatasyānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtā ākāṅkṣan sa tathāgatakalpaṁ vā tiṣṭhet kalpāvaśeṣaṁ veti"| jīvitaphalakarmasaṁkṣayo'pi nānalpakalpopacitaprāṇātipātaprativiraterabhyastānantopāyadānapāramitasya guroḥ sambhāvyate | ayaṁ hi hetuphalayoḥ dharmo yat prakṛṣṭāddhetoḥ prakṛṣṭaṁ phalamaprakṛṣṭāccāprakṛṣṭamiti | anyathā kāraṇaprakarṣābhyāṁ kārye tadasambhavānnopakāryopakārakabhāvo bhavet | tadgatabhedānapekṣaṇāt | asti ca śāsturamitajīvitakāraṇamanavadyāmitaparabadhaviratyādīti kathamabdaśatamapyanavasthānam | sarvasyaivāsya sarvajñatāphalamiti cet nābhimukhyena dīrghakālajīvitaphalasaṁvarṇanāt | prāṇātipātaviratidānapāramitayorhyanvayavyatirekābhyāmanalpamāyuḥ phalamupavarṇitam | yaśca yasyābhimukhyena heturvarṇyate sa paripuṣṭapratyayasamavadhānena | tadutpādayannevānyasyāpi yadi nimittatāṁ pratipadyate tadā na doṣaḥ | na tvasakṛdviniścitaṁ phalamapahāyānyadutpādayati sakṛdapyatajjanakatvaprasaṅgāt | kiñca dharmatatvābhyāsavaśādeva sarvākārajñatopajāyate | puṇyasambhārastu tasya viśiṣṭāśrayotpādanādānuguṇyamāpadyate | tasmāt sāhasamātraṁ puṇyaparikṣayādbhagavato maraṇavarṇanam | syānmatistathāgatavineyasattvāsambhavāt parinirvāṇamiti | tadatra cintyam | kiṁ buddharūpavineyā eva sattvā vidyante kiṁ vā rūpāntaravineyā apīti | yadi pūrvaḥ pakṣastadā śakrādirūpasandarśanavineyajanasambhavāttādrūpyeṇa kinnāvatiṣṭhet | āśrayante hi dayāvidheyacetasaśceṣṭāntaramapi janahitasampādanāya yathā bhagavataiva cakravartirūpamāsthitam | na ca śakrādirūpavineyābhāvo'pi jñāpakābhāvāt | śakrādīnāṁ paropakārābhāvaprasaṅgācca | api ca | ekatra lokadhātau buddharūpavineyajanābhāve'pi lokadhātvantareṣvaparimiteṣu tadbhāvāt kimasya parinirvāṇam| dhātvantare'pi te na sambhavantīti cet | tadidamajñāpakaṁ nahīdaṁ paṭhyate kvacit sarveṣveva lokadhātuṣu buddharūpasandarśanavineyāḥ sattvā na santīti | atha matam | niyamato na santi | sattve hi parārthavṛtteḥ kiṁ parinirvāṇamiti | nanvidameva na siddhaṁ parinirvṛta iti | yasmādekatra dhātau buddharūpasandarśanavineyāsattve nirvāṇopadarśanavineyajanānugrahavidhānāyopadarśitanirvṛtirapyanyatrāvikalaṁ jātibodhidharmacakrapravartanādyupadarśayatītyayaṁ samayaḥ |
yathoktam |
na buddhaḥ parinirvāti dharmo'ntarhīyate na ca |
sattvānāṁ paripākāya nirvāṇaṁ tūpadarśayet |
anyaccānye'pi tāvat sādhavo bodhibhavabhāvinaḥ | kṛpādāridrye'pi satyadhanapālanāya pratijñātārthanirvahaṇamavaśyaṁ tayā sarvaśaktiparikṣayeṇāpi sampādayanto dṛśyante | tathāgatāstu sakalasādhujanacūḍāmaṇayaḥ samuttīrṇabhavabhayāḥ sātmīkṛtahrīsatyakṛpādharmāṇo'pratihatajñānaśaktayo na sampādayantīti kaḥ punaḥ sacetanaḥ śraddadhyāt | pratijñātañca taiḥ sattvānāmatyantaduḥkhanirmokṣaṇam | tathā hi bhagavatā pūrvaṁ praṇihitam |
anena puṇyena tu sarvadarśitā-
mavāpya nirjitya ca doṣavidviṣaḥ |
jarārujāmṛtyumahormisaṅkulāt
samuddhareyaṁ bhavasāgarājjagat | iti
na ca jagacchabdena katipayasattvagrahaṇaṁ nyāyyam | mā bhūta sarvasattvālambanābhāvo mahākaruṇāyā iti | ataśca yāvadeko'pi sattvo'ste na tāvannirvāṇaṁ kṛpāśayasya yuktam | na sambhavatyaparyantatvāt sarvasattvānāṁ saṁsārādabhyuddharaṇamiti cet | ata eva dayāmayasya tadāśayasyāparyantamevāvasthānamanyathā na pratijñānurūpamanuṣṭhānaṁ bhavet | na ca mahākaruṇānurūpam | tathā hīyaṁ mahākaruṇā sarvasattvaduḥkhaparitrāṇecchākārā tadasyāḥ subhāvitāyāḥ kuto'kāṇḍa eva vicchedaḥ | syānmatiḥ | na vicchedaḥ kintu ye tatkālabhāvino buddhavineyāḥ subhadrāntāste sarve vinītāḥ | ye cānye kālāntareṇa paripakvasantatayo bhaviṣyanti | tadarthakaraṇāyānya eva tathāgatāḥ krameṇotpatsyante | tatastaddhitasampādanāyānyameva kañcidbodhisattvamabhiṣicya parinirvāti | anyathāntarāle'parārthavṛtternirarthakamavasthānaṁ bhavediti | tadayuktam | buddhavineyasattvābhāvasyāsiddhatvāt | sarvalokadhātuṣu kriyāntaravineyajanabhāvācca| yathoktaṁ prāk | na cānarthakamavasthānaṁ tadarthakaraṇāyaivāvasthānāt | yathā śākyādhirājasyaiva subhadrapratīkṣayā katipayakṣaṇāvasthānamabhūt | svalpataraḥ sa kāla ityapi na samyak | yenābhipretaphalāhitacetaso na kālasya dairdhyamadairdhyaṁ vā gaṇayanti | kālāntareṇa paripakvasantatiṣvapara eva samartho bhaviṣyatītyanuttaram | yasmādevaṁ bodhicittotpādane'pi na yatnaḥ prāpnoti bahūnāṁ lokābhyuddharaṇāśayānāṁ vyāpāradarśanādetaireva vyāpṛtāḥ kimatra mayā kartavyamityāśayāt | kāruṇikatvādimāṁ gaṇanāmakṛtvā vṛttiścet | atyantāvasthāne kasmādgaṇānāmārabhante | yuktā hi tasyāmavasthāyāmagaṇanā sātmīkṛtatvādvṛttihetoḥ karuṇāyāḥ |
tasmāt
alpakalpāsaṁkhyeyabhāvanāparivarddhitāḥ |
tiṣṭhantyeva parādhīnā yeṣāṁ tu mahatī kṛpā ||
guṇamayamūrtestu bhagavato'tyantocchedalakṣaṇāyāṁ parinirvṛtāviṣyamāṇāyāṁ taccharaṇārtho'pi nedānīntanānāmupapadyate | tathāhi trāṇārthaḥ śaraṇārtho varṇyate yaśca buddhaṁ bhagavantaṁ śaraṇaṁ gacchati | so'śaikṣān buddhakārakāndharmān śaraṇaṁ gacchati | pradīpapravandhasyeva buddhakārakāśaikṣadharmātmakajinātyantapratyastamaye kutasteṣāṁ trātuṁ sāmarthyam | sāmarthyasambhave'nirvṛtiprasaṅgaḥ sāmarthyalakṣaṇatvādvastunaḥ | atītārthasthitasya na śaktirvyāhanyata iti cet | nātītasya tādrūpyeṇāstitve vartamānatāprāpteḥ | tathā ca saivāpratiṣṭhitanirvāṇasiddhiḥ | samastarūpapratyastamaye vā kimavaśiṣyate | atha matam | tadupadiṣṭasya pravacanaratnasya trātumadyāpi sāmarthyamastīti tasyāpi sāmarthyamucyata iti | yadyevaṁ na mukhyaṁ tarhi taccharaṇaṁ syāt | na hi tatkāryasya sāmarthyaṁ tasya bhavati | svabhāvabhedāt | tasya cādhunā sāmarthyamekāntena na pracyutamiṣyata iti | nānupacaritastaccharaṇārtho'sti | ko vāyamāgamadharāṇāmasthānanirbandho yadamī niṣkāraṇavairiṇo yuktyā gamāntaropetamapyābhiprāyikamāgamārthamullaṅkhya bhagavannirvṛtipratipādanāya sotsāhāḥ santiṣṭhante | bhagavataḥ parinirvāṇābhāve kathaṁ dhātavo dṛśyanta iti cet | nāpi dhātūnāmayogo bhagavadādhipatyādeva tadvineyānāṁ prasādāyatanadhātupratibhāsanāt | paramārthastu dhātavo neṣyanta eva | māyopamajñānamayakāyatvānmunīnāmakaluṣadhiyāmāsaṁsārāvasthānācca | yathoktaṁ suvarṇaprabhāsottamasūtre |
yadā śaśaviṣāṇena niśreṇī sukṛtā bhavet |
svargasyārohaṇārthāya tadā dhāturbhaviṣyati ||
anasthirudhire kāye kuto dhāturbhaviṣyati |
ityevaṁ nāsiddho hetuḥ | sapakṣabhāvānna viruddhaḥ | avikale kāraṇe sati kāryāsambhavāyogo bādhaka iti viparyaye bādhakapramāṇānnānaikāntikaḥ | atha matam | āsaṁsārāvasthitau mahāmuneravyāhatajñānaśaktikasyāparatathāgatotpādo vyartha ityadoṣo yasmādavyāhatajñānaśaktitve'pi yaugapadyenāpi bahubuddharūpavineyasattvārtheṣu bhagavantastathāgatāstulyakāraṇavṛttitvācchilāvastabdhamaṇḍūkoddharaṇena pṛthagjanabhūmisthitā iva dayālavaḥ pravartante | nāpyaparatathāgatotpāde pūrvatathāgatajñānaśaktirvyāhateti vaktavyam | ekatra sannipatyāpi tadrūpasannipātavineyajanasambhave sattvārthakaraṇāt | tathāhyekasyāvyāhatajñānaśaktisadbhāvenāpareṇa tattulyahetunā tathā na bhavitavyamiti nyāyyam | na hyekaḥ sūrirbhūta ityaparaistatsamānanimittairna bhavitavyam | syāt matirekatathāgatāvineyatve sarveṣāmavineya iti naivam | yasmādekasya bhagavato'vineyatvena tulyasambhāratayā bahūnāmapi tathāgatānāṁ pratyekamekaikarūpeṇāvineyo'pi sannanirmitabahubuddharūpavineyaḥ syāmiti | tathāvidhapraṇidhānādikāraṇasamākṣiptatvena yugapatsarveṣāmeva vineyo bhavati | ata eva svaparipācitasattvavinayāsambhavānnāpi śrāvakairvā samānatvamavaseyam |
ata evaṁ tadrūpasannipāta vineyajanāsambhavānnaikasmin samavadhānamata eva ca naikalokadhātau yugapadbahutathāgatotpattiḥ | tatsambhave'pi na virodho'pagatamātsaryerṣyādimalānām | tathā hi tairitthaṁ praṇihitam |
yathā yathārthasampattirbhavyānāmupapatsyate |
tathā tathāvabhāso'pi bhūyādasmatsamāśrayāt ||
ityalamatiprasaṅgena | nyāyopapannatathāgatanirmāṇakāyaparinirvāṇe'pyasthānānupapattirityabhiprāyavān yadītyādyanuvādapūrvakamāha | tatkathaṁ punarityādi | yadyevanna sthātavyam | tadānena bodhisattvena kathaṁ kena punaḥ prakāreṇa sthātavyaṁ pratipattavyam | śikṣitavyam | pratipattyā saṁpādayitavyam | kiṁśabdasya kṣepābhidhāyitvānnaiva kenacitprakāreṇetyarthaḥ | tadvacanenaiva parihāraṁ dāpayitumāha | tatkiṁ manyasa ityādi | yattathāgatasthānaṁ tat kiṁ tvaṁ manyase budhyase | yadi sa kathayetyāha | kketyādi | api tūpālapsye tvetyādi | prathamaparivarte yaduktaṁ tadanena pratipāditamiti grāhyam | sthānaśabdasya yathārutatvena doṣa ityabhiprāyāt prativacanamāha | na kvacidityādi | nanu gṛdhrakūṭādau sthito'pi bhagavān kathaṁ na kvacitsthita iti | tat kasya hetorityāśaṅkyāha | apratiṣṭhitamānasa ityādi | yasmādbodhisattvo'bhisambudhya tattvato dharmāṇāmanidarśanādapratiṣṭhitaṁ mānavamānasamasyetyapratiṣṭhitamānasastathāgataḥ | tasmānna kvacidupalambhayogena sthita iti pūrveṇa sambandhaḥ | tadeva kathayannāha | sa naivetyādi | saṁskṛta iti | kāmādike | asaṁskṛta iti | tathatādike | tatra na sthitastattvato vastvanupalambhāt | na ca tato vyutthita iti | naivaṁ tatrāsthito nirviṣayasya naño'prayogāt | saṁvṛtyā sthānamasthānaṁ vā prajñaptaṁ bhagavata iti matiḥ | evamasmābhirapi pāramārthikābhiniveśaniṣedhena saṁvṛtyā sarvatrāvasthānādikaṁ vidhīyate | yathā tvayoktamato na sarvathā'vasthānānupapattiriti tadvacanenaiva pariharannāha | evamevetyādi | evamevetyanantaroktakrameṇaivetyarthaḥ | tadeva vibhājayannāha | yathetyādinā | na sthitaḥ kṣaṇikānityavastvabhāvāt | nāsthito nirviṣayapratiṣedhāsambhavāt | na viṣṭhitaḥ prabandhānityavastuno'sattvānna visadṛśīṁ sthitimanuprāptaḥ | nāviṣṭhitastathaiva pratiṣeṣāsambhavāt | evamanena śikṣitavyamiti | prayogāvasthāyāṁ tathā sthāsyāmīti | tathā śikṣiṣya iti maulāvasthāyāmevamanena śikṣitavyamiti pūrveṇa sambandhaḥ | susthito'sthānayogeneti | viśeṣādhigamalābhena suṣṭhu sthito māyāpuruṣasyevānabhiniveśayogena pṛṣṭhāvasthāyāmevamanena śikṣitavyamityatrāpi sambandhaḥ | vistareṇa pratipattimevaṁ nirdiśyopasaṁharannāha | evamatretyādi | tatra kiṁ bhavatītyādi | evambhāvanādhigatāgradharmātmakena prajñāpāramitāvihāreṇa viharatyata eva cāvirahito'nena manasikāreṇa bhavati | itiśabdaḥ prakaraṇasamāptyarthaḥ | tadayaṁ vākyārthaḥ | yasmāttathāgatena bodhimabhisambudhya tattvato na keciddharmāḥ samupalabdhāstasmānmāyāsvabhāvā evāmī bhāvāḥ pratibhāntīti | pramāṇapuruṣā darśanakāraṇopapannānupalambhabhāvanayā'gradharmādhigamārthaṁ vistareṇa śrotaāpattiphalapratipannakatvādidaśabhūmiṣvabhiniveśayogānna sthātavyamityevaṁ bhāvanīyamiti |
tathā coktam |
daśabhūmīḥ samārabhya vistarāsthānadeśanāt |
agradharmagataṁ proktamāryaśrāvakavartmani ||
tatkasyahetorbuddhena buddhā dharmāsamīkṣaṇāt | iti
śrāvakamārgānantaraṁ pratyekabuddhānāṁ mārgābhidhāne nyāyaprāpte'pi śrāvakebhyaḥ kathaṁ prativiśiṣṭāste yena teṣāṁ mārgabheda ityāśaṅkya vaiśiṣṭyapratipādanārthaṁ tāvadāha | atha khalu tatra parṣadītyādi | yāni tānīti nipātasamudāyatvena yāni kānicit pūrvopaśrutānītyarthaḥ | yakṣarutānīti | teṣāṁ yakṣāṇāṁ svasaṅketapratītaye rutāni | padāni rutasamudāyāḥ | mantritāni yāvadāvivakṣitārthaparisamāptirmahāvākyānītyarthaḥ | pravyāhṛtāni | tatra tatra kathāmārge praśnaprativacanāni | tāni vijñāyante jalpyamānānīti | saṅketavaśāduccāryamāṇāni | tāni sārthakānyavabudhyante | na punaridamityādi | śrāvakāḥ paropadeśasāpekṣāḥ svabodhiṁ budhyanta ityāgamaḥ | pratyekabuddhāḥ punaḥ svayaṁ pūrvaśrutādyabhisaṁskāreṇa paropadeśaṁ pratyanapekṣāḥ svabodhimadhigacchantyatasteṣāṁ buddhādyupadeśanairarthakamityekaṁ vaiśiṣṭyam | yatastasmātkāraṇāt pratyekabuddhānadhikṛtya yadbhāṣaṇādi na tat sārthakaṁ vijñāyata iti vākyārthaḥ | bhāṣata ityādi vyākhyātam | athavā'dhīṣṭadeśanā bhāṣaṇam | pṛṣṭaprativacanaṁ pravyāhāraḥ | etadevobhayaṁ sammūḍhānadhikṛtya deśanā pramattānadhikṛtyāpyupadeśanā,upadeśaḥ | ayañca vitarko devaputrāṇāṁ tathāgatānubhāvādutpanno'vaseyo'nyathā na pratyekabuddhānārabhyāryasubhūtinā kiñciduktamiti teṣāṁ kathamayaṁ vikalpaḥ syāt | yoniśovitarka ityanumatyarthamāha | na vijñāyata ityādi | na vijñāyata iti yaduktaṁ tat sādhūktamiti śeṣaḥ | dvirabhidhānantu |
vismaye ca vivāde ca kope dainye'vadhāraṇe |
prasādane praharṣe ca vākyamekaṁ dvirucyate ||
iti vacanādyathāsambhavaṁ vismayāvadhāraṇādau grāhyam | kathaṁ sādhūktamityāha | tathā hītyādi yasmādaśrotṛsaṁskārakaṁ vākyaṁ bruvāṇaḥ kathaṁ nonmattaḥ syāditi nyāyena svayambodhātsvayaṁbhuvāṁ bodhāya na kiñcidatra bhāṣaṇādi śrūyate | tasmāttadarthāya yadbhāṣaṇādi tanna vijñāpaya iti sādhūktam | sālāpadharmadeśanayā parān kuśale śrāvakāḥ pravartayantīti śabdoccāraṇadharmadeśanayā śrotṛbhiḥ kriyate vaktṛjñānasāmarthyāvabodhaḥ | pratyekabuddhāḥ punarjñeyāvaraṇaikadeśagrāhyavikalpaprahāṇādaśabdoccāradharmadeśanayā svādhigatajñānādisāmarthyena parān daśakuśalādau pravartayantyatasteṣāṁ jñānasya parānavabodhatayā gāmbhīryaṁ dvitīyaṁ vaiśiṣṭyamiti kṛtvā vacanātmakamapi kāryaliṅgabhāṣaṇādi na kiñcidatra tajjñānasvarūpapratipādanāya sūcyate | atadrūpaparāvṛtavastumātraprasādhanānnirdiśyate | yatastasmādapi kāraṇānna vijñāyata iti sādhūktam | pratyekabuddhānāṁ svayambodhāt paropadeśanairarthakamityevaṁ rūpaṁ vitarkaṁ parihāradvāreṇa parihariṣyatyevāyamāryasubhūtirityasmākaṁ ceto jātaṁ yāvat tamaparihṛtyānyadeva jñānagāmbhīryaṁ kathayatītyāhurdevaputrāḥ | uttānītyādi | bataśabdo'vadhāraṇe | pudgalanairātmyanirjātatvena tīrthikānāmagocaratvācchrāvakajñānaṁ dūram | tasmāddurataraṁ mṛdvindriyatvena śrāvakānāmaviṣayatvāt pratyekabuddhajñānam | kleśāvaraṇaprahāṇaphalatvena śrāvakajñānaṁ sūkṣmam | tasmādapi jñeyāvaraṇaikadeśagrāhyavikalpaprahāṇena sūkṣmataraṁ pratyekabuddhajñānam | paropadeśaṣoḍaśākāraprabhāvitatvena śrāvakajñānaṁ gambhīram | tasmācca gambhīrataraṁ svayambodhādidaṁ pratyayatāmātraprabhavatvena pratyekabuddhajñānam | sūtrāntare'pyuktam | "eta eva daśakuśalāḥ karmapathāḥ svayamabhisambodhatayā gambhīrā idaṁ pratyayānubodhena ca pratyekabuddhajñānaṁ nivartayantī"ti | praviśati tatpakṣasamāśrayaṇāt | tadevāha | deśayati | bhāṣata iti |
tathā coktam |
paropadeśavaiyarthyaṁ svayambodhāt svayambhuvām |
gambhīratā ca jñānasya khaṅgānāmabhidhīyate ||6|| iti
kathaṁ dharmadeśanā ca nāmāpravyāhārā ca yena vacanakāryaliṅgābhāvena jñānagāmbhīryaṁ sidhyatītyapi na vaktavyam | yato nāvitarkya nāvicārya vācaṁ bhāṣata ityālāpavikṣepau | ato dharmadeśanālāpamayī mahate vikṣepāya saṁvartate | vikṣepaśca santānakṣobhaṁ gāḍhamādadhātīti matvā yathā buddhena bhagavatā prāgbodhisattvabhūtenaivaṁ praṇidhānaṁ pravartitam | "prāptabuddhatvo'haṁ cintāmaṇirivālāpamantareṇāpi sattvārtha kriyāsamartho bhūyāsami"ti | tathā buddhatvasāmyāt pratyekabuddhairatasteṣāmapi svabodhyadhigamāvasthāyāṁ pūrvaṁ praṇidhānādisāmarthena yasminnarthe yena prakāreṇa yasya śravaṇecchā tasya vijñāne tenaiva prakāreṇāśabdo'pi so'rthaḥ pratibhātītyaśabdadharmadeśanocyate | sūtrāntare'pyuktam | "pratyekabuddhānāṁ kāyikī dharmadeśanā | tathā manasā śakrāya gāthā visarjite"tyādi | tathā coktam |
śuśrūṣā yasya yasyārthe yatra yatra yathā yathā |
sa so'rthaḥ khyātyaśabdo'pi tasya tasya tathā tathā ||7|| iti
vaiśiṣṭyamevābhidhāya viśiṣṭānāmaviśiṣṭa eva mārgo'nyathā kāraṇaviśeṣānupapatteriti pratyekabuddhamārgaṁ prakṛtamāha | tena hītyādinā | yasmādbhavadbhireva devaputrairuktam | dūrāddūrataraṁ praviśatītyādi | tasmādeva kāraṇādidamavagamyatāmiti śeṣaḥ | evaṁ tarhi nitarāṁ dūrāddūratarādikaṁ praviśāmīti matiḥ | sākṣātkartukāmaḥ prāptukāmaḥ sthātukāmo niścalībhavitukāmaḥ | sa nemāṁ kṣāntimanāgamyeti | imāṁ mārgajñatāṁ dharmanidhyānakṣamaṇaviṣayāmaprāpya sa pudgalo na sambhavatyanyathādhigamābhāvādityanena ca mārgajñatāṁ sarvamārgaviṣayiṇīmāha | vyāptyarthapratipādanena pratyekabuddhamārgādhikārādidamuktam | na kevalaṁ grāhyavikalpasyaiva prahāṇataḥ | pratyekabuddhānāṁ yo'sau viśiṣṭo mārgastatsvabhāvā mārgajñatā kintarhi śrāvakādimārgasvabhāvāpīti | peyālamiti | sa nemāṁ kṣāntimanāgamyetipadaṁ sakṛdāgāmiphalamityādipadatraye'tideśanīyamityarthaḥ | grāhyavikalpasyaiva prahāṇamiti vacanādgrāhakavikalpāprahāṇaṁ pratipāditam | "tacca grāhyābhāve tadagraha"iti nyāyādayuktamiti vitarkayanta āhuḥ | kimityādi | kiṁśabdo vitarke | kiṁrūpāḥ kiṁsvabhāvāḥ kīdṛgvidhagrāhakavikalpopetāḥ pratyekabuddhayānadharmabhājo | dhārmaśravaṇikāḥ pratyekabuddhā grahītavyā iti yāvat | parihārārthamāha | māyetyādi | ayamabhiprāyaḥ | vastudharmo hyeṣa yat svalakṣaṇe vastuni sati tadgrāhakaṁ nirvikalpakaṁ jñānasvalakṣaṇamutpadyate | tadabhāvāttanneti | grāhakavikalpasya punaranādikālīnanirudhyamānarūpādigrāhakavikalpajñānasamākṣiptasvasantānavāsanāprabodhajanmatvānnāyaṁ niyamo grāhyavikalpe satyeva samudaya iti | tasmānmāyāsvabhāvanirmitapadārthasamānā eva te vitathaprakhyātirūpagrāhakavikalpena saṅgatatvāt pratyekabuddhāgrāhakatvenaiveṣṭavyā iti | nanu caivaṁvidhavikalpena grāhyaviṣayaṁ gṛhṇanto'pi kathamalīkā iti | tatkasya hetorityāśaṅkyāha | tathā hītyādi | samāhitāsamāhitāvasthāyāṁ te pratyekabuddhā yathākramaṁ naiva śroṣyantiḥ na sākṣātkariṣyanti grāhakavikalpākāreṇeti śeṣaḥ | vikalpo'vastunirbhāsādvisaṁvādādupaplava iti matiḥ | amunā ca nyāyena grāhakavikalpāprahāṇato'pi pratyekabuddhānāṁ mārgasvarūpaṁ kathitam | māyānirmitasadṛśā iti kenacidākāreṇeti sādṛśyavacanāt sattvānāṁ māyāsvabhāvatā nirākṛteti prasaṅgāgatavikalpārthamāha | kimpunarityādi | māyopamāste sattvāḥ | kinna te māyāvitatharūpāstataśca tāttvikasattvāstikaparidīpitaṁ na samyaknirdeśa iti matiḥ | māyopamāsta ityādinā parihāramāha | evaṁ manyate | yathā gajāde rūpeṇa māyā mṛcchakalādibhyo vivekenānupalambhamānatvānnānyā | nāpyananyā | tathaivaṁ mantrādyanupaplutalocanairmṛcchakalādīnāmadarśanāt | atastattvānyatvābhyāmanirvacanīyatvena vastudharmasamatikramāt pudgalādivattattvato'stīti na śakyate vaktum | ābālajanapratyakṣasiddhatvenānubhavapathamanuprāptatvādvikalpādivat saṁvṛtyā ca nāstītina śakyate'dhyavasātum | tataśca yeye pratītyasamutpannāste paramārthato'stināstitvavyavahārayathātikrāntamūrtayaḥ | yathā māyā tathā cāmī sattvādayo bhāvā iti svabhāvahetunā kasyacitprasiddhenārthena prasiddho'rthaḥ sādhyata iti māyātvenopamitāḥ | nyāyatastu punaste'pi sattvā māyātmakā evāto na kiñcittāttvikasattvāstitvaṁ paridīpitamiti | māyopamāḥ svapnopamā iti padadvayam prabuddhāprabuddhāvasthāviṣayabhedenoktam | advayamityekasvabhāvam | tadeva kuta ityāha | advaidhīkāramiti | na vidyate dvaidhīkāro nānātvaṁ yasya tattathoktam | sarvopasaṁhāreṇa vyāpteḥ pravartanāditi matiḥ | tadayaṁ vākyārtho yasmādalīkarūpatayā māyopamāste sattvāstasmānmāyā ca sattvāścādvayametadadvaidhīkāram | tathā yasmāt svapnopamāstasmāt svapnaśca sattvāścādvayametadadvaidhīkāramiti | tāmeva vyāptimādarśayannāha | sarvadharmā apītyādi | etadgrahaṇavākyaṁ vivṛṇvannāha | śrotaāpanno'pītyādi | vyāptāvevaṁ pratipāditāyāṁ kathaṁ māyopamo bhagavān sarvākāraguṇasampado heturityāha | samyaksambuddho'pyāryasubhūte ityādi | samyaksambuddho rūpakāyastathāgataḥ | pariharannāha | nirvāṇamapītyādi | yatra hi nāma nirvāṇamapi prativiśiṣṭaṁ dharmakāyamadvayajñānasvabhāvaṁ māyāsvapnasamānaṁ vadāmi | tatra kiṁ punaranyaṁ dharmaṁ rūpakāyaṁ na vadāmi | api tu vadāmyevetyarthaḥ | pratiṣedhadvayasya prakṛtārthapratipādakatvāt | yasmādyathoktasvabhāva eva bhagavānabhimukhīkriyamāṇaḥ sarvaguṇasampado hetuḥ pramāṇabādhitasvarūpatvenānyathā viparyāsa iti bhāvaḥ | punarapi bahulatarabhāvābhiniveśāt satyadharmāpratipattirityāha | nirvāṇamapītyādi | anyathā tīrthikānāmiva prādeśikaśūnyatāsadbhāvena bhāvābhyupagamato muktyanupapattirityabhiprāyavān pariharannāha | tadyadītyādi | tacchabdo vākyopanyāse | yadītyabhyupagame | taduktam | nirvāṇādanyaḥ kaścit prativiśiṣṭo dharmo na sambhavati | tathāpyabhyupagamyocyate | yadi nirvāṇādapi kaścidanyo viśiṣṭataro dharmaḥ sambhavet tadā tamapi dharmaṁ māyādisadṛśaṁ vadeyamiti | tathācā'ryanāgārjunapādairuktam |
rāgadveṣodbhavastīvraduṣṭadṛṣṭiparigrahaḥ |
vivādāstatsamutthāśca bhāvābhyupagame sati ||
sa hetuḥ sarvadṛṣṭīnāṁ kleśotpattirna taṁ vinā |
tasmāttasmin parijñāte dṛṣṭikleśaparikṣayaḥ ||
parijñātasya keneti pratītyotpādadarśanāt |
pratītya jātañcājātamāha tattvavidāṁ varaḥ || iti
iti hītyādyupasaṁhāro gatārthatvānna likhitaḥ | prasaṅgāgataṁ nirdiśyedānīmādhārato'pi pratyekabuddhānāṁ viśiṣṭo mārga iti kathanāya praśnayannāha | ke'syā ityādi | grāhyagrāhakavikalpayoryathākramaṁ prahāṇāprahāṇamityevaṁrūpeṇāsyāḥ pratyekabuddhamārgātmakāyāḥ prajñāpāramitāyāḥ kathyamānāyāḥ kīdṛgvidhagotrakāḥ pudgalāḥ pratyeṣakā grāhakā bhaviṣyanti | tathāgatānubhāvena viditārthatvādāryānandaḥ kathayannāha | te khalvityādi | avinivartanīyā iti nirvedhabhāgīyādhigamenāvaivartikāḥ pratyekabodhau ta eva svabodhyabhilāṣādbodhisattvāḥ | kāyikyā dharma deśanayā'buddhakabuddhakṣetre sattvārthakaraṇābhiprāyānmahāsattvāḥ | dṛṣṭisampannā veti | madhyaprajñādṛṣṭisamupetāḥ | arhanto vā kṣīṇāśravā iti prahīṇasvadarśanamārgāvaraṇatvena pūjārhāḥ | anena ca padatrayeṇa pratyekabodhau yathākramaṁ samudānītagotrakā dharmatāpratilabdhagotrakāsta eva niyatagotrakāḥ pudgalā ityākhyātam | sarvatra ca vāśabdaḥ parasparavikalpāpekṣayā draṣṭavyaḥ | punarapyāryasubhūtiranyathā pratipādayānnāha | nāsyā ityādi | nanu svamārgopadeśapūrvakaṁ pratyekabodhimadhigacchanto'pi pratyekabuddhāḥ kathaṁ na kecit pratyeṣikā iti | tatkasya hetorityāśaṅkyāha | tathāhītyādi | atreti pratyekabuddhamārgādhigamakāle paropadeśanairarthakyāt svayaṁbodhena pratyekabuddhānāmiti bhāvaḥ | saṁkṣepakathanena vistarārthasūcanānna kaścidarthaḥ sūcyate | vistarakathanena saṁkṣiptārthaparidīpanānna paridīpyate | yathāvasthitasvarūpanirdeśānna prajñapyate |
upasaṁhārārthamāha | tadyathaivetyādi | tasmādyenaiva kāraṇena nairarthakyena sūcanādi na kriyate | tenaiva kāraṇena kaścit pratyeṣako na bhaviṣyati | nirdiśyamānāyā evābhāvāditi bhāvaḥ | yathā'vidyamānasvabhāvamapi nirmitapuṣpaṁ pratiniyatadeśādirūpeṇāvicāraikaramaṇīyatayā pratibhāsate tadvadvastubhūtādhāramantareṇāpi pratiniyatādhigamadharmaprāptiriti sūcanāyā''dhārādhikāre nirmitapuṣpaprakāropanyāsārthamāha | atha khalu śakrasyetyādi | asya dharmaparyāyasyeti | pratyekabuddhamārgasyāsya daśakuśalādikarmasvabhāvasya dharmaparyāyasya | yannuśabdo'vadhāraṇe pūjārthamevetyarthaḥ | abhinirmāyeti bhāvanābalādutpādya cittotpādānantaraṁ tathaiva kṛtavānityāha | atha khalu śakra ityādi | abhyavakiraditi | ābhimukhyena samantāt kṣiptavān | indramanuvyāharaṇāyeti | anuśabdo lakṣaṇārthe tadyogena cendraśabdāt karmavibhaktiḥ | etaduktam | "indravacanāduttarakālaṁ nirmitapuṣpatattvakathanavyājenādhārasvarūpasya pratipādanāya kṛṣyamāṇārthānukāri cittamabhūdi"ti | imānīti sampratyanubhūyamānāni | trayastriṁśagrahaṇaṁ nijāvāsatvāttacca svopalambhayogyadeśopalakṣaṇam | dṛṣṭapūrvāṇīti | anubhūtapūrvāṇi | kimimānyatha sarvāṇyeva puṣpāṇyadṛṣṭapūrvāṇi netyāha | yānītyādi | yadyevaṁ kiṁ svabhāvāni tarhi tānītyāha | nirmitānyetāni puṣpāṇīti | etaduktam | "na madupalambhayogyadeśeṣu pracaranti santi,dṛṣṭapūrvāṇi nāpyasmaddarśanapathātikrāntadeśādānītāni tathāvidhaśaktivaikalyāttasmānmanomayāni nirmitānyetāni puṣpāṇīti | tadeva kathayannāha | naitānītyādi | tatra vṛkṣāḥ puṣpaphalopagāḥ mallikādyā gulmāḥ | atimuktakādayo latāḥ | buddhānubhāvena viditavitarkatvāt pariharannāha | anirjātānītyādi | manasaḥ sakāśāt pratibhāsamānānyapi kathamanirjātānīti | tatkasya hetorityāśaṅkyāha | na hītyādi | yasmānna manonirjātāni tattvataḥ kānicitpuṣpāṇi grāhyagrāhakabhāvasyālīkatvāditi śeṣaḥ | nāpi vṛkṣādinirjātāni bhavataiva niṣiddhatvāt | anirjātānyetāni puṣpāṇīti vacanena puṣpāṇāṁ svarūpamapratiṣiddhaṁ janmaniṣedhāttarhi nityatvamabhyupagataṁ taccāyuktamityāha | yattvamityādi | latānirjātānītyatra na vaktavyamiti śeṣaḥ | kuta ityāha | yatkauśiketyādi | yasmādyadanirjātanna tatpuṣpam | nityasya kramayaugapadyābhyāmarthakriyāviraheṇa svarūpāsambhavatvāditi matiḥ | tatra grāhyavikalpaprahāṇena pratyekabuddhādhigamaṁ śrāvakebhyo viśinaṣṭi grāhakavikalpaprahāṇābhāvena ca pratyekabuddhebhyo'nuttarabuddhādhigamam | ādhāreṇa cādhigamasyāsādhāraṇyamiti viśiṣṭaḥ pratyekabuddhānāṁ mārgo yathoktaśrāvakacatuḥsatyākārānupalambhabhāvanayā yathāvastu pratītyasamutpādānugatayā bodhisattvena parījñeyaḥ | tathā coktam |
grāhyārthakalpanāhānādgrāhakasyāprahāṇataḥ |
ādhārataśca vijñeyaḥ khaḍgamārgasya saṅgrahaḥ ||8|| iti
nirvedhabhāgīyādhigame sati yathoktapratyekabuddhamārga iti nirvedhabhāgīyārthamāha | gambhīraprajño vatāyāmityādi | ādhāratattvārthakathanenaivoṣmārthapratipādanādgambhīraprajñaḥ | nāmapadaprajñaptiṁ vijñānādiskandhaprajñaptiṁ śrutamayajñānārthaṁ granthārthakathanānnirdiśati | saṁvṛtyābhyupagamasyāvirodhāddharmatayā na virodhayati | cintāmayajñānārthaṁ yuktyā sthirīkaraṇāduttānīkaroti | bhāvanāmayajñānārthaṁ dhyānakramopadeśādupadiśati | etaduktam |"rūpādisāṅketikadharmaprajñapteravirodhena dharmatāyāḥ pratipādanami"tyevaṁ sarvadharmālambane satyūṣmagatamutpadyata iti | nirmitapuṣpasvarūpākhyānenaiva pratipādanādgambhīraprajña iti | tathā coktam |
prajñapteravirodhena dharmatāsūcanākṛtiḥ |
ūṣmagam
iti yuktarūpamiti niścitya svayamevātmavikalpasya svahastamāha | evametadityādinā | evañcātreti nirmitājātapuṣpavat pratyekabuddhamārge śikṣitavyam | sādhūktatvenānumatyarthamāha | evametat kauśiketyādi | tataḥ kiṁ bhavatītyāha | evaṁ śikṣamāṇa ityādi | na kvacidupalambhayogena śikṣata iti samudāyārthaḥ | aṣṭabhūmiṣviti | aṣṭamakādibhūmikleśajñeyāvaraṇaprahāṇabhedena buddhatvaṁ sarvajñatvaṁ veti dvayamuktam | tatra śikṣate'viparyāsaśikṣayā niyamena tathāgatatvaprāpaṇāt | buddhatvādiśikṣā ca sarvadharmaparijñānapūrviketyāha | yo buddhatva ityādi | prasaṅgāgataṁ nirdiśyoṣmānantaraṁ mūrdhārthaṁ śikṣata ityāha | yo'prameyeṣvityādi | vivṛddhirupacayaḥ parihāṇamapacayaḥ | etaduktam | "rūpādeḥ paramārthato na hānivṛddhyādyarthaṁ śikṣaṇami"tyevaṁ sarvadharmālambane mūrdhagatamutpadyata iti |
mūrdhagaṁ rūpādyahānādiprabhāvitam ||9|| iti
mūrdhānantaraṁ kṣāntyarthaṁ śikṣata ityāha | yo na rūpasyetyādi parigrahaḥ svīkāraḥ | tyajanamutsargaḥ | tadarthamādhyātmādiśūnyatābalena na śikṣata ityarthaḥ | pañcaviṁśatisāhasrikāyāñcoktam | "rūpasya yāvat sarvākārajñatāyā adhyātmaśūnyatāṁ yāvadabhāvasvabhāvaśūnyatāmupādāyāparigrahatvene"ti | etaduktam | "rūpāderadhyātmabahirdhādiśūnyatāmupādāyāparigrahaṇādikami"tyevaṁ sarvadharmālambane kṣāntirutpadyata"iti | tathā coktam |
adhyātmaśūnyatādyābhī rūpāderaparigrahāt |
kṣāntiḥ
iti kṣāntyanantaramagradharmārthaṁ śikṣata | ityāha | nāpi kasyacidityādi | parigrahāyeti | parigṛhyate'neneti parigrahaḥ | vidhānaṁ pratiṣedhaśca | tadeva darśayannāha | notpādāya nāntardhānāyeti | kasyaciddharmasyeti | sāmānyābhidhāne satyapi heyarūpasyaiva grahaṇamiti jaḍajanāśaṅkāvāraṇārthamāha | yo na kasyaciddharmasyetyādi | sarvajñatāyā apīti | buddhabhūmerapi sarvatraivābhiniveśo bandhanamiti bhāvaḥ | yathoktaśikṣāyāṁ ko guṇa ityāha | evamityādi | etaduktam | "rūpāderanutpādanirodhādyākāraiḥ śikṣaṇami"tyevaṁ sarvadharmālambane'gradharmatā bhavatīti |
tathā coktam |
rūpādyanutpādādyākārairagradharmatā ||10|| iti
sarvadharmānupalambhatattvaikarasattvādbodhisattvasya kā sarvajñateti kāṁkṣā praśnayannāha | ya āyuṣman subhūte ityādi | vākyāvasāne kathaṁ dānādipāramitāṁ vineti śeṣaḥ |
tathyasaṁvṛtisopānamantareṇa vipaścitaḥ |
tattvaprāsādaśikharārohaṇaṁ nahi yujyate ||
iti nyāyāddānādisaparivārā ratnacūḍoktā sarvadharmaśūnyatā'bhyasanīyetyabhiprāyavān | parihārārthamāha | evametadāyuṣmañchāriputretyādi | pratyekabuddhadarśanamārgānantaramaihikāmutrikairguṇairyukto bodhisattvānāṁ mārgo vaktavya ityāha | prajñāpāramitāryaśāriputretyādi | prajñāpāramitā bodhisattvānāṁ darśanamārga ityarthaḥ | sa samāsato laukikasyāgradharmasya samanantaramanupalambhaḥ samādhiḥ | prajñā cātra sasaṁprayogā veditavyā | prabhedataḥ punastathaiva duḥkhe dharmajñānakṣāntirdharmajñānamanvayajñānakṣāntiranvayajñānam | evaṁ samudaye nirodhe mārge pratipattavyamityete ṣoḍaśacittakṣaṇā darśanamārgaḥ | cittakṣaṇaḥ punarjñeyajñānotpattiparisamāptito grāhyaḥ | kecid
adṛṣṭadṛṣṭerdṛṅmārgastatra pañcadaśā kṣaṇāḥ |
iti varṇayanti | tadayuktam | tathāhi prayogamārge duḥkhasatyādhipateryasya dharmasya pūrvavicāraṇāmadhipatiṁ kṛtvā pratyātmaṁ duḥkhasatyānubhāvijñānamanāśravaṁ yena duḥkhadarśanaprahātavyaṁ kleśaṁ prajahāti | taducyate duḥkhadharmajñānakṣāntiḥ | yena jñānena kṣāntyanantaraṁ vimuktiṁ sākṣātkaroti taducyate duḥkhadharmajñānam | duḥkhadharmajñānasyānantaraṁ duḥkhe dharmajñānakṣāntau duḥkhadharmajñāne cānvaya eṣa āryadharmāṇāmiti pratyātmaṁ yatpratyakṣānubhāvijñānamanāśravaṁ taducyate duḥkhānvayajñānakṣāntiḥ | yena jñānena tāmanvayajñānakṣāntimavadhārayati taducyate duḥkhe'nvayajñānam | evamavaśiṣṭeṣvapi satyeṣu yathāyogaṁ kṣāntayo jñānāni ca veditavyānīti ṣoḍaśakṣaṇika eva darśanamārgo yuktaḥ | pañcadaśakṣaṇikatve tu mārge'nvayajñānakṣānteravadhāraṇaṁ na syāt | adṛṣṭadarśanābhāvenāntyo mārge'nvayajñānakṣaṇo na darśanamārga iti cet | yadyevaṁ duḥkhādisatyatraye'pyapūrvadarśanavaikalyādanvayajñānakṣaṇo na darśanamārga iti dvādaśakṣaṇika eva syāt | na caitadabhyupagamanamiti yatkiñcidetat |
tathā coktam |
kṣāntijñānakṣaṇaiḥ satyaṁ satyaṁ prati caturvidhaiḥ |
mārgajñatāyāṁ dṛṅmārgaḥ sānuśaṁso'yamucyate ||11||iti
tatra dharmajñānakṣāntyā dharmajñānena ca grāhyāvabodhaḥ | anvayajñānakṣāntyā'nvayajñānena ca grāhakāvabodhaḥ | sarveṣveva kṣāntijñāneṣvanimittavihārī yogī veditavyaḥ | avikalakāraṇasya prahātumaśakyatvādduḥkhadarśanaprahātavyakāle samudayaḥ prahīṇaḥ | ata eva nirodhaḥ sakṣātkṛtastasya cānyathānupapattyā mārgo bhāvitaḥ | samudayādiṣvapyevamityevaṁkāryābhisamayādekakṣaṇābhisamayo mahāyāne darśanamārgo draṣṭavyaḥ | pratisatyaṁ punarviparyāsanirākaraṇena prativedhābhisamayataḥ | ṣoḍaśabhireva kṣaṇairabhisamīyate | ataḥ pratipannakatvādivyavasthāsu vyavasthetyeke | tāttvikabhāvābhyupagamaviparyāsasamutthaḥ satkāyādidṛṣṭigaṇo rāgādikleśasamūhaśca | muktistvanupalambhadṛṣṭestatparikarmabhūtatvena tadartheva pariśiṣṭākārabhāvaneti yathoditavidhinā niḥsvabhāvā nirātmānaḥ śūnyā iti vā sarvadharmān bhāvayato bhāvanābalaniṣpattau |
ekasyānaṁśarūpasya pratyakṣasya sataḥ svayam |
ko'nyo na dṛṣṭo bhāgaḥ syādyaḥ pramāṇaiḥ parīkṣyate ||
iti nyāyāt sarvākārasvarūpaprativedhakārijñānamanāśravaṁ sarvadharmaviṣayamutpadyate | ataḥ prativedhābhisamayādevaikakṣaṇābhisamayo darśanamārga ityapare | nanvekasminneva kṣaṇe sarvākārasya pratividdhatvādākārāntareṇa darśanamārge bhāvanāntarānupapatteḥ pratipannakatvādivyavasthā kathamiti śreyo niryāṇamārgānusāriṇāṁ matiḥ | syādetanno cedbhrāntinimittena saṁyojyeta guṇāntaram | śuktau vā rajatākāro rūpasādharmyadarśanāt | yāvatā kenacidbhrāntinimittena samāropitamākārāntaraṁ vidyata iti | tadviparyāsaṁ saprabhavakleśasahāyamunmūlayitumākārāntareṇa bhāvanāntarasambhavādaṣṭamakādivyavasthā susthitā | anenaiva cābhiprāyeṇa nyāyabalādekakṣaṇābhisamayo'pi darśanamārgaḥ ṣoḍaśalakṣaṇābhisamayatvenoktaḥ | tataśca sarvākārasvarūpagrāhitve'pi vijñānasya yasminnaṁśe'bhyāsapāṭavādinā samāropitākāranirākaraṇe sāmarthyam | tatraiva tasya tatpratibaddhāvaraṇaprahāṇāt prāmāṇyaṁ nānyatra kṣaṇikatvādivat | evamāryāṇāṁ pṛthagjanebhyaḥ ko viśeṣa ityapi na vaktavyam | yāvanmātrākāranirākaraṇe teṣāṁ jñānamapagatabhrāntinimittam | tāvanmātreṇaiteṣāṁ viśeṣādityalamatiprasaṅgena | kuto gaveṣitavyeti | kasya nirdeśāt pratipattavyā bhāvayitavyetyarthaḥ | prasaṅgāgatavacanācca nirūpaṇādidvāreṇa tathāgatānubhāvādevānyaḥ kaścit kvacinnirdiśati | mukhyataḥ punarbhagavatā prajñāpāramitopadeśe subhūtirevādhiṣṭhita ityabhiprāyavānāha | prajñāpāramitā kauśiketyādi | parivartāditi nirdeśāt | vismṛtatathāgatādhiṣṭhānatvenāha | kasyaiṣa ityādi | āryasubhūteranyathā pūrvavat sāmarthyamapaśyannāha | tathāgatasyetyādi | tathāgatagauraveṇātmano nirabhimānatāṁ prakaṭayannāha | yatkauśiketyādi | idānīmākārakathanena darśanamārgaṁ pratipādayitumāha | yadapītyādi |
prajñāpāramitā jñānamadvayaṁ sā tathāgataḥ |
iti vacanāt prajñāpāramitātra tathāgataḥ |
yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā |
iti nyāyena rūpāditathatā rūpādiśabdenoktā | ādhārabhāvo'pi vivakṣāparatantratayā'vadhibhāvenetyato'yamartho bhavati | rūpāditathatāyāmādhārabhūtāyāmādheyabhāvānna tathāgataḥ paryeṣitavyo nāpyanyatreti | asyopalakṣaṇārthatvādidamapi jñeyam | na tathāgate rūpāditathatā nāpyanyatreti | idañca pañcaviṁśatisāhasrikāyāṁ spaṣṭamevoktam| "na kauśika rūpatathatāyāṁ tathāgata upalabhyate | na tathāgate rūpatathatā | na cānyatra rūpatathatāyāstathāgato vidyate | na tathāgatādanyatra rūpatathate"tyādi | tadubhayavyatiriktaparadharmābhāvāt kathaṁ rūpādāvanyatra ca prajñāpāramitā na gaveṣitavyeti | tatkasya hetorityāśaṅkyāha | tathāhītyādi | ayamatra vākyārthaḥ | rūpāditāttvikamādhārabhūtaṁ na prajñāpāramitāviśuddhatā viparyastatvāt | ato rūpādyaviśuddhamādhārātmakaṁ viśiṣṭakāraṇaṁ suviśuddhasya tathāgatasya na bhavatīti | na rūpādau prajñāpāramitā gaveṣitavyā | tadvyatiriktānyadharmasya tāttvikatve tathaiva viparyāsa iti nāpyanyatra | kintu rūpādīnāmayathārthatāpratipattita eveti | tataścedamuktambhavati | paramārthatayaikatvena rūpāditathatābuddhayorādhārādheyabhāvo na vidyata iti | atastayoḥ paryāyeṇāvasthiterananujñānamityevaṁ sarvadharmālambane duḥkhe dharmajñānakṣāntirutpadyata iti | ekākāraśravaṇe satyudghaṭitajñatayā duḥkhadharmajñānādikṣaṇacatuṣṭayasyākārān kathayannāha | mahāpāramiteyamityādi | samyaṅnirdeśenānumatyarthamāha | evametat kauśiketyādi |
tadatadrūpiṇo bhāvāstadatadrūpahetujāḥ |
iti nyāyādrūpādikāraṇamahattvādyanupapattau tadālambananirjātāyāḥ kathaṁ prajñāpāramitāyā mahattvādikamiti | tatkasya hetorityāśaṅkyāha | rūpamahattayā hītyādi | utpādasthitivināśānāṁ tattvenāsattvādrūpādīnāṁ mahattā | vikṛtilakṣaṇārūpādīnāmavidyamānatvena paricchedakapramāṇānupalambhādapramāṇatā | rūpiṇāmāparamāṇugataṁ saṁsthānaṁ parimāṇam | arūpiṇāṁ tallakṣaṇaṁ parimāṇam | tasyākāśavadrūpādīnāṁ naiḥsvābhāvyenānupalambhādaparimāṇatā | māyopamatvena rūpādīnāṁ pūrvāntāparāntābhāvādanantatā | kāraṇamahattvādinā kāryamahattvādikamāvedya tatrābhiniveśo bandhanamityāha | evaṁ mahetyādinā'nabhiniviśata iti sarvatra sambandhaḥ | tataḥ kiṁ bhavatītyāha | tasmādityādi | etaduktam | "rūpādīnāṁ dharmadhātusvabhāvatayā mahattā tathaiva teṣāmapramāṇatā | pūrvavadākāśāparimāṇatayā teṣāmaparimāṇatā rūpāderniḥsvabhāvatvena śāśvatocchedādyantābhāvādanantatetyevaṁ sarvadharmālambane yathākramaṁ duḥkhe dharmajñānam | duḥkhe'nvayajñānakṣāntiḥ | duḥkhe'nvayajñānam | samudaye dharmajñānakṣāntirutpadyata"iti | anantatārthameva samudaye caturākārapratiṣedhamukhena nirdiśannāha | ārambaṇānantayetyādi | etadgrahaṇakavākyaṁ vivṛṇvannāha | kathaṁ punarityādi | antaḥ pūrvānto hetuḥ | sattākālo madhye | paryavasānamaparānto vināśaḥ | tata iti pūrvāntādyabhāvāt | upasaṁharannāha | anena kauśiketyādi | paryāyanirdeśaḥ | evaṁ prathamārambaṇānantatayā hetvākāraṁ pratiṣidhya samudayākārapratiṣedhārthaṁ dvitīyārambaṇānantatāṁ kathayannāha | punaraparamityāha | pūrvāntāparāntarahitatvenānantāḥ | sattākālaḥ pari samantādantadvayabhāvena kṣiptatvāt | paryantastadabhāvādaparyantāḥ |
tadevāha | na teṣāmityādinā | nanu yadanvayavyatirekānuvidhāyi yatkāryaṁ tattasya heturiti pūrvānto dṛśyate | antakṣaṇadarśināṁ niścayādaparānto'pi | pratīyamānasattākaṁ tu madhyaṁ nitarāmeveti | tatkathamādimadhyaparyavasānāni nopalabhyanta iti | tatkasya hetorityāśaṅkyāha | nopalabhyate | sākāranirākārajñānābhyāṁ nyāyata iti śeṣaḥ | anenāpīti | na kevalaṁ pūrvoktaparyāyeṇetyarthaḥ | ārambaṇāntatāmevaṁ dvidhā nirdiśya sattvānantatāṁ vaktumāha | sattvo'nanto'paryanta iti | tathaiva tatkasya hetorityāśaṅkyāha | na hītyādi | pūrvavadatrāpyadhyāhāraḥ | prathamaṁ sattvānantatayā prabhavākārapratiṣedhaḥ kṛtaḥ | anādikālābhisaṁvardhitabhāvābhiniveśena yathoktasattvānantatāmanavagacchan dvitīyasattvānantatāṁ pratipādayitumāha | kathamityādi | kathamiti kṣepeṇa | naiva pūrvāntādyabhāvena | sattvānantatayānantapāramitā | kintarhi saṁkhyādisambandhāditi matiḥ | viditābhiprāyatvenāha | na kauśiketyādi | gaṇanā'yogena veti | ekatvādisaṁkhyā gaṇanā tayāsahāyogo'sambandha ityākārapraśleṣo draṣṭavyaḥ | saṁkhyātītatvenetyarthaḥ | gaṇanābahutvena veti | yathā ṣaṣṭisthānagatā saṁkhyā'saṁkhyocyate tadvadanantasaṁkhyāyogena gaṇanāprācuryeṇeti yāvat | yadyucitarūpeṇāpi prakāradvayena sattvānantatā na bhavati kena punastarhi prakāreṇetyāha | kathantarhītyādi | tadvacanena pratipādayitumāha | tat kiṁ manyasa ityādi | tathāgatānubhāvena viditadharmatattvasvarūpatvādāha | naitadityādi | svarūpadhāraṇāddharmasya na sattva ityadhivacanam | tattvato hetumaddharmasyāsattvāt nirviṣayasya pratiṣedhāsambhavānnādharmasyāpi | kathaṁ tarhi sattva iti vyavahāro'tipratīta ityāha | āgantukametadityādi | hetusamudayaprabhavapratyayākāraniṣedhādāgantukamityādi | padacatuṣṭayaṁ prakṣiptamadhyāropitaṁ saṁvṛtimātramiti yāvat | evaṁ hetvādiniṣedhe'hetukasattvāstitvaṁ kadācit pratipadyata iti pṛcchannāha | tat kiṁ manyasa ityādi |
nityaṁ sattvamasattvaṁ vā'hetoranyānapekṣaṇāt |
apekṣāto hi bhāvānāṁ kādācitkatvasambhavaḥ || iti
nyāyenānityavastusattvapratibhāsādāha | no hīdamāryasubhūta iti | tadvacanamidānīmanantatārthe yojayannāha | yatretyādi yatra saṁvṛtimātreṇa kācittāttvikī sattvaparidīpanā kṛtā tatra kā sattvānantatā'gaṇanādisambandhānnaiva kācidgaṇyamānasyaivāsattvāditi matiḥ | tadevaṁ kathayannāha | sacet kauśiketyādi | anantavijñaptighoṣeṇeti | anantasattvadhātuvijñapanaśabdena | gambhīranirghoṣeṇeti dīrghakālānubandhinā | etacca padadvayaṁ svareṇetyasya viśeṣaṇam | svaraśca tālvādivyāpāro grāhyaḥ | kalpānapīti | apiśabdānna kevalaṁ svalpakālam | tatreti saṁvṛtimātre'thavā vāci satyāmiti bhāvaḥ |
vivakṣāparatantratvānna śabdāḥ santi kutra vā |
tadbhāvādarthasiddhau tu sarvaṁ sarvasya sidhyati |
ityabhiprāyavānāha | no hīdamāryasubhūta iti | nanu yathāvastuśabdaprayogādvivakṣāparatantratvāsiddheḥ | kathannaivedamiti | tatkasya hetorityāśaṅkyāha | ādiśuddhatvādityādi| prathamata eva kāraṇānuvidhānādidoṣairaduṣṭatvādiśuddhatvam | nirhetukasvarūpadhāraṇādoṣavaikalyādādipariśuddhatvam | etaduktam| "sahetukanirhetukasattvasyāsattve kathaṁ yathāvastuśabdaprayogo yena vivakṣāparatantratvāsiddhiri"ti | anye tvanyathā vyācakṣate | vyavahārārthaṁ samayaḥ kriyate na vyasanitayā | vyavahāraśca sāmānyalakṣaṇasyāvastutvāt svalakṣaṇenādhyavasāyādbhavati | ato yatra svalakṣaṇe saṅketaḥ kṛto na tena vyavahārastatkālānanupāyitvāditi śabdavācyakalpanākalaṅkānaṅkitarūpatvādādiviśuddhatvam | yena ca vyavahāro na tatra saṅketaḥ kṛtastasya prāgdṛṣṭatvāditi | tathaiva doṣānānuliptatvādādipariśuddhatvam | tasmādvyavahārārthaṁ yathāvastuśabdaprayogāsambhavānna vivakṣāparatantratvāsiddhiriti | evaṁ hi tattvato vācyatvaṁ nirākṛtaṁ na tu vasturūpam | tataścodbhāvanāsaṁvṛtyā gaṇanā'yogādinā sattvānantatā paridīpiteti śakrābhiprāya eva vyākhyāta ityapare nānumanyanta | anenāpīti | na kevalaṁ pūrvoktasattvānantatāprakāreṇetyarthaḥ | prakārāntarāsambhavenāvadhārayannupasaṁhārārthamāha | evañca punarityādi | caśabdo'vadhāraṇe | dvitīyasattvānantatayā pratyayākāraniṣedhaḥ kṛtaḥ | na bhagavatāṁ dharmadeśanā vikaletyāha | atha khalu sendrakā ityādi | brahmāsahālokadhātunāyakaḥ prajāpatayo lokapālāḥ | ṛṣayo viśvāmitraprabhṛtayaḥ kiyanmātreṇa yathoktadeśanayā grāhyagrāhakanairātmyaṁ pratividhyopetya dānamudānamadhigamaharṣavacanamudānayanti smodīritavantaḥ | tadevāha | aho dharma ityādinā | kalyāṇamitratayā''ryasubhūtiṁ śakrādayaḥ stutavanta ityāha | yastathāgatasye tyādi | prādurbhavatyanenāsmāditi vā prādurbhāvo darśanamārgaḥ | subhāṣiteneti nirdoṣakathanapareṇa sambandhataḥ sūcyate | svalakṣaṇato deśyate | sāmānyalakṣaṇataḥ prakāśyate | tadubhayataḥ prabhāvyate | tathāgatānubhāvādeva samudaye dvitīyakṣaṇākārañca bhāvitavanta ityāha | tathāgataṁ tāmityādi | niyamena tathāgatapadaprāpteriti matiḥ | adyāgreṇeti | adyārabhyetyarthaḥ | anayeti darśanamārgātmikayā | avirahitaḥ prāptāparihāṇitaḥ | vihariṣyatyanadhigatārthādhigamayogataḥ | etaduktam | "prajñāpāramitāyāṁ sthitasya vastuto dharmadhātusvabhāvatayā rūpādīnāṁ tathāgatatvāvadhāraṇamityevaṁ sarvadharmālambane samudaye dharmajñānamutpadyata"iti | bodhisattvāvasthāyāmasyārthasyānubhūtapūrvatvena svahastayannāha | evametadityādi | tadevānubhūtapūrvatvamāha | yadetyādinā | rājño nagarī rājadhānī | antarāpaṇamāpaṇakavīthī | māṇaveti kulaputravatsāmānyāmantraṇābhidhānam | tadānīmevaṁ bhagavataḥ saṁjñā | anāgataḥ kālo'nāgato'dhvā | asaṁkhyeyaiḥ kalpairiti ṣaṣṭisthānagatā saṁkhyā'saṁkhyocyate | tatsaṁkhyāvacchinnaiḥ kālairityarthaḥ | śāstṛtvasampadā viśeṣayannāha | śākyamunirityādi | śākyakule janmagrahaṇāt | sarvākārakuśalebhyaḥ saṁyamitātmabhāvatvena kāyavāṅmano mauneyayogācca śākyamuniḥ | mauneyayogena śāstṛtvasampado vibandhakadevaputramārabhaṅgaṁ darśayati | tadbhaṅgena prathamataḥ śāstṛtvasampado lābhāt | tathāgato'rhan samyaksambuddha ityebhistribhiḥ padaiḥ śāstṛtvasampadaṁ darśayati | sā ca śāstṛtvasampaddvidhā | vaktṛtvalakṣaṇā pratipattṛtvalakṣaṇā ca | tatra yathaiva te dharmā vyavasthitāstathaiva gadanāttathā dharmadaiśikatvādvaktṛtvasampaduktā | pratipattṛtvalakṣaṇā ca jñānaprahāṇasampadbhedena dvividhā | tatrārīn hatavānarhannityanena prahāṇasampaduktā | arayaśca rāgādayaḥ kleśāḥ sarvakuśaladharmopaghātārthena | iyañca prahāṇasampat pūrvamuktā | tatpūrvakatvājjñānasampadaḥ | samyagaviparītaṁ samantāddharmāvabodhāt samyaksambuddha ityanena jñānasampaduktā | aviparītasarvajñajñānādhigamayogāt | tadevamaviparītadharmadaiśikatvena sarvakleśaprahāṇena sarvākāradharmāvabodhena ca śāstṛtvasampadasādhāraṇā paripūrṇā ca bhagavataḥ kathitā | tathāhi na bāhyānāmaviparītadharmadaiśikatvaprāptiḥ | sarvakleśāprahāṇāt | tasmādete na bhūtaśāstāraḥ | śrāvakapratyekabuddhāstu yadyapi bhūtaśāstāraḥ sarvakleśaprahāṇānna tu sarvākāraśāstāraḥ sarvākārasarvadharmānavabodhāt | bhagavān punaryathoktanyāyena bhūtaśāstā sarvākāraśāstā ceti pratipāditam | yena sā śāstṛtvasampallabhyate taddarśayati | vidyācaraṇasampanna iti | anena śāstṛtvasampadaḥ prāptihetu darśayati | tatra vidyā samyagdṛṣṭiḥ | samyaksaṅkalpādīni śeṣāṇyaṅgāni caraṇam | yataḥ samyagdṛṣṭyā tattvaṁ dṛṣṭvā samyaksaṅkalpādibhiścaraṇabhūtairgacchatyanyathā'paśyannacaraṇo gantumasamartha iti bhāvaḥ | tābhyāṁ sampanno yuktaḥ | adhiprajñaṁ vā śikṣā vidyā | adhicittamadhiśīla śikṣācaraṇam | prajñāyāḥ pūrvaparikarmabhūtatvena puraścaraṇaṁ caraṇamiti kṛtvā vidyāyāstu pūrvagrahaṇaṁ tatpariśuddhyā śīlasamādhyoḥ pariśuddhitaḥ | tathā hi prajñayā cakṣuṣeva paśyaṁstābhyāñca śīlasamādhibhyāṁ caraṇābhyāmiva gacchan gantavyamanuprāpnotīti vidyācaraṇaśabdena tistraḥ śikṣā nirdiśyante | sā ca tādṛśī dvividhāpi śāstṛtvasampat | tāṁ sugataḥ ityanenācaṣṭe | tathā hi lokottareṇa mārgeṇa śobhanaṁ jñāna prahāṇasampadaṁ gataḥ | sugataḥ surūpavat | apunarāvṛttyā vā suṣṭhugataḥ sugataḥ sunaṣṭajvaravat | niḥśeṣaṁ vā gataḥ sugataḥ suparipūrṇaghaṭavat | arthatrayañcaitadvāhyavītarāgaśaikṣāśaikṣebhyo viśeṣaṇārtham | tathā hyātmaviparyāsena bāhyavītarāgā na śobhanaṁ gatāḥ | śaikṣāstu saṁsāre punarjanmagrahaṇānna suṣṭhugatāḥ | aśaikṣāḥ punaḥ sarvajñeyeṣu jñānavibandhānna niḥśeṣaṁ gatāḥ | asyāśca śāstṛtvasampado dvividhaṁ karmeti | prathamaṁ bhavyābhavyalokāvalokanaṁ karma darśayati | lokaviditi bhavyābhavyalokaparijñānādasau lokavidityucyate | tathā hi bhagavāṁstriḥkṛtvo rātrestriḥkṛtvo divasasya buddhacakṣuṣā lokaṁ vyavalokayati ko hīyate ko vardhata ityādibhirākārairdvitīyaṁ bhavyavinayanaṁ karma darśayati | anuttaraḥ puruṣadamyasārathiriti | bhavyābhavyāllokān vyavalokya bhagavān ye puruṣā eva damyā damanārhā damayituṁ vā śakyā bhavyāstān vinayati | teṣāṁ sārathibhāvagamanāt | vinayanaṁ hi sārathibhāvaḥ | asanmārgādapanīya sanmārge pratiṣṭhāpakatvādguṇaviśeṣādhāyakatvāccāśvādisārathivat | anuttaragrahaṇaṁ sārathibhāvaviśeṣaṇārtham | durdamānāmapi keṣāñcit puruṣadamyānāṁ tīvrarāgadveṣamohamānānāmāryasundarānandāṅgulīmāloruvilvākāśyapamahārājakapphiṇaprabhṛtīnāṁ vināyaka iti pradarśanārtham | tacca bhavyavinayanaṁ karma yatra sthitaṁ taddarśayati | śāstā devānāñca manuṣyāṇāñceti | yadyapi bhagavānaviśeṣeṇa sarvasattvānāṁ svargāpavargamārgopadeśena śāstā | tathāpi yatra tvāryasatyadarśanaṁ śrāmaṇyaphalaprāptiśca prajñāyate tatra mukhyato yathārthānuśāsanaṁ bhagavataḥ śāstṛkarmasthitiḥ | tasya ca devamanuṣyā bhājanam | ataḥ śāstā devānāñca manuṣyāṇāñcetyucyate | yatraitadguṇamāhātmyaṁ sa buddho bhagavāniti svarūpakathanam | tatra sakalapadārthāvabodhena prakṛṣṭā buddhirasyeti buddhaḥ | akārapratyayo'trārśa āderākṛtigaṇatvena kāryaḥ | prakṛṣṭā ca buddhirnavabhirākāraiḥ sarvajñajñānena | ayatnajñānena | anupadiṣṭajñānena | savāsanakleśāvaraṇaprahāṇajñānena | nikhilajñeyāvaraṇaprahāṇajñānena | sarvākārasarvasattvārthakaraṇaśaktyā | karuṇāsampattyā | akṣayatāsampattyā | atulyasampattyā ca | samagraiścaryādiyogena bhagavān | punarapi te devaputrāstathāgatānubhāvena samudaye tṛtīyakṣaṇākāraṁ pratipāditavanta ityāha | āścaryamityādi | tattvenānutpādarūpāpi saṁvṛtyā prajñāpāramitā sarvajñatāyāḥ samutpādiketi sarvabālajanātikrāntatvādāścaryam | śrāvakādibhyo viśeṣataḥ paramāścaryam | yāvadvacanena duḥkhe dharmajñānakṣāntyāderupādānaṁ sarvajñatāyeti samudaye'nvayajñānakṣānteḥ | āhāriketi | anudgrahānutsargayogenotpādikā | anuparigrāhiketi | sarvāntarāyakaradharmānavakāśayogenopastambhakārikā | tathā ca madhyamāyāṁ jinajananyāmuktam | "āścaryaṁ bhagavan yāvat prajñāpāramitā sarvākārajñatāyā āhārikā'nuparigrāhikā | anudgrahānutsargayogene"tyādi | etaduktam | "dharmadhātusvabhāvatayā prajñāpāramitāyāṁ sthitasya bodhisattvasya sarvadharmāṇāṁ nodgrahatyāgabhāvanādikamiti | sarvadharmālambane samudaye'nvayajñānakṣāntirutpadyata"iti ||
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāṁ śakraparivarto nāma dvitīyaḥ ||
tṛtīyaparivartaḥ |
samudaye caturthakṣaṇākāraṁ pratipādayituṁ pratyātmavedyatvena kāṁścitkāmāvacarādīn devaputrān sākṣiṇaḥ kṛtvā kāṁścidāmantritavānityāha | yo hītyādi | kulaputraḥ kuladuhiteti śabdaḥ pūjāvacanaḥ | strīpuruṣayorupādānaṁ śaṇḍoddhṛtamuṣkādīnāmadhigamanirāsajñāpanārtham | varṇaviśeṣānaṅgīkaraṇaṁ cāturvaṇyaviśuddhijñāpanārtham | putraduhitrabhidhānaṁ pravrajitajanapratirūpālāpajñāpanārtham | kulagrahaṇamanvayasampannasya saddharme'dhikārajñāpanārtham | punarvā grahaṇamupapadyāparaparyāyavedanīyabhāgadheyāparādhādakulīnasyāpi bhavyasyātrādhikārajñāpanārthamityārthavimuktisenaḥ | imāmiti samudaye'nvayajñānātmikām | tatra māro devaputramāraḥ kāmadevaḥ | tatpākṣikā devaputrā mārakāyikā devatāḥ | samutpannāvatāradarśanādavatāraprekṣiṇyaḥ | anāgatāvatāraparyeṣaṇādavatāragaveṣiṇyaḥ | avatāro doṣaḥ | chidramiti yāvat | nāpīti | apiśabdaḥ pūrvāpekṣayā samuccaye | manuṣyagatisaṅgṛhītāḥ sattvā manuṣyāḥ | yakṣādayo'manuṣyāḥ | vidyamāne'pyāyuṣi kathañcitpratyayasānnidhyānmaraṇaṁ viṣamāparihāreṇa kālakriyā | sarvaṁ caitanna bhavati | maitryādibhiḥ suparibhāvitacittasantatitvāditi matiḥ | tathāhi madhyamāyāṁ jinajananyāmuktam | "maitrīkaruṇāmuditopekṣāṇāmanupalambhayogena bhāvitvānmanuṣyāmanuṣyādyanavatāralābhene"tyādi | etaduktam | "niḥsvabhāvādhimokṣapūrvakaṁ caturapramāṇaṁ vibhāvanīyamityevaṁ sarvadharmālambane samudaye'nvayajñānamutpadyata"iti | ata evoktamāryavimuktisenena |
"aṣṭame hi darśanamārgakṣaṇe prayojanaṁ bodhisattvasya pramāṇairitarathā hi navame kṣaṇe sattvadhātunirapekṣo nirodhe yatedi"ti | nirodhe prathamakṣaṇākārārthamāha | punaraparamityādi | samprasthitāḥ praṇidhānādyāśayena pravṛttāḥ | iyamiti darśanamārgapratipādikā | taṁ kulaputramiti adhigatanavamakṣaṇadarśanamārgaśravaṇādyartham | samīpībhavanamupasaṅkramitavyam | maṁsyante jñāsyanti | sa eva suparibhāvitatvāt sarvaśūnyatānāmadhigatārthatvena parītopadeśena śakta iti matiḥ | udgṛhṇata ityādi | uttarottaraviśeṣādhigamahetubhūtaṁ viśiṣṭamudgrahaṇādi kurvata ityarthaḥ | śroṣyantīmāṁ prajñāpāramitāmiti pūrveṇa sambandhaḥ | śravaṇañca nirodhasatyābhisamayasaṁvṛtyādhipatyāddeśanāśravaṇākārapratibhāsanam | ato'bhisamayāhitaśaktikasya vācyutthitasyāntikāditi veditavyam | ekānuśaṁsākathanena nirodhākāraṁ nirdiśyāparānuśaṁsākathanena tamevākāraṁ draḍhayannāha | na ca khalvityādi | caśabdaḥ samuccaye na kevalaṁ pūrvoktānuśaṁso'yamapara ityarthaḥ | grāmāddhanuḥpañcaśatātikrāntaṁ sthānamaraṇyaṁ gataḥ saṁprāptaḥ | ekavṛkṣa eva yakṣādyadhiṣṭhitatvena bhayahetuḥ | atastanmūlaṁ vṛkṣamūlam | manuṣyādirahitaṁ gṛhaṁ śūnyāgāram | acchannamabhyavakāśam | mahājano yena gataḥ sa panthāḥ | utpatho yathoktaviparīto mārgaḥ | araṇyādūrdhvamaṭavī | tatra tatrāraṇyādāvupasaṁkrāmato gacchataḥ tadeva caturbhirīryāpathaiḥ kathayannāha | caṅkramyamāṇasyetyādi | nipannaḥ śayitaḥ | aniṣṭopanipātāśaṅkā bhayam | tatpratīkārāpratipattiḥ stambhitatvam | abhūtvā bhāvād bhaviṣyati | prabandhapravṛtyā utpatsyate | netipūrveṇa sambandhaḥ | sarvaśūnyatānāṁ suparibhāvitatvāditi matiḥ | anyatrāpyuktam | "śūnyatāparigato bodhisattva sarvabhayavigato bhavatī"tyādi |
etaduktaṁ "rūpādernijarūpā prakṛtyeva śūnyatetyevaṁ sarvadharmālambane nirodhe dharmajñānakṣāntirutpadyata"iti | nirodhe dvitīyakṣaṇārthamāha |
atha khalu catvāra ityādi | mahārājāno virūḍhakādyāḥ | tāttvikayānatrayasattvopalambhamantareṇāpi saṁvṛtyā śrāvakādiyānatraye sattvān vinayatītyāścaryam | anena ca satyadvayasamāśrayeṇa sarvākārasattvārthapratipādanena samarthakāraṇanirdeśena prajñāpāramitodgrahaṇādīnāṁ buddhatvameva phalamāveditamiti grāhyam | tataścaitaduktam | "dharmadhātupariṇāmitakuśalamūlānāṁ phalaṁ tathāgatatvasya prāpaṇamityevaṁ sarvadharmālambe nirodhe dharmajñānamutpadyata"iti | vayamityādi | etacca prajñāpāramitāyā māhātmyajñāpanāya | ātmanaḥ śāsanopakārakatvajñāpanāya bhagavati kṛtajñatvajñāpanāya coktam |
"dṛṣṭadharmavedanīyamupapadyavedanīyamaparaparyāyavedanīyañca trividhamaśubhaṁ karme"ti | tatkṛtopadravapratīkāreṇa rakṣāvaraṇaguptayo yathākramamuktāḥ | athavā daivī vipadyatrāśubhasyaiva vyāpāro'vagamyate nāparasya | yathā marakadurbhikṣavajjāśanyādipātaḥ | mānuṣī vipadyatra prāṇināṁ vyāpāraḥ pratīyate vidyamāno'pi daivasya nāvagamyate | yato na karmaṇā vinā kiñcidapyasti phalaṁ yathā niṣpanne'pi śasyādau paracakropadravakṛto durbhikṣādiḥ | daivamānuṣī vipadyatrobhayasya vyāpāraḥ pratīyate | etāvacca karma daivaṁ mānuṣañca | yathoktam | "daivamānuṣaṁ hi karma lokaṁ yāpayatī"ti tatpratīkāreṇa rakṣāvaraṇaguptayo yathākramamuktāḥ | saṁvidhāsyāma iti kariṣyāmaḥ | nirodhe tṛtīyakṣaṇārthaṁ sambandhamāracayannāha | āścaryaṁ bhagavannityādi | imānanantaroktāniyato rakṣāvaraṇaguptisaṁkhyāvacchinnān dṛṣṭadhārmikān pratyutpannajanmasaṅgṛhītān guṇānanuśaṁsān pratilabhate prayogāvasthāyām | parigṛhṇāti pṛṣṭhāvasthāyām | evaṁ sambandhamāvedyākārārthaṁ prasūyannāha | kiṁ punarityādinā | kiṁ punaḥ prajñāpāramitāyāmudgṛhītāyāṁ dānādyāḥ pañcapāramitāḥ saṁgṛhītā bhavantīti vaktavye ṣaṭpāramitāvacanam | mukhyayā prajñāpāramitayā gauṇasvabhāvayā api prajñāpāramitāyāḥ saṁgrahādityabhiprāyeṇoktam | sarvadharmāviparītāvabodhe hi mukhyā prajñāpāramitā jāyate | atastayaiva sarvavyavadānadharmāṇāṁ saṁgrahādityabhiprāyavān bhagavānāha | evametadityādi | etaduktam | "prajñāpāramitayā sarvākārapratipakṣāṇāṁ saṅgraha ityevaṁ sarvadharmālambane nirodhe'nvayajñānakṣāntirutpadyata"iti nirodhe caturthakṣaṇākāraṁ nirdiśannāha | punaraparamityādi | śṛṇvityādi vyākhyātam | athavā yasmādādita eva bhaktihetutayā tāvatkalyāṇaṁ tasmāt sādhu śṛṇu | yataśca madhye puṣṭihetutvāt kalyāṇaṁ tata suṣṭhu śṛṇu | yena ca paryavasāne muktihetutayā kalyāṇaṁ tena yoniśo manasikuru | athavā mṛdumadhyādimātrāṇāṁ doṣāṇāṁ pratipakṣatvādyathākramaṁ sādhvādivacanam |
yadi vā vyañjanārthobhayāvadhāraṇādyathāsaṁkhyaṁ sādhvādivacanam | dharmamityādi | sūtrādidharmaṁ viruddhaṁ grahītavyaṁ vigrahītavyaṁ manasā tato vacasā viruddhaṁ vaditavyaṁ vivaditavyam | evaṁprakāradvayena virodhayitavyaṁ vighāṭayitavyam | yadi vā vyañjanārthobhayavighāṭaghaṭanādvigrahītavyamityādipadatrayaṁ maṁsyanta ityasyānantaraṁ jinajananībhāvanābhirataṁ bodhisattvamārabhyetyadhyāhāryam | yatastasyaivānuśaṁsākathanamadhikṛtamanantarañca vakṣyati | tasya tānyutpannotpannānyadhikaraṇānyantardhāsyantītyādi | antardhāsyantyadṛśyā bhaviṣyanti yato na sthāsyanti | yuktyā sthitiṁ na pratilapsyante | ata eva teṣāmabhiprāyā manorathā na paripūriṁ niṣpattiṁ gamiṣyanti | nanūtpanno vitarkaḥ pratisamādhānamantareṇa kathamantardhāsyatīti | tatkasya hetorityāśaṅkyāha | evaṁ hyetadityādi | anenaitaduktam | dharmataiṣā yaduta prajñāpāramitābhāvakapudgalādhiṣṭhānāt | svata eva teṣāṁ pratisamādhānamutpadyata iti | udgrahīṣyatītyādi | vyākhyātam | athavā saṁgrahaśravaṇādgrahīṣyati | manasikāraṇāddhārayiṣyati | pustakapaṭhanādvācayiṣyati | granthārthagrahaṇātparyavāpsyati | pratyakṣānumānāgamāviruddhārthakathanādyathākramaṁ pravartayiṣyati deśayiṣyatyupadekṣyati | kalpitāditrividhapadārthānutpādadeśakatvena vā | pāṭhamātropadeśāduddekṣyati | pūrvarātrādikaraṇāt svādhyāsyati | bodhipariṇāmanādyāśayabhedādetānyudgrahaṇādīni samyagvidheyāni | adhikaraṇānīti vivādasthānāni |
upasaṁharannāha | imamapītyādi | na kevalaṁ vakṣyamāṇaṁ guṇamityapiśabdaḥ | evaṁ prajñāpāramitāyāḥ sarvopadravapraśamanatejobalatvaṁ pratipādya dṛṣṭāntenāpi samarthayannāha | tadyathāpi nāmetyādi | kvacitpāṭhaḥ parikalpamupādāyeti sambhavatkāraṇaviśeṣāt kāryaviśeṣamadhikṛtya | anena durlabhatvamākhyātam | sthāvarādiviṣāpanayanāt | sarvaviṣapraśamanīti svarūpaṁ kathitam | āśīviṣeṇa jantuneti | daṁṣṭrāviṣeṇa prāṇakeṇa | bubhukṣitenetyādi | bubhukṣitaḥ kṣudhā paripīḍito'pi kaściddevatārādhanapravṛttavannāhāraprayojanamiti tadvyavacchedārthamāha | āhārārthīti vacanam | tathāvidho'pi dhairyamālambyāhāraṁ paryeṣata iti tadvyudāsenoktamāhāragaveṣīti | prāṇakajāto janturiti sattvasaṁkhyāto manḍūkādirityarthaḥ | gandheneti tadgatāmiṣādigandhena | anuvadhnīyāditi | buddhyā bhakṣyatvena svīkuryāt | anugacchediti | paścātpṛṣṭhato yāyāt | pratyudāvarteteti nivṛttiṁ kuryāt | nanu yatra prāṇakagandhena na nivartet tatra kathamoṣadhyā gandhena pratyudāvarteteti | tat kasya hetorityāśaṅkyāha | tathāhītyādi | ayaṁ vākyārthaḥ | sāṁvṛte'pi kāryakāraṇabhāve tasyā evauṣadhyāḥ sa tādṛśo bhaiṣajyaguṇo yastasyāśīviṣasya tadviṣamabhibhavati nānyasyetyevaṁ balavatī hi sā auṣadhī | bhede'pi niyatāḥ kecit svabhāvenendriyādivaditi | etaduktam | "prajñāpāramitayaiva bāhyābhyantaropadravapraśamanamityevaṁ sarvadharmālambane nirodhe'nvayajñānamutpadyata"iti | mārge prathamakṣaṇākāraṁ vaktumāha |
evamevamityādi | yāni tānīti nipātasamudāyo yāni kānicidityarthe vartate | tejasetyādi | prajñāpāramitāyāḥ sāmarthyameva tejo balasthāmabalādhānāni yathākramaṁ prayogadarśanabhāvanāviśeṣamārganirdiṣṭāni | tata eveti | yatraivotpatsyante tatraivetyarthaḥ | uparaṁsyanti | upaśamiṣyanti | na vivardhiṣyanta iti yathākramaṁ śrutacintābhāvanākāle veditavyam | prayogādyavasthāsu vā grāhyam | tadeva kathayannāha | yata ityādi | yato yata iti | yatra yatraivādhikaraṇasthāna ityarthaḥ | nirotsyante'ntardhāsyanti na sthāsyantīti padatrayamuparaṁsyantītyādipadatrayārtham | nanūtpanno vitarkaḥ parapratisamādhānamantareṇa kathanna bhavatīti | tatkasya hetorityāśaṅkya pūrvavatparihārārthamāha | prajñāpāramitāyā hītyādi | rāgādīnāmityādiśabdāddoṣādīnāṁ yāvadityanena smṛtyupasthānābhiniveśādeḥ parigrahaḥ | nirvāṇagrāhasyeti | sopadhinirupadhinirvāṇābhiniveśasya | samudācarannirvāṇābhiniveśāderunmūlanādupaśamayitrī | athavā rāgādivāsanāsamudghātānna vivardhikā | etaduktam | "prajñāpāramitābhāvanaiva rāgādinirvāṇābhiniveśasya śāntirityevaṁ sarvadharmālambane mārge dharmajñānakṣāntirutpadyata"iti | mārge dvitīyakṣaṇārthamāha | catvāraścetyādi | rakṣāvaraṇaguptayo vyākhyātāḥ | yadi vādhidaivikamādhibhautikamādhyātmikañcāntarāyamadhikṛtya yathākramaṁ rakṣāvaraṇaguptayo jñeyāḥ | āpadvā tridhā svapratyayajāparā sattvasaṁkhyātapratyayajā parasattvasaṁkhyātapratyayajā ca | tasyāḥ pratīkāreṇa rakṣāvaraṇaguptayo yathākramamavaseyāḥ | etaduktam | "prajñāpāramitodgrahaṇādipravṛttasya tathāgatādibhyaḥ sarvathā sarvarakṣāvaraṇaguptayo bhavantītyevaṁ prajñāpāramitayā sarvadharmālambane mārge dharmajñānamutpadyata"iti | mārge tṛtīyakṣaṇārthamāha | punaraparaṁ kauśiketyādi | ādeyavacaśceti kṛpayā svayaṁ prāṇātipātādiviratipūrvakaṁ sarvākārajñatāyāṁ sthitvā'nyeṣāṁ tatra pratiṣṭhāpanāt | svayaṁprasthitānāñca varṇavādatatsamanujñatvādādeyavākya ityayamartho'vaseyo'nyathopādeyavacanatvāsambhavāt | pañcaviṁśatisāhasrikāyāmapyuktam | "ātmanā ca prāṇātipātātprativirato bhaviṣyatītyārabhya yāvat - pareṣāṁ varṇavādī tatsamanujño bhaviṣyati"ityevaṁ sa ādeyavākyo bhaviṣyatītyādi śrotrasukhakāritvānmṛduvacanaḥ | yāvataivārtho bhavati tāvanmātrābhidhānānmitavacaḥ | saṁkṣepoktikuśalatvādaprakīrṇavacanaḥ | na ca krodhābhibhūto na ca mānābhibhūta iti | pratyupasthite'pakāranimitte pratighāṁśikaścetasa āghātaḥ krodhaḥ | satkāyadṛṣṭisanniśrayeṇa cittasyonnatirmānaḥ | nanu pratipakṣaṁ vinā doṣāpagamābhāve kathaṁ tasyaivaṁ guṇodaya iti | tatkasya hetorityāśaṅkyāha | tathā hītyādi | prajñāpāramitaiva sarvadoṣāṇāṁ pratipakṣaḥ | sa ca tena bhāvita iti matiḥ | prāṇātipātaviratyādau pratisthāpanātparidamayati | mitavacanādinā sarvasattvaviṣaye prahvīkaraṇātpariṇamayati | upanāhamiti | vairānuśayasyānutsargaḥ | pratighāṁśika evopanāhaḥ | vyāpādamiti | sattveṣu duḥkheṣu duḥkhasthānīyeṣu ca dharmeṣvāghāto vyāpādaḥ |
anuśayamiti | dveṣāṅgiko vairaprabandho'nuśayaḥ | etaduktam | "prajñāpāramitāparigrahabalādeva buddhatvābhilāṣiṇā svayaṁ prāṇātipātaviratyādipūrvakaṁ sarvākārajñatāyāṁ sthitvā tatraiva pareṣāṁ sthāpanaṁ kāryamityevaṁ sarvadharmālambane mārge'nvayajñānakṣāntirutpadyata"iti | mārge caturthakṣaṇākāraṁ vaktumāha | evaṁ carata ityādi | evaṁ carato mārge'nvayajñānakṣāntyā viharataḥ | saṁstute vastuni cetaso'sampramoṣaḥ smṛtiḥ | adveṣaḥ sarvasattveṣvekaputrapremākārato maitrī | ābhyāṁ dānādisarvakuśalasyānupalambhayogena sarvasattvāsādhāraṇatayā'nuttarāyāṁ samyaksambodhau pariṇāmanādvayamuktam | maitryā vyāpāramevāha | tasyaivambhavatītyādinā | paribhetsyanta iti vyāpādasamudācāreṇa cakṣurādīnāṁ vikriyāpādanāt | dhakṣyata iti svarūpapracyutyā dagdho bhaviṣyati | vaśamiti tadāyattatām | etaduktam | "dānādīnāmakṣayaṁ kartumicchatā samyaksambādhau pariṇāmanaṁ smṛtyādibalena kāryamityevaṁ sarvadharmālambane mārge'nvayajñānamutpadyata"iti | yathoktairevākārairanyāpadeśanirdiṣṭaiḥ ṣoḍaśakṣaṇā samutpadyanta iti nātra vipratipattiḥ |
tathācoktam |
ādhārādheyatā'bhāvāttathatābuddhayormithaḥ |
paryāyeṇānanujñānaṁ mahattā sā'pramāṇatā ||12||
parimāṇāntatā'bhāvo rūpāderavadhāraṇam |
tasyāṁ sthitasya buddhatve'nudgrahātyāgatādayaḥ ||13||
maitryādi śūnyatā prāptirbuddhatvasya parigrahaḥ |
sarvasya vyavadānasyaṁ sarvādhivyādhiśātanam ||14||
nirvāṇagrāhaśāntatvaṁ buddhebhyo rakṣaṇādikam |
aprāṇivadhamārabhya sarvākārajñatānaye ||15||
svayaṁ sthitasya sattvānāṁ sthāpanaṁ pariṇāmanam |
dānādīnāñca sambodhāviti mārgajñatākṣaṇāḥ ||16|| iti
asyāpi darśanamārgasya sarvākārajñatāyāmuktaṁ nirvedhabhāgīyaṁ grāhyam | yadyevaṁ tatrāpi pramuditādibhūmyabhidhāne bodhisattvānāṁ darśanādimārgasya pratipādanātkimarthaṁ punarupādānamiti cet | ucyate | niḥśeṣahetuphalādhigamāpekṣayā tathāgatānāṁ sarvākārajñatetyabhidhānājjinaputrāṇāṁ tadukto mārgo na bhavatītyāśaṅkāvāraṇārtham | tata eva hetumātramapakṛṣya pṛthagjinātmajānāṁ darśanādimārgātmikā mārgajñatā vyavasthāpyate | evantu vidvadbhirnirūpayitavyam | kiṅkārikānusāreṇākārā granthārthānugamena yojitā na veti | tatra āryavimuktisenādivyākhyāmālokya svaśaktyā pratipāditā eva | kecidarthāntarābhisandhinā yathoktena granthaprabandhenākārārthamanuktvā darśanamārgaṣoḍaśakṣaṇopalakṣaṇameva kevalamanukṛtamiti varṇayantyevamuktānuktanirvedhabhāgīyādyarthapratipādanapareṣu grantheṣu draṣṭavyamiti | tairbhāvanānukramādyanirdeśātkācidabhisamayānupūrvī na pratipāditā | abhisamayālaṅkārakārikārthaśca kathaṁ vyākhyeya ityapare | bhāvābhiniveśamūlo hi rāgādikleśagaṇastadvirudhaśca nairātmyābhyāsa ityatastaṁ vinā kathaṁ duḥkhadharmajñānakṣāntyādiriti cet | naivaṁ,yasmādyathoditavidhinā nairātmyasaṁsūcanaparāḥ sarva evāmī ṣoḍaśākārāḥ sannihitavineyajanahitādhāracikīrṣayā tvevaṁ yathābhihitanānāprakārarūpeṇa nirdiṣṭāḥ santo'pi evamabhyasyamānāḥ pratītyasamutpādadharmatayā darśanamārgotpādakā bhavantītyavaseyamevamanyatrāpīti | darśanamārgānantaraṁ bhāvanāmārgābhidhāne sati svalpavaktavyatvena phalanimnatvena ca vineyapravṛtterbhāvanāmārgasya kāritraṁ tāvatkathayannāha |
āścaryaṁ bhagavannityādi | prajñāpāramiteti vakṣyamāṇo bhāvanāmārgaḥ | paridamanāya pratyupasthiteti | sarvaprakārakleśasvavidheyīkaraṇātsarvato damanārthena paridamananimittamabhimukhībhūteti prathamaṁ damanakāritram | anunāmāyeti | damanānantaraviśiṣṭe kiyanmātreṇādhigame'haṁmānapratiṣedhenātmotkarṣaniṣedhātsarvato namanārthena pariṇamanāyeti dvitīyaṁ namanakāritram | tato'nantaraṁ sarvaprakārakleśābhibhava iti tṛtīyakleśanirjayakāritrārthamāha | punaraparaṁ kauśiketyādi | evamudgṛhṇanniti | vakṣyamāṇabhāvanāmārgakrameṇa | saṁgrāma ityādi | bhāvanāprahātavyaiḥ kleśaiḥ saha vigrahe vartamānairiti | adhimātrādhimātrādiprathamatrikavipakṣasya mṛdumṛdvādiprathamaprakārapratipakṣādhigamena saṁgrāmaśirasyutkalitaḥ samārūḍho bhavati | avatarata ityādi padatrayaṁ yathāsaṅkhyaṁ madhyādhimātrādidvitīyatrikavipakṣasya madhyamṛdvādiprakārapratipakṣādhigamayogato vācyam | saṅgrāmamadhyagatasyeti mṛdvadhimātravipakṣasyādhimātramṛdupratipakṣalābhena | tiṣṭhata iti mṛdumadhyavipakṣasyādhimātramadhyapratipakṣābhisamayātsaṅgrāme sthitasya | niṣaṇasyeti mṛdumṛduvipakṣasyādhimātrapratipakṣasamatvāgamātsaṅgrāme samupaviṣṭasya | sarveṇaivaitena navaprakāravipakṣapratipakṣahānopādānena bhāvanāmārgasyāpunaḥ kartavyatāmāha | asthānamityasambhavaḥ | tadeva kathayatyanavakāśa iti | paryāyavacanaṁ kimarthamiti ceducyate | tadā cāyatyāñca kasyacitkathañcidarthāvabodhārtham | tenaiva cārthābhidhāne pūrvāśrutānāmevāvagītatā syāditi taddoṣaparihāreṇa pūrvakālaṁ vikṣiptānāṁ paścādāgatānāñca tadarthaśravaṇārtham | durmedhasāṁ punaḥpunastadarthalakṣaṇārtham | ekaśabdānekārthatayā'rthāntarakalpanāvyudāsārtham | anyatra nirghaṇṭavattābhiḥ saṁjñābhistadarthasampratipattyartham | dhārmakathikānāmarthopanibandhanaprāyaṇayoḥ kauśalopasaṁhārārtham | ātmano dharmapratisaṁvidudbhāvanārtham | pareṣāñca tadvījādhānārthamiti paryāyadeśanānāmaṣṭau prayojanānyevaṁ sarvatra vācyam | yattasyeti | yaditi nipāto ya ityarthe vartate | yo jīvitāntarāyaḥ so'navakāśa iti vākyārthaḥ | jīvitāntarāya iti vijñānaprabandhocchittiḥ | ādhyātmikopadravavigamānantaraṁ bāhyopadravopaśama iti | paropakramāviṣahyatvam | caturthaṁ kāritramāha | paropakrameṇetyādinā | paro manuṣyādistasyopakramaḥ khaḍgādiprahāradānam | etaduddeśapadaṁ nirdeśena vibhajannāha | sacetpunarityādi | uddeśavacanānāṁ nirdeśātpṛthagabhidheyārtho nāstīti kimarthamuddeśavacanamiti ceducyate | samāsena vistarāvadhāraṇārthaṁ sūtreṇa vṛttyarthāvadhāraṇavat | udghaṭitajñānānāṁ vineyānāmanugrahārtham | anyeṣāmāyatyāmudghaṭitajñatāhetūpacayārtham | ātmanaḥ samāsavyāsanirdeśavaśitāsandarśanārtham | anyeṣāṁ tathābhyāsena tadvījāvaropaṇārthañcetyācāryavasubandhuḥ | saṁkṣiptamātre samāhitaṁ cittaṁ yogināṁ tadvistarārthe sarvatra kathaṁ samāhitaṁ syādityetadarthaṁ nirdeśadeśanā | tathā vistaramātre samāhitaṁ cittaṁ yogināṁ tatsaṁkṣiptārthe sarvatra kathaṁ samāhitaṁ syādityetadarthamuddeśadeśanetyāgamaḥ | evaṁ sarvatra pratipattavyam | śastraṁ cakrādikam | pāṣāṇādikamanyat | nanu taddeśakṣepaṇāsāmarthyavatā puruṣeṇa kṣiptaṁ śastrādikamantarā virodhopanipātābhāve kathaṁ na śarīre nipatediti | tatkasya hetorityāśaṅkyāha | mahāvidyeyamityādi | ayamabhiprāyaḥ | māturabhyāsamānāyā evaṁ mahāvidyādisvabhāvāyāḥ sāmarthyenānantarā gurutvadharmavirodhopanipātānna taddehamanuprāpnoti śarādikamiti | mahattvādiguṇayogānmahāvidyetyādipadatrayaṁ prayogādyavasthāsu | adhimuktyādimanaskārairadhikābhāvādanuttarā nirhāratayā samābhāvādasamā | atyantaviśuddhyā santānāntareṇāsamena samatvādasamasamā | mahāvidyāditvamevāsyāḥ kathamiti | tatkasya hetorityāśaṅkyāha | atra hi kauśiketyādi | etaduktam | "yasmātprajñāpāramitāyāṁ maitryādipūrvakaṁ śikṣamāṇo na kasyacidvyāpādādyarthaṁ śikṣate | ato hiṁsādikasyālpāyuṣkatvādihetorapanayanānmahāvidyādisvabhāve"ti | nātmavyābādhāya cetayata iti | māraṇādinimittamātmano na yatate | sarvopadravavigamānantaraṁ samyaksambodhikāritraṁ pañcamamāha | atra hītyādinā | samyaksambodhimabhisambhotsyata iti tattvādhigamaṁ sākṣātkariṣyati | sarvajñajñānañca pratilapsyata iti tattvādhigamāduttarakālaṁ sarvadharmaviṣayajñānamadhigamiṣyati | tadeva kathayannāha | tena so'nuttarāmityādi | cittānītyupalakṣaṇātsarvadharmaparigrahaḥ | vyavalokayiṣyatīti jñāsyati | nanu sarvameva yogijñānamanālambanamiṣyate | tatkathaṁ sarvadharmān vijñāsyatīti | tatkasya hetorityāśaṅkyāha | atra kauśiketyādi | prāptamānantaryamārgeṇa sa vāsanāvaraṇadvayaprahāṇāt | jñātaṁ vimuktimārgeṇa sarvākārajñatādhigamayogāt | sākṣātkṛtaṁ śuddhalaukikajñānena niścayāt | etaduktam | "yathāhi satyasvapnadarśino jñānaṁ paramārthato'viṣayamapi pratiniyataviṣayākāraṁ liṅgāgamānapekṣañcāśrayaviśeṣavaśādutpadyamānamupadarśitārthaprāpakatvenāvisaṁvādi bhavati | tathā yogijñānaṁ prajñāpāramitāyogābhyāsabalena yathaiva tadabhūdbhavati bhaviṣyati cātītaṁ vartamānamanāgataṁ vastupareṇa parikalpitaṁ,tathaivopadarśitavividhākāraprakāraprabhedaprapañcaṁ bahiriva parisphuradrūpaṁ sphuṭapratibhāsaṁ liṅgāgamānapekṣamavisaṁvāditayotpannaṁ pratyakṣaṁ pramāṇamiṣyate | ataścaivaṁ bhagavataḥ sarvatra sākṣāddarśitvābhyupagamādyanna prāptaṁ na vijñātaṁ sākṣātkṛtaṁ ,tadabhāvena sarvajñajñānamucyate | yato bhrāntinivṛttāvapyākāranivṛtteḥ pratibandhābhāvenāsambhava"iti madhyamakanayānusāreṇāryanāgārjunapādaprabhṛtayaḥ | śraddhātiśayayogena puṇyamahatvādyatra sthāne tathāgatādīnāmadhigamo jātastatpūjyamiti bodhikāritrānantaraṁ prajñāpāramitādhāradeśapūjyatākāritraṁ ṣaṣṭhaṁ vaktumāha | punaraparaṁ kauśika yatreyamityādi | antaśa ityāgatyā pūrvakarmavipākamiti | pratipakṣābhyāsaṁ vinā niyatavedanīyaṁ karmavipākam | idamevārthatattvaṁ dṛṣṭāntena draḍhayannāha | tadyathāpi nāmetyādi | bodhermaṇḍaḥ sāro'treti bhūpradeśaḥ | paryaṅkākrānto bodhimaṇḍastaṁ gatāstatparyantamāśritāḥ | bodhimaṇḍaparisāmanto vidiksthitavajjakīlacatuṣṭayāntargato bhūmibhāgaḥ | bodhimaṇḍo vyākhyātaḥ | tadabhyantaraṁ madhyasthānam | bhūmipraviṣṭasya mūlasya parisāmantagrahaṇenopādānāttadvinirgato vṛkṣabhāgo vṛkṣamūlam | na te śakyā iti | na te yogyā viṣayā ityarthaḥ | viheṭhayituṁ vibhettum | vyāpādayituṁ vidveṣayitum | āveśayitum | bhūtagrahādipraveśayitum | nanu viheṭhādyutpattipratighāte sthānasya vyāpārābhāvātkathaṁ tatra viheṭhādi kartuṁ na śakṣyata iti tatkasya hetorityāśaṅkyāha | tatra hītyādi | ayaṁ vākyārtho ye sarvasattvānāmarthāya mṛdumadhyādhimātravyāpādapratipakṣeṇa maitrīprabhedamabhayamavairamanutrāsaṁ svayaṁ satkṛtya nirantaraṁ dīrghakālaṁ bhāvayanti | parāṁścādhikṛtya prakāśayanti | teṣāṁ traikālikabuddhānāṁ tatrotpādena tatsthānaṁ viśiṣṭameva jātamato'cintyatvāddhetupratyayasāmagyā bhūbhāgamāhātmyātkāraṇaviguṇotpattyā viheṭhādikāryaṁ na śakyate tatra kartuṁ pratītyasamutpādadharmatābalāditi | evaṁ dṛṣṭāntamāvedya dārṣṭāntikamarthamāvedayannāha | evamevetyādi | pūrvavadabhiprāyeṇa | tatkasya hetorityāśaṅkyāha | tathaiva sthānamāhātmyapratipādanadvāreṇa pariharannāha | anayaiva hītyādi | caityabhūto vandanādinā puṇyopacayahetutvāt | piteva pitṛbhūta ityupamā vācakabhūtaśabdasyopādānādanyacaityasamānatvena caityabhūtaḥ sa pṛthivīpradeśa ityeke | yatra hi nāma pudgalanairātmyadyotikayā ye dharmā hetuprabhāvā ityādigāthayādhiṣṭhito bhūbhāgaḥ stūpo matastatra samastavastunaiḥsvābhāvyaprakāśikāyā māturudgrahaṇādinopetaḥ stūpo nitarāmevetyataḥ | sākṣyeva sākṣibhūta iti tatsvabhāvatve caityameva caityabhuta iti candragomī | vandanīyo namaskāraṇāt | mānanīyo guṇānusmaraṇena bahumānāt | mṛdumadhyādhimātrapūjābhiryathākramaṁ pūjanīyo'rcanīyo'pacāyanīyaḥ | śrīpaṭṭabandhādinā viśeṣapadasthāpanāt satkaraṇīyaḥ | sarvathā'nullaṁghanīyatvena gurukaraṇīyaḥ | trāṇaṁ sarvopadravanivāraṇatayā | śaraṇaṁ tadāśrayaprayogābandhyatvapadasthānatayā | layanamanavadyarativastutayā | parāyaṇaṁ paramāryatvagamanapadasthānatayā | yathoktanītyā ṣaḍvidhameva kāritramavagantavyam |
tathā coktam ,-
sarvato damanaṁ nāmaḥ sarvataḥ kleśanirjayaḥ |
upakramāviṣahyatvaṁ bodhirādhārapūjyatā ||17|| iti
kāritrānantaraṁ bhāvanāmārgo vaktavyaḥ | sa ca sāsravānāsravabhedena dvividhaḥ | tatra sāsravo'dhimuktipariṇāmanānumodanāmanaskāralakṣaṇastrividhaḥ | anāsravaḥ punarabhinirhāro'tyantaviśuddhisvabhāvo dvividhaḥ | ato yathāvimokṣaṁ dṛṣṭakuśaladharmādhiṣṭhānā bhāvanāmārgādhikārādādāvasākṣātkriyārūpā'dhimuktirvaktavyā | sāpi svārthā svaparārthā parārthā ceti mūlabhedena trividhā satī mṛdumadhyādhimātrabhedena pratyekaṁ bhedāt trikatribhirnavadhā bhavati | tadyathā mṛdvī madhyādhimātrā ca svārthādhimuktirevaṁ svaparārthādhimuktiḥ parārthādhimuktiśca | evameṣāpi navaprakārā mṛdumṛdvādiprakārabhedena pratyekaṁ bhidyamānā navabhistribhiradhimuktiḥ saptaviṁśatiprakārā bhavati | tadyathā | mṛdumṛduḥ | mṛdumadhyaḥ | mṛdvadhimātraḥ | madhyamṛduḥ | madhyamadhyaḥ | madhyadhimātraḥ | adhimātramṛduḥ | adhimātramadhyaḥ | adhimātrādhimātraḥ | iti svārthādhimukternavaprakārāstathā svaparārthādhimukteḥ parārthādhimukteśca veditavyāḥ | tatra svārthādhimuktermṛdumṛduprakāramadhikṛtyāha | evamukte śakra ityādi | divyābhiriti manonukūlābhiḥ | muktakusumaṁ puṣpam | dhūpaḥ sahajasāṁyojikādiḥ | gandho malayādijaḥ | sarvartupuṣpai racitā mālā mālyam | śarīrodvartanaprakāro vilepanam | suvarṇādivālukacūrṇaḥ | vastraṁ cīvaram | sitātapatrādi chatram | garuḍādyaṅkito dhvajaḥ | vajrādyaṅkitā ghaṇṭā | cihnarahitā patākā | bahuvidhābhiriti | anekaprakārakhādyabhojyādibhiḥ | śarīrāṇi rūpakāyā ityeke | dhātava ityapare | pratiṣṭhāpayedvinyaset | parigṛhṇīyāditi | mamatvena svīkuryāt | dhārayediti | cirasthitīkuryāt | tāṁśceti stūpānna kevalañcaśabdāccharīrāṇi | tadvacanenaiva mātuḥ pūjāyāmadhikaṁ puṇyamiti pratipādayituṁ śakraṁ pratipraśnayannāha | tena hītyādi | sarvajñatātmabhāvo'bhinirvartita iti | sarvajñajñānādhigamayogyaśarīrasvabhāvo niṣpāditaḥ | katamasyāṁ pratipadīti | katamasmin mārga ityarthaḥ | prajñāpāramitāṁ vinā viparyāsāvinivṛttyā muktyanupapattirityabhiprāyavānāha | ihaiva bhagavannityādi | vajropameṣvagrajaprāptyā yogyatāsvabhāvayā pratilabdhā | tato'nantaramabhisambuddhā | athavā'nuttarā samyaksambodhirabhisambuddhā | tataḥ sarvajñatā pratilabdheti yojyam | tatrānuttarā bodhiḥ svārthasampat | sarvajñatā parārthasampat | tadvacanenaivedānīṁ pariharannāha | tasmāttarhītyādi | ātmabhāva eva śarīraṁ tasya vā śarīraṁ śilāputrakasyeva śarīramiti nyāyāt | tadeva pratilabhyata iti pratilambhastena tathāgata iti na saṁkhyāṁ gacchati | sarveṣāṁ tathāgatatvaprāptiriti matiḥ | kathaṁ tarhi tathāgataḥ ityāha | sarvajñatāyāmityādi | aparamapi guṇamāha | yeyaṁ kauśika ityādi | sarvajñajñānāśrayabhūta iti | anyeṣāṁ sarvajñajñānaniṣpattiṁ pratihetubhūtaḥ | tadeva kathayannāha | enabhityādi | enamātmabhāvaśarīrapratilambham | prabhāvaneti prakāśanā | buddho rūpakāyādisvabhāvaḥ | sūtrādyātmako dharmaḥ | āryāvinivartikādibodhisattvasamūhaḥ saṅghaḥ | parinirvṛtasyāpīti | apiśabdāttiṣṭhataḥ | vistareṇa nirdiśyaivamupasaṁharannāha | tasmāttarhi kauśiketyādi | nanu sarvaprativiśiṣṭatve tathāgatasya kathaṁ kāraṇatve'pi mātuḥ pūjāyāmadhikaṁ puṇyamiti | tatkasya hetorityāśaṅkyāha | sarvajñajñānasya hītyādi | ayaṁ vākyārthaḥ | "prajñāpāramitā jñānamadvayaṁ sā tathāgata"iti nyāyānmukhyato dharmakāyastathāgata eva prajñāpāramitā'tastaddyotikāyā mātuḥ pūjayā sarvajñajñānasya dharmakāyasya pūjanādvahutaraṁ puṇyaṁ prasavati | rūpakāyapratibimbatathāgatapūjāyāṁ tu prativiśiṣṭadharmakāyā saṅgrahānnādhikaṁ puṇyamiti | likhitvā pūjayato bahutaraṁ puṇyaṁ nirdiśya likhyamānāyāmapi tathaiva pratipādayannāha | yaḥ kulaputro vetyādi | pūrvavat tatkasya hetorityāśaṅkya | tathaiva pariharannāha | sarvajñajñānasya hītyādi | dvitīyaṁ mṛdumadhyaprakāraṁ pratipādayituṁ praśnayannāha | ya ime bhagavannityādi | na jñāsyantīti puṇyasambhārānavagamāt | mahārthiketi | mahānarthaḥ puṇyasambhāraḥ tanniṣpādanāttadarthikā | na vetsyantīti | jñānasambhārānavabodhāt | jñānasambhāro mahānuśaṁsastaddhetutvena mahānuśaṁsā | mahāphalā mahāvipāketi | puṇyajñānasambhārayoryathākramaṁ vipākaniṣyandaphale rūpakāyadharmakāyau tanniṣpādanādevamuktam | na ca vedayiṣyantīti | puṇyajñānaphalāpratipatteḥ | na ca punaḥ śraddhāsyantīti karmaphalādau sampratipattivigamāt | tadvacanenaiva praśnaṁ parihṛtya mṛdumadhyaprakārapratipādanārthaṁ pratipraśnayannāha | tatkiṁ manyase kauśika kiyanta ityādi | avetya prasādeneti | avagamya guṇasambhāvanāpūrvakaḥ prasādo'vetya prasādo vicikitsāprahāṇādityeke | dṛṣṭatattvasya śraddhā triṣu ratneṣvāryakāntañca śīlaṁ caturthamavetya prasāda ityanyaḥ | utarottarapuṇyamahattvādikāryaṁ viśiṣṭavīryātiśayādiyogāditi mattvā sādhūktatvenānumatimāha | evametat kauśiketyādinā | anenāyamarthaḥ kathitaḥ | yathā vīryātiśayādivaikalyādavetya prasādalābhino'dhigamamahattvāvabodhe'pyalpakāstathā prajñāpāramitāpūjādi kāriṇo'lpakā iti tadvacanena pratipāditamiti grāhyam | anyathā śakrapraśnavacanena na kiñciduktaṁ bhavediti | alpataratamādipratipādanenānantarārthaṁ vistārayannāha | tebhyaḥ kauśikālpebhya ityādi | cittotpādaṁ vṛṁhayantīti |
sahodayāccittavarasya dhīmataḥ
susaṁvṛtaṁ cittamanantaduṣkṛtāt |
kleśācca duḥkhācca vibheti nāsau
sampatikāle'pi vipattikāle ||
ityādiguṇamanusmṛtya pratipattyopastambhayanti | upavṛṁhayitveti suvvāntaprayogaḥ | ārabdhavīryā iti | uttaptavīryāḥ | yogamiti | dhyānabalāccittaikāgratāṁ carantīti tattvāvabodhenānutiṣṭhanti | avinivartanīyāyāmiti | acalāyām | adhyāśayasampannānāmiti |
āyato vipulo hṛṣṭa upakāraparo mahān |
kalyāṇaścaivamādhikyācchayo hyadhyāśayaḥ satām ||iti
viśiṣṭenādhyāśayena yuktānām | te ceti
śrotāraḥ | punarapyatyantālpatvaṁ pratipādayannāha | santi khalu punarityādi | nanu samānābhiprāyeṇa sarveṣāṁ pravṛttau kathameko dvau vā'vatiṣṭheyātāmiti | tatkasya hetorityāśaṅkyāha | durabhisambhavā hītyādi | durabhisambhavā durabhigamyā | caturvidhanirvedhabhāgīyeṣu darśanabhāvanāviśeṣamārgeṣu ca vīryātiśayavaikalyāddhīnavīryairityādipadasaptakārtho yathākramaṁ vācyaḥ | etaduktam "vīryātiśayāsambhavāt prathamatastulyābhiprāyeṇa pravṛttāvapi na sarve'nuttarasamyaksambodhibhāja"iti | tṛtīyaṁ mṛdvadhimātraprakāraṁ kathayannāha | tasmāttarhītyādi | kṣipramityāśu | sukhamityanāyāsam | abhīkṣṇamiti punaḥ punaḥ | nanu tathāgatatvārthinā bodhisattvacaryāyāṁ śikṣitavyam | tatkathaṁ prajñāpāramitāyāṁ śikṣā'syābhidhīyata iti | tatkasya hetorityāśaṅkyāha | tathāhi sa evamityādi | ayaṁ hi vākyārthaḥ | yasmāt pūrvaṁ bhagavān bodhisattvacaryāṁ caran prajñāpāramitāyāṁ śikṣito'nupalambhayogena caryāniṣpādanārthaṁ tathā mayā sarvabuddhaguṇāvāptihetutvena prajñāpāramitā pratisartavyā | anyathopalambhādbodhisattvacaryāṇāmaniṣpatterna bodhyadhigama iti sa bodhisattvo jñāsyatīti | caturtha madhyamṛduprakāramāvedayannāha | tasmāttarhi kauśiketyādi | koṭiśa iti koṭiṁ koṭiṁ koṭiśaḥ | saptaratnamayāni |
musāragalvavaidūryarūpyasphaṭikahāṭakam |
saha lohitamuktābhiraśmagarbhaiśca varṇyate ||
ratnaṁ saptavidhaṁ sarvaṁ prādhānyādathavā'pare |
tadbhedā maṇayaḥ sarve varṇasaṁsthānaleśataḥ ||
iti vacanādetāni saptaratnāni | tanmayāstatsvabhāvāḥ | tathāgatadhātugarbhāniti | tathāgatadhātumadhyān | tannidānamiti taddhetukam | kvacittato nidānamiti pāṭhaḥ | tatrāyamartho dhātugarbhastūpapūjātastasyāḥ sakāśānnidānaṁ buddhatvaprāpteḥ kāraṇaṁ bahupuṇyaṁ prasavediti | bahupuṇyamiti yadi nāmābhidharmasamuccaye nāmabhedaḥ kṛtaḥ "kāmapratisaṁyuktaṁ kuśalaṁ puṇyam | rūpārūpyapratisaṁyuktamānijjyami"ti | tathāpyatra sāmānyena kuśalaṁ puṇyaṁ jñeyaṁ rūpadhātāvapyasyārthasya sambhavāt | bahu bhagavan bahu sugateti | purnabahviti nirdiṣṭamativaipulyasiddhaye | sugateti tu vijñeyaṁ sambhramādiviśeṣataḥ | abhiśraddadhaditi | abhisampratyayaṁ kurvāṇaḥ | avakalpayanniti | manasyadhyāropayan | adhimucyeti | adhimuktimanaskāreṇālambya prasannacitta iti bhadratādarśanādabhimukhacittaḥ | bodhāya cittamutpādyeti | anuttarasamyaksambodhinimittaṁ bodhisattvasaṁvaragrahaṇādviśiṣṭaṁ cittaṁ kṛtvā | arthamasyā vivṛṇuyāditi | arthamevoddhṛtya kevalaṁ kathayet | manasānvavekṣeteti | parasparāvyāhataṁ nirūpayet | yathādhikayetyādi | yena madhyamṛdvādinā prakāreṇādhikayā'dhimuktyā samprayuktā yā prajñā sāpi yathādhikatayātra prajñāpāramitāyāṁ parimīmāṁsāṁ parīkṣāmāpadyeta kuryāt | saddharmacirasthitihetostannimittam | tadevāha | sā buddhanetrītyādi | buddhānāṁ netrī nāyikā mātā prajñāpāramitaiva | asyāḥ pustakavaikalyena pāṭhasvādhyāyādyasambhavāt samucchedo mābhūt | tathā mātaraṁ vinā saddharmasyāgamādhigamasyāntardhānaṁ mābhūt | bodhisattvānāñca jananīpustakasadbhāvenānugrahopasaṁhāraḥ śravaṇādilakṣaṇaḥ kṛto bhaviṣyati netryavaikalyena | yata iti śeṣa iti tasmāt sthāpayediti pūrveṇa sambandhaḥ | na kevalaṁ sthāpayedapi tu yathoktenaivāśayena saṁskārādikaṁ kuryādityāha | tāñcaināmityādi | sarveṇa caitena | śravaṇādinā daśadhā dharmacaritamuktam |
pūjanā lekhanā dānaṁ śravaṇaṁ vācanodgrahaḥ |
prakāśanātha svādhyāyaścintanā bhāvanā ca tat ||
ameyapuṇyaskandhaṁ hi caritaṁ taddaśātmakam |
viśeṣādakṣayatvācca parānugrahato'samāt ||
iti veditavyam | pañcamaṁ madhyamadhyaprakāramadhikṛtyāha | tiṣṭhantu khalu punaḥ kauśika koṭiśa ityādi | jambūdvīpamiti |
jambūdvīpo dvisāhasrastripārśvaḥ śakaṭākṛtiḥ |
sārdhaṁ triyojanaṁ tvekam |
ṣaṣṭhaṁ madhyamadhyādhimātraṁ vaktumāha | tiṣṭhatu khalu punaḥ kauśikāyaṁ jambūdvīpa ityādi | cāturmahādvīpake lokadhātāvityādi |
lakṣaṣoḍaśakodvedhamasaṁkhyaṁ vāyumaṇḍalam ||
apāmekādaśodvedhaṁ sahasrāṇi ca viṁśatiḥ |
aṣṭalakṣocchrayaṁ paścāccheṣaṁ bhavati kāñcanam ||
tatra meruścatūratnaḥ saptahaimāstu parvatāḥ |
prathamato yugandhara īṣādhāraḥ khadirakaḥ ||
sudarśano'śvakarṇaśca vinatako nimindharaḥ |
tato dvīpāśca catvāro dakṣiṇādidigāśritāḥ ||
jambūdvīpo dvisāhasrastriṣārśvaḥ śakaṭākṛtiḥ ||
sārdhaṁ triyojanaṁ tvekaṁ prāgvideho'rdhacandravat ||
pārśvatrayaṁ tathāsyaikaṁ sārdhatriśatayojanam |
godānīyaḥ sahastrāṇi sapta sārdhāni maṇḍalaḥ ||
yojanāṣṭasahasrāṇi caturasraḥ kuruḥ samaḥ |
dvīpānāmantarāleṣu yathāsaṁkhyaṁ matā ime ||
dehā videhāḥ kuravaḥ kauravāścāmarāvarāḥ |
aṣṭau tadantaradvīpāḥ śāṭhā uttaramantriṇaḥ ||
caturdvīpakarandhrārthaścakravāḍastataḥ punaḥ |
sīmābandhavadāyaso jātaḥ sa kṛṣṇaparvataḥ ||
sarve caite sahadvīpā jale'śītisahasrake |
magnā ūrdhvañjalānmeruḥ bhūyo'śītisahasrakaḥ ||
ardhārdhahānisaṁyuktāḥ samocchrāyaghanāśca te |
sītāḥ saptāntarāṇyeṣāmādyāśītisahasrikā ||
abhyantaraḥ samudro'sau triguṇaḥ sa tu pārśvataḥ |
ardhārdhenāparāḥ sītāḥ śeṣaṁ bāhyo mahodadhiḥ ||
merorūrdhvaṁ vimānānīti caturdvīpakaḥ smṛtaḥ |
caturdvīpaka eva lokadhātuścāturdvīpakaḥ |
saptamamadhimātramṛdumāha | tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpaka ityādinā | sāhasre cūḍike lokadhātāviti |
cāturdvīpakacandrārkamerukāmadivaukasām |
brahmalokasahasrañca sāhasraścūḍiko mataḥ ||
aṣṭamamadhimātramadhyaṁ vaktumāha | tiṣṭhantu khalu punaḥ sāhasre cūḍika ityādi | dvisāhasre madhyame lokadhātāviti |
tatsahasraṁ dvisāhasro lokadhātustu madhyamaḥ |
navamamadhimātrādhimātraṁ nirdiśannāha | tiṣṭhantu khalu punaḥ kauśika dvisāhasra ityādi | trisāhasre mahāsāhasra iti |
tatsahasraṁ trisāhasro lokadhāturanuttaraḥ |
mahācakraparikṣiptaḥ samasaṁvartasambhavaḥ ||
akṣiptatāhaṁmānavāsanatvena prathamataḥ svārthādhimukternavaprakārān nirdiśyedānīṁ svaparārthādhimukteḥ prathamaṁ mṛdumṛduprakārārthamāha | tiṣṭhantu khalu punaḥ kauśika trisāhasretyādi | apūrvācaramamiti | na pūrvanna paścādyugapadityarthaḥ | etayaivaṁrūpayā puṇyakriyayeti | anantaroktayā saptaratnamayatathāgatadhātugarbhastūpasatkārādisvabhāvayā puṇyacetanayā |
dharmato buddhā draṣṭavyāḥ dharmakāyā hi nāyakāḥ |
itivacanāddharmatāsvabhāvaprajñāpāramitāpūjāyāṁ sarvabuddhapūjanādbahutaraṁ puṇyamiti mattvā keṣāñcidarthakaraṇāya svāvabodhamāha | evametadbhagavannevametatsugateti | etadeva kathayannāha | prajñāpāramitāṁ hītyādi | prakārāntareṇa yathoktameva mṛdumṛdubhedamudīrayannāha | tiṣṭhantu khalu punarbhagavannityādi | paryāyeṇeti nirdeśena | sarvavādyairiti | vīṇāvaṁśādidaśavādyasahasraiḥ | sarvagītairiti saṁskṛtaprākṛtādigītikābhiḥ | sarvanṛtyairiti śrṛṅgāravīravībhatsādibhiḥ | sarvatūryatāḍāvacarairiti | śaṅkhādidhvanayaḥ sarvatūryāḥ | karatālavādyaviśeṣāstāḍāvacarāḥ | sādhūktatvenānumatyarthamāha | evametat kauśiketyādi | bahutaramityādipadatrayaṁ prayogādyavasthāsu | dharmasambhoganirmāṇakāyaniṣpādanāccācintyamityādipadatrayārtho yathākramaṁ vācyaḥ | nanu tathāgatasya sarvaprativiśiṣṭatve kathaṁ mātuḥ pūjāyāmadhikaṁ puṇyamiti | tatkasya hetorityāśaṅkyāha | prajñāpāramitā nirjātā hītyādi | nanvasyārthasya pūrvoktatvenāpūrvamatra vācyam | na kiñcittatkimarthamasyopanyāsa iti cet | ucyate | yadyapyevaṁ tathāpi yena prakāreṇa śrotṛjanāntarasya cittaṁ sāśaṅkamutpadyate tasya pūrvoktenāpi krameṇa niṣedhanaṁ kriyata eva | yato nāstyayaṁ niyamo'nyatroktamuttaraṁ codyañcaikasyāparasya tadeva codyamuttarañca na bhavatīti | tasmāt punaruktatvaṁ nāśaṅkanīyam | evamanyatrāpi vācyam | kalāṁ nopaitīti | avasthābhāgaṁ na pratipadyate | saṅkhyāmiti | yathānirdiṣṭasaṁkhyāvyatirekeṇa nyūnasaṁkhyām | kalāmapīti punaḥ kalāṁ sūkṣmaprabhāvam | gaṇanāmiti jātivivakṣāṁ vā | upamāmiti | sadṛśāvasthām | aupamyamiti | yasya guṇasya hi bhāvāddravye śabdaniveśastadabhidhāne tvatalāvitivacanāt | upamāguṇamaupamyam | upanisāmiti | atikṛśatām | upaniṣadamiti hetubhāvam | na kṣamata iti na pratipadyate | etena ca kalādirūpāpratipattivacanena prajñāpāramitātathāgatadhātugarbhastūpapūjāpuṇyayordūrāntaratvamāveditam | avayavyaṇurūpādīnāmeva kalāditvavyavasthāpanāditi grāhyam | dvitīyaṁ mṛdumadhyaprakārārthamāha | udgṛhṇīṣva mārṣa prajñāpāramitāmiti | mahānubhāvatvena kṣamādisampannaḥ śakra iti tasyāmantraṇaṁ mārṣeti devaputrāṇāṁ sādhūktatvena tadeva bhagavānāha | udgṛhāṇa tvamityādinā | nanu sāṁdṛṣṭikaprayojanamantareṇa kimarthaṁ prajñāpāramitā gṛhyata iti kasyacidvitarka iti | tatkasya hetorityāśaṅkyāha | yadā hītyādi | evaṁrūpāḥ samudācārā iti vakṣyamāṇā vitarkāḥ | yodhayiṣyāma iti | etadeva kathayati | saṁgrāmayiṣyāma iti | samanvāhareriti manasā,svādhyāyeriti vacasā | sāṁdṛṣṭikānuśaṁsasandarśanājjātaprasādatvena stutyarthamāha | mahāvidheyamityādi | sādhūktatvenānuvādārthamāha | evametadityādi | nanu mahāvidyāditvaṁ bhagavatyāḥ kuta iti | tatkasya hetorityāśaṅkyāha | imāṁ hi kauśiketyādi | idamatra samāsato'rthatattvam | sarvāvaraṇaviṣapraśamanenātītatathāgatārthakaraṇānmahāvidyā | anāgatāpramāṇatathāgatābhisaṁbodhahetutvādapramāṇā | aparimāṇakāryakaraṇasamarthapratyutpannasarvatathāgatābhisaṁbodhanimittatvādaparimāṇā | pañcakaṣāyocchedakāle kliṣṭe ca lokadhātau śākyādhirājasya tattvādhigamahetutvāt saṁsārottāraṇārthena niruttarā | daśakuśalāderacintyajñānaparyantasya lokaprabhāvanāṁ prati sarvaprativiśiṣṭahetutvenānuttarā | māturniṣyandadeśanādharmasāmarthyena bodhisattvāstathāgatānutpāde'pi prajñopāyakauśalyena daśakuśalādikaṁ loke prabhāvayantīti kṛtvā samābhāvādasamā | tathāgatasaddharmāntardhāne jinajananīprabhāvena loke dharmacaryādipravartanādasamaistathāgataiḥ saha samatvādasamasameti | yathoktameva vyākhyānaṁ yuktarūpamanyathā mahāvidyāditvaṁ yadbhagavatyāstat kasya hetorityāśaṅkyāha | imāṁ hītyādi | granthena parihārāpratipādanānna kiñciduktaṁ syāt | tataśca yairmahāsurādiparājayamahārthasiddhiphalapradatvānmahāvidyeyaṁ bhagavan yaduta prajñāpāramitetyādigranthaḥ prathamato vyākhyātastaiḥ prakaraṇārtho na lakṣita iti lakṣyate | mahāvidyāditvamanyatrānyathā vyākhyātamato yathoktavyākhyānaṁ granthānugatamapi na saṅgatamiti na mantavyam | sāmayikatvācchabdānāmityalaṁ prasaṅgena | prakṛtameva padavyākhyānamabhidhīyate | vidyāmāgamyeti | prajñāpāramitāṁ prāpya | ete hītyādi | sāmpratamidānīmityarthaḥ | daśakuśalāḥ karmapathā iti | prāṇātipātādattādānakāmamithyācāramṛṣāvādapaiśunyapāruṣyasambhinnapralāpābhidhyāvyāpādamithyādṛṣṭiviratayo daśakuśalāḥ karmapathāḥ | catvāri dhyānānīti | samāpattijāni rūpadhātusvabhāvāni cattvāri dhyānāni | tatra prathamadhyānaṁ vitarko vicāraḥ prītiḥ sukhaṁ cittaikāgratā ceti pañcāṅgam | dvitīyamadhyātmasamprasādaḥ prītiḥ sukhaṁ cittaikāgratā ceti caturaṅgam | tṛtīyamupekṣā smṛtiḥ samprajanyaṁ sukhaṁ cittaikāgratā ceti pañcāṅgam | caturthadhyānamupekṣāpariśuddhiḥ smṛtipariśuddhiraduḥkhāsukhā vedanā cittaikāgratā ceti caturaṅgam | bodhyaṅgasamprayuktānīti | anāśravāṇi prādhānyādityeke | prajñopāyaparigrahabalātsāśravāṇyeva bodheraṅgāni kāraṇāni samprayuktāni tulyaṁ pravṛttānītyapare varṇayanti | prabhāvyanta iti prajñāyante | cattvāryapramāṇānīti | maitrīkaruṇe sarvathā'dveṣasvabhāve sattveṣu yathākramaṁ sukhaduḥkhasaṁyogaviyogecche | muditā samyaksampratipattiṣu sattveṣu saumanasyalakṣaṇaṁ prāmodyam | upekṣā tu mitrāmitreṣvanunayapratighaviraha ityetānyapramāṇasattvālambanatvādapramāṇani | catasra ārūpyasamāpattaya iti | anantamākāśamiti | anantaṁ vijñānamiti | nāsti kiñcineti | saṁjñā gaṇḍaḥ śalyamāsaṁjñikaṁ mohaḥ | etacchāntametatpraṇītaṁ yaduta naiva saṁjñānāsaṁjñāyatanamityevaṁ manasikārairyathākramamākāśavijñānākiñcanya-naivasaṁjñānā-saṁjñāyatanākhyāni | vibhāvitarūpasaṁjñatvena rūpābhāvādarūpā evārūpyāḥ kāyacittasamatāpādanāccatasraḥ samāpattayaḥ | ṣaḍabhijñā iti | ṛddhirdivyacakṣurdivyaśrotraṁ paracittajñānaṁ pūrvanivāsānusmṛtirāśravakṣayajñānamiti ṣaḍabhijñāḥ | bodhipakṣā dharmā vakṣyante | saṁkṣepeṇetyādi | samāsena caturaśīte rāgādicaritānāmekaikacaritapratipakṣo yāvatā granthena parisamāpyate tāvān grantharāśirdharmaskandha iti caturaśīti dharmaskandhasahasrāṇi | buddhajñānamityādi | sarvajñeyāvabodhenātiśayabuddhisadbhāvādbuddhāḥ paropadeśamantareṇa svayambodhāt,svayambhuvasteṣāṁ jñānamiti tathoktam | tacca sarvacintāviṣayātikrāntaśaktirūpatvādacintyajñānam | pūrvaśrutenetyādi | sarvo'yaṁ deśanādharmo dharmadhātuniḥṣyandaḥ prajñāpāramitāniḥṣyandaḥ | prāgbuddhotpādakāle śrutaḥ | anukampāmiti kṛpām | imamiti | sahākhyaṁ lokadhātum | abuddhakabuddhakṣetropalakṣaṇañcedam | bodhyaṅgaviprayuktānīti | tathāgatānutpāde tatratyānāṁ bodhyadhigamābhavyatvādityeke | prajñopāyavikalatvenetyaparaḥ | āśravakṣayajñānasya tadānīmasambhavātpañcābhijñāgrahaṇamatra kṛtam | dṛṣṭāntenāpi māturmāhātmyaṁ darśayannāha | tadyathāpītyādi | oṣadhī tārā iti | oṣadhyaśca brīhyādayastārāśca śukravṛhaspatiprabhṛtaya iti | tathoktāḥ | oṣadhya eva vā kāścinniśi tārā ivāvabhāsamānāstathocyante | tāsāñcandraraśmibhirāpyāyanāt kāyaparipuṣṭiḥ prabhāvātiśayaścotpadyate iti yathākramamāha | yathābalaṁ yathāsthāmamiti | akārānto'pyauṇādikaḥ sthāmaśabdo grāhyaḥ | avabhāsayantīti svabhāvaṁ darśayanti | nakṣatrāṇi ceti puṣyādayaḥ | dārṣṭāntikamarthamāha | evamevetyādinā | atyayeneti parinirvāṇena | dharmacaryetyādi | sūtrādidharmalikhanādyabhiyogo dharmacaryā | svaparātmasamatā'bhyāsaḥ samacaryā | rāgādyupaplavahānaye pratipakṣabhāvanā'samacaryā | catuḥsaṅgrahavastvādisevanaṁ kuśalacaryā | prajñāyata iti pravartyate | prabhāvyata ityabhyasyate | prayogādyavasthābhedena bodhisattvanirjātetyādipadatrayam | upāyakauśalyamiti | vyākhyātam | athavā śūnyatorūkaruṇe tajje ca karmaṇi naipuṇyam | prakārāntareṇāpi māturmāhātmyamāha | punaraparamityādinā | manasi kurvatāmiti | saṁkṣepeṇa samudāyarūpālambanāt | samanvāharatāmiti vistareṇa pratyekāvayavābhimukhīkaraṇāt |
āvartyate sa evārthaḥ punararthāntarāśritaḥ |
iti vacanānna te viṣamāparihāreṇa kālaṁ kariṣyantītyādivacanaṁ na punaruktamāśaṅkanīyam | tathāhi pūrvaṁ darśanamārgādhikāreṇoktamadhunā tu bhāvanāmārgādhikāreṇeti viśeṣaḥ | rājamahāmantrito veti samyagnītimārgopadeṣṭā mahāmantrī | rājamahāmātra iti | hastiśikṣakanāyako mahāmātraḥ upasaṁkrāmeyuriti | samīpībhaveyuḥ | yathāpi nāmeti nipāto yasmādarthe vartate | ko hi nāma dhātūpasarganipātānāṁ niyatamarthaṁ nirdeṣṭuṁ kṣama iti vacanāt | etaduktam | "yasmāt prajñāpāramitāparigṛhītastasmāttayā parigṛhītatvānna te'vatāraṁ pratilapsyanta"iti | ālapitukāmateti | āyātamātratāvacanenāmantrayitukāmatā | abhibhāṣitukāmateti | uttarottarakathāprabandhena vaktukāmatā | pratisaṁmoditavyañca te maṁsyanta iti | rājādayaḥ cīvarapiṇḍapātādyupastambhena taṁjinajananyabhiyuktaṁ muditaṁ kartavyaṁ maṁsyante | nanvakṣayitāhaṁmānavāsanānāmālapitukāmatādeḥ kiṁ nimittamiti | tatkasya hetorityāśaṅkyāha | iyaṁ hītyādi | prajñāpāramiteti | tadbhāvako bodhisattvaḥ prajñāpāramitāśabdenoktastasyaivānuśaṁsānirdeśādhikārāt | maitropasaṁhāreṇeti | mitrasyedaṁ kāryaṁ maitraṁ tasya ḍhaukanamupasaṁhāraḥ | sa ca māyādināpi syādityāha | maitracittatayeti | hitacittatayeti yāvat | karuṇopasaṁhāreṇeti | karuṇākāryamatropacārātkaruṇā tatpratyarpaṇaṁ karuṇopasaṁhāraḥ | duḥkhāpanayanacittatayā | etaduktamāryaratnacūḍe | "karuṇādiparivārā prajñāpāramitā bhāvanīye"ti vacanāttadbhāvako maitryādisāmarthyādālapitukāmatādi rājādīnāmiti | tathā coktam | "anyatra maitryādyabhiyuktasya hi bodhisattvasya sarve devamanuṣyāḥ suprasannā bhavantī"tyādi | tasmāttarhīti | tarhiśabdo'vadhāraṇe yasmādbahvanuśaṁsā prajñāpāramitā tasmādeva kāraṇādityarthaḥ | vyāḍetyādi | vyāḍāḥ krūragrahā yakṣādayaḥ | sarīsṛpāḥ sarpāstatpradhānaṁ kāntāraṁ durgasthānaṁ tanmadhyaṁ gatāḥ prāptāḥ | sthāpayitvā pūrvakarmavipākeneti | asambhavatpratipakṣavedanīyakarmavipākenāvatāraṁ sthāpayitvā tyaktveti pūrveṇa sambandhaḥ | kālāntarānuśaṁsādeśanāyāṁ sandehavatāmidānīṁ sampratyayotpādanārthamāha | atha khalvanyatīrthyānāmityādi | tīrthikapravrajyayā pravrajitāḥ parivrājakāḥ | upārambhābhiprāyāṇāmiti | viheṭhābhiprāyāṇām | tasyāṁ belāyāmiti | tasmin kāla ityarthaḥ | teṣāṁ cittāni vyavalokyeti | bhagavadanujñāyaiva teṣāṁ viheṭhanācittāni jñātvā nivartanārthaṁ prajñāpāramitāṁ śakraḥ pravartitavāniti jñeyam | tathā cānantaramevaṁ vakṣyati | mayā ca śakrasya devānāmindrasyābhyanujñātamiti | yāvanmātra iti pradeśaḥ | udgṛhīta iti sambandhaḥ | tenaiva dvāreṇetyādi | yenaiva dvāreṇa kāṣṭhādisaṁskṛtena mārgeṇa ca viśiṣṭabhūpradeśenāgatāstenaiva gatā ityarthaḥ | aviditabhagavadadhiṣṭhānatvenāha | kimatra kāraṇamityādi | nāsti buddhānāṁ bhagavatāmajñātamityāha | atha khalu bhagavānāyuṣmata ityādi | nivartanārthamiti | pratinivṛtyartham | nityasamādhānavaikalyāt kathamīdṛśaṁ smaraṇaṁ śakrasyetyāśaṅkāyāmāha | mayā cetyādi | eṣāṁ pratinivṛttyarthaṁ prajñāpāramitāṁ pravartayetyanujñātamabhyanujñānaṁ śakrasya kṛtam | nanu mahākaruṇo'pi bhagavān kathaṁ pratihatacittānnānugṛhṇātīti | tatkasya hetorityāśaṅkyāha | nāhamityādi | śuklaṁ dharmamiti | teṣāṁ madhye'nyatamasyaikasyāpi saddharmaśravaṇasaṁvartanīyaṁ śubhakarma na samanupaśyāmyato nānugrahaṁ karomi | na tu pratighavaśāditi matiḥ | pratihatacittā iti vidviṣṭacittāḥ | punarapi pratyayotpādanārthamāha | atha khalu mārasyetyādi | tatra māro devaputramāraḥ | catasraḥ parṣada iti | bhikṣubhikṣuṇyupāsakopāsikāḥ | niyatamatreti | avaśyamasyāṁ parṣadi | vicakṣuḥkaraṇāyeti | vighnakaraṇāya | caturaṅgabalakāyamiti | aśvaḥ saha caturbhiḥ padarakṣakairayamekāṅgo balakāyaḥ | hastī sahāṣṭābhirayaṁ pūrvakeṇa saha dvyaṅgaḥ | rathaḥ ṣoḍaśabhiḥ saha pūrvakābhyāñcāyaṁ tryaṅgaḥ | ṣoḍaśapadātayaḥ pūrvakaiḥ sahāyaṁ caturaṅgo balakāyaḥ | sarvanyūnaḥ | tasya punarmārasyevaṁkrameṇa mahān balakāyo'vasātavyaḥ | vyūha iti samūhaḥ | dīrgharātramiti dīrghakālam | labdhasampratyayāḥ pūjādikaṁ kṛtavanta ityāha | atha khalu trayastriṁśetyādi | vihāyasetyākāśena cirasyeti cireṇetyarthaḥ | upāvṛtteti upāgatā | avarakeṇeti svalpena tanmātreṇetyarthaḥ | pūrvajinakṛtādhikārā iti | pūrvabuddheṣu kṛto'dhikāraḥ pāramitāvyāpāraḥ śravaṇādilakṣaṇo yaistathoktāḥ | pūrvabuddhairvā kṛto datto'dhikāro niyogaḥ śravaṇādisvabhāvo yeṣāṁ te tathā | kaḥ punarvāda iti | kaḥ punaḥ sandehaḥ | śrotrāvabhāsagamanaprativiśiṣṭatvādudgrahaṇāderiti matiḥ | tathatvāya śikṣiṣyanta ityādi | tathābhāvastathatvamananyathātvenāta eva nirdeśāddhrasvatvam | tannimittaṁ śikṣiṣyanta ityādipadatrayaṁ prayogādyavasthāsu vācyam | tathāgataparyupāsitā iti | tathāgatāḥ parivārapradānena taduktaśravaṇena ca pūjādibhiśca paryupāsitā yaiste tathoktāḥ | niṣṭhāntaṁ pūrvaṁ nipatatīti vyabhicāralakṣaṇatvāt | paryupāsitaśabdasya na pūrvanipātaḥ | nanu tathāgataparyupāsanādinā mātuḥ śravaṇāderagṛhītasambaddhatvātkathaṁ tena tasyānumānamiti | tatkasya hetorityāśaṅkyāha | ato hītyādi | prajñāpāramitātaḥ sarvajñatā buddhatvaṁ prabhāvyate samutpādyate | ata eva tato gaveṣitavyā kāraṇamantareṇa kāryāsambhavāt | tadeva dṛṣṭāntena kathayannāha | tadyathāpi nāmetyādi | etaduktam | "kāraṇaṁ vinā kāryāyogena prajñāpāramitātastatprabhavatvena yasmāttathāgatatvaṁ gaveṣitavyaṁ ,tasmānmātuḥ śravaṇādikaṁ niyamena vāsanāparipuṣṭibījadhānatayā tathāgatapadaprāpakaṁ bhavati | taccedamīdṛśaṁ śravaṇādikaṁ kvacitkādācitkatayā viśiṣṭakāraṇāya ca janmakaṁ svakāraṇaṁ viśiṣṭameva tathāgataparyupāsanādikamanumāpayati | kāryakāraṇayoryasmādayaṁ dharmo vyavasthitaḥ | tadatadrūpahetutvāttadatadrūpahetuja"iti | adhipatitvena sādhūktamiti śakramanuvadannāha | evametat kauśiketyādi | tṛtīyaṁ mṛdvadhimātraṁ kathayannāha | na bhagavān dānapāramitāyā ityādi | varṇamityanuśaṁsam | samāsavyāsabhedādbhāṣate neti sambandhaḥ | na parikīrtayatīti | nāmamātroccāraṇāditi jñeyam | nāmadheyañca parikīrtayatīti | bahudhā nāmoccāraṇāt | "bodhicittāśrayatvādāśrayaparamatayā | sakalavastusamudācārādvastuparamatayā | sarvasattvahitasukhādhikāratvādadhikāraparamatayā | nirvikalpajñānaparigrahādupāyakauśalyaparamatayā | anuttarasamyaksaṁbodhipariṇatatvāt pariṇāmaparamatayā | kleśajñeyāvaraṇanivāraṇasamudāgamādviśuddhiparamatayā ca pratyekaṁ dānādipāramitānāṁ lakṣaṇami"tyāryāsaṅgaḥ | abhyupagamārthamāha | evametadānandetyādi | ṣaḍeva pāramitā buddhatve kāraṇaṁ tat kathamekasyāḥ prādhānyanirdeśa iti | tatkasya hetorityāśaṅkyāha | prajñāpāramitā hītyādi | yasmāt trimaṇḍalaviśuddhyā dānādīnāṁ sarvajñatāyāṁ pariṇāmenādau pravṛttatvāt pūrvaṅgamāḥ tasmāttadvarṇaṁ bhāṣe nāmadheyañca parikīrtayāmīti | pūrveṇa sambandhaḥ | tadvacanena yathoktamarthaṁ pratipādayitumāha | tatkiṁ manyasa ityādi | apariṇāmitaṁ dānaṁ sarvajñatāyāmiti | anupalambhayogena sarvasattvārthaṁ buddhatvāyāniyātitaṁ prajñāpāramitayeti śeṣaḥ | tathābhūtapradānasya phalopabhogena kṣayānna prakarṣagamanamiti praśnādeva gṛhītārthaḥ | śāstṛbhāvānukāridhīḥ prāha | no hīdamiti | śīlādiṣvatidiśannāha | tat kiṁ manyasa ityādi | vyatirekamukhenaivaṁ prajñāparigrahabalāddānādīnāṁ pāramitārūpatāṁ nirdiśya prajñāyāḥ pāramitāsvabhāvaṁ pratipādayitumāha | tatkiṁ manyase tvamānanda acintyā setyādi | vastuno'nupalambhenācintyaphalatvādāha | evametadbhagavannityādi | aupalambhikapṛthagjanaiścintayitumaśakyatvādacintyā śrāvakādyaviṣayatvāt paramācintyā mātuḥ pāramitārthamupasaṁharannāha | tasmāttarhyānanda parametyādi | pūrvaṅgamārthaṁ nigamayannāha | tasmāttarhyānanda sarvajñatāpariṇāmitakuśalamūlatvādityādi | dānādīnāṁ buddhatve nayanānnāyikā | sarvopadravanirākaraṇāt pariṇāyikā | anena yogenetyādi | yathoktanyāyena dānādīnāmantargamāt prajñāpāramitāyāṁ parikīrtitāyāṁ ṣaṭpāramitākīrtanānnaikasyā eva jinajananyā nirdeśa ityarthaḥ | yattu prāguktaṁ "prajñāpāramitāyā evāhamityādi"tat prādhānyādityadoṣaḥ | etadeva dṛṣṭāntena spaṣṭayannāha | tadyathāpi nāmānda mahāpṛthivyāmityādi | virohantīti vṛddhiṁ gacchantīti | dārṣṭāntikamarthamāha | evamevānandetyādinā | caturthaṁ madhyamṛdumadhikṛtyāha | na tāvadime bhagavannityādi | prajñāpāramitāyāḥ sarve guṇā iti samastāyā māturamī sarve guṇā na bhavanti | tasyā guṇātyantaprācuryāditi matiḥ | kasyāstarhyamī guṇā ityāha | atha hi mayetyādi | bhagavato'ntikādasyā yaḥ pradeśo mayodgṛhītaḥ sa cānantaramevānyatīrthādinirākṛtau pravartitastasyāmī guṇā ityarthaḥ | samyak kathanāt sādhukāramāha | sādhu sādhu kauśiketi | kintu tāvanmātrapradeśātmikāmapi prajñāpāramitāṁ yaḥ kevalamudgrahīṣyatyeva yāvat kevalaṁ svādhyāsyatyeva na tasyaiva kevalamamī guṇā bhaviṣyantyapi tu yo'pi likhitvā pūjāpūrvakaṁ pustakamātraṁ dhārayettasyāpyanantaraguṇān vadāmītyāha | na khalu punaḥ kauśika kevalamityādi | anuśaṁsaśravaṇena jātabahumānatvādāha | ahamapi bhagavan tasyetyādi | kaḥ punarvāda iti | likhitvā viśiṣṭodgrahaṇādikāriṇaḥ kaḥ sandeho yadahaṁ rakṣādikaṁ kariṣyāmītyarthaḥ | tathaiva sādhu sādhu kauśiketi sādhukāraṁ dattvā pañcamaṁ madhyamadhyaṁ vaktumāha | tasya khalu punaḥ kauśiketyādi | pratibhānamupasaṁhartavyamiti | yuktamuktābhidhānamutpādayitavyam | chanda iti vaktukāmatā | prakārāntareṇāpyanuśaṁsārthamāha | punaraparaṁ kauśiketyādi | nāvalīnacittateti na stambhitacittatā | mā khalvityādi | mā kaścin māṁ vihaṭhenābhiprāyaḥ paryanuyuñjīta codyaṁ kurvītetyevamavalīnacittatā na bhaviṣyati | nanu sambhavatprajñādiprakarṣatve puṁsāṁ cetoguṇāparijñāne kathamevaṁ na bhavatīti | tatkasya hetorityāśaṅkyāha | tathāhi tasyetyādi | etaduktam | "vastūpalambhajanitaṁ parṣachāradyādibhayam | tasya prajñāpāramitāparigrahabalādeva karmakartṛkriyopalambhābhāvānna bhavatī"ti | ṣaṣṭhaṁ madhyādhimātraṁ vaktumāha | priyo bhaviṣyatītyādi | tatra hitasukhakāri mitram | amātyo mantrimukhyaḥ | mātāpitṛparamparayā sambaddho jano jñātiḥ | ekamātāpitṛjanito bhrātrādiḥ sālohitaḥ śākyaputrīyāḥ śramaṇāḥ | saptamamadhimātramṛduṁ nirdiśannāha | pratibalāścetyādi | bāhuśrutyādiyogāt pratibalaḥ | prajñāsampadā samanvāgamācchaktaḥ | saha dharmeṇa nigrahāyeti | teṣāṁ vacanena tiraskaraṇāyetyekaḥ | taduktasādhanadharmadūṣaṇāt sādhyadharmeṇa saha teṣāṁ nirākaraṇāyetyaparaḥ | pratyanuyogaścodyam | tasya vyākaraṇaṁ samyakpariharaṇam | tatra samartho yogya ityarthaḥ | aṣṭamamadhimātramadhyaṁ pratipādayannāha | yatra khalu punarityādi | tatra dūrāddarśanena prekṣiṣyante | añjalikaraṇādvandiṣyante | samīpamāgatya pañcamaṇḍalakena praṇāmānnamaskariṣyanti | pratiniyatopādānādiyanta eveti kadācidbuddhiḥ syādityāha | mā te'tra kauśiketyādi | peyālamiti | anuttarāyāṁ samyaksaṁbodhau ye saṁprasthitāste'pi tatrāgantavyaṁ maṁsyanta ityādipadamatideśanīyamityarthaḥ | tatra brahmakāyikādayastrayaḥ prathamadhyānasaṅgṛhītāḥ | parīttābhādayastrayo'pi dvitīyadhyānajāḥ | parīttaśubhādayastrividhāḥ punastṛtīyadhyānasthāḥ | anabhrakādayo'ṣṭau caturthadhyānabhūmikāḥ | asaṁjñisattvāstu vṛhatphalaikadeśinaḥ | adhikapuṇyaprasavārthamupāyakauśalañca śikṣayannāha | evañca kauśika tena kulaputreṇetyādi | ita ityasmādityarthaḥ | tathaiva kasyacinmandamaterāśaṅkāmāśaṅkyāha | mā te'tra kauśikaivaṁ bhūditi | tadeva hārakaparyavasāne kathayati | na tatra kauśikaivaṁ draṣṭavyamiti | tatrāprahīṇakāmarāgānuśayāḥ kāmadhātujāḥ kāmāvacarāḥ prahīṇakāmarāgānuśayā rūparāgābhiniviṣṭā rūpadhātujā rūpāvacarāḥ | navamamadhimātrādhimātrārthamāha | tasya khalu punaḥ kulaputrasya vetyādi | tatretarajanāvāso gṛham | bhikṣūṇāṁ vāsasthānaṁ layanam | iṣṭakādighaṭitaviśiṣṭasaṁsthānamīśvaragṛhaṁ prāsādaḥ | manuṣyādyupadravābhāvātsurakṣitaḥ | kasmādgṛhādisurakṣitamityāśaṅkyāha | yatra hītyādi | nāmaśabdaḥ prasiddhavacanaḥ | mahojaskā mahānubhāvāḥ | taduktam | "yasmādevaṁ prasiddhā mahojaskā yatra gṛhādāvāgantavyaṁ maṁsyante | tasmāttadgṛhādi teṣāmanubhāvena surakṣitaṁ bhaviṣyatī"ti | duṣkuhakasattvadhātorabhisampratyayārthaṁ pṛcchannāha | kathaṁ bhagavannityādi | yathābhavyatayā nimittamāha | sa cetkauśiketyādinā | tatraudāramavabhāsaṁ sañjānīta iti | mahāntaṁ raśmyālokaṁ tatra gṛhādāvavagacchati paśyatīti yāvat | niṣṭheti niścayaḥ | āgata ityupacāraprāptyā | upasaṁkrānta iti gṛhādantaḥpraveśāt | amānuṣaṁ gandhaṁ ghrāsyatīti | manuṣyalokātikrāntaṁ viśiṣṭaṁ gandhaṁ ghrāṇavijñānenānubhaviṣyati | anāghrātapūrvamiti | ananubhūtapūrvam | sarvapāpākaraṇādadhyātmaśuddhyā caukṣasamudācāraḥ | viviktavastrādyupabhogena bāhyapariśuddhyā śucisamudācāraḥ | āttamanaskā ityādi | mṛdumadhyādhimātrasaumanasyayogādveditavyam | prītireva saumanasyaṁ tajjātaṁ yeṣāmiti te tathoktāḥ | adhyuṣitā iti | pūrvasthitāḥ | apakramitavyamiti gantavyam | kathaṁ pūrvasthitānāṁ yatnamantareṇāpasaraṇamiti | tatkasya hetorityāśaṅkyāha | teṣāmeva hītyādi | śriyaścetyādipadatrayam | mṛdumadhyādhimātramahānubhāvatvakhyāpanārtham | etaduktam | "mahaujaskānāmeva sāmarthyenāpasaraṇānna yatnāpekṣe"ti | abhīkṣṇamiti punaḥ punaḥ | prasādabahula iti | abhisampratyayadarśanādabhivardhamānaśraddhaḥ | pūrvaṁ sāmānyena sarvatra śucicaukṣasamudācāratāṁ nirdiśya viśeṣeṇa tātparyārthamāha | tena khalu punarityādi | parisāmantaka iti parisāmantādityarthaḥ | na kāyaklamatha iti | deśāntaragamanādinā na kāyakhedaḥ | na cittaklamatha iti | piṇḍapātavaikalyānna cittakhedaḥ | tāpādyupadravavaikalyāt sa sukhameva śayāṁ kalpayiṣyati | caṅkramaṇādikāle kaṇṭakādibhiranupadravātsukhañca pratikramiṣyati | saṅgīyamānāniti parasparaṁ granthārthanirṇayāt | evaṁ sarvajñateti | sarvadharmānupalambhena buddhatvam | evaṁ buddhakṣetramiti | apagatakṣutpipāsāpāṣāṇakaṇṭakāditvena yathākramaṁ sattvabhājanabhedādvividham | ojaḥprakṣiptaṁ ca kāyasukhamiti | kāye yadbalaṁ vāci yattejo matau yā'titīkṣṇatā tadetattrayamojaḥprakṣiptaṁ yasminniti | tattathocyate | yā tu kāyaśrutiḥ sā mukhye kāye kāyāśrite ca vacasi matau ca guṇakalpanayā veditavyā | laghu laghveva ceti | apagatagurukañca kāyasukhamiti pūrveṇa sambandhaḥ | āhāragṛddhyeti | āhārākāṅkṣayā yukteti śeṣaḥ | yogācārasyeti samādhiviśeṣānuṣṭhānaparasya manasikāraparispanditeneti | maitryādibhāvanopavṛṁhitena | nanu yogācārasya dhyānāhāratvānna kavaḍīkāhāre balavatī gṛddhirasya tu likhitvā mātaraṁ pūjāpūrvakaṁ sthāpayataḥ | kathamiti | tatkasya hetorityāśaṅkyāha | evaṁ hyetat kauśiketyādi | yathāpi nāmeti nipāto yasmādarthe vartate | taduktam | "prajñāpāramitādhyānapariniṣpattaye likhanādiṣvanuyuktatvena tasya kāye'manuṣyā oja upasaṁhartavyaṁ maṁsyanta"iti | yasmāddharmataiṣā tasmādojaḥprakṣiptatvena kṛtāhārakṛtyavānmṛdukā cāsyāhāragṛddhirbhaviṣyatīti | svaparasamatayā svaparārthādhimukternavaprakārānnirdiśya parārthādhimukteḥ prathamaṁ mṛdumṛduprakārārthamāha | imāṁ prajñāpāramitāṁ likhitvā pustakagatāṁ kṛtvā pūjāpūrvaṅgamaṁ sthāpayetpūjayennodgṛhīyādityādi | ayameva tataḥ sa kauśiketi | vakṣyamāṇo yaḥ pudgalaḥ so'yameva tato'nantaroktādanudgrahādikāriṇaḥ sakāśādityarthaḥ | upasaṁharan punarāha | ayameva tataḥ sa kauśiketyādi| bodhāya cittamutpādayitavyamiti | asya prajñāpāramitādhikāre kaḥ prasaṅga iti na vaktavyam | yataḥ śūnyatākaruṇāgarbhameva bodhicittaṁ mukhyataḥ prajñāpāramitā | satkṛtyādhyāśayena śrotavyeti | apanītāvaguṇṭhanikādinā nīcāsanasthena vikṣepadoṣaṁ parihṛtya mokṣakāmāśayena saddharmaḥ śrotavyaḥ | antaśaḥ pustakagatāmapi kṛtvā sthāpayitavyeti | asyārthasya prathamata eva svārthādhimuktihārakaprārambhe kathitatvāt kimarthamupādānamiti na mantavyam | yatastatra svārthaparasya sthāpanamuktamatra tu parārthaparasyeti viśeṣaḥ | tathā cānantaraṁ vakṣyati | saddharmacirasthitihetorityādi |
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāmaprameyaguṇadhāraṇapāramitāstūpasatkāraparivarto nāma tṛtīyaḥ ||
dvitīyaṁ mṛdumadhyamadhikṛtyāha | sa cet kauśikāyaṁ te jambūdvīpa ityādi | sarvabhūbhāgavyāpanātparipūrṇaḥ śikhāparyantakaranāccūḍikābaddhaḥ | tathāgataśarīrāṇāmiti | kartari ṣaṣṭhī tairityarthaḥ | pravāryamāṇa iti | yamicchasi taṁ bhāgaṁ gṛhāṇetyabhidhīyamānaḥ | kasmādviśiṣṭaṁ rūpakāyaṁ tathāgataṁ parityajya prajñāpāramitāparigraha iti | tatkasya hetorityāśaṅkyāha | yathāpi nāmetyādi | yasmāttathāgatanetryāṁ prajñāpāramitāyāṁ citrīkāro bhaktiviśeṣo vidyate | nemāmeva parigṛhṇīyāmiti pūrveṇa sambandhaḥ | citrīkāra evāsyāṁ kuta ityāha | etaddhityādi | yasmādetadbhūtārthikaṁ pāramārthikaṁ śarīraṁ dharmakāyastasya mukhyato dyotanātprajñāpāramitā tathoktā | tasmādatraiva citrīkāra iti matiḥ | bhūtārthikatvameva dharmakāyasya kuto yasya dyotanātprajñāpāramitāyāṁ citrīkāra iti | tatkasya hetorityāśaṅkyāha | uktaṁ hyetadbhagavatetyādi | yasmāduktaṁ pradeśāntare bhagavatā dharmakāyā māyopamādvayajñānasvabhāvāḥ prajñāpāramitātmakā buddhā bhagavanta ityanena dṛṣṭānto nirdiṣṭaḥ | atha mataṁ svasaṁvedanataḥ pūrvakṣaṇabhāvijñānamātmānaṁ parichinattyevamuttarakṣaṇābhāvyapi | tadidamasmādanantaramityavetya kāraṇamidaṁ kāryamityavagacchati | anyathānantaryaniyamo na ghaṭate ghaṭamāno vā'tiprasaṅgadoṣaṁ vidadhyādataḥ kāryakāraṇabhāvarūpeṇa niścitatvātkathaṁ māyopamādvayajñānātmakā buddhā bhagavanta iti | tadayuktamidamasmādanantaramiti yato na svasaṁvedanāt sidhyati | tasyā vikalpitaviṣayatvānnāpi jñānāntareṇa siddhikalpanā yuktā | nirākāreṇa sākāreṇa vā paricchedāyogāt | paricchede vā'rthāntaraṁ jñānasya viṣayaḥ prāpnoti | sa ca neṣṭo bhavadbhirgrāhyatvānupapatteḥ | na ca tenaiva jñānadvayenānantaryaniyamaḥ paricchidyate | dvayorapi tayorniruddhatvāt | syādetatsvasaṁvedanādeva pūrvake jñāne gṛhyamāṇe kāryaṁ pratyānantaryaṁ kāraṇātmakaṁ gṛhītaṁ tathottarasminnapi jñāne gṛhyamāṇe kāryātmakaṁ gṛhītamevānantaryaṁ kāryakāraṇātmakasyānantaryasya tadabhinnasvabhāvatvāditi | naitadevam | yasmājjanyajanakabhāvasambandhollekhena vastudvayagrahaṇātkāryakāraṇabhāvo viniścito na tvānantaryamātragrahaṇāt | itarathāhi ghaṭagrahaṇānantaraṁ ghaṭagrahaṇe sati tadgatānantaryamātraparicchedātkāryakāraṇabhāvaḥ syāt | na ca svasaṁvedanasyāvikalpakatvena pūrvāparībhūtavastusambandhollekhena grahaṇamasti | tasmādidamasmādanantarambhavatiti paricchedābhāve kāryakāraṇabhāvo niścito na yukto'tiprasaṅgāt | asmādanantaramidaṁ bhavatīti vikalpo'pi nopapadyate | anubhavaniścayābhāvātkṣaṇikatvādivikalpavaditi | mā khalu punarimaṁ lakṣaṇavyañjanojjvalaṁ śobhanaṁ kāyaṁ satkāyaṁ he bhikṣavaḥ paramāṇusañcayasvabhāvaṁ manyadhvamiti sādhyadharmaḥ kathitaḥ | dharmakāyapariniṣpattito māyopamādvayasākṣātkriyāniṣpattyā niṣpannaṁ māṁ drakṣyathetyanena heturuktaḥ | eṣa ca tathāgatakāyo bhūtakoṭiprabhāvito dharmakāyapariniṣpattyā niṣpanno yaduta prajñāpāramitātatsvabhāva ityanena pakṣadharmopasaṁhāraḥ kṛtaḥ | etaduktam | "yo māyopamādvayajñānabhāvanāpariniṣpattyā niṣpannaḥ sa dharmakāyastadyathā pūrvabuddhā bhagavantaḥ | yathoktajñānabhāvanāpariniṣpattyā niṣpannaścaiṣa tathāgatakāya"iti svabhāvahetuḥ | arthasyātyantaparokṣatvena sākārajñānādibhiśca grahītumaśakyatvādadvayaṁ jñānaṁ svasaṁvedanapratyakṣasiddhaṁ svapnādipratyayavadarthākāroparaktaṁ bhāvanīyamiti sthitam | tasyāpyuditavidhinaikānekasvabhāvavirahāttatvato niḥsvabhāvatvena māyopamatvaṁ niścitam | ato'sya manaso bhāvanābalāt sphuṭapratibhāsitvaṁ yattadeva tathāgatatvamiti nāsiddho hetuḥ | sapakṣe bhāvānna viruddha ityabhyupagatapūrvabuddhadharmakāyaṁ pratyeṣa dṛṣṭānto'nyasya punardharmakāyatvābhāve pramāṇābādhitayathoktajñānabhāvanāpariniṣpattyā niṣpannatvavirahāccakravartyādivadviparyāsaprasaṅgaḥ | aviparyastaśceṣyate tathāgata iti viparyaye bādhakaṁ pramāṇam | paramāṇūnāmayogānnānaikāntikatā ca hetoḥ | tasmāllakṣaṇavyañjanojjvalo yo'yaṁ rūpakāyastathāgato bhavyasattvaiḥ samīkṣyate nāsau tāttviko dharmakāyaḥ śāstā kintu paramavimalānantaguṇarāśidharmakāyādhipatyādeva teṣāṁ svajñānaṁ tathābhūtarūpakāyākāreṇa pratibhāsate | yena te'viditasvajñānatathāgatapratibhāsarūpā bāhyo'yaṁ bhagavāniti śāstṛbuddhyā vikalpayanto darśanavandanādibhirabhyudayaniḥśreyasabhājo bhavanti krameṇa | mithyāpratibhāsino'pi hi vikalpasya pāramparyeṇa hitahetutvaṁ dṛṣṭamevānityatvādivikalpabadvastusambandhānna tu kṣipram | yasmādyāvadbhāvābhiniveśena jñeye vijñānaṁ samupajāyate tāvadatasmiṁstadgrahādbhrāntameva tadvijñānaṁ tattvadarśanāddūrībhavati | tasmādyathā māyākāro bhāvavatpratibhāsamāneṣvapi hastyādiṣu svanirmiteṣu bhāvarūpatayā satyā eta iti nābhiniviśate | tathā bahuśo bahudhopāyaṁ kālena bahunā'nabhyastamahāyānasvarūpapeṇāpyādikarmikeṇa satā kṣipraṁ tāthāgatīmavasthāmavāptumicchatā tathāgatādhipatyabhāvini svajñānapratibimbake rūpakāyatathāgate jagadgurāvabhiniveśayogena pratipattisārā śraddhā vidheyeti | tadeva kathayannāha | na khalu punarme bhagavan ityādi | tṛtīyaṁ mṛdvadhimātramadhikṛtyāha | api tu khalu bhagavannita ityādi | apituśabdo nipāto yasmādarthe vartate | nanu bhede sati kathaṁ mātuḥ pūjayā tathāgatapūjeti | tatkasya hetorityāśaṅkyāha | prajñāpāramitānirjātatvāttathāgataśarīrāṇāmiti | idamatrārthatattvam | yasmādīdṛśāḥ sarvalokābhyudgatamūrtayo buddhā bhagavantaḥ prajñāpāramitāto niṣpadyante | tasmānmahānubhāvatayā pūjyeyamiti tathāgatotpattisambandhenāsyāḥ pūjayā bhede'pi tathāgatāḥ pūjitā iti | yadāśrayeṇa yatpūjyaṁ bhavati tatpūjāyāṁ tadeva pūjitaṁ bhavati ityetadeva dṛṣṭāntapūrvakaṁ spaṣṭayannāha | tadyathāpi nāma bhagavan sudharmāyāmityādi | sudharmā nāma devasabhā sumerusthitasudarśananagarasya bahireva dakṣiṇapaścime sthitā | yasyāṁ niṣadya devāḥ kṛtyākṛtyaṁ cintayanti | kathaṁ punaranyasya gauraveṇānyatra namaskārādikamiti | tatkasya hetorityāśaṅkyāha | iha hi kilāsana ityādi | kilaśabdo'nusmaraṇe | tatsambandhādāsanapūjāyāṁ śakro'pi pūjita iti matiḥ | maheśākhyahetupratyayabhūteti | maheśākhyā cāsau mahānubhāvasaṁjñakatvena hetupratyayabhūtā ca yathākramamupādānasahakārikāraṇabhedāditi tathoktā | āhāriketyutpādikā | sthitihetutvena tathāgataśarīrameva buddhatvotpādakamiti kasyacidāśaṅkāyāmāha | sarvajñatāyāścetyādi | idamuktaṁ bhavati | sarvajñatāparigrahādeva tathāgataśarīrāṇītyucyante | ato na tānyapūrvasarvajñatotpattiṁ hetupratyayabhūtāni kintu niṣpatterūttarakālaṁ sthitihetutvenāśrayabhūtānīti | sarvajñajñānahetuketi | tathāgatajñānahetukā prajñāpāramitā pūjyeti śeṣaḥ | upasaṁhārārthamāha tasmāttarhi bhagavannanayorityādi | caturthaṁ madhyamṛduṁ vaktumāha | tiṣṭhantu khalu bhagavan janbūdvīpa ityādi | api tu khalu punarityādikāraṇavacanaṁ gatārthamapi prasaṅgāntareṇoktatvānna punaruktam | prajñāpāramitāprabhāvitvamevāha | tathāgataśarīrāṇi hītyādinā | tasmāttarhītyādyupasaṁhāraḥ | pañcamaṁ madhyamadhyārthamāha | api tu khalu punarbhagavannita ityādi | ito viparyāsarahitāyāḥ prajñāpāramitāyāḥ śravaṇādikrameṇotpādātpūjārhāṇi śarīrāṇītyarthaḥ | tadutpattyāpi kasmāt pūjāṁ labhanta ityāha | yaduta prajñāpāramitāparibhāvitatvāditi | suviśuddhāt kāraṇāt samutpannaṁ phalaṁ suviśuddhamevopajāyata iti kṛtvā | yasmāt prajñāpāramitayā mahānubhāvatvotpādanena paribhāvitāstathāgatāḥ sarvathā vāsitāstasmāttadutpattyā pūjāṁ labhanta iti | etadeva dṛṣṭāntena sphuṭīkurvannāha | tadyathāpi nāma bhagavannanarghamityādi | tatrānarghaṁ praṇītatvenāmūlyārham | ebhirevaṁrūpairiti | vakṣyamāṇairevaṁsvabhāvaiḥ | dhamyamāna ityāpūryamāṇe | nigṛhṇīyāditi mandatāmāpādayet | na vivardhayediti vṛddhiṁ na kuryāt | upaśamayediti samūlamapanayet | dahyamāna iti tapyamāne | parigṛddhya iti vyāpte | bādhyamāna iti pauḍyamāne | andhakāratamisrāyāmiti | andhakāragahvarāyām | antarīkṣadhāraṇāt | sthāpitamiti bhūmisthāpanāt | mandatāpādanātpratihanyeta | sarvathāpanayanādvigacchet | ebhiścānyaiścetyādi | etairanantaroktairanyairevaṁvakṣyamāṇairyuktamityarthaḥ | abhivardhamānapiṭakamarbuda | upaghātastimiram| śūlādyakṣirogaḥ | ghanatā paṭalam | samudācaradrūpabījāvasthāvigamādyathākramaṁ nirghātaṁ praśamaṁ gaccheyuriti yojyam | kastasya svako varṇa ityāha | sacet pāṇḍareṇetyādi | anyeṣāmiti haritaśavalādīnām | samastaṁ vastreṇa pariveṣṭayitvā tadekadeśena vā baḍgheti jñeyam | pariveṣṭayitvetyasya suvvāntaprayogeṇa nāpaśabdatā | rajobahulatā kaluṣabhāvastamapi prasādayedadho nayet | jambūdvīpe maheśākhyaśuddhodanasyāpīdṛśaratnāsambhavādṛṣṭāntāsiddhiriti kasyacidabhiprāyanirākaraṇāyāha | kiṁ punaḥ kauśiketyādi | prativiśiṣṭapuṇyatvādāha | deveṣvityādi | saṁkhyāprabhāvābhyāṁ yathākramamalpāni parittānīti dvayamuktam | tairmaṇiratnaguṇairityatra paribhāvitatvāditi śeṣaḥ | parinirvṛtasyāpīti | apiśabdāttiṣṭhataḥ | prakārāntareṇāpi prajñāpāramitāhetutvena pūjāṁ darśayannāha | yathā ca bhagavannityādi | buddhānāṁ dharmadeśaneti | yasmādvikalpasya svākāraṁ bāhyarūpeṇādhyāropya pravartanādatasmiṁstadgraheṇa svayamavidyāsvabhāvasya sadbhāve'śeṣāvaraṇaprahāṇaṁ na sambhavati,tasmānnityasamāhitānāmeva buddhānāṁ bhagavatāṁ prajñāpāramitājñānaprabhāvato yathādhimuktibhavyānāmasaṁkīrṇadeśanānirbhāsāḥ svajñānapratyayāḥ samupajāyanta ityevaṁvidhapratyayānusāreṇa teṣāṁ deśanā bhagavatāṁ vyavasthāpitā | ataḥ śuddhalaukikajñānasammukhībhāvo muninaivaṁ prakāśita ityādivineyajanahitādhyavasāyena kvacitsaṅgītikartṛbhiruktaḥ | tasmādvineyaśabdajñānanirbhāsarūpatvena śrotṛjanasambandhinyapi deśanā | yathā prajñāpāramitājñānādhipatyanirjātatvādbuddhānāṁ dharmadeśanetikṛtva pūjyā,tathedānīntanānāmapi dharmabhāṇakānāṁ deśanā bhagavataḥ parasparāvalāyātatvena prajñāpāramitājñānādhipatyanirjātatvāt pūjyetyarthaḥ | ṣaṣṭhaṁ madhyādhimātraṁ nirdiśannāha | yathā bhagavān rājapuruṣa ityādi | akutobhaya iti | na kutaścidbhayamasyāstīti tathoktaḥ | dharmakāyānubhāvāditi | dharmadhātuniṣyandaprajñāpāramitānubhāvādityarthaḥ | saptamamadhimātramṛduṁ vaktumāha | tiṣṭhatu trisāhasramahāsāhasro lokadhāturityādi | aṣṭamamadhimātramadhyaṁ nirdiśannāha | punaraparaṁ bhagava ye'premeṣvityādi | svaparobhayārthasampadbhedādyathākramaṁ tiṣṭhantītyādipadatrayaṁ vācyam| athavā dharmakāyenāsaṁsāramavasthānāttiṣṭhanti | sambhogakāyena bodhisattvārthasandhāraṇāddhriyante | nirmāṇakāyena katipayadināvasthānādyāpayanti | prajñāpāramitāyāñcaritavyamityādi | prayogādyavasthābhedāduktam | pūrvavat svahastamevametat kauśikaivametaditi dattvā māturmāhātmyamāvedayannāha | ye'pi te kauśiketyādi | navamamadhimātrādhimātraṁ kathayannāha | mahāpāramiteyaṁ bhagavannityādi | mahattāmeva samarthayannāha | sarvasattvānāṁ hītyādi | etaduktam | "yasmānmātuḥ prabhāvena bhagavān prayogāvasthāyāṁ sarvasattvānāṁ cittānuṣṭhānāni prajānāti pṛṣṭhāvasthāyāṁ saṁpaśyati,tasmānmahattvamasyā"iti | etadeva samarthayannāha | tathāhi kauśiketyādi | dīrgharātramiti dīrghakālam | prajñāpāramitāyāṁ caratīti vacanādanyavyavaccheda ityabhiprāyavānāha | kimbhagavannityādi | nānyāsviti dānādyātmikāsu | sarvatraivetyāha | sarvāsvityādi |
dānaṁ niṣpratikāṁkṣasya nispṛhasya punarbhave |
śīlaṁ kṣāntiśca sarvatra vīryaṁ sarvaśubhodaye ||
vinā'rūpyaṁ tathā dhyānaṁ prajñā copāyasaṁhitā |
samyakprayogo dhīrāṇāṁ ṣaṭsu pāramitāsu hi ||
iti vacanādanena samyakprayogeṇa sarvāsveva bodhisattvaścaratītyarthaḥ | prajñāpāramitāvacanaṁ kimarthamityāha | api tu khalvityādi | yathā ca pūrvaṅgamā bhavati tathā prāgāveditam | etadeva kathayannāha | bodhisattvasya mahāsattvasya dānaṁ dadata ityādi | vipaśyata iti bhāvayataḥ | upacayārthamāha | na ca kauśikāsāmityādi | prajñāpāramitāpariṇāmitānāmiti | trimaṇḍalaviśuddhyā paribhāvitānām | sarvajñatāpariṇāmitānāmiti | tathāgatatve niryātitānām | apāramitāvyavacchedātpāramitārūpeṇa viśeṣo na ceti pūrveṇa sambandhaḥ | pāramitāśabdavācyatayā na ca nānākaraṇam | nīlapītādibhedānnānāvarṇāḥ samaviṣamarūpeṇa nānāsaṁsthānāḥ | nānārohapariṇāhasampannā iti | āroho dairdhyam | pāriṇāhaḥ pārimāṇḍalyam | atadrūpaparāvṛttyā na ca chāyāviśeṣastathaivaikaśabdavācyatvānna ca nānākaraṇam | tadevāha | api tu chāyetyādi | saṁkhyāmiti vyapadeśaṁ | evaṁ trividhādhimuktimanaskārāṇāṁ pratyekaṁ mṛdumṛdvādinavaprakārān pratipādyopasaṁharannāha | mahāguṇetyādi | bahvanuśaṁsasvārthādhimukterniṣpādanānmahāguṇasamanvāgatā | saṁkhyāpramāṇāviṣayasvaparārthādhimuktiyogādaprameyaguṇasamanvāgatā | aparyantasattvadhātūddeśaparārthādhimuktisadbhāvādaparyantaguṇasamanvāgatā | etāvatyeva svaparobhayārthabhedena pratyekaṁ navaprakāratvenādhimuktiḥ saptaviṁśatiprakāraiveti na vipratipattiḥ kāryā | tathā coktam |
adhimuktistridhā jñeyā svārthā ca svaparārthikā |
parārthikaivetyeṣā ca pratyekaṁ trividhedhyate ||18||
mṛdvī madhyādhimātrā ca mṛdumṛdvādibhedataḥ |
sā punastrividhetyevaṁ saptaviṁśatidhā matā ||19|| iti
yathoktena ca granthaprabhānena kramāduttarottarādhikānuśaṁsāpratipādanapareṇānyāpadeśena sarva evāyamadhimuktimanaskāraḥ paridīpitaḥ | sarva eva svārthādyadhimuktiprakāre mṛdumṛdvādau pratipakṣātmake'dhimātrādirvipakṣo'rthānnirdiṣṭaḥ | svārthādhimuktāvuddiṣṭaḥ parārtho bhavati | dvitīyāyāṁ sāntaraḥ prayogastṛtīyāyānnirantaro'vagantavyaḥ | anyathā'nuśaṁsakathanamātre'bhyupagamyamāne yāvānanuśaṁsaḥ sambhavati tāvataḥ sakṛdevābhidhānādgranthaprabhānasya nirarthakatā syāditi pūrvācāryāḥ |
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāṁ
guṇaparikīrtanaparivarto nāma caturthaḥ ||
yathādhimokṣadṛṣṭadharmalakṣaṇāṁ prajñāpāramitāṁ pratipravṛttasyādhimokṣamanaskārasya prathamadvitrinavāvasthānāṁ bhāvakabodhisattvasya yathākramamutsāhanāya pratyekaṁ navabhiḥ prakārairuttarottarābhinandanaṁ stutiḥ stobhaḥ praśaṁsā ca buddhādibhiḥ kriyata ityadhimokṣamanaskārānantaraṁ prathamaṁ stutimātrāṁ nirdiśannāha | atha khalu śakra ityādi | tyaktamuktāśayenāpratyākhyānādaparityajanīyā | bāhyodakādyupadravanirākaraṇādrakṣitavyā | ādhyātmikākṣarādibhraṁśadoṣāpanayanādgopāyitavyā | adhimuñcedityaparityāgabuddhyā svīkuryāt | ārthikayeti prayogataḥ | chandikāyeti āśayataḥ | dadyāditi granthārthasvabhāvāyāḥ phalena saha sarvasvadānāt | etadeva prayogamaulapṛṣṭhāvasthābhedena yathākramaṁ darśayannāha | upanāmayet | niryātayetparityajediti | deyadāyakapratigrāhakānupalabdhibhedādvā padatrayamuktam | tadvacanena pratipādayitumaha | tena hītyādi śarīramiti pratimādikam | tāvatkālikatvena dānāt saṁvibhajet | ayameva tayoriti | kṛpāpūrvakaṁ dānāśayasyādhikyena tayormadhye satkārādipuraḥsaraṁ tathāgataśarīra yo dadyāt so'yamevetyarthaḥ | tadvacanenedānīṁ pariharannāha | evameva kauśiketyādi | dvitīyāmāha | punaraparaṁ kauśiko yaḥ kulaputro vā kuladuhitā vā yatra yatretyādinā | paṭutaraśraddhendriyādiyogena pātrībhūtatvādbhājanībhūtā yatra magadhādau deśe sthitāḥ | tata ityagatvā dātuḥ pūrvoktātpudgalādityarthaḥ | tṛtīyāmāha | punaraparaṁ kauśika yaḥ kulaputro vā kuladuhitā vā ye jambūdvīpa ityādinā | grahaṇāya yatnakaraṇāt samādāpayet | gṛhītānāṁ sthirīkaraṇāt pratīṣṭhāpayet | ata ityasmādanantarārthakāriṇaḥ pudgalāt | akilāsitayetyanālasyena svayaṁ pratipattyanuṣṭhānāt sampādayet | kṛtotsāhatvādudyukto'mumityutpāditabodhicittaṁ samāsato granthārthaśikṣaṇādgrāhayedimāṁ prajñāpāramitāmiti pūrveṇa sambandhaḥ | ajñānasaṁśayamithyājñānayogena mūḍhaṁ prati samyagarthakathanāt sandarśayet | kauśīdyācchandikatāvyāsaṅgayogāt pramattaṁ kuśalārthaṁ pravartanāt samādāpayet | hīnādhimuktyaśaktātmasambhāvanākaukṛtyabhīrutāyogāt saṁlīnaṁ viśiṣṭavīryānuśaṁsakathanāt samuttejayet | aviparītasamādhisantuṣṭivīryapratipattiyogāt samyakpratipannaṁ bhūtaguṇābhinandanāt sampraharṣayet | vidheyatāpādanādevaṁ vācānuśāsanyā neṣyati | prajñāpāramitāṁ prāpayiṣyati | tatra ca samprajanyena samyagupalakṣaṇatayā layauddhatyadoṣāpanayanādyathākramaṁ vineṣyatyanuneṣyati | arthamiti phalamanuśaṁsam | evañcetyanantaroktakrameṇa | ajñānamithyājñānavigamāccitaṁ viśodhayiṣyati | saṁśayajñānanirākaraṇānnirvicikitsaṁ kariṣyati | ehi tvamiti āgaccha tvam | bodhisattvamārga iti | prajñāpāramitāyām | sannāhaprayogānivartanavīryabhedādyathākramaṁ śikṣamāṇaścaran vyāyacchamāna iti padatrayamuktam | upadhisaṁkṣaya iti | samalaskandhābhāve dharmakāya ityarthaḥ | tiṣṭhantu khalu punaḥ kauśika jambūdvīpe sarvasattvāḥ | tathā cāturmahādvīpake | sāhasre cūḍike | dvisāhasre madhyama iti hārakacatuṣṭayena yathāsaṁkhyaṁ caturthī pañcamī ṣaṣṭhī saptamī ca stutimātrā nirdiṣṭā | kintu sarvatra samādāpayet pratiṣṭhāpayeditiparyantanirdiṣṭapadānantaraṁ pūrvoktahārakāttat kiṁ manyasa ityādi yāvadbahutaraṁ puṇyaṁ prasavedityanuvartanīyam | aṣṭamīṁ stutimātrāmāha | tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasra ityādinā | ataḥ khalu punariti daśakuśalasamādāpituḥ pratiṣṭhāpayituśca sakāśādityarthaḥ | navamīṁ stutimātrāmāha | punaraparaṁ kauśiketyādinā | yāvadgaṅgānadīvālukopamatrisāhasramahāsāhasralokadhātusattvānāñcaturdhyāneṣu pratiṣṭhāpayituradhikapuṇyapratipādanena | prathamāṁ stobhamātrāmāha | punaraparaṁ kauśika yāvanto jambūdvīpa ityādinā | cāturmahādvīpake sāhasre dvisāhasre trisāhasre ca lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayediti hārakacatuṣṭayena yathākramaṁ dvitīyā tṛtīyā caturthī pañcamī stobhamātrā nirdiṣṭā | sarvatra ca hārakacatuṣṭaye pratiṣṭhāpayediti padānantaraṁ pūrvoktahārakāttat kiṁ manyasa ityārabhya yāvadbhūtakoṭiprabhāvanatāyāmityetatparyantamanuvartanīyam | ṣaṣṭhīṁ stobhamātrāmāha | tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasralokadhātāvityādinā | saptamīṁ stobhamātrāmāha | punaraparaṁ kauśika ya ityādinā aṣṭamīṁ stobhamātrāmāha | punaraparamityādinā | arthāvabodhanipuṇatvādarthakuśalaḥ |
yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā |
dharmadhātuvinirmukto yasmāddharmo na vidyate ||
iti vacanāt pratīyamānapadārtha eva hi prajñāpāramitā kasmādupadiśyata ityabhiprāyavānāha | iyamapi bhagavan prajñāpāramitopadeṣṭavyeti | padārthasvabhāvaśūnyatānabhijñasya deśyata ityāha | iyamapītyādi | nanu padārthapratipattau tatra svabhāvaśūnyatā'pratipattiḥ kathamiti | tatkasya hetorityāśaṅkyāha | utpatsyate hītyādi | etaduktam | "yasmādanāgate kāle sādṛśyārthena prajñāpāramitā prativarṇikotpatsyate'tastāṁ śrutvā mithyāśāstrābhyāsena pracchāditapratīyamānapadārthamāyopamasvabhāvāvabodhādanuttarabodhyarthī bodhisattvastāṁ samyakprajñāpāramitāmanavabudhyamāno'bhimatārthabhraṁśānmā vinaṣṭo bhaviṣyati | tasmāddeśyata iti | kiṁ hetukā kiṁ svarūpā ca sā yena taddhetusvabhāvaparityāgāt parihrīyata ityāha | kathamityādi | prajñāpāramitā prativarṇiketi |
prakrāntārthatiraskāro yā cārthāntarakalpanā |
prajñāpāramitāyāṁ hi proktā sā prativarṇikā ||
ityācāryadiṅnāgaḥ | eke bhikṣava | iti mahāyānikā eva vijñānavādina ityarthaḥ | ekānekasvabhāvavirahānniḥsvabhāvatvenānabhyastasaviṣayapadvijñānakāyasvabhāvatvenābhāvitakāyāḥ | tadeva kathayannāha | abhāvitaśīlā ityādi | etacca padatrayamadhiśīlādhicittādhiprajñāśikṣātrayavaikalyādyathākramamuktam | etatsamarthanārthamāha | duḥprajñā ityādi | yasmādajñānayogena duḥprajñāḥsaṁśayajñānādeḍamūkajātīyā mithyājñānāt prajñāprahīṇāḥ | rūpavināśo rūpānityateti | rūpasya kalpitasyābhāvo vināśo rūpānityatā | vikalpasya rūpasya kṣaṇādūrdhvamanavasthānaṁ vināśo rūpānityatā | dharmatātmakasya ca rūpasya kalpitarūparahitatā vināśo rūpānityatā prajñāpāramitā ityupadekṣyanti | arthatrayañcaitadāvṛttinyāyena draṣṭavyam | mithyājñānopahatatvenātmānamutkarṣayantītyāha | evañcopadekṣyanti | ya evaṁ gaveṣayiṣyati sa prajñāpāramitāyāñcariṣyatīti | yathoktena ca nirdeśena dharmadharmiṇoranirākaraṇe viparyastabhāvābhiniveśānna muktirityabhiprāyavānāha | na khalu punaḥ kauśika rūpavināśo rūpānityatā draṣṭavyetyādi | api tu rūpādīnāṁ māyopamasvabhāvataiva prajñāpāramitā | bhāvābhāvādiviparyāsābhiniveśamūlasya savāsanakleśajñeyāvaraṇasya samyak prahāṇahetutvena tathāgatatvapadaprāpaṇāt pratipattavyeti matiḥ | navamīṁ stobhamātrāmāha | punaraparaṁ kauśika yāvanta ityārabhya yāvadgaṅgānadīvālukopamalokadhātupratiṣṭhitasattvadhātusrotaāpattiphalapratiṣṭhāpanakāriṇaḥ sakāśādbahutarapuṇyaprasavatvapratipādanena | nanu srotaāpattiphale pratiṣṭhāpanamanāśrave dhātau vyavasthāpanam | śraddhādipūrvakaṁ prajñāpāramitāpustakadānaṁ tatsandarśanādikañca sāśravaṁ tat kathaṁ pūrvakārthakāriṇaḥ sakāśāduttarārthakāriṇo bahutaraṁ puṇyamiti | tatkasya hetorityāśaṅkyāha | ato hi kauśika śrotaāpattiphalamityādi | etaduktam | yasmādvipulavimalānantaguṇarāśitathāgatatvādisarvāryadharmāṇāṁ jinajananyā hetutvena sutarāmeva śrotaāpattiphalamataḥ prajñāpāramitātaḥ sambhavati | tasmādasyāḥ pustakadānādinā'vikalakāraṇasvabhāvatvāt śrotaāpattiphalasyānyasya ca prativiśiṣṭasvabhāvasya buddhatvāderdānādbahutaraṁ puṇyaṁ prasavati | prathamāṁ praśaṁsāmātrāmāha | punaraparaṁ kauśika yo hi kaścideva kulaputro vā kuladuhitā vā yāvanto jambūdvīpe sattvāstān sarvān sakṛdāgāmiphale pratiṣṭhāpayedityādinā | pūrvavat tatkasya hetorityāśaṅkya tathaiva pariharannāha | ato hi kauśika sakṛdāgāmītyādi | dvitīyāmāha | punaraparaṁ kauśika yo hi kaścideva kulaputro vā kuladuhitā vā yāvanto jambūdvīpe sattvāstān sarvānanāgāmiphale pratiṣṭhāpayedityādinā | pūrvoktābhiprāyeṇa tatkasya hetorityāśaṅkya tathaiva pariharannāha | ato hi kauśika anāgāmītyādi | tṛtīyāmāha | punaraparaṁ kauśika yaḥ kaścideva kulaputro vā kuladuhitā vā yāvanto jambūdvīpe sattvāstān sarvānarhatve pratiṣṭhāpayedityādinā | yathāvihitaprakāreṇa tatkasya hetorityāśaṅkya pūrvavadāha | ato hi kauśikārhatvamityādi | caturthīmāha | punaraparaṁ kauśika yāvanto jambūdvīpe sattvāstān sarvān kaścideva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayedityādinā | yathoditavidhinā tatkasya hetorityāśaṅkya tathaivāha | ato hi kauśika pratyekabuddhatvamityādi | pañcamīmāha | punaraparaṁ kauśika yāvantā jambūdvīpe sattvāsteṣāmapi sarveṣāmityādinā | upanāmayediti dadyāt | kenāśayenetyāha | atraiva prajñāpāramitāyāmityādi | prayogamārgeṇa prajñāpāramitāṁ bhāvayan darśanamārgeṇa bṛddhiṁ bhāvanāmārgeṇa virūḍhiṁ bodhisattvaviśeṣamārgeṇa vipulatāṁ gatastathāgatabhūmau paripūrayiṣyati | buddhadharmānityarthabhedo vācyaḥ | tasmāt paurvakāditi yaḥ kaścidbodhau cittamutpādayet | yaścānyo bodhicittamutpādya pustakaṁ dadyāttataḥ pudgaladvayādityarthaḥ | nanu bodhicittotpādanapūrvakaṁ pustakadāturadhikārthakāriṇaḥ sakāśāt kevalapustakamātradātuḥ kathaṁ puṇyamahattvamiti | tatkasya hetorityāśaṅkyāha | niyatameṣa ityādi | niyatamavaśyameṣo'vinivartanīya ityarthaḥ | etaduktam | "yasmādavaivartiko bodhisattvo niyatamabhisambudhya sattvānāṁ duḥkhāntakāritvena viśiṣṭaṁ puṇyakṣetramatastasyaiva pustakadāturbahutaraṁ puṇyaṁ na tu bodhicittotpādanapūrvakamaniyatagotrapudgalāya pustakadāturi"ti | ṣaṣṭhīmāha | tiṣṭhatu khalu punaḥ kauśika jambūdvīpakānāmityādinā | etaddhārakānte'nuttarāyāṁ samyaksambodhau cittamutpādayedityanantaraṁ yaścānyaḥ kaścit kauśika kulaputro vā kuladuhitetyādigranthaḥ pūrvokta evānuvartanīyaḥ | saptamīmāha | tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātāvityādinā tathaivātra hārakānte grantho'nuvartanīyaḥ | aṣṭamīmāha | tiṣṭhatu khalu punaḥ kauśika sāhasracūḍikāyāṁ lokadhātāvityādinā | bhūyasyā mātrayeti | adhikena prakāreṇetyarthaḥ | tatkasya hetorityatrāpi praśnaparihārārthaḥ pūrvavat vācyaḥ | navamāṁ praśaṁsāmātrāmāha | punaraparaṁ kauśika yāvanto jambūdvīpe sattvāste sarva ityādinā | na kevalamabhisambudhyānyeṣāmarthakaraṇāt | kṣiprābhijñaṁ bodhisattvamavavadato'nuśāsataśca bahutaraṁ puṇyaṁ kiṁ tarhyanabhisambudhyāpīti pratipādayannāha | yathā yathā bhagavannityādi | tatra cīvaraṁ vastraṁ | piṇḍapāto maṇḍakādi | śayanaṁ tūlikādi | āsanaṁ daṇḍāsanādi | vyādhibhirupahataṁ glānaṁ pratyeti gacchati | yuktarūpaṁ bhaiṣajyaṁ harītakyādi | pariskāraḥ khallakādi tān kārān kṛtāniti | cīvarādīn dattānityarthaḥ | sandṛṣṭaphaladānasāmarthyānmahāphalān karoti | janmāntare phaladānānmāhānuśaṁsān karotīti pūrveṇa sambandhaḥ | tathāgatānāṁ bodhisattvānāñca paramadakṣiṇīyatvena nirviśiṣṭatvāditi bhāvaḥ | kuta etaditi cet | yasmāccundasya karmakāraputrasya piṇḍapātaṁ paribhujya parinirvāṇākāla samaye bhagavataivoktamāgame | "mā haitannimittaṁ cundasya karmakāraputrasya vipratisāro'bhūt | sa tvayānanda cundasya karmakāraputrasya prativinodayitavyaḥ | evañca sa vaktavyaḥ | yañca piṇḍapātaṁ paribhujya tathāgatottarāṁ samyaksambodhimabhisambuddhaḥ yañca piṇḍapātaṁ paribhujya nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ | dvāvimau piṇḍapātāvasamasamaphalau | asamasamavipākāvi"ti | tulyaphalapratipādanāttayoḥ samadakṣiṇīyatvamāveditamiti | nanu bhāvanābhyāsādāsannībhāve sati kathamavavādānuśāsanībhyāmāsannībhāvo nirdiśyata iti | tatkasya hetorityāśaṅkyāha | evaṁ hyetadbhagavannityādi | evaṁ manyate | pratītyasamutpādadharmataiṣā yasmādavavādānuśāsanībhyāṁ viśiṣṭakṣaṇotpādādāsannībhāvo bhavati | bhāvanābalāttu nitarāmeveti | "bodhisattvotsāhadātṝṇāṁ sādhu sādhviti sādhukāradānena stutastobhitapraśaṁsārthamupasaṁharatī"tyāryavimuktisenaḥ | kṣipratarāsannībhāvakathanādutsāhaṁ dadāsi | avavādamukhenānugṛhṇīṣe | anuśāsanīdvāreṇānuparivārayasi | kathamanyasyotsāhavardhanenānyasyānugraha iti | tatkasya hetorityāṅkyāha | ataḥ prasūtā hītyādi | etaduktam "yasmādanuttarasamyaksambodhicittotsāhavardhanena niṣpadyate bodhisattvānāṁ mahāsattvānāñjagadarthakārikā'nuttarasamyaksambodhistasmādeṣāmutsāhavardhanāt sattvānāmanugraha"iti | etadeva vyatirekamukhena kathayannāha | yadi hītyādi | nābhisambudhyeran | ato na sattvārthaṁ kuryāditi śeṣaḥ | anvayamukhena cāha | yasmāttarhītyādinā | abhisambudhyante tasmājjagadarthakāriṇa iti matiḥ | tatra te stutyādaya uttarottarapuṇyamahattvasya pratipādanāttatsvabhāvatvena nirdiṣṭā yathābhūtārthādhigamamātralakṣaṇā nārthavādādirūpā yathoktaprabhedā eva pratipattavyāḥ | tathā coktam |
stutiḥ stobhaḥ praśaṁsā ca prajñāpāramitāṁ prati |
adhimokṣasya mātrāṇāṁ navakaistribhiriṣyate ||20|| iti
evañca kṛtvā tatra tatra sūtrāntare nidāneṣu yaduktaṁ sarvabodhisattvairmahāsattvaiḥ sarvabuddhastutastobhitapraśastaiḥ sārdhaṁ bhagavān viharatīti tadupapannaṁ bhavati |
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāṁ puṇyaparyāyaparivarto nāma pañcamaḥ |
sarvabuddhastutastobhitapraśastasyādhimuktimanaskārasyānuttarasamyaksambodhau pariṇāmanaṁ vidheyamityato'nantaraṁ pariṇāmanāmanaskāro vaktavyaḥ | sa ca vyāvṛttiviṣayabhedādanekavidha ityādau viśeṣapariṇāmanāmanaskāraṁ nirdiśannāha | atha khalu maitreya ityādi | tatra maitreyo nāma samādhistallābhātkasyacit samādhermaitreyatvaṁ phalaṁ tadadhigamāt | pūrvapraṇihitamaitrīphalābhisamayādīdṛśā vā guṇāstena maitrīvimokṣamukhaprabhāvitatvādarjitā yenāsau maitreyo jāta iti maitreyaḥ | samyakprajñāyogādbodhisattvaḥ sarvākāropāyasambandhānmahāsattvaḥ | bodhisattvamahāsattvaśabdayoḥ prajñopāyābhidhāyitayāmoghapāśasūtre pāṭhāditi | anumodanāpariṇāmanāsahagatamiti | anumodanāpūrvikā pariṇāmanā tathāgatānuttarasamyaksambodhyanupalambhālambanena manaskāreṇa pariṇāmanādviśeṣapariṇāmanāmanaskārastayā ca sahagatamiti samāsaḥ | tathāhi parakīyaṁ dānamayādipuṇyakriyāvastu vakṣyamāṇānumodanāmanaskāreṇānumodya bodhau pariṇāmayitavyamityayamapi prakāraḥ sambhavati | tathā cānantarameva vakṣyatyevamanumodyānumodanāsahagataṁ puṇyakriyāvastvanuttarāyāṁ samyaksambodhau pariṇāmayāmīti vācaṁ bhāṣeteti | tata iti sarvasattvānāṁ dānamayādipuṇyakriyāvastunaḥ sakāśādityarthaḥ | agramākhyāyate dvividhāgratāyogāt | dvividhā'gratā śreṣṭhāgratā cottaptatayā jyeṣṭhāgratā cādvitīyatayetyāha | śreṣṭhamākhyāyate jyeṣṭhamākhyāyata iti | śreṣṭhāgratāpi dvividhā varatayā copāyakauśalena pravaratayā ca prajñāpāramitayetyāha | varamākhyāyate | pravaramākhyāyata iti | ubhābhyāṁ nānyat praṇītamiti kathanāyoktaṁ praṇītamākhyāyata iti | jyeṣṭhāgratāpi dvividhā | uttamatayā ca samābhāvāt | anuttamatayā cādhikābhāvāditi darśanāyoktam | uttamamākhyāyate,anuttamamākhyāyata iti | ābhyāṁ nānyanniruttamamityāha | niruttamamākhyāyata iti | yathoktena ca vidhinā śrāvakādyasādhāraṇatvenāsamamākhyāyate | asamairbuddhaiḥ samatāṁ prāptuṁ hetutvādasamasamamākhyāyate | anupalambhākārapariṇāmanāmanaskāraṁ nirdidikṣurāha | evamukta āyuṣmān subhūtirityādi | daśadiśi loke sarvataḥ sarvatragatayeti | daśasu dikṣu lokadhātau sarvasmin pūrvādidigvyāptyetyarthaḥ | pūrvapaścimadakṣiṇottarāsu dikṣu yathākramamaprameyāsaṁkhyeyāparimāṇācintyāsu sthitā lokadhātavo yathāsaṁkhyamaprameyāprameyeṣvityādinā nirdiṣṭāḥ | tathordhvādho diśi sthitā anantāparyanteṣvityarthabhedo vācyaḥ | aprameyāprameyāṇāmityādi | laukikavītarāgāṇāṁ śaikṣāṇāṁ,pratyekabuddhānāṁ bodhisattvānāñca yathākramamaprameyāsaṁkhyeyāparimāṇācintyāparyantānāṁ jñānapathātītatvenāprameyādayo veditavyāḥ | chinnavartmanāmityādi | hatāritvena kṣīṇāsravatvena ca chinnavartmānaḥ | niḥkleśatvena vaśībhūtatvena ca chinnavartmanayaḥ | suvimuktacittasuvimuktaprajñatvena chinnaprapañcabhavanetrīkāḥ | ājāneyamahānāgatvena paryāttabāṣpāḥ | kṛtakṛtyatvena kṛtakaraṇīyatvena ca marditakaṇṭakāḥ | svapahṛtabhārāṇāmityādi vyākhyātam | athavā sarvākārajñatā mārgajñatā sarvajñatā sarvākārābhisambodho mūrdhābhisambodha iti pañcabhirabhisamayaiḥ prahātavyavastuprahāṇādyathākramaṁ chinnavartmanāmityādi pañca padāni | taireva pañcabhirabhisamayaiḥ prāptavyadharmādhigamayogādyathāsaṁkhyaṁ svapahṛtabhārāṇāmityādi pañca padāni vācyāni | etasminnantara iti madhye | anāśravaṁ śīlaṁ samādhiḥ prajñā ca śīlaskandhaḥ samādhiskandhaḥ prajñāskandhaḥ | sarvāvaraṇaprahāṇaṁ vimuktiskandhaḥ | viśiṣṭajñānasākṣātkaraṇaṁ vimuktijñānaskandhaḥ | sarvaścaiṣa śrāvakādibhiḥ sādhāraṇa ityasādhāraṇārthamāha | yāni cetyādi | tatra dravyataḥ ṣaṭ pāramitāḥ | nāmatastu daśa bhavanti | prajñāpāramitāprabhedatvāccatasṛṇāṁ pāramitānām | tathāhi lokottaranirvikalpakaṁ jñānaṁ krameṇa rsāvavaraṇaprahāṇakāriprajñāpāramitā | lokottaramārgapṛṣṭhalabdhajñānasaṅgṛhītāḥ punarupāyapraṇidhānabalajñānapāramitāḥ syuriti | prādhānyādādau ṣaṭ pāramitāḥ nirdiśya pariśiṣṭapāramitopādānārthamāha | buddhaguṇasampadupāyapāramitā balapāramiteti sugamam | abhijñāpāramiteti bauddhī sarvābhijñā ṣaṣṭhī vā grāhyā | parijñāpāramitā jñānapāramitā | kathaṁ prakṛṣṭāpi satī jñānapāramitā na nirvikalpeti ceducyate | yasmājjñānapāramitā nirvikalpajñānapṛṣṭhalabdhaṁ jñānaṁ yena jñānenādhigamaṁ paricchidya svayañca dharmasambhogaṁ pratyanubhavati parāṁśca paripācayati | taccaitannirvikalpajñāne dvayamapi nāstītyato na nirvikalpā jñānapāramitā | praṇidhānapāramiteti jñāyata eva | sarvajñajñānasampaditi | pramuditādibhūmayaḥ | yā ca hitaiṣiteti muditopekṣe | buddhaguṇā iti | aṣṭādaśāveṇikabuddhadharmādayaḥ | samyaksambodhisukhamiti | kleśajñeyāvaraṇāvāsanānusandhiprahāṇaphalam | sarvadharmaiśvaryapāramiteti | sarvākārajagadarthasampādanaśaknutā | anabhibhūtaḥ sarvābhibhūriti māratīrthikādibhiratiraskṛtasteṣāñca kṛtābhibhavanaḥ | ṛddhyabhisaṁskāra iti | ṛddhiprātihāryamāvarjanapūrvakabodhibījāropaṇahetuḥ | yaccānāvaraṇamityādi | kleśajñeyāvaraṇaprahāṇādyathākramamanāvaraṇamasaṅgamata evāpratihatam | samābhāvādasamam | samenāsamanaiva samatvādasamasamam | sarvānyopamātikrāntatvādanupamam | anantajñānaparicchedāyogyatvādaparimeyaṁ,evaṁ viśeṣaṇaviśiṣṭaṁ kiṁ tadityāha | tathāgatayathābhūtajñānabalamiti | ādeśanādiprātihāryakaraṇasamarthameva jñānamavyāhatatvādbalamuktam | yadbuddhajñānabalaṁ balānāmiti | āśravakṣayajñānameva balaṁ balānāṁ madhye prakṛṣṭataram | yadbuddhajñānadarśanamiti | jñānaṁ satyādisambodhirabhijñāḥ pañca darśanam | daśabalapāramiteti | sthānāsthānajñānabalādīni daśa | caturvaiśāradyeti | samyaksambuddho'hamityādi pratijñāne paryanuyokturabhāvena nirbhayatākārāścatvārastaiścaturbhirvaiśāradyaiḥ paramasuparipūrṇo'yamadhigamaḥ sāṁvṛtaḥ | tāttvikastvanya ityāha | yaścetyādi | paramārthābhinirhāreṇeti | māyopamatābhimukhīkaraṇena dharmacakrapravartanamiti | dharmasya svādhigamasya dyotikayā prajñāpāramitādeśanayā cakravatpunaḥ punarāmukhīkaraṇārthena pravartanaṁ vineyasantāne vistārīkaraṇam | tadeva tamo'panayanāddharmolkāpragrahaṇam | samyak pratibodhanāddharmabherīsampratāḍanam | vineyamanaḥprapūraṇāddharmaśaṅkhaprapūraṇam | paurītvena dharmaśaṅkhapravyāharaṇam | dṛḍhasarvāvaraṇapraharaṇāddharmaśaṅkhapraharaṇam | varṇatvena dharmavṛṣṭipravarṣaṇam | viṣpaṣṭatvena vijñeyatvena ca dharmayajñayajanam | manojñatvena sarvasattvasantarpaṇam | śravaṇīyatvena yathāsukhīkaraṇāt sampravāraṇam | ye ca tatretyādi | buddhadharmeṣu vinayanādvinītāḥ pratyekabuddhadharmeṣu śikṣaṇācchikṣitāḥ | śrāvakadharmeṣvadhimokṣādadhimuktā iti yojyam | svabodhyadhigamaṁ pratiniyatagotratvalābhānniyatāstata eva sambodhiparāyaṇāḥ | śaikṣāṇīti | prathamaphalapratipannakādīnāṁ sambandhīni | aśaikṣāṇīti | arhatām | tatra traivācikādikarmaṇopasampanno bhikṣurevaṁ bhikṣuṇī | triśaraṇaparigrahāt pañcaśikṣāpadaparigrahāccopāsakastathopāsiketi dvidhā bhedaḥ | triśaraṇaparigṛhītamupāsakaṁ ma ācāryo dhārayatu | tathā triśaraṇagataṁ pañcaśikṣāpadaparigṛhītamupāsakaṁ ma ācāryo dhārayatviti vinaye dvidhā pāṭhāt | manobhāvanīyāniti | eka-dvi-tri-pudgalānmanaḥprasādakāriṇaḥ | niravaśeṣamanavaśeṣamiti | anantahetutvādaprameyaphalapradatvācca yathākramaṁ vācyam | aikadhyamityādi | atītatathāgatasambandhena nirdiṣṭatvādaikadhyamekaprakāratvamabhisaṁkṣipya cetasyadhyāropyāprameyatvādirūpeṇa piṇḍayitvā gaṇayitvā bodhisattvādi-yāvattiryagyonisambandhena tulayitvā pramāṇīkṛtya vakṣyamāṇalakṣaṇayā'grayā'numodanayā'numodeta | karturāśayādatiśayaśraddhātiharṣaṁ svayaṁ tat sarvasampādanāśayātiśayaṁ kuryāditi yāvat | agrārthameva kathayannāha | śreṣṭhayetyādi | vyākhyātametat | vācambhāṣateti | sarvatathāgataśīlādiskandhasyānupalambhālambanena manaskāreṇānumodanāsahagataṁ puṇyaṁ sarvasattvārthamanuttarabodhau pariṇāmayāmīti vacanamuccārayedityarthaḥ | āhārakamiti | utpādakaṁ mama sarvasattvānāṁ veti śeṣaḥ | anupalambhapariṇāmanāmanaskāraṁ nirdiśyedānīṁ tatra kucodyaparihārārthaṁ praśnayannāha | tatra bodhisattvayānika ityādi | yairvastubhiḥ pariṇāmayatīti | yaistathāgatatvādigotrairhetubhirniryātayatītyarthaḥ | kvacidanumodeteti pāṭhaḥ | tatrāpi pariṇāmanāmanaskārasya prakrāntatvātpariṇāmayatītyartho grāhyaḥ | tathā cānantarameva vakṣyati | katamairvastubhiḥ pariṇāmayatīti | yairārambaṇairyairākārairiti | ārambaṇāni śīlaskandhāḥ sarvadharmāstadgrahaṇaprakārā evākārāḥ | taccittamiti grāhakavikalpam | apitviti | apituśabdo nipātaḥ kiṁśabdārthe vartate | tathopalabhyeran yathā nimittīkarotīti | vastvādīnyanimittīkṛtya pariṇāmayitumaśakyatvāttānyatītatayā'vidyamānānyevādhyāropya yathodbhāvanāsaṁvṛtyā viṣayīkriyante kiṁ tattvatastathaiva samupalabhyanta ityarthaḥ | yadyupalabhyanta iti matam | tathā ca sati |
pramāṇavyāhatatvena viparyāso hi vastunaḥ |
upalambho marīcyādijñānavat pariniścitaḥ ||
tasmāttadbalato vṛttaḥ pariṇāmavidhirmataḥ |
ātmātmīyaviparyāsapravṛtta iva durbalaḥ ||
iti matiḥ | vikalpaviṣayasyādhyāropitatvenālīkatvāt pratyayādhīnavṛttitvācca svapnamāyāmarīcivannaivopalabhyante tattvata ityāha | na tāni bhadanta ityādi | evamapi viparyastapariṇāmaprasaṅga ityāha | yadi so'saṁvidyamānamityādi | svalakṣaṇaviṣayīkaraṇādārambaṇīkuryāt | sāmānyarūpaparicchedān nimittīkuryāt | saṁjñāyā nimittodgrahaṇātmikāyāḥ svaviṣayābhāvena viparyāso'tasmiṁ tadgrahādbhrāntiḥ saṁjñāviparyāsaḥ | cittasyālambanagrāhakavijñānasya tathaiva viparyāsaścittaviparyāsaḥ | dṛṣṭerevākāraparicchedarūpāyāḥ santīraṇātmikāyāḥ prajñāyāḥ pūrvavadviparyāso dṛṣṭiviparyāsaḥ | na bhavediti kathaṁ tasyeti pūrveṇa sambaddhādapitu bhavedityarthaḥ | tathā cānupalambhapariṇāmanāmanaskāraḥ saṁjñāviparyāsādirūpa iti śeṣaḥ | tasmādanyathā saṁjñādīnāṁ viparyāsatvapratipādanena prakṛtārthāvirodhānna kiñciduktaṁ syāt | na tvasya svaviṣayābhāvena saṁjñāderviparyāsatve'tatsvabhāvasyānyasya kathaṁ saṁjñāviparyāsādirūpateti | tatkasyahetorityāśaṅkyāha | tathāhītyādi | rāgo'pītyapiśabdena dveṣādiparigrahaḥ | vikalpyeti | adhyāropya | saṁkalpyeti | punaḥ punarālambya viparyastasaṁjñādiprabhavatvādrāgo'pi saṁjñāviparyāsa iti yojyam | etaduktam | "yasmādavidyamānaṁ nityatvādikamanityatvādidharmayukte vastunyadhyāropya tadeva punaḥ punarālāmbyotpadyamāno rāgādiviparyastasaṁjñādihetukatvena saṁjñāviparyāsādirūpaḥ samutpadyate | tasmādanupalambhapariṇāmanāmanaskārastathaivotpadyata iti | pakṣāntarārthamāha | athāpītyādi | athāpi yathāvastu yathārambaṇaṁ yathākāro'saṁvidyamāna iti śeṣaḥ | tathā bodhistathācittaṁ kimasaṁvidyamānamityadhyāhāryam | evamityabhyupagame satyāha | evamityādi | grāhyagrāhakāśca sarvadharmāstadvāsanāḥ sarvāḥ sarvadhātavo'saṁvidyamānāḥ prāptā iti matiḥ | bhavatvevaṁ ko doṣa iti cedāha | yadi cetyādi | evaṁ manyate | yadi yathāvastvādikamasaṁvidyamānaṁ tathābodhicittādikaṁ tadā katamairvastvādibhiḥ katamaṁ cittādikaṁ kva bodhau pariṇāmayati | yāvatā naiva kenacit kiñcit kvacit pariṇāmayatyataḥ sarvathā pariṇāmānupapattau pariṇāmaviparyāsa iti | tattvena viparyasto'pyanityādivikalpavat pāramparyeṇa bhūtārthaprāpakaḥ saṁvṛtyā vastvādervidyamānatvena pariṇāmanāmanaskāra iṣyata evāto na kiñcidadhikaṁ tvayoktamityabhiprāyeṇāha | nedamāryasubhūta ityādi | athavā tasmin vastvārambaṇādau pāramārthikābhiniveśavigamena saṁvṛtyā māyāpuruṣasyeva pariṇāmanānna viparyastapariṇāma iti abhiprāyavānāha | nedamāryasubhūta ityādi | yuktiyuktamapi kathamādikarmikasya na vaktavyamiti | tatkasya hetorityāśaṅkyāha | yadapi hi syādityādi | adhigamasampratyayavaikalyādadṛḍhatvena śraddhāmātrakaṁ tadeva mṛdumadhyādhimātrabhedāduktam | premamātrakamityādi padatrayeṇa | athavā śraddhāmātrakamastitvaguṇavattvaśakyatveṣu yathākramamabhisaṁpratyayaḥ prasādo'bhilāṣa ityevaṁ premamātrakamityādi tridhā nirdiṣṭam | antardhīyeteti vinaśyet | saṁvṛtiparamārthavibhāgākuśalatvāditi bhāvaḥ | na vaktavyameva tarhi prāptamityāha | avinivartanīyasyetyādi | yo vā kalyāṇamitropastabdha iti pṛthagjanasyāpi kalyāṇamitrādhiṣṭhitatvenobhayasatyasvarūpavijñānāditi bhāvaḥ | upasaṁhārārthamāha | evañcetyādi | evamiti saṁvṛtisatyānatikrameṇa | punarapi saṁvṛtipakṣāśrayeṇa codyārthamāha | yenetyādi | yaditi | anumodanāsahagataṁ kuśalamūlam | taccittamityanumodakaṁ pariṇāmanākāle kṣīṇamupacayavināśānniruddhaṁ prabandhavināśena vigataṁ prakṛtivināśādvipariṇataṁ vikāravināśena | tattasmāt katamattaccittamanumodakaṁ pariṇāmanākāle yenānumodakacittena pariṇāmayati | naiva kenacidityarthaḥ | evaṁ manyate | evañcātra bodhisattvena mahāsattvenānumodanāsahagataṁ puṇyakriyāvastusarvajñatāyāṁ pariṇāmayitavyamiti vacanena paurvāparyapratipādanānnaikasmin kṣaṇe dvāvanumodanāpariṇāmanāmanaskārau bhavata iti pratipāditam | tasmāt samānakartṛtvektvāpratyayavidhānādekameva cittaṁ pūrvamanumodya paścāt pariṇāmayatītyuktam | taccāyuktaṁ yato nityasya kramayaugapadyābhyāmarthakriyāvirodhāt kṣaṇikatvenānumodakaṁ cittaṁ pariṇāmanākṣaṇenāstyatastena kathaṁ pariṇāmayatīti | evamanumodyeti padamasaṅgatamiti nirdiśyedānīmanumodanāsahagataṁ puṇyakriyāvastviti padamayuktamityāvedayannāha | katamadvetyādi | etaduktam | "anumodanākāreṇotpādādanumodakameva cittamanumodanāsahagataṁ puṇyakriyāvastūcyate | yatastasmāt katamadvā taccittamanumodanāsahagataṁ puṇyakriyāvastu yaccittaṁ vyatiriktaṁ karmabhūtamanumodakaṁ cittaṁ kartṛbhūtaṁ pariṇāmayati | na ca tenaiva cittena tasyaiva pariṇāmanā yuktā svātmani kāritravirodhāditi matiḥ | atha matamanumodanācittānantaraṁ viśiṣṭacittakṣaṇotpādādanumodanāsahagataṁ puṇyakriyāvastu yaccittaṁ prāptaṁ tatpaścāt pariṇāmanācittena pariṇāmayitavyamityayaṁ tasya vākyasyārtha"iti | tathāpi pariṇāmayitavyamiti padaṁ nopapannamityāha | kathaṁ vā śakyamityādi | evaṁ vākyārtho yojanīyaḥ | prathamakṣaṇabhāvino vijñānasya kṣaṇikatvena dvitīye kṣaṇe'bhāvaḥ | tathā dvitīyakṣaṇabhāvino'pi kāraṇavaikalyādanutpādena prathamakṣaṇe'bhāva ityevaṁ yadā dvayoḥ pariṇāmanīyapariṇāmakayoḥ prathamadvitīyakṣaṇabhāvinościttayoḥ samavadhānasambhavo nāsti tatkathaṁ dvitīyakṣaṇabhāvinā pariṇāmanācittena prathamakṣaṇabhāvicittamanumodanāsahagataṁ puṇyakriyāvastu pariṇāmayituṁ śakyamiti | pūrvacittānutpādatā tarhi vidyamānā pariṇāmyata iti cet | āha | na ca taccittasvabhāvatā śakyā pariṇāmayitumiti | nīrūpatvāditi bhāvaḥ | bhagavadāryamaitreyādhiṣṭhānena śakraḥ pariharannāha | mā khalvityādi | ayamabhiprāyaḥ | saṁvṛtyābhyupagatabhāvānāmarthakriyākāritvena kṣaṇikatve sati viśiṣṭotpattikriyāsamāveśaṁ muktvā na vai kaścit kriyāntarasamāveśaḥ sambhavati | ato yogināṁ viśiṣṭānumodakacittānantaraṁ viśiṣṭataramanumodanāsahagataṁ puṇyakriyāvastucittamutpadyate | tato'pyanantaraṁ tatkuśalamūlavāsanāvāsitaṁ viśiṣṭatamañcittaṁ pariṇāmanākāreṇodayamāsādayati | pratītyasamutpādadharmatābalāditi sthitametadvastutatvam | kṣaṇena vyavahārāyogādbālajanānurodhena santānāpekṣaṇāt sāmayikatvena ca śabdavṛterevañcātra bodhisattvena mahāsattvenānumodyānumodanāsahagataṁ puṇyakriyāvastu sarvajñatāyāṁ pariṇāmayitavyamityanena vākyenoktamāryamaitreyeṇa karmakartṛkriyādirūpatayā | tatra ca vastubhāgaṁ parityajya śabdamātramevaṁ gṛhītvā bālajanottrāsakaro vikalpo na kārya iti | kiñcaivamanumodyānumodanāsahagataṁ puṇyakriyāvastu | anuttarāyāṁ samyaksambodhau pariṇāmayāmīti vācaṁ bhāṣeteti prāk svavacanādāryasubhūtināpi saṁvṛtipakṣe yathokta evābhiprāyo'bhyupagantavya ityabhiprāyeṇāha | kathañcāryasubhūta ityādi | yadi yathoktābhiprāyo na gṛhyate,tadā gatyantarābhāvāt kathaṁ pariṇāmayitavyam | naiva kathañcittasmādyathokta evābhiprāyo grāhya ityarthaḥ | tadeva kathayannāha | kathañcānumodanāsahagatamityādi | parigṛhṇatā suparigṛhītaṁ pariṇāmayatā supariṇāmitaṁ kathaṁ bhavatīti yojyam | aviparyāsalakṣaṇapariṇāmanāmanaskārārthamāha | atha khalvāyuṣmān subhūtirityādi | ārabhyeti vikalpakena vijñānenāmukhīkṛtya | adhiṣṭhānaṁ kṛtveti | agrato viṣayabhāvenāvasthāpya | pariṇāmayāmīti vācā pariṇāmanādvikalpena pariṇāmaḥ kṛtastasmāt sarvasyaiva vikalpasya prakṛtyā svabhāvapratibhāse'narthe'rthādhyavasāyena pravṛtterbhrāntatvamityabhiprāyeṇāha | kathanna sañjñāviparyāsa ityādi | parihārārthamāha | sa cedāryasubhūta ityādi | tasmiṁścitte na cittasañjñībhavatīti | pariṇāmakacitte tasmin paramārthato na cittābhiniveśībhavati | evaṁ ko guṇo bhavatītyāha | evaṁ bodhisattvenetyādi | upasaṁharannāha | yathā taccittamityādi | idaṁ tadvartamānaṁ pariṇāmakañcittamityabhiniveśena tattvato yathā taccittaṁ na sañjānīte na pratipadyate | tathā yadi pariṇāmayati tadaiva samyaganupalambhahetupravṛttatvānna sañjñāviparyāsa ityādi yojyam | etaduktam | "yadi tasya vikalpasyāviṣayasya viṣayavattāṁ gṛhṇīyāttadā bhrānto bhavet | yāvatā māyākāravadasau tajjñānamaviṣayamaviṣayatayaivāvagamya vikalpena pariṇāmane'pi svarūpaparijñānāt kathaṁ bhrānto bhavatī"ti | sāmarthyakathitamapyarthaṁ spaṣṭayannāha | atha yena cittenetyādi |
māyākāro yathā kaścinnirmitāśvādigocaram |
ceto nirviṣayaṁ vetti tena bhrānto na jāyate ||
iti nyāyena pariṇāmyamānacittādāvapi māyāpuruṣasyeva vartanānna viparyāsa ityāha | sa cet punarityādi | yaccittamiti pariṇāmyamānam | evaṁ sajjñānīta iti | vakṣyamāṇakṣīṇatvādinā prayogapṛṣṭhāvasthāyāṁ pratipadyate | evaṁ samanvāharatīti | maulāvasthāyām | tasyāpi cittasya saiva dharmateti | pariṇāmakacittasya svabhāvavirahāt saiva kṣīṇātvādidharmatā | yairapi dharmairiti vastvādibhiḥ | yeṣvapi dharmeṣviti sarvajñatādiṣu | amumevārthamanāgatādihārakatrayabhedena darśayannāha | yathātītānāmevamanāgatānāmityādi | sa eva dharmo'kṣaya iti | dharmatārūpeṇa kṣayābhāvādakṣayo buddhatvam | na dharmo dharmaṁ pariṇāmayatīti | dharmaḥ pariṇāmanāmanaskāraḥ puṇyakriyāvastu dharmam | nanu pariṇāmayāmīti śabdollekhena pariṇāmanādvikalpaḥ samākṣiptastasya ca prakṛtyā svapratibhāse'narthe'rthādhyavasāyena pravṛtterbhrāntatvātkathaṁ na sajjñādiviparyāsa iti | tatkasya hetorityāśaṅkyāha | tathāhi sa tāmityādi | etaduktam "yadyāropitasya tāttvikasya ca rūpasya vibhāgaṁ na jānīyāttadā dṛśyavikalpyāvarthāvekīkṛtya svapratibhāse'narthe'rthādhyavasāyena pravartanādbhrānto bhavedyāvatā vikalpaviṣayamāropitamāropitātmanā'līkarūpeṇa niścinvan saṁvṛtyā svalakṣaṇañca vastu nirvikalpakajñānagocaraṁ pṛthageva māyopamātmakaṁ māyopamātmanā'vitatharūpeṇa paśyan yadā pariṇāmanāṁ nābhiniviśate na ca pariṇāmyamānaṁ cittaṁ pariṇāmakañcittaṁ jānātītyapi pratipadyate | na ca dharmo dharmaṁ jānātītyavagacchati | tadā kathaṁ viparyasto nāme"ti | yathoktamevārthaṁ vyatirekamukhena spaṣṭayannāha | sa cet punarityādi | nanvavabodhamantareṇa pravṛttyasambhavāt kathaṁ jānāno na pariṇāmayatīti | tatkasya hetorityāśaṅkyāha | tathāhi sa tāṁ pariṇāmanāmabhiniviśata iti | pramāṇabādhitabhāvarūpāṁ tatveneti śeṣaḥ | viviktapariṇāmanāmanaskāramāha | sacet punarasyaivaṁ bhavati so'pi puṇyābhisaṁskāra iti | puṇyaṁ kuśalamūlānyalobhādīni | tasyābhisaṁskāraḥ tatsamutthāpikā kriyācetanā | ātmādisambandhadoṣarahitatvādviviktaḥ | māyopamatayā sarvopadravapraśamahetutvena śāntaḥ | śāntatvādirūpeṇāpyabhiniveśo viparyāsa ityāha | sa cedevamityādi | yadi śāntā ityādyevaṁrūpeṇa bhāvato na sañjānīte tadā samyak pravṛttatvādevamiyaṁ tasya prajñāpāramiteti yojyam | buddhakuśalamūlasvabhāvānusmṛtipariṇāmanāmanaskāraṁ nirdiśannāha | yadapi tatteṣāṁ buddhānāmityādi | yādṛśa eva pariṇāma iti māyopamaḥ | tadapīti pariṇāmakañcittam | saṁvṛtyā'vicāraikaramyapūrvapūrvasvakāraṇamāśritya kuśalamūlasyevotpādāttajjātikam | svasāmānyalakṣaṇarūpeṇa yathākramamarthakriyāsu yogyatvādayogyatvācca tallakṣaṇaṁ tannikāyam | dharmadhātusvabhāvatvāttatsvabhāvam | sacedevaṁ saṁjānīta iti | nimittata iti śeṣaḥ | buddhipūrvakatvād vyāpārāṇāṁ kathaṁ pratipadyamāno na pariṇāmayatīti | tatkasya hetorityāśaṅkyāha | na hi buddhā ityādi | niṣedhyābhāve niṣedhānupapattau tatra śūnyatvādau tattvābhiniveśo viparyāsa ityabhiprāyaḥ | prakārāntaramapyāha | yaccātītamityādi | asamprāptamiti | vartamānakālatāṁ na pratipannam | svabhāvavaidhuryeṇāvasthānānupapatteḥ sthitiṁ nopalabhyate | sahakārī kāraṇatayā naiva nimittam | upādānakāraṇatayā na viṣayaḥ | yathoktarūpeṇālambanāt sacedevaṁ nimittīkaroti | tathaiva niṣedhābhiniveśena vastutattvāparijñānānna samanvāharati | tato viparyastatvānna pariṇāmayatīti | animittākāreṇa tarhi pariṇāmanāyāṁ kāṣṭhāderapi prāpnotītyāśaṅkyāha | atha smṛtivaikalyenetyādi | smṛtyabhāvena śūnyādikaṁ kāṣṭhādibhāvo na nimittīkaroti | tathāpi vastutvāparijñānānna samanvāharati | evaṁ smṛtivaikalyādanavabodhādvā devadattādirna manasikaroti kiñcittathāpi pūrvavanna samanvāharati | tataśca tathaiva viparyastatvānna pariṇāmayatīti vākyārthaḥ | yadi nimittākāreṇā nimittākāreṇa ca na pariṇāmastadā kathaṁ tarhi kriyatāmityāha | atha tannimitamityādi | etaduktam "nimīlitākṣajātyandhādīnāmiva pratyayavaikalyenāmanasikāramātrānna bhāvādiviparyāsavāsanā prahīyate | asañjñisamāpattyādivyutthitasyeva yoginaḥ punarapi bhāvādyabhiniveśamūlasya rāgādikleśagaṇasyotpatteḥ | na cāpi vinā viparyāsaprahāṇena pūrvopalabdheṣu rūpādiṣu paṭutaratadanubhavāhitamanasikāraparivarjanaṁ śakyaṁ kartum | asya parivarjane dāhāparivarjanavat | tathāhyamī rūpādimithyāvikalpā na kaṇṭakādivadutkīlya cetaso'panetavyāḥ | kintarhi bhāvādiṣvastitvaviparyāsabījāpagamāt | atastadavinivṛttāvaprahīṇatimiradoṣasyeva puṁso'līkarūpādyabhiniveśaḥ pravartamānaḥ kena vāryeta | tacca viparyāsabījaṁ yoginaḥ prajñācakṣuṣā nirūpayataḥ sarvadharmāṇāṁ samyagjñānālokenādarśanānna bhavati | evaṁ satyutkhātamūlā iva taravo nirmūlatayā durvikalpāścetasi tattvato na punarvirohantītyevaṁ tannimittaṁ tathāgatakuśalamūlapariṇāmakañca cittaṁ māyopamatayā samanvāharati | tadrūpeṇaiva tattvato'nabhiniveśānna ca nimittīkaroti"iti | upāyakauśalapariṇāmanāmanaskāraṁ kathayannāha | evamatra bodhisattvenetyādi | upāyakauśalamiti | dānādīnāmanuṣṭhāne'pyanupalambhaḥ | nanu bhinnatvādupāyakauśalaśikṣāyā mātuḥ śravaṇādinā kaḥ sambandha iti | tatkasya hetorityāśaṅkyāha | nahi prajñāpāramitāmityādi | etaduktam "dānādīnāmanupalambhena yā prajñāpāramitāyā pariṇāmanākriyā saiva yasmādupāyakauśalaśikṣā tasmānmātuḥ śravaṇādikaṁ vinā na bhavatī"ti | etadeva spaṣṭayannāha | tatra ya evaṁ vadetyādi | syādvacanīya iti vaktavyo bhavedityarthaḥ | nanu bhinnatvātpariṇāmasya prajñāpāramitayā saha kaḥ sambandha | iti tatkasya hetorityāśaṅkyāha | niruddhā hītyādi | pūrvakuśalamūlopārjakacittacaitasikadharmāṇāṁ tadvāsanānāñca tattvato'nutpādānniruddhā hi ta ātmabhāvā niruddhā hi te saṁskārā iti dvayamuktam | prayogamaulapṛṣṭhāvasthāyāmupalambhābhāvena ta eva yathākramaṁ śāntā viviktā virahitā upalabdhita iti yojyam | athavā tadākāreṇa nirākāreṇānyākāreṇa ca jñānena grahītumaśakyatvādyathākramaṁ vācyam | ayamabhiprāyaḥ | pariṇāmyamānadharmāṇāṁ tadvāsanānāñca tattvato'nutpādāt pariṇāmakajñānapathātītatvena yasmāt pariṇāmānupapattistasmādvikalpenādhyāropya prajñāpāramitābalena māyopamadharmatādhimokṣādaviparyastaḥ samyagupāyakauśalapariṇāmaḥ śakyate kartumiti | animittapariṇāmanamanaskāraṁ vaktumāha | api tu khalu punaḥ sa pudgala ityādi | śūnyatādyekarūpeṇa grahaṇānnimittīkṛtya punaḥ punarmanasikaraṇādvikalpya ca yathābhūtamapagatabhāvābhāvādirūpaṁ tattvaṁ paścātsvavikalpapratibhāse'narthe'yathābhūte'rthādhyavasāyena yathābhūtasañjñī pāramārthikasañjñī san vikalpapratibhāsitamarthamupalambhamanupalambhebuddhatve pariṇāmayediti vākyārthaḥ | nanvarthopalambhābhāvāt kathamevaṁ pariṇāmitam | nābhyanujānantīti | tatkasya hetorityāśaṅkyāha | eṣa eva hi tasyetyādi | etaduktam "yasmāt pudgalaḥ śūnyatādyākāratayā parinirvāṇamanuttarāṁ bodhiṁ nimittīkaroti vikalpayati ca svavikalpapratibhāsenākāreṇa tathaiva copalabhate | tasmādadhyāropitārtharūpeṇa grahaṇādavicikitsyatvena tasyaivaṁ mahānupalambha iti | nanūpalambhasya manaḥprasādādikāritvāt kathaṁ tatsañjñinaḥ pariṇāmanā na mahārthakarī"ti | tatkasya hetorityāśaṅkyāha | saviṣa ityādi | abhimatadharmatattvādhigamabhraṁśārthena maraṇahetutvāt saviṣaḥ | sarvasaṁsāraduruddharaduḥkhahetutvena saśalyaḥ | ādikarmikāṇāṁ manaḥprasādādikāritve'pi pramāṇavyāhatatvāditi śeṣaḥ | etadeva spaṣṭayannāha | tadyathāpi nāmetyādi | tatra parijñātaviṣadoṣarūpatvāt paṇḍitāḥ | viṣasvarūpājñānādbālāḥ svarūpāvagame'pyanavadhāritamāraṇaśaktitvādduḥprajñāḥ | sukhotpādakatvāt sukhakaraṁ paryavasāne duḥkhaphalatvādduḥkhavipākam | eka ityupalambhasaṁjñinaḥ śrutacintābhāvanāvasthāsu mithyāvaraṇādyathākramaṁ durgṛhītenetyādipadatrayam | māyopamārthasya saviparyāsavinivṛttiprayojanānavagamāt subhāṣitasyārthamajānānāḥ | māyopamapadārthasvarūpāvadhāraṇaśaktivaikalyādyathābhūtamarthamanavabudhyamānāḥ | nanvādikarmikasya manaḥprasādādikāritvāt kathamupalambhaḥ sadoṣo yena tatsaṁjñinaḥ pariṇāmo nāstīti | tatkasya hetorityāśaṅkyāha | saviṣatvādupalambhasyeti | pramāṇavyāhatatveneti matiḥ | naivaṁ śikṣitavyamityupalambhayogena śikṣā na kāryā | buddhānujñātapariṇāmanāmanaskāraṁ nirdiṣṭumāha | kathaṁ punaranena śikṣitavyamityādi | anabhyākhyātukāmeneti tathāgatanirdiṣṭārthānuṣṭhānena phalaprāptidarśanādatiraskartukāmena | buddhajñānena prajñācakṣuṣā sarvadharmāvikalpanaviṣayeṇa jānanti | buddhacakṣuṣā sarvākārasarvadharmābhisambodhaviṣayeṇa paśyantīti yojyam | yayā dharmatayeti māyopamatayā | abhyanujānantīti | yathā sarvamārgānupalambhālambanena manaskāreṇa pariṇāmyamānasya svahastaṁ prayacchanti | anaparādha iti | nirdoṣatvādakṛtāparādhaḥ | apagatopalambhaviṣayatvānnirviṣaḥ pariṇāmaḥ,rūpakāyadharmakāyaprāptihetutvādyathākramaṁ mahāpariṇāmo dharmadhātupariṇāmaḥ | prayogapṛṣṭhāvasthāpuṣṭatvāt paripūrṇaḥ | maulāvasthāyāṁ samyak paripūrṇatvāt suparipūrṇaḥ | traidhātukāparyāpannapariṇāmanāmanaskāraṁ pratipādayannāha | punaraparaṁ bodhisattvayānikenetyādi | aparyāpannamiti kāmādidhātutrayasyānupalambhādapratiṣṭhitam | tatra-
narakapretatiryañco manuṣyāḥ ṣaḍ divaukasaḥ |
kāmadhātuḥ sa narakadvīpabhedena viṁśatiḥ ||
ūrdhvaṁ saptadaśasthāno rūpadhātuḥ pṛthak pṛthak |
dhyānaṁ tribhūmikaṁ tatra caturthaṁ tvaṣṭabhūmikam ||
ārūpyadhāturasthāna upapattyā caturvidhaḥ |
dhyānādūrdhvaṁ sasaṁsthāno rūpe sadbhāvato'thavā ||
atītādikālatraye'pratisthitatvādāha | nāpyatītamityādi | nanu kāmādidhātāvatītādikāle cāvasthitasya cittakṣaṇasya pariṇāmāt kathaṁ tatra na pratisthita iti | tatkasya hetorityāśaṅkyāha | tryadhvatraidhātuketyādi | etaduktam tryadhvatraidhātukasya tattvenānutpādādaparyāpannatve kathaṁ tatra sthitaḥ | pariṇāma iti | yatrāpi dharma iti buddhatve dharmadhātuvat kṣayabhāvādavinaṣṭaḥ pariṇāmaḥ | aparyāpanna ityabhiniveśo bandhanamityāha | atha tamityādi | upasaṁharannāha | tatra yo'yamityādi | praśnamukhena samyagupadeśakatvāt | āryasubhūteḥ sādhu sādhviti sādhukāraḥ | anyathāryamaitreyeṇopadiṣṭatvāt kathamanyaṁ prati sādhukāraḥ sādhuḥ syāt | nanvaviparyastadharmadeśanā'bhāve kathaṁ śāstṛkṛtyamiti | tatkasya hetorityāśaṅkyāha | yo hyayamityādi | etaduktam | "yasmānmāyopamatayā sarvo'yaṁ pariṇāmo dharmadhātupariṇāmastasmādaviparyastadeśanayā buddhakṛtyaṁ karoṣīti | ato'nantaraṁ mahāpuṇyodayapariṇāmanāmanaskāro vaktavyaḥ | sa ca mṛdumadhyādhimātrabhedena trividha"iti | mṛdumadhikṛtyāha | asyāmeva dharmatāyāmityādi | yāvat pañcānāmabhijñānāṁ lābhino bhaveyuriti | etaduktam "daśakuśalakarmapathasevinaḥ sattvānārabhya yāvat pañcābhijñānāṁ puṇyābhisaṁskārānmṛdubhūtāttadanupalambhālambanamanaskāreṇānumodanāpūrvakapariṇāmasyādhikapuṇyatvena mṛdūpādhibhedānmṛdumahāpuṇyodayapariṇāmanāmanaskāra"iti | madhyamāvedayannāha | tiṣṭhantu khalu punarityādi | yāvat sarve pratyekabuddhā bhaveyuriti | etaduktaṁ"prathamaphalasthamārabhya yāvat pratyekabuddhānāṁ puṇyābhisaṁskārānmadhyabhūtāttadanupalambhālambanamanaskāreṇānumodanāpūrvakapariṇāmasyādhikapuṇyatvānmadhyopādhibhedena madhyamahāpuṇyodayapariṇāmanāmanaskāra"iti | adhimātraṁ vaktumāha | tiṣṭhantu khalu punarityārabhya yāvat sarve'pyupalambhasañjñinaḥ dānaṁ dadyuriti | gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu samyaksambodhiprasthitasarvasattvānāṁ tāvadbhiradhikairvā sopalambhaiḥ sarvaiścīvarapiṇḍapātādibhistāvataḥ kalpānupasthānakaraṇapuṇyādadhimātrabhūtāttadanupalambhālambanamanaskāreṇānumodanāpūrvakapariṇāmasyādhikapuṇyatvenādhimātropādhibhedādadhimātramahāpuṇyodayapariṇāmanāmanaskāra iti samudāyārthaḥ | avayavārthastūcyate | samprasthitā iti praṇidhiprasthānacittābhyāṁ pravṛttā ityarthaḥ | te sarva iti | dadyuretena paryāyeṇeti vakṣyamāṇena sambandhaḥ | tameva kathayannāha | anyeṣvityādi | anyeṣviti aparāpareṣuḥ | upatiṣṭhediti | sakṛdupasthānaṁ kuryāt | sarvasukhopadhānairiti | snānodvartanādibhiḥ,sarvaiḥ sukhasaṁsparśavihārairiti | yathecchaṁ caṅkramaṇādivihārairupatiṣṭhediti pūrveṇa sambandhaḥ | etena paryāyeṇeti | te sarve samyaksambodhisaṁprasthitāḥ sattvā yathoktāparāparalokadhātusthitasarvasattvānāmetena paryāyeṇaikaikasattvakrameṇopasthānāttacca dānamupalambhasañjñino dadyuriti yāvat | tān sarvasattvānityādi | tānanyān yathoktalokadhātusthitān sarvasattvānekaikaṁ parikalpya kṛtvā punastāneva sarvabodhisattvānekaiko bodhisattvastāvataḥ kalpānupatiṣṭhediti vākyārthaḥ | krameṇetyabhiprāyāt pūrvahārakādasya viśeṣaḥ | anena paryāyeṇa dānaṁ dadyāditi | yathā gaṅgānadīvālukopamān kalpānekaṁ bodhisattvameko bodhisattvaḥ samupatiṣṭhedevaṁ sa evaiko bodhisattvo'nena gaṅgānadīvālukopamakalpāvasthānakrameṇa teṣāmaparāparanirdiṣṭalokadhātusaṅgṛhītānāṁ sarveṣāṁ bodhisattvānāṁ sukhopadhānārthaṁ dānaṁ dadyādevamanantaroktakrameṇa sarve'pi te samyaksambodhisamprasthitā dānaṁ dadyuḥ | rūpī bhavediti | paramāṇusvabhāvarūpaskandhaḥ syāt | namāyeteti prācuryānna tiṣṭhet | nanūpalambhasañjñināṁ dānamayaḥ puṇyābhisaṁskāro'prameyo'pi kathaṁ yāvadupaniṣadamapi na kṣamata iti | tatkasya hetorityāśaṅkyāha | tathāhītyādi | etaduktam "yasmātteṣāṁ suprabhūtaṁ dānaṁ dattaṁ sadekatvādisaṁkhyādirahitamapyaprameyādisaṁkhyāyogādaprameyaṁ suvahvityādiparisaṁkhyātaṁ bhavati | tasmāttaddhetukapuṇyābhisaṁskāraḥ pariṇāmanāpuṇyaskandhasyāprameyādisaṁkhyārahitasya yāvadupaniṣadamapi na kṣamata"iti | bhagavadadhiṣṭhānena kṛtādaratayā devaputrāḥ kāritramāhuḥ | yatra hītyādinā | nayatrayavineyasattvamārgopadeśahetubhāvavyāpārayuktātvena jagadarthakaraṇānmahāpariṇāmaḥ | kathamevamityādiśaṅkāyāmāha | yatra hi nāmetyādi | yasminnupāyakauśale sati yasmāttāvantamaprameyādisaṁkhyāvantaṁ nāma prasiddhaṁ puṇyaskandhamabhibhavati | tasmānmahāpariṇāma iti vākyārthaḥ | samyagdeśanayā sañjātaprasādātiśayatvena pūjāpūrvakaṁ praśaṁsārthamāha | atha khalu trāyastriṁśānāmityādi | purataḥ samantācca yathākramaṁ prakarakṣepādabhyavākirannabhiprākirannityarthabhedaḥ | evamanyebhya iti | yāmādibhyaḥ evameveti trāyastriśaṁkāyikānāmiva mahāpariṇāmo'yamityādiśabdamudīrayanti | punaḥ punaruccāraṇādghoṣamudīrayanti | evameva peyālena kartavyamiti | evameva śabdamudīrayanti ghoṣamanuśrāvayantīti padadvayaṁ sarvatra mahāpariṇāmo'yamityādihārakante'tideśanīyamityarthaḥ | cirarātrasañcitamiti dīrghakālopārjitam | mahāvistarasamudānītamiti | anekaprayogayatnasādhyam | punarapi pariṇāmasya māhātmyārthamāha | atha khalu bhagavāṁstānityādi | nanu prayogādimahattve'pi kathaṁ dānamayaḥ puṇyābhisaṁskāraḥ svalpaprayo | dijanitapariṇāmapuṇyakriyāvastuno yāvadupaniṣadamapi na kṣamata iti | tatkasya hetorityāśaṅkyāha | tathā hi te bodhisattvā ityādi | pramāṇavyāhatatvenopalambhasya viparyastatvāditi matiḥ | anumodanāpūrvakamapi sarvamevādhimuktimanaskāreṇopārjitaṁ kuśalamūlaṁ sarvadharmānupalambhabhāvanayā sarvasattvārthamanuttarabodhau māyāpuruṣeṇeva pariṇāmayitavyamityeka eva sarvasattvānāṁ triyānaniryāṇamārgopadeśahetubhāvavyāpārayuktaḥ pariṇāmanāmanaskāraḥ | kasyacittu kvacidabhiniveśa iti tatpratipakṣārthaṁ yathoktanyāyena mandabuddhijanānugrahāya dvādaśaprakāraḥ prabhedaḥ kṛtaḥ | tīkṣṇaprajñānāmavajñāvinivṛttyarthaṁ nātiprabhedaḥ | tathācoktam |
viśeṣaḥ pariṇāmastu tasya kāritramuttamam |
nopalambhākṛtiścāsāvaviparyāsalakṣaṇaḥ ||21||
vivikto buddhapuṇyaughasvabhāvasmṛtigocaraḥ |
sopāyaścānimittaśca buddhairabhyanumoditaḥ ||22||
traidhātukāprapannaśca pariṇāmo'parastridhā |
mṛdumadhyādhimātraśca mahāpuṇyodayātmakaḥ ||23||iti |
anumodanāmanaskāreṇa svaparapuṇyakriyāsamatāṁ pratilabhata ityato'nantaramanumodanāmanaskārārthamāha | atha khalvāyuṣmannityādi | kiyateti kiyanmātreṇa prakāreṇa | na gṛhṇīte na manyate | nopalabhata iti tattvataḥ prayogādyavasthāsviti yojyam | na kalpayati na vikalpayati na samanupaśyatīti | yathākramamatītānāgatapratyutpannāniti sambandhaḥ | abhūtaparikalpaprabhavatvātkalpanāviṭhayitā vartamānasvasāmānyarūpavirahādyathākramamajātā anirjātāḥ | atītādāgamanābhāvenānāgatikāḥ | anāgate gamanābhāvenāgatikāḥ | dharmateti māyopamarūpatā | iyateti | etāvatānantaraprakāreṇetyarthaḥ | yathāvimuktiriti | yathā kleśajñeyāvaraṇavigatiranutpattilakṣaṇā | tattvena sāṁkleśikadharmāyogādabaddhānāṁ vaiyavadānikadharmavirahādamuktānām | yasmādavyāhatadarśanālokasya śāsturyathāvibhāgaśaḥ pratyātmani pratibhāsite tathā vibhāgenaiva jagaddhitavidhitsayā tena draṣṭrā karuṇāmayena bhagavatā karmaphale prokte | tasmādatīndriyamapi sarvaṁ yathādarśanameva sthitamiti bhāvaḥ | saṁsāranirvāṇāpratisthānādasaktānām | anumodanādhikāre prasaṅgāt pariṇāmayāmīti | pariṇāmanāmanaskāraḥ kathitaḥ | māyopamatayā saṁsaraṇābhāvādasaṁkrāntito vināśābhāvādavināśata iti yojyam | prāṇātipātāditrividhakāyikakarmābhāvāt kāyasucaritam | mṛṣāvādādicaturvidhavācikakarmavigamādvāksucaritam | abhidhyāditrividhacaitasikakarmaviyogānmanaḥsucaritam | pūrvavatat kasya hetorityāśaṅkya tathaivābhiprāyeṇāha | tathāhi te bodhisattvā ityādi | paiśunyapāruṣyasambhinnapralāpairabhidhānādākruṣṭaḥ | daṇḍādibhistāḍanādabhihataḥ | haṭhena niyamakaraṇāt paribhāṣitaḥ | unnatilakṣaṇena mānena saha vartanāt samāna ityeke | samānaśabdaḥ sannityarthe vartata iti kecit | tathaiva tatkasya hetorityāśaṅkyāha | tathā hi ta ityādi | uttaptavīryārambhapradarśanārthaṁ sthānacaṅkramaṇayorupādānāttiṣṭhantaścaṅkramābhirūḍhā iti dvayamuktam | anabhyutsāhalakṣaṇaviṣādavigamādaviṣīdantaḥ | styānamiddheneti | mohāṁśikacittakarmaṇyatā styānaṁ dadhyādyupayoganimittamāgamya mohāṁśikaścetaso'bhisaṁkṣayo middham | pūrvavat tatkasya hetorityāśaṅkyāha | tathā hītyādi | catvāri dhyānāni samāpadyeranniti | laukikāni rūpadhātusaṁgṛhītāni catvāri dhyānāni bhāvayeyuḥ | tathaiva tatkasya hetorityāśaṅkya pūrvavadāha | tathāhi te bodhisattvā ityādi | tadayaṁ samāsārthaḥ saṁvṛtyupāyena kuśalamūlānyupalabhya pramuditacittena paramārthato'nupalambhatayā'numodanīyānītyanumodanāmanaskāra iti | tathā coktam |
upāyānupalambhābhyāṁ śubhamūlānumodanā |
anumode manaskārabhāvaneha vidhīyate ||24||iti
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāmanumodanāpariṇāmanāparivarto nāma ṣaṣṭhaḥ ||
saptamaparivartaḥ |
sāsravabhāvanāmārgānantaramanāsravo bhāvanāmārgo vaktavyaḥ | sa ca dvividha iti | prathamamabhinirhāralakṣaṇaṁ bhāvanāmārgaṁ vaktuṁ svabhāvābhidhānādāha | atha khalvāyuṣmānityādi | tathāgatajñānasya niṣpādanahetutvātsarvajñajñānapariniṣpattiḥ | sarvajñatvamiti rūpādyaviparītadarśanaṁ svabhāva ityarthaḥ | evamityādivacanena labdhaprasādātiśayatvādabhinirhārasya vistareṇa jñānasvābhāvyaparidīpanārthamāha | avabhāsakarītyādi | uṣmagatajñānālokatvādavabhāsakarī | kāyavāṅmanobhiḥ praṇāmānnamaskaromi | yasmānnamaskārārhatvānnamaskaraṇīyā | mūrdhāvasthāprāptatvenāśraddhādibhirasaṁsargādanupaliptā | kṣāntisvabhāvatvenāpāyasaṁvartanīyakarmavigamāt sarvalokanirupalepā | agradharmarūpatvena lokottarajñānodayahetutvādālokakarī | duḥkhadharmajñānakṣāntyā svadarśanaprahātavyatraidhātukakleśaprahāṇāt sarvatraidhātukavitimirakarī | dharmajñānena vimuktisākṣātkaraṇāt sarvakleśadṛṣṭyandhakārāpanetrī | anvayajñānakṣāntyā''ryadharmānvayāvagamādāśrayaṇīyā | anvayajñānena niścayāvadhāraṇādagrakarī | samudaye dharmajñānakṣāntyādibhiścaturbhiḥ kṣaṇaiḥ pūrvavadvyāpārakaraṇādyathākramaṁ bodhipakṣāṇāṁ dharmāṇāṁ kṣemakarī,ālokakarī,sarvabhayopadravaprahīṇā''lokakarīti padacatuṣṭayaṁ yojyam | māṁsadivyaprajñābuddhadharmacakṣuḥparigrahaṁ kṛtvā pūrvavannirodhe dharmajñānakṣāntyā mārgadarśayitrī | dharmajñānena cakṣuranvayajñānakṣāntyā mṛdumadhyādhimātravipakṣāpagamenāryadharmānvayāvagamānmohatamastimiravikaraṇī | anvayajñānena niścayāvadhāraṇādvitimirakaraṇī | mārge tathaiva dharmajñānakṣāntyā'karaṇī | dharmajñānena mārgāvatāraṇī | anvayajñānakṣāntyā sarvajñatā | anvayajñānena sarvakleśajñeyāvaraṇāvāsanānusandhiprahīṇatāmupādāyānutpādikā | sāsravabhāvanāmārgeṇa kuśaladharmaprasavanādanirodhitā | māyopamatvādanāsravābhinirhārabhāvanāmārgarūpeṇa sadāvasthānādanutpannāniruddhā | atyantaviśuddhibhāvanāmārgasvabhāvenātiśayahitakāriṇītvāt svalakṣaṇaśūnyatāmupādāya mātā | sa ca mṛdumadhyādhimātrabhedāttrividha iti yathākramaṁ daśabalakarī,anavamardanī,nāthakarīti padatrayamuktam | ānantaryamārgatayā sarvasaṁsāraprahāṇāt saṁsārapratipakṣaḥ | kūṭaḥ sāmagrī tatra tiṣṭhatīti hetupratyayajanyo bhāvastathoktastatpratiṣedhādakūṭasthatāmupādāya vimuktimārgeṇa sarvaguṇasampadabhimukhībhāvāt sarvadharmasvabhāvavidarśanī,paścādevaṁ samadhigatatatvānāṁ yathāśayaṁ triyānadharmadeśanayā paripūrṇatriparivartadvādaśākāradharmacakrapravartanītyevameṣāṁ padānāmarthanirdeśo vācya iti pūrvācāryāḥ | tatra trayaḥ parivartā dvādaśākārā yasmin dharmacakra iti vigrahaḥ | tatrāmī trayaḥ parivartāḥ | yaduta idaṁ duḥkhamāryasatyaṁ tat khalvabhijñāya parijñeyaṁ parijñātam | idaṁ duḥkhasamudaya āryasatyaṁ tadabhijñāya prahātavyaṁ prahīṇam | idaṁ duḥkhanirodhaṁ āryasatyaṁ tadabhijñāya sākṣātkartavyaṁ sākṣātkṛtam | idaṁ duḥkhanirodhagāminī pratipadāryasatyam | tat khalvabhijñāya bhāvayitavyaṁ bhāvitaṁ mayeti bhikṣavaḥ pūrvamanuśruteṣu dharmeṣu yoniśomanasikurvataḥ pratyakṣārthatvādanāsravā prajñā cakṣurudayādi | niḥsaṁśayatvājjñānaṁ bhūtārthatvādvidyā viśuddhatvādvuddhirudayādītyetatkriyāpadamekaikasmin satye triṣvapi yojyam | ataḥ pratyekañcaturṇāmāryasatyānāṁ triparivartanātriparivartam | cakṣurityādayaścākārāścatvārastriparivartanāt pratisatyaṁ traya ityato dvādaśākāram | etāvataiva jagadarthasampādanāt paripūrṇaṁ triparivartadvādaśākāraṁ dharmacakramiva dharmacakraṁ yat prathamato vārāṇasyāṁ bhāṣitaṁ sūtram | yathā rājñaścakravartinaścakraratnamagresaraṁ sarvastu balakāyastadevānusaran paścādgacchati,tathā sakalatrailokyādhipatestathāgatasya tat sūtramagrataḥ kṛtvā sarvo deśanādharmaḥ prabhavati | atastanmāturādhipatyena pravartata iti | bhagavatī tathoktā | śreṣṭhatāṁ pratipādayitumāha | kathaṁ bhagavānityādi | pariharannāha | yathā śāriputretyādi | śāstarīva pratipattyādividhānānnānyathāvabuddhatvasamprāptiriti śreṣṭhatā kathitā | kuta iti kasmāddhetorityarthaḥ | tadevāha | kinnidāneti | etannidāneti puṇyaskandhābhibhavahetukā | abhinirhāraśreṣṭhatādhikāre pariṇāmanāmanaskārapuṇyaskandhahetukā pṛcchā kimarthamiti ceducyate | yatra hi nāma sāsravapariṇāmanāmanaskārasyedṛśī śreṣṭhatā yadbalādaprameyadānādipuṇyaskandhābhibhavo jātastatra sutarāmevānāsravabhāvanāmārgasyeti kathanāya pariṇāmābhibhūtapuṇyaskandhahetukā pṛcchā kṛtā | atiśayārthamevāha | apitu khalu punarityādi | sarvajñatāmārgāvatārāyeti | buddhatvaprāpakamārgapramuditādibhūmiṣvavatāranimittam | apariṇāyakamabhavyamiti | sārathibhāvarahitamayogyam | dānamityādi | tatra dānaṁ dharmābhiṣābhayabhedātrividham | tathā śīlamakuśalanivṛttikuśalapravṛttisattvārthakriyārūpeṇa trividham | tathā kṣāntirapi dharmanidhyānaduḥkhādhivāsanaparāpakāramarṣaṇātmikā trividhā | tathā vīryamapi sannāhakuśalasattvārthaprayogabhedātrividham | tathā dhyānaṁ guṇasattvārthakleśapratipakṣasukhābhinirhārātpūrvavattrividhamiti | jātyandhabhūtamiti | utpadyamānameva saṁvṛtiparamārthasatyasakalasattvārthālambanabhedātrividhaprajñācakṣuṣā vihīnam | kutaḥ punariti | kasmātpunarnaivetyarthaḥ | pāramitānāmadheyameva kathayati | pāramitāśabdamiti | āsāñcakṣuḥpratilambha iti | dānādipāramitānāṁ dharmatācakṣuḥsamanvāgamaḥ | sarvadharmānabhisaṁskṛtiṁ pratipādayitumāha | kathaṁ bhagavan bodhisattvenetyādi | pariharannāha | rūpasyetyādi | māyopamatayā rūpāderadhigamo māturabhinirhāra ityarthaḥ | upasaṁharannāha | evamanabhisaṁskāreṇetyādi | tathatārūpatvāt sarvadharmaviśeṣānutpādanenādhigamo prayogo'nabhisaṁskārastena skandhānāmadhigama iti yāvat | kvacidanabhinirhāreṇeti pāṭhastatrāpyayamevārtho grāhyaḥ | sarvadharmānupalambhenābhisamayārpaṇārthamāha | evamabhinirhṛtetyādi | na kaściddharmamarpayatīti | yathopalambhādiviparyāsastathā na kaścidadhigamadharmaṁ yogisantāne samutpādayati tadā prajñāpāramiteti saṁkhyāṁ gacchatyaviparyastatvāditi matiḥ | sarvajñatāyāstvarpaṇaṁ yuktamanyathā nirarthikaiva prajñāpāramitetyabhiprāyavānāha | kimiyambhagavannityādi | viparyāsadvāreṇa nārpayatītyāha | na yathopalambha ityādi | tatropalambho bāhyārthopalambhaḥ | nāma catvāro'rūpiṇaḥ skandhāḥ | abhisaṁskāro māyopamamevedaṁ tattvamityādicittābhogaḥ prakārāntaravyavacchedenānyathārpaṇamityāha | kathaṁ tarhītyādi | yathā kauśika nārpayati tathārpayatīti | yena prakāreṇa māyopamatayā kaścidabhiniveśaṁ viparyāsaṁ nārpayati tathā sarvajñatāmarpayatītyarthaḥ | na kiñciddharmamutpādayatīti vaiyavadānikaṁ na kiñciddharmaṁ nirodhayatīti sāṁkleśikam | pratyupasthitetyanutpādāya | anupasthitetyanirodhāyeti yojyam | evamapyabhiniveśo bandhanamityāha | sacedevamityādi | prayogadarśanabhāvanāviśeṣamārgeṣu yathākramaṁ dūrīkariṣyati riktīkariṣyati tucchīkariṣyati na kariṣyatīti padacatuṣṭayaṁ yojyam | prakārāntareṇāpi dūrīkaraṇādikamāha | astyeṣa ityādinā | bhavatyeṣa rūpādyabhisaṁbodhaparyāya ityarthaḥ | nanu "dharmatayā rūpādyeva prajñāpāramite"ti nyāyāt kathaṁ rūpādyavagamena māturdurīkaraṇādikamiti | tatkasya hetorityāśaṅkyāha | prajñāpāramitāyāṁ hītyādi | etaduktam | "māyopamatayā yasmādrūpādyeva jinajananītyekasvabhāvatvena nyāyāt paridīpitāyāṁ prajñāpāramitāyāṁ pṛthagrūpādyavagamo viparyāsastasmādrūpādyavagamena māturdūrīkaṇādikami"ti | mahārthatāmāha | mahāpāramiteyamityādinā | buddhamahārthasādhanānmahāpāramitā | tatra na mahatkaroti | adhikānutpādanāt | nālpīkaroti vyavasthitānapakarṣaṇāt | tadeva yathāyogaṁ kathayati |
na saṁkṣipati na vikṣipatīti |
"prasiddhamātrasya hi yā'yathārthatā
tadarthasaṁbodhaphalaṁ hi śāsanam |"
iti bhāvaḥ | na balīkaroti | apūrvasamāropāt | na durbalīkaroti vidyamānānupavādāt | pṛthagjanavyavasthāyāṁ viparyāsabalādalpīyasī sarvajñatā muktyavasthāyāṁ mātuḥ sāmarthyena viparyāsāpagamānmahatī jātā | tatkathamevaṁ vakṣyata iti | tatkasya hetorityāśaṅkyāha | asaṁkṣiptā hītyādi | etaduktam | "viparyāsāpagame mātuḥ sāmarthyasya sthitatvena yasmāt sarvajñatā'saṁkṣiptā'vikṣiptā tasmānna mahatī nālpīkriyata"iti | tatrāpyabhiniveśo bandhanamityāha | sacedevamityādi | kimpunarevaṁ sañjānāna iti | vakṣyamāṇopalambhaṁ pratipadyamānaḥ kiṁ punaḥ prajñāpāramitāyāñcaratyapi tu mahopalambhatvānnaivetyarthaḥ | nanūpalambhasya ko doṣo yena tat sadbhāvānna caratīti | tatkasya hetorityāśaṅkyāha | na hyeṣa ityādi | etaduktam | "yasmādeṣa prajñāpāramitāyāḥ sadṛśaḥ syando niṣyandastadanurūpaṁ phalaṁ sattvanirvāṇopalambho na bhavati | tasmādupalambhabhāvānna caratī"ti | kathaṁ punaretaditi | tatkasya hetorityāśaṅkyāha | sattvāsvabhāvetyādi | sattvānāmasvabhāva eva jātiḥ prakṛtiryasyā iti sā tathoktā | evaṁ manyate sattvānutpādaprakṛtikāyā mātuḥ kathaṁ sattvopalambho niṣyandaphalamiti | sattvānutpādarūpatārthamevāha | sattvāsvabhāvatayetyādi | tatrāsvabhāvatāḥ viviktatā'cintyatā yathākramaṁ kalpitāderveditavyā | sattvāvināśadharmatā sadaivāvasthitā tathatā | sattvasya māyopamatayā darśanamārgeṇānavagamaḥ sattvānabhisambodhanatā | sattvasya pūrvabhāvanāmārgeṇā'pratipattiḥ sattvayathābhūtārthānabhisambodhanatā | sattvasya balaṁ pramāṇāvyāhataṁ sāmarthyaṁ māyopamatvaṁ tasya prāptiḥ samudāgamanatā | tayā tathāgatabalasya prajñāpāramitāyāḥ samudāgamanatā veditavyā | yathoktasvabhāvādilakṣaṇa evābhinirhārabhāvanāmārgo'vasātavyaḥ | tathā coktam |
svabhāvaḥ śreṣṭhatā tasya sarvasyānabhisaṁskṛtiḥ |
nopalambhena dharmāṇāmarpaṇā ca mahārthatā ||21|| iti
tadanantaraṁ dvitīyo'tyantaviśuddhilakṣaṇo bhāvayitavyastadutpādānutpādahetoryathākramaṁ parigrahatyāgenetyutpādahetuṁ tāvatpratipādayitumāha | yo bhagavannityādi | mārgāntarākāṁkṣaṇānna kāṁkṣiṣyati | sandehābhāvānna vicikitsiṣyati | ajñānavigamānna dhanvāyiṣyati | ciracaritāvīti | ciraṁ dīrghakālaṁ caritamanuṣṭhitaṁ dānādi | śrāvakādibodhāvaniryātanenāvituṁ rakṣituṁ śīlamasyeti tathoktaḥ | anugamiṣyati dharmato'rthataśca | anubhotsyate tannayataḥ | anubodhayiṣyati parānubhayathā yathākramamityevamarthabhedo vācyaḥ | parivārādidānātparyupāsyaḥ | saṁśayārthaparipṛcchanāt paripṛcchyeti buddhasevā kathitā | adhimokṣasya paryupāsanādinā kaḥ sambandho yenādhimokṣabalāt paryupāsanādikaṁ pratīyata iti | tatkasya hetorityāśaṅkyāha | yaḥ kaścidityādi | etaduktam | "viśiṣṭakāraṇamantareṇa tādṛgvidhādhimokṣādyasambhavāt tatkāraṇaṁ tathāgataparyupāsanādikamanumīyata"iti | samādhānotpādanācchrotramavadadhāti | maṇḍalādikaraṇātsatkṛtya śṛṇoti | aprastutārthānabhidhānāt kathaṁ nopacchinatti | ciracaritāvī sa iti vacanena dānādiruktaḥ | anekabuddhaparyupāsanāt bahubuddhaparyupāsitaḥ | sahetukaśravaṇādāvanabhiniveśaṁ pratipādayitumāha | śakyā punarityādi | upalakṣayitumityādipadāni yathāsaṁkhyamiyaṁ setyādi padacatuṣṭayena sambandhanīyāni | tatrākāraliṅganimittāni svasāmānyobhayarūpāṇi yathākramaṁ veditavyāni | hetubalādapi śravaṇaṁ saṁvṛtyā na tu tattvata ityāha | no hīdamiti | tadevāha | neyamityādi | pratīyamānenāpi skandhādinā kathaṁ na śakyate śravaṇādi kartumiti | tatkasya hetorityāśaṅkyāha | sarvadharmetyādi | tatra vartamānībhūtaskandhādisvalakṣaṇaśūnyatvāt sarvadharmaviviktatvaṁ kāryakāraṇāntadvayavigamādatyantaviviktatvam | tasmāt traiyadhvikaśūnyatvena tattvataḥ skandhādibhirnirdeṣṭuṁ na śakyata iti vākyārthaḥ | tadvyatirekeṇa tarhi nirdiśyatāmityāha | na cānyatretyādi | prakārāntarasyāniṣedhe kathamevaṁ labhyata iti | tatkasya hetorityāśaṅkyāha | skandhetyādi | utpādahetuvaikalyena śūnyam | svarūpānavadhāraṇādviviktam | kāryasāmarthyaviraheṇa śāntam | etaduktam | "sarvadharmasaṁgrāhakaskandhādīnāṁ tattvato niḥsvabhāvatve tadvyatirekeṇa nirdeṣṭuṁ na śakyata"ityādi | iti | hītyādyupasaṁhāraḥ | saṁjñā samajñā yathākramaṁ svasāmānyalakṣaṇodgrahaṇalakṣaṇe | prajñaptistatsaṅketodgrahaṇam | vyavahāraḥ prajñaptipūrvakau hitāhitaprāptiparihārau | vibhajyetyādi | prajñāpāramitāyogārthaṁ yenopāyakauśalaṁ vimātratayā mṛdvādibhedena bhāvitaṁ sa yogamāpatsyata iti vibhajya vaktavyametadanenopāyakauśalamuktam | yathoktameva sevāditrayamutpādahetuḥ | tathā coktam |
buddhasevā ca dānādirupāye yacca kauśalam |
hetavo'trādhimokṣasya ||
iti | anutpādahetuṁ nirdiśannāha | syāt khalu punarityādi | anadhimokṣe kiṁ kāraṇamiti | tatkasya hetorityāśaṅkyāha | pūrvamapītyādi | tataḥ parṣadbhyo'pakrāntā iti pratikṣepacitteneti śeṣaḥ prayogādyavasthātraye yathākramaṁ sañcitenetyādi vaktavyam | kāyāsannidhānānna kāyasāmagrī | cittavikṣepānna cittasāmagrī | pratyakṣānumānāgamapramāṇairyathāsaṁkhyaṁ na jānanti na paśyanti na budhyante | ata eva na vedayante parāniti śeṣaḥ| svarūpanirākaraṇāt pratyākhyāsyanti sāmarthyāpahnavāt pratikṣepsyanti | apriyābhidhānāt pratikrokṣyanti | kuśalamūlānutpādādupahatyākuśalavāsanotpādena dagdhāḥ svalpadānāditrayayogādalpapuṇyāḥ | mṛdumaitryādisambhavādalpakuśalamūlāḥ | kartukāmatāpanayanādvicchandayiṣyanti | svarūpāpakarṣaṇakaraṇādvivecayiṣyanti | punaḥ pravṛttinirākaraṇādvivartayiṣyanti | sarveṇetyādi | sarveṇa buddharatnādirūpeṇa | sarvaṁ śākyamunitathāgatādirūpam | sarvathā mṛdumṛdvādiprakārabhedena sarvamadhiśīlādiprakāram | utpādanādupasthitena | vināśābhāvātsamutthāpitena | mahānirayeṣviti | jambūdvīpasyādho viṁśatyā yojanasahasrairavīcirmahānarakaḥ | tatpramāṇastadupariṣṭāt pratāpanastapano mahārauravo rauravaḥ saṁhātaḥ kālasūtraḥ sañjīvaścetyaṣṭau mahānirayāḥ | tejaḥsaṁvartanīti | narakagatimupādāya yāvadvrahmaloke kaścit sattvo nāviśiṣṭo bhavati tadā śūnyabhājane sapta sūryāḥ prādurbhūya krameṇāpmaṇḍalamārabhya yāvat prathamaṁ dhyānaṁ dahanti | anyeṣu lokadhātuṣviti | trisāhasramahāsāhasreṣu pracuraduḥkhānubhave kiṁ kāraṇamiti | tatkasya hetorityāśaṅkyāha | yathāpi nāmetyādi sugamaḥ | pañceti | mātṛvadhaḥ pitṛvadho'rhadvadhaḥ saṅghabhedastathāgataduṣṭacittarudhirotpādaścetyetāni pañcakarmāṇyanantaramavīcimahāniraye janmahetutvādānantaryāṇi | kāryakāraṇasvabhāvaistribhiḥ sādṛśyābhāvādyathākramaṁ na prativarṇakāpi nānurūpāṇyapi na pratirūpāṇyapīti | yojyam | nanu duḥkhiteṣu karuṇāpravartanāt kathaṁ sthānādiniṣedha iti | tatkasya hetorityāśaṅkyāha | dharmadūṣakā hītyādi | anyeṣāmapi svadoṣopādānāt kasambakajātāḥ | sasyopaghāṭakatṛṇajātivadbodhisattvasya vināśāt kṛṣṇānirjātikāḥ kṛṣṇasarpavaddveṣavāhulyāt kṛṣṇāhijātikāḥ | anayena vyasanamiti | yasmādevaṁvidhapāpakāribhiḥ saha kṛpā'viṣayatvenāvasthāviṣayavibhāgādikaṁ parihṛtyādikarmikāḥ saṁvāsādinā'neneti durācāreṇa vyasanamupaghāṭamāpatsyante tasmāddharmadūṣakā varjanīyā iti yāvat | dharmadūṣakāḥ ka ucyanta ityāha | ye cetyādi | sambhavatpramāṇasyākathane kiṁ kāraṇamiti | tatkasya hetorityāśaṅkyāha | mā tathārūpasyetyādi | yasmānmahannārakakāyapramāṇaṁ śrutvā duḥkhamahattvaṁ pratipadya mahābhayena sahasā pratipakṣasamudācārādivirodhenoṣṇarudhirāgamanādayaḥ syustasmānnākhyāyata iti samudāyārthaḥ | maraṇamātrakaṁ vā duḥkhamāgāḍhamābādhaṁ spṛśediti mṛdumadhyādhimātrabhedāduktam | paścimāyā janatāyā āloka iti aśuklakarmakāriṇaḥ | saṁvegotpādāddharmālokaḥ saṁvega iti taddhetutvāttathoktaḥ | susaṁvṛtakāyakarmavākkarmamanaskarmaṇeti yathākramaṁ smṛtisamprajanyatāmupādāya kāyikavācikamānasikakuśalānuṣṭhānāduktam | viparītakaraṇe ko doṣa iti | tatkasya hetorityāśaṅkyāha | yatra hi nāmetyādi | evaṁrūpeṇeti naitadbuddhavacanamityevaṁ svabhāvenāsyopalakṣaṇaparatvāt | viparītakāyavāṅmanaskarmaṇāpīti jñeyam | prakrāntavāgdurbhāṣitaprakaraṇopasaṁhārārthamāha | katamenetyādi | anyathānantaramevoktamiti kathaṁ praśnaḥ syāt | mohapuruṣā iti | svake'vatārāt svasyaiva vinayadarśanādapi | audāryādapi | gāmbhīryādaviruddhaiva dharmateti vacanāt | yatsūtre'vatarati vinaye ca sandṛśyate | dharmatāñcānulomayatīti buddhabhāṣitalakṣaṇāvagamena sūtrādisaṅgṛhītāyā mātuḥ svabhāvānavadhāraṇānmūḍhaḥ | syādetannikāyagranthe parimitaparimāṇasūtreṣvanavatārāttathāparicchinnapramāṇavinayapiṭake'saṁdarśanāttathāvyavasthāpitapudgalanairātmyādidharmatāvilomanenābuddhavacanamahāyānapratikṣepādamoha iti | evaṁ ca sati,muktakasūtrāṇyapi sūtrāntapiṭakeṣvapaṭhitatvādabuddhavacanānyabhyupeyāni syustathaikaikasmin sūtrāntapiṭake'nyāni sūtrāntapiṭakāni na sarvaprakāramavataranti | tathaikaikasmin vinaye'nye vinayā na sarvaprakāraṁ sandṛśyante | tathaikaikasmin nikāye yā dharmatā vyavasthāpitā na sā'nyeṣu nikāyeṣu dharmatāṁ sarvaprakāramanulomayatītyevamaṣṭādaśabhedabhinnāni sūtravinayābhidharmapiṭakāni parasparaṁ granthārthavyatibhinnāni kathaṁ buddhavacanāni siddhyantītyavyāpakametat buddhavacanalakṣaṇamabhyupagacchantīti mūḍhā eva | athavā |
manaḥpradoṣaḥ prakṛtipraduṣṭe
hyayuktarūpe'pi na yuktarūpaḥ |
prāgeva sandehagatasya dharme
tasmādupekṣaiva varaṁ hyadoṣaḥ ||
ityasyārthasyāparijñānānmohapuruṣāḥ | dūṣayitavyāmiti | parasparavirodhodbhāvanayā pratikṣeptavyāmiti pūrvavat | pratibādhitavyāmiti pratyakṣādipramāṇabādhanāt | asya tu sarvadharmapratikṣepasya caturo hetūn pratipādayitumāha | ko'tra heturityādi | caturbhirākārairiti | mārādhiṣṭhānagambhīradharmānadhimokṣaskandhādyabhiniveśapāpamitraparigrahaiścaturbhiḥ pratikṣepahetubhirityarthaḥ | tathā coktam |
dharmavyasanahetavaḥ ||26||
mārādhiṣṭhānagambhīradharmatānadhimuktate |
skandhādyabhiniveśaśca pāpamitraparigrahaḥ ||27||iti
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāṁ nirayaparivarto nāma saptamaḥ ||
adhigamānadhigamahetuṁ prāptiparihāraviṣayamuktaivaṁ prakṛtasyātyantaviśuddhilakṣaṇabhāvanāmārgasya sāmānyena viśuddhiṁ pratipādayituṁ gāmbhīrya pratipādayannāha | duradhimocetyādi | duḥkhenādhimocyata iti duradhimocā | duradhimokṣeti yāvat | nanu pṛthagjanāryabhedena bandhamokṣāt kathamabaddhamamuktam rūpamiti | tatkasya hetorityāśaṅkyāha | rūpāsvabhāvatvāditi | traipathikarūpasya nyāyato niḥsvabhāvatvāt | sāmānyena nirdiśyātītādibhedenāha | rūpasyetyādi | tathaiva tatkasya hetorityāśaṅkyāha | pūrvāntāsvabhāvamiti | pūrvānto hetustattvato'nutpannatvenāsvabhāvo yasya vartamānarūpasyeti tathoktam | pūrvavattatkasya hetorityāśaṅkyāha | aparāntāsvabhāvamiti | aparāntaṁ kāryaṁ pūrvavadasvabhāvamasyeti vigrahaḥ | tathaiva tatkasya hetorityāśaṅkyāha | pratyutpannāsvabhāvamiti | pratyutpannalakṣaṇavirahitam | rūpādisvabhāvaśūnyatvena pṛthagjanāgocaratvādduradhimocā | laukikavītarāgāviṣayatvāt paramaduradhimocā | nanu rūpādiprajñāpāramitāsvabhāvayoḥ saṁvṛtiparamārthabhedena vivekapratipatteḥ kathaṁ paramaduradhimoceti | tatkasya hetorityāśaṅkyāha | yā rūpaviśuddhirityādi | nānātvalakṣaṇabhedābhāvādabhinnam | prabhedalakṣaṇacchedābhāvādacchinnam | svasāmānyalakṣaṇanānātvavirahādvā yathākramamuktam | iti hītyādi |
saṁvṛtestathatā yaiva paramārthasyāpi sā matā |
abhedāt so'pi hi nyāyo yathādarśanamāsthitaḥ ||
iti nyāyād yā rūpāderātmātmīyādyabhiniveśavigamānmāyopamatāviśuddhiḥ saiva sarvavipakṣarahitatvena srotaāpattyādiphalasya prajñāpāramitāyā viśuddhistathā phalasya yā viśuddhiḥ sā rūpāderviśuddhiriti advayādvaidhīkārādabhinnamacchinnam | tasmāt phalaviśuddhito rūpādiviśuddhistathā rūpādiviśuddhitaḥ phalaviśuddhiḥ kathiteti yāvat | tathā coktam |
phalaśuddhiśca rūpādiśuddhireva tayordvayoḥ |
abhinnācchinnatā yasmāditi śuddhirudīritā ||28||
iti sāmānyena śuddhimevamabhidhāya viśeṣeṇāha | punaraparamityādi | sarvajñatāviśuddhiriti | trisarvajñatāviśuddhirityarthaḥ | tataścedamuktam | bhavati ||"śrāvakāṇāṁ kleśāvaraṇaprahāṇāt,pratyekabuddhānāṁ tu kleśāvaraṇasya jñeyāvaraṇaikadeśagrāhyavikalpasya ca prahāṇāt sarvajñatāviśuddhiḥ | yānatrayamārgāvaraṇaprahāṇādbodhisattvānāṁ mārgajñatāviśuddhiḥ | savāsanakleśajñeyāvaraṇaprahāṇāddharmadhātūdbhavatvādātyantikī tathāgatānāṁ sarvākārajñatāviśuddhiri"ti | tathā coktam |
kleśajñeyatrimārgasya śiṣyakhaṅgajinaurasām |
hānādviśuddhirātyantikī tu buddhasya sarvathā ||29||
iti mārgajñatādhikāre viśuddhikathanaprasaṅgādātyantikī cetarā ca tathāgatānāṁ śrāvakāṇāñca yathākramaṁ viśuddhiḥ kathitā | sā kathamityāha | atha khalvāyuṣmānityādi | gambhīrāvabhāsakaryāloko'pratisandhirasaṁkleśo'prāptiranabhisamayo'nabhinirvṛtiratyantamupapattirityāryaśāriputroktāni navapadārthāni | yathākramaṁ mṛdumṛdvādinavaprakārabhāvanāmārgasvabhāvatvena vācyāni | pratipadañca viśuddhatvāditi bhagavatoktavacanamadhimātrādhimātrādinavaprakāravipakṣaprahāṇato yojyam | kāmadhāturūpadhātvārūpyadhātuṣviti vacanātkāmadhātvādinavabhūmiko bhāvanāmārgo grāhyaḥ | yattūktam |
kāmadhātau bhavāgre ca bodhimārgāṅgavarjitā |
iti tadanupāyakuśalān śrāvakānadhikṛtyeti na tenāsya virodha ityeke | anāgamyasthānamārabhya yāvadākiñcinyāyatanaparyanto navabhūmiko bhāvanāmārga ityapare | kāmadhātvādivacanaṁ tu mātustatra paramārthato'sthānapratipādanaparam | na tu navabhūmiprakāśakamiti | tadayaṁ samāsārthaḥ | yathoktāsu navabhūmiṣu pratyekaṁ yathāsaṁkhyañcādhimātrādhimātrādinavaprakāravipakṣasya pratipakṣabhāvena mṛdumṛdvādimārgo yathākramaṁ navaprakāraḥ sarvathā'nyathā ca viśuddhihetutvādātyantikī cetarā ca viśuddhiriti | tathā coktam |
mṛdumṛdvādiko mārgaḥ śuddhirnavasu bhūmiṣu |
adhimātrādhimātrādermalasya pratipakṣataḥ ||30||iti |
kathamanupacaritā'tyantikī viśuddhirityāha | na jānātītyādi | svarūpaṁ na jānāti | prabhedaṁ na saṁjānīte | viśuddhatvāditi | traidhātukapratipakṣatvāt | kimiti viṣayagato'yaṁ praśno na tu kṣepe | tadevāha | rūpamityādi | nanu sadāvasthitaṁ rūpaṁ kimiti na pratipadyata iti | tatkasya hetorityāśaṅkyāha | viśuddhatvāditi | tattvato niḥsvabhāvatvāt | nanu cādhimātrādhimātrādiḥ pratipakṣo mṛdumṛdvādibhirvipakṣairiti bhavitavyam | tatkathamanyathā nirdiṣṭamityāśaṅkāyāmāha | prajñāpāramitā bhagavan sarvajñatāyā ityādi | vyavasthitadharmatattvāpanayanābhāvānnāpakāraṁ karoti | apūrvākaraṇānnopakāraṁ karotīti pūrveṇa sambandhaḥ | pratipakṣaṁ na parigṛhṇāti | na vipakṣaṁ parityajati | na jānātītyādiprakaraṇasyāyaṁ samudāyārthaḥ | nanu cādhimātrādimātrādiḥ pratipakṣo mṛdumṛdvādivipakṣa iti bhavitavyam | tatkathamanyathā nirdeśa iti codyasya paramārthena kasyacinnopakārādikamiti parihāratastathā saṁvṛtyā sūkṣmamalāpakarṣaṇe rajakamahāyatnodāharaṇena mṛdumṛdvādikramapratipakṣotpādena ca sāmarthyākṣiptena samādhānatastasya yathānirdiṣṭabhāvanāmārgasyāntyakṣaṇasya traidhātukākārajñānajñeyayoranupalambhādyā samatā sarvadharmamāyopamatāpratipattiḥ saiva samastapratipakṣarūpatvamiti kṛtvā | ātyantiko viśuddhirmukhyā bhagavato buddhasyeṣyata iti | tathā coktam |
tridhātupratipakṣatvaṁ samatā mānameyayoḥ |
mārgasya ceṣyate tasya codyasya parihārataḥ||31||iti
bhāvanāmārgaparisamāptyanantaraṁ tadadhikāre prāgyaduktaṁ yā rūpaviśuddhiryā phalaviśuddhiryā sarvajñatāviśuddhiriti tannirdiśannāha | ātmaviśuddhito bhagavan rūpaviśuddhirityādi | yathātmanaḥ paraparikalpitasya paramārthato'nutpattiviśuddhistadvadrūpādisarvajñatāntānāṁ viśuddhirveditavyeti hārakatrayasyārthaḥ | kevalaṁ saṁvṛtyā rūpādīnāmātmanaścārthakriyāsu yathāsaṁkhyaṁ yogyāyogyatvena tathyātathyatayā bhedo na tu paramārthata ityabhiprāyeṇa sarvatra bhagavatoktamatyantaviśuddhatvāditi | yathoktabhāvanāmārge tattvato nādhigama ityāha | ātmaviśuddhito bhagavanna prāptirnābhisamaya iti | tatra na prāptiragrajaprāptyā yogyatālakṣaṇayā | nābhisamayo vimuktimārgeṇa | tattvenaivamityāha | viśuddhatvāditi | śūnyatvādityarthaḥ | saṁvṛtyā tu sarvamevāstītyāha | ātmaparyantatayetyādi | avicāraikaramyapūrvapūrvakāraṇasyātmanaḥ svabhāvasyāparyantatayā rūpādīnāmaparyantatā gamyata iti yāvat | viśuddhatvānnyāyānuyāyinyotpattyā rahitatvāt | mārgajñatāmupasaṁharannāha | ya evamasyetyādi | evamanantaroktadhyāmīkaraṇatādikrameṇa yo'yamavabodho'dhigamaḥ seyaṁ prajñāpāramitā mārgajñatā bodhisattvānāṁ nirdoṣatvenāvagantavyā ||
sarvavastuparijñānaṁ vinā na mārgajñatāparijñānaṁ samyagiti sarvajñatāṁ vaktuṁ saṁsāranirvāṇāpratiṣṭhānamāha | sā khalu punarityādinā | traiyadhvikadharmāṇāmanutpādākāreṇa tulyatāvabodhādyā śrāvakādyagocaratvena viprakṛtā viprakṛṣṭarūpā buddhabodhisattvānāṁ prajñāpāramitā matā | sā khalu punarnāpare tīre saṁsāre prajñayā'dīnavadarśanāt | na pare tīre nirvāṇe kṛpayā sattvārthakaraṇānnāpi saṁsāranirvāṇamubhayamantareṇa vastuno'sattvānmadhye'pi vyavasthitā | atyantaviśuddhatvāditi | prajñākaruṇayoḥ samyak prativedhena saṁsāranirvāṇobhayopalambhaviyogāt | tathā coktam |
nāpare na pare tīre nāntarāle tayoḥ sthitā |
adhvanāṁ samatājñānāt prajñāpāramitā matā ||1|| iti
sarvajñatādhikārādvyatirekanirdeśena śrāvakādīnāmadhvasamatājñānābhāvāt samyak prajñāpāramitā dūrībhūteti | svādhigamamātrātmikā tu prajñāpāramitā kṛpāprajñāvaikalyānnirvāṇe saṁsāre cāvasthitā vastvavastūpalambhatayeti jñeyam | evamuttaratrāpi kvacidanvayamukhena kvacidvyatirekamukhena kvacidubhayathāpi nirdeśa iti pratipattavyam |
nanu-
yaḥ pratītya samutpādaḥ śūnyatā saiva te matā |
iti nyāyādadhvasamatājñānaṁ padārthāvabodha eva,sa ca sarveṣāmeva samastīti kathaṁ śrāvakādīnāṁ samyak prajñāpāramitādūrībhāva ityāha | evamapītyādi | apiśabdānna kevalamanyena bhāvādyākāreṇa | kintarhyevamapi na kvacit sthitetyapyabhiniveśanimittayogenetyarthaḥ | riñciṣyati dūrīkariṣyatīti | tadātve cāyatyāñceti yathākramaṁ vācyam | kimatra kāraṇaṁ nimittapratipattyā māturdūrībhāva iti | tatkasya hetorityāśaṅkyāha | nāmatopītyādi | tatra prajñāpāramitetyādivyapadeśamātraṁ nāma kalpitādilakṣaṇavastunimittam | saktisthānaviparyāsa saṅgaḥ | etaduktam | "māyākāranirmitavastunaḥ pratibhāse'viditatatsvarūpasya bhāvābhiniveśitayā naiḥsvābhāvyāpratibhāsa iva kalyāṇamitrādyupāyakauśalavaikalyānnimittayogena pratipattau viparyāsalakṣaṇopalambhasaṅgasambhavāt tatsamatāparijñānamavijñātabhāvarūpāṇāṁ śrāvakādīnāṁ nāstītyatasteṣāṁ dūrībhāvo jinajananyā "iti | bodhisattvādīnāṁ tūtsāritabhāvābhiniveśabhrāntinimittānāṁ rūpādisarvadharmaparijñānameva tatsamatāparijñānamityatasteṣāṁ samyagāsannībhāvo'syā māturiti sāmarthyāt kathitamityāha | āścaryaṁ bhagavannityādi | yāvaditi vacanāt supariśuddhetyādiparigrahaḥ | śrāvakapratyekabuddhādhigamaviparyayeṇa kathanāt svākhyātā | paripūrṇamahāyānādhigamataḥ sunirdiṣṭā | samastaguṇaprakarṣaniṣṭhādhigamataḥ supariniṣṭhitā | ime'pi saṅgā iti nāmādyāḥ | śrāvakabodhisattvabhedādetadeva pratipattavyam | tathā coktam |
anupāyena dūraṁ sā sanimittopalambhataḥ |
upāyakauśalenāsyāḥ samyagāsannatoditā ||2|| iti
śrāvakādīnāmevaṁ māturdūrībhāvenānuṣṭhānaṁ pratipakṣo'pi san vastūpalambhaviparyāsapravṛttatvena bodhisattvānāṁ tyājyatvādvipakṣa iti pratipādayitumāha | katame ta ityādi | śūnyamiti | tīrthikaparikalpitātmano viveka iti | sañjānīta iti vakṣyamāṇena sambandhaḥ | iyantamiti | aprameyādisaṁkhyāvacchinnam | prathamena cittotpādeneti | dānādibodhipakṣopalakṣaṇamatra cittotpādaḥ | kathañcittotpādaḥ saṅga ityāha | katamenetyādi | viparyāsapravṛttatvenāha | sa cedityādi | idaṁ tat prathamaṁ bodhicittamiti | evamabhiniveśayogena yathā tadbodhicittaṁ sañjānīte | tathedaṁ tat prathamaṁ bodhicittaṁ pariṇāmayāmītyabhiniveśayogena yadā ca pariṇāmayati tadānena paryāyeṇa saṅgatiriti vākyārthaḥ | kasmādevaṁ viparyāsa ityāha | na ca cittaprakṛtirityādi | pariṇāmayitumiti | yathoktadvādaśaprakārabhedabhinnapariṇāmanāmanaskāreṇa cittasya prakṛtiranutpādatā na śakyā pariṇāmayituṁ tasyopalakṣaṇatvādekānekavasturūpatayā sañjñātumapi na śakyetyavagantavyam | sañjānīte pariṇāmayatīti padadvayasya prakṛtatvāt | etaduktam | "rūpādiskandhānāṁ śūnyatve traiyadhvikānāñca sarvadharmāṇāṁ sāsravānāsravobhayasthānīyānāmatītādisvabhāvatve dānādibodhipakṣāṇāmanuṣṭhāne ca tāttvikopalambhasañjñāviparyāsapravṛttatvena yasmādvipakṣastasmādeṣāṁ prakṛtistathatā sañjñātumaśakye"ti | tathā coktam |
rūpādiskandhaśūnyatve dharmeṣu tryadhvageṣu ca |
dānādau bodhipakṣeṣu caryāsañjñā vipakṣatā ||3|| iti
yathoktārthaviparyayeṇa bodhisattvānāṁ pratipakṣamāha | tasmāttarhītyādinā | yato vipakṣastyājyastasmādbhūtānugamena deyadāyakapratigrāhakādyanupalambhayogena dānādau pareṣāṁ sandarśanādikaṁ kāryamityarthaḥ | evamātmānañca na kṣiṇotīti | tathaiva bhūtānugamayogena dānādau svayamavasthānādātmānamupalambhaviparyāsaviśeṣeṇa na vināśayati | imāśceti rūpādyālambanāḥ pūrvamuktāḥ | dharmatā'viruddhasthūlataratamasaṅgakathanāt sādhu sādhviti sādhukāraṁ datvā sūkṣmatarasaṅgārthamāha | tena hi subhūta iti | nimittato manasikarotīti rūpakāyādyālambanenābhimukhīkaraṇāt | kathaṁ punarevaṁ saṅgaḥ kathita ityāha | yāvanti khalu punarityādi | tadayaṁ prakaraṇārthaḥ | trimaṇḍalaviśuddhyā dānādāvātmādyanavabodhena svaparayorniyojanaṁ samyak pravṛttatvāt sarvasaktinicayasthānapratiṣedhena copādeyatvāt sarvathā pratipakṣaḥ | tathāgatādiṣu namaskārādiḥ puṇyasambhārahetutvena pratipakṣo'pi san sūkṣmasaktirūpatayā na sarvathā pratipakṣa iti | tathā coktam |
dānādiṣvanahaṅkāraḥ pareṣāṁ tanniyojanam |
saṅgakoṭī niṣedho'yaṁ sūkṣmaḥ saṅgo jinādiṣu ||4||iti
kathaṁ punaḥ sūkṣmasaktirvipakṣa iti | tatkasya hetorityāśaṅkyāha | nimittato hi subhūte saṅga iti | tadeva kathayannāha | iti hi sa ityādi | idameva tattvamiti niścayagrahaṇānnanimittīkartum | punaḥ punarālambanānnārambanīkartumiti bhedaḥ | nāpi sā dṛṣṭaśrutamatavijñāteti cakṣurvijñānena darśanādṛṣṭā | śrotravijñānena śravaṇācchrutā | ghrāṇajihvākāyavijñānairanubhūtatvānmatā | manovijñānenopalambhādvijñātā | nāpīti pratyekaṁ sambandhanīyam | etadeva jñeyajñānagāmbhīryabhedenāha | gambhīretyādinā | prakṛtiriti svabhāvastathateti yāvat | viviktatvāditi sarvopalambhaśūnyatvāt | prakṛtigambhīreti | prakṛtyā jñānasya svabhāvenānutpādena śrāvakādyaviṣayatvādgambhīrā prakṛti pariśuddhatvāt | prakṛtiviviktatvāditi | yathākramamavikārāviparyāsapariniṣpattyā pariniṣpannatvādityarthaḥ | etaduktam | "yasmāt svabhāvenaiva sarvadharmagotrāṇāṁ jñānajñeyasvabhāvānāṁ prakṛtyaiva śūnyatvāt teṣāṁ gāmbhīryaṁ tasmāt kenacidrūpeṇopalambhaḥ sūkṣmāsaktirvipakṣa "iti | tathā coktam |
tadgāmbhīryaṁ prakṛtyaiva vivekāddharmapaddhateḥ | iti
kathaṁ tarhi tasya varjanamityāha | prakṛtivivikteti | bhāvābhyupagamadoṣarahitatvena yasmāt prakṛtiviviktā,tasmānnamaskaromi | prajñāpāramitetivacanānna tarhi sarvadharmā viviktā ityāśaṅkāyāmāha | sarvadharmā ityādi | nanu svasaṁvedanarūpatvenāvagamābhāvāt sarvadharmaviviktatāyāḥ kathaṁ sā svasaṁvidrūpā prajñāpāramiteti | tatkasya hetorityāśaṅkyāha | tathā hi subhūta ityādi | etaduktam | "bāhyavastupariniṣpattyabhāve svapnādāvivopadarśitavividhākāraprabhedaprapañcaṁ bahiriva parisphuradrūpaṁ vijñānamupajāyate yadā'to jñānasya saṁvṛtyā māyopamatāvagamāttadavyatiriktatvenākṛtāḥ śūnyā māyopamāḥ sarvadharmā iti bhagavato'bhisambodhātteṣāṁ viviktatā'pyavagate"ti |
bhāvā jāyanti saṁvṛtyā paramārthe'svabhāvakāḥ |
tayā sarvamidaṁ satyamasatyaṁ paramārthataḥ ||
ityāryalaṅkāvatārasūtrānusāreṇānantaramevārthatattvaṁ spaṣṭayannāha | tasmāttarhītyādi | anabhisambuddhāstattvata iti śeṣaḥ | sādhūktatvena samarthanamāha | tathāhītyādinā | kīdṛśī prakṛtirityāha | yā cetyādi | yā ca prakṛtiḥ svabhāvastathatā saiva svarūpavirahādaprakṛtiryā cāprakṛtiḥ sā sarvadharmāṇāṁ prakṛtirekalakṣaṇatvādekarūpatvādyadutālakṣaṇatvānniḥsvabhāvatvādityarthaḥ | etadevopasaṁharannāha | tasmāttarhītyādi | nanu bhinnakāraṇajanyatvena bhāvānāṁ bhinnasvabhāvatve kathamekalakṣaṇatvamiti |tatkasya hetorityāśaṅkyāha | na hi subhūta ityādi | evaṁ manyate | pramāṇavyāhatotpādarūpatvādeṣāṁ bhinnahetujanyatvanibandhanānekasvabhāvābhāve yasmādeṣāṁ na nānārūpatā paramārthatastasmādekaiva prakṛtiriti | evametā ityādi | yathoktakrameṇa rūpādisarvadharmāṇāmekaiva prakṛtiriti prakṛtiryadutā jñānajñeyasamataikaparijñāne pūrvoktāḥ saṁgakoṭyaḥ | sūkṣmāsaktirūpā vivarjitā bhavanti | tathā coktam |
ekaprakṛtikaṁ jñānaṁ dharmāṇāṁ saṅgavarjanamiti ||5||
kathaṁ punaḥ prakṛtyā dharmagāmbhīryaṁ prāguktamityāha | gambhīrā bhagavan prajñāpāramiteti | kathamiti kāṅkṣāpraśnaḥ | ākāśagambhīratayeti | sarvavijñānopalabdhārthanirākaraṇenānupalambhena jñānajñeyasamatāsaṁsūcakena yasmāttasyāḥ prakṛterdurbodhatā kathitā'tastayā''kāśasyeva gāmbhīryamityarthaḥ | tathā coktam |
dṛṣṭādipratiṣedhena tasyā durbodhatoditā | iti
kimpunaḥ kāraṇamevaṁ tasyāḥ prakṛterdurbodhatetyāha | duranubodhā bhagavan prajñāpāramiteti | atrāpi pūrvavat kāṅkṣāpraśnaḥ | na kaścidabhisaṁbudhyata iti | rūpādyāveṇikabuddhadharmādyākāraiḥ prakṛtestathatāsvābhāvyādanabhisambodhena yasmāccintātikrāntatvamiṣyate,ato'syā durbodhateti yāvat | tathā coktam |
rūpādibhiravijñānāttadacintyatvamiṣyate ||6|| iti
acintyatvameva kuta ityāha | acintyetyādi | kathamiti śeṣaḥ | na cittena jñātavyā na cittena gamanīyeti yasmādakṛtatvenādhimokṣamanaskārānadhimokṣānna cittena jñātavyā tattvamanaskārāparijñānānna cittagamanīyā | tasmādacintyatvamiti yāvat | akṛtatvameva kathamityādi | akṛta ityādi | kathamityupaskāraḥ | kārakānupalabdhita iti kārakahetoranupalambhāt | tathā hi pratyakṣānupalambhasādhanaḥ kāryakāraṇabhāvo varṇitaḥ | tatra na tāvannirākāreṇāvasīyate | saṁvinmātreṇa sarvacetasāṁ sāmyādidamasya jñānaṁ nedamasyeti kuto vyavasthā | yato bījajñānādaṅkurajñāne tadajñānāttadajñāne ca bījaṁ kāraṇamaṅkuraḥ kāryamiti syāt | nāpi bījajanyatvādbījaṁ tenāvasīyate | mā bhūccakṣurjanyatvāccakṣuṣo'vagatirata iti | atha nirākārasyāpi cetaso'styasādhāraṇaḥ kaścidātmātiśayo hetudharmasāmarthyajanito yasmādiyaṁ vyavastheti cet | emapyātmātiśaya ityākārasyaiva nāmāntaramāropitam | na ca nāmāntarakaraṇādarthāntaraṁ bhavitumarhati | nāsāvākāraścetkastarhītyapadiśyatām | durupalakṣaṇatayā nāyamidantayā nirdeṣṭuṁ śakyata iti cet | yata eveyaṁ vyavasthedaṁ bījamayamaṅkura iti tadanupalakṣaṇe kuto'numā syāt | na hi daṇḍaviṣāṇānupalakṣaṇe'yaṁ daṇḍī viṣāṇī veti sthīyate | nāpi sākāreṇa | na hyākāro vastunā'vyāpto'satyapi tasmin dvicandrādāvasya bhāvānnaivambhrāntatvādasya | yastvabhrānto nāsāvasati vastuni bhavati na cānyavyabhicāre'nyavyabhicāra ityapyasat | na hi kāryakāraṇabhāvasādhanavelāyāmayaṁ bhrāntaḥ khalvākāro'yaṁ neti niścayanibandhanamastyarvāgdṛśaḥ,na cātīndriyadṛśaḥ pratīdamucyate | na cāsati niścaye hetuphalabhāvavyavasthā jyāyasī | na ca vastvākāro jñānasya yujyate | yadi hyekadeśena jñeyākāraṁ jñānamiti tatparicchidyāttadā sarve sarvavidaḥ prasajyeran | jñeyatvādibhiḥ sarvavastusādhāraṇairākārairanvitatvāt sarvajñānānāṁ sarvātmanāpi jñeyākāratve jñānasya jñānajñeyayoraikyena vibhāgāyogādvyavahārocchedaḥ | sarvātmanā ca saṁvedanasya saṁvedyākāratve tadabhāvādityalamatiprasaṅgena | mandabuddhijanānugraheṇa sannihitavineyajanaviparyāsanirācikīrṣayā yathānirdiṣṭa eva vipakṣapratipakṣayorayaṁ vibhāgo'vasātavyaḥ | tathā coktam |
evaṁ kṛtvā yathokto vai jñeyaḥ sarvajñatānaye |
ayaṁ vibhāgo niḥśeṣo vipakṣapratipakṣayoḥ ||7||iti
tayorvibhāvanāyāṁ kaḥ prayoga iti prayogārthamāha | tena hītyādi | yasmādeva vipakṣapratipakṣau heyopādeyau | tasmāttadarthaṁ kathañcaritavyamityarthaḥ | rūpādiprayogamāha | na rūpe caratyabhiniveśayogena yadā tadā carati prajñāpāramitāyām | evamuttaratra veditavyam | rūpādyanityādiprayogārthamāha | sacedrūpamanityamityādi | rūpādyaparipūriprayogamāha| sa cedrūpamapratipūrṇamityādinā | lakṣaṇa śūnyatvātkalpitarūpamapratipūrṇam | guṇagaṇopetatvāddharmatārūpaṁ pratipūrṇam | na tadrūpamityādi | dharmadharmiṇorbuddhiparikalpitabhedāt | sacedevamapi na carati | carati prajñāpāramitāyāmiti vakṣyamāṇena sambandhanīyam | yathoktadharmadeśanayā saṁjātātiśayatvenāha | āścaryamityādi | anyārthakathanena prakārāntarābhidhānādāścaryam | tasmādevaṁ prayogakathanena sasaṅgatā rūpādīnāmupalambharūpatvamasaṅgatā ca māturanupalambhasvabhāvatā kathitā | rūpādiṣṭhasaṅgaprayogamāha | rūpaṁ sasaṅgamasaṅgamityādi | sasaṅgamasaṅgamiti sopalambhamanupalambhamityarthaḥ | nanvabhiniveśamakṛtvā bhāvayitumaśakyatvātkathamevamucyata iti | tatkasya hetorityāśaṅkyāha | asaktetyādi | abhiṣvaṅgavigamādasaktā | abaddhā'mukteti padadvayaṁ vyākhyātam | pratītyasamutpādaśūnyatārūpatvādasamatikrāntā | etaduktam | "yathābhiniveśamatattvādyathātattvañcānabhiniveśādvikalpena vipayīkartumaśakyā yasmāt sarvajñatā tasmāttatra saṅgaṁ na janayatī"ti | evaṁ hītyādyupasaṁhāraḥ | avikāraprayoga māha | āścaryamityādinā | deśanā'deśanābhyāṁ yathākramaṁ granthātmikāyā māturniṣṭhāntardhānābhyāṁ parihāṇiḥ | tathā deśanayā yuktyāgamabādhitarūpeṇa santānāntare samutpādādvṛddhiḥ | adeśanayā nirantarapratisaṁlayanena svasantāne'dhikārthadarśanādvṛddhiḥ | mukhyāyāstu māturnirvikārasvabhāvatvāt sarvametannāstītyāha | yā deśyamānāpītyādi | aviruddhatvāt sādhvityādivacanapūrvakametadeva dṛṣṭāntena spaṣṭayannāha | tadyathāpi nāmetyādi | akartṛprayogārthamāha | tadyathāpi nāma subhūte māyāpuruṣa ityādi | vitathaprakhyātirūpatvenākartṛtvādrāgadveṣakleśābhyāṁ nānunīyate na pratihanyate | ata eva tadudayakleśairna saṁkliśyata iti yojyam | duṣkaraprayogasya traividhyāduddeśaduṣkaratāsarvākārajñatāprayogārthamāha | duṣkarakāraka ityādi | notplavata iti na taralāyate noparivartate | na harṣamutpādayatīti yāvat | na ca pratyudāvartata iti | naiva vinivṛttiṁ kuryāt | ayaṁ sannāha iti | vakṣyamāṇāḥ sannāhaḥ | nanu sambhavatprajñādiprakarṣamavagamya yatnakaraṇāt ko nāmātiśayo duṣkara iti | tatkasya hetorityāśaṅkyāha | ākāśenetyādi | etaduktam | "ākāśopamānapi sarvadharmānadhyālambya tattvataḥ sambhavatprajñādiprakarṣābhāve'pi sarvākārajñatāyāḥ kṛtaśaḥ sannāhakāraṇādatiśayo duṣkara"iti | ākāśasamānāṁ dharmadhātusamānāmiti | laukikalokottaraprasiddhibhedena dvayamuktam | prayogaduṣkaratāmārgajñatāprayogārthamāha | ākāśaṁ sa bhagavan parimocayitukāma iti | mārgajñatāyāṁ yaḥ prayoktukāma iti śeṣaḥ | kāritraduṣkaratā sarvajñatāprayogārthamāha | ākāśaṁ sa bhagavannutkṣeptukāma iti | sarvajñatāṁ yaḥ kartukāma ityupaskāraḥ | mahāvīryapāramitāprāpta iti | sannāhaprayogakāritreṣu śūnyatākaruṇāgarbhamahāvyavasāyasampannaḥ | sannāhaḥ sannahyata iti | trividhaduṣkaramutsahate | yathābhavyaphalaprāptyā bandhyaprayogārthamāha | atha khalvityādinā | anyatamo bhikṣuriti | akathāpuruṣo nāmagotrādibhiranabhilakṣitaḥ pudgala iti yāvat | namaskaromīti | anyeṣāmapi pārṣadānāṁ yathābhavyādhigamāvāptiṁ saṁsūcayan śūnyenānutpādādiprayogeṇa svānurūpādhigamājjātaprasādātiśayo namaskaroti | prayogamevāha | tathāhi bhagavannityādinā | ākāśa iti jñeyaśūnyatve | abhyavakāśa iti jñānaniḥsvabhāvatve | aparapratyayaprayogārthamāha | ājñāpayatu bhagavannityādi | no hīdamiti | aparapratyayatāṁ darśayati | pareṇa rakṣādau parapratyayatāsambhavāt | etadevaṁ praśnayannāha | evaṁ kauśika sa cedityādi | prajñāpāramitāvihāritvādeva svatastasya rakṣādayo bhaviṣyanti nānyatheti vākyārthaḥ | niḥsvabhāvadharmādhimokṣācca svatastasya rakṣādaya ityāha | api ca kauśiketyādi | saptavidhakhyātijñānaprayogamāha | tat kiṁ manyase kauśiketyādinā | tatra vijñānapariṇatatvena pariṇāmakhyātyā svapnopamāḥ | maṁtrauṣadhisaṁhṛtatvena samāhārakhyātyā māyopamāḥ | avidyamānatvena virodhakhyātyā marīcyupamāḥ | śabdapratyayatvāt pratyayakhyātyā pratiśrutkopamāḥ jñeyarūpāsaṅkramaṇādasaṅkrāntikhyātyā pratibhāsopamāḥ | ādhāravigamānnirādhārakhyātyāgandharvanagaropamāḥ | hetuvirahādakārakakhyātyā nirmitopamāśca bhāvā jñātā bhavantītyevaṁ pañcaviṁśatisāhasrikāyāmuktam| atra tu saṁkṣepasya vivakṣitatvāt pratiśrutkopamāḥ sarvadharmā iti vacanena madhyasya nirdeśādādyantatrikanirdeśa iti pratipattavyam | tadevamanvayamukhena bodhisattvānāṁ daśavidhaḥ | prayogaḥ kathito'rthādyathoktaviparyayeṇa śrāvakādīnāṁ veditavyaḥ | tathā coktam |
rūpādau tadanityādau tadapūriprapūrayoḥ |
tadasaṅgatve caryāyāḥ prayogaḥ pratiṣedhataḥ ||8||
avikāro na kartā ca prayogo duṣkarastridhā |
yathābhavyaṁ phalaprāpterabandhyo'bhimataśca saḥ ||9||
aparapratyayo yaśca saptadhākhyātivedakaḥ |iti
samatādvāreṇa prayogo bhāvanīya iti samatāmāha | sa ca tān na manyata ityādinā tatra samāhitena cittena tānna manyate yato na samanupaśyati | te ca dharmā na vidyante | yato na sandṛśyate samāhitena manasā na jānāti | yato na sañjānīte | te ca dharmāstajjñānagamyā na saṁvidyante | yato nopalabhyanta iti yojyam | upasaṁhārārthamāha | sacedevaṁ viharatītyādi | tadevaṁ rūpādipadārthamananā | nīlādinimittamananā | rūpaṁ dvidhā viṁśatidhetyādi prapañcamananā | nirvedhabhāgīyādyadhigamamananānāṁ pratiṣedhena jñātṛjñeyadharmānupalabdhiścaturdhoktā vijñeyā | tathā coktam |
caturdhā'mananā tasya rūpādau samatā matā ||10|| iti
prayogasamatāṁ pratividhya darśanamārgo dhyeya ityadhunā vaktavyaḥ | sa ca ṣoḍaśakṣaṇika iti | "kṣaṇāntarābhāvajñāpanārthaṁ sākṣibhāvakathanāya sarvabuddhabhāṣitatvapratipādanāya cātha khalu buddhānubhāvenetyādivacanami"tyāryavimuktisena | upāyakauśalabalenānyeṣāṁ vidhipratiṣedhābhāvāt sahalokadhātau bhadrakalpe bodhisattvasahasrasya niyamena buddhatvaprāpterbuddhasahasramityuktam | nāmabhiriti padasamudāyairvākyaiḥ | padairiti suptiṅantairakṣarasamudāyaiḥ | akṣarairiti evamityādivarṇaiḥ | ayameva prajñāpāramitā parivarta iti viśuddhiparivarta ityarthaḥ | tatrātītatathāgatānudāharaṇaṁ taddeśanāparyupayogajñāpanārtham | maitreya ityanāgatatathāgatodāharaṇam | anāgatasattvārthaprayojanāviṣkaraṇārtham ||
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāṁ viśuddhiparivarto nāmāṣṭamaḥ ||
navamaparivartaḥ |
adhunā darśanamārgārthamāha | prajñāpāramiteti | pratisatyaṁ dharmajñānakṣāntiṁ dharmajñānamanvayajñānakṣāntiranvayajñānamityevaṁ ṣoḍaśakṣaṇātmakaḥ | sarvajñatādhikāre darśanamārga ityarthaḥ | tathā coktam |
dharmajñānānvayajñānakṣāntijñānakṣaṇātmakaḥ |
duḥkhādisatye dṛṅmārga eṣa sarvajñatānaye ||11|| iti
nāmadheyamātrametaditi | vikalpapratibimbamātrametadityarthaḥ | tacca nāmedamiti nopalabhyate | tattvato niḥsvabhāvatvāt | nāma kimucyata ityāha | vāgvastveveti nirvikalpapratibimbakaṁ kimākāraṁ satyamityākārapratipādanārthamāha | kiṁ kāraṇamityādi | na rūpaṁ nityaṁ nānityamiti | naiḥsvābhāvyena rūpaṁ nityānityaviyogānna nityaṁ nānityamityākāraḥ prathamaḥ | na rūpaṁ baddhaṁ na muktamatyantaviśuddhamiti | duḥkhāduḥkhavigamatvena bandhamokṣābhāvādviśuddhamapagataśāśvatocchedāntamiti dvitīyaḥ | anena subhūte kāraṇeneti | aviparītasarvadharmābhisaṁbodhihetutayā | yathāvaddharmatattvadyotikāmimāmeva prajñāpāramitāṁ bhāṣiṣyate | anyasya tathābhūtadharmatattvaprakāśane sāmarthyābhāvādityarthaḥ | rūpaviśuddhita iti | śūnyāśūnyarahitatvādviśuddhamiti tṛtīyaḥ | rūpānutpādānirodhāsaṁkleśāvyavadānaviśuddhita iti | ātmānātmasvabhāvābhāvānnotpannaṁ na niruddhaṁ na saṁkliṣṭaṁ na vyavadātamevaṁ viśuddhamiti caturthaḥ | ākāśaviśuddhita iti | hetvahetutucchatvādākāśasadṛśaṁ viśuddhamiti pañcamaḥ | rūpanirupalepāparigrahatayeti | samudayāsamudayavisaṁyogāt | sarvakleśopakleśanirupalipta iti ṣaṣṭhaḥ | prabhavāprabhavasaṁkleśāparigraheṇa nirmukta iti saptamaḥ | ākāśapratiśrutkā'vacanīyapravyāhāranirupalambhatayeti pratyayāpratyayavimuktatvādākāśapratiśrutkāvat svarūpato'vacanīyamityaṣṭamaḥ | yasmānnirodhānirodhenāsambandhastasmādvacanodāharaṇena santānāntare nirodhasatyārthe'prāpaṇīya iti navamaḥ | śāntāśāntābhāvānnopalambhakāraṇamiti daśamaḥ | sarvopalepānupalepadharmānupalepatayeti | praṇītāpraṇītavikalatvāt sarvopalepadharmaiḥ sāsravairanupalepadharmairanāsravaiścānuliptatvādatikrāntobhayāntā viśuddhirityekādaśaḥ | prāgeveti | sutarāmevodgrahaṇādikāriṇāṁ sulabdhā lābhāḥ | śrotravijñānānubhavaviśiṣṭatvādudgrahaṇāderityarthaḥ | na teṣāñcakṣuroga ityādi | niḥsaraṇāniḥsaraṇaviviktatvāt sarvavyādhyanutpāda iti dvādaśaḥ | bahutaramiti | aṣṭamyādau prajāvalokanādavatīrṇaśakrādibahutaraśrotṛsadbhāvāditi bhāvaḥ | mārge dharmajñānakṣāntimāha | bahūni subhūta ityādinā | prajñāpāramitayā devaputrāṇāmanupakārāttāṁ bhāṣamāṇasya rakṣādikaraṇe teṣāṁ ko heturiti | tatkasya hetorityāśaṅkyāha | sa devamānuṣāsurasyetyādi | anuttaraṁ ratnamiti | sarvapāpapraśamahetutvena mārgāmārgarahitatvādanuttararatiṁ tanotīti | devaputrādīnāmupakārabhāvādanuttararatnamapāyocchittiriti trayodaśaḥ | ato'pi subhūta ityādi | na kevalaṁ yatra bahutaraśrotṛjanasambhavādato'pyanuttararatidānādapi tato dharmabhāṇakatvena hetunā buddhatvaprāpterhetubhūtaṁ nidānaṁ puṇyaṁ prasaviṣyatītyarthaḥ | mārge dharmajñānamāha | api tu khalvityādinā | mahānubhāvatve'pi bahvantarāyatve kiṁ kāraṇamiti | tatkasya hetorityāśaṅkyāha | tathā hītyādi | mahānubhāvatvādbahūnāmabhilaṣaṇīyatvādbahupratyarthakāni | yathā sārañcetyādi | yena prakāreṇottarottarasāratā tathā pratyarthikabahutetyarthaḥ | sāmānyena nirdiśyedānīṁ viśeṣemāha | anuttarañcedaṁ subhūte mahāratnamiti | sarvasattvahitasukhādyarthaṁ pratyupasthitatvena sarvadharmavikalpābhāvādavikalpakakalyāṇaprakṛtiratnārthena nyāyānyāyāsaṁśleṣāt phalasākṣātkaraṇaṁ pratyupāyo'vikalpakatvaṁ mahāratnamiti caturdaśaḥ | mārge'nvayajñānakṣāntimāha | na ca subhūta ityādinā | kalpitastāvannāvalīyate | paratantraṁ na saṁśliṣyate pariniṣpannaṁ na parigṛhṇātītyarthabhedaḥ | etaduktam | pratipattyapratipattivinirmuktatvena dharmāṇāṁ nimittairasaṁsarga iti pañcadaśaḥ | vidyamānatve'pi dharmāṇāṁ kathanaṁ na parigraha iti | tatkasya hetorityāśaṅkyāha | tathāhītyādi | gatārtham | mārge'nvayajñānamāha | anutpattita ityādinā | nairyāṇikānairyāṇikavikalatvenobhaye vācyavācakabhāvalakṣaṇe jñeye śabde jñānasyānutpattirityākāraḥ ṣoḍaśaḥ | prakārāntareṇānupaliptārthaṁ kathayannāha | tathāhītyādi | itthamapi dharmatattvamabhiniviśyamānaṁ doṣāyetyāha | sacedevamapītyādi | yathoktanītyā ṣoḍaśākārāḥ sarvajñatākṣaṇā iti | darśanamārgo bodhisattvānāmanvayamukhena kathito'rthādetadviparyayeṇa śrāvakādīnāmanityādibhirākārairdṛṅmārgo'vaseyaḥ | tathā coktam |
rūpaṁ na nityaṁ nānityamatītāntaṁ viśuddhakam |
anutpannāniruddhādi vyomābhaṁ lepavarjitam ||12||
parigraheṇa nirmuktamavyāhāraṁ svabhāvataḥ |
pravyāhāreṇa nāsyārthaḥ pareṣu prāpyate yataḥ ||13||
nopalambhakṛdatyantaviśuddhirvyādhyasambhavaḥ |
apāyocchittyakalpatve phalasākṣātkriyāṁ prati ||14||
asaṁsargo nimittaiśca vastuni vyañjane dvaye |
jñānasya yā cānutpattiriti sarvajñatākṣaṇāḥ ||15||
iti vistareṇa nirdiśyaivaṁ sakalārthasaṅgrahakatvena trisarvajñatāmadhye sarvākārajñatāmupasaṁharannāha | sā khalu punarityādi | tatrāveśikā cittotpādadvāreṇotpādikā | niveśikā'vavādādinā pratiṣṭhāpikā | sandarśikā sannāhapratipattyā sāmānyarūpeṇa nidarśikā prasthānapratipattyā viśeṣarūpeṇa | āvāhikā sambhārapratipattyā prāpikā nirvāhikā niryāṇapratipattyā niṣkarṣikā | sarvatra na kasyaciddharmasyetyabhisambandhanīyam | aviparītadharmāmṛtarasena tṛptāḥ pūjayantītyāha | atha khalu ityādi | prasādaudvilyasamutthaḥ siṁhanādaḥ kilakilāprakṣveḍitamityeke | harṣajanito'ṭṭahāsaḥ | kilakilāḥ tatpūrvakaṁ nṛtyaṁ prakṣveḍitamityapare | vārāṇasyāṁ prathamato dharmacakrapravartanāpekṣayā dvitīyam | tāttvikābhiniveśanirākaraṇārthamāha | nedamityādi | tadeva kathayannāha | nāpītyādi | mārgajñatāmupasaṁharannāha | mahāpāramiteyamityādi | asaṅgateti | anabhiniveśatā | upalambhe'pi dharmādarśane ko heturiti | tatkasya hetorityāśaṅkyāha | nahi sa ityādi | subodham | pravartayiṣyatīti | utpādayiṣyati | kāraṇasāmagrīkaraṇena dharmotpādanāt | kathamevamucyata iti | tatkasya hetorityāśaṅkyāha | atyantetyādi | kāraṇasyaivāsattvāditi bhāvaḥ | nivartayiṣyatīti vināśayiṣyatīti | mudgarādinā pravṛttasantānaviruddhapadārthotpādane vināśāvasāyāt kathamevamucyata iti | tatkasya hetorityāśaṅkyāha | ādyanabhinirvṛttā hi bhagavan sarvadharmā iti | ādāvevotpādahetorasattvenānutpannāḥ | tadeva kathayannāha | prakṛtiviviktatvāt sarvadharmāṇāmiti | svabhāvena śūnyatvāt kuto viruddhateti bhāvaḥ | sarvajñatāmupasaṁharannāha | nahi subhūte śūnyatetyādi | śūnyatvādīnāmanutpannatvāditi matiḥ | iyaṁ seti sarvajñatā sarvadharmadeśanetyārabhya yāvaddakṣiṇīyaḥ kṛta iti | paramārthasatyamadhikṛtyoktatvāt sugamaḥ | yathoktanītyā trisarvajñatopasaṁhāre na vipratipattiḥ kāryā | tathā coktam |
iti seyaṁ punaḥ seyaṁ seyaṁ khalu punastridhā |
adhikāratrayasyaiṣā samāptiḥ paridīpitā ||16||
iti | kimarthaṁ punastathā sarvajñatāyāṁ pṛthagbhāvanāmārgo nāsti yathā mārgajñatāyāmabhihitaḥ | śrāvakapratyekabuddhasampadaṁ bodhisattvo jñānena darśanena cāvalokyātikrāmatīti vacanenāsākṣātkartavyatvānnirdiṣṭo bodhisattvānāṁ śrāvakādīnāṁ tu yathā paridṛṣṭa evārthaḥ punaḥ punarabhimukhīkriyamāṇo bhāvanāmārga iti sugamatvānnoktaḥ | nirvedhabhāgīyaṁ punarbodhisattvānāṁ pūrvoktakrameṇāvasātavyam | śrāvakādīnāṁ tvanityādibhirevākārairākīryamāṇe satyacatuṣṭaye sāsravaṁ bhāvanāmayamūṣmādikaṁ spaṣṭatvānnoktamiti grāhyam | nanu mārgajñatāyāṁ śrāvakādimārgasyābhidhānāt sarvajñatā kathitaiva kasmāt punaḥ sarvajñatāyāḥ pṛthaṅnirdeśa iti cet | ucyate | tatra hi |
caturṇāmāryasatyānāmākārānupalambhaḥ |
śrāvakāṇāmayaṁ mārgo jñeyo mārgajñatānaye ||
ityanupalambhabhāvanādikrameṇa śrāvakādimārgo bodhisattvena dhyeya ityuktamato'nityādibhirākārairvyatirekamukhākṣiptairaśeṣavastuparijñānārthaṁ pṛthak sarvajñatopādānam | bahuvaktavyañcedamityalamatiprasaṅgena |
parijñātatrisarvajñato vaśitvārthaṁ punaḥ sarvākāramārgavastujñānasaṅgraheṇa trisarvajñatāṁ bhāvayatīti sarvākārābhisambodho vaktavyaḥ | tatra tāvannityādigrāhavipakṣasya pratipakṣadharmatā svabhāvānāmanityādyālambanaprakārāṇāmākāratvena vyavasthānaṁ sāmānyena lakṣaṇaṁ jñeyamato nirvastukākāradoṣo neha vijṛmbhate | te cākārāstrisarvajñatābhedāttriprakārā eva matā iti grāhyam | tathā coktam |
vastujñānaprakārāṇāmākārā iti lakṣaṇam |
sarvajñatānāṁ traividhyāt trividhā eva te matāḥ ||1|| iti
tatra catvāryāryasatyānyadhiṣṭhānaṁ kṛtvā trisarvajñatādhikāreṇa yasmin satye yāvanto bhavantyākārāstānuparidīpayan sarvajñatādhikāreṇa tāvadāha | evamukta āyuṣmān subhūtirbhagavantamityādi | asatpāramiteyamiti | ākāśasyeva nityarūpeṇāsattāmavidyamānatāmupādāya hetūkṛtyāsadanityākāra ityarthaḥ | asamasamateti | sarvadharmānupalabdheriva samatāmanutpādatāmupādāya | duḥkhākāro'nyākāravisadṛśatvenāsamo'tulyaḥ sa tattvataḥ samatā'nutpādaḥ | vivikteti | atyantenātiśayenātmanaḥ śūnyatāmupādāya śūnyākāro guṇābāhakatvena vivekaḥ | anavamṛdyeti | sarvadharmāṇāmātmatvenānupalabdhitāmupādāya sarvatīrthikāsādhāraṇatvena tīrthikākopyatvenānātmākāro'navamardanīyaḥ | tadevamasadanutpādavivekānavamardanīyākārāścatvāro yathāsaṅkhyamanityādilakṣaṇā duḥkhasatye bhavanti | apadeti | tatra catvāro'rūpiṇaḥ skandhā nāma,śarīraṁ rūpaskandhastaṣāmasau heturiti kṛtvā nyāyenānāmāśarīratāmupādāya hetvākārāstattvato'prasavādhānārthenāpadaḥ | asvabhāveti | anutpādānirodhasvabhāvāmanāgatimagatimupādāya samudayākāro'nyāyenākāśam | avacaneti | sarvadharmāṇāmavidyamānatvenodbhāvanāsaṁvṛtyā'pi śabdā'vācyatvādavikalpyatāmupādāya | prabhavākāro'pravyāhāraḥ| anāmeti | pañcaskandhānupalabdhitāmupādāyācaitasikatvena pratyayākāro'nāma | tadevamapadākāśāpravyāhārānāmākārāścatvāro yathākramaṁ hetvādilakṣaṇāḥ samudayasatye bhavanti | agamaneti | nirodhasvabhāvasarvadharmāṇāṁ kvacidagamanatāmupādāya nirodhākāro'gamanaḥ | asaṁhāryeti | ādiśāntatvena viṣayabhāvopasaṁhārābhāvāt sarvadharmāgrāhyatāmupādāya | śāntākāro'saṁhāryaḥ | akṣayeti | dharmadhāturūpeṇākṣayadharmayogatāmupādāya praṇītākāro'kṣayaḥ | anutpattīti | ekānekahetuvaidhuryāt | sarvadharmānabhinirvṛttitāmupādāya niḥsaraṇākāro'nutpattiḥ | tadevamagamanāsaṁhāryākṣayānutpattyākārāścatvāro yathāsaṁkhyaṁ nirodhādisvabhāvā nirodhasatye bhavanti | akāraketi | mārgasya kartṛgrāhapratipakṣatvāt kārakānupalabdhitāmupādāya mārgākāro'kārakaḥ | ajānaketi pramāṇabādhitatvena sarvadharmāṇāmanātmatāmanupalambhātmatāmupādāya nyāyākāro'jānakaḥ | asaṁkrāntīti | dharmadhāturūpeṇa cyutyupapattyorvināśotpādayoranutpattimupādāya pratipatyākāro'saṅkrāntiḥ | avinayeti | pūrvāntāparāntapratyupapannādhvānupalabdhitāmupādāya kleśavinayāsambhavānnairyāṇikākāro'vinayaḥ | tadevamakārakājānakāsaṅkrāntyavinayākārāścatvāro yathāsaṁkhyaṁ mārgādisvabhāvāmārgasatye kleśāvaraṇapratipakṣeṇa bhavanti | nyāyānuyāyino janmano'sattvādanutpādavijñapanatāmupādāya | svapnapratiśrutkāpratibhāsamarīcimāyākārāḥ pañca yathākramaṁ niḥsvabhāvānutpannāniruddhādiśāntaprakṛtiparinirvṛtilakṣaṇāḥ sāmānyena jñeyāvaraṇapratipakṣabhūtāḥ | sarvajñatayā pratyekabuddhāḥ saṅgṛhītā iti | teṣāṁ jñeyāvaraṇapratipakṣātmake sāsrave bhāvanāmārge bhavanti | asaṁkleśeti | rāgadveṣamohāsvabhāvatāmupādāya kleśābhāvo'saṁkleśaḥ | avyavadāneti | āśrayasya kliṣṭasattvasyānupalabdhitāmupādāya vyavadānābhāvo'vyavadānam | anupalepeti | ākāśasya prakṛtiprabhāsvaratvenānupalepatāmupādāya kleśopakleśalepābhāvo'nupalepaḥ | aprapañceti | sarvadharmamananānāmupalambharūpāṇāṁ samatikramatāmupādāya prapañcābhāvo'prapañcaḥ | amananeti | sarvopalambhasamudghatādaniñjanatāṁ niṣprakampatāmupādāya mananābhāvo'mananaḥ acaliteti | āsaṁsāraṁ dharmadhātusthititāmupādāya bhraṁśābhāvo'calitaḥ | tadete'saṁkleśāvyavadānānupalepāprapañcāmananācalākārāḥ ṣaḍ yathākramaṁ saṁkleśavyavadānakleśavāsanārūpādiprapañcasvādhigamopalambhaparihāṇivikalpānāṁ ṣaṇāṁ pratiniyatajñeyāvaraṇānāṁ pratipakṣabhūtāḥ pratyekabuddhānāṁ jñeyāvaraṇapratipakṣātmake'nāsravadarśanamārge bhavanti | samudāyena saptaviṁśatiriti sarvajñatākārāḥ | tathā coktam |
asadākāramārabhya yāvanniścalatākṛtiḥ |
catvāraḥ pratisatyaṁ te mārge pañcadaśa smṛtāḥ ||2|| iti
tadanantaraṁ mārgajñatākārā vaktavyāḥ | tatra saṁkleśetarapakṣāśrayeṇa samudayamārgasatye kāraṇam | duḥkhanirodhasatye ca phalamityarthadvāreṇa nirdiṣṭe samudayamārgaduḥkhanirodhasatyeṣu yathāsaṁkhyamaṣṭau sapta pañca ṣoḍaśākārā bodhavyāḥ | tatra hetustrividhaḥ | chando rāgo nandī ca paunarbhavikī tṛṣṇeti | chandapratipakṣeṇāha | virāgeti | sarvadharmāṇāṁ śūnyatārūpeṇāvitathatāṁ satyatāmupādāya | rāgābhāvo virāgaḥ | kartukāmatvābhāvābhisandhinā nirdiṣṭaḥ chando'vasthāyāṁ rāgaḥ pradhānamiti kṛtvā | tadabhāvena chandasya bhāvāpadeśāt | rāgasya vā kāryātmano'bhāvena'vikalataddhetukacchandasyābhāvaḥ kathito'nyathā'vikale kāraṇe sati kāryānudayo na syāditi nyāyāt | rāgapratipakṣeṇāha | asamutthāneti | māyopamatve sarvadharmanirvikalpatāmupādāya samutthānasya chandasyābhāvo'samutthānaḥ | dharmeṣvasaktatvābhisandhinā kathitaḥ | rāgāvasthāyāṁ sākṣātpravṛttihetutvena chandaḥ pradhānamiti kṛtvā tadabhāvena rāgasyābhāvāpadeśāt | punarbhavanimittanandītṛṣṇāpratipakṣeṇāha | śānteti | sarvadharmāṇāṁ nīlapītādinimittānupalabdhitāmupādāya tṛṣṇāyāḥ pradhānenānupaśamasyābhāvaḥ śāntaḥ | samudayāstridhā rāgadveṣamohāstatpratipakṣeṇāha | nirdoṣeti | daśabalavaiśāradyādiguṇapāramitāmupādāya doṣābhāvo nirdoṣo'rāgo'dveṣo'moha iti yāvat | prabhavaḥ parikalpyastato rāgādiprasūtestatpratipakṣeṇāha | niḥkleśeti | parikalpasya dvayādyabhiniveśasyāsattāmupādāya kleśahetuprabhavābhāvo niḥkleśaḥ | pratyayaḥ sattvābhiniveśaḥ | satkāyadṛṣṭe sarvānarthapratyayatvāttatpratipakṣeṇāha | niḥsattveti | aviparyāsārthena bhūtakoṭitāmupādāya pratyayābhāvo niḥsattvam | tadevaṁ virāgākāramārabhya yāvanniḥsattvākāra iti | yathākramaṁ yo hetuḥ chando rāgo nandī ca | yaḥ samudayo rāgadveṣamohāḥ | yaḥ prabhavaḥ parikalpaḥ | yaśca pratyayaḥ sattvābhiniveśa iti | tatpratipakṣeṇa trayastraya eka eka ityaṣṭāvākārāḥ samudayasatye bhavanti | apramāṇeti | sarvadharmasamutthānasya prādurbhāvasya samutthānatāmupādāya vipakṣanivṛttipratipakṣāvāhakatvenāpramāṇasattvāvakāśadatvānmārgākāro'pramāṇaḥ | yathā cāpramāṇasattvāvakāśada ityāha | antadvayānanugameti | sarvadharmānabhiniveśatāmupādāya saṁsāranirvāṇāntadvayasya prahāṇādanugamo'nupalambhaḥ | asambhinneti | dharmadhāturūpeṇa sarvadharmāṇāmasambhedanatāmanānārūpatāmupādāya vipakṣanivṛttyā nyāyākāro'sambhinnaḥ | yathā ca nyāya ityāha | aparāmṛṣṭeti | sarvaśrāvakapratyekabuddhabhūmyaspṛhanatāmupādāya | tadvikalpāsaṁmṛṣṭo'parāmṛṣṭaḥ | avikalpeti | vikalpasamatāmupādāya pratipattyākāro'vikalpaḥ | yathā ca pratipattirityāha | aprameyeti | apramāṇadharmatāmupādāya labdhaparityāge'labdhalābhe ca hinapraṇītavikalpābhāvaṁ purodhāya jñeyāvadhirahitatvenāprameyaḥ | asaṅgeti | tatra tatrādhigame gaganavat sarvadharmāsaṅgatāmupādāya nairyāṇikākāro'saṅgaḥ | tadevamapramāṇāntadvayānanugamāsambhinnāparāmṛṣṭāvikalpāprameyāsaṅgākārā yathākramaṁ yaḥ sarvasattvāvakāśado mārgo yathā ca sarvasattvāvakāśadaḥ,yo nyāyo yathā ca nyāyaḥ,yā pratipattiryathā ca pratipattiḥ,yacca niryāṇamiti,dvau dvau dvāveka iti saptākārā mārgasatye bhavanti | anityeti | sarvadharmāṇāmasattvena hetupratyayairasaṁskṛtatāmupādāya nityamasadityasadartho'nityārthaḥ| duḥkheti | ākāśasya sarvadharmeṣu samatāmupādāya sarvavastuvyāpi saṁskāraduḥkham | śūnyeti | adhiṣṭhātrātmasambandhagandhānubandhenāpi sarvadharmānupalabdhitāmupādāya paraparikalpitātmādirahitatvaṁ śūnyam | anātmeti | svayamanātmatvena sarvadharmānabhiniveśatāmupādāya pudgalādyasvabhāvo'nātmā | alakṣaṇeti | sarvadharmānabhinirvṛttitāmupādāya niḥsvabhāvo'lakṣaṇam | tadevamanityaduḥkhaśūnyānātmākārāḥ pañcamālakṣaṇākārasvabhāvā iti pañcākārā duḥkhasatye bhavanti | sarvaśūnyateti | pūrvāparabhāvalakṣaṇasyāntasya madhyasya ca parito'ntadvayena yuktatvātparyantasyāvidyamānatvenānantāparyantatāmupādāya nirodhasatyākārāḥ ṣoḍaśaśūnyatāḥ sarvaśūnyatāḥ | tatrādhyātmabahirdhobhayavastūnāṁ nirodhenādhyātmabahirdhobhayaśūnyatākārāstrayo nirodhākārasvabhāvāḥ śūnyatāyāṁ bhājanaloke paramārthe saṁskṛte'saṁskṛte śāśvatocchedānte'navarāgrasaṁsāre'dhigatadharmānavakāre'bhiniveśasya prajñaptyātmakasya'ṣṭaprakārasya nirodhena yathākramaṁ śūnyatāśūnyatā | mahāśūnyatā | paramārthaśūnyatā | saṁskṛtaśūnyatā | asaṁskṛtaśūnyatā | atyantaśūnyatā | anavarāgraśūnyatā | anavakāraśūnyatā cetyaṣṭau śūnyatākārāḥ śāntākārasvabhāvāḥ | praṇītākāraḥ paraparikalpitakārakanirodhena prakṛtiśūnyatākāraḥ | viṣayabhrāntyātmikānāṁ nirodhena sarvadharmalakṣaṇānupalambhaśrūnyatākārāstrayo niḥsaraṇākārasvabhāvāḥ | svabhāvanirodhenābhāvasvabhāvaśūnyatākāra eva niḥsaraṇākārātmaka iti nirodhākāraṁ śāntākāraṁ praṇītākāraṁ niḥsaraṇākārañcādhikṛtya yaścādhyātmikādervastuno nirodhaḥ | yathā ca śānto'ṣṭavidhābhiniveśoparamāt | yathā ca praṇītaḥ prakṛtyā | yathā ca niḥsaraṇaṁ trividhabhrāntinirodhena | yacca niḥsaraṇamabhāvasvabhāvateti trayo'ṣṭāvekastraya eka iti yathākramaṁ ṣoḍaśākārā nirodhasatye bhavanti | samudāyena ṣaṭtriṁśaditi mārgajñatākārāḥ | tathā coktam |
hetau mārge ca duḥkhe ca nirodhe ca yathākramam |
aṣṭau te sapta pañceti ṣoḍaśeti ca kīrtitāḥ ||3|| iti
tadanantaraṁ sarvākārajñatākārā vaktavyāḥ tatra ca sarvāryapudgalādhikāreṇa trividhasarvajñatākārasaṅgraho bhavati ataḥ sarvajñatāmārgabhedenāha | smṛtyupasthānādibodhipakṣadharmeti | teṣāmeva bodhipakṣadharmāṇāmanupalabdhitāmupādāya smṛtyupasthānādaya eva pāramitetyarthaḥ | etaduktam | tatra sarvajñatāyāmādau catuḥsatyāvatārāya svasāmānyalakṣaṇaparikṣitakāyavedanācittadharmasmṛtyupasthānākārāścatvāro vastuparīkṣāmārgaḥ,tena kāyādicaturvidhavastuparīkṣaṇāt | tato'vatīrṇasya vīryamiti sarvathotpannānutpannasyākuśalasya kuśalasya ca yathākramaṁ prahāṇānutpādanārthaṁ bhūyobhāvotpādanārthaṁ ca hetubhūtavīryātmakāḥ samyak prahāṇākārāścatvāro vyavasāyikamārgaḥ,tathāvaraṇaprahāṇādimukhena vīryārambhāt | vīryavataścittakarmaṇyatāpādānamiti chandavīryacittamīmāṁsāsamādhiprahāṇasaṁskārasamanvāgatarddhipādākārāścatvāraḥ samādhiparikarmamārgaḥ,tathā chandādimukhena karmaṇyatāpādanāt | kṛtacittaparikarmaṇo'nantaramūṣmamūrdhaprayoga iti tatsvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñendriyākārāḥ pañca samyagbhisamayaprāyogikamārgaḥ,śraddhendriyādināryamārgasamudāgamāyādhipatibhūtoṣmamūrddhaprayogāt | adhigatoṣmādeḥ kṣāntyagradharmaprayoga iti tatsvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñābalākārāḥ pañca sarvathābhisamayasaṁśleṣamārgaḥ,śraddhābalādinā'nantaraṁ satyaprativedhārthamāśraddhyādivipakṣānabhibhūtakṣāntyāgradharmaprayogāt | viditoṣmādicatuṣkasya satyadarśanamārga iti smṛtidharmapravicayavīryaprītiprasrabdhisamādhyupekṣākārāḥ saptabodhyaṅgānyabhisamayamārgaḥ,tenāditaḥ pratyātmavedyatattvābhisambodhāt | parijñātasatyadarśanasya bhāvanāmārga iti samyagdṛṣṭisaṁkalpavākkarmāntājīvavyāyāmasmṛtisamādhyāryāṣṭāṅgamārgākārā viśuddhanairyāṇikamārgaḥ,darśanamārgādūrdhvamanena bhāvanāprahātavyakleśaviśuddhaye niryāṇāt | ata evaiṣāṁ bodhipakṣadharmāṇāmeṣānupūrvī | tadevaṁ vastuparīkṣāmārgādi saptavidhaṁ mārgamadhikṛtya sarvajñatāmārgādhiṣṭhānāḥ saptatriṁśadākārā bhavanti | tadanantaraṁ mārgajñatāmārgabhedānāha | śūnyānimittāpraṇihitapāramiteti | śūnyānātmākārasvabhāvaṁ prathamaṁ śūnyatāvimokṣamukhaṁ,dṛṣṭikṛtapratipakṣaḥ | yaccānimittaṁ nirodho yena cānimittaṁ vikalpāpoḍhena mārgeṇeti kṛtvā nirodhamārgasatyākārasvabhāvaṁ dvitīyamānimittavimokṣamukhaṁ dṛṣṭinimittavikalpapratipakṣaḥ | yattūktamānimittaḥ śamākārairiti tadvastunimittānuviddhaṁ śrāvakamārgamadhikṛtyeti na tenāsya virodhaḥ | anityaduḥkha samudayasatyākārasvabhāvaṁ tṛtīyamapraṇihitaṁ vimokṣamukhaṁ traidhātukapraṇidhānapratipakṣa iti | evaṁ trivimokṣamukhākārāstrayaḥ pratipakṣamārgaḥ | aṣṭavimokṣapāramiteyamiti | avibhāvitavibhāvitarūpasaṁjñatvādyathākramamadhyātmaṁ rūpyarūpī pratyātmaṁ dhyānamārūpyasamāpattiṁ vā niḥśritya bahirdhā rūpāṇi suvarṇadurvarṇani paśyatītyetau nirmāṇāvaraṇapratipakṣeṇa dvau vimokṣau | śubhāśubharūpanirmāṇe ca yathāsaṁkhyamābhogaḥ prātikūlyañca saṁkleśastatpratipakṣeṇa śubhaṁ vimokṣamukhaṁ kāyena sākṣātkṛtvopasampadya viharati | pratyātmaṁ śubhāśubheṣu rūpeṣvanyonyāpekṣāsaṁjñāmanyonyānugamasaṁjñāṁ ca niśrityānyonyaikarasasañjñālābhena yatheṣṭaṁ rūpādhimokṣavibhūtvalābhādityeko vimokṣa iti vimokṣākārāstrayo nirmāṇamārgaḥ | mokṣānukūlavihāramārgasvabhāvāścaturārupyasamāpatyākārāḥ śāntavihāramārgasvabhāvaḥ sañjñāveditanirodhākāra eka iti pañcākārā dṛṣṭadharmasukhavihāramārgaḥ | navānupūrvavihārapāramiteyamiti | caturdhyānārūpyanirodhasamāpattyākārā navalokottaramārgaḥ | catuḥsatyāpāramiteyamiti | catuḥsatyasaṅgṛhītāḥ kleśavisaṁyogalakṣaṇānantaryamārgākārāścatvāraḥ prahāṇamārgaḥ | daśapāramiteyamiti | dānādipāramitākārā daśabuddhatvamārgaḥ | tadevaṁ pratipakṣamārgādiṣaḍvidhamārgamadhikṛtya mārgajñatā mārgādhiṣṭhānāścatustriṁśadākārā bhavanti | tadanantaraṁ sarvākārajñatākārā vaktavyāḥ | tatra ca mārgo niratiśayatvādeka eva kevalaṁ tu balavaiśāradyādyākārabhedenāsya viśeṣamārgasyāsādhāraṇabhedo vaktavya ityāha | balapāramiteyamiti | sthānāsthānajñānabalaṁ,karmavipākajñānabalaṁ,nānādhimuktijñānabalaṁ,anekalokadhātujñānabalaṁ,indriyaparāparajñānabalaṁ,sarvatragāminīpratipajjñānabalaṁ,saṁkleśavyavadānajñānabalaṁ,pūrvanivāsānusmṛtijñānabalaṁ,cyutyupapattijñānabalaṁ,āśravakṣayajñānabalamiti nirjitavipakṣatvenānavamṛdyatāmupādāya balākārā daśa | vaiśāradyapāramiteyamiti | buddho'hamityātmapratijñāne rāgādīnāmantarāyatvākhyāne sarvajñatādimārgasya niryāṇatvaprakāśane kṣīṇāśravatvenātmano'bhyupagame ca paryanuyokturabhāvenānavalīnacittatāmupādāya vaiśāradyākārāścatvāraḥ | pratisaṁvitpāramiteyamiti | paryāye dharmalakṣaṇe janapadabhāṣāyāṁ dharmaprabhede ca yathākramamadhigamāsvādanajñeyāvaraṇapratighātābhāvena sarvajñānāsaṅgāpratighātitāmupādāya dharmārthaniruktipratibhānapratisaṁvidākārāścatvāraḥ | sarvabuddhadharmāveṇikapāramiteyamiti | nāsti skhalitaṁ
racitaṁ muṣitasmṛtirasamāhitaṁ cittaṁ nānārthasañjñā'pratisaṁkhyāyopekṣā cetyevamākārāḥ ṣaṭ | jñeyāvaraṇaviśuddhimārabhya nāsti chandato vīryataḥ smṛtitaḥ samādheḥ prajñāyā vimukteśca sakāśātparihāṇīrityevamākārāḥ ṣaṭ | kāyavāṅmanaskarmaṇāṁ jñānapūrvaṅgamānuparivartanākārāstrayaḥ | atītānāgatapratyutpanneṣvasaṅgāpratihatajñānākārāstraya iti śrāvakādyasādhāraṇatvena gaṇanāsamatikramaṇatāmupādāyāṣṭādaśāveṇikabuddhadharmākārāḥ | tathāgatatathateti | sarvasya dharmasya buddhairbhagavadbhirbhāṣitasya lakṣaṇārthavaikṛtyādavitathatāmupādāya sarvabuddhabhāṣitatathatākāra ekaḥ | svayambhūpāramiteyamiti | sarvajñatayā pratyekabuddhāḥ saṅgṛhītā iti | teṣāṁ jñeyāvaraṇapratipakṣātmake sāsrave bhāvanāmārge bhavanti | asaṁkleśeti | rāgadveṣamohāsvabhāvatāmupādāya kleśābhāvo'saṁkleśaḥ | avyavadāneti | āśrayasya kliṣṭasattvasyānupalabdhitāmupādāya vyavadānābhāvo'vyavadānam | anupalepeti | ākāśasya prakṛtiprabhāsvaratvenānupalepatāmupādāya kleśopakleśalepābhāvo'nupalepaḥ | aprapañceti | sarvadharmamananānāmupalambharūpāṇāṁ samatikramatāmupādāya prapañcābhāvo'prapañcaḥ | amananeti | sarvopalambhasamudghatādaniñjanatāṁ niṣprakampatāmupādāya mananābhāvo'mananaḥ acaliteti | āsaṁsāraṁ dharmadhātusthititāmupādāya bhraṁśābhāvo'calitaḥ | tadete'saṁkleśāvyavadānānupalepāprapañcāmananācalākārāḥ ṣaḍ yathākramaṁ saṁkleśavyavadānakleśavāsanārūpādiprapañcasvādhigamopalambhaparihāṇivikalpānāṁ ṣaṇāṁ pratiniyatajñeyāvaraṇānāṁ pratipakṣabhūtāḥ pratyekabuddhānāṁ jñeyāvaraṇapratipakṣātmake'nāsravadarśanamārge bhavanti | samudāyena saptaviṁśatiriti sarvajñatākārāḥ | tathā coktam |
asadākāramārabhya yāvanniścalatākṛtiḥ |
catvāraḥ pratisatyaṁ te mārge pañcadaśa smṛtāḥ ||2|| iti
tadanantaraṁ mārgajñatākārā vaktavyāḥ | tatra saṁkleśetarapakṣāśrayeṇa samudayamārgasatye kāraṇam | duḥkhanirodhasatye ca phalamityarthadvāreṇa nirdiṣṭe samudayamārgaduḥkhanirodhasatyeṣu yathāsaṁkhyamaṣṭau sapta pañca ṣoḍaśākārā bodhavyāḥ | tatra hetustrividhaḥ | chando rāgo nandī ca paunarbhavikī tṛṣṇeti | chandapratipakṣeṇāha | virāgeti | sarvadharmāṇāṁ śūnyatārūpeṇāvitathatāṁ satyatāmupādāya | rāgābhāvo virāgaḥ | kartukāmatvābhāvābhisandhinā nirdiṣṭaḥ chando'vasthāyāṁ rāgaḥ pradhānamiti kṛtvā | tadabhāvena chandasya bhāvāpadeśāt | rāgasya vā kāryātmano'bhāvena'vikalataddhetukacchandasyābhāvaḥ kathito'nyathā'vikale kāraṇe sati kāryānudayo na syāditi nyāyāt | rāgapratipakṣeṇāha | asamutthāneti | māyopamatve sarvadharmanirvikalpatāmupādāya samutthānasya chandasyābhāvo'samutthānaḥ | dharmeṣvasaktatvābhisandhinā kathitaḥ | rāgāvasthāyāṁ sākṣātpravṛttihetutvena chandaḥ pradhānamiti kṛtvā tadabhāvena rāgasyābhāvāpadeśāt | punarbhavanimittanandītṛṣṇāpratipakṣeṇāha | śānteti | sarvadharmāṇāṁ nīlapītādinimittānupalabdhitāmupādāya tṛṣṇāyāḥ pradhānenānupaśamasyābhāvaḥ śāntaḥ | samudayāstridhā rāgadveṣamohāstatpratipakṣeṇāha | nirdoṣeti | daśabalavaiśāradyādiguṇapāramitāmupādāya doṣābhāvo nirdoṣo'rāgo'dveṣo'moha iti yāvat | prabhavaḥ parikalpyastato rāgādiprasūtestatpratipakṣeṇāha | niḥkleśeti | parikalpasya dvayādyabhiniveśasyāsattāmupādāya kleśahetuprabhavābhāvo niḥkleśaḥ | pratyayaḥ sattvābhiniveśaḥ | satkāyadṛṣṭe sarvānarthapratyayatvāttatpratipakṣeṇāha | niḥsattveti | aviparyāsārthena bhūtakoṭitāmupādāya pratyayābhāvo niḥsattvam | tadevaṁ virāgākāramārabhya yāvanniḥsattvākāra iti | yathākramaṁ yo hetuḥ chando rāgo nandī ca | yaḥ samudayo rāgadveṣamohāḥ | yaḥ prabhavaḥ parikalpaḥ | yaśca pratyayaḥ sattvābhiniveśa iti | tatpratipakṣeṇa trayastraya eka eka ityaṣṭāvākārāḥ samudayasatye bhavanti | apramāṇeti | sarvadharmasamutthānasya prādurbhāvasya samutthānatāmupādāya vipakṣanivṛttipratipakṣāvāhakatvenāpramāṇasattvāvakāśadatvānmārgākāro'pramāṇaḥ | yathā cāpramāṇasattvāvakāśada ityāha | antadvayānanugameti | sarvadharmānabhiniveśatāmupādāya saṁsāranirvāṇāntadvayasya prahāṇādanugamo'nupalambhaḥ | asambhinneti | dharmadhāturūpeṇa sarvadharmāṇāmasambhedanatāmanānārūpatāmupādāya vipakṣanivṛttyā nyāyākāro'sambhinnaḥ | yathā ca nyāya ityāha | aparāmṛṣṭeti | sarvaśrāvakapratyekabuddhabhūmyaspṛhanatāmupādāya | tadvikalpāsaṁmṛṣṭo'parāmṛṣṭaḥ | avikalpeti | vikalpasamatāmupādāya pratipattyākāro'vikalpaḥ | yathā ca pratipattirityāha | aprameyeti | apramāṇadharmatāmupādāya labdhaparityāge'labdhalābhe ca hinapraṇītavikalpābhāvaṁ purodhāya jñeyāvadhirahitatvenāprameyaḥ | asaṅgeti | tatra tatrādhigame gaganavat sarvadharmāsaṅgatāmupādāya nairyāṇikākāro'saṅgaḥ | tadevamapramāṇāntadvayānanugamāsambhinnāparāmṛṣṭāvikalpāprameyāsaṅgākārā yathākramaṁ yaḥ sarvasattvāvakāśado mārgo yathā ca sarvasattvāvakāśadaḥ,yo nyāyo yathā ca nyāyaḥ,yā pratipattiryathā ca pratipattiḥ,yacca niryāṇamiti,dvau dvau dvāveka iti saptākārā mārgasatye bhavanti | anityeti | sarvadharmāṇāmasattvena hetupratyayairasaṁskṛtatāmupādāya nityamasadityasadartho'nityārthaḥ| duḥkheti | ākāśasya sarvadharmeṣu samatāmupādāya sarvavastuvyāpi saṁskāraduḥkham | śūnyeti | adhiṣṭhātrātmasambandhagandhānubandhenāpi sarvadharmānupalabdhitāmupādāya paraparikalpitātmādirahitatvaṁ śūnyam | anātmeti | svayamanātmatvena sarvadharmānabhiniveśatāmupādāya pudgalādyasvabhāvo'nātmā | alakṣaṇeti | sarvadharmānabhinirvṛttitāmupādāya niḥsvabhāvo'lakṣaṇam | tadevamanityaduḥkhaśūnyānātmākārāḥ pañcamālakṣaṇākārasvabhāvā iti pañcākārā duḥkhasatye bhavanti | sarvaśūnyateti | pūrvāparabhāvalakṣaṇasyāntasya madhyasya ca parito'ntadvayena yuktatvātparyantasyāvidyamānatvenānantāparyantatāmupādāya nirodhasatyākārāḥ ṣoḍaśaśūnyatāḥ sarvaśūnyatāḥ | tatrādhyātmabahirdhobhayavastūnāṁ nirodhenādhyātmabahirdhobhayaśūnyatākārāstrayo nirodhākārasvabhāvāḥ śūnyatāyāṁ bhājanaloke paramārthe saṁskṛte'saṁskṛte śāśvatocchedānte'navarāgrasaṁsāre'dhigatadharmānavakāre'bhiniveśasya prajñaptyātmakasya'ṣṭaprakārasya nirodhena yathākramaṁ śūnyatāśūnyatā | mahāśūnyatā | paramārthaśūnyatā | saṁskṛtaśūnyatā | asaṁskṛtaśūnyatā | atyantaśūnyatā | anavarāgraśūnyatā | anavakāraśūnyatā cetyaṣṭau śūnyatākārāḥ śāntākārasvabhāvāḥ | praṇītākāraḥ paraparikalpitakārakanirodhena prakṛtiśūnyatākāraḥ | viṣayabhrāntyātmikānāṁ nirodhena sarvadharmalakṣaṇānupalambhaśrūnyatākārāstrayo niḥsaraṇākārasvabhāvāḥ | svabhāvanirodhenābhāvasvabhāvaśūnyatākāra eva niḥsaraṇākārātmaka iti nirodhākāraṁ śāntākāraṁ praṇītākāraṁ niḥsaraṇākārañcādhikṛtya yaścādhyātmikādervastuno nirodhaḥ | yathā ca śānto'ṣṭavidhābhiniveśoparamāt | yathā ca praṇītaḥ prakṛtyā | yathā ca niḥsaraṇaṁ trividhabhrāntinirodhena | yacca niḥsaraṇamabhāvasvabhāvateti trayo'ṣṭāvekastraya eka iti yathākramaṁ ṣoḍaśākārā nirodhasatye bhavanti | samudāyena ṣaṭtriṁśaditi mārgajñatākārāḥ | tathā coktam |
hetau mārge ca duḥkhe ca nirodhe ca yathākramam |
aṣṭau te sapta pañceti ṣoḍaśeti ca kīrtitāḥ ||3|| iti
tadanantaraṁ sarvākārajñatākārā vaktavyāḥ tatra ca sarvāryapudgalādhikāreṇa trividhasarvajñatākārasaṅgraho bhavati ataḥ sarvajñatāmārgabhedenāha | smṛtyupasthānādibodhipakṣadharmeti | teṣāmeva bodhipakṣadharmāṇāmanupalabdhitāmupādāya smṛtyupasthānādaya eva pāramitetyarthaḥ | etaduktam | tatra sarvajñatāyāmādau catuḥsatyāvatārāya svasāmānyalakṣaṇaparikṣitakāyavedanācittadharmasmṛtyupasthānākārāścatvāro vastuparīkṣāmārgaḥ,tena kāyādicaturvidhavastuparīkṣaṇāt | tato'vatīrṇasya vīryamiti sarvathotpannānutpannasyākuśalasya kuśalasya ca yathākramaṁ prahāṇānutpādanārthaṁ bhūyobhāvotpādanārthaṁ ca hetubhūtavīryātmakāḥ samyak prahāṇākārāścatvāro vyavasāyikamārgaḥ,tathāvaraṇaprahāṇādimukhena vīryārambhāt | vīryavataścittakarmaṇyatāpādānamiti chandavīryacittamīmāṁsāsamādhiprahāṇasaṁskārasamanvāgatarddhipādākārāścatvāraḥ samādhiparikarmamārgaḥ,tathā chandādimukhena karmaṇyatāpādanāt | kṛtacittaparikarmaṇo'nantaramūṣmamūrdhaprayoga iti tatsvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñendriyākārāḥ pañca samyagbhisamayaprāyogikamārgaḥ,śraddhendriyādināryamārgasamudāgamāyādhipatibhūtoṣmamūrddhaprayogāt | adhigatoṣmādeḥ kṣāntyagradharmaprayoga iti tatsvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñābalākārāḥ pañca sarvathābhisamayasaṁśleṣamārgaḥ,śraddhābalādinā'nantaraṁ satyaprativedhārthamāśraddhyādivipakṣānabhibhūtakṣāntyāgradharmaprayogāt | viditoṣmādicatuṣkasya satyadarśanamārga iti smṛtidharmapravicayavīryaprītiprasrabdhisamādhyupekṣākārāḥ saptabodhyaṅgānyabhisamayamārgaḥ,tenāditaḥ pratyātmavedyatattvābhisambodhāt | parijñātasatyadarśanasya bhāvanāmārga iti samyagdṛṣṭisaṁkalpavākkarmāntājīvavyāyāmasmṛtisamādhyāryāṣṭāṅgamārgākārā viśuddhanairyāṇikamārgaḥ,darśanamārgādūrdhvamanena bhāvanāprahātavyakleśaviśuddhaye niryāṇāt | ata evaiṣāṁ bodhipakṣadharmāṇāmeṣānupūrvī | tadevaṁ vastuparīkṣāmārgādi saptavidhaṁ mārgamadhikṛtya sarvajñatāmārgādhiṣṭhānāḥ saptatriṁśadākārā bhavanti | tadanantaraṁ mārgajñatāmārgabhedānāha | śūnyānimittāpraṇihitapāramiteti | śūnyānātmākārasvabhāvaṁ prathamaṁ śūnyatāvimokṣamukhaṁ,dṛṣṭikṛtapratipakṣaḥ | yaccānimittaṁ nirodho yena cānimittaṁ vikalpāpoḍhena mārgeṇeti kṛtvā nirodhamārgasatyākārasvabhāvaṁ dvitīyamānimittavimokṣamukhaṁ dṛṣṭinimittavikalpapratipakṣaḥ | yattūktamānimittaḥ śamākārairiti tadvastunimittānuviddhaṁ śrāvakamārgamadhikṛtyeti na tenāsya virodhaḥ | anityaduḥkha samudayasatyākārasvabhāvaṁ tṛtīyamapraṇihitaṁ vimokṣamukhaṁ traidhātukapraṇidhānapratipakṣa iti | evaṁ trivimokṣamukhākārāstrayaḥ pratipakṣamārgaḥ | aṣṭavimokṣapāramiteyamiti | avibhāvitavibhāvitarūpasaṁjñatvādyathākramamadhyātmaṁ rūpyarūpī pratyātmaṁ dhyānamārūpyasamāpattiṁ vā niḥśritya bahirdhā rūpāṇi suvarṇadurvarṇani paśyatītyetau nirmāṇāvaraṇapratipakṣeṇa dvau vimokṣau | śubhāśubharūpanirmāṇe ca yathāsaṁkhyamābhogaḥ prātikūlyañca saṁkleśastatpratipakṣeṇa śubhaṁ vimokṣamukhaṁ kāyena sākṣātkṛtvopasampadya viharati | pratyātmaṁ śubhāśubheṣu rūpeṣvanyonyāpekṣāsaṁjñāmanyonyānugamasaṁjñāṁ ca niśrityānyonyaikarasasañjñālābhena yatheṣṭaṁ rūpādhimokṣavibhūtvalābhādityeko vimokṣa iti vimokṣākārāstrayo nirmāṇamārgaḥ | mokṣānukūlavihāramārgasvabhāvāścaturārupyasamāpatyākārāḥ śāntavihāramārgasvabhāvaḥ sañjñāveditanirodhākāra eka iti pañcākārā dṛṣṭadharmasukhavihāramārgaḥ | navānupūrvavihārapāramiteyamiti | caturdhyānārūpyanirodhasamāpattyākārā navalokottaramārgaḥ | catuḥsatyāpāramiteyamiti | catuḥsatyasaṅgṛhītāḥ kleśavisaṁyogalakṣaṇānantaryamārgākārāścatvāraḥ prahāṇamārgaḥ | daśapāramiteyamiti | dānādipāramitākārā daśabuddhatvamārgaḥ | tadevaṁ pratipakṣamārgādiṣaḍvidhamārgamadhikṛtya mārgajñatā mārgādhiṣṭhānāścatustriṁśadākārā bhavanti | tadanantaraṁ sarvākārajñatākārā vaktavyāḥ | tatra ca mārgo niratiśayatvādeka eva kevalaṁ tu balavaiśāradyādyākārabhedenāsya viśeṣamārgasyāsādhāraṇabhedo vaktavya ityāha | balapāramiteyamiti | sthānāsthānajñānabalaṁ,karmavipākajñānabalaṁ,nānādhimuktijñānabalaṁ,anekalokadhātujñānabalaṁ,indriyaparāparajñānabalaṁ,sarvatragāminīpratipajjñānabalaṁ,saṁkleśavyavadānajñānabalaṁ,pūrvanivāsānusmṛtijñānabalaṁ,cyutyupapattijñānabalaṁ,āśravakṣayajñānabalamiti nirjitavipakṣatvenānavamṛdyatāmupādāya balākārā daśa | vaiśāradyapāramiteyamiti | buddho'hamityātmapratijñāne rāgādīnāmantarāyatvākhyāne sarvajñatādimārgasya niryāṇatvaprakāśane kṣīṇāśravatvenātmano'bhyupagame ca paryanuyokturabhāvenānavalīnacittatāmupādāya vaiśāradyākārāścatvāraḥ | pratisaṁvitpāramiteyamiti | paryāye dharmalakṣaṇe janapadabhāṣāyāṁ dharmaprabhede ca yathākramamadhigamāsvādanajñeyāvaraṇapratighātābhāvena sarvajñānāsaṅgāpratighātitāmupādāya dharmārthaniruktipratibhānapratisaṁvidākārāścatvāraḥ | sarvabuddhadharmāveṇikapāramiteyamiti | nāsti skhalitaṁ
racitaṁ muṣitasmṛtirasamāhitaṁ cittaṁ nānārthasañjñā'pratisaṁkhyāyopekṣā cetyevamākārāḥ ṣaṭ | jñeyāvaraṇaviśuddhimārabhya nāsti chandato vīryataḥ smṛtitaḥ samādheḥ prajñāyā vimukteśca sakāśātparihāṇīrityevamākārāḥ ṣaṭ | kāyavāṅmanaskarmaṇāṁ jñānapūrvaṅgamānuparivartanākārāstrayaḥ | atītānāgatapratyutpanneṣvasaṅgāpratihatajñānākārāstraya iti śrāvakādyasādhāraṇatvena gaṇanāsamatikramaṇatāmupādāyāṣṭādaśāveṇikabuddhadharmākārāḥ | tathāgatatathateti | sarvasya dharmasya buddhairbhagavadbhirbhāṣitasya lakṣaṇārthavaikṛtyādavitathatāmupādāya sarvabuddhabhāṣitatathatākāra ekaḥ | svayambhūpāramiteyamiti | sarvajñatayā pratyekabuddhāḥ saṅgṛhītā iti | teṣāṁ jñeyāvaraṇapratipakṣātmake sāsrave bhāvanāmārge bhavanti | asaṁkleśeti | rāgadveṣamohāsvabhāvatāmupādāya kleśābhāvo'saṁkleśaḥ | avyavadāneti | āśrayasya kliṣṭasattvasyānupalabdhitāmupādāya vyavadānābhāvo'vyavadānam | anupalepeti | ākāśasya prakṛtiprabhāsvaratvenānupalepatāmupādāya kleśopakleśalepābhāvo'nupalepaḥ | aprapañceti | sarvadharmamananānāmupalambharūpāṇāṁ samatikramatāmupādāya prapañcābhāvo'prapañcaḥ | amananeti | sarvopalambhasamudghatādaniñjanatāṁ niṣprakampatāmupādāya mananābhāvo'mananaḥ acaliteti | āsaṁsāraṁ dharmadhātusthititāmupādāya bhraṁśābhāvo'calitaḥ | tadete'saṁkleśāvyavadānānupalepāprapañcāmananācalākārāḥ ṣaḍ yathākramaṁ saṁkleśavyavadānakleśavāsanārūpādiprapañcasvādhigamopalambhaparihāṇivikalpānāṁ ṣaṇāṁ pratiniyatajñeyāvaraṇānāṁ pratipakṣabhūtāḥ pratyekabuddhānāṁ jñeyāvaraṇapratipakṣātmake'nāsravadarśanamārge bhavanti | samudāyena saptaviṁśatiriti sarvajñatākārāḥ | tathā coktam |
asadākāramārabhya yāvanniścalatākṛtiḥ |
catvāraḥ pratisatyaṁ te mārge pañcadaśa smṛtāḥ ||2|| iti
tadanantaraṁ mārgajñatākārā vaktavyāḥ | tatra saṁkleśetarapakṣāśrayeṇa samudayamārgasatye kāraṇam | duḥkhanirodhasatye ca phalamityarthadvāreṇa nirdiṣṭe samudayamārgaduḥkhanirodhasatyeṣu yathāsaṁkhyamaṣṭau sapta pañca ṣoḍaśākārā bodhavyāḥ | tatra hetustrividhaḥ | chando rāgo nandī ca paunarbhavikī tṛṣṇeti | chandapratipakṣeṇāha | virāgeti | sarvadharmāṇāṁ śūnyatārūpeṇāvitathatāṁ satyatāmupādāya | rāgābhāvo virāgaḥ | kartukāmatvābhāvābhisandhinā nirdiṣṭaḥ chando'vasthāyāṁ rāgaḥ pradhānamiti kṛtvā | tadabhāvena chandasya bhāvāpadeśāt | rāgasya vā kāryātmano'bhāvena'vikalataddhetukacchandasyābhāvaḥ kathito'nyathā'vikale kāraṇe sati kāryānudayo na syāditi nyāyāt | rāgapratipakṣeṇāha | asamutthāneti | māyopamatve sarvadharmanirvikalpatāmupādāya samutthānasya chandasyābhāvo'samutthānaḥ | dharmeṣvasaktatvābhisandhinā kathitaḥ | rāgāvasthāyāṁ sākṣātpravṛttihetutvena chandaḥ pradhānamiti kṛtvā tadabhāvena rāgasyābhāvāpadeśāt | punarbhavanimittanandītṛṣṇāpratipakṣeṇāha | śānteti | sarvadharmāṇāṁ nīlapītādinimittānupalabdhitāmupādāya tṛṣṇāyāḥ pradhānenānupaśamasyābhāvaḥ śāntaḥ | samudayāstridhā rāgadveṣamohāstatpratipakṣeṇāha | nirdoṣeti | daśabalavaiśāradyādiguṇapāramitāmupādāya doṣābhāvo nirdoṣo'rāgo'dveṣo'moha iti yāvat | prabhavaḥ parikalpyastato rāgādiprasūtestatpratipakṣeṇāha | niḥkleśeti | parikalpasya dvayādyabhiniveśasyāsattāmupādāya kleśahetuprabhavābhāvo niḥkleśaḥ | pratyayaḥ sattvābhiniveśaḥ | satkāyadṛṣṭe sarvānarthapratyayatvāttatpratipakṣeṇāha | niḥsattveti | aviparyāsārthena bhūtakoṭitāmupādāya pratyayābhāvo niḥsattvam | tadevaṁ virāgākāramārabhya yāvanniḥsattvākāra iti | yathākramaṁ yo hetuḥ chando rāgo nandī ca | yaḥ samudayo rāgadveṣamohāḥ | yaḥ prabhavaḥ parikalpaḥ | yaśca pratyayaḥ sattvābhiniveśa iti | tatpratipakṣeṇa trayastraya eka eka ityaṣṭāvākārāḥ samudayasatye bhavanti | apramāṇeti | sarvadharmasamutthānasya prādurbhāvasya samutthānatāmupādāya vipakṣanivṛttipratipakṣāvāhakatvenāpramāṇasattvāvakāśadatvānmārgākāro'pramāṇaḥ | yathā cāpramāṇasattvāvakāśada ityāha | antadvayānanugameti | sarvadharmānabhiniveśatāmupādāya saṁsāranirvāṇāntadvayasya prahāṇādanugamo'nupalambhaḥ | asambhinneti | dharmadhāturūpeṇa sarvadharmāṇāmasambhedanatāmanānārūpatāmupādāya vipakṣanivṛttyā nyāyākāro'sambhinnaḥ | yathā ca nyāya ityāha | aparāmṛṣṭeti | sarvaśrāvakapratyekabuddhabhūmyaspṛhanatāmupādāya | tadvikalpāsaṁmṛṣṭo'parāmṛṣṭaḥ | avikalpeti | vikalpasamatāmupādāya pratipattyākāro'vikalpaḥ | yathā ca pratipattirityāha | aprameyeti | apramāṇadharmatāmupādāya labdhaparityāge'labdhalābhe ca hinapraṇītavikalpābhāvaṁ purodhāya jñeyāvadhirahitatvenāprameyaḥ | asaṅgeti | tatra tatrādhigame gaganavat sarvadharmāsaṅgatāmupādāya nairyāṇikākāro'saṅgaḥ | tadevamapramāṇāntadvayānanugamāsambhinnāparāmṛṣṭāvikalpāprameyāsaṅgākārā yathākramaṁ yaḥ sarvasattvāvakāśado mārgo yathā ca sarvasattvāvakāśadaḥ,yo nyāyo yathā ca nyāyaḥ,yā pratipattiryathā ca pratipattiḥ,yacca niryāṇamiti,dvau dvau dvāveka iti saptākārā mārgasatye bhavanti | anityeti | sarvadharmāṇāmasattvena hetupratyayairasaṁskṛtatāmupādāya nityamasadityasadartho'nityārthaḥ| duḥkheti | ākāśasya sarvadharmeṣu samatāmupādāya sarvavastuvyāpi saṁskāraduḥkham | śūnyeti | adhiṣṭhātrātmasambandhagandhānubandhenāpi sarvadharmānupalabdhitāmupādāya paraparikalpitātmādirahitatvaṁ śūnyam | anātmeti | svayamanātmatvena sarvadharmānabhiniveśatāmupādāya pudgalādyasvabhāvo'nātmā | alakṣaṇeti | sarvadharmānabhinirvṛttitāmupādāya niḥsvabhāvo'lakṣaṇam | tadevamanityaduḥkhaśūnyānātmākārāḥ pañcamālakṣaṇākārasvabhāvā iti pañcākārā duḥkhasatye bhavanti | sarvaśūnyateti | pūrvāparabhāvalakṣaṇasyāntasya madhyasya ca parito'ntadvayena yuktatvātparyantasyāvidyamānatvenānantāparyantatāmupādāya nirodhasatyākārāḥ ṣoḍaśaśūnyatāḥ sarvaśūnyatāḥ | tatrādhyātmabahirdhobhayavastūnāṁ nirodhenādhyātmabahirdhobhayaśūnyatākārāstrayo nirodhākārasvabhāvāḥ śūnyatāyāṁ bhājanaloke paramārthe saṁskṛte'saṁskṛte śāśvatocchedānte'navarāgrasaṁsāre'dhigatadharmānavakāre'bhiniveśasya prajñaptyātmakasya'ṣṭaprakārasya nirodhena yathākramaṁ śūnyatāśūnyatā | mahāśūnyatā | paramārthaśūnyatā | saṁskṛtaśūnyatā | asaṁskṛtaśūnyatā | atyantaśūnyatā | anavarāgraśūnyatā | anavakāraśūnyatā cetyaṣṭau śūnyatākārāḥ śāntākārasvabhāvāḥ | praṇītākāraḥ paraparikalpitakārakanirodhena prakṛtiśūnyatākāraḥ | viṣayabhrāntyātmikānāṁ nirodhena sarvadharmalakṣaṇānupalambhaśrūnyatākārāstrayo niḥsaraṇākārasvabhāvāḥ | svabhāvanirodhenābhāvasvabhāvaśūnyatākāra eva niḥsaraṇākārātmaka iti nirodhākāraṁ śāntākāraṁ praṇītākāraṁ niḥsaraṇākārañcādhikṛtya yaścādhyātmikādervastuno nirodhaḥ | yathā ca śānto'ṣṭavidhābhiniveśoparamāt | yathā ca praṇītaḥ prakṛtyā | yathā ca niḥsaraṇaṁ trividhabhrāntinirodhena | yacca niḥsaraṇamabhāvasvabhāvateti trayo'ṣṭāvekastraya eka iti yathākramaṁ ṣoḍaśākārā nirodhasatye bhavanti | samudāyena ṣaṭtriṁśaditi mārgajñatākārāḥ | tathā coktam |
hetau mārge ca duḥkhe ca nirodhe ca yathākramam |
aṣṭau te sapta pañceti ṣoḍaśeti ca kīrtitāḥ ||3|| iti
tadanantaraṁ sarvākārajñatākārā vaktavyāḥ tatra ca sarvāryapudgalādhikāreṇa trividhasarvajñatākārasaṅgraho bhavati ataḥ sarvajñatāmārgabhedenāha | smṛtyupasthānādibodhipakṣadharmeti | teṣāmeva bodhipakṣadharmāṇāmanupalabdhitāmupādāya smṛtyupasthānādaya eva pāramitetyarthaḥ | etaduktam | tatra sarvajñatāyāmādau catuḥsatyāvatārāya svasāmānyalakṣaṇaparikṣitakāyavedanācittadharmasmṛtyupasthānākārāścatvāro vastuparīkṣāmārgaḥ,tena kāyādicaturvidhavastuparīkṣaṇāt | tato'vatīrṇasya vīryamiti sarvathotpannānutpannasyākuśalasya kuśalasya ca yathākramaṁ prahāṇānutpādanārthaṁ bhūyobhāvotpādanārthaṁ ca hetubhūtavīryātmakāḥ samyak prahāṇākārāścatvāro vyavasāyikamārgaḥ,tathāvaraṇaprahāṇādimukhena vīryārambhāt | vīryavataścittakarmaṇyatāpādānamiti chandavīryacittamīmāṁsāsamādhiprahāṇasaṁskārasamanvāgatarddhipādākārāścatvāraḥ samādhiparikarmamārgaḥ,tathā chandādimukhena karmaṇyatāpādanāt | kṛtacittaparikarmaṇo'nantaramūṣmamūrdhaprayoga iti tatsvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñendriyākārāḥ pañca samyagbhisamayaprāyogikamārgaḥ,śraddhendriyādināryamārgasamudāgamāyādhipatibhūtoṣmamūrddhaprayogāt | adhigatoṣmādeḥ kṣāntyagradharmaprayoga iti tatsvabhāvāḥ śraddhāvīryasmṛtisamādhiprajñābalākārāḥ pañca sarvathābhisamayasaṁśleṣamārgaḥ,śraddhābalādinā'nantaraṁ satyaprativedhārthamāśraddhyādivipakṣānabhibhūtakṣāntyāgradharmaprayogāt | viditoṣmādicatuṣkasya satyadarśanamārga iti smṛtidharmapravicayavīryaprītiprasrabdhisamādhyupekṣākārāḥ saptabodhyaṅgānyabhisamayamārgaḥ,tenāditaḥ pratyātmavedyatattvābhisambodhāt | parijñātasatyadarśanasya bhāvanāmārga iti samyagdṛṣṭisaṁkalpavākkarmāntājīvavyāyāmasmṛtisamādhyāryāṣṭāṅgamārgākārā viśuddhanairyāṇikamārgaḥ,darśanamārgādūrdhvamanena bhāvanāprahātavyakleśaviśuddhaye niryāṇāt | ata evaiṣāṁ bodhipakṣadharmāṇāmeṣānupūrvī | tadevaṁ vastuparīkṣāmārgādi saptavidhaṁ mārgamadhikṛtya sarvajñatāmārgādhiṣṭhānāḥ saptatriṁśadākārā bhavanti | tadanantaraṁ mārgajñatāmārgabhedānāha | śūnyānimittāpraṇihitapāramiteti | śūnyānātmākārasvabhāvaṁ prathamaṁ śūnyatāvimokṣamukhaṁ,dṛṣṭikṛtapratipakṣaḥ | yaccānimittaṁ nirodho yena cānimittaṁ vikalpāpoḍhena mārgeṇeti kṛtvā nirodhamārgasatyākārasvabhāvaṁ dvitīyamānimittavimokṣamukhaṁ dṛṣṭinimittavikalpapratipakṣaḥ | yattūktamānimittaḥ śamākārairiti tadvastunimittānuviddhaṁ śrāvakamārgamadhikṛtyeti na tenāsya virodhaḥ | anityaduḥkha samudayasatyākārasvabhāvaṁ tṛtīyamapraṇihitaṁ vimokṣamukhaṁ traidhātukapraṇidhānapratipakṣa iti | evaṁ trivimokṣamukhākārāstrayaḥ pratipakṣamārgaḥ | aṣṭavimokṣapāramiteyamiti | avibhāvitavibhāvitarūpasaṁjñatvādyathākramamadhyātmaṁ rūpyarūpī pratyātmaṁ dhyānamārūpyasamāpattiṁ vā niḥśritya bahirdhā rūpāṇi suvarṇadurvarṇani paśyatītyetau nirmāṇāvaraṇapratipakṣeṇa dvau vimokṣau | śubhāśubharūpanirmāṇe ca yathāsaṁkhyamābhogaḥ prātikūlyañca saṁkleśastatpratipakṣeṇa śubhaṁ vimokṣamukhaṁ kāyena sākṣātkṛtvopasampadya viharati | pratyātmaṁ śubhāśubheṣu rūpeṣvanyonyāpekṣāsaṁjñāmanyonyānugamasaṁjñāṁ ca niśrityānyonyaikarasasañjñālābhena yatheṣṭaṁ rūpādhimokṣavibhūtvalābhādityeko vimokṣa iti vimokṣākārāstrayo nirmāṇamārgaḥ | mokṣānukūlavihāramārgasvabhāvāścaturārupyasamāpatyākārāḥ śāntavihāramārgasvabhāvaḥ sañjñāveditanirodhākāra eka iti pañcākārā dṛṣṭadharmasukhavihāramārgaḥ | navānupūrvavihārapāramiteyamiti | caturdhyānārūpyanirodhasamāpattyākārā navalokottaramārgaḥ | catuḥsatyāpāramiteyamiti | catuḥsatyasaṅgṛhītāḥ kleśavisaṁyogalakṣaṇānantaryamārgākārāścatvāraḥ prahāṇamārgaḥ | daśapāramiteyamiti | dānādipāramitākārā daśabuddhatvamārgaḥ | tadevaṁ pratipakṣamārgādiṣaḍvidhamārgamadhikṛtya mārgajñatā mārgādhiṣṭhānāścatustriṁśadākārā bhavanti | tadanantaraṁ sarvākārajñatākārā vaktavyāḥ | tatra ca mārgo niratiśayatvādeka eva kevalaṁ tu balavaiśāradyādyākārabhedenāsya viśeṣamārgasyāsādhāraṇabhedo vaktavya ityāha | balapāramiteyamiti | sthānāsthānajñānabalaṁ,karmavipākajñānabalaṁ,nānādhimuktijñānabalaṁ,anekalokadhātujñānabalaṁ,indriyaparāparajñānabalaṁ,sarvatragāminīpratipajjñānabalaṁ,saṁkleśavyavadānajñānabalaṁ,pūrvanivāsānusmṛtijñānabalaṁ,cyutyupapattijñānabalaṁ,āśravakṣayajñānabalamiti nirjitavipakṣatvenānavamṛdyatāmupādāya balākārā daśa | vaiśāradyapāramiteyamiti | buddho'hamityātmapratijñāne rāgādīnāmantarāyatvākhyāne sarvajñatādimārgasya niryāṇatvaprakāśane kṣīṇāśravatvenātmano'bhyupagame ca paryanuyokturabhāvenānavalīnacittatāmupādāya vaiśāradyākārāścatvāraḥ | pratisaṁvitpāramiteyamiti | paryāye dharmalakṣaṇe janapadabhāṣāyāṁ dharmaprabhede ca yathākramamadhigamāsvādanajñeyāvaraṇapratighātābhāvena sarvajñānāsaṅgāpratighātitāmupādāya dharmārthaniruktipratibhānapratisaṁvidākārāścatvāraḥ | sarvabuddhadharmāveṇikapāramiteyamiti | nāsti skhalitaṁ
racitaṁ muṣitasmṛtirasamāhitaṁ cittaṁ nānārthasañjñā'pratisaṁkhyāyopekṣā cetyevamākārāḥ ṣaṭ | jñeyāvaraṇaviśuddhimārabhya nāsti chandato vīryataḥ smṛtitaḥ samādheḥ prajñāyā vimukteśca sakāśātparihāṇīrityevamākārāḥ ṣaṭ | kāyavāṅmanaskarmaṇāṁ jñānapūrvaṅgamānuparivartanākārāstrayaḥ | atītānāgatapratyutpanneṣvasaṅgāpratihatajñānākārāstraya iti śrāvakādyasādhāraṇatvena gaṇanāsamatikramaṇatāmupādāyāṣṭādaśāveṇikabuddhadharmākārāḥ | tathāgatatathateti | sarvasya dharmasya buddhairbhagavadbhirbhāṣitasya lakṣaṇārthavaikṛtyādavitathatāmupādāya sarvabuddhabhāṣitatathatākāra ekaḥ | svayambhūpāramiteyamiti | sarvadharmāsvabhāvatāmupādāya tadadhigamasyāparapratyayatvāt | sarvadharmavaśavartanasvayambhvākāra ekaḥ | sarvajñajñānapāramiteyamiti | sarvadharmasvabhāvasarvākāraparijñānatāmupādāya sarvākārābhisambodhibuddhatvākāra ekaḥ | tadevaṁ kṛtvā yathā balādibhirākārāṇāṁ prabhedo yaścaiṣāṁ svabhāvastathatā | yasya ca te sarvadharmavaśavartinaḥ svayambhuvo yadarthañca sarvadharmasarvākārābhisambodhāyeti yathākramaṁ daśa catvāraścatvāro'ṣṭādaśa eka eka ekaścetyekonacatvāriṁśadākārāḥ sarvākārajñatāmārgādhiṣṭhānā bhavanti | yathoktā eva cākārāḥ śrāvakādibhedena sarvākārajñatāyāṁ mārgasatyabhedādavagantavyāḥ | tathā coktam |
smṛtyupasthānamārabhya buddhatvākārapaścimāḥ |
śiṣyāṇāṁ bodhisattvānāṁ buddhānāñca yathākramam ||4||
saptatriṁśaccatustriṁśatriṁśannava ca te matāḥ |
trisarvajñatvabhedena mārgasatyānurodhataḥ ||5||iti
tatrānāsravāḥ sāsravāśca sarvajñatākārā yathākramaṁ śrāvakabodhisattvabhedena | mārgajñatākārāḥ sāsravā eva bodhisattvānāmatyantakleśāprahāṇāt | anāsravā eva sarvākārajñatākārāḥ savāsanakleśajñeyāvaraṇaprahāṇena sarvadharmajñānitvāt samyaksambuddhasyetyekatra gaṇyamānaṁ trisaptatyuttaramākāraśatamityākārāḥ | yaduktaṁ nāmataḥ ṣoḍaśebhyo'nyākārā iti tatkleśāvaraṇamātrapratipakṣākārābhisandhineti na tenāsya virodhaḥ ||
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāṁ stutiparivarto nāma navamaḥ ||
daśamaparivartaḥ |
viśiṣṭaprayogairākārā bhāvayitavyāste ca prayoktāraṁ vinā kathayitumaśakyā iti śravaṇādibhājanaṁ prayoktāraṁ nirdiśannāha | atha khalu śakrasyetyādi | tathāgatamuddiśya vihārādikaraṇāt pūrvajinakṛtādhikārāḥ | piṇḍapātādidānādbahubuddhāvaropitakuśalamūlāḥ | kalyāṇamitrairadhiṣṭhitatvena kalyāṇamitraparigṛhītāḥ | yathoktaviśeṣaṇatrayopetā evākāralakṣaṇāyā māturasyā mukhyataḥ śravaṇabhājanam | tathā coktam |
kṛtādhikārā buddheṣu teṣūptaśubhamūlakāḥ |
mitraiḥ sanāthāḥ kalyāṇairasyāḥ śravanabhājanam ||6||iti
avaramātrakeṇeti | alpena | kāyādyupasthānārādhanādbahubuddhaparyupāsitāḥ | saṁśayārthanirṇayāya svarūpaparipṛcchanāt paripṛṣṭāḥ | hetuparipṛcchayā paripraśnīkṛtāḥ | dānādidaśapāramitāpratipattyanuṣṭhānādbahubuddhāvaropitakuśalamūlāḥ | kṛtatathāgataparyupāsanādaya evodgrahaṇādibhājanamityavasātavyam | tathā coktam |
buddhopāsanasampraśnadānaśīlādicaryayā |
udgrahadhāraṇādīnāṁ bhājanatvaṁ satāṁ matam ||7|| iti
yukta evāyaṁ śakrasya vitarko yasya yathoktaheturasti sa evādhimokṣaṁ karotītyāha | yo bhagavannityādi | tathā tvayā śikṣiṣyata ityādi padatrayaṁ prayogamaulapṛṣṭhāvasthāsu darśanabhāvanāviśeṣamārgabhedādvā grāhyam | nanu viśiṣṭārthādhigamābhāve kathamudgrahādimātreṇāvinivartanīyo dhārayitavya iti | tatkasya hetorityāśaṅkyāha | gambhīretyādi | yathoktatathāgataparyupāsanasaṁpraśnadānaśīlādicaryāhetutrayavaiparītyena parīttakuśalamūlenāparipṛcchakajātīyena pūrvamacaritavateti padatrayaṁ yojyam | etaduktam | "vyatirekamukhena yasmādyathānirdiṣṭabuddhopāsanādikāraṇenādhimuñcati prajñāpāramitāṁ viśiṣṭādhyāśayatayā tasmādavinivartanīyo dhārayitavya"iti | yathoktahetuvaikalyācca pratikṣipantītyāha | ye punaradhimucyetyādi | kathamidānīṁ pratikṣepāśayena pūrvaṁ pratikṣepo gamyata iti | tatkasya hetorityāśaṅkyāha | yathāpītyāha | yasmādidānīṁ kuśalamūlānaṁ parīttatvāt pratikṣepāśayo mātustasmāt pūrvamapi pratikṣepo gamyate | anyathā parīttakuśalamūlatvānupapatterityarthaḥ | tadevāha | na hi bhagavannityādi | ucitamevoktam| śāriputreṇetyāha | gambhīretyādi | kimatrāścaryaṁ | naiva kiñcit kāraṇānurūpatvāt kāryasya | sañjātaprasādātiśayatvādāha | namaskaromītyādi | kathaṁ māturnamaskāre'nyasya sambandhābhāvānnamaskāra iti | tatkasya hetorityāśaṅkyāha | ato nirjātā hītyādi | bodhisattvāvasthāyāṁ māturabhyāsena buddhatvaprāptestataḥ sarvajñatā nirjātā | buddhatvāvasthāyāṁ vineyebhyaḥ prajñāpāramitāprakāśanāt sarvajñajñānaprabhāvitā ca prajñāpāramitetyevaṁ hetuphalasambandhāt prajñāpāramitānamaskāre sarvajñajñānasya namaskāraḥ | evamiti | sarvajñajñānasya hetutvena phalatvena cetyarthaḥ | śrutacintābhāvanāmayajñānairyathākramaṁ prajñāpāramitāyāṁ caritavyamityādi | padatrayaṁ yojyam | prayokturnirdeśānantaraṁ prayogārthaṁ praśnayannāha | kathaṁ bhagavannityādi | prakaraṇānurūpatvāt praśnasya sādhu sādhviti sādhukāradānam | etamarthamityādi | vakṣyamāṇan viṁśatiprayogānārabhya svādhigamārtha paripraṣṭavyam| parādhigamārthaṁ paripraśnīkartavyam| tathāgataṁ manyase pratipadyase jānīṣa iti yāvat | tatra rūpādiṣvanavasthānaprayogamāha | ihetyādinā | ādhārasvarūpabhedena rūpe rūpamiti padadvayaṁ vācyam| tataḥ kimityāha | yata ityādi | etaduktam | "yasmādrūpādiṣu niḥsvabhāvatayā sthānapratiṣedhastasmāttatrānavasthānaprayoga"iti | ayogaprayogārthamāha | rūpamiti kauśika na yojayatīti | na yogamāpadyata ityarthaḥ | tataḥ kiṁ bhavatītyāha | yata ityādi | evaṁ yogamāpadyata iti | evaṁ tattvato yogābhāvena saṁvṛtyā yogamāpadyate | ayoga eva teṣu prayoga ityarthaḥ | gambhīraprayogamāha | gambhīretyādinā | rūpāditathatāgambhīratayā pratiṣṭhānānupalabdhyarthena sarvajñatādhikāre gambhīretyavabodhāt | duravagāhaprayogamāha | duravagāhetyādinā | rūpādiduravagāhatayā prakṛtyanāvilārthena mārgajñatādhikāre duravagāhetyadhimokṣāt | tadeva kathayannāha | durudgraheti | śrotravijñānena tadākṛṣṭena ca manovijñānena durudgrahatvāt | apramāṇaprayogamāha | apramāṇetyādinā | rūpādyapramāṇatayā paryantānupalambhārthena sarvākārajñatādhikāre'pramāṇetyālambanāt | athavā gambhīrābhisambodhamasādhāraṇābhisambodhaṁ niruttarābhisambodhañcādhikṛtya yathākramaṁ trividho'yaṁ gambhīraprayogādiruktaḥ | sādhūktatvena gambhīraprayogaṁ spaṣṭayannāha | evametadityādinā | tadayaṁ samāsārtho yadā gambhīraṁ rūpādikamityabhiniveśayogena tattvato na tiṣṭhati tadā'viparyastatvāttatra gambhīrayogamāpadyate |yadā ca gambhīramityapi na yogamāpadyate tadā gambhīraṁ rūpādikamityapi na tiṣṭhatyevaṁ yogāvasthānasya niṣedhenāviparītagāmbhīryaprayogārthaḥ kathita iti | etadanusāreṇa duravagāhāpramāṇaprayogayorapyartho vācyaḥ | "ete ca gambhīrādayastrayaḥ prayogāḥ pratyekaṁ mṛdumadhyādhimātrā"ityāryavimuktisenaḥ | kṛcchracirābhisambodhaprayogārthamāha | gambhīrā bhagavan prajñāpāramitā'vinivartanīyasyetyādi | niyatagotratvena kaścidavaivartiko'pyavyākṛta iti | tadvyavacchedārthaṁ vyākṛtagrahaṇam | mātari sarvaprakārajñānābhāvena vicikitsādisambhāvāt tasyaiva purato bhāṣaṇe ko heturiti | tatkasya hetorityāśaṅkyāha | sa hītyādi | sa yasmāt pratividdhadharmadhātuniṣyandadeśanādharmāgratvena mithyājñānābhāvānna kāṁkṣiṣyati,saṁśayajñānavigamānna vicikitsiṣyati,ajñānavirahānna dhanvāyiṣyati,samyagjñānopetatvānna vivadiṣyati,tasmāttasyaiva purato bhāṣaṇīyeti matiḥ | sāmarthyādanyasya punarutttrāsādisambhavāt kṛcchracirābhisambodhaprayogo darśitaḥ | vyākaraṇalābhaprayogamāha | sa cetpunarityādinā ko doṣa iti | katamaḥ kāṁkṣādidoṣaḥ syāt | gotrasāmarthyādanutrāsādimato na kaścidityāha | durata ityādi | dūrāddūrato dīrghakālādi yāvat | tadevāha | cirayānasamprasthita iti | athavā dūrato gambhīrārthādhimokṣācchrāvakādyagocarataḥ | prajñāpāramitāṁ lapsyata ityādi | prathamatarameva tāvaddurātpaśyati | tato darśanāhlāditaśarīro vandate | tato vivardhamānaprasādavegaḥ pradakṣiṇīkaraṇādinā paryupāste | tataḥ kṛtānupūrvīko niṣadya śṛṇoti | ityevaṁ darśanādyarthaṁ prajñāpāramitāṁ prāpsyati | na cedānīmasau cireṇeti | na cireṇedānīmeva darśanādikāle | etadevāha | āsannamityādinā | naikaṁ tathāgatamityādi | ekadvitritathāgatānatikramiṣyati | tataḥ sa bodhisattvaḥ paścādvyākaraṇaṁ pratilapsyata ityevaṁ na ,api tu tebhya ityarthaḥ | tadeva kathayannāha | api tu tānārāgayiṣyatīti | api ca tānekadvitritathāgatān samyak tatprajñaptaśikṣāpratipattyā''rāgayiṣyati | tathāgatadarśanaṁ ca vyākaraṇenāvandhyaṁ kariṣyatīti | ekadvitritathāgatādidarśanaṁ vyākaraṇenāśūnyaṁ kariṣyati | niyame vyākaraṇalābhāt | tadevāha | tathāgatadarśanāccetyādinā | yadā ca vyākaraṇamityādyupasaṁhāraḥ sugamaḥ | avinivartanīyaprayogārthamāha | atha khalvāyuṣmān śāriputra ityādi | kaḥ punarvādo'tra yaḥ śrutvā codgrahīṣyati | yaḥ samyagudgrahaṇādinā'vinivartanīyaprayogeṇa yuktaḥ sa paripakvakuśalamūla ityatra ko vādaḥ | naiva kaścitsaṁdeha ityarthaḥ | sādhūktatvenānumatimāha | evametadityādi yathoktaprayogameva draḍhayannāha | pratibhāti me bhagavannityādi | aupamyodāharaṇamiti | sādṛśyodāharaṇam | upavartsyata iti | upapatsyate | prajñā pāramitodgrahaṇādinā kathaṁ paripakvakuśalamūlo bodhisattvo lakṣyate,anyasyāpi tadudgrahādisambhavāditi | tatkasya hetorityāśaṅkyāha | bhūyastvena hītyādi | yasmādbāhulyena dharmavyasanasaṁvartanīyaiḥ karmabhiravirahitānāṁ prajñāpāramitāyāñcittāni samyagudgrahādivimukhatvena pratikūlāni bhaviṣyantīti | parityāgaparatvena ca parivellayiṣyanti | yasmāccānupacitakuśalamūlāḥ prajñāpāramitāyāmarthānavabodhagamanānna praskandanti,nāpi prasādalābhāt prasīdanti,tasmādupacitakuśalamūlāste yathāvadudgrahaṇādikāriṇa iti vākyārthaḥ | bhūtakoṭyāmiti | bhūtakoṭirdhamadhātustaddyotanāt prajñāpāramitā tathoktā | niryāṇaprayogamāha | tadyathāpi nāma bhagavan puruṣo yojanaśatikādityādinā | evamevetyādinā | bahuyojanaśatikāṭavīkāntārātprasthitapuruṣavadāntarāyikadharmavarjanādipratipattimato yasyeyaṁ jinajananī śravaṇādyarthamupapadyate niyamena niryāṇāttena veditavyamabhyāsānno'hamanuttarāyāḥ samyaksambodherityarthaḥ | tadevāha | nāpi tenetyādinā | tadvirodhidharmānupasthāne kathaṁ śrāvakādibhūmau patanabhayaṁ na syāditi | tatkasya hetorityāśaṅkyāha | tathā hyasyemānītyādi | etaduktam | "yasmāt pudgalanairātmyamātraprabhavatvena śrāvakādibhūmiviruddhāmavikalasarvadharmanaiḥsvābhāvyadyotikāṁ prajñāpāramitāṁ darśanādyarthaṁ labhate tato viruddhāyā māturupalambhānna śrāvakādibhūmipātāśaṅke"ti | sādhūktatvādevametacchāriputraivametaditi | svahastaṁ dattvā punarapi sāmarthyādhānārthamāha | pratibhātvityādi | nirantaraprayogārthamāha | tadyathāpi nāma bhagavanniha kaścidevetyādi | stambaṁ vā stambanimittaṁ veti,viṭapaṁ viṭapanimittaṁ vetyarthaḥ | stambādyanupalambhāt kathaṁ mahāsamudrasyābhyāsannatvamiti | tatkasya hetorityāśaṅkyāha | anupūrvanimno hītyādi | etaduktam | yasmāt svahetunā janitastambādinā viruddho'nupūrvanimnaḥ svabhāvo mahāsamudrasyātastadupalambhasvabhāvādeva stambādyanupalambhāttasyāsannatvamiti | prajñāpāramitāṁ śṛṇvatā veditavyamiti | satatabhāvanādipratipattyā nirantaraprayogabalānniścetavyam| kathaṁ mātuḥ śravaṇakāraṇena vyākaraṇakāryāsannībhāvo'numīyate iti | tatkasya hetorityāśaṅkyāha | tathā hyenāmityādinā | etaduktam | "kāraṇasyārthāntaranirapekṣatayā kāryotpādanayogyatānumānena svabhāvahetunā vyākaraṇāsannībhāvānumānādadoṣa"iti | āsannābhisambodhaprayogamāha | tadyathāpi nāma bhagavan vasanta ityādinā | śīrṇaparṇapalāśeṣviti | patitavṛddhapatreṣu | pūrvavat tatkasya hetorityāśaṅkyāha | tathā hīmāni pūrvanimittānītyādi |
hetunā yaḥ samagreṇa kāryotpādo'numīyate |
arthāntarānapekṣatvāt sa svabhāvo'nuvarṇitaḥ ||
iti nyāyena gatārthametat | upanāmiteyamiti | abhinavānāstravadharmādhāratvādipratipatterāsannābhisambodhaprayogasāmarthyena ḍhaukitā | kṣiprābhisambodhaprayogārthamāha | tadyathāpi nāmetyādi | jātagarbhatvādgurviṇī | āsannaprasavakālatvādgurugarbhā | aṅgavijṛmbhaṇādveṣṭate | paurvakeṇāyoniśomanasikāreṇa grāmyadharmapratisaṁyuktena prayogamaulapṛṣṭhāvasthāsu yathākramamāsevitena niṣevitena bhāvitena sarvatra punaḥ punarāmukhīkaraṇādvahulīkṛtenemāṁ vartamānāmevarūpāmasahyāṁ kāyena vedanāṁ duḥkhamanubhavāmīti | cintayatīti śeṣaḥ | śṛṇvataścaināṁ ramate cittamasyāmiti | ādheyasya pratipattidharmasya kṣipraṁ dharmakāyaphalābhinirvatanādipratipattimato yathoktaprayogasāmarthyāccittaṁ prajñāpāramitāyāṁ śravaṇapūrvakaṁ ramate bhaktiṁ karotīti yāvat | paramārthaprayogamāha | āścaryaṁ bhagavan yāvadityādinā | yāvadvacanena sanāthā ityādiparigrahaḥ | yasmādvyākaraṇādibhirbhūmiṣu pāramitāsu ca niveśanātsuparigṛhītāḥ suparīttāśca kalyāṇamitrapratyarpaṇācca suparīnditā bhagavatā bodhisattvāstasmādāścaryam | sarvaviṣayatve'pi kṛpāyā viśiṣṭāśayasampattibhavyatābalena pratiniyatajanānugraho vismayaḥ | viśiṣṭāśayasampattimevāha | tathā hītyādinā | anāgatasambandhenārthakāritvādvahujanahitāya pratipannāḥ | vartamānakālatayedānīmarthakaraṇādvahujanasukhāya | atītakālasambandhena kṛtānāṁ kuśalākuśaladharmavāsanānāṁ yathākramaṁ vivṛddhaye parihāṇaye vā yatnakaraṇāllookānukampāyai pratipannā iti pūrveṇa sambandhaḥ | punarapyatītānāgatavartamānakālasambandhātsāmānyenāha | mahato janakāyasyārthāya hitāya sukhāyeti | dharmaṁ deśayitukāmā iti | prajñāpāramitāyāṁ dharmacakrapravartanādipratipattimatāṁ parārthakaraṇāddharmaṁ bhāṣitukāmāḥ | avṛddhyaparihāṇiprayogārthamāha | iha bhagavan bodhisattvasyetyādi | rūpādīnāṁ vṛddhiparihāṇyadarśanena prajñāpāramitāyāñcaraṇānujñānāttatprayogo'bhihitaḥ | dharmādharmādyanupalambhaprayogārthamāha | dharmaṁ na samanupaśyatītyādi | dharmādharmāderanupalambhapratipattyā tatprayogatvādevaṁ bhāvanāparipūriṁ gacchati | acintyākārasañjñānirodhaprayogārthamāha | acintyamidaṁ bhagavan deśyata ityādi | dharmadhāturūpatvena cintayitumaśakyatvādacintyaṁ rūpādīti yadi na sañjānīte tadagrahaṇasañjñānirodhāttadā yathoktaprayogena carati prajñāpāramitāyāmityarthaḥ | avikalpaprayogārthaṁ praśnayannāha | ko'tra bhagavannadhimokṣayiṣyatītyādi | parihartumāha | yaḥ śāriputra caritāvītyādi | kathaṁ bhagavaṁścaritāvī bodhisattvo mahāsattvo bhavatīti | svarūpalābhapraśnaṁ kathaṁ caritāvīti nāmadheyaṁ labhata ityanvarthasañjñālābhapraśnaṁ ca pariharannāha | iha śāriputretyādi | nanu cintāviṣayabalavaiśāradyādisambhāve kathaṁ na kalpayatīti | tatkasya hetorityāśaṅkyāha | balāni hi śāriputretyādi | tattvato dharmadhāturūpatvādrūpāditannimittatatsvabhāvavikalpanādipratipattisāmarthyenāvikalpaprayogalābhāccintātikrāntatvenācintyānibalādīni na kalpayatītyarthaḥ | phalaratnadānaprayogārthamāha | gambhīrā bhagavan prajñāpāramitā ratnarāśirbhagavan prajñāpāramiteti | dharmapudgalanairātmyapratipakṣatvena gambhīrā satī prathamaphaladarśanādipratipattyā phalaratnadānaprayogavatāṁ strotaāpattyādyanuttarasamyaksambodhiphalaratnamya dātrītvādratnarāśiḥ | viśuddhiprayogārthamāha | śuddharāśirityādi | ākāśasyaiva śuddhatvamupādāya | rūpādiviśuddhibhāvanayā tatprayogavatāṁ kleśajñeyāvaraṇahetutvena śuddharāśiḥ | avadhiprayogārthamāha | āścaryaṁ bhagavannityādi | mahānubhāvatve'pyantarāyasambhava ityāścaryam | sādhūktamityāha | evametat subhūta ityādi | niryuktikamevedamiti | tatkasya hetorityāśaṅkyāha | tathā hītyādi | yasmānmāraḥ pāpīyānautsukyamudvegamāpatsyate,antarāyaṁ kartuṁ tannimittaṁ tasmādbahavo'ntarāyā ityarthaḥ | yadyevaṁ kathaṁ tarhi śīghraṁ likhyata ityāha | tatra śīghramityādi | "saṁvatsareṇeti vacanaṁ tāvatā ṛtvādipratyayasākalyādvahiḥ-kālo nāstīti jñāpanārthamitya"ryavimuktisenaḥ | tathā likhitavyaiveti | saṁvatsarābhiyogānutsargādipratipattimatāmavadhiprayogalābhāllikhitavyaiva nirvighnatayā śīghramiti śeṣaḥ | nanu saṁvatsareṇa likhane kathaṁ śīghramiti | tatkasya hetorityāśaṅkyāha | evaṁ hyetadityādi | dharmataiṣā yasmānmahāratnānāṁ bahavo'ntarāyāḥ sambhavanti,tasmāt paramaratnasvabhāvāyā mātuḥ saṁvatsareṇa bahvantarāyatve'pi likhanaṁ śīghrameveti bhāvaḥ | yathokta eva prayogo grāhyaḥ | tathā coktam |
rūpādiṣvanavasthānātteṣu yoganiṣedhataḥ |
tattathatāgambhīratvātteṣāṁ duravagāhataḥ ||8||
tadaprāmāṇyataḥ kṛcchrāccireṇa pratibodhataḥ |
vyākṛtāvavivartyatve niryāṇe sanirantare ||9||
āsannabodhe kṣiprañca parārthe'vṛddhyahānitaḥ |
dharmādharmādyadṛṣṭau ca rūpācintyādyadarśane ||10||
rūpādestannimittasya tadbhāvasyāvikalpakaḥ |
phalaratnapradātā ca śuddhakaḥ sāvadhiśca saḥ ||11|| iti
yuktarūpā ceyameṣāṁ viṁśateḥ prayogāṇāmānupūrvī | tathā hi rūpādiṣvanabhiniveśayogena sthito'yogaprayogeṇābhiyujyamānasteṣāṁ rūpādīnāṁ gambhīratāṁ duravagāhatāmapramāṇatāñcāvagacchati | tato'samyagyogavihitatvenādikarmikaḥ kṛcchreṇa tadanyaḥ sukhena vyākaraṇamavinivartyabhūmiñca prāpya niryātyavirahito bhavatyāsannībhavati kṣipramabhisambudhyate | tataḥ parārthaṁ kurvan na vardhate na parihīyate | tato dharmādharmādau sāmānye rūpācintyādau ca viśeṣe sarvasaṁjñāprahāṇādavikalpakaḥ | phalaratnapradānena parāṁ śuddhiṁ niṣṭhāṁ prāpto bhavati | pūrvamevāsaṁvatsaramabhiyogaparikarmitacittasantāna ityadhigamaprabhāvitaḥ prayogānukramaḥ | prayogānantaraṁ guṇadarśanapūrvakaṁ sutarāmabhyasyante prayogā iti tadguṇā vaktavyāḥ | tatra prathamaṁ māraśaktivyāghātaguṇaṁ vaktumāha | iha bhagavan prajñāpāramitāyāmityādi | na prasahiṣyata iti na prabhaviṣyati | acchidrasamādānasyetyādi | akhaṇḍitaprajñāpāramitāpaṭhanādisamādānasya | acchidrasamādānasya tāvanmātraṁ vighnāsāmarthyādāha | yadā bhagavannityādi | kathametarhīti | kena prakāreṇedānīṁ kasya vānubhāveneti,kasya vā sāmarthyena | samyaksaṁbuddhānāmanubhāveneti | vikalpena praśnadvayasya kṛtatvāt paścāttasyaiva parihāraḥ | etaduktam | "prayogabhāvanāvasthāyāṁ tathāgatānāmadhiṣṭhānasya lābhānmāraśaktivyāghātaguṇodayenodgrahaṇādikaṁ kariṣyantī"ti | tathāgatānubhāvasteṣāṁ kathamiti | tatkasya hetorityāśaṅkyāha | etā hi śāriputradharmāṇāṁ dharmateti sugamam | etadeva spaṣṭayannāha | ye te'prameyeṣvityādi | dvitīyaṁ buddhasamanvāhārajñātatvaguṇaṁ vaktumāha | ye caināṁ prajñāpāramitāmityādi | śakyādhānāyāvalokanāt samanvāhariṣyanti | sāmarthyotpādanāt parigrahīṣyanti | tadeva vistareṇāha | ye'pi te bhagavannityādinā | prayogamaulapṛṣṭhāvasthāsu tathāgate samanvāharaṇalābhādbuddhasamanvāhārajñātatvaguṇodayena śravaṇādi kariṣyantītyāha | buddhānubhāvenetyādivacanam | sādhūktatvenāha | evametadityādi | tṛtīyaṁ buddhapratyakṣīkaraṇaguṇaṁ nirdiśannāha | jñātāsta ityādi | viśiṣṭārthādhānābhiprāyeṇa divyacakṣuṣā jñātāḥ | prajñācakṣuṣā'dhiṣṭhitāḥ| dharmacakṣuṣā dṛṣṭāḥ | vyavalokitā buddhacakṣuṣeti spaṣṭameva | ke punasta ityāha | ye ta ityādi | etaduktam | "tathāgatajñānadarśanalābhādbuddhapratyakṣīkaraṇaguṇavanto ye śravaṇādikāriṇaste jñātā"iti | samyaksambodhyāsannībhāvaguṇaṁ caturthaṁ nirdiśannāha | śrutvodgṛhyetyādi | āsannībhaviṣyantīti | tathāgatānāṁ samīpībhavanalābhena samyaksambodhyāsannībhāvaguṇodayānnikaṭavartino bhaviṣyanti | mahārthatādiguṇaṁ pañcamaṁ pratipādayannāha | ye'pi śāriputraināmityādi | na tathatāyāṁ sthāsyantīti | ananyathārthena tathatāyāṁ samyaksambodhau pratipattivaikalyānna tadaiva sthāsyanti | teṣāmapīti | mahānuśaṁsalābhānmahārthatādiguṇodayena pustakalikhitāyāṁ dhāraṇavācanavatāṁ buddhairavirahitatvaṁ sugatiparāyaṇatvaṁ samyaksambuddhatvaṁ nirvāṇāt pareṇāpi ca parārthapravṛttimadhikṛtya yathākramaṁ mahārthiko mahānuśaṁso mahāphalo mahāvipākaśceti catvāri padāni veditavyāni | prakṛṣṭaścātra pāko vipāko draṣṭavyaḥ | sapariśrama iti | tallikhanam | pariṣpanda iti dhāraṇavācane |
yathāprajñaptito dharmamahāyānamanaskriyā |
bodhisatvasya satataṁ prajñayā triprakārayā |
dhātupuṣṭayai praveśāya cārthasiddhyai bhavatyasau ||iti ||
sarvasya mahāyānadharmasyānuśaṁsatve kathaṁ jinajananyā evānuśaṁsa iti | tatkasya hetorityāśaṅkyāha | tathā hi prajñāpāramitetyādi | yasmāt sarvadharmanaiḥsvābhāvyamukhena dharmāṇāṁ tattvaprativedhāya śravaṇādikrameṇa pratyupasthitā tasmāttasyā evānuśaṁso mukhyata ityarthaḥ | deśanirūpaṇāguṇaṁ ṣaṣṭhaṁ vaktumāha | ime khalu punaḥ śāriputra ṣaṭpāramitāpratisaṁyuktā ityādi | ṣaṭpāramitāvacanaṁ dānādipāramitāsahāyabhūtatvāt pariśiṣṭapāramitānām | tathā hi dānādibhistisṛbhiḥ pāramitābhiranugṛhītasattvānāṁ catuḥsaṅgrahavastusaṅgṛhītenopāyakauśalena kuśale pratiṣṭhāpanādupāyakauśalapāramitā tisṛṇāṁ pāramitānāṁ sahāyabhūtā | dṛṣṭe dharme kleśapracuratayā kuśale karmaṇyakṣamatvenāyatyāṁ mandakleśatve manasaḥ praṇidhānāt praṇidhipāramitā vīryapāramitāyāḥ sahāyabhūtā | satpuruṣasevāṁ saddharmaśravaṇañcāgamya durbalādhyāśayatāṁ vyāvartya,āśayabalatvaṁ praṇīte dhātau prāpyādhyātmaṁ cittasthāpanasāmarthyalābhādbalapāramitā dhyānapāramitāyāḥ sahāyabhūtā | bodhisattvapiṭakaśrutālambanapūrvakalokottaraprajñānirhārasāmarthyājjñānapāramitā prajñāpāramitāyāḥ sahāyabhūteti | vartanyāmiti pūrvadeśe | navamaṇḍaprāpta iti | navamaṇḍa ivābhinavasārābhidheye'rthe taistairdharmabhāṇakaiḥ prāpte sati pracariṣyanti sūtrāntā iti pūrveṇa sambandhaḥ | anena ca granthena tathāgatakṛtyakaraṇāddeśanirūpaṇāguṇalābhena dharmabhāṇakānāṁ buddhasamanvāhārakāṁkṣādinirasārtho veditavyaḥ | tadevāha | samanvāhṛtā ityādinā | pañcakaṣāyotsedatvenātyantamabhavyatvāt sattvadhātordharmaratnasya pracaraṇamasambhāvayannāha | iyamapītyādi | paścime kāla ityetadevāha | paścimasamaya iti na kaṇādādiparikalpitaḥ kālo nityo'sti krametarābhyāmarthakriyārahitatvenāsattvāt | kintu bhāvasanniveśa eva kaścit paścimaḥ samayaḥ saṅketaḥ paścimakālaḥ | uttarasyāṁ diśi na sarvatra kiṁ tarhyuttare digbhāge cīnaviṣayādau | evaṁvidhe'pi kāle kecidavaropitakuśalamūlā bhaviṣyantītyāha | ye tatra śāriputretyādi | tathāpi bahutvamapaśyannāha | kiyanta ityādi | kalyāṇamitrādibalena bahūnāṁ sambhava ityāha | bahava ityādi | svarūpabahutvādbahavaḥ | gotraprācuryāt subahavaḥ | sarvānāsravadharmaparipūriguṇaṁ saptamaṁ kathayannāha | kiñcāpi śāriputra bahava ityādi | tebhyo'pi bahubhyo'lpakā iti | śravaṇādikāribhyo'pi bahubhyaḥ pratipakṣadharmaparipūraṇalābhādanāsravadharmaparipūriguṇaniṣpattyā'navalayādikāriṇo'lpakā ityarthaḥ | kathāpuruṣatāguṇamaṣṭamaṁ vaktumāha | anubaddhāstaiḥ paurvakā ityādi | triśaraṇādibhāvenāśrayādanubaddhāḥ | kalpitādisvabhāvatrayaparijñānārthaṁ pratipattyālambanasamudāgamānuttaryāvabodhārthaṁ vā yathākramaṁ paripṛṣṭāḥ paripṛcchitāḥ paripraśnīkṛtā iti padatrayaṁ vācyam | aṇumātrāvedyadarśanātparipūrṇakāriṇaḥ | vismṛtabuddhabhūmiprāpakadharmaśravaṇāḥ kathamanuttarāṁ bodhimārabhyārthakāriṇa iti | tatkasya hetorityāśaṅkyāha | tathā hi teṣāmityādi | samudācārā bhaviṣyantīti | sarvākārajñatākathākathanalābhena kathāpuruṣatāguṇasambhavāt prajñāpāramitāpratiasaṁyuktā vikalpāḥ pravartiṣyante | abhedyatāguṇaṁ navamaṁ nirdiśannāha | teṣu ca susthitā ityādi | samudācāreṣu vyavasthitāḥ | na śakyā bhedayitumiti | tathāgatasārnāthyakaraṇalābhenābhedyatāguṇotpatterbhedayituṁ bodhernivartayitumaśakyāḥ | chandata iti sūtrāntamahāyānābhilāṣataḥ | mantrata iti |
rakṣanti devatā mantraiḥ kuśale vartate manaḥ |
vyādhayo'kālamṛtyuśca daurbhāgyañca praṇaśyati || iti
bahvanuśaṁsānmantracaryābhyāsācca bhedayituṁ na śakyanta ityeke | māreṇa pāpīyasā sarvaprakāreṇauṣadhisāmarthyānmantrasāmarthyācca prajñāpāramitāto nivartayitumaśakyā ityapare | nanu svalpakālena bodheraprātyā kathamaśakyā bhedayitumiti | tatkasya hetorityāśaṅkyāha | yathāpi nāmetyādi | tasyānalpakalpāsaṁkhyeyavīryatvāt bodhiṁ prati na sahasā'prāptau vinivṛttirityarthaḥ | asādhāraṇakuśalamūlotpattiguṇaṁ daśamaṁ pratipādayannāha | tāñca kulaputrā ityādi | tatra prītiryā lokottaradharmaparyeṣṭiḥ | prasādo buddhadharmasaṅghāśrayaḥ | prāmodyaṁ yā śuddhatā cittasyetyārṣam | athavā pūrvoktameva vyākhyānam | pratilapsyanta iti | asādhāraṇakuśalamūlaparigrahāt prāpsyanti | pratijñāyāthārthyasampādanaguṇamekādaśaṁ kathayannāha | bahujanasyetyādi | pūrvāvedhamantareṇa kathaṁ sattvārthaṁ kurvantīti | tatkasya hetorityāśaṅkyāha | evaṁ hi tairityādi | vāgbhāṣiteti | praṇidhānavacanamuccāritam | mahābodhicittotpāde niyojanātprasthāpayiṣyāmaḥ sandarśayiṣyāma ityādi vyākhyātam | smṛtyupasthānādibhāvanāsu pravartanāt saṁprabhāvayiṣyāmaḥ | pramuditādisaptabhūmiprasthāpanāt | sambodhaye pratiṣṭhāpayiṣyāmaḥ | vāgbhāṣaṇe'pi tadarthāniṣpattau kathamarthakriyākāritvamiti | tatkasya hetorityāśaṅkyāha | anumoditaṁ hītyādi | yasmātteṣāmāśayapariśuddhiṁ cittena jñātvā vāganumoditā mayā tathāgatena,tasmāt pratijñānumodanalābhe krameṇa prayogābhyāsāt pratijñāyāthārthyasampādanaguṇodayenāśeṣasattvārthakāriṇa ityarthaḥ | udāraphalaparigrahaguṇaṁ dvādaśaṁ vaktumāha | evañca te kulaputrā ityādi | udārādhimuktikā iti | gambhīrodārārthādhimokṣeṇodāraphalaparigrahādudārādhimuktikāḥ | sattvārthakaraṇasāmarthyalābhena sattvārthapratipattiguṇaṁ trayodaśaṁ nirdiśannāha | teṣvapi te buddhakṣetreṣvityādi | svajñānaviṣayātikrāntadeśanayā sañjātabahumānatvādāha | āścaryamityādi | atītādidharmeṣu prahīṇāśeṣaviparyāsavāsanasyāpi bhagavato yathādarśanaṁ saṁvṛtyā jñānaṁ pravartata iti vismayaḥ | yāvaditi paryantanirdeśādadharmādiparigrahaḥ | cakṣurvijñānenādṛṣṭam | śrotravijñānenāśrutam | ghrāṇavijñānenāviditam | manovijñānenāvijñātam | nāsti kiñciditi yojyam | dauṣṭhulyavāsanāsvabhāvānīndriyāṇi iti vacanādajñānasvabhāvasyendriyasya buddhatvāvasthāyāṁ prahāṇena manobuddhivadindriyabuddhyā viṣayaparicchedena yasmāt sarvaṁ vijñānaṁ bhagavataḥ sarvaviṣayamiṣyate tasmānnirmalatayā cakṣurādijñāne nāsti kiñcidadṛṣṭādikamityadoṣaḥ | tathā cendriyabuddhiḥ pūrvānusāreṇa vyavasthāpyata ityavaseyam | māturalābhavikalalābhaviparyayeṇa niyatilābhaguṇaṁ caturdaśaṁ pratipādayannāha | ye ca tasmin kāla ityādi | anveṣamāṇānāmityādi padatrayaṁ prayogādyavasthāsu yojyam | yaduktamāścaryamityādi tat sādhūktamityāha | evametadityādi | dharmataiṣā yadbuddhā bhagavanto māyopamatayā sarvaṁ pratipadyanta iti | kimatra kāraṇamiti yaduktaṁ tatparihartumāha | tasmin khalu punarityādi | niryuktikamevedaṁ bhagavatoktamiti | tatkasya hetorityāśaṅkyāha | tathā hi tairityādi | agaveṣayanto'pi lapsyanta iti | avikalaprajñāpāramitāprāpakapūrvakuśalamūlasamanvāgame prayogābhyāsena niyatilābhaguṇodayātprāpsyante | yānyapi ca tato'nyānyapīti | tataḥ prajñāpāramitātaḥ sakāśādyānyanyāni samādhirājādisūtrāṇi | svayameveti | anukūlatāprāptyā kamakartṛvivakṣāvaśādevamuktam | upagamiṣyantītyādi padatrayaṁ śrutādijñānodayabhedena kalpitādisvabhāvatrayāvabodhena vā yathākramaṁ yojyam | pūrvavat tatkasya hetorityāśaṅkyāha | evametadityādi | dharmataiṣā yaḥ pratyutpanne janmanyaparityaktavīryo granthaṁ sumṛgayate'rthaṁ ca paryeṣate sa svaprakṛtiparityāgājjātivyativṛto'pi pūrvakāyavirahājjanmāntaravyativṛtto'pyaparasminjanmāntare'pyanyajātisaṁgṛhīto'pi niyatiguṇalābhāt prāpsyatītyarthaḥ | padaparamatvādāha | ima evetyādi | nānye iti ṣaṭpāramitārahitāḥ | kimiti kāṅkṣāpraśnaḥ | sādhāraṇakuśalamūlāyattatvāt sarva evopapatsyanta ityāha | ye cānye'pītyādi | anye'pītyaṣaṭpāramitāpratisaṁyuktāḥ | pūrvavat tatkasya hetorityāśaṅkya tathaivāha | evaṁ hyetadityādi | anupalambhapratisaṁyuktā iti pudgalanairātmyapratisaṁyuktāḥ | śūnyatāpratisaṁyuktā iti | dharmanairātmyaparidīpakāḥ | yathoktā eva guṇā grāhyāḥ | tathā coktam |
mārāṇāṁ śaktihānyādiścaturdaśavidho guṇaḥ ||iti
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāṁ guṇaparikīrtanaparivarto nāma daśamaḥ ||
ekādaśaparivarttaḥ |
guṇānantaraṁ ke punaḥ prayogāntarāyakarā doṣā yeṣāṁ parivarjanena prayogā bhāvayitavyā ityantarāyakarān doṣān vaktumāha | guṇā ime bhagavannityādi | kecit punariti kiyantaḥ punarityarthaḥ | prativacanamāha | bahūnīti | tathāpi kiyadbahu mārakarma na jñāyata ityāha | kiyadrūpāṇīti | kiyat saṁkhyāvacchinnasvabhāvāni bahūni | ṣaṭcatvāriṁśaddoṣā iti pratipādayan kṛcchraprāptiṁ tāvadāha | teṣāmityādinā | cireṇa pratibhānamiti | dīrghakālena mātari jñānotpādaḥ | atyāśupratibhānatāṁ vaktumāha | tadapītyādi | kṣipratarotpādena paurvāparyānirūpaṇādadṛḍhībhūtaṁ jñānamutpadyamānaṁ vikṣepsyate | prajñāpāramitāto bhraśyate | kāyadauṣṭhulyaṁ kathayannāha | te vijṛmbhamāṇā ityādi | tatra kāyaparāvartanādvijṛmbhayantaḥ | mahāṭṭahāsādikaraṇāddhasantaḥ | svenāṅgena tatpratibaddhena vā parāpabhrajanāduccagdhayantaḥ iti vācyam | cittadauṣṭhulyaṁ pratipādayannāha | vikṣiptacittā ityādi | anyonyavijñānasamaṅgina iti parasparaṁ samālambitarañjanīyavastuvijñānāḥ | ayogavihitasvādhyāyāditāṁ nirdiśannāha | parasparamupahasanta ityādi | likhiṣyantītyupalakṣaṇāt svādhyāyādikaṁ grāhyam | vaimukhyanimittagrahitāṁ kathayannāha | na vayamatra gādhamityādi | śrutacintāmayajñānāviṣayatvāt yathākramaṁ na gādhaṁ nāsvādañca labhāmaha iti yojyam | na no'treti | no'smākam | yāvadbhiścittotpādairaprasādabahulairaprakrāmanti,tāvataḥ kalpān saṁsārasya yogāpattaye grahīṣyantīti | kimatra kāraṇamiti | tatkasmādityāśaṅkyāha | imāṁ hītyādi | hetubhraṁśaṁ vaktumāha | punaraparamityādi | āhārikāmiti | utpādikām | vivarjyotsṛjyeti prayogāśayābhyāmiti vācyam | parīttabuddhaya iti svalpabuddhayaḥ | yathābhūtaparijñāyā mūlamiti samyagdharmāvabodhasya pradhānaṁ kāraṇam | praśākhāmiti śrāvakayānādikam | praṇītāsvādabhraṁśaṁ nirdiśannāha | tadyathāpi nāmetyādi | niryuktikamevedamiti | tatkasya hetorityāśaṅkyāha | nahi te'lpabuddhaya ityādi | kathaṁ buddhavacane'pi śrāvakayānādau pratipattirnindyata iti | tatkasya hetorityāśaṅkyāha | na hi subhūta ityādi | pratiṣiddhācaraṇānnindyata ityarthaḥ | damayiṣyāmaḥ śamayiṣyāmaḥ parinirvāpayiṣyāma iti padatrayaṁ prayogadarśanabhāvanāmārgeṣu yathākramaṁ veditavyam | śrāvakapratipattiṁ pratiṣidhya bodhisattvapratipattyarthamāha | api tu khalu punarityādi | na ca tairmantavyamiti | sarvasattvārthaṁ sarvakuśalamūlābhisaṁskārairnotkarṣaḥ kāryaḥ | uttamayānabhraṁśaṁ pratipādayannāha | tadyathāpi nāmetyādi | hastinaṁ labdhveti | sparśādinopalabhya prakāśamityālokaṁ | upanidhyāyediti | nirūpayet | no hīdamiti | hastipadādvarṇasaṁsthāne grahītumaśakyatvānnaivetyarthaḥ | uddeśabhraṁśaṁ vaktumāha | tadyathāpi nāma subhūte ratnārthika ityādi | pramāṇānavabodhānnāvagāheta | no hīdamiti | ratnoddeśamahāsamudrabhraṁśānnaiva paṇḍitaḥ | prati saṁlapanamiti | kāyādivivekaḥ | dṛṣṭa evetyādi | pratyutpanne janmanyanāgatotpattiṁ prati hetumakṛtvā kleśebhyaḥ svacittamapanīya pradīpavannirvṛtiṁ karomi | nanu sarvopadravāspadajanmanirodhe kathaṁ pravṛttirvāryata iti | tatkasya hetorityāśaṅkyāha | mahāyānasamprasthitā hītyādi | mahāyānasaṁprasthitatvena jagadarthakaraṇāya kṛtasannāhānāmupāyakauśalabalena janmasambhave'pyupadravābhāvādityarthaḥ | alpotsukatāyāmiti | tāvanmātrasantoṣo lābhasatkārasya bandhanatvena kathamevaṁ niṣidhyata iti | tatkasya hetorityāśaṅkyāha | lokapariṇāyakā hītyādi | etaduktam | "ātmābhiniveśenāvagrahe kleśavardhanāllābhasatkāro vardhanam | yadā tu dānādibhiḥ parānāvarjya padmavattatrāsaktaḥ sārathibhāvena lokārthakārī bhavettadā na kaściddoṣa iti | prathamaṁ daśakaṁ hetuphalasambandhabhraṁśaṁ kathayannāha | ye ca khalu punarityādi | etadeva spaṣṭayannāha | tadyathāpi nāmetyādi | palagaṇḍa iti takṣakaḥ | palagaṇḍāntevāsīti tacchiṣyaḥ,vaijayantasya prāsādasyeti | sumerutalamadhye sudarśanaṁ nāma nagaraṁ sauvarṇam | dairdhyeṇārdhatṛtīyayojanasahasrapramāṇamekaikaṁ pārśvam | ucchrayeṇa ddhyardhayojanam | tatra nagarasya madhye śakrasya vaijayanto nāma prāsādo dairdhyeṇārdhatṛtīyayojanaśatapramāṇamekaikaṁ pārśvamucchrayeṇa yathāśobhaṁ vaijayantaprāsādaḥ | cirakṣiprabhedena kartukāmo nirmātukāma iti padadvayam | no hīdamiti | sūryācandramasorvimānādyathāyogaṁ pañcāśatsaikayojanādvaijayantasyādhikapramāṇatvena hetuphalānurūpaviparyayasūcanānnaivetyarthaḥ | niruttarabhraṁśaṁ vaktumāha | tadyathāpi nāma subhūte kaścidevetyāha | tatra varṇo gauratvādi | saṁsthānaṁ dīrghatvādikam | lakṣaṇādisampattejaḥ | ākāśagamanādikamṛddhiḥ | nimittamasādhāraṇaṁ vastunaścihnam | varṇādisādṛśyamātropalambhena vipralabdhabuddhitvādapratibalaḥ | nanu śrāvakayāne'pi tathāgatatvaprāpakakaruṇādidharmanirdeśāt kathaṁ tena sarvākārajñatā paryeṣaṇīyeti | tatkasya hetorityāśaṅkyāha | dhanvako hītyādi | sarvākārānirdeśānnirdiṣṭo'pyaviśiṣṭa ityarthaḥ | dharmasambhoganirmāṇakāyatrayabhraṁśena yathākramaṁ cakravartiśatarasabhojanānardhamaṇiratnadṛṣṭāntāḥ | bahuvidhaviṣayavikalpapratibhānotpādaṁ kathayannāha | punaraparamityādi | caturvidhadoṣapratipādanārthamāha | śakyetyādi | no hīdamiti tattvato māyopamajñānatvāditi matiḥ | likhiteti maṁsyanta iti | likhanābhiniveśaḥ | asatīti veti | abhāvābhiniveśaḥ | akṣareṣu vā prajñāpāramitāmabhinivekṣyanta iti | akṣarābhiniveśaḥ | anakṣareti | anakṣarābhiniveśaḥ kathitaḥ | janapadādimanaskāraṁ nirdiśannāha | punaraparaṁ subhūte prajñāpāramitāyāmityādi | tatra deśo magadhādiḥ | ekagṛhādiko grāmaḥ | aṣṭādaśaprakṛtivāso nagaram | vaṇigbahulasthānaviśeṣo nigamaḥ | cāturvarṇyādhyastapradeśo janapadaḥ | campādiviṣayo rāṣṭraḥ | rājñāmāvāsadeśo rājadhānī | ākhyānaṁ jātakamālādi | gulmasthānaṁ ghaṭṭasthānaṁ pariṣkāraviśeṣaḥ | viśikhā'paṇavīthī | śivikā yāpyayānam | priyāpriyavyatyastaḥ priyāpriyaviyogaḥ | itikartavyatā satatakaraṇīyatā | gulmākṣadarśanaṁ ghaṭṭasthāne pāśakādidarśanam | śeṣaṁ sugamatvānna vibhaktam | lābhasatkāraślokāsvādanaṁ pratipādayannāha | punaraparaṁ subhūte bodhisattvānāmityādi | lābhasatkāraślokāsvāda iti | tatra lābho ratnādiprāpti satkāraḥ śrīpaṭṭabandhanādiḥ | śloko yaśasteṣāmanubhavanamāsvādaḥ | amārgopāyakauśalamārgaṇaṁ vaktumāha | punaraparaṁ subhūta ityādi | śūnyatādipratisaṁyukteṣu kathaṁ na spṛheti | tatkasya hetorityāśaṅkyāha | kiñcāpītyādi | dvitīyaṁ daśakam | amī tāvadasya pravṛttasyāntarāyāḥ kathitāḥ | samprati punaḥ pravṛtteḥ pūrvameva visāmagryo vaktavyā iti | chandakilāsavaidhuryārthamāha | punaraparaṁ subhūte dhārmaśravaṇika ityādi | chanda ityabhilāṣasampannaḥ | kilāsītyālasyopeto vīryarahita iti yāvat | chandaviṣayabhedavaidhuryārthamāha | punaraparaṁ subhūte dhārmaśravaṇikaśchandika ityādi | tatrādhikārārthapratipattyā gatimān | tāvanmātrārthāvagamānmatimāna | medhāyogāt smṛtimān | deśāntaraṁ kṣepsyata ityanena śrotuśchandaviṣayāddaiśikasya bhinnacchandaviṣayatvamāveditam | rūpamityādyukte rūpādiskandhāparijñānānnodghaṭitajñaḥ | rūpaṇālakṣaṇaṁ rūpamityādyabhidhāne tadarthānavabodhānna vipañcitajñaḥ | rūpaṁ dvidhā viṁśatidhetyādyuccāreṇa tadarthānavagamādanabhijñaḥ | yathoktavaidhuryameva spaṣṭayannāha | punaraparaṁ subhūte dharmabhāṇakaścetyādi | dharmadaiśikaśrāvaṇikayordātukāmadeśāntaragantukāmatvena bhinnaviṣayachandatvāt | lābhagauravālpecchatāvaidhuryārthamāha | punaraparaṁ subhūte dharmabhāṇakaścāmiṣaguruka ityādi | anenaiva hārakeṇa yogāyogau kathitau | tathā hi tayoryathākramaṁ lābhādikagurutvena dhūtaguṇāyogo'lpecchatāditvena ca dhūtaguṇayogo deśitaḥ | kalyāṇākalyāṇadharmatvārthamāha | punaraparamityādi | tatra kalyāṇadharmatvena śrāddhastadvaiparītyenāśrāddhaḥ | anenaiva hārakanirdeśena tyāgamātsaryamuktam | tathā hyarthaṁ parityaktukāma iti śrāvakaṇikatyāgaḥ | na vā bhāṣitukāmaḥ iti | daiśikasya mātsaryaṁ vihitam | anenaiva ca dānāgrahaṇaṁ kathitam | tathā hi pūrvavacchrāvaṇikasya dānaṁ daiśikasya punaralpechatā vetyagrahaṇamāveditam | udghaṭitajñavipañcitajñārthamāha | punaraparamityādi | arthamavaboddhukāma iti | udghaṭitajñatvenārthaṁ pratipattukāmaḥ | dharmāntarāyikatayeti | sarvadharmapratikṣepasaṁvartanīyatayā | na sambhaviṣyanti | pustakatādirūpeṇa nāvatariṣyantīti | vipañcitajñatvena tasyāvabodhamārgaṁ na gamiṣyanti | aprāptadharmabhāṇina iti | aprāptadharmabhāṇakasya | prativāṇīti | na mayā śrotavyamiti pratikūlavacanam | sūtrādidharmābhijñā'nabhijñārthamāha | punaraparamityādi | bhāṣitukāma iti | sūtrādidharmābhijñatayā vaktukāmaḥ | acchandika iti | teṣāmeva sūtrādidharmāṇāmanabhijñatayā śravaṇārthamabhilāṣarahitaḥ | ṣaṭpāramitāsamanvāgamā'samanvāgamāviti | mārakarmānenaiva hārakeṇoktam| tathā hi bhāṣitukāma ityanena sattvānugrahāśayatayā ṣaṭpāramitāsamanvāgamaḥ | acchandika ityanena ca vairūpyāśayatayā dānādiviyogaḥ | kathita iti tṛtīyaṁ daśakam | upāyakauśalānupāyakauśale dhāraṇīpratilambhāpratilambhau likhitukāmatā'likhitukāmatau vigatāvigatakāmādicchandatve ca śrāvaṇikamādiṁ kṛtvā pratipādayannāha | punaraparaṁ subhūta ityādi | middhādigurukatvenāśrotukāmatayā śrāvaṇikasya pratiṣedhaviṣayaṁ samanvāgamādikaṁ daiśikasya ca bhāṣitukāmatvena samanvāgamādikamapratiṣedhaviṣayamuktaṁ veditavyam | yathoktamevārthaṁ daiśikamādiṁ kṛtvā nirdiśannāha | punaraparaṁ subhūte dharmabhāṇaka ityādi | apāyagativaimukhyārthamāha | punaraparaṁ subhūte prajñāpāramitāyāmityādi | evaṁ duḥkha ityādi | āvīcijvālādiduḥkhā nārakāḥ | parasparabhakṣaṇādiduḥkhā tiryagyoniḥ | kṣutpipāsādiduḥkhāḥ pretāḥ | viṣṇucakrādibhayāḥ sarvāsurāḥ | jātyādidukhāḥ sarvasaṁskārāḥ | ihaiva duḥkhasyāntaḥ karaṇīya ityanantaramevaṁ śrutvā sattvārthanimittamapāyagatau vaimukhyaṁ kariṣyantīti śeṣaḥ sugatigamanasaumanasyārthamāha | punaraparamityādi | tatrāśāśvataṁ prabandhocchedāt | anityaṁ kṣaṇikānityatayā | duḥkhaṁ saṁskāraduḥkhatāyogāt | vipariṇāmadharmakaṁ vipariṇāmaduḥkhasambhavāditi | tadevaṁ sarvamaśāśvatamityādi | sarvaṁ hi saṁskṛtamanityamityādervyākhyānamityavasātavyam | saṁvegamāpatsyanta iti | prathamaphalādisugatyabhilāṣeṇa bodhicārikāvimukhatāṁ kariṣyanti | pūrvaṁ bāhulyena śrāvaṇikaṁ paścāddaiśikaṁ niyamya vaidhuryamākhyātam | idānīṁ punaḥ pūrvaṁ daiśikaṁ paścāt śrāvaṇikaṁ niyamya vaidhuryamucyate'ntarāyānupūrvyaniyamajñāpanārtham | tatra ekākiparṣadavacaratvārthamāha | punaraparaṁ subhūte ye'pi bhikṣavo dharmabhāṇakāsta ekākitābhiratā bhaviṣyanti | ye'pi dhārmaśravaṇikāste'pi parṣadgurukā bhaviṣyantīti | anubandhakāmānavakāśadānatvārthamāha | te'pi dharmabhāṇakā evaṁ vakṣyantītyādi | anubhatsyantīti | anubandhayiṣyanti | na cāvakāśaṁ dāsyantīti | prajñāpāramitāṁ dāsyāmītyuktā taddānāya nāvasaraṁ kariṣyanti | āmiṣakiñcitkābhilāṣatadadātukāmatārthamāha | sa ca dharmabhāṇaka ityādi | te ca na dātukāmā iti | arthaśrāvaṇikā na dātukāmāḥ | jīvitāntarāyadiggamanārthamāha | tena tena gamiṣyatītyādi | durbhikṣa iti bhaktarahitatvena duṣprāpabhikṣaḥ | ayogakṣema iti | iṣṭāvāptiyogaḥ nirupadravatvaṁ kṣemaḥ | tadubhayābhāvādayāgakṣemaḥ | jīvitendriyanirodhājjīvitāntarāyaḥ | tasmiṁśca pradeśe jīvitāntarāyo'pi bhavediti | anantarāyāṁ diśaṁ gaccheyurbhavanta iti śeṣaḥ | iti caturthaṁ daśakam | durbhikṣadiggamanāgamanārthamāha | sa ca dharmabhāṇakastānityādi | kacciditi kadācit | nānubhatsyantīti nānugamiṣyanti | caurādyākulitadiggamanāgamanārthamāha | punaraparaṁ subhūte ityādi | tatra janturvṛścikādiḥ | duṣṭagraho vyāḍaḥ,pretādiramanuṣyāḥ,kāntāraṁ bhayasthānaṁ,sarīsṛpaḥ sarpaḥ,māṁsāśī yakṣādiḥ kravyādaḥ,pratyudāvartsyanta iti nivartiṣyante | kulāvalokanadaurmanasyārthamāha | punaraparaṁ subhūte dharmabhāṇako bhikṣurmitrakuletyādi | upasaṁhārārthamāha | iti hi subhūte māra ityādi | mārabhedaprayogaṁ kāraṇapraśnenāha | kimatra bhagavannityādinā | udyogamāpsata iti | mahāyānādvibhettuṁ yatnaṁ kariṣyati | tathā copāyena ceṣṭiṣyata iti | pūrvoktaprakāravyatirekeṇopāyena vighnārthaṁ yatiṣyate | kāraṇanirdiśannāha | prajñāpāramitā nirjātā hītyādi | prativarṇikopasaṁhārārthamāha | punaraparaṁ subhūte māra ityādi | aparasūtrānulomanātsūtrāgatam | svasminnarthaviniścayādisūtre dṛśyamānatvātsutraparyāpannam | jananīsadṛśasūtropasaṁhāreṇa saṁśayotpādanātsaṁśayaṁ prakṣepsyati | kalpitādisvabhāvatrayāparijñānādalpabuddhikān mandabuddhikān parīttabuddhikāniti yathākramaṁ vācyam | tadeva kathayannāha | andhīkṛtāniti | ayathāviṣayaspṛhotpādanaṁ vaktumāha | punaraparaṁ subhūta ityādi | bhūtakoṭiṁ sākṣātkarotīti śrāvakaniryāṇamadhigacchati | niyamādanena tatrābhilāpo janyata iti ṣaṭ doṣāḥ | kiyantaṁ mārakarmaprakāraṁ nirdiśyāparamatidiśannāha | evaṁ subhūte māra ityādi | bahupratyarthikamahāratnodāharaṇena pūrvoktameva samarthayannāha | evametadbhagavannityādi | bahupratyarthikatve kiṁ kāraṇamiti | tatkasya hetorityāśaṅkyāha | yaduta durlabhatvādityādi | sādhūktamityāha | evametatsubhuta ityādi | bahvantarāyatve'pi tathāgatasāmarthyādeva labhyata ityāha | kiñcāpi subhūta ityādi | tathāgatasāmarthyaparikalpane ko heturiti | tatkasya hetorityāśaṅkyāha | māro'pi hītyādi |
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāṁ mārakaparivarto nāmaikādaśaḥ ||
dvādaśaparivartaḥ |
tathāgatānāmudyogameva dṛṣṭāntena spaṣṭayannāha | tadyathāpi nāmetyādi | asparśavihāra iti | asukhavihāraḥ | amana āpa iti | cittenānabhipretaḥ | pūrvavat tatkasya hetorityāśaṅkyāha | etayā hi vayamityādi | tatra kenacidāhārādyupastambhena sudhāritāmanye'pi dhārayeyuḥ | caurādibhyo vihitarakṣatvena sugopitāṁ gopāyeyuḥ | kāyikamalādyapanayanena sukelāyitāṁ kelāyeyuḥ | āpatato vidyudādipātāt | utpātataḥ sarvopasargikarogataḥ | aniṣṭanipāto'niṣṭavastusambhavaḥ | dārṣṭāntikārthamāha | evameva subhūta tathāgatā ityādi | iha lokadhātusthā eva tathāgatā grāhyāḥ | yato'nantaraṁ vakṣyati | ye'pi te anyeṣu lokadhātuṣvityādi | antarāyaṁ na kuryuriti | yathāpūrvoktanyāyena ṣaṭcatvāriṁśaddoṣān na kuryuḥ | tathautsukyamāpatsyanta iti pūrveṇa sambandhaḥ | tathā coktam |
doṣāśca ṣaṭvibodhavyāścaturbhirdaśakaiḥ saha ||12||
iti doṣānantaraṁ yathāsaṁkhyaṁ guṇadoṣādānatyāgena prayogā bhāvanīyā lakṣaṇajñānapūrvakamiti | prayogāṇāṁ lakṣaṇaṁ karaṇasādhanaparigraheṇa jñānaviśeṣakāritrasvarūpaṁ,karmasādhanaparigraheṇa ca svabhāvātmakaṁ vaktavyam | tathā coktam |
lakṣyate yena tajjñeyaṁ lakṣaṇaṁ trividhañca tat |
jñānaṁ viśeṣaḥ kāritraṁ svabhāvo yaśca lakṣyate ||13|| iti
tatra tāvat jñānalakṣaṇaṁ trisarvajñatābhedena bhidyamānaṁ sarvajñatādvāreṇa tathāgatanirvṛtijñānaṁ kathayannāha | evaṁ hi subhūte tathāvatā ityādi | niryuktikamevedamiti | tatkasya hetorityāśaṅkyāha | eṣā hītyādi | tatrotpādanānmātā,saṁvardhanājjanayitrī | samutpādanāt sarvajñatāyā darśayitrī | lokasya ca sandarśayitrī śūnyatādirūpeṇāvagamāt | atra kecit svayūthyā evaṁ codayanti | yadi yugapadekajñānakṣaṇena niḥśeṣaṁ jñeyamaṇḍalaṁ saṁvṛtyā vyāpyate,tadā bhāvānāmiyattāparicchedādanantatvamabhyupetaṁ bādhyeta | tathā hyekajñānārūḍhādbhāvādanyo bhāvo nāstītyevaṁ paricchidyamānāḥ kathamantavanto na bhaveyuriti | tadetadasāram | yadi tāvannirākāravijñānamāśrityaivaṁ codyate,tadā sarvamasaṅgatam | tathā hi yāvatkiñcidvastujātaṁ sattāmanubhavati,tasya sarvasya sattāmātreṇa sarvajñacetasā paricchedāttena tadvyāptamiti vyapadiśyate | na tu paraireva ghaṭanāddeśāparyantatayā vyāpteḥ | na caikena jñānena paricchinnānītyetāvatā vastūnāmātmasvabhāvahāniryena tānyekajñānaparicchedavaśādanantatvamātmasvabhāvaṁ jahyuḥ | na hi nīlapītādayo bhāvā bahavo yugapaccitrāstaraṇādiṣvekajñānakṣaṇāvasīyamānatanavo'nekatvaṁ vijahati | nāpi parasparaṁ samanvāviśanti | api tu yathaiva te santi tathaiva jñānena paricchidyante,nānyena rūpeṇa | tadvatsattvabhājanaloko'pi yathaiva sattāmanubhavati tathaiva sarvajñacetasā gṛhyate | aparyantaśca dikṣu vidikṣu sattvādiloko'vasthita ityaparyantatayaiva tasya grahaṇaṁ na tu paryantavartitayeti | kuto'ntavattvaprasaṅgaḥ | syādetat | sākalyagrahaṇābhyupagame kathaṁ paryantagrahaṇaṁ na syāditi | naitadasti | ko hyatra pratibandho yatra sākalyagrahaṇaṁ tatrāvaśyaṁ paryantagrahaṇamiti | tathā hi yāvantaste santi bhāvāsteṣāṁ madhye naiko'pi sarvajñajñānādividitasvarūpaḥ sattāmanubhavati,api tu sarva eva sarvajñacetasā viditasvarūpā evodayante vyayante ca | naiko'pi parityakta ityayaṁ sakalagrahaṇasyārthaḥ | iyameva ca teṣāmekajñānena vyāptiḥ | anyathā sakalaśabdavācyatvamapi teṣāṁ nāṅgīkartavyam | mābhūdantavattvaprasaṅga iti yatkiñcidetat | yathoktamekajñānārūḍhādbhāvādanyo nāstītyevaṁ paricchedātkathamantavanto na bhaveyuriti | tadapyasamyak | na hi nirākārajñānavādipakṣe jñānātmani bhāvānāmāropaṇamasti,api tu sattāmātreṇa tena te vedyāḥ | nāpi bhāvānāṁ jñānāparicchedyasvabhāvatayā'nantamabhyupetaṁ,yena jñāyamānatayā teṣāmantavattvaṁ prasajyate | kintu deśavitānāparyantatayā'nanto bhājanalokaḥ | sattvalokastu saṁkhyānāparyantayāpi | na ca deśāvastambhādyaparyantatve sati grāhyatvavirodhaḥ kaścidyenāgrāhyatā bhavet | yadi paryantatayā na gṛhṇāti kathaṁ sarvajñaḥ syāditi cedata eva yata evāsau paryantatayā na gṛhṇāti tata eva sarvajño bhavati | anyathā'nantavastvantavattvena gṛhṇan bhrānto bhavet | tathāhi yadasti tadastitvena yannāsti tannāstitvena gṛhṇansarvaviducyate | na ca sattvabhājanalokasya paryanto'sti | tasmātparyantaṁ gamanakṛtamavidyamānamasaṁvidyamānatayā gṛhṇan | sarvajñajñānaparicchedakṛtaṁ tu paryantaṁ vidyamānaṁ vidyamānatayā paśyan kathamasarvajño nāma syādetat | nirākārajñānapakṣe viṣayagrahaṇamanupapannaṁ sarvatrāviśiṣṭatvāttasya tena pratikarmavibhāgānupapatteḥ | ato nirākārapakṣo'nupanyasanīya eva sarvadā tasya duṣṭatvāditi | tadetadapyasamyak | na hi sarvajñajñānasya pratikarmavibhāga iṣyate | tasya sarvavastuviṣayatvāt | yato na tannīlasyaiva saṁvedanaṁ pītasyaiva vāpitu sarvasyaivetīṣṭam| yasya hyarvāgdarśanasya jñānaṁ pratiniyatārthaviṣayagrāhi nirākārajñānapakṣe tasya sarvatrāviśeṣāt pratikarmavibhāgānupaparttidoṣa ucyate,tathā hi nīlasyedaṁ vedanam,na pītasyeti niyamābhāvāt,sarvasya pṛthagjanasya sarvajñatvaprasaṅgāpādānaṁ kriyate | sarvajñasya tu tadiṣṭameveti | tasya kimaniṣṭamāpadyatām| tena sarvajñāvasthāyāṁ nirākāraṁ yogabalenotpadyamānamaviruddhameva | vibhāgena heyopādeyavastu parijñānaṁ na syāditi cet | tadapi na | yadi hi yugapadanantavastuni pratibhāsamāne heyopādeyavastunaḥ pratibhāsavirodhaḥ syādavirodhe vā'nyaiḥ saha bhāsamānasya tasya heyopādeyavastunastattvapracyutiḥ syāt,apracyutatattvasyāpi vibhāgenāvabhāsaṁ vā na syāt,vibhaktāvabhāsasyāpi yadi paricchedakaḥ śuddhalaukiko vimarśapratyayo vā pṛṣṭhabhāvī notpādyate,tadaitatsarvaṁ syādvaktum | yāvatā viśvasmin jagatyavabhāsamāne tadapi heyopādeyaṁ vastu | aviruddhapratibhāsamapracyutātmatattvaṁ vibhaktamevāvabhāsate,paścāt sarvajñajñānabalotpannaśuddhalaukikapratyavamarśapratyayena paricchidyata eveti | kathaṁ vibhāgena tadaparijñānaṁ nāma | tadevaṁ nirākārajñānapakṣe tāvadacodyamiti pratipāditam | atha sākārajñānavādipakṣe codyate | tatrāpyavirodya eva,tathā hi yathaiva tadanantaṁ vastvanantākārānugatamātmasattāmanubhavati,tathaiva tatsārvajñaṁ ceto'parimitavastugatākāropagraheṇotpādyamāna maviruddhameva | ekasya jñānasyānekavastvākāropagrahaṇotpattyavirodhāt | ekasyānekākāratvaṁ virodha eveti cet | na | ākārāṇāmasadbhutatvāt yadi hyekasya pāramārthikā ākārā bhaveyuḥ,tadā syādekasya citratvavirodhaḥ | yāvatā'satyabhūtā evākārā itīṣṭam | yadyevaṁ bhrāntajñānasamaṅgitvāt,bhrāntaḥ prāpnoti sarvajña iti cet | na | yathābhūtaparijñānādadoṣa eṣaḥ | yadi hyasatyaṁ satyatvena gṛhṇīyāttadā bhrāntaḥ syāt | yadā tvabhūtānākārānasatyatvenaiva jānāti,tadā kathaṁ bhrānto bhavet | arthavyatiriktajñānārūḍhākāragrahaṇe satyartheṣu dṛṣṭādivyavahāraṁ kurvan kathamabhrānta iti cet | na | samyagupāyaparijñānāt | yadi hyucitaṁ grahaṇopāyamapāsyopāyāntareṇāmukhyenārthaṁ gṛhṇīyāttadā bhrānto bhavet | yāvatā sākārajñānavādipakṣe jñānasyātmākārānubhavavyatirekeṇa nānyo'rthagrahaṇavyāpāro'sti | tatkathamucitenārthopādhibhedena grahaṇavyāpāreṇārthaṁ gṛhṇan bhrānto bhavet | ato jñeyavadekacetasāpi jñānasyānantavastugatākāropagrahaṇotpatteranantaṁ vastu tena vyāptamityucyate | yenaiva cātmanā jñānātmani bhāvāḥ samārohanti,tenaiva tatpṛṣṭhabhāviparāmarśacetasā vā paricchidyante | na ca sarvajñacetasi parimitabhedānugatāḥ samārohanti bhāvāḥ | kiṁ tarhi yāvatkiṁcidastitvamanubhavati tatsarvameva samārohati | sarvasyaiva sarvajñajñānotpādanaṁ pratyālambanabhāvenāpratibaddhaśaktikatvāt,manovijñānasya ca sarvārthaviṣayatvāt | ataḥ sārvajñasya cetasaḥ parimitavastvākāropagrahaṇānupapatteḥ | pṛṣṭhalabdhena vā śuddhalaukikena parāmarśapratyayena deśaparyantaṁ vartitvenāparicchedāt kathamiyanta iti paricchedo bhavet ,yenāntavattvaṁ syāt | yadi nāma pratibhāsamānādanyannāstītyevaṁ parāmarśo jātastathāpi nāntavattvaprasaṅgaḥ | tathāhi yadi pratibhāsamānamantavadeva nirvikalpe sarvajñacetasi pratibhāseta,tadā tatpṛṣṭhalabdhena parāmarśacetasā'ntavattvaṁ bhāvānāṁ vyavacchidyeta | tadvyavacchedāccānantatvahānirbhavet | yāvatā pratibhāsamānaṁ vastu sārvajñe cetasyanantameva pratibhāseta,sarvasyāpratihataśaktikatvāt | tasmādanyadapratibhāsamānamantavadeva tasyaiva ca parāmarśacetasā vyavacchedaḥ kriyata iti sutarāmeva bhavatā'nantatvaṁ bhāvānāmupapāditamiti yatkiñcidetat | ye punaḥ sarvameva yogijñānamanālambanaṁ satyasvapnadarśanavadvastvasaṁvāditayā pramāṇamiti pratipannāstān pratyantavattvacodyaṁ dūrīkṛtāvakāśameva | syādetadyogināmanāsravaṁ jñānaṁ śāstre sāmānyaviṣayamevopavarṇyate,na tu svalakṣaṇaviṣayam | tatkathaṁ sāmānyaviṣayeṇa yogino jñānena bhāvānāṁ svarūpāṇyevāvabudhyanta iti cet | tadeva hi svalakṣaṇaṁ vijātīyavyāvṛttamabhinnākārapratyayahetutayā śāstre sāmānyalakṣaṇamityucyate | atastadgrāhakaṁ yogijñānaṁ bhāvanābalena sphuṭapratibhāsamutpadyamānaṁ svalakṣaṇagocaramevetyaviruddhametat | yatsāmānyagocaraṁ tatkathaṁ svalakṣaṇagrāhi bhavatīti | kathaṁ parasparaviruddhānāmekajñānena grahaṇamiti cet ucyate | yadyapi bhāvāḥ kecit parasparaṁ virodhinastathāpi te jñānena sahāviruddhā eva | yugapadekenāpi jñānena viruddhānekārthagrahaṇopalambhāt | tathāhi ye parasparaparihāreṇa sthitalakṣaṇāsteṣāmaikyaṁ viruddham | ye tu sahānavasthāyinasteṣāmekadeśāvasthānaṁ viruddham | na caikavijñānabhāsanādeṣāmaikyamekadeśatvaṁ vā prasajyate | tena naikavijñānabhāsitvameṣāṁ virodhaḥ | dṛṣṭañca viruddhānāmapi satāmekajñānabhāsanam |yathā śucyaśucinoścakṣurvijñānena parasparaparihārasthitalakṣaṇayorahermayūrasya ca sahānavasthāyinoryugapadgrahaṇam | syādetat | yadi viruddhānāmapyekavijñānāvabhāsanamaviruddham | evaṁ sati sukhaduḥkhayo rāgadveṣayorvā kimekavijñāne vedanaṁ prāṇabhṛtāṁ svasantāne notpadyata iti | yat sukhādīnāṁ sakṛdavedanaṁ tatkāraṇābhāvenānutpatterasannihitatvāt sukhādīnāṁ na tu viruddhatvādityavasātavyam | yathā cātītānāgatavastugrahaṇaṁ tathā prāgeva pratipāditam | athavā vartamānasyeva sākṣāt pāraṁparyeṇa vā tadupakāryopakārakasvabhāvasya pratipattyaivātītānāgatayoḥ pratipattiḥ | viviktabhūtalapratipattyaiva ghaṭāderabhāvapratipattivat | na caivaṁ satyānumāniko bhagavān liṅgābhāvāt | sarvaviśeṣayuktasyaiva vartamānasya pratyakṣatvena tayoḥ pratyakṣatvādityalamatiprasaṅgena | janayitrītvaṁ spaṣṭayannāha | ato niryātā hītyādi | evaṁ sarvajñatāyāśca sandarśayitrīti janayitrītvenaiva sarvajñatāyāśca pratipādikā | lokajñānaṁ pratipādayannāha | yadbhagavānevamāhetyādi | na lujyante na pralujyanta iti | kṣaṇikaprabandhānityatābhyāṁ yathākramaṁ na naśyati na praṇaśyatītyarthaḥ | vastudharmasvabhāvatvāt kathaṁ tau na bhavata iti | tatkasya hetorna lujyante na pralujyanta ityāha | śūnyatāsvabhāvā hītyādi | tattvato'svabhāvatvāt | skandhānāṁ śūnyāditvena vastudharmasvabhāvābhāve kṣaṇikaprabandhānityate na bhavataḥ | saṁvṛtyā tu sta iti bhāvaḥ | sarvasattvacittacaritajñānaṁ nirdiśannāha | punaraparamityādi | pratijñātārthaṁ samarthayituṁ praśnayannāha | kathañca subhūta ityādi | pariharannāha | sattvāsvabhāvatayetyādi | sattvānāṁ māyopamasvabhāvatvādaprameyādirūpeṇa parijñānam | upasaṁharannāha | evaṁ hi subhūta ityādi | amunaiva vidhinā teṣāñcittacaritaparijñānamityāha | yānyapi tānītyādi | sattvā'sambhavatayeti | sattvasya vidyamānatvasya tattvato'nupalabdherdharmadhāturūpatayā'prameyādirūpatvena sattvānāṁ cittacaritāni prajānāti | cittasaṁkṣepajñānaṁ kathayannāha | saṁkṣiptāni cittānītyādi | sa saṁkṣepaṁ kṣayataḥ kṣayañcākṣayata iti | tadālambanena dharmatāyāṁ praviṣṭañcittaṁ sa saṁkṣepaṁ kṣayato vināśataḥ saṁvṛtyā jānāti | kṣayamapi vināśaṁ kṣayiṇo'sattvāt paramārthato'kṣayamavināśaṁ yathābhūtaṁ prajānāti | cittavikṣepajñānaṁ gaditumāha | vikṣiptāni cittānītyādi | dharmatāta iti | dharmadhātoranutpādastadamanasikāreṇa bahiḥ pravṛttāni cittāni vikṣiptāni saṁvṛtyā | paramārthataḥ punaralakṣaṇāni svabhāvavirahitāni lakṣaṇānityatvenākṣīṇāni prabandhoparamādavikṣīṇāni bahirgamanāsambhavādavikṣiptānīti yathābhūtaṁ prajānāti | cittākṣayākārajñānaṁ vaktumāha | aprameyākṣayāṇi cittānītyādi | adhiṣṭhitamiti | mahākaruṇayā āsaṁsāramadhiṣṭhitaṁ taccittaṁ yathāyogaṁ trividhasaṁskṛtalakṣaṇāsambhavādanirodhamanutpādamasthitamato dharmirūpatvāyogādanāsravaṁ pramātumaśakyatvenā prameyaṁ dharmadhātuvadvināśānupapaterakṣayaṁ bhavati | tathāgatasya yenaivaṁ cittenākāśamivāprameyākṣayatayā sarvasattvānāṁ cittāprameyākṣayatāṁ svasamādhidarpaṇatale pratibhāsanādyathābhūtaṁ prajānāti | sarāgādicittajñānaṁ kathayannāha | saṁkliṣṭāni cittānītyādi | asaṁkleśasaṁkliṣṭānīti | bhrāntimātrāstitvāt | kleśakarmajanmalakṣaṇaiḥ saṁkleśaistattvato'saṁkleśairviparyāsabalāt saṁkliṣṭānyupahatāni | asaṁketānīti | apratiniyatavṛttīni | vigatarāgādicittajñānaṁ nirdiśannāha | asaṁkliṣṭāni cittānītyādi | prakṛtiprabhāsvarāṇīti | pṛthagjanāvasthāyāmaviśuddhabhrāntikāraṇanirjātatvena tathābhūtānyapi cittāni naiḥsvābhāvyāt pramāṇopapannānutpādādirūpātmāvabodhaparāyaṇatvena pratipakṣodayādapyanivartyānīti śakyāpaneyarāgādisahāyatvāt,prabhāsvarāṇi pariśuddhanijasvabhāvamātrāṇi | sāmānyena sarāgādicittaṁ vītarāgādicittāñca nirdiśyaivaṁ tadupāyaṁ yathākramaṁ kathayituṁ līnāni cittānītyādikamekaṁ hārakam | pragṛhītāni cittānītyādikañca dvitīyamāha | anālayalīnānīti | asthānārhe'nālaye samāpattyāsvādanādau rāgādihetutvena līnānyabhiniviṣṭāni | agrāhyāṇi subhūte tāni cittāni na pragrahītavyāni iti | tatroddhatamauddhatyābhiśaṅki vā cittaṁ saṁvejanīyavastvamanaskāreṇa śamathanimittena | līnaṁ layābhiśaṅki vā cittaṁ pramodanīyavastumanaskāreṇa pragrahanimittena | samaprāptaṁ cittamanābhogamanaskāreṇopekṣānimitena ca gṛhītamityevaṁ virāgādihetutvena pragṛhītāni cittāni | punaragrahaṇārhatvenāgrāhyāṇi | bhūyo na pragrahītavyāni | tayoreva cittajñānayoḥ sāmānyena paryāyaṁ kathayan yathākramaṁ sāsravāṇi cittānītyādikañcāparaṁ hārakamāha | asvabhāvāni subhūte tāni cittāni,asatsaṁkalpānīti | sāsravāṇi cittāni pratipakṣodayānnivartyatvenāvidyamānanijasvabhāvāni |tataścāsattātulyāni | abhāvagatikāni subhūte tāni cittāni | anābhogānīti | anāsravāṇi cittāni darśanabhāvanāheyakleśānāmabhāvaparyavasānāni | tataśca svarasena pariśuddhasantānapravartanādanābhogāni | tayoreva punaḥ prabhedaṁ vaktuṁ ṣaṭ sarāgāṇītyādi hārakānāha | yā cittasya sarāgatetyādi | yā cittasya sarāgatā viṣayādisaktirūpatā pṛthagjanasya na sā cittasya yathābhūtatā nyāyato māyopamasvaprakāśarūpatā bhavati | śakyāśakyāpaneyatvenānayoryathākramaṁ calācalarūpatvāt | tathāryāṇāṁ pratipakṣabhāvanayā cittasya yā yathābhūtatā anāsravarūpatā na sā sarāgatā tatpratipakṣarūpatvāt | tasmādaśuddhāvasthāyāṁ sarāgāṇi cittāni saṁvṛtyā | yaḥ subhūte cittasyetyādi | yaścittasya vigamo rāgavigamāvasthā pṛthagjanasya na sā cittasya sarāgatā'rāgāvasthatayorbhinnarūpatvāt | tathā yā vītarāgasya viṣkambhaṇādiprahāṇena prahīṇarāgasya cittasya yathābhūtatā tadviviktātmasaṁvedanatā na sā cittasya sarāgatā | tasmādvivekāvasthāyāṁ vigatarāgāṇi cittāni | etadanusāreṇa pariśiṣṭeṣu sadoṣādihārakeṣu grantho vyākhyeyaḥ | vipulacittajñānaṁ vaktuṁ vyatirekānvayamukhena hārakadvayamāha | avipulāni cittānītyādi | asamutthānayogāni subhūte tāni cittānyasamutthānaparyāpannānīti | tattvato'nutpatteḥ kāraṇasambandhaśūnyatvenāsamutthānayogāni | prādurbhāvavirahāt kāmādidhātāvapratibaddhatvāttānyasamutthānaparyāpannānyevamanupalambhādavipulāni | na hīyanta ityādi | vināśābhāvānna hīyante | utpādābhāvānna vivardhante | ata eva kvacidgamanābhāvenāvigamatvānna gacchantyevaṁ dharmadhātusvābhāvyādvipulāni cittānīti | mahadgatacittājñānaṁ kathayituṁ vyatirekānvayamukhena hārakadvayamāha | amahadgatāni cittānītyādi | anāgatikāni subhūte tāni cittānyagatikānyaparyāpannānīti | satkāryapratiṣedhenātītādadhvanastadāgamanavaikalyādanāgatikāni cittāni | sarvātmanā vināśādanāgate'pi kāle gamanānupapatteragatikāni | pratyutpanne'pyekānekasvabhāvavaidhuryādaparyāpannānyevamamahadgatāni | samatāsamāni subhūte tāni cittāni svabhāvasamānīti | tattvato'nutpādarūpatvādātmādiniḥsvabhāvatulyatvena samatāsamāni cittāni | tathyasaṁvṛtyā tu sarvaguṇāvāhakarūpeṇa pratibhāsanānmāyāsvabhāvasamānyevaṁ mahadgatāni | apramāṇacittajñānaṁ nirdiśannāha | apramāṇāni cittānītyādi | aniśrayatvāditi | na hi pratiniyatasteṣāmāśrayo vidyata ityapramāṇāni | anidarśanacittajñānaṁ pratipādayan pūrvavaddhārakadvayamāha | sanidarśanāni cittānītyādi | samadarśanāni subhūte tāni cittāni cittasvabhāvānīti | māyopamātmasaṁvedanatayā samadarśanāni tattulyopalambharūpāṇi sarvāṇyeva jñānāni | kuśalākuśalavāsanābhiścitatvāccittasvabhāvāni sañcitavāsanārūpāṇyevaṁ sanidarśanāni | alakṣaṇatvādityādi | tattvato vartamānasvarūpaviraheṇālakṣaṇātvādatītānāgatarūpābhyāṁ saha yathākramaṁ kāryakāraṇasambandhānupapattyā'rthaviviktatvāt trayāṇāṁ māṁsādicakṣuṣāṁ sarveṣāṁ vā pañcānāmaviṣayatvenānavabhāsagatamadṛśyaṁ cittamevamanidarśanāni | yathoktajñānamevamapratighāditvena kathaṁcidvyāvṛttyocyata iti pratipādayan sapratighāni cittānītyaṣṭau hārakānāha | asatsaṅkalpitāni ityādi | asatā'vidyamānenotpādādirūpeṇa saṁṅkalpitānyadhyāropitāni cittāni śūnyānyasvabhāvāni,ārambanavaśikāni,saṁvṛtyā'lambanaparatantrāṇyevaṁ pramāṇabādhitatvāt sapratidhāni | advayabhūtānītyādi | utpādānutpādarahitatvenādvayabhūtāni | tattvato'bhavanameva saṁvṛtyā bhavanamityabhūtasambhūtānyevaṁ pramāṇopapannatvādapratighāni | yā subhūte sottarasyetyādi | ātmādyabhiniveśena sottarasya nyūnāvasthāṁ prāptasya cittasya yā yathābhūtatā nairātmyasaṁvedanatā na tatrāsti manyamānatā satkāyādidṛṣṭyupalambhatā | tasmādevaṁ saṁvṛtyā sottarāṇi | aṇvapi hītyādi | yasmātparamārthato'ṇumātramapi cittaṁ vastusvarūpaṁ nopalabdhaṁ,tasmādbuddhatvāvasthāyāmiva pṛthagjanāvasthāyāṁ prakṛtivaiyavadānikasvabhāvena sarvarūpādinimittāpagamānniṣpapañcānyevaṁ tattvato niruttarāṇi cittāni | asamasamāni hītyādi utpādādidoṣavaiṣamyādasamena grāhyeṇa samāni tadgrāhakatvena pravṛttāni cittāni vikṣepādakṛtasamādhānatvenāsamavahitānyevamasamāhitāni | samasamāni hītyādi | sarvadoṣavaiṣamyānupapatteḥ samo dharmadhātustena sahānutpādādinā tulyatvāt samāni | vikṣepātkṛtapratīkāratvena samavahitāni |tattvato'vidyamānasvabhāvatvenākāśasamānyevaṁ samāhitāni | svabhāvavimuktānītyādi | nyāyānuyāyijanmarahitatvāt svabhāvavimuktāni cittānyavidyamānasattārūpatvādabhāvasvabhāvāni |tataśca bandhāpanayanapūrvakamokṣābhāvādavimuktāni cittāni | cittaṁ hītyādi | yasmādekānekasvabhāvavaidhuryeṇāsattvācittaṁ traikālikaṁ tathāgatenānupalabdhaṁ,tasmāt prakṛtyā dvividhāvaraṇavigamādvimuktāni | prabhedaṁ nirdiśya cittajñānaṁ vaktumāha | adṛśyāni cittānītyādi | asattvāt subhūte'dṛśyamiti | lakṣaṇaśūnyatvenāsattvādadṛśyaṁ kalpitaṁ cittam | hetvabhāvenābhūtatvādavijñeyaṁ paratantram | svarūpāvidyamānatvenāpariniṣpannatvādagrāhyaṁ pariniṣpannaṁ citam | pratyekaṁ prajñācakṣurādibhistribhiḥ sambandhanīyam | pañcānāṁ vā buddhadharmacakṣurādīnāmanavabhāsagatatvādadṛśyādikamavagantavyam | evaṁ hi subhūte prajñāpāramitetyupasaṁhārapadam | saṁkṣiptacittajñānādihārakānte'pi pratyekaṁ sambandhanīyam | cittonmiñjitādijñānaṁ kathayannāha | unmiñjitanimiñjitānītyādi | tatra vidhimukhena yaḥ svaviṣaye cittaprasaraḥ so'yamunmiñjaḥ | pratiṣedhamukhena viṣayāntarāccittasyāpasarpaṇaṁ nimiñjaḥ | tatsañjātatvādunmiñjitanimiñjitāni | laukikalokottaraprasiddhibhedātparasattvānāṁ parapudgalānāmiti dvayamuktam | rūpaniśritānītyādi | sarvāṇyeva vidhipratiṣedhamukhena rūpādipañcaskandhāśritānyutpadyante cittānītyarthaḥ | tadeva kathayannāha | bhavati tathāgata ityādi | maraṇāduttarakālaṁ tathāgato bhavati | tirobhāvarūpeṇāvasthānāt kimiti kāṁkṣāpraśnakaraṇāt | sāṁkhyaprabhṛtīnāṁ rūpādigato'yamunmiñjitavikalpaḥ | tathaiva sarvātmanā niranvayavināśānna bhavatīti laukāyatikānāṁ nimiñjitavikalpaḥ | avasthāturekatvādavasthāyāśca bhinnatvādyathākramaṁ pūrvavadbhavati na bhavatīti digambaraprabhṛtīnāmubhayavikalpaḥ | tattvānyatvarūpeṇāvācyatvānna bhavati nana bhavatīti pudgalavādināmubhayapratiṣedhādhiṣṭhāno vikalpaḥ | ete ca vikalpāstattvato'nutpannatvādatathyasaṁvṛtibhāvinyātmasvabhāve tathāgate na kathañcit pratiṣṭhāṁ labhante | tathā śūnyatādeśanāyāmavineyajanāpekṣayā'vasthāpanīyapraśnatvena vyavasthāpitāḥ pradeśāntare | evaṁ śāśvata ātmā cetyādayo'vagantavyāḥ | parṣanmaṇḍale tasmin yathoktaprabhedātmadṛṣṭayupetānāṁ sannihitavineyajanānāmāśayānurodhādeva tāvatprabhedopādānam | tathatākārajñānaṁ vaktumāha | punaraparaṁ subhūte tathāgata ityādi | tathā subhūte tathāgato rūpaṁ jānāti,yathā | tathateti |
"yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā"iti |
tathatākāreṇa rūpādiskandhaparijñānādunmiñjitādīnāmapi tathatāparijñānamiti yāvat | samyaksambuddhasya tathatāvabodhatatparasamākhyānaprajñapanajñānañca kathayannāha | evaṁ hi subhūte tathāgatatathatayā ca skandhatathatayā cetyādi | tathatāṁ prajñapayatīti | sarvadharmānuyāyinīṁ tathatāmekarūpeṇa vyavasthāpayatyanena tathatāprajñapanajñānamuktam | tadevāha | yaiva cetyādinā | nanu dharmibhinnatve kathamabhedastathatāyā iti | tatkasya hetorityāśaṅkyāha | uktaṁ hītyādi | yasmāt pañca skandhā loka ityādi | saṁjñātā saṁkhyātā iti bhagavatā pañcaskandhaiḥ sarvadharmanirdeśādhikāre kathitam | tasmānna loko'nyānityādilakṣaṇo bhinnaḥ,kevalaṁ sannihitavineyapratipatyapekṣayā bhinnadharmitvenoktaḥ | tadeva vaktumāha | tasmāttarhītyādi | anekabhāvābhāvāpagatetyādi | tattvato'nutpādarūpatvena vastudharmasamatikramānnaikatvaṁ nāpi nānātvamiti | śūnyatārūpeṇaikaivaiṣā tathatā sarvadharmavyāpinī ghaṭapaṭāderanekasmādbhāvāt | prāgabhāvādilakṣaṇāccābhāvādapagatā prayogamārge | tathā darśanabhāvanāviśeṣa niṣṭhāmārgeṣu ca | yathākramamakṣayatvādavikāratvādadvaidhīkāratvādekaivaiṣā tathateti yojyam | prajñāpāramitāmāgamyābhisambuddhetyanena | tathatāvabodhajñānamāveditam | lokasya lokaṁ sandarśayatīti | bhāvābhiniveśino lokasya māyopamaṁ lokaṁ kathayati | kalpitaparatantrapariniṣpannasvabhāvānāṁ māyopamadarśanādyathākramaṁ tathatāṁ jānāti | avitathatāṁ jānāti | ananyatathatāṁ jānāti | iti padatrayaṁ vācyam | tathatāmabhisambuddhaḥ saṁstathāgata ityucyata ityanena tathatāparijñānamāveditam | ko'tra bhagavannanyo 'dhimokṣyata iti | naiva kaścidaniyatagotrādiradhimuñcati | kiṁ tarhi viśiṣṭa eva pudgala ityāha | avinivartanīya ityādi | abhisambuddhyākhyātāni iti | tathatāsamākhyānajñānamanena nirdiṣṭam | akṣayā'kṣayaivākhyāteti | utpādādvā tathāgatānāmanutpādādvā tathāgatānāṁ sthitaivaiṣā dharmāṇāṁ dharmateti vacanādakṣayā tathatā'kṣayatvena nirdiṣṭā | tathatāvabodhādijñānacatuṣṭayamekīkṛtya nirdiṣṭamevamato jñānalakṣaṇaṁ sarvajñatāsaṅgṛhītaṁ ṣoḍaśaprakāraṁ bhavati | tathā coktam |
tathāgatasya nirvṛttau loke cālujyanātmake |
sattvānāṁ cittacaryāsu tat saṁkṣepe bahirgatau ||14||
akṣayākāratāyāñca sarāgādau pravistṛte |
mahadgate 'pramāṇe ca vijñāne cānidarśane ||15||
adṛśyacittajñāne ca tadunmiñjādisaṁjñakam |
punastathatākāreṇa teṣāṁ jñānamataḥ param ||16||
tathatāyāṁ munerbodhatatparākhyānamityayam |
sarvajñatādhikāreṇa jñānalakṣaṇasaṅgrahaḥ ||17|| iti
tadanantaraṁ mārgajñatādhikāreṇa jñānalakṣaṇakathanārthamāha | atha khalu śakradevendrapramukhā ityādi | kathaṁ bhagavannatra lakṣaṇāni sthāpyanta iti | kena prakāreṇa mārgajñatādhikāre jñānalakṣaṇāni nirdiśyante | śūnyamityādi | śūnyatānimittāpraṇihitānutpādānirodhāsaṁkleśāvyavadānābhāvajñānānyaṣṭau svaśabdenoktāni | svabhāvajñānaṁ nirvāṇamiti | aniśritajñānaṁ dharmadhāturiti | ākāśalakṣaṇajñānaṁ tathateti | evaṁ jñānatrayaṁ vyavasthāpitam niryuktikañcedamiti | tatkasya hetorityāśaṅkyāha | aniśritāni hītyādi | yasmādetāni jñānalakṣaṇāni tattvato'nutpādarūpatvānna kkacit pratibaddhāni,tasmādyathoktasvabhāvānīti vākyārthaḥ | dharmatā'vikopanārthamāha | naitāni lakṣaṇānītyādi | cālayitumiti vikopayitum | tathaiva tatkasya hetorityāśaṅkyāha | sadevamānuṣāsuro'pi hītyādi | etallakṣaṇa eveti | avikopitamāyopamo dharmatāsvabhāvaḥ | asaṁskārajñānārthamāha | nāpyetāni lakṣaṇāni kenāpi hastena sthāpitānīti | asaṁskṛtatvādeva bhāvānāmiti bhāvaḥ | avikalpajñānaṁ vaktumāha | yo devaputrā ityādi | saṁskṛtatve kathaṁ na sthāpitamiti | tatkasya hetorityāśaṅkyāha | asaṁskṛtatvāditi | ahetupratyayasamudbhūtatvādityarthaḥ | prabhedajñānārthamāha | atha khalu bhagavaṁstānityādi | tathāgatena prakāśitatvāt kathaṁ pūrvamavasthitānīti | tatkasya hetorityāśaṅkyāha | yathaitā nityādi | ākhyātānīti | śūnyatādirūpeṇa prabhedata iti śeṣaḥ | alakṣaṇajñānaṁ kathayannāha | gambhīrāṇi bhagavannityādi | asaṅgajñānamiti sarvābhiniveśarahitaṁ paramārthato'lakṣaṇajñānaṁ niṣpannāvasthāyāṁ yaduta prajñāpāramitā buddhānāṁ tadevāha | asaṅgajñānāyetyādinā | aniṣpannāvasthāyāṁ punarasaṅgajñānāya bhāvyamānā prajñāpāramitā tathāgatānāmevaṁ sarvākāraṁ gocaro jñānaviṣayībhavati | asya lokasya sandarśayitrīti | yathoktaiḥ ṣoḍaśaprakārairmārgajñatājñānairlokatattvasākṣātkaraṇāllokaṁ sandarśayati | tathā coktam |
śūnyatve sānimitte ca praṇidhānavivarjite |
anutpādānirodhādau dharmatāyā akopane ||18||
asaṁskāre'vikalpe ca prabhedālakṣaṇatvayoḥ |
mārgajñatādhikāreṇa jñānalakṣaṇamiṣyate ||19|| iti
tadanantaraṁ sarvākārajñatādvāreṇa jñānalakṣanārthamāha | yathā subhūte tathāgatā ityādi | tatra svadharmopaniśrayajñānaṁ samyaksambuddhasya kathayannāha | imaṁ dharmaṁ prajñāpāramitāmityādi | asthānata ityanabhiniveśataḥ | viharantīti dṛṣṭadharmasukhavihārārthamadhigatamarthamāmukhīkṛtya viharanti | satkāragurukāramānanāpūjanājñānāni vaktumāha | dharmaṁ satkurvantītyādi | pūjayantītyasyārthaṁ prayogapṛṣṭhāvasthābhedenāha | arcayantyapacāyantīti sāmānyena nirdiśya viśeṣārthamāha | prajñāpāramitaivetyādi | viśeṣagrahaṇe kiṁ nibandhanamiti | tatkasya hetorityāśaṅkyāha | ato hi subhūta ityādi | tatra kṛtajñāḥ pratyupakārakaraṇāt | kṛtavedino'lpasyāpyupakārasya mahattvena smaraṇāt | yānaṁ mahāyānaṁ pratipaddarśanādimārgaḥ | anugṛhṇīte'nuparipālayatīti | tayoreva yathākramaṁ varṇavadanāt | akṛtakajñāṁ vaktumāha | punaraparaṁ subhute tathāgatenetyādi | tatra kārakahetorasattvādakṛtāḥ | vināśahetorabhāvenāvikṛtāḥ | saṁskṛtasvarūpavirahādanabhisaṁskṛtāḥ | sarvatragajñānaṁ kathayannāha | prajñāpāramitāṁ hītyādi | evaṁ sarvadharmeṣu jñānaṁ pravṛttamiti | akṛtakatvādyavagamena jñānamutpannam | tattvato'nutpannatve bhāvānāṁ kathaṁ dṛśyadarśakadarśanamityāha | yadā bhagavannityādi | tatra manovijñānena paricchedābhāvādajānakāḥ | cakṣurādivijñānenopalambhavirahādapaśyakāḥ | niryuktika evāyamanuvāda ityāha | kathañcetyādi | yasmātsarvadharmāstattvenotpādābhāvācchūnyā grāhyagrāhakasambandhānupapatteraniśritāstasmādajānakā apaśyakā ityarthaḥ | prajñāpāramitāṁ cāgamyetthaṁbhūtadharmāvabodhena lokasyādarśanameva darśanaṁ tattvataḥ | saṁvṛtyā tu yathāpratītameveti bhāvaḥ | adṛṣṭārthadarśakajñānaṁ nirdiśannāha | rūpasyādṛṣṭatvādityādi | rūpādyadarśanameva lokasya tattvato darśanamiti bhāvaḥ | tadevāha | kathaṁ bhagavannityādinā | na rūpālambanamiti | na rūpādinirbhāsaṁ saiva lokasya dṛṣṭateti sarvamiti na jānāti | sacca saditi jānāti | asaccāsaditi vacanādasato lokasyādarśanameva darśanam | pariśiṣṭajñānakathanārthamāha | kathañcetyādi | iti lokaḥ śūnya iti lokaśūnyatākārajñānamuktam | iti lokaṁ sūcayatīti lokaśūnyatāsūcakajñānam | evaṁ jñāpayatīti | lokaśūnyatājñāpakajñānam | evaṁ lokaṁ sandarśayatīti | lokaśūnyatādarśakajñānamityetāni trīṇi jñānāni yathākramaṁ saṁgṛhītaparipācitavimocitānāṁ vineyānāmarthāya veditavyāni | "tisraḥ sarvajñatāścābhipretya trividhāryapudgalādhikāreṇa yathākramaṁ pradeśavṛttimuddeśavṛttiṁ pratyakṣavṛttiṁ vādhikṛtyāvagantavyānī"tyāryavimuktisenaḥ | iti loko'cintya iti | acintyatājñānam | iti lokaḥ śānta iti | śāntatājñānamiti | loko vivikta iti | lokanirodhajñānam | iti loko viśuddhyetyādinā saṁjñānirodhajñānañca gaditamavagantavyam | sarvākārajñatāsaṁgṛhītāni yathoktānyeva ṣoḍaśajñānānyavasātavyāni | tathā coktam |
svadharmamupaniśritya vihāre tasya satkṛtau |
gurutve mānanāyāñca tatpūjā'kṛtakatvayoḥ ||20||
sarvatra vṛttimajjñānamadṛṣṭasya ca darśakam |
lokasya śūnyatākārasūcakajñāpakākṣagam ||21||
acintyaśāntatādarśi lokasaṁjñānirodhi ca |
jñānalakṣaṇamityuktaṁ sarvākārajñatānaye ||22|| iti
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāṁ lokasandarśanaparivarto nāma dvādaśaḥ ||
trayodaśaparivartaḥ |
sāmānyarūpatayā jñānākāreṇa paricchinnānāṁ viśeṣo jñeya iti | jñānalakṣaṇānantaraṁ viśeṣalakṣaṇaṁ sāmānyenopodvātayannāha | atha khalvāyuṣmānityādi | mahākṛtyeneti | acintyātulyādiviśeṣaviśiṣṭairdukhādisatyaviṣayaiḥ | ṣoḍaśabhirdharmānvayajñānakṣāntijñānakṣaṇairviśeṣalakṣaṇasvabhāvaistathāgatatvādyarthāya pratyupasthitetyarthaḥ | tathā coktam |
acintyādiviśeṣeṇa viśiṣṭaiḥ satyagocaraiḥ |
viśeṣalakṣaṇaṁ ṣaḍbhirdaśabhiścoditaṁ kṣaṇaiḥ ||23||iti
vataśabdo'vadhāraṇe | kaḥ punaracintyādiviśeṣa ityāha | acintyakṛtyenetyādi | acintyātulyāprameyāsaṁkhyeyatābhi viśeṣairyathākramaṁ duḥkhasatyacatuḥkṣaṇasaṁgrahītairviśeṣalakṣaṇamuktam | asamasamakṛtyeneti | sarveṣāmevedaṁ viśeṣaṇam | eṣāñca vyākhyānaṁ granthata eva bhaviṣyati | nirupapattika evāyamanuvāda iti vyākhyātumāha | kathañcetyādi | tatra tathāgatatvamityādipadacatuṣṭayamādarśādijñānacatuṣṭayabhedena yojyamiti pūrvācāryāḥ | tathāgatatvādiniṣpādanādacintyakṛtyatvamevamuttaratrāpyatulyakṛtyatvādikaṁ grāhyam | cittacaitasikādipravṛttau kathaṁ cintayituṁ na śakyamiti | tatkasya hetorityāśaṅkyāha | na hi cittamityādi | cittaṁ manojñānāṁ,cetanā mānasaṁ karma,tajjñe vākkāyakarmaṇī caitasiko vā prajñādirālambakabhāvenātra buddhatvādau na pravartate | sarvaviparyāsāpagamāditi bhāvaḥ | tulayituṁ veti | buddhyā svarūpamavadhārayitum | aprameyaṁ hītyādi | yasmāt pramātumaśakyam | asaṁkhyeyaṁ hīti | yasmādekatvādinā gaṇayituṁ na pāryate | kutaḥ punaruttara iti | samābhāvādasamasya kasmātpunaruttaraḥ prativiśiṣṭo bhaviṣyatyato'samenātmanā samastulya ityasamasamo bhagavān sarvajñaḥ | etaduktam | "tathāgatatvādikameva sarvairacintyādipadairvyāvṛttibhedenocyata"iti | padaparamatvena tathāgatatvādikamevācintyādiviśiṣṭamityavagamya rūpādau sandehādāryasubhūtirāha | kiṁ punarityādi | nyāyasya tulyatvādityabhiprāyeṇāha| evametat subhūte evametat rūpamapītyādi | pūrvavat tatkasya hetorityāśaṅkyācintyātulyate tāvat pūrvoktābhiprāyeṇa kathayannāha | rūpasya hi subhūte yā dharmatetyādi | rūpamapi subhūte'prameyamityādinā | aprameyatāṁ vyācaṣṭe | kathaṁ pramāṇasadbhāve'prameyā iti | tatkasya hetorityāśaṅkyāha | rūpasya hi subhūte pramāṇaṁ na prajñāyata ityādi | apramāṇatvāditi | tattvato'nutpannatvena sarvadharmāṇāmapramāṇatvāt pramāṇaṁ na vidyate | ato na prajñāyata iti yāvat | rūpamapītyādinā'saṁkhyeyatāṁ kathayati | gaṇanāsamatikrāntatvāditi | māyopamatvenaiva ekatvādigaṇanābhirasaṁgṛhītatvāt | acintyatādikameva spaṣṭayitumasamasamatāpratipādanārthamāha rūpamapi subhūte'samasamamityādi | ākāśasamatvāditi | samādhikābhāvādākāśena tulyatvādasamasamāḥ | sāmānyena punarapi pratipādayannāha | tatkiṁ manyasa ityādi | no hīdamiti | tattvato niḥsvabhāvatvāditi bhāvaḥ | dārṣṭāntikārthaṁ vaktumāha | evameva subhūta ityādi | anena paryāyeṇeti | ākāśadṛṣṭāntanirdeśena | tathāgatadharmā iti | acintyatādibhireva sarvaprakāraṁ tathāgatānāṁ dharmādhigamādupasaṁhārārthamāha | anenāpītyādi | tadeva spaṣṭayannāha | ete ca subhūte tathāgatadharmā ityādi | vijñānagatasyeti | māyopamapratibhāsaprāptasyārthasyācintyatādivyapadeśaḥ | saṁvṛtyā | upasaṁhārārthamāha | tasmāt subhūta ityādi | anāsravadharmadeśanā sampannahetukānāṁ viphalā nāstītyāha | asyāṁ khalu punarityādi | anupādāyāsravebhya iti | kleśavāsanābījādhānamakṛtvā kleśebhyaścittāni vimuktāni | virajo vigatamalaṁ dharmeṣu dharmacakṣurviśuddhamiti | duḥkhasatyādau dharmajñānakṣāntibhirvirajaḥ | dharmajñānairvigataṁmalam jñeyaviṣaye dharmacakṣuḥ pūrvoktamapagatadoṣamutpannam | kṣāntiḥ pratilabdhetyanutpannāḥ sarvadharmā iti dharmanidhyānakṣāntirduḥkhadharmajñānakṣāntirvā prāptā | te ca viṁśatimātrā bodhisattvāḥ | yadyapyanādirbuddhavaṁśaḥ pratibuddhotpāde cāsaṁkhyeyasattvaparinirvāṇaṁ tathāpi saṁsāriṇāṁ parikṣayo nāsti,anantādākāśavat | na hi parvatādyanekāvaraṇasambhave'pi nabhasaḥ parikṣayo'stītyeke | ye pratipakṣasannidhāvapacayadharmāṇo dṛṣṭāste pratipakṣātyantasamṛddhau sambhavadatyantāpacayadharmāṇo yathā kanakamalādayaḥ | nairātmyādilakṣaṇapratipakṣasammukhībhāvenāpacayadharmāṇaḥ saṁsāriṇa iti svabhāvahetubalāt saṁsāriṇāmuccheda ityapare | sarvāryapudgalasaṅgrahaviśeṣaṁ samudaye prathamakṣaṇasaṅgṛhītaṁ vaktumāha | gambhīrā bhagavannityādi | mātari buddhatvādyapratibandhāt kathaṁ mahākṛtyatvamiti | tatkasya hetorityāśaṅkyāha | atra hītyādi | sarvajñatāsamāyukteti sarvākārajñatā | prajñāpāramitāyāṁ pratibaddhā | sarvakāryapratibaddhatvameva māturdṛṣṭāntenāha | tadyathāpi nāmetyādinā | mūrdhābhiṣiktasyeti | aṣṭādaśamahākulibhirabhiṣiktaḥ | yadvā rājahastikarodakābhiṣiktaḥ | janapadasthāmavīryaprāptasyeti | svarājyavigamabhayābhāvājjanapadaviṣaye sthāmaprāptaḥ | tannigrahānugrahasāmarthyayogādvīryaprāptaḥ | kṛtyānīti vyāpārāḥ | amātyasamāyuktānīti | pratibaddhāni | tatra kāyavāgvyāpārābhāvādyathākramamalpotsuko'pahṛtabhāra iti yojyam | parigrahābhiniveśamantareṇādhigamānupapattirityāśaṅkyāha | kathaṁ bhagavannityādi | parihārārthaṁ pratipaśnamāha | tatkiṁ manyasa ityādinā | parigrahaṁ vābhiniveśaṁ veti | yathāsaṁkhyaṁ grāhyagrāhakavikalpābhyāmavagrahamityarthaḥ | no hīdaṁ bhagavanniti | ayamatra samāsārthaḥ | yasmādāryapudgalasya nirvikalpena jñānena darśanamārgādau sthitasya grāhyamidaṁ phalamahaṁ grāhaka ityevamarūpo vikalpo na samudācarati,sarvavikalpapratipakṣatvātathābhūtajñānasya | anyathā sābhilāpavijñānairyathāvasthitavastvanubhavānupapattestathyajñānaviyuktatvena mārgāsambhavāt kleśaprahāṇavaikalye satyarhatvaphalodayo na syācchrutacintāvasthāyāmiva | tasmānmārgādyutthitasyaiva yogino'pagataikatvābhiniveśavacanādivikalpavat samāroparahitā grāhyagrāhakakalpanāmatirupajāyate | tathā ca vastutattvāgrahaṇānnāhaṁ taṁ dharmaṁ samanupaśyāmīti | etadevānuvadannāha | evametadityādi | aupalambhikajanānukalpayāha | sarvajñatāpi bhagavannityādi | tasmāttebhyo na vaktavyamiti bhāvaḥ | puruṣaviśeṣavedanīyatāviśeṣaṁ dvitīyakṣaṇasaṅgṛhītaṁ kathayannāha | api nu khalu punarityādi | tatra prakṛtisamudānītagambhīradharmādhimokṣagotratvena yathākramaṁ hetusampannāḥ | dīrgharātrāvaropitakuśalamūlāḥ | gotradvayasya tathāgatādhiṣṭhānena vṛddhyarthaṁ padadvayamadhye pūrvajinakṛtādhikārā ityuktam | tatra gambhīrā durdṛśā duranubodheti | padatrayaṁ kalpitādisvabhāvatrayānupalambhato'vagantavyam | asādhāraṇatāviśeṣaṁ tṛtīyakṣaṇasaṁgṛhītaṁ nirddiśannāha | sacedbhagavannityādi | śraddhānusāribhūmāviti nirvedhabhāgīyāvasthātaḥ pūrva sambhārabhūmau dānādyanuṣṭhānamupalambhayogena kuryuḥ | kṣāntimiti dharmanidhyānakṣāntiḥ | śravaṇāvasthāyāṁ prayogamaulabhedena rocayedgaveṣayet | cintāvasthāyāṁ tathaiva cintayet tulayet | bhāvanāvasthāyāṁ pūrvavadupaparīkṣeta upanidhyāyediti vācyam | kṣiprābhijñatāviśeṣaṁ caturthakṣaṇasaṁgṛhītaṁ pratipādayannāha | evamukte bhagavānnityādi | yāvaditi vacanādbodhisattvādiparigrahaḥ | nirvāṇamiti tathāgatatvam | anyūnāpūrṇatāviśeṣaṁ nirodhe prathamakṣaṇasaṁgṛhītaṁ vaktumāha | atha khalu te kāmāvacarā ityādi | mahāpāramiteyamiti | nyūnaparipūrṇatvābhāvānmahānubhāvayuktā | avidūraṁ gatvā'ntarhitā iti bhagavataḥ prākṛtadarśanaviṣayaṁ yāvatpadbhyāṁ gatvāpareṇa svarddhyā gatā ityarthaḥ |
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāṁ acintyaparivarto nāmaḥ trayodaśaḥ ||
caturdaśaparivartaḥ |
tīvrapratipattiviśeṣaṁ dvitīyakṣaṇasaṁgṛhītaṁ kathayannāha | yo bhagavan bodhisattva ityādi | saha śravaṇeneti | śravaṇamātrānantaram | tatra śravaṇacintābhāvanākriyāvirodhena yathākramaṁ nāvalīyate na saṁlīyate nāvatiṣṭhate | yato'jñānasaṁśayamithyājñānavirahānna dhanvāyati na vicikitsati na kāṁkṣatīti padārtho vācyaḥ | abhilāṣayogādabhinandati | na vipṛṣṭhīkariṣyati mānasamiti | na vipratisārañcittamutpādayiṣyati | kariṣyatyanubandhamiti dharmabhāṇakasyāparityāgāttadevāha | anugamiṣyati dharmābhāṇakaṁ notsrakṣyatīti | etadeva dṛṣṭāntena vaktumāha | tadyathā nāma subhūta ityādi | kāyagatā cetyurogatā karaṇāt | pustakagatā veti pustakadhāraṇāt | samudāgamaviśeṣaṁ tṛtīyakṣaṇasaṅgṛhītaṁ vaktumāha | syādbhagavannetairityādi | syādbhavet | kimiti kākvā praśnaḥ | etaireva guṇairiti prajñāpāramitādhimokṣanavalayādibhiḥ | anvayamukhena pariharannāha | syātsubhūte bodhisatta ityādi | vyatirekamukhenāpi nirdiśannāha | yena khalu punarityādi | niryuktika evāyamiti | tatkasya hetorityāśaṅkyāha | tathā hyasyāsyāmityādi | etaduktam | "yasmānmāturvāsanādhānavaikalyena kāṁkṣāyitatvādikaṁ bhavati,tasmāt pūrvamaparipṛcchakajātīya"iti | tadeva spaṣṭayannāha | punaraparamityādi | tāvatkālikīti | katipayādinānubandhinīti | saṁhriyate ceti | virodhapratyayabalādapanīyate | asaṁhāryā ceti paripṛcchābāhulyenāśakyottarā | tathaiva tatkasya hetorityāśaṅkyāha | evaṁ hyetat subhūte bhavatītyādi | dharmataiṣā yatkāraṇānuvidhāyi tatkāryamityarthaḥ | yena pūrvaṁ na samparipṛṣṭetyādau tu sarvakālamiti bhāvaḥ | yato'nantaramevoktamekaṁ vādinamityādi | kañcitkālaṁ chando'nuvartata iti | katipayadinābhyāsabalāttāvanmātramabhilāṣo bhavati | kāraṇānurūpatvāt kāryasyeti matiḥ | utkṣipyata iti | śraddhāto bhraśyate | avasīdatīti śraddhāyoge'pi | calācaleti pratiniyatadharmānālambanāt | tadevāha | tūlapicūpamaśceti | tūlavarttikaraṇāya saṁskṛtaṁ tūlakaṁ tūlapicuḥ | tenānavāsthitasādharmyātsadṛśastadupamaḥ śravaṇādyavasthāsu prayogādiṣu vā yathāsaṁkhyaṁ nānugrahīṣyati nānuvartiṣyate nānuparivārayiṣyatīti vācyam | ālambanaviśeṣaṁ caturthakṣaṇasaṁgṛhītaṁ nirdiśannāha | tadyathāpi nāmetyādi | bāhyādhyātmikopadravābhāvāt | svastinā'nantarāyeṇeti dvayorupādānam | tadevāha | akṣatāścānupahatāśceti | vyadhvanītyantarāla eva mārge vināśamāpatsyate | asti śraddhetyādi | tatra śraddhāstitvenābhisampratyayaḥ | kṣāntiranutpādādidharmakṣamaṇam | ruciravagrahaḥ | chandaḥ kartukāmatā | vīryaṁ kuśalotsāhaḥ | apramādaḥ kuśalākuśalayoryathākramaṁ sevanāsevane | adhimuktirniścayāvadhāraṇam | adhyāśayaḥ paropakārādipravaṇaṁ cittam | tyāgaḥ phalena saha sarvasvaparityajanam | gauravaṁ sarvatra namratā | prītiḥ saumanasyam | prāmodyaṁ harṣaviśeṣaḥ | prasādo guṇavattādarśanādbhaktiviśeṣaḥ | prema śakyānuṣṭhāne'bhilāṣaḥ | anikṣiptadhūratā pratijñābhārāparityāgaḥ | anālambanālambanodāharaṇaṁ sāntaranirantarakāriṇoḥ sarvākārajñatāvipakṣapratipakṣabhāvaparidīpanārtham | ādhāraviśeṣaṁ mārge prathamakṣaṇasaṁgṛhītaṁ vaktumāha | tadyathāpi nāma subhūte strī vetyādi | niryuktika evāyamiti | tatkasya hetorityāśaṅkyāha | vastudharmatvena pariharannāha | yathāpi nāmetyādi | parivahedityudakaṁ nayet | tathaiva tatkasya hetorityāśaṅkya pūrvavadāha | yathāpi nāmetyādi | prajñāpāramitopāyakauśalyeneti śūnyatākaruṇābhyāmityarthaḥ | paripakvāmaghaṭau pratipattidharmasyādhārānādhārabhāvasandarśanārthau | sākalyaviśeṣaṁ dvitīyakṣaṇasaṅgṛhītaṁ pratipādayannāha | duṣprajñājātīya ityādi | anākoṭitāmiti | udakapraveśasthāne valkalādānāt | aparikarmakṛtāmiti | pūtikāṣṭhānapanayanāt | bhārārttāmabhirūḍhaṁ iti | gurubhārabharitāmutkalitaḥ | asantīrṇabhāṇḍaiva sampatsyatīti | aprāptasthalapariṣkāraivāvasādaṁ yāsyati | parihīna ityaprāptaparihāṇyā | antarā saṁsatsyati vyavasādamāpatsyate iti | antarābhedaṁ yāsyati | buddhabhūmiñca prati viṣādamāpatsyate | anāgatārthaniścayābhāvāt kathaṁ sthāsyatyayamiti | tatkasya hetorityāśaṅkyāvikalakāraṇamātrānubandhiyogyatānumānādāha | evaṁ hyetatsubhūta ityādi | ākoṭitānākoṭitanaugrahaṇaṁ pratipattivaikalyasākalyajñāpanārtham | samparigrahaviśeṣaṁ tṛtīyakṣaṇasaṅgṛhītaṁ pratipādayannāha | kaścideva puruṣo jīrṇa ityādi | tatra jarājarjaritagātratvājjīrṇaḥ | vayaḥprāptatvena vṛddhaḥ | subhāṣitadurbhāṣitāvivekatvānmahallakaḥ | kṣapita ityupahataḥ | tathaiva tatkasya hetorityāśaṅkyāha | yathāpi nāmetyādi | jīrṇapuruṣasya parigrahāparigrahodāharaṇaṁ prajñāpāramitopāyakauśalaparigrahāparigrahābhyāṁ yathāyogaṁ saṁsāranirvāṇaikāntapātāpātārthaparidīpanārtham |
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāmaupamyaparivarto nāma caturdaśaḥ ||
pañcadaśaparivartaḥ |
anāsvādaviśeṣañcaturthakṣaṇasaṅgṛhītaṁ nirdiśannāha | ādikarmikeṇetyādi | tatra kāyena vācā parivārādipradānena vā'rādhanādyathāsaṁkhyaṁ sevitavyāni bhaktavyāni paryupāsitavyāni iti yojyam | yoga māpadyasveti | deyadāyakapratigrāhakādyanupalambhayogena pratipattiparo bhava | mā rūpataḥ parāmṛkṣa iti | mā rūpādyabhiniveśayogena grahīrityarthaḥ | tathaiva tatkasya hetorityāśaṅkyāha | aparāmṛṣṭā hītyādi | tattvato'nutpādarūpatvāt sarvākārajñatā na kenacit prakāreṇa pratyavamarṣaṇīyā | peyālamiti | tatsarvamanuttarāyāmiti | yāvat kulaputra sarvatretyayaṁ granthaḥ śīlādipāramitācatuṣṭaye'tideśanīyaḥ | anupūrveṇeti | ādāvātmādinirākaraṇena bāhye'rthe pratiṣṭhāpya paścātkalpitaparatantrapariniṣpannasvabhāvakathanena traidhātukacittamātrāvagame niyojya tadanu samyagarthakriyāsu yogyamayogyaṁ tathyātathyabhedena saṁvṛtisatyadvayamavicāraikaramyapūrvapūrvasvakāraṇādhīnaṁ nirdiśya tathyasaṁvṛtau sthitvā yathādarśanaṁ māyāpuruṣeṇeva dānādyācaritavyam | paramārthato'nutpādaśca bhāvayitavya ityevaṁkrameṇa prajñāpāramitāyāmavatārayitavyaḥ | tadevaṁ ṣoḍaśaprakāraṁ viśeṣalakṣaṇamāveditaṁ yena śrāvakādimārgebhyo bodhisattvādīnāṁ mārgajñatādidvaye viśeṣamārgo viśiṣyate | atasteṣāṁ yathoktaviśeṣavikalo'bhijñādyutpādanalakṣaṇatvena sugamatvānnoktaḥ | tathā coktam |
acintyātulyate meyasaṁkhyayoḥ samatikramau |
sarvāryasaṁgraho vijñavedyāsādhāraṇajñate ||24||
kṣiprajñānyūnapūrṇatve pratipatsamudāgamau |
ālambanañca sādhāraṁ sākalyaṁ saṁparigrahaḥ ||25||
anāsvādaśca vijñeyo viśeṣaḥ ṣoḍaśātmakaḥ |
viśeṣamārgo mārgebhyo yenānyebhyo viśiṣyate ||26|| iti
viśeṣalakṣaṇenāvacchinnāyāṁ kiṁ kāritramiti kāritralakṣaṇaṁ vaktavyam | tatra hitasukhakāritre nirdiśannāha | duṣkarakārakā bhagavannityādi | evaṁrūpamiti | buddhatvaniṣpādakamavikalaṁ kāraṇamityarthaḥ | tatrānāgatatadātvasukhopasaṁhārābhiprāyeṇa hitāya sukhāyeti dvayamuktam | etacca dvayamanukampayā syādityāha | lokānukampāyai samprasthitā iti | trāṇādikāritrapratipādanāyoddeśamāha | lokasya trāṇaṁ bhaviṣyāma ityādinā | tatra trāṇakāritraṁ nirdiśannāha | kathañca subhūta ityādi | tatra vyāyacchante vīryamārabhanta iti | prayogāsantuṣṭivīryābhyāṁ yathākramaṁ yojyam | trāṇaṁ bhavantīti | avipākadharmatāyāṁ sthāpanāt | śaraṇakāritraṁ vaktumāha | kathañcetyādi | tatra jātirabhūtvābhāvaḥ,jarā pūrāṇībhāvaḥ,vyādhirasvāsthyaṁ maraṇaṁ pūrvakarmākṣiptanikāyaparityāgaḥ,śoko vaimanasyaṁ,paridevaḥ priyaguṇānusmaraṇasahitaṁ krandanaṁ,duḥkhaṁ kāyikamaśāntaṁ veditaṁ,daurmanasyaṁ caitasikaṁ pūrvavat,upāyāso bhārodvahanādiḥ | śaraṇamiti | ātyantikahitopasaṁhārārthena | layanakāritraṁ nirdiśannāha | kathañcetyādi | aśleṣāyeti | rūpādyanutpādāya layanamiti | duḥkhahetunivartanārthena | aśleṣārthameva spaṣṭayannāha | kathaṁ bhagavannaśleṣa ityādi | jñānadarśanāditi | asminprasaṅge yathānirdiṣṭārthasākṣātkaraṇaṁ jñānadarśanam | parāyaṇakāritraṁ pratipādayannāha | kathañca subhūta ityādi | yatsubhūte rūpasya pāraṁ na tadrūpamiti | prakarṣagamanārthena rūpasya yatpāramanutpādo niḥsvabhāvatā na tadrūpaṁ bhavatīti saṁvṛtyā | paramārthataḥ punaryathā pāraṁ śūnyatā tathā rūpam |
dharmadhātuvinirmukto yasmāddharmo na vidyate | ityāha |
yathā subhūte pāraṁ tathārūpamiti | abhisambuddhā eveti | idānīmapi śūnyatārūpatvādvuddhatvāvasthāyāmivādhigatāḥ sarvadharmāstasmādetatsūtrābhiyogo vyartha iti bhāvaḥ | bhrāntyātmakavikalpasadbhāvāt kathamabhisambuddhā iti | tatkasya hetorityāśaṅkyāha | na hyatretyādi | vikalpasyānutpādarūpatvādrūpādipāre vikalpo naivāstītyarthaḥ | abhisambuddhā eva bhavanti sarvadharmā iti | tattvata eveti śeṣaḥ | saṁvṛtyā punaranādikālīnasamāropāpanayanāya sūtrābhiyogaḥ saphalo bhavediti bhāvaḥ | saṁvṛtyadhigamamevāvedayannāha | idamapītyādi | bahuśo bahudhopāyaṁ bhāvayantyupanidhyāyanti na ca sākṣāt kurvantīdaṁ paramaduṣkaraṁ sahasā kartumaśaktam | na cāvalīyante dānādipāramitāpuraṇe ca kauśīdyaṁ na pratipadyante | ete dharmā iti | prakṛtiparinirvṛtatvādilakṣaṇāḥ | parāyaṇaṁ bhavantīti | dharmadeśanayā saṁsāranirvāṇasamatopasaṁhārārthena trātāro bhavanti | dvīpakāritraṁ vaktumāha | kathañca subhūta ityādi | udakaparicchinnā iti | jalamadhyasthitāḥ sthalabhāgāḥ | pūrvāntāparāntaparicchinnaṁ rūpamiti | pūrvānto heturaparāntaṁ kāryaṁ tābhyāṁ paricchinnam | tanmadhyavarti māyopamasvarūpam | etena subhūte paricchedeneti | tattvato'nutpādena | etacchāntamityādi | padapañcakena prayogadarśanabhāvanā'śaikṣaviśeṣamārgeṣu yathākramaṁ mārgasatyamāveditam | lokasya dvīpā bhavantīti | udakaparikṣiptasusthalasādharmyeṇa pūrvāntāparāntaparicchinnasarvadharmādhigamāt tṛṣṇākṣayavirāganirodhanirvāṇadeśikatvena,svaparārthādhigamādhārabhāvopasaṁhārādāśrayaṇīyā bhavanti | kathañcetyādyālokakāritraṁ punaḥ sālokaratnadvīpasādharmyeṇāvidyāndhakārakṣayasya tṛṣṇādikṣayāntarbhāvena dvīpakāritrameva | pṛthakkaraṇaṁ tu jñānālokasyājñānakṣaye prādhānyāditi veditavyam | avidyāṇḍetyādi | avidyaivāṇḍakośapaṭalaṁ grāhyagrāhakākārādipratibhāsaḥ | tena paryavanaddhānāṁ samantādvāhyena jñānena yuktānāṁ sattvānām | tamo'bhibhūtānāmāntareṇāvidyāvāsanābījenābhibhūtānāṁ sarvājñānatamo'ndhakāraṁ bāhyābhyantaramajñānaṁ vidhunvantyapanayantīti sambandhaḥ | kiṁ kurvāṇā ityāha | prajñāyā'vabhāsayanta iti jñānālokaṁ kurvāṇā ityarthaḥ | pariṇāyakakāritraṁ kathayannāha | kathañca subhūta ityādi | pariṇāyakā bhavantīti | rūpādisarvadharmāṇāṁ svabhāvenānutpādānirodhāya dharmaprakāśanātsārathibhāvena parārthapratipatyupasaṁhārānnāyakāḥ | anābhogādikāritratrayārthaṁ praśnayannāha | kathañcetyādi | lokasya gatirbhavatīti | trividhakāritravyāpāropasaṁhārādāśrayā bhavantīti | tatra sarvajñatādhikāradharmadaiśikatvenānābhogapravṛttasattvārthopasaṁhārādāśrayā bhavantītyanābhogakāritraṁ tāvat kathayannāha | iha subhuta ityādi | ākāśagatikamiti | ākāśaniṣṭham | etadeva kathayannāha | yathākāśamityādi | tatra dravyābhāvamātramākāśam | atītāt kālādāgamanābhāvādanāgatamanāgate ca kāle gativaikalyādagatam | kārakahetorasattvādakṛtaṁ vināśahetuvirahādavikṛtam | sthāpakasaṁskārānupapatteranabhisaṁskṛtam | kālatraye svabhāvaviyogādyathākramamasthitamasaṁsthitamavyavasthitam | ataścānutpannamaniruddham | upasaṁhārārthamāha | evameva subhūta ityādi | ākāśakalpatvādavikalpā iti | khatulyatvānnirvikalpāḥ | anāgatamityādi niryuktikamiti | tatkasya hetorityāśaṅkyāha | yā subhūte rūpasyetyādi | śūnyatā anutpādarūpatā | yadi nāma tasyā gamanāgamanaṁ nāsti,tathāpi rūpādīnāṁ kathaṁ na bhavatīti | tatkasya hetorityāśaṅkyāha | śūnyatāgatikā hītyādi | anutpādasvabhāvatvāt,sarvadharmāḥ śūnyatādisvabhāvāḥ | tatra māyopamatvācchūnyatā | sarvanimittavigamādānimitam | prārthanāviṣayātikrāntatvādapraṇihitam | gaganavat prakṛtiprabhāsvaratvādanabhisaṁskāraḥ | tāṁ gatiṁ na vyativartante | taṁ svabhāvaṁ nātikrāmanti | ato'nantaramevaṁ khalu subhūte bodhisattvā mahāsattvā'nuttarāṁ samyaksambodhimabhisambuddhāḥ | santo lokasya gatirbhavantīti vakṣyamāṇena hārakāntena sambandhataḥ | sarvajñatādhikārastu hitādyanābhogaparyante sarvatrakāritre nirvāṇaparidīpanārthena veditavyaḥ | mārgajñatādhikāradharmadaiśikatvena yathāyānanirvāṇatadasākṣātkaraṇopasaṁhārādgatirbhavantīti | yānatrayaniryāṇatatphalāsākṣātkaraṇakāritraṁ pratipādayannāha | anutpādagatikā hītyādi | tatra kalpitaduḥkhavivekādanutpādagatikāḥ,vikalpitaduḥkhavirahādajātigatikāḥ,dharmatāduḥkhaviyogādabhāvagatikāḥ | kalpitasamudayābhāvāt svapnopamapratibhāsamātrasya vidyamānatvena svapnagatikāḥ | yathā ātmā pramāṇabādhitatvān na vidyate,tadvadvikalpitasamudayāsattvādātmagatikāḥ | dharmatāsamudayasya māyopamatvenāvidyamānaparicchedatvādaparyantagatikāḥ | kalpitāditrividhabhāvanirodhādyathākramaṁ śāntagatikāḥ,nirvāṇagatikāḥ,apratyuddhāragatikā iti padatrayaṁ vācyam| tathaiva kalpitāditrividhamārgasvabhāvatvādanāgatikāḥ,agatikāḥ,acalagatikā iti | ato'pyanantaraṁ pūrvavaddhārakāntena sambandhaḥ karaṇīyaḥ | gatikāritraṁ kathayannāha | rūpagatikā hītyādi | rūpādigatikā dharmatātmakarūpādisvabhāvāḥ | lokasya gatirbhavantīti | sarvākārajñatādhikārikasarvadharmadaiśikatvena bodhisattvā lokasyāśrayaṇīyā bhavantīti | yathoktamekādaśavidhameva kāritralakṣaṇamavasātavyam | tathā coktam |
hitaṁ sukhaṁ ca trāṇaṁ ca śaraṇaṁ layanaṁ nṛṇām |
parāyaṇañca dvīpañca pariṇāyakasaṁjñakam ||27||
anābhogaṁ tribhiryānaiḥ phalāsākṣātkriyātmakam |
paścimaṁ gatikāritramidaṁ kāritralakṣaṇam ||28|| iti
kāritralakṣaṇenāvacchinnānāṁ svabhāvalakṣaṇaṁ kathayan pratipattyarthamāha | ke bhagavannimāmityādi | svarūpamāvedayannāha | ye subhūte caritāvina ityādi | svabhāvalakṣaṇakathanārthaṁ praśnayannāha | kiṁ svabhāvā ityādi | parihartumāha | vainayikaviviktasvabhāvā iti | vinīyate'neneti vinayo dharmadhātuḥ tatprabhavo vipakṣavivekādviviktaḥ svabhāvo yeṣāṁ te tathoktā ityanenaiva padena kleśavivekasvabhāvo rāgādiviviktasvabhāvatvena ,kleśaliṅgavivekasvabhāvo rāgādiliṅgakāyādidauṣṭhulyaviviktasvabhāvavattvena,kleśanimittaviviktasvabhāvo rāgādinimittāyoniśomanasikāraviviktasvabhāvatvena,vipakṣapratipakṣavivekasvabhāvo rāgārāgadveṣādveṣamohāmohaviviktasvabhāvatvena ceti svabhāvacatuṣṭayaṁ sarvākārajñatāgatikatvenādhimuktṝṇāṁ bhāvanāmārgopanyāsārthenāveditam | tāmeva gatiṁ nirdeṣṭumāha | kiṁ bhagavannevamityādi | evaṁ gatikā iti | sarvākārajñatāgatikāḥ | sādhūktatvenāha | evametatsubhūta ityādi | duṣkarasvabhāvaṁ vaktumāha | duṣkarakāraka ityādi | evametaditi | sarvadharmāṇāmatyantatayā'vidyamānatvāttadasambaddhatāmupādāya sarvasattvāparinirvāpaṇaduṣkarasannāhatvena duṣkarakārakaḥ | sannāhasvarūpaṁ spaṣṭayannāha | sa khalu punarayamityādi | tatra vartamānarūpādyabhiniveśavirahānna rūpādisambandhaḥ | anāgatatatprārthanāvimukhatvānna rūpāderarthāya sambandhaḥ | niryuktikamevedamiti | tatkasya hetorityāśaṅkyāha | sarvadharmāsambaddha iti | tattvato'vicāraikaramyatvāditi matiḥ | aikāntikasvabhāvaṁ pratipādayannāha | asya bhagavan bodhisattvasyetyādi | evaṁ mahāsannāhasannaddhasyeti | aikāntikasvabhāvena yuktasya | tatra śrāvakabhūmiḥ pratyekabuddhabhūmiśca samyakpravṛttatvādbodhisattvasya na pratikāṁkṣitavyā | buddhabhūmiḥ punarabhilāṣayogena nākāṁkṣaṇīyā | kathamayamartho labhyata ityāha | kaṁ tvaṁ subhūte'rthavaśamityādi | sarvopalambhapratipakṣatvānmāturityabhiprāyeṇa pariharannāha | asthānaṁ hītyādi | tatra hetuvaikalyādasthānamasambhavaḥ | phalāsambhavādanavakāśo'navasaraḥ | śrāvakādibhūmipātāsthānānavakāśatvena caikāntikabhāvanā'nabhiniveśayogena paridīpitā bhavet | uddeśasvabhāvaṁ nirdiśannāha | api tu buddhabhūmirevetyādi | pratikāṁkṣitavyeti | māyopamasarvadharmādhimokṣāditi bhāvaḥ | anenoddeśabhāvanā'vyabhicāratvenoddyotitā syāt | anupalambhasvabhāvaṁ kathayannāha | gambhīrā bhagavannityādi | sā na kenacidbhāvayitavyā | bhāvyabhāvakabhāvanānupalambhāt | tadevāha | tāṁ hītyādinā | pūrvavat tatkasya hetorityāśaṅkyāha | na hītyādi | na hi kaściddharmaḥ pariniṣpanna iti | kartṛkarmakriyādilakṣaṇaḥ | kathantarhi bhāvanetyādi | ākāśabhāvaneti | tattvato māyopamabhāvanā | tāmeva bhāvanāṁ sarvākārajñatādibhedenāha | sarvadharmabhāvanetyādinā | tatra sarvākārajñatayā sarvābhisamayānutpādasaṁgrahāt sarvadharmabhāvanā | mārgajñatayā'nabhiniveśena sarvamārgaśikṣaṇādasaṅgabhāvanā | sarvajñatayā'śeṣavastusaṅgrahādatyantabhāvanā| sarvākārābhisambodhena viśeṣamārgarūpatvādasambhāvanā | mūrdhābhisamayena niṣṭhāmārgalakṣaṇatvādaparigrahabhāvanā | anabhiniveśasvabhāvaṁ vaktumevametatsubhūta evametaditi | svahastadānapūrvakamāha | ato hi subhūte gambhīrāyā ityādi | ata iti vakṣyamāṇāt kāraṇādityarthaḥ | kāraṇamevāha | kaccidityādinā | kaccicchabdo yasmādarthe vartate | nābhiniveśaṁ karotīti | na vastuparigrahaṁ karoti | parabhaṇitāni paramantritāni nābhiniviśata iti | nikāyabhikṣūṇāṁ nedaṁ buddhavacanamiti prakaṭābhidhānaṁ parabhaṇitaṁ pracchannakathanaṁ paramantritam | nākarṇayati | na parasya śraddhayā gacchatīti,pratyātmavedyaprasādalābhānna parapraṇeyo bhavati | granthādyavagamādavagāhate | arthālambanādadhimucyate | tathaiva tatkasya hetorityāśaṅkyāha | tathā hītyādi | janmāntaravāsanādhānamantareṇa cānuttrāsā dirna bhavatīti bhāvaḥ | anutrāsādibhiśca mārgajñatākārabhāvanā kathitā syāt | ālambanasvabhāvaṁ nirdiśannāha | yo bhagavan bodhisattva ityādi | ākāreṇeti grahaṇa prakāreṇa | vyavacāritā nirūpitā | sarvajñatānimnayeti trisarvajñatāniṣṭhayā cittasantatyā | anena trisarvajñatābhāvanā kathitā syāt | nirjñātasvarūpā santatiranyasya vyavacāraṇe dakṣetyāha | kathaṁ bhagavannityādi | prayogamaulapṛṣṭhāvasthāsu māyopamasarvadharmabhāvanātmikayā cittasantatyā pūrvikayā sarvajñatānimnā santatirvyavacāriteti pariharannāha | ākāśanimnā cetyādipadatrayam | iyaṁ sā vyavacāraṇeti | yathoktaniścitasantatyā sā vyavacāraṇā samyagityarthaḥ | niryuktikamevedamiti | tatkasya hetorityāśaṅkyāha | aprameyā hītyādi | yasmāt tattvena pramāṇaprameyatvasamatikramādyathāyogamaprameyā'pramāṇā ca sarvajñatā tasmānmāyopamabhāvanāniścitasantatyā vyavacāraṇā'nyathā prameyatvādisadbhāvādbhāvagrahaḥ syāditi vākyārthaḥ | etadeva spaṣṭayannāha | yatsubhūta ityādi | tatra prāptiḥ pṛthagjanasya śīlādisvabhāvaḥ sambhāramārgaḥ,abhisamayaḥ sambhṛtasambhārasya nirvedhabhāgīyātmakaḥ prayogamārgaḥ | adhigamaḥ sarvatragadharmadhātuprativedhalakṣaṇo darśanamārgaḥ | mārgo laukikadhyānārūpyālambano laukikabhāvanāmārgaḥ | mārgaphalaṁ duḥkhasatyādijñānarūpo lokottarabhāvanāmārgaḥ | jñānamadhimātrādhimātrādikleśaprahāṇakārī mṛdumṛdvādisvabhāvo mṛdumārgaḥ | vijñānaṁ madhyādhimātrādikleśavidhvaṁsako madhyamṛdvādilakṣaṇo madhyo mārgaḥ | utpattirmṛdvadhimātrādikleśonmūlako'dhimātramṛdvādirūpo'dhimātro mārgaḥ | vināśo bhāvanāmārge kleśaprahāṇopāyaḥ prayogamārgaḥ | utpādaḥ kleśaprahāṇena vimuktiprāpakaḥ samyagānantaryamārgaḥ vyayaḥ kleśaviviktajñānasākṣātkārī vimuktimārgaḥ | nirodhaḥ pariśiṣṭakleśaprakārasya prayogānantaryavimuktimārgātmako viśeṣamārga ityeke | vaiśeṣikaguṇābhinirhārako viśeṣamārgo nirodha ityanye | bhāvanā vajropamaḥ samādhiḥ sarvāvaraṇābhedyabhedakaḥ | vibhāvanā niṣṭhāmārgaḥ | kṣayānutpādajñānaṁ deśādeśasāmānyam | pradeśo deśaviśeṣaḥ | na kenacidabhisamboddhumiti | rūpādibhirākārairna śakyādhigantum | tadevāha | na rūpeṇetyādinā | yattarhīdamuktamālambanaṁ sarvadharmā laukikāḥ kuśalādaya ityādi,tatkathamiti | tatkasya hetorityāśaṅkyāha | rūpameva hītyādi | yasmādyogisaṁvṛttyā rūpādikameva māyopamatādhigataṁ buddhatvamityarthaḥ | yathoktaṁ prasiddhamātrasya hi yā'yathārthatā tadarthasambodhaphalaṁ hi śāsanamiti | dānapāramitaivetyādi | tatra dānaśīlakṣāntipāramitāstisro vīryadhyānapāramitayoścāṁśaḥ puṇyasambhāraḥ | jñānasambhārastu prajñāpāramitā vīryadhyānapāramitayoścāṁśa ityetatsarvaṁ māyopamatvenāviśiṣṭatvāttathāgatatvam | samyagdharmāvabodhena sañjātaprasādātiśayā bhagavatpādavandanāpūrvakaṁ māturmāhātmyaṁ śakrādayaḥ prakaṭayantītyāha | atha khalu śakra ityādi | tatra gambhīrā rūpāditathatāsvabhāvatvāt | śrutacintābhāvanāvasthāsu māyopamatvādyathākramaṁ duravagāhā durddaśā duranubodhā,idamapyarthavaśamiti | apiśabdānna kevalaṁ vineyāgrahaṇādi kintarhīdamapi dharmagāmbhīryaṁ paśyata ityarthaḥ | alpotsukatāyāmiti nirvyāpāratve cittamavanatam | na dharmadeśanāyāṁ tathāpi brahmādhyeṣaṇānmahākaruṇayā dharmacakraṁ pravartitamiti bhāvaḥ | sādhūktatvenānuvadannāha | evametadityādi | upasaṁhārārthamāha | gambhīro vatāyamityādi | keyaṁ gambhīratetyādi | yatra na kaścidityādi | sarvalokavipratyanīkasvabhāvaṁ kathayannāha | ākāśagambhīratayetyādi | avicāraikaramyakāraṇatvādākāśagambhīratayā gambhīraḥ | tattvena māyopamakāryasvabhāvatvādātmagambhīratayā gambhīraḥ | utpādābhāvātsarvadharmānāgamanatayā gambhīraḥ | vināśaviyogāt sarvadharmāgamanatayā gambhīraḥ | etaduktam | "svapnopamahetuphaladharmādhigatipūrvakaḥ kṣayānutpādajñānasvabhāvo mayā dharmo'bhisambuddho deśyata"iti | yathoktasvabhāvameva spaṣṭayannāha | āścaryamityādi | hetuvaiśiṣṭyādāścaryam | phalātiśayādadbhutam | sarvalokaviparītatvātsarvalokavipratyanīkaḥ | tadeva vaktumāha | anudgrahāyetyādi | ayamiti | prajñāpāramitātmakaḥ |
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāṁ devaparivarto nāma pañcadaśaḥ ||
ṣoḍaśaparivartaḥ |
apratighātasvabhāvaṁ nirdiśannāha | atha khalvāyuṣmānityādi | nāyamiti | trividhasarvajñatākārasuparipūrṇābhisamayatvena sarvatra rūpādau jñānadharmasyāpratighātitvādayaṁ deśanādharmo na kvacitpratihanyate | apadasvabhāvaṁ vaktumāha | apratihatetyādi | sarvapadānupalabdhita iti | jñānajñeyasamatayā sarvapratiṣṭhānupalambhārthenāpratihatalakṣaṇo'nabhibhūtaḥ | advitīyatvāditi | ekākitvādapratimalakṣaṇo'sādṛśyalakṣaṇaḥ | niḥpratyarthikatvāditi | sarvapratipakṣasamatikrāntatvādapratilakṣaṇo'pratipakṣalakṣaṇaḥ | anabhinivṛttatvāditi | ajātatvādapado'pratiṣṭhāsvabhāvaḥ | sarvopapattyanupapattitvāditi | devādisarvagatiṣṭhavidyamānarūpatvādanutpādaḥ | sarvapathānupalabdhitvāditi | sarvamārgatvenānupalambhādapatho'mārgaḥ | apada ityasya prayogadarśanabhāvanāviśeṣāśaikṣamārgeṣu viśeṣaṇārthamapratihatalakṣaṇa ityādi pañcapadopādānam | agatisvabhāvaṁ kathayannāha | anujāto vatāyamityādi | bhagavataḥ sambandhī śrāvako'yamanu paścājjātastathāgata ivetyanujātaḥ | kathaṁ śrāvako'pi tathāgata ivānujāta iti | tatkasya hetorityāśaṅkyāha | tathā hi bhagavannityādi | yasmātsarvameva dharmamanadhigatārthaviṣayamapi samyakśūnyatayā deśayati,tasmāttathāgata ivānujāta ityarthaḥ | vastudharmatvenānujātārthaṁ vighaṭayannāha | yaddevaputrā ityādi | ajātatvāditi | tatvenānutpannatvādajātastathāgatasya śrāvakaḥ subhūtistasyaiva tathatāmanuyātaḥ | prāptastādātmyenānugataḥ | "tathābhāvastathatetyata eva nirdeśādasya hrasvatvami"tyācāryavasubandhuḥ | kathamityāha yathā tathāgatetyādi | evaṁ hi subhūtiriti | yasmādanantaroktatathatārūpeṇa tathāgatatathatāmanuyātastato'jātatvādanujāta iti pūrveṇa sambandhaḥ karaṇīyaḥ | evamuttaratrāpyavagantavyam | abhyāsayogena tattathatāprāptau kathaṁ na vastudharmatvenānujātaḥ syādityāha | ādita evetyādi | ādita iti | prathamata evetyarthaḥ | niryuktikamevedamiti | tatkasya hetorityāśaṅkyāha | yā hītyādi | sā sarvadharmatathateti | dravyābhimatānāṁ rūpādīnāṁ sāmānyadharmatā'nutpāda iti yāvat | evaṁ tathāgatasarvadharmatathatayoḥ parasparamabhedena tathāgatatathatāyāḥ sarvaviṣayatvamāveditam | ataśca saiva subhūterapītyāha | yā cetyādi | ato'nujāta iti tathatāprāptiyogādanujātaḥ | tathatā tarhi dravyasatī syādityāha | sāpi cetyādi | atathateti,nirviṣayapratiṣedhānupapattestathatāpi sāṁvṛtī māyopameti yāvat | tathāgatamanujāta iti | anuśabdayoge karmavibhaktiḥ | tathāgatasyeti pāṭhe tatsambandho vivakṣitaḥ | tattvato dharmatārūpatve kathamanujāta ityāha | tathāgatasyetyādi | sthititeti | saṁvṛtyā prabandhadharmatā | yadyevaṁ vikārādimān subhūtiḥ sthaviraḥ syādityāha | yathā tathāgatetyādi | tatrādhikanyūnavikārābhāvādyathākramamavikārānirvikārāḥ | svaparavikalpaviyogādavikalpā nirvikalpā | tathāgatatathatāvatsubhūtitathatā kuto'vikārādisvabhāvetyāha | etadeva kuta iti | tatkasya hetorityāśaṅkyāha | yā ca tathāgatatathatetyādi | ekaivaiṣetyabhinnā yasmādbhedakakarmakartṛkriyā'nupalambhādadvayā'dvaidhīkārā'dvayatathatetyarthabhedo vācyaḥ | sarvathā''dhāratvavirahānna kvacit | hetorabhāvānna kutaścit | sambandhino'sattvānna kasyacit | sambandhibhāvādau tu vastutvāpattestathataiva na syādityāha | yataḥ setyādi | evaṁ hi subhūtiriti | tathāgatasarvadharmatathatayorevamekasvabhāvatvena tathāgatatathatayā saṅgṛhītatvānnirvikārādisvabhāvā subhūtitathatā | tasmādakṛtatathatayā'nujāta ityarthaḥ | tathatārūpeṇa sarveṣāmanujātatve subhūteḥ ko'tiśaya iti cet | satyam | kintu yadeva vivādāspadībhūtaṁ tadeva nirdiśyate | anyathā'śrotṛsaṁskārakaṁ vākyaṁ kurvāṇaḥ kathaṁ nonmattaḥ syāt | etadeva spaṣṭayannāha | yā cākṛtatathatetyādi | na sā kadācinna tathateti | sarvadaiva tathatetyarthaḥ | upasaṁharannāha | yathā tathāgatatathatā sarvatretyādi | sarvatreti sarvasmin kāle | abhinirmita iti | prabhāvito niṣpāditaḥ | aluptamiti | luptamapratītamadṛṣṭaṁ na luptamaluptaṁ dṛṣṭaṁ pratītamiti yāvat | bhedakānupalabdhita iti | pramāṇopapannaikasvabhāvatvena tathatāyā bhedakapramāṇānupalambhena dvayamapyanantaroktamabhinnamityetadaluptam | sarvadharmatathatātmikā tathāgatatathatā subhūtitathatā punarna tathāvidhā | tatkathaṁ tathatayā dvayamabhinnaṁ syādityāha | yathā tathāgatatathatetyādi | nānyatreti nipātavacanaṁ prathamārthe vartate | taduktam | syāt | yathā sarvadharmatathatāyā nānyā tathāgatatathatā kintarhi tadātmikā evaṁ subhūtitathatāpīti | na sā kasyacinna tathateti sarvasya sā tathatetyarthaḥ | tadevāha | saiva setyādinā | yaiva sā tathatā subhūteḥ | saiva sarvadharmatathateti yojyam | ananyatathatānugameneti | ātmasvabhāvatathatānukareṇa tāṁ tathatāṁ sarvadharmavartinīmupagataḥ | tathatāsvabhāvatvena kathamanugama iti cet āha | na cātretyādi | saṁvṛtyaivaṁ vyapadeśaḥ kṛtaḥ | paramārthatastu naivātra māyopamatve kaścidbhāvaḥ kvacidanugatiṁ sadṛśatā prāptaḥ | traiyadhvikasarvadharmāṇāṁ tathatā traikālikī,tathāgatatathatā tu prakṛtiprabhāsvaratvenotpādavirahānna tathāvidhā | tatkathamanayorekatvamiti cedāha | yathā tathāgatatathatetyādi | tatrotpādapūrvakavināśābhāvānnātītā,bhaviṣyadutpādaviyogānnānāgatā,labdhasattākatvānupapatterna pratyutpannā | evaṁ sarvadharmatathateti | māyopamatvaprasādhakapramāṇasya sarvatra tulyatvāditi bhāvaḥ | bhavatu vā sāṁvṛtabhāvopādhibhedena tattathatāyāstraikāliko vyapadeśaḥ,tathāpi tathāgatasarvadharmatathatayorabheda evetyāha | tathāgatathatayāpītyādi | na kevalamātmatathatayā kintarhi tathāgatatathatayāpi | yasmāttathatāmanuprāptaḥ san subhūtistayaiva tathāgatatathatayā'tītāditathatāmanugataḥ,atītāditathatayā ca tathāgatatathatāmanugato bhavati,tasmānnāsti vimukternānākaraṇamiti bhāvaḥ | atītādipratyekasamudāyabhedena ca hārakacatuṣṭayamavagantavyam | upasaṁharannāha | iti hi subhūtitathatetyādi | bodhisattvatathāgatāvasthayoreva tāvadbhinnarūpatvāttathatāyāḥ kutaḥ sarvadharmābhinnasvabhāvatvamiti kasyacidāśaṅkāyāmāha | yaiva cetyādi | iyaṁ sā tathateti | sarvadaikasvabhāvatvādyukteyaṁ sā tathatā yayā sarvaprakārāgantukamalāpagamenābhisambodhāt | ya ekānekasvabhāvā na bhavanti,na teṣāṁ paramārthataḥ svabhāvo'sti | yathā māyādirūpasya na bhavanti caikānekasvabhāvāḥ svaparoditā bhāvā iti vyāpakānupalabdhyā | māyopamastathāgata ityarthaḥ | nāsiddho heturyasmātprekṣāvatāṁ pravṛtteḥ prayojanavattayā vyāptatvādarthakriyāyogyapadārthaviṣayo vicāro'nyathārthakriyārthināṁ puṁsāmasadarthapadārthavicāraiḥ kiṁ prayojanamityarthakriyākārī bhāvo'bhyupagantavyaḥ | sa cānyonyavyavacchedarūpatvājjñeyarūpo vā bhavejjñānarūpo veti vikalpaḥ | tatra yadyādyaḥ pakṣastadā parasparasaṁyuktasvabhāvo vā bhavet,bahubhirvā samānajātīyaiḥ paramāṇubhiḥ parasparasāmarthyavidhṛtairasamāśliṣṭasvarūpaiḥ sāntaraiḥ parivṛto yadvā nirantarairiti pakṣatrayam | tatra prathame pakṣe yadyekena sahaikadeśena saṁyogo'parasya tadā sāvayavatvaprasaṅgādekatvahāniraparāparasvabhāvairaṇvantarasamāśleṣāt | sarvātmanā saṁyogapakṣe'pi yadā pūrvo'ṇuraparāṇunā saha sarvātmanā saṁyujyate,tadā'paro'pi pūrveṇetyataḥ saṁyogasyobhayapadārthādhīnatvena parasparasvabhāvānupraveśānna kasyacidaṇorekasvabhāvatā | tathā hi pūrvāṇurapareṇa sarvātmanā saṁyujyata iti | svasvabhāvaṁ parityajya sarvathā'pararūpāpattestasya ca saṁyujyamānasyāsattvam | tathā'paro'pi pūrveṇa saṁyujyata iti svasvabhāvaṁ vihāya sarvathā pūrvarūpabhavanāttasya saṁyogāśrayasyāsattvam | tataścaikasyaikadā parasparaparihārasthitalakṣaṇavidhipratiṣedhāyogāt kathamekasvabhāvatā | dvitīye'pi parivārakapakṣe,yadi nāma samānajātīyaiḥ saṁsparśo neṣṭastathāpi chidrasyālokatamorūpatvādvijātīyairālokatamaḥ paramāṇubhirabhīṣṭa eva | na hyālokenāsamākrāntasya tamorahitatā tamasā vā'nāspadīkṛtasyālokarahitatvaṁ yuktimat | tayoranyonyavirahitadeśādimātrapratibaddhodayatvāttathā cānantaropavarṇito doṣaḥ samupanipatati | atha vijātīyairapi saṁsparśo nānumanyate,tadā yo'sau madhyavartī paramāṇuryenaikena svabhāvenaikaparamāṇvabhimukhāvasthitastenaivānyaparamāṇvabhimukho yadvā'nyeneti vikalpadvayam | tatra yadyādyaḥ pakṣastadā yadekarūpaparamāṇvabhimukhasvabhāvaṁ tadekadeśam | tadyathā tasyaiva paramāṇoḥ pūrvadigavasthitaparamāṇuḥ | ekaparamāṇvabhimukhasvabhāvāśca sarve parivārakāḥ paramāṇava iti svabhāvahetuḥ | tenaiva svabhāvenetyabhyupagamānnāsiddhatā sapakṣe sadbhāvānna viruddhatā | bhinnadeśāvasthāne tu nābhimataikaparamāṇvabhimukhasvabhāvā bhaveyustasya paramāṇoraparāparasvabhāvābhāvāt,asatā ca svabhāvenābhimukhyāyogāditi na cānaikāntikatāhetoḥ tataśca parivāryāvasthānābhāvena parivārakāṇāmaṇūnāmekadeśatāprasaṅgāttatvataḥ pracayābhāve tatsādhyārthakriyāvaikalyādeva tasya paramāṇornaikasvabhāvābhyupagamo yuktaḥ | dvitīye tu pakṣe'parāparasvabhāvairaparāparaparamāṇvabhimukhayogāt sphuṭa tara eva sāvayavatā prasaṅgādekatvaviraho'ṇūnāṁ svabhāvabhedalakṣaṇatvādvastubhedasya | tṛtīyastu nairantaryapakṣaḥ saṁyogapakṣamevānupatati tatparyāyatvāt na hyantarāladeśavirahiṇāṁ parasparasaṁśleṣaṁ muktā'nyā gatirasti | na ca śabdāntareṇābhidhīyamānaḥ sa evārtho'nyathā bhavatyatiprasaṅgāt | athāsaṁyuktaḥ eva paramāṇurbahubhistu dikśabdavācyaiḥ samīpetaradeśāvasthitaiḥ paramāṇubhiḥ parivṛta iti cenmatam | tadayuktam | na hyarvākparabhāgayorabhāve vacanamidamarthavattāyāṁ vyavatiṣṭhate | tadanyāpekṣayā'nyasya yadrūpamavadhāryate tadasattatra tattvena pārāvārādibhedavaditi nyāyānna bhūtārthena sāvayavatvamiti cet | na | pārāpārayorapi bahirarthavādināṁ vyapekṣābhedenāsāṅkaryāt pitāputrādivat tāttvikameva rūpamityabhyupagantavyam | yadapekṣayā hi tatpāraṁ na jātu tadapekṣayā tadapāramiti | anyathā pārāpārayorapāramārthikatve kathaṁ pārāvārābhidhānataṭasthitayorasāṅkaryeṇāvasthānam | tathā hi pārābhimatādanyatvameva vivakṣitasyāpārasyāpāratvamucyate | tasya ca kalpitatve tayoraikyaprasaṅgaḥ | tathā ca na tadāśritānāmasaṅkīrṇāvasthitiḥ syāt | na hi kalpanoparacito bhedo'rthakriyāṅgam | atha saṁvedanabalādviṣayasthiterananubhūyamānatvenārthasyātyantaparokṣatvātsamanantarapratyayabalena pratiniyatasya kāryasyodayātadvyatirekeṇa kalpayitumaśakyatvācca svataḥ siddharūpamevādvayajñānamekasvabhāvaṁ paramārthato grāhyagrāhakabhāvarahitamahetukatve nityaṁ sattvādiprasaṅgānnityatve'rthakriyādyanupapatteśca svahetupratibaddhodayamudayānantarāpavargi kevalamanādibhavabhāvi bhāvābhiniveśavāsanāparipākaprabhāvādākārāstatra pratibhāsanta iti jñānātmako bhāvo yogācārairabhyupagamyate | tatrāpi kiṁ tvākārāstāttvikā eva kiṁ vā pratibimbādivadavicāraikaramyā iti vikalpaḥ | yadyādyastadā bhāvikānekākārāvyatirekādākārasvarūpavadanekatvaṁ vijñānasyāsajyata ityekatā kutaḥ | atha sakṛdanubhūyamānatvena vijñānasyaikatvaṁ niścitam | tadaikajñānāvyatirekādākārāṇāmekatvaṁ vijñānasvarūpavaddurnivāram| bhavatvevamiti cet | naivam | tathā hi yadyeka ākāraścalanādiviśiṣṭaḥ pratibhāsate tadā pariśiṣṭā apyākārāḥ pūrvākārāvyatiricyamānamūrtisvabhāvatvāttathāvidhā eva syuriti vaicitryākārānubhavo virudhyate | ato nānātvamaikāntikamevākārāṇāmityekānekatvayoḥ parasparaviruddhadharmādhyāsayogāt pāramārthikamevākāravijñānayornānātvaṁ sthitamityabhyupagatādvayanayahāniḥ | atha sukhādivannīlādaya ākārā anubhavātmakā evetyekasya citratvānabhyupagamānna yathoktadūṣaṇaprasaṅga iti matvā samānajātīyānyapi vijñānāni bahūni vijātīyajñānavat sakṛdutpadyanta iti varṇyate | tadāyamanyo doṣaḥ | tathā hi yattanmadhyābhimataṁ vijñānaṁ parivṛtāṇuprakhyamiṣyate | tadyena svabhāvenaikasyābhimukhyaṁ pratipadyate kintenaivānyasyāpyathānyeneti vikalpaḥ | tenaiveti pakṣe parivāryāvasthānābhāvenāvaśiṣṭānāṁ na digantarāvasthitiryathārthā bhavedataśca pūrvāparādidigbhāgenānutpatternīlādimaṇḍalasaṁniveśapratibhāso na syāt | anyeneti tu pakṣe svabhāvabhedalakṣaṇatvādvastubhedasyetyekatā kuta iti paramāṇuvicārabhāvī doṣaḥ samāpatati | nanvamūrtatvājjñānānāṁ na deśakṛtaṁ paurvāparyamasti tatkathamaṇuvanmadhyavartitvaṁ jñānānāṁ bhavet | satyametat | ayamaparo'sya doṣo'stu yaddeśavitānapratibhāsināmākārāṇāṁ satyatvamicchatā jñānānāmadeśānāmapi satāṁ bahūnāṁ tathā deśavitānāsthānenotpādaḥ parikalpyate | anyathā hi yadyanekavijñānotpādakalpanāyāmapi tathā deśavitānotpādapratibhāso mithyā syāttadā'nekavijñānotpādakalpanā vyarthaiva syāt | na ca deśavitānāvasthitanīlādipratibhāsamantareṇānyannīlādyanubhūyate yatsatyaṁ bhavet | tasya cālīkatve kimanyat satyaṁ bhaviṣyatīti yat kiñcidetat | nanu tathāpyaṇavo mūrtā vijñānaṁ tvamūrtaṁ tatkathaṁ sa evātra doṣa iti cet | naiṣa doṣaḥ | tathā hi tadeva nīlādi nairantaryeṇa bhāsamānamekena paramāṇvātmakamupagamyate | apareṇa saṁvidrūpamiti nāmamātrameva kevalaṁ bhidyate,natu deśanairantaryāvasthānalakṣaṇasyārthasya bhedaḥ | na ca nāmamātrapravṛttidvārakṛtaṁ tulyadoṣatāpādanaṁ kriyate | api tu deśanairantaryāvasthānakṛtam | tacca nāmamātrabhede'pyastīti kathaṁ tulyadoṣatā na bhavet | athaivamapi jñānajñeyayorvaisādṛśyājjñeyagataṁ duṣaṇaṁ jñānenānumanyate | tadāpyucyate | yugapadanekajñānodaye ghaṭapadādiviṣayaḥ pratīyamāno vikalpaḥ kramabhāvī na syāt | na caitacchakyate vaktuṁ nirvikalpakajñānānyeva yugapaditi tadanubhavaniścayadvāreṇa vikalpānāmutpatteḥ | tataśca na hīmāḥ kalpanāḥ svayamasaṁviditarūpā utpadyanta iti sakṛdanubhavaniścayaprasaṅgāt kramabhāvī vikalpo'nubhūyamāno na syāditi pratyakṣavirodhaḥ | atha matam | ekameva vinajñamāgṛhītacitrarūpaṁ mecakamaṇipratibhāsavaditi tadasat | tathā hi yaccitraṁ tadekaṁ na bhavati | yathā nānāsantānavartinaḥ pratyayāḥ | citraṁ cedaṁ vijñānamiti viruddhopalabdhiḥ | citratvenopalambhānnāsiddho hetuḥ,sapakṣe bhāvānna viruddhaḥ | kathaṁ punaścitraikatvayorvirodho yena citratvamekatvamapanayediti cet | ucyate | na hi nānāsvabhāvavyatirekeṇānyaccitraśabdābhidheyamasti | nānaikatvayoranyonyasvarūpavyavacchedāntarīyakatvāt parasparaparihārasthitalakṣaṇo virodha iti siddho virodhaḥ | viruddhayorapyekasvabhāvatve sakalaṁ viśvamekaṁ dravyaṁ syāttataśca sahotpādavināśādiprasaṅgo durnivāraḥ | anyathā nāmamātrameva syādekamiti | na ca nāmni vivāda iti nānaikāntikatā ca hetoḥ | dṛṣṭānto mecakamaṇipratibhāsastāvat siddha ityapi na vaktavyam | tatrāpyekarūpatve nānārūpatayā'vyāptatvena nānārūpāvabhāsitvādyanupapattestulyaparyanuyogatvāt | atha syāt | pratibhāsamānasya nīlāderdeśakālāntarasthāt padārthānna bhedaḥ pratyakṣeṇa pratīyate dvayorapratibhāsanenaitasmādidaṁ bhinnamityagrahāt | nāpi samānakāladeśasthāt pratibhāsamānādasmādidaṁ bhinnamiti pratyayo'sti nirvikalpatayā pratyakṣeṇāgrahāt | tasmādgrāhāgrāhakayorgrāhyāṇāñca parasparaṁ bhedāgrahāccitrādvayamevaikarūpaṁ pratyakṣe pratibhāsata iti | tadapyetenaiva pratyuktam | ekasya citratvavirodhāt | athābhinnayogakṣematvāccitramapyekam | tadayuktam | anyonyavyāvṛttarūpatvenāsyaikatvavirodhāt | na cāsyānena bhinnayogakṣematvaṁ pratyakṣeṇāvagamyate,yugapat pratibhāsasyābhinayogakṣemarūpatve svarūpānyatvasyāpi pratibhāsanāt | kathanna bhedapratibhāso bhavet | yadi ca bhedasyāgrahādadvaitaṁ kalpyate tadā abhedasyāsmādidamabhinnamityevaṁ rūpasyāgrahāt dvaitaṁ kiṁ na kalpyate | atha bhedābhedavinirmuktaṁ vastumātraṁ gṛhyate | kathaṁ tarhi nīlādeścitrasya ca pratibhāsaḥ | citraścetpratibhāsa iṣyate sa eva loke bhedapratibhāsa ucyata iti kathaṁ bhedāpalāpaḥ atha matam | yadi satyarūpā evāmī syurākārāstadā sarvo'yaṁ virodhaḥ | yāvatā śuddhasphaṭikopalasaṁkāśameva tadvijñānamasaṁprāptanīlādyākārabhedaṁ tasminnevaṁ vidhe'pyanādikālikaviparyāsavāsanāparipākaprabhāvāt mṛcchakalādiṣu mantrādyupaplutalocanapuruṣapratibhāsāpannakarituragādīnāmivākārāṇāmavabhāsanamiti | paramārthata ekarūpasyaikajñānasyābhyupagame'līkatvānna virodho yato bhavatā doṣābhidhānenālīkatvamekatvamevākārāṇāṁ pratipādyate | taccāsmābhirabhyupagatamiti | tadasat | tathā hi yadati sphuṭamābālapratītanīlādyākārarūpamanubhūyate tadalīkamananubhūyamānaṁ tu sphuṭapratibhāsyākāravyatiriktamadvayaṁ jñānaṁ yattatsatyamiti kimataḥ paramiha subhāṣitamasti | kimityatiparisphuṭasaṁvedanānupapattirasattve'pi tattvata iti cet | ucyate | yadyatrāsaṁvidyamānarūpaṁ na tattatra saṁvedyate | yathā duḥkhe sukhādirūpamasaṁvidyamānāścākārā nīlādayo vijñāna iti vyāpakaviruddhopalabdhiḥ | alīkatvenākārāṇāṁ niścitatvānnāsiddhitā,sapakṣe bhāvānna viruddhatā | tatra yadi paramārthato'saṁvedanaprasaṅgaḥ sādhyate tadā siddhasādhanam | sāmānyena | tadā sādhyadharmaviparyaye sādhanadharmasya vācakapramāṇābhāvātkathaṁ sandigdhavipakṣavyāvṛttikatvaṁ hetorna bhavedityapi na vaktavyam | yataḥ sāmānyena naivātra sādhyate na cātrānaikāntikatā | tathā hi dvividhaṁ saṁvedanaṁ mukhyaṁ gauṇañca | tatra mukhyaṁ yadajaḍarūpam | sa ca jñānasyaivāsādhāraṇaḥ svātmabhūto dharmaḥ kathamasata ākārasya syāt | tathā hi yadajñānarūpaṁ na tasya mukhyaṁ saṁvedanamasti | yathākāśanalinasya | ajñānarūpāścāsattvenopagatānīlādaya ākārā iti vyāpakaviruddhopalabdhiḥ | gauṇamapi na sambhavati | yataḥ svākāranirbhāsajñānotpādanameva gauṇaṁ saṁvedanamucyate | taccāsataḥ sarvasāmarthyaśūnyasya turagaviṣāṇasyevāyuktaṁ | sarvasāmarthyavivekalakṣaṇatvādasattvasya | tathā hi yadasamarthaṁ na tasya gauṇaṁ saṁvedanaṁ yathā turagaviṣāṇasya | asamarthāścāsattvenābhimatā nīlādaya ākārā iti vyāpakaviruddhopalabdhiḥ | ākārāṇāmalīkatvānnāsiddho hetuḥ | sapakṣe bhāvānna viruddhaḥ | tadevaṁ mukhyopacaritābhyāmanyonyaparihārasthitalakṣaṇābhyāṁ saṁvedanasya vyāptatvāt,tasya ca vyāpakasya nivṛtteḥ saṁvedanasyāpi tadvyāptasya nivṛttireveti nāsattvādityasya hetoḥ saṁvedane'navakāśo nāstīti nānaikāntikatvam | nanu marīcyādau jalādyākārasyāsato'pi saṁvedanādanaikāntikatvameveti cet | na | tatrāpi hi jalādyākāro yadi nāntarnāpi bahistadā tasyātyantāsataḥ kathaṁ saṁvedanaṁ syāditi tulya eva paryanuyogaḥ | pratibandhabalenānubhūyanta ityapi na vaktavyam | tathā hi na jñānasvabhāvatā,ākārāṇāṁ jñānavat sattvaprasaṅgāt | athākārasvabhāvatā jñānasyānumanyate tadākāravat jñānasyāsattvaprasaṅgaḥ | na ca jñānādākārāṇāmutpattirnīrūpasya janyarūpāsambhavāt | nāpyākārebhyo jñānasyākārāṇāmalīkatvenārthakriyāsāmarthyavirahāt | na ca tādātmyatadutpatibhyāmanyaḥ sambandho'sti | tataśca yasya yena saha pratibandho nāsti na tattasmin saṁvedyamāne niyamena saṁvedyate,yathā jñānātmani saṁvedyamāne bandhyāsutaḥ ṁāsti ca tādātmya tadutpattilakṣaṇo dvividho'pi pratibandho jñānena sahābhimatānāmākārāṇāmiti vyāpakānupalabdhiḥ | sambandhābhāvasya pratipāditatvānnāsiddhatā | sapakṣe bhāvānna viruddhatā | sarvasaṁvedanaprasaṅgānnānaikāntikatā ca hetoḥ | tataśca yo'yamākāro jñānasamānakālabhāvitvena bhavatā parikalpitastasyāhetukatve kathamapekṣā'bhāvāt kādācitkatvamityabhidhānīyamatra kāraṇam | yo'pi manyate'līkatve'pi yathā bhavatāṁ saṁvṛtyā jñānajñeyayoḥ pratibhāsanaṁ tathāsmākamapi nirākāre tāttvike jñāne tadapratibaddhaivā'vidyālīkāpi satī saṁvṛttyā'nyatve'pi pratibhāsata iti | tadapyetenaiva pratyuktam | asmākantu saṁvṛtyā jñānameva jñeyarūpamiti sambandhasyābhyupagatatvāttayoḥ pratibhāsanamaviruddham | atha mābhūdayaṁ doṣa iti hetumatvamabhyupagamyate tadā pratītyasamutpannatvādgrāhyagrāhakākārayoḥ kalpitatvābhāvāt paratatvatāsvabhāvaḥ prasajyate | yato na pratītyasamutpatteranyatpāratantryam | yadyapyevaṁ tathāpi pāramārthikī sattā kuto labhyata iti | cet | ucyate | tathā hi vijñānasyāpi na pratyayodbhavāt svabhāvādanyā sattetyataḥ pratītyotpattyavinābhāvinī pāramārthikī sattā durnivārā | tataśca paurvāparyeṇa bhāvādyaugapadyenāsaṁvedanaprasaṅge'pyupagatākārālīkatvahāniḥ syāt | atha yathokto'pyākāro nābhyupagamyate tadopalabdhilakṣaṇāprāptatvenānākārameva jñānaṁ sadā sarvaprāṇabhṛdbhiḥ saṁvedyata iti prāptam | syādetat | saṁvedyata eva kintvanubhūyamānākāropajanitavibhramabalenānupalabdhilakṣaṇaprāptatvādarvāgdṛśāmato'nubhūtaniścitopalambhavaikalyānna tasyopalambho'sti kṣaṇaikatvavaditi tadasat | tathā hi yadyantarbahirvākārāḥ sambhaveyustadā teṣāṁ saṁvedanopajanitavibhramabalena saṁvidyamānamapi jñānaṁ na niścinvantīti syāt | yadā tu nāntarna bahiste santi tadā kasyānubhavena vipralabhyeran yena saṁvedayanto'pyadvayaṁ na viniścinvantīti syāt | atha matam | bhrānterayameva svabhāvo yadalīkākārasandarśanam | tenā'sato'pyākārasya bhrāntivaśāt saṁvedanaṁ bhaviṣyatīti tadapyasamyak | tathā hi bhrāntiśabdena vibhramotpattivāsanāhetubhūtajñānāvasthā vā'bhidhīyeta,yadvā tathāvidhavāsanāprabhavaṁ bhrāntameva jñānaṁ kāryarūpam | tatrādye pakṣe tatra hetāvākārāṇāmapratibaddhatvāttadbalātteṣāṁ saṁvedanamayuktamatiprasaṅgāt | na cāpi tadutpattilakṣaṇaḥ pratibandho'styeveti yuktaṁ pūrvavatparatantratvaprasaṅgāt | athāpi dvitīyaḥ pakṣastatrāpi pratibandho bhavannākārāṇāṁ tādātmyalakṣaṇo bhavenna tadutpattilakṣaṇaḥ tatsamānakālamanubhūyamānatvāt | samānakālayośca hetuphalatvāyogāt | tataśca bhrāntivattadavyatirekātparatanratvaprasaṅgo durnivāra iti yatkiñcidetat | syādetat | bhrāntagrāhyagrāhakākārābhāvāt suptādyavasthāyāṁ svasaṁvittirekarūpā satyā bhaviṣyatīti | tadasat | manovijñānasya dharmadhātvālambanatve'pi kevalacaitasikadharmāgrahaṇātkalāpaparicchedena citrarūpatvāt | atha grāhyagrāhakabhāvarahita eva sasamprayogavijñānaskandhasya svabhāvo niścitaḥ | tathāpi citratāmevābhidhāvati | tathā hi bhrāntivāsanā vidyata iti bhavatā'bhyupagamyate | atha neti vikalpadvayam | yadyādyastadā vitathākārābhiniveśavāsanaivāvidyā sā ca vāsanā śaktirucyate | śaktiśca kāraṇajñānātmabhūtaiveti | tena pūrvapūrvasmāt kāraṇabhūtādavidyātmano jñānāduttarottarasya kāryasya vitathākārābhiniveśina utpatteravidyāvaśāttathākhyātiyukteti balāccitratvamāyātam | na ca samanantarapratyayānniyama iti vaktavyam | yato yathoktameva jñānaṁ samanantarapratyaya iti yatkiñcidetat | atha tatra vāsanātmikāḥ śaktayo bhinnā iti cet | na | bhāvikānekaśaktyavyatirekāt śaktisvarūpavadyugapadanekatvaṁ vijñānasyāsajyate | tatra cokto doṣaḥ | tathaikajñānāvyatirekādvā śaktīnāmekatvaṁ vijñānasvarūpaṁ durnivāramiti kathaṁ samanantarapratyayabhedaḥ | atha neti dvitīyaḥ pakṣo matastadā muktāḥ syurayatnena sarvadehina ityādiprasaṅgo'nivāryaḥ | atha sarvameva pṛthagjanasya jñānamanāpannanīlādyākāroparāgaṁ pravartate tatraikatvahāniprasaṅgo na bhaviṣyati | acitrarūpatvāt nīlādisaṁvedanarūpatāttayā tasya vyavasthāpyate sā tatsaṁvedanarūpatvānna tu nīlādirūpāpatteḥ | tathā hyālambanagrahaṇaprakāra evākāro na tu tādrūpyam | yattu nīlādi bahiriva pratibhāsamānamālakṣyate tanna jñānākāratayā,api tu jñānaṁ nīlādisaṁvedanamanubhavan pratipattā mohāttathā bahīrūpeṇa nīlādikamadhyavasyatīti | etadapi mithyā | tathā hi yadi nīlādinā sahagatasya kaścit pratibandho nāsti tadā kathaṁ nīlādisaṁvedanaṁ syāt | nahi tādrūpyavyatirekeṇānyo nirīhasya jñānasyālambanagrahaṇaprakāro'sti yena tādrūpyavyatirekeṇākāro vyavasthāpyate,atiprasaṅgāt | api tu tādrūpyotpattyaiva jñānasya savyāpāratā pratīyate sa eva tasyālambanagrahaṇaprakāra ucyate | tatra cokto doṣaḥ | nāstyeva sarvathā nīlādiriti cet | naivam | tathā hi yadi nīlādi nāntarnāpi bahirasti tatkathamidamavikalpe cetasi sphuṭataramanubhūyata iti vaktavyam | na caitacchakyate vaktuṁ naiva pratibhāsata iti | sarveṣāmanubhavasiddhatvāttatpratibhāsasya | na cāpi sphuṭāvabhāsino vikalpaviṣayatā yuktā | yenocyate muḍhātmanā tathāvasīyata iti | athaivamapyanumanyate vikalpenāvasīyata iti tadasat | yasmādyadi nirākārameva sarvaṁ jñānamanubhūtaṁ tadā tatpṛṣṭhabhāvināpi vikalpena pratiniyatasya nīlāderākārasyādhyavasāyo'pyayukta eva pratibandhābhāvāt | bhrānterayameva svabhāva iti cet,uktamatra paratantratvaprasaṅgāt kathaṁ bhrāntāvasya pratibandha iti | tasmātpratibandhābhāvādvikalpaviṣayatayāpi nīlāderasataḥ saṁvedanānupapaterayuktametaditi | yadyevamastu tarhyapariśuddhāvasthāyāṁ citrāvabhāsamalīkameva jñānaṁ,pariśuddhāvasthāyāṁ bhrāntivigamādadvayarūpamevaikasvabhāvaṁ bhaviṣyatīti | ucyate | yadyaśuddhāvasthāyāṁ sarvamalīkameva jñānaṁ,tadā śuddhāvasthāyāṁ tat satyarūpaṁ kuto jātamiti vaktavyam | na cālīkātsatyarūpasyotpattiryuktā,tasyāsamarthatvāt | sāmarthye vā tadalīkaṁ kathaṁ bhavet | tathāvidhasyāpyalīkatve'nyasyāpi satyatvaṁ kathaṁ bhavet | ato nirhetukameva tatsyāt | taccāyuktaṁ nityaṁ sattvādiprasaṅgāt | bhrāntivigamādityapi na vaktavyam | yadi hi viśuddhāvasthāyāṁ sarveṣāmākārāṇāṁ nivṛttiḥ sambhavettadā saṁbhāvyate evaitat | yāvatā bhrāntinivṛttāvapi nākāraṇāṁ nivṛttiḥ sambhavati,tatra teṣāṁ yathoktanyāyena pratibandhābhāvāt | na cāpratibandhe satyekanivṛttāvaparasya niyamena nivṛttirgavāśvādivadatiprasaṅgāt | athāpi syātkasyacinnisargasiddhamevādvayajñānaṁ prapañcāpagatamekaṁ bhaviṣyatīti tadayuktam | nisargasiddhatve hi pratiniyatāśrayaparigraheṇānāyattatvānna tathāvidhā sattā kasyacidviramet | tataśca pratītyādivirodho bhavet | syādetat | sa tādṛśo hetudharmo yena pūrvapūrvapratipakṣakṣaṇabalenotpādāt pratiniyatakāraṇāyattasvabhāvatayā kasyacideva bhaviṣyatīti | tadetannitarāmeva na rājate | yathoditavidhibhiḥ sarvasya nīrupatā'pādanena paramārthataḥ kāryakāraṇabhāvasyānupapatteriti yatkiṁcidetat | ato yadā vicāryamāṇo bhāvānāṁ na kaścidaṁśarūpo'pi svabhāva eko bhāgarahitatayā siddhastadānekaḥ kathaṁ setsyati tatsamudayātmakatvādanekatvasyeti,nāsiddho hetuḥ | nanu na sarvasya pratibhāsamānasyaikānekasvabhāvarahitatvena niḥsvabhāvatvaṁ pratyakṣato'vabhāsate bhāvaviṣayatvādasya nāpyanumānato vyāptergrāhakasya pratyakṣasyābhāvāt | anumānena ca grahaṇe'navasthānādapratipatteḥ kathaṁ siddho heturiti cet | na | tathā hi samuditānumānavidhibhirniḥsvabhāvatvamekānekasvabhāvarahitatvena vyāptamiti pratipāditam | teṣāñca madhye kasyacidanumānasya pratyakṣeṇa vyāptiḥ,kasyacit pratyakṣagṛhītavyāptikenānumānena gṛhyata iti yathāsvaṁ pramāṇena niścitapakṣadharmagrahaṇātkuto'navasthā | sapakṣe bhāvānna viruddhaḥ | tathā hi yadi yathoktahetuḥ sādhyaviparyayasādhanātpāramārthikasvabhāve vartate,tadā tādātmyatadutpattibhyāṁ tatra pratibaddho'nyatra vicāravimardāsahiṣṇutvena tāttvikarūpavirahiṇi māyādirūpe kathaṁ vartitumutsaheta | bhāvadharmatvahāniprasaṅgāditi kathaṁ prasiddhadṛṣṭāntaṁ prati viruddhatā hetoḥ | atha matam | māṁ prati dṛṣṭānta evobhayadharmānugato na siddho vijñānarūpeṇa māyādīnāṁ vastusattvenābhyupagamādato'naikāntikatā hetoriti | tadasat | tathā hi vijñānānāṁ sarveṣāmeva vastutvenābhimatānāṁ yathoditānumānavidhibhirnaiḥsvābhāvyaṁ pratipāditam | tato na svecchābalena vastūnāṁ tathā bhāvo lakṣyate,yena pramāṇabādhitasyāpi māyādervijñānarūpeṇa siddhatvādasiddho dṛṣṭāntaḥ syāditi na kiñcidetat | syādetat | pakṣasapakṣayoḥ sattve siddhe'pi kathaṁ vipakṣādvyāvṛttirniścīyate hetoryena sandhigdhavyatirekadoṣaduṣṭatā na bhavatīti | ucyate | yadrūpavyavacchedanāntarīyakaparicchedaṁ hi yattattatparihārasthitalakṣaṇam | tadyathā bhāvo'bhāvavyavacchedanāntarīyakaparicchedaḥ | paraspararūpavyavacchedanāntarīyakaparicchedecaikatvānekatve tasmātparasparaparihārasthitalakṣaṇe iti | yau ca parasparaparihārasthitalakṣaṇau tāvekavidhānasyāparapratiṣedhanāntarīyakatvādrāśyantarābhāvaṁ gamayataḥ | tadyathā bhāvābhāvau | ta anyonyaparihārasthitalakṣaṇe caikatvānekatve tasmādrāśyantarābhāvādekatvānekatvābhyāṁ svabhāvaḥ kroḍīkṛta iti sādhyaviparyaye hetorastyeva vyatireka iti kuto yathoktadoṣāvakāśaḥ | nanu cātra pratijñārthaikadeśatvādasiddho heturyasmādekānekayoḥ svabhāvaprabhedarūpatvāt,tadviparyayayorapi sādhyasādhanayorabheda eva | tataśca yadi sādhyamasiddhaṁ heturapi tadabhinnasvabhāvatvādasiddhaḥ | atha hetuḥ siddhastadā niḥbhāvatvamapi bhāvānāṁ siddham | na hyekānekatvavirahiṇi śaśaviṣāṇādau kaścidbhāvasvabhāvarūpatāmabhyupaitīti cet | tadasat | tathā hi hetustāvadyathā siddhastathā vistareṇa pratipāditam | tasmin siddhe'pi yadi nāma vidhirūpatayā sādhyate naiḥsvābhāvyaṁ,tathāpi vastvabhiniveśasya dustyajatayā tattvataḥ samastavastuvyāpinaiḥsvābhāvye niścayādyanutpādanādvyāmūḍhaṁ prati sarvabhāvānāṁ niḥsvabhāvatāvyavahārayogyatāprasādhanānna pratijñārthaikadeśatā hetoryathopalabdhilakṣaṇaprāptānupalambhena nāstitvasyetyacodyam | atha mūḍhaṁ prati naiḥsvābhāvyameva tāvatsādhayitavyaṁ vyavahārārthamityabhiniviśyate | tatrāpyucyate | yadā tvekānekatvayoḥ svabhāvavyāpakayornivṛtyā vṛkṣanivṛttyā śiṁśapānivṛttivadbhāvikī svabhāvanivṛttiḥ sādhyate | tadā kutaḥ pratijñārthaikadeśatā hetoḥ | na hi vyāpyavyāpakanivṛttivacanayorbhinnavyavacchedarūpayoḥ paryāyatvaṁ,na cāparyāyarūpasya pratijñārthaikadeśatvamiti yatkiñcidetat | nanu paramārthata iti viśeṣaṇamanarthakam | tathā hyavisaṁvādako nyāyaḥ paramārtha iti paramārthaśabdena trirūpaliṅgajanitā buddhirabhidhīyate | tadā tasyā api saṁvṛtirūpatvāt kathaṁ paramārthatvam | yadi ca tadvaśādbhāvānāṁ niḥsvabhāvatvaṁ vyavasthāpyate,tadā tasyāśca buddheḥ kuto'vasthāpanīyam | na tata eva sthāpayituṁ yuktaṁ,svātmani vṛttivirodhāt | nāpi pramāṇāntarato'navasthāprasaṅgāt | atha tāmekāṁ buddhiṁ muktā vyavasthāpyate | na tarhi sarvaviṣayanairātmyaṁ pratipāditaṁ bhavatīti | sādhvetat kintu sakalaprapañcaparivarjitaparamārthasyānukūlatvādyathoktabuddheḥ paramārthatvaṁ niḥsvabhāvatāpi ca tata eva,na ca svātmani vṛttivirodhaḥ,sāmānyarūpeṇa sarvadharmāṇāṁ niḥsvabhāvatāvyavasthāpanāt | tatra ca sāmānyalakṣaṇe tadbuddhisvarūpasyāntargatatvādyathā sarvadharmeṣu sattvādibhyo hetubhyo vināśitvapratyayo bhavannātmānaṁ virahaya bhavatītyacodyam | nanu samāropitatāttvikotpattyādyākārarahitatayā'vicāraikamanoharo bhāvasvabhāva eva niḥsvabhāvatāśabdenocyate | tasya ca bhāvasvabhāvasya pratyakṣatvāttatsvabhāvabhūtā'pi niḥsvabhāvatā pratyakṣaiva ghaṭaviviktabhūtala ivopalabdhe tadātmabhūto ghaṭavivekaḥ | anyathā bhinnayogakṣema tvādavyatirekatā'vahīyate | tataśca bhāvo niḥsvabhāvo na syādasambandhānniḥsvabhāvatāyāḥ | na ca tadutpattilakṣaṇaḥ sambandho'vastutvenākāryatvāttasyāḥ,tasmādvālaiḥ sā na pratyakṣato'vasīyata iti pratyakṣabādhā | tathopalabdhilakṣaṇaprāptānupalabdhyā ghaṭavadabhāvavyavahārayogyatvānnāstyeva niḥsvabhāvatetyanumānabādhā | śaśinyacandratvavadāgopālajanasya niḥsvabhāvatāpratītivaikalyātpratītibādhāpi durnivāraiveiti cet | tadasat | tathā hi samāropitākāraviviktatā bhāvānāṁ niḥsvabhāvatocyate | sā ca bhāvasvabhāvagrahaṇena gṛhītā'pi kṣaṇikatvavadbhrāntyā samāropitatattvotpattyādyākāratiraskṛtarūpatvānna bālairniścīyate | ato niścayānupapatteḥ pratyakṣatāyā abhāvānna pratyakṣabādhā | tathā gṛhītā'pi vyavahārāyogyādagṛhītakalpaiveti nopalabdhilakṣaṇaprāptatvamasyāḥ,tato nānumānabādhā | paramārthata iti viśeṣaṇācca bhāvapratīteranapahnavena pratītibādhā nāstyeveti yatkiñcidetat | nirbījabhrānterayogāt kathaṁ tayā samāropita ākāra ityapi na vaktavyam | yataḥ satyena sahālīkāyāḥ bhrānteḥ kaḥ sambandhaḥ | na tāvat tatsvabhāvatā satyālīkayorvirodhāt,nāpi tadutpattiralīkasyākāryatvāt | ataḥ sāṁvṛtameva kāraṇaṁ pūrvamupādānamasyā na virudhyate | tasyāpi kāraṇasyāparaṁ sāṁvṛtameva pūrvaṁ kāraṇam | evaṁvidhahetuparamparāyāścānāditvānna kadācinnirupādānā bhrāntiḥ | kathaṁ pratiniyama iti cet | ucyate | tāttvikabhāvasvarūpavat sāṁvṛtasyāpyayameva svabhāvo'parasāṁvṛtakāraṇādhīno yatpratiniyatasāṁvṛtakāryakāraṇaṁ nāma | kathaṁ tarhi sāṁvṛttamiti cet | arthakriyāsamarthameva hi vastuvicāravimardākṣamatvāt sāṁvṛtamityucyate | tathā hi tathyātathyābhyāṁ sarva eva rāśirvyāptastayoranyonyaparihārasthitalakṣaṇatvāt | tathyarūpatāyāñca niṣiddhāyāṁ sāmarthyāditaratrāvasthānameṣāmāpatitam | ataḥ svayamevedaṁ rūpaṁ sarvabhāvaiḥ svīkṛtamityadoṣaḥ | nanu hetumantareṇeṣṭārthāsiddheḥ sarvadharmanaiḥsvābhāvyaprasādhanāya hetoḥ parigrahaṁ kurvatā tasya sattābhyupagatā sarvadharmanaiḥsvābhāvyapratijñayā cāsatteti parasparavirodhāt svamātṛvandhyātvapratijñāvat svavacanavirodhaḥ | yato na hetostata eva niḥsvabhāvatā sidhyati,svātmani kāritravirodhāt | nāpyanyato'navasthāprasaṅgāditi cet | na | niḥsvabhāvatā'pi ca tata evetyādinoktottaratvāt | evaṁ niḥsvabhāvatve'pi saṁvṛtyā karmaphalasambandhavyavasthāpanenāgamavirodhasyābhāvāttadvirodho'pi nodbhāvanīyaḥ | atha matam | niḥsvabhāvavādinaḥ sarvārthābhāvādāśrayāsiddhatādayo doṣā durnivārā iti | tadasat | tathā hi sarva evānumānānumeyavyavahāraḥ parasparaparāhatasiddhāntāhitadharmabhedaparityāgenābālajanapratītaṁ dharmiṇamāśritya pravartate | tatpratibaddho hetuḥ siddhastathā dṛṣṭānto'pi | anyathā yadi siddhāntāśrito heturdharmo dṛṣṭānto vā syāt,tadaikasiddhāntaprasiddhaviśeṣaṇaviśiṣṭo dharmī vivādāspadībhūtatvādaparasyāsiddha iti viśiṣṭadharmiṇo'siddherāśrayāsiddho hetuḥ syāt | tathā svarūpāsiddhau dṛṣṭāntadharmiṇaścāsiddhiriti sarvathaiva dhūmasattvādibhyo dahanānityatādipratītivaikalyātsādhyasādhanavyavahārocchedaḥ syāt | avijñānādirūpaparāvṛttajñānamātrādeḥ kasyacit siddhatvāditi yatkiñcidetat | syādetat | yo hi pratibhāsamānaṁ dharmiṇamāśritya samāropitākāraniṣedhanāya sādhanaṁ prayuṁkte,tasyāśrayāsiddhatādayo doṣā nāvataranti | tvayā tu pratibhāsamāna eva dharmī niṣidhyate | tatkathamāśrayāsiddhatādayaste nāvatarantīti | naivaṁ tathā hi paramārthata iti viśeṣaṇāt,pratibhāsamāne dharmiṇi samāropitabhāvikasvabhāvaniṣedhaḥ sādhyate na tu dharmasvarūpaniṣedha iti samānam | atha matam | pāramārthikaścet svabhāvo niṣiddhaḥ kimaparamavaśiṣyate,tasya dharmiṇo rūpaṁ yat pratibhāseteti | tadapyasat | nahi pāramārthikasvabhāvatvena pratibhāso vyāpto yena tannivṛttau nivarteta | alīkasyāpi dvicandrakeśoṇḍukāderbhāsanāt | na caitacchakyate vaktuṁ yadyapi dvicandrādayo bahīrūpatayā'līkā jñānarūpatayā tu te pāramārthikā eveti pratibhāsanaṁ yuktamiti citrarūpatayā deśasthatayā ca teṣāṁ pratibhāsanāt | nahi jñānamekaṁ citraṁ yuktamekatvahāniprasaṅgāt | anekajñānotpatteśca pūrvaniṣiddhatvāt nāpi deśasthamamūrtatvāt | tasmānna dvicandrādayaḥ pāramārthikāḥ tathā ca pratibhāsanta iti pāramārthikasvabhāvanivṛtau pratibhāsanatā virudhyata iti tāttviko bhāvābhyupagamo na kāryaḥ | nāpyabhāvābhyupagamo bhāvanivṛttilakṣaṇatvāttasya,bhāvāsiddhau nirviṣayasya naño'prayogeṇāsati niṣedhye niṣedhasyāpravartanāt,tatpūrvakasya tasyāpyasiddheraikāntikabhāvābhāvapakṣabhāvino doṣā nāsmānupālīyante | tataścānyonyavyavascchedarūpatvādekapratiṣedhanāntarīyakamaparavidhānaṁ balādāpatitamiti yaducyate tadasaṅgataṁ,tattvato bhāvarūpasya vyavacchedyasyābhāvāt | evañca bhāvābhāvasvarūpābhāve sākṣāt pāramparyeṇa vā jñānajñeyayorapratibaddhavṛttitvānna tadviṣayo vikalpaḥ sarvathā tāttvika iti siddham | na ca mantavyamanādivāsanodbhūto bhāvābhāvasvarūpābhāve'pi tadviṣayo vikalpaḥ śaśaviṣāṇādivikalpavadupajāyata iti | tathā hi yadi nāma bāhye vastuni na pratibaddhastathā'pi pūrvake jñāne tadavyatiriktavāsanāprabodhenotpādanāttadutpattilakṣaṇaḥ pratibandho'syātsyeva tathā samānakālabhāvini vijñāne tadavyatiriktatvena tādātmyalakṣaṇa iti vikalpārūḍhapratibimbasya kenacit prakāreṇa vidhipratiṣedhābhyāṁ vyavahāraḥ | yato yathoditavidhinā vāsanāprabhavajñānābhāvena tatpratibimbavirahādvikalpānutpatteḥ kuto bhāvābhāvasvarūpābhāve vikalpa iti vaktavyam | etena yadeke varṇayanti prekṣāvataḥ pramāṇopapanne'rthe satyatvenābhiniveśo'nyatrālīkatvena yukto'nyathā prekṣāvattvahāniprasaṅgādataḥ satyālīkatvābhiniveśasya dustyajatayā kathaṁ sarvaviparyāsaprahāṇamiti | tadapi pratyuktam | abhiniveśasya jñānādavyatibhinnamūrtitvāttadabhāve kathamabhiniveśasya yuktarūpateti | tadevaṁ bhāvābhāvavikalpābhyāṁ sarvavikalpasya vyāptatvādvyāpakābhāve vyāpyasyāsambhavāttattvato bhāvābhāvaparāmarśarahitānavicāraramaṇīyānantabahiḥsāravirahiṇaḥ kadalīskandhanibhān sarvabhāvānevaṁ sarvākārajñatādṛṣṭābhisamayakrameṇa prajñācakṣuṣā nirūpayato bhāvanābalaniṣpattau keṣāñcinmaṇirūpādijñānavadutsāritasakalabhrāntinimitta eva svataḥ pramāṇabhūto yathābhūtārthagrāhitvānmāyopamādvayajñānātmasaṁvedano viśuddhasāṁvṛtakāraṇanirjātaḥ sarvaviparyāsaprahāṇādurukaruṇāprajñāsvabhāvaḥ sāṁvṛto jñānālokaḥ samupajāyate,pratītyasamutpādadharmatayā yathā na punaḥ kalpanābījaṁ prādurbhavati | evañca yaducyate kaiścidvidyayā'vidyākṣayo,vidyā ca yathārthajñānaṁ tāthāgatamapi yadi jñānaṁ bhavatāṁ sāṁvṛtaṁ tasmādavidyārūpatvādvidyāyāḥ samutpādābhāve kathamavidyāvinivṛttiryāvaccāvidyā na prahīṇā tāvatkathaṁ muktiriti | tadasaṅgatam | tathā hi nityatvādisamāropitadharmapratītiravidyā | tadviparītapramāṇābādhitadharmapratītistu vidyeti | viparyāsāviparyāsanibandhanaṁ tayorvyavasthānamatipratītamataḥ sāṁvṛtatve'pi viruddhadharmodayādyathābhūtapadārthāvagamena viparyāsanivṛttau kutastannibandhanamavidyātvaṁ yena tadaprahāṇānmuktirasaṅgateti yatkiñcidetat | tadevaṁ kasyacitpāramārthikasya bhāvasya prajñācakṣuṣā'darśanameva paramaṁ tattvadarśanamabhipretaṁ na tu nimīlitākṣajātyandhādīnāmiva pratyayavaikalyādamanasikārato vā yaddarśanam | tato bhāvādiviparyāsavāsanāprahāṇābhāvādasaṁjñisamāpattyādivyutthitasyeva bhāvādiviparyāsavāsanāprabhavakleśajñeyāvaraṇasyotpatteramukta eva yogī bhavet | yasmācca yathoktameva tattvajñānaṁ muktyāvāhakaṁ nānyathātiprasaṅgādataḥ prāguktameva paramatattvadarśanaṁ grāhyaṁ,tena sarvadoṣavirodhinairātmyadarśane pratyakṣīkṛte sati tadviruddhatvāt kleśāvaraṇaṁ jñeyāvaraṇañca prahīyate | ataḥ pratibandhābhāvādravikiraṇavadapagatameghādyāvaraṇe nabhasi sarvatra pratītyasamutpanne vastuni tattvotpattyādikalpanārahite'vyāhato yogipratyakṣojñānālokaḥ pravartate | tathāhi vastusvabhāvaprakāśarūpaṁ vijñānam | tacca sannihitamapi vastu pratibandhasadbhāvānna prakāśayet | pratibandhābhāve satyacintyaśaktiviśeṣalābhāt kimiti sakalameva vastu na prakāśayet | ataḥ saṁvṛtiparamārtharūpeṇa sakalasya vastuno yathāvatparijñānātsarvākārajñatvamavāpyate | ato'yameva sarvāvaraṇaprahāṇe sarvākārajñatvādhigame ca paramaḥ panthāḥ,viśeṣastvayaṁ yogināṁ pṛthagjanebhyaḥ | te hi māyākārā iva māyāṁ yathāvatprasiddhamātrā'satyatāparijñānānna bhāvān satyato'bhiniviśante | tena te yogina ityucyante | ye tu tāṁ māyāṁ bālaprekṣakajanavatsatyatvenābhiniviṣṭāstadvadbhāvamapi te viparītābhiniveśādbālā ucyanta iti sarvamaviruddham | tataśca yuktyāgamābhyāṁ parividitamāyopamādvayacittāstattvātattvāvabodhābhyudyatamatayo'dvayaṁ māyopamaṁ cittaṁ tathyasaṁvṛtirūpameva śrutacintāmayena jñānena vyavasthāpya pratītyasamutpādadharmatayā sarvākārajñatādyaṣṭābhisamayakrameṇa sādaranirantaradīrghakālaviśeṣabhāvanayā bhāvayantaḥ saṁhṛtasakalavikalpamābhavamanubaddhaṁ māyopamādvayavijñānamātraprabandhamāsādayanti yogīśāḥ | sa eva mukhyaḥ pratipakṣaḥ | prathamaṁ tu māyopamamiti sābhijalpaṁ vijñānaṁ vyavasthāpakaṁ tadanuguṇaṁ na tu mukhyapratipakṣabhūtam | tathā hi bāhyārthanaye pudgalanairātmyādibhāvanāpi na vasturūpañcetasyavasthāpya kriyate | vastuno nirvikalpajñānasamadhigamyatvāttasya cādāvasambhavāt | bhāve bhāvanāvaiyarthyaprāpteḥ tasmāttatrāpyayaṁ paro nāmamātrānusyūtavikalpapratibimbe tattvāvabodhānukūlyabhāji vastvadhyavasāyo santuṣyati | tadatra nāmākārābhyāsāt kathaṁ jalpo na vivardhito bhavati | stimitāntarātmanaḥ krameṇa vikalpasaṁhāra iti cet | tadetaditaratrāpi samānamityalamatiprasaṅgena | tadevaṁ sarvākāraramaṇīyatathatānirdeśasya māhātmyakhyāpanāya na dharmatābalānnimittamutpannamityāha | asyāṁ khalu punarityādi | ṣaḍvikāramaṣṭādaśamahānimittamiti kriyāviśeṣaṇatvādekavacanam | tatra ca dvau vikārau bhājanaloke,abhisaṁskṛtāmanabhisaṁskṛtāṁ ca pṛthivīmadhikṛtya yathāsaṁkhyaṁ calanamunnamanañca | sattvaloke caturvidhasattvanikāyamakuśalinaṁ nānādevatādhimuktaṁ māninaṁ vidyāvantañcādhikṛtya yathākramamavanamanamūrdhvagamanamadhogamanaṁ ghoṣonnadanaṁ ca | aṣṭādaśamahānimittāni punareṣāmeva ṣaṇāṁ vikārāṇāṁ mṛdumadhyādhimātrakriyābhedenākampat yāvat saṁprāgarjadityarthanirdeśādbhavanti | athavā madhyādunnamatyante'vanamatītyekaḥ | ayameva ca viparyayeṇa dvitīyaḥ | tathā hi pūrvā digunnamatyaparā digavanamatīti tṛtīyaḥ | ayameva viparyayāccaturthaḥ | tathā dakṣiṇā digunnamatyuttarā digavanamatīti pañcamaḥ | ayameva viparyayeṇa ṣaṣṭha iti ṣaḍvikārā bhavanti | aṣṭādaśamahānimittāni punastathaivāvagantavyāni | upasaṁharannāha | evaṁ hītyādi | tathāgatamanujāta iti | evaṁ sarvajñatākārānujātatvenānujātaḥ | ajātisvabhāvaṁ kathayannāha | punaraparaṁ subhūtiḥ sthaviro na rūpamityādi | tathaiva tatkasya hetorityāśaṅkyāha | tathā hītyādi,| sugamam | evaṁ hīti | evaṁ māyopamatvānmārgajñatākārānujātatvena tathāgatamanujātaḥ | tathatānupalambhasvabhāvaṁ nirdiśannāha | gambhīracaryeyamityādi | sarvākārajñatākārasvabhāvānupalambhāttathatā gambhīracaryā | sādhūktatvenānuvadannāha | evametadityādi | bhagavatāṁ na viphalā dharmadeśanetyāha | asminnityādi | pūrvaparikarmakṛtairiti | sambhārabhūmyādau samupārjitapuṇyajñānasambhāraiḥ pūrvaparikarmabhiḥ kṛtā niṣpāditā ye tairmāyopamadharmabhāvanāyāṁ kṣāntiradhimuktiḥ pratilabdhetyeke | sarvatragadharmadhātuprativedhādanutpattikadharmakṣāntiradhigatetyapare | kena kāraṇena mahāyānapravṛttānāṁ hīnayānāvakāśo bhavatītyāha | ko bhagavan heturityādi | tatra heturūpādānakāraṇaṁ pratyayaḥ sahakārikāraṇaṁ,prajñopāyakauśalyavaikalyaṁ kāraṇamityāha | etaiḥ śāriputretyādi | upacaryārthamāha kiñcāpītyādi | spaṣṭārthañca dṛṣṭāntamāha | tadyathāpītyādinā | pakṣiṇaḥ śakuneriti pakṣau dvāvasyeti pakṣī naro'pi mitrāripakṣasadbhāvātpakṣī syāditi śakunigrahaṇam | śivādirapi śakuniḥ syāditi pakṣītivacanam | no hīdamityādivacanaṁ niryuktikameveti | tatkasya hetorityāśaṅkyāha | gurudravyasyordhvapradeśāt pāte vastudharmatvena niyamāt | kṣatatvādikamāha | evaṁ hyetadityādi | dārṣṭāntikārthamāha | evametadityādi | patatīti | dānādiprayuktasyāpi prajñāpāramitopāyakauśalaprayogamantareṇa śrāvakādibhūmau pāto bhavati,anena ca tadubhayaprayogasya niryāṇe prādhānyamāveditam | yathānirdiṣṭaṁ ṣoḍaśaprakārameva svabhāvalakṣaṇaṁ grāhyam | tathā coktam |
kleśaliṅganimittānāṁ vipakṣapratipakṣayoḥ |
viveko duṣkaraikāntāvuddeśo'nupalambhakaḥ ||29||
viṣiddhābhiniveśaśca yaścālambanasaṁjñakaḥ |
vipratyayo'vighātī ca so'padāgatyajātikaḥ ||30||
tathatānupalambhaśca svabhāvaḥ ṣoḍaśātmakaḥ |
lakṣīva lakṣyate ceti caturthaṁ lakṣaṇaṁ matam ||31|| iti |
yathoktaprayogaparijñānaṁ mokṣabhāgīyakuśalamūlavat eveti | mokṣabhāgīyaṁ vaktumāha | punaraparaṁ śāriputra bodhisattva ityādi | tatrābhimukhīkaraṇātsamanvāharati | niścayaprabhāvenāvadhārayati | nimittayogeneti | ekāntābhiniveśayogena | laukikalokottarajñānābhyāmanavagamanānna jānāti,na paśyatīti yojyaṁ pariṇāmayitumicchattīti | śūnyataivānuttarā samyaksaṁbodhiriti | pariṇāmanātpūrvavattatkasya hetorityāśaṅkyāha | evaṁ hītyādi | mokṣabhāgīyanirdeśādhikārādvyatirekanirdeśenedamuktaṁ syāt | animittālambanajñānākāreṇa dānādisarvabuddhadharmāṇāṁ svasantāne prādurbhāvāt samudāgame kartavye yat kauśalaṁ prajñāpāramitopāyalakṣaṇaṁ,tadasmin sarvākārābhisambodhe mokṣabhāgīyamiṣṭam | mokṣo'tra visaṁyogaviśeṣastadbhāgahitatvānmokṣabhāgīyaṁ prathamataḥ sarvākārābhisambodhātmake śāsane'vatārahetubhūtaṁ śrutacintāmayamataḥ prajñopāyakauśalavirahādbhūmidvaye pāta iti | tathā coktam |
animittapradānādisamudāgamakauśalam |
sarvākārāvabodhe'smin mokṣabhāgīmamiṣyate ||32||iti
kauśalamevaṁ spaṣṭayannāha | yathāhamityādi | bhāṣitasyeti sthāsyatyayaṁ śrāvādibhūmāvityasya yathāhamarthamājānāmi,tathā bahupuṇyasambhārādinā mahābodhyadhigame saṁśayo bhavati | kathaṁ tarhi prāpyata ityāha | tasmāttarhītyādi | prajñāpāramitā bhāvayitavyā | upāyakauśalena ca bhavitavyamiti | tatra prajñāpāramitā sarvākārairnikhiladharmaparijñānam | upāyo buddhādiviṣaye śraddhā | dānādau vīryam | kalyāṇakāmatādeḥ smaraṇam | karmakartṛkriyā'nupalambhaśca samādhiḥ | tadevamindriyārthābhāvādanindriyasvabhāvaśraddhāvīryasamādhiprajñāsvabhāvaṁ pañcaprakāraṁ mokṣabhāgīyaṁ kuśalamūlamupārjanīyamityuktaṁ bhavet | tathā coktam |
buddhyādyālambanā śraddhā vīryaṁ dānādigocaram |
smṛtirāśayasampattiḥ samādhiravikalpanā||33||
dharmeṣu sarvairākārairjñānaṁ prajñeti pañcadhā ||iti
sādhūktatvenānuvadannāha | evametadityādi | evamapi na sarvairanuttarā samyaksambodhiḥ śraddhādibhiḥ prāpyetyāha | gambhīretyādi | madhyaiḥ śraddhādibhiraprāpyamāṇatvāddurabhisambhavā | mṛdubhistairevānadhigamyamānatayā paramadurabhisambhavā | tathaivānuvadannāha | evametaddevaputrā ityādi | duḥprajñairityādi |sarvākāradharmaparijñānavirahādduḥprajñāḥ | dānādiviṣayavīryavaikalyena hīnavīryāḥ | sarvāvikalpanasamādhiviyogena hīnādimuktikāḥ | buddhādyālambanaśraddhā'bhāvādanupāyakuśalāḥ | hitavastvādismaraṇavaidhuryātpāpamitrasaṁsevinaḥ | anenedamuktaṁ syāt | dharmateyaṁ yato'dhimātraiḥ śraddhādibhiḥ samyaksambodhiḥ subodhā mṛdubhistaireva durbodhetyarthādidamākṣiptam | madhyaiḥ pratyekabodhirmṛdubhiḥ śrāvakabodhiriti | tathā coktam |
tīkṣṇaiḥ subodhā sambodhirdurbodhā mṛdubhirmatā ||34|| iti |
paramārthasatyāśrayeṇa durabhisambhavatvaṁ vighaṭayannāha | yadbhagavānevamityādi | kathamiti | kṣepeṇaivetyarthaḥ | kathaṁ na kiñcidabhisambudhyata iti | tatkasya hetorityāśaṅkyāha | śūnyatvāditi | anutpannatvādabhisambodhavyo dharmo nāstītyarthaḥ | tadeva spaṣṭayannāha | tathā hi bhagavannityādi | prahāṇāyeti kleśānāmānantaryamārgeṇa prahāṇārtham | abhisambudhyetābhisambodhavyamiti | vimuktimārgāvasthāyām | ājānīyādājñātavyamiti | viśeṣamārgeṇa | anenāpīti kartṛkarmakriyānupalambhenāpi | śūnyatve'pi svabhisambhavatvaṁ nāstītyāha | asambhavatvādityādi | tatra hetorasattvādasambhavatvaṁ,kāryābhāvādasadbhūtatvam | tato laukikalokottarajñānāviṣayatvādyathākramamavikalpitatvamaviṭhayitatvamiti padadvayaṁ yojyam,idamuktambhavati | dharmāṇāmanutpannatvena jñānāviṣayatvāt kathaṁ svabhisambhavānuttarā samyaksambodhiḥ kintarhyevaṁ dharmādhimokṣe'pi puṇyajñānasambhāramupārjyaṁ yogisaṁvṛtyā māyāpuruṣeṇevādhigamyamānatvāddurabhisambhavaiti | etadevopodvalayannāha | śūnyamityanenāpītyādi | tathaiva tatkasya hetorityāśaṅkyāha | na hyāyuṣmannityādi | abhisambhotsya iti | śūnyatvenākāśasvabhāvasya bodhisattvasyāhamabhisambhotsya ityevaṁ prayogābhāvādeva durabhisambhavetyarthaḥ | evañcetyādi | niḥsvabhāvā evābhisambodhavyāḥ | pūrvavattatkasya hetorityāśaṅkyāha | ākāśetyādi | dharmā yasmādākāśasamāstathā cotpādavaidhuryāddurabhisambhavā bodhirityarthaḥ | saṁvṛtyāpi svabhisambhavatvaṁ nirākurvannāha | yadi cāyuṣmannityādi vivarteranityabhilāṣasadbhāvānna tvevaṁ nivarteran | vyatirekamukhena nirdiśya,anvayamukhenāha | yasmāttarhītyādi | vivṛttireva na sambhavati | tatra kathaṁ tayā durabhisambhavatvamiti āha | kiṁ punarityādi | rūpādayo dharmiṇastadvyatiriktā vā tathatā rūpāditathatālakṣaṇo dharmastatpṛthagbhūto vā nivartamāno nivarteta | kimiti sarvatra praśne dharmatābhiprāyeṇa pṛthaktvādāha | no hīdamiti vākyārthaḥ | pramuditādisaptabhūmiṣu sāmānyena vivṛttyasambhavaṁ nirdiśyācalādibhūmitrayeṇa punarbodhakabodhyadharmabhedenāha| kiṁ punarāyuṣman śāriputra rūpamabhisambudhyata ityādi | samantaprabhāṁ buddhabhūmimadhikṛtyāha | tat kiṁ manyasa ityādi | tat katama iti | tasmānnivṛttyasambhavādeva kāraṇādyastasyāmeva dharmatāyāṁ śūnyatāyāṁ sarvānabhiniveśayogena sthitaḥ katamaḥ sa dharmo vivartate | naiva kaccidityarthaḥ | katamo veti | naiva kaścit | kacciditi nipāto'pi nuśabdārthe vartate | upasaṁharannāha | evamāyuṣmannityādi | satyata iti paramārthasatyataḥ | sthitita iti prajñaptivyavasthānata ityeke | jñānajñeyasvabhāvatattvavirahādyathākramaṁ satyataḥ sthititaḥ ityaparaḥ | saṁvṛtisatyāśrayeṇa svabhisambhavatvaṁ nirākriyamāṇaṁ paramārthato yadi sādhyate,tadā prakṛtānupayogītyāha | yayetyādi | yayā dharmanayajātyā yena dharmāṇāmanutpādaprakāreṇa nirdiśyate,tathā na kaścidvivartate,kintu saṁvṛtyā vivartata iti matiḥ | saṁvṛtireva nāstīti cet | tatra na kevalaṁ pratyakṣādibādhā kiṁ tarhyabhyupetabādhāpītyāha | ye ca khalu punarima ityādi | vyavasthānaṁ na bhavatīti sarvadharmānutpādadharmanirdeśena yasmādekameva bodhyātmakaṁ sattvaṁ cittaṁ tadeva yātavyatvādyānaṁ bodhisattvayānaṁ buddhayānaṁ tathāgatabhūmisaṁgṛhītaṁ,tasmāddhetvavasthāśrāvakādiyānatrayānutpattestadyānikabodhisattvānāṁ trayāṇāṁ vyavasthānaṁ na syāt,tathābhyupetavirodha iti bhāvaḥ | sarvadharmānutpannatve'pi bodhisadbhāvenānyatamaikabodhisattvābhyupagamātkathaṁ trividhabodhisattvavyavasthānamāpadyata ityāha | kiṁ punarāyuṣmannityādi | kimekamapi bodhisattvamāyuṣmān subhūtiḥ sthaviro nābhyupagacchati | yatastrividhapudgalāsattvañcodyata ityarthaḥ | jānannapi tadvacanena parihāraṁ dāpayitumāha | praṣṭavyastāvadayamāyuṣmān subhūtiḥ sthavira iti | tameva praśnayannāha | kimpunastvamityādi | paripraśnena pariharan vaktumāha | kimpunarāyuṣmanityādi | tathatāyāstathateti | anutpādasyāpi tattvato'sattvam | na hyetaditi vivṛṇvannāha | tathāpītyādi | tribhirākārairiti śrāvakayānādiprakārairvyavacchedaphalatvādvāhyasyaikena tarhyopalabhyata ityāha | kiṁ punarityādi | ekenāpīti | mahāyānātmakenāpi prakāreṇa tulyatvānnyāyasyetyāha | na hyetaditi | ādheyamapi nirākartumāha | kaccitpunarityādi | na hyetaditi gatārtham | prakṛtārthamupasaṁharannāha | evamāyuṣmannityādi | kutastavaivambhavatīti | yogisaṁvṛtyānuttarā bodhiriti na tadvalātparamārthato bodhisattvāstitvam | tataścāyaṁ śrāvakayānika ityādi,kasmāttavaivambhavatyapi tu naivañcittamutpādayitavyamiti yāvat | codyaparaṁparayā prasaṅgāgatamevārthaṁ mokṣabhāgīyaliṅgatve yojayannāha | evameteṣāmityādi | pravibhāvyamānānāmiti nirūpyamāṇānām | tatrāviśeṣatā trividhabodhisattvasya bhedānupalambhāt | nirviśeṣatā tathataikatvenāvagamāt | nirnānākārāṇatā yathoktaprakāravyatirekeṇa pṛthakkartumaśakyatvāt | mṛdumadhyādhimātramokṣabhāgīyasamanvāgamādyathākramañcittaṁ nāvalīyata ityādi padatrayaṁ yojyam | dharmatā'viruddhārthaṁ kathayannāha | sādhu sādhvityādi | anekaprakārabodhibhedādāha | katamayetyādi | sugamam | utpannamokṣabhāgīyasyotsāhino nirvedhabhāgīyārthamāha | anuttarāyāṁ bhagavannityādi | samaṁ sthātavyamityuddeśaṁ nirdiśannāha | sarvasattveṣvityādi | samacittamanunayābhāvāt na viṣamacittaṁ dveṣavirahāt | maitracitteneti | pratyutpannārthacitteneti | hitacitteneti | anāgatārthacittena maitrahitacittayorevārthamāha | kalyāṇacittena nihatamāna citteneti | apratihatacitteneti | pratighaviviktena | tadevāha | avihiṁsācitteneti | aviheṭhanācitteneti | tayotpādarahitena mātṛsaṁjñāmityādi sugamam | kintu bhrātṛbhaginīmitrāmātyajñātisālohitasaṁjñāścopalakṣaṇatvenāvagantavyāḥ | tatra ca mātāpitrādīnāṁ dvayaṁ dvayamekaikaṁ kṛtvā pañcākārā vaktavyāḥ | sarvasattvānāmahaṁ nātha iti idamuktaṁ syāt | samamaitrahitāpratighāviheṭhanācittākāraiḥ pañcabhirmātāpitṛbhrātṛbhaginīputraduhitṛmitrāmātyajñātisālohitacittākāraiśca sarvasattvālambane samyagūṣmagatakuśalalābhātsarvasattvānāṁ trāteti | tathā coktam |
ālambanaṁ sarvasattvā ūṣmaṇāmiha śasyate |
samacittādirākārasteṣveva daśadhoditaḥ ||35||iti
mūrddhānamadhikṛtyāha | svayañcetyādi | idamuktaṁ syāt | svayaṁ sarvapāpānnivṛttasya dānādyeṣu pratipattyā sthitasya ca | tathaivānyeṣāṁ pāpanivṛttau samādāpanena kuśalapravṛttau samādāpanavarṇavadanasamanujñānākārairālambane mūrddhagatamudyata iti | tathā coktam |
svayaṁ pāpānnivṛttasya dānādyeṣu sthitasya ca |
tayorniyojanānyeṣāṁ varṇavādānukūlate ||36||
mūrddhagam iti
kṣāntimadhikṛtyāha | evaṁ satyeṣu yāvadbodhisattvanyāmāvakrāntāviti | yathā mūrddhasu svaparādhiṣṭhānabhedenālambanākārabhedo vyākhyātastathā duḥkhādisatyacatuṣṭayaprathamaphalādikaṁ pramuditādibhūmiñca svayaṁ parijānato'nyeṣāñca tatraiva samādāpanādibhirākārairālambane kṣāntirutpadyata ityarthaḥ | tathā coktam |
svaparādhāraṁ satyajñānaṁ tathā kṣamā iti |
agradharmānadhikṛtyāha | sattvaparipācana ityādi | tatrānāvaraṇaṁ rūpaṁ bodhisattvābhijñādi,sarvadharmasthitirbuddhatvam | idamuktaṁ syāt | svayaṁ sattvaparipācanādau sthitasyānyeṣāmapi tatra samādāpanādibhirākārairālambane'gradharmā bhavantīti | tathā coktam |
tathāgradharmā vijñeyāḥ sattvānāṁ pācanādibhiḥ ||37|| iti
etāni punarnirvedhabhāgīyāni mṛdumadhyādhimātrabhedātpratyekaṁ trividhāni bhavanti | tatra mṛdūṣmagataṁ samamaitracittābhyāṁ tadātve parāviheṭhanatāmupādāya,madhyaṁ hitādicittatrayeṇāyatyāṁ parahitāśayatāmupādāya | adhimātraṁ mātrādicittotpādena tadātve cāyatyāñca pareṣāmiṣṭopasaṁhārakāmatāmupādāya nirdiṣṭam | mṛdumūrddhagataṁ pāpanivṛttau svaparaniyojanenānyeṣāṁ duḥkhahetunivṛttikāmatāmupādāya | madhyaṁ dānādau svaparasthāpanenānyeṣāṁ,sukhahetusanniyogābhilāṣitāmupādāya | adhimātraṁ dvidhā pratītyasamutpādabhāvanāyāmātmaparapravartanenānyeṣāṁ,sukhaduḥkhaviparyāsaprahāṇābhiprāyatāmupādāyoktam | mṛdvī madhyādhimātrā ca kṣāntiryathākramameva satyeṣu yāvadbodhisattvanyāmāvakrāntāvityanenānyeṣāmāryamārge prathamaphalādau buddhatve ca niyoktukāmatāmupādāyoktam | kiṁ tvadhimātrā kṣāntirekakṣaṇikī grāhyā | mṛdumadhyādhimātrāstvagradharmā yathāsaṁkhyaṁ pareṣāmaviśeṣeṇa yānatraye paripācanāya viśeṣeṇa bodhisattvamārge niyojanāya sarvasampatprakarṣaniṣṭhādhiṣṭhānakāmatāmupādāya sattvaparipācanānāvaraṇarūpasaddharmasthitivacanenoktāḥ |
yaduktamabhidharmakośe |
yathādhimātrā kṣāntireva kṣaṇikī tathāgradharmāḥ | iti |
tat svārthādhikārāt | iha tu parārthādhiṣṭhānānāṁ mṛdumadhyādhimātrabhedo vyākhyātaḥ | parārthasya tāratamyāvasthāsambhavāditi na tenedaṁ virudhyate | pratyabhisamayaṁ kasmānnirvedhabhāgīyādinirdeśa iti cet | ucyate | sarvākāramārgavastuvibhāvanābhedena yathākramaṁ sarvākārajñatāditrividhe'bhisamaye laukikanirvedhabhāgīyādhigamapūrvako lokottaradarśanabhāvanāmārgādhigamaḥ | sarvākārābhisambodhādau tu trividhe'bhisamaye bhāvanottarottarāvasthāviśeṣeṇa sarvākāraviśeṣamārgasaṅgṛhītaṁ jñānamanāsravaṁ mṛdumadhyādhimātrakrameṇotpadyata iti sakṛdutpattinirāsāya nirvedhabhāgīyādivyapadeśo'bhihita iti kecit ||
abhisamayālaṅkārālokāyāṁ prajñāpāramitāyāṁ tathatāparivarto nāma ṣoḍaśaḥ ||362 ||
avaivartikabodhisattvasaṁghasya yathoktanirvedhabhāgīyamanyadapi darśanamārgādikamityavaivartikabodhisattvasaṁgho vaktavyaḥ | sa tu nirvedhabhāgīyaprayogamārgasthastathā kṣāntijñānasaṅgṛhītadarśanamārgastho'paraśca prābandhikabhāvanāmārgastha iti vyavasthā bhavati | tathā coktam |
nirvedhāṅgānyupādāya darśanābhyāsamārgayoḥ |
ye bodhisattvā vartante so'trāvaivartiko gaṇaḥ ||38|| iti
tatra rūpādinivṛttinirvicikitsādyākārairviṁśatiprakārairnirvedhabhāgīyasthānāmavaivartikalakṣaṇaṁ jñeyam | tathā coktam |
rūpādibhyo nivṛttyādyairliṅgairviṁśatidheritaiḥ
nirvedhāṅgasthitasyedamavaivarttikalakṣaṇam ||39 || iti
tathatāsvabhāvatvādrupādibhyo nivṛttiṁ || tāvatpratipādayitumāha | avinivartanīyasyetyādi | tatrākārāḥ pratipakṣasaṁgṛhītāḥ | liṅgāni svāśrayacihnāni | nimittāni tatparibhogopakaraṇagatāni | athavākāraḥ kāyiko harṣaviśeṣo romodgamāśrupātādiḥ | liṅgaṁ vacana viśeṣaḥ praharṣādhyeṣaṇādiḥ | nimittamanuṣṭhānaviśeṣaḥ | śravaṇadhāraṇavācanapūjanādiḥ | pūrvapūrvavyākhyābhūtānyamūni vā padāni | kathaṁ vā vayambhagavañjānīyāma ityanenāsaṅkīrṇapratipattinimittaṁ praśnayannāha | pariharannāha | yā ca subhūta ityādi | tathatābhūmiriti sarvabhūmermāyopamatvāt | tadevāha | sarvā ityādinā | yuktyāgamābhyāṁ niścitatvenānyathā kāraṇāsambhavādyathāsaṁkhyaṁ na kalpayati | na vikalpayati | tato'pīti | parṣanmaṇḍalāt | evametaditi | rūpādibhyo nivṛttatvena | evametattathataiva satyā moho'nya iti cintāśravaṇakāle'dhimuñcatyavagāhate | bhāvagrahāparidīpanānna ca yatkiñcitpralāpī bhavati | māyopamaprakāśakatvenārthasaṁhitāmeva vācaṁ bhāṣate nānarthasaṁhitām | dharmatābhāvanābhiyogānna ca pareṣāṁ kṛtākṛtāni kāryākāryāṇi vyavalokayati | dhārayitavya iti | hetunā yaḥ samagreṇa kāryotpādo'numīyate,arthāntarānapekṣatvātsa svabhāvo'nuvarṇita iti nyāyādyogyatānumānena niścetavyaḥ | avetya prasādalābhena vicikitsākṣayamāvedayannāha | punaraparamityādi | mukhamullokayatīti | jñātavyatattvaparijñānādisambhāvanāśayenārādhanatayā na mukhaṁ nirīkṣate | vyapāśrayata iti | śaraṇādibhāvānna svīkaroti | praṇidhānasamṛddhyā'ṣṭākṣaṇakṣayārthamāha | sa khalu punarityādi | nāpāyeṣūpapadyata iti | narakapretatiryagupapattyabhāvaḥ sākṣāt kathitaḥ | upalakṣaṇatvādasya mithyādṛṣṭibuddhavacanāśravaṇapratyantajanapadotpādābhāvo grāhyaḥ | na ca strībhāvaṁ parigṛhṇātīti | strībhāvapratiṣedhavacanādindriyajaḍamūkabhāvaṁ na gṛhṇātīti labhyate | caśabdānna dīrghāyuṣkadevopapattiṁ gṛhṇātītyarthaḥ | kāruṇikatayā svaparakuśaladharmaniyojanārthamāha | punaraparamityādi | tatra prāṇātipātaḥ pareṣāṁ jīvita kṣayaḥ | sthānāccauryeṇa paradravyavyāvanamadattādānam | anaṅgādau styādyabhigamanaṁ kāmamithyācāraḥ |
valkalaiḥ saguṇaiḥ kācitkriyate madhunā'parā |
piṣṭakiṇvajalairanyā surā jñeyā tridhā budhaiḥ |
maireyaṁ guḍadhātryaṁbudhātakī saṁskṛtaṁ viduḥ ||
madayedaśitaṁ pītaṁ yattanmadyamiti smṛtam |
tadetantrividhaṁ sarvaṁ śukladharmavipakṣataḥ ||
pramādasthānamityāha prasaṅgādāgataṁ punaḥ | abhūtābhidhānamanṛtavacanam | parabhedakaṁ vacaḥ piśunavacanam | apriyābhidhānaṁ paruṣavacanam | sarvakleśajanitaṁ vākyaṁ sambhinnapralāpaḥ | abhidhyā paradravyeṣu viṣayaspṛhā | vyāpādaḥ sattvavidveṣaḥ | nāstīti mithyādṛṣṭidarśanam | sarveṇa mantraprayogādinā | sarvaṁ nikhilasattvaviṣayam | sarvathā mṛdvādinā'pi prakāreṇa | sarvaṁ taccittamapi nādhyāpadyeta na kuryāt | parātmaparivartakatvena sarvasattvaviṣayapariṇāmitadānādikārthamāha | punaraparamityādi yaṁ yaṁ dharmamiti sūtrādikaṁ paryavāpnotīti svīkaroti | dadāti | phalena saha prayacchati | samyagdharmāvabodhena | gambhīradharmākāṁkṣaṇārthamāha | punaraparamityādi | tatra mārgāntarābhilāṣo'paryāptitāmupādāya kāṁkṣā | ṛjumārgavilomanaṁ vimatiḥ | gotradharmasya vividhakuśalavṛddhigamanābhāvena vicikitsanādvicikitsā | sarvathā bodhavaikalyādvandhatvam | parahitapratipannatvena maitrakāyavāṅmanaskarmārthamāha | hitavacana ityādi | tatra maitrakāyakarmaṇā yogādanāgatapathyābhidhāyitayā hitavacanaḥ | tathaiva vākkarmasadbhāvena parimitavacanānmitavacanaḥ | maitrīparibhāvitacittasamutthāpitatvena śrotrasukhādikāritvāt snigdhavacanaḥ |
prayogasampattyā kāmacchando vyāpādaḥ | styānamiddhamauddhatyakaukṛtyaṁ vicitkitsā ceti pañcanivaraṇāsaṁvāsārthamupalakṣaṇātvenāha | alpastyānamiddhaśca bhavatīti | vibhāvitapratipakṣatvenāvidyādisarvānuśayahānārthamāha | niranuśayaśca bhavatīti | tatrāvidyādṛṣṭyāśravasaṅgṛhītānāmanuśayānāmabhāvānniranuśayatvam | na tu kāmabhāvāśravasaṅgṛhītānāṁ bodhisattvasya sañcintyabhavopādānāt | nityasamāhitatvena smṛtisamprajñānārthamāha | so'bhikrāmatvetyādi | tatrāgamanamabhikramaḥ | gamanaṁ pratikramaḥ saṁprajñānayogānna bhrāntacittaḥ | smṛtisadbhāvādupasthitasmṛtiḥ | bhinneryāpathaparihārārthaṁ nātimandaṁ na vilambitam | śāntarūpābhidyotakatvāt sukham | ekapādasya samyagapratisthāne'parapādānutkṣepānna ca sahasā pādaṁ bhūmerutkṣipati | saprāṇakadeśaparihārārthaṁ na ca sahasā pādaṁ bhūmau nikṣipati | caukṣasamudācāratvena śuciparibhogyacīvarādikārthamāha | tasya khalu punarityādi | tatrālpabādho'lpavyādhiḥ | alpādīnavo'lpaparopadravaḥ | tadevamūṣmagatāvasthāsyaikādaśākārā bhavanti | sarvalokābhyupagatakuśalatvena kāye'śītikṛmikulasahasrāsambhavārthamāha | yāni khalvityādi | sarveṇāṇunāpi rūpeṇa sarvaṁ kṛmikulam | sarvathā varṇādiprakāreṇā,sarvamaśītisahasrasaṁkhyam | tathaiva tatkasya hetorityāśaṅkyāha | tathā hi tasyetyādi | kuśalamūlaviśuddhyā cittākauṭilyārthamāha | yathā yathā cetyādi | tatra kāyapariśuddhirlakṣaṇādyalaṅkṛtagātratā | vākyapariśuddhirbrahmasvarādirūpatādvayametaccittapariśuddhikāryatvenoktam | ata eva cittapariśuddhivibhajanārthaṁ prādhānyādāha | kā punarityādi | tatra lābhādinirapekṣatvāccittālpakṛtyatā | bhūtadoṣaparilambanābhāvāccittāśāṭhyatā | samyagabhūtaguṇasandarśanavaikalyāccittāmāyāvitā | yathābhūtavāditvāccittākuṭilatā | mātsaryādiviviktatvāccittāvaṅkatā | yayā ceti mahāyānapravaṇayā lābhasatkārādinirapekṣatvena dvādaśadhūtaguṇasamādānārthamāha | punaraparamityādi | tatra lābho dravyaprāptiḥ | satkāro bahumānatā | ślokaḥ kīrtiḥ | na tadguruko na tatpravaṇo bhavati | tatreme dvādaśadhūtaguṇāḥ | yadidaṁ | pāṁśukulikatvaṁ,traicīvarikatvaṁ,sarvanāmayikatvaṁ,paiṇḍapātikatvaṁ,aikāsanikatvaṁ,paścāt khalu bhaktikatvaṁ,āraṇyakatvaṁ,vārkṣamūlikatvaṁ,abhyavakāśikatvaṁ,śmāśānikatvaṁ,naiṣadyikatvaṁ ceti | dānādiviśeṣapratipattyā pāramitāvipakṣamātsaryādicittānutpādārthamāha | nerṣyāmātsaryabahulo bhavatīti | upalakṣaṇatvātsarvapāramitāvipakṣo grāhyaḥ | dharmadhātunā sarvadharmasaṁgrahāddharmatā'viruddhaprajñāpāramitāyogagamanārthamāhaḥ | na ca gambhīretyatyādi | cālayitumaśakyatvāt sthirabuddhiḥ | sūkṣmārthadarśanāṅgambhīrabuddhiḥ | saṁyojanātsaṁsyandayati | svātmīkṛtasattvadhātutvena parārthanarakābhilāṣārthamāha | punaraparamityādi | gṛhītabodhicittaparityāgāt pratideśaya | punaranutpādanātpratiniḥsṛja | dolāyamānatvābhāvānna kṣubhyati | gṛhītāparityāgānna calati | tadevaṁ mūrdhagatāvasthasya ṣaḍākārā bhavanti | adhigatasaṁpratyayadharmatvenāparapraṇayanārthamāha | punaraparamityādi | duḥkhādisatyacatuṣṭayasya māyopamatvenāvagamāddharmatāmityādi padacatuskopādānam | na parasya śraddhayā gacchatīti | dharmatāpratyakṣakāritvānna paramaṁ pratyayena pratipadyate | etadeva dṛṣṭāntapūrvakaṁ spaṣṭayannāha | tadyathāpi nāma subhūta ityādi | anapaharaṇīyatvādasaṁhāryaḥ | nivṛttyasambhavādapratyudāvartanīyadharmā | ekāntasthitatvānniyato bhavati sarvajñatāyām | etadeva vistārayannāha | samyaksambodhiparāyaṇa iti | viditabuddhatvopāyakauśalatvena pratirūpamārgopadeśakamārasya māratvāvabodhārthamāha | punaraparamityādi | eṣeti prajñāpāramitācaryā | ihetyasminneva janmani duḥkhasyāntaṁ kuru caturāryasatyabhāvanayeti śeṣaḥ | ahovatetyādi | aho kaṣṭamihaiva tāvattavāyamātmabhāvo dharmatādhigamavaikalyena yadotarakālamapariniṣpanno'nabhinivṛtto bhaviṣyati,tadā kasmātpunastvamanyamātmabhāvaṁ praṇidhānādibalena sattvārthaṁ pratigrahītavyaṁ manyasa ityarthaḥ | māro'yamityanyamārgopadeśino'vabodhena nivartanāsambhavādavinivartanīyaḥ | tadeva kṣāntigatāvasthasyākāradvayaṁ syāt | trimaṇḍalaviśuddhyā sarvatra buddhānumoditapratipattyarthamāha | sa cedbodhisattvasyetyādi | cittaṁ parataḥ śrutvaivamiti | parasmātparato mārādeva naitadbuddhabhāṣitamityādīni vivekapadāni śrutvā cittaṁ dharmatāyā na parihīyata ityarthaḥ | prayogamaulapṛṣṭhāvasthāsu na parihīyate na pratyudāvartate | na cānyathābhāvaścittasyeti yathākramaṁ yojyam | tathā caranniti | buddhānujñātacaryayā carannityarthaḥ | upasaṁharannāha | sa cedbodhisattvo mahāsattvetyādi | tadevamagradharmagatāvasthasyaika ākāraḥ syāt | yathoktairevākārairnirvedhabhāgīyasthito bodhisattvo'nuttarabodherna nivartate iti lakṣaṇīyaḥ | tathā coktam |
rūpādibhyo nivṛttiśca vicikitsā'kṣaṇakṣayau |
ātmanaḥ kuśalasthasya pareṣāṁ tanniyojanam ||40||
parādhārañca dānādi gambhīre'rthe'pyakāṁkṣaṇam |
maitraṁ kāyādyasaṁvāsaḥ pañcadhā'varaṇena ca ||41||
sarvānuśayahānañca smṛtisaṁprajñatā śuci |
cīvarādi śarīre ca kṛmīṇāmasamudbhavaḥ ||42||
cittākauṭilyamādānaṁ dhūtasyāmatsarāditā |
dharmatāyuktagāmitvaṁ lokārthaṁ narakaiṣaṇā ||43||
parairaneyatā mārasyānyamārgopadeśinaḥ |
māra ityeva bodhaśca caryā buddhānumoditā ||44||
ūṣmāmūrddhasu sakṣāntiṣṭhagradharmeṣṭhavasthitaḥ |
liṅgairamībhirviṁśatyā sambodherna nivartate ||45|| iti |
nirvedhabhāgīyasthāvaivartikalakṣaṇānantaraṁ darśanamārgasthāvaivartikalakṣaṇaṁ duḥkhe dharmajñānakṣāntyādibhiḥ ṣoḍaśabhiḥ kṣaṇairvaktavyam | tathā coktam |
kṣāntijñānakṣaṇāḥ ṣaṭ ca pañca pañca ca dṛkpathe |
bodhisattvasya vijñeyamavaivartikalakṣaṇam ||46||iti
tatra rūpādidharmāvabodhavyāvartanena duḥkhe dharmajñānakṣāntiriti kathayannāha | punaraparamityādi | vyavasthitaviśeṣānutpādānnābhisaṁskaroti | apūrvākaraṇānnotpādayati | pūrvavattatkasya hetorityāśaṅkyāha | tathā hītyādi | svalakṣaṇaśūnyairiti | svabhāvaśūnyadharmatayā rūpādidharmāvabodhānupalambhādbodhisattvanyāmaṁ duḥkhe dharmajñānakṣāntimadhigato'vakrāntaḥ saṁstamapi dharmaṁ nopalabhate | yatastaṁ nābhisaṁskaroti | notpādayatītyarthaḥ | anutpādajñānakṣāntika iti yathā nirdiṣṭakṣāntilābhī | anuttarabodhicittadṛḍhatayā duḥkhe dharmajñānamityāha | punaraparamityādi | darśanabhāvanāviśeṣamārgeṣṭhasattvapratipādanārthamākāśasametyādipadatrayopādānaṁ prayogādiṣu vā śravaṇacintābhāvanādiṣvevaṁ jñātavyamityādi yojyam | tatra dṛḍhaṁ cittaṁ nirantarāyasāratayā | aprakampyaṁ dharmatāpratyakṣakāritayā | asaṁhāryaṁ pareṣāmaviṣayatayā | samādānaprayogāddeśāparibhraṁśārthena vā yojyam | śrāvakapratyekabuddhayānacittavinivartanāt | duḥkhe'nvayajñānakṣāntirityāha | punaraparamityādi | śrāvakapratyekabuddhabhūminivṛttaḥ | sarvajñatāyāṁ pravṛtto bhavatīti | tatra satyāṁ pravṛttau yā vinivṛttiḥ,satyāṁ vinivṛttau yā pravṛttiḥ,te tviha nivṛttipravṛttau nirdiṣṭe | na tu nivṛttipravṛttimātre tayoḥ samyagarthākaraṇāt | tathā tṛtīye kṣaṇe'nvayajñānasambandhe na śrāvakādibhūmipātaḥ sambhavati | tasya traidhātukapratipakṣāvākahatvādatastannivṛttyākāraḥ kathitaḥ | dharmapravicayasāmarthyāddhyānādyaṅgaparikṣayeṇa duḥkhe'nvayajñānamityāha | sa ākāṁkṣannityādi | navānupūrvasamāpattyādyupalakṣaṇam | atra dhyānāni dṛṣṭadharmasukhavihārārthamabhimukhīkaraṇāddhyānairviharati,tatphalasākṣātkaraṇāddhyānaparijayañca karoti | tattadaṅgaprahāṇenādhigatānvayajñānasya rūpārūpyadhātupratipakṣatvajñāpanārthamālambanāddhyānāni ca samāpadyate | anukūlātmabhāvasaṁparigrahānna ca dhyānavaśenopapadyate | duḥkhe'nvayajñānāvasthāyāṁ bodhisattvasya vairāgyalābhānupapattyā sa punareva kāmāvacārāndharmānadhyālambata iti yojyam | apagatākuśalatvena kāyacetolāghavāt samudaye dharmajñānakṣāntirityāha | punaraparamityādi | darśanaheyavikalpānapahṛtatvena kāyacittalāghavotpādānna nāmādiguruko bhavati | bāhyādhyātmikayaśobhedātkīrtiḥ śloka iti dvayamuktam | viditasvalakṣaṇaśūnyadharmatvānnāmādyalābhe'pi vaimanasyābhāvenāsaṁkṣubhitacittaḥ | māyopamabhāvanopāyakauśalasāmarthyenānabhiniveśakāmopabhogātsamudaye dharmajñānamityāha | sacetso'gāramityādi | agāraṁ gṛhaṁ prāpteṣu kāmeṣu kāmābhiṣṭhaṅgo'bhiniveśaḥ | aprāpteṣvabhiprāyaḥ prārthanā | māyopamanirvāṇadharmāvagamānnirvinsaṁjñā | etadeva dṛṣṭāntena spaṣṭayannāha | tadyathāpi nāmetyādi | jīvitendriyādinirodhadarśanādutrastasaṁjñā samayatvādaviśrabdham | anāgateṣvanarthikā varttamāneṣvagṛddhyā vinaṣṭeṣvasaktā ityeke | prayogādiṣu cetyapare | prāsādikasukhadattvāt priyarūpasātarūpāṇi | te'gāramadhyāvasanto'narthikā eva ca bhavantīti pūrveṇa sambandhaḥ | viṣayādīnavadarśanena sadā brahmacāritvātsamudaye'nvayajñānakṣāntirityāha | na samaviṣameṇetyādi | na samaviṣameṇa noddhāravṛddhinyāyena | nyāyopāttatvāddharmeṇa sadā brahmacāritvānnādharmeṇa | śamathasnigdhasantānatvānna pareṣāmapamardanamupaghātaṁ kurvanti | tathaiva tatkasya hetorityāśaṅkyāha | tathā hi tairityādi | satpuruṣairityādistutirityeke | ṣoḍaśakṣaṇadarśanamārgalābhād yathākramaṁ satpuruṣairityādiṣoḍaśapadānītyapare | satpuruṣadharmatayā samyagupakaraṇājīvaviśuddhatvātsamudaye'nvayajñānamityāha | punaraparamityādi | vajrapāṇirityetatsaṁjñako'nyaḥ kaścit prativiśiṣṭo mahāyakṣaḥ | anabhibhavanīyakāyavākacittatvādyathāsaṁkhyam | durgharṣānatikramaṇīyadurāsadapadāni vācyāni | vastigatakoṣaguhyatvāt puruṣavṛṣabhendriyasamanvāgataḥ | āryatārādimantraprakāro mantrajātiḥ | candrasūryagrahotpāditabhṛṅgarājādiroṣadhiḥ | mantrajātyoṣadhya eva vidyābheṣajādi | ādiśabdādyantrādiparigraha ityeke | mantrajātirlokottarā bahudravyasamāhāralakṣaṇauṣadhiḥ | vidyā laukikī bheṣajamekāṅgikamityapare | puruṣadevatāsambandhānmantrajātiḥ | utpannavyādhipratīkārārthamoṣadhiḥ | strīdevatāsambandhādvidyā,bheṣajamanāgatotpātapratiṣedhārthamityanye | kāyavākkalahābhāvānna vigrahavivādaśīlaḥ | śūnyatāvasthitatvena skandhadhātvāyatanayogānuyogavihārapratiṣedhānnirodhe dharmajñānakṣāntirityāha | punaraparamityādi | "yogānuyogagrahaṇena duḥkhasamudayasatyayornirodhamārgasatyayośca yathākramaṁ yogānuyogayorvāparyaṁ jñāpitami"tyāryavimuktisenaḥ | skandhādiṣu prathamo'bhiniveśo yogaḥ | paścādatyantābhiniveśo'nuyoga ityapare | nirastavipakṣatvenādhigamāntarāyadharmakathāyogānuyogavihārapratiṣedhānnirodhe dharmajñānamityāha | na saṅgaṇiketyādi | kathāgrahaṇena vastuvikalpasya duḥkhasamudayajñānakāla evotsannatvānnirodhajñānasya kathāmātravikalpapratipakṣatvamāveditam | etāñcāvasthāmadhikṛtyocyate |
nāmamātramidaṁ sarvaṁ saṁjñāmātre pratiṣṭhitam |
abhidhānātpṛthagbhūtamabhidheyaṁ na vidyate ||iti |
parijñātavikalpadoṣatvena bodhisambhārabhūtadānādipracuravicitradharmasenākathāyogānuyogavihārapratiṣedhānnirodhe'nvayajñānakṣāntirityāha | na senākathetyādi | tatra senā bodhisambhāradharmasamūhaḥ | nirodhajñānāvasthāyāṁ prabhūtasamudāgamasyopayuktatānena sūcitā | tathā hi prakṛtiśūnyatāyāṁ sthito na kasyaciddharmasyālpatvaṁ vā bahutvaṁ vā samanupaśyatītyāryapañcaviṁśatisāhasrikāvacanādityeke | grāhyagrāhakayorheyatvena vipakṣapratipakṣaghātyaghātakayuddhakathāyogānuyogavihārapratiṣedhānnirodhe'nvayajñānamityāha | na yuddhakathetyādi | evaṁbhūtāvasthasya svarasata eva vipākanirodhaścaturvidho bhavati | yadutendriyagrāmanirodhaḥ prathamaḥ | tathendriyāśrayabhūtabhautikanagaranirodho dvitīyaḥ | tathendriyaviṣayanigamanirodhastṛtīyaḥ | yadāha na grāmetyādi | janapadādayo nigamaprabhedāḥ | ātmābhiniveśanirodhaścaturthaḥ | yadāha | nātmakathetyādi | ātmana evātmīyasambandhena prabhedārthaṁ nāmātyetyādyupādānam | sa cāyaṁ caturvidho vipākanirodhaḥ pratyekaṁ traidhātuko veditavyaḥ | tatra kāmarūpadhātvorindriyādhāraviṣayanirodho'tipratītaḥ | ārūpye tūpekṣājīvitamanaḥ sañjñendriyasadbhavādindriyanirodhaḥ |
nikāyaṁ jīvitañcātra niḥśritā cittasantatiḥ |
iti kṛtvendriyādhāranirodhaḥ | manoviṣayadharmanirodhasambhavādindriyaviṣayanirodhaḥ sambhavati | sarvatrātmābhiniveśastu vidyata eveti tannirodho'pyupapannaḥ | dānādiviśeṣāvabodhena mātsaryadauḥśīlyādiyogānuyogavihārapratiṣedhānmārge dharmajñānakṣāntirityāha | na dharmaviruddhakathetyādi | dharmaviruddhakathāniṣedhena kṣānterānantaryamārgatvāt kleśavisaṁyogakāraṇatvaṁ vijñāpitam | kāyavāksamārambhaḥ kalahaḥ | vākcittakṛtaṁ vairūpyaṁ bhaṇḍanam | vigrahavivādau vyākhyātau | kuśaladharmānuvartanāddharmakāmāḥ | pratipattiphaladharmayoḥ saṁskṛtāsaṁskṛtatvādyathākramaṁ hānopādānakathanādabhedavarṇavādinaḥ viśiṣṭatarāvasthāprāptyabhilāṣānmitrakāmāḥ | śrāvakādyasādhāraṇadharmagadanāddharmavādinaḥ | upapattivaśitālābhāttatropapadyante | yathoktakṣāntimeva spaṣṭayannāha | punaraparamityādi | kovidā iti paṇḍitāḥ | yadbhūyastveneti bāhulyena | sarvadharmatrivimokṣamukhasvabhāvatvenāṇumātradharmānupalambhānmārge dharmajñānamityāha | punaraparamityādi | māyopamasarvadharmāvagamenāṇumātradharmopalambhavaikalyānnaivaṁ bhavatyavinivartanīyo vāhaṁ na vāhamavinivartanīya iti | prayogādyavasthāsu vicikitsāsaṁśayasaṁsīdanāpadāni yojyāni | vicikitsādyabhāvatvena vimuktimārgatvājjñānasya visaṁyogaprāptikāraṇatvaṁ kathayati | tadeva dṛṣṭāntapūrvakaṁ spaṣṭayannāha | tadyathāpi nāmetyādi | mārakarmāvarodhādinā visaṁyogaprāptikāritrameva jñāpayati | punarapi dṛṣṭāntena vistārayannāha | tadyathāpi nāma subhūte puruṣa ityādi | sarvathā'panayanāt prativinodayituṁ tāvatkālāsamudācārāt viṣkambhayituṁ vā cālayituṁ vā kampayituṁ veti svasthānādapanetuṁ tatraivādṛḍhīkartumityarthaḥ | anena ca sadevakena lokena śakyanivṛttitvena sadevakaṁ lokamatikramya nyāmāvakramaṇānmārge dharmajñānasya traidhātukapratipakṣatvaṁ jñāpitaṁ bhavet | jātivyativṛttasyāpīti janmāntaragatasyāpi śrāvakādicittānutpādena prayogasya yānāntaraniryāṇābhāvādaikāntikatvamāveditam | abhisampratyayalābhena trisarvajñatātmakasvabhūmitrayaniścitāvasthānānmārge'nvayajñānakṣāntirityāha | jātivyativṛttasyāpyevaṁ bhavati nāha mityādi | svasyāṁ bhūmāviti | trisarvajñatāyām | tathaiva tatkasya hetorityāśaṅkyāha | tathā hītyādi | citteneti | pañcābhijñādhigamena | jñāneneti | satyābhisambodhena | tathā tannānyatheti | arhatvaṁ bodhisattvairna sākṣātkartavyamiti | yathoktaṁ bhagavatā tathaiva tannānyathetyarthaḥ | evaṁ pratyavekṣate | evaṁ samanvāharatīti pratyakṣānumānābhyāmavadhārayati | buddhādhiṣṭhānamiti | buddharūpam | abaddhā vatāyamiti | avaśyaṁ vatāyam | tathaiva tatkasya hetorityāśaṁkyāha | tathā hyasyetyādi | ekāntaniṣṭhatvena sarvākārajñatādidharmārthaṁ jīvitatyāgānmārge'nvayajñānamityāha | punaraparamityādi | tatra kāyatyāgādātmaparityāgaḥ | cittatyāgājjīvitaparityāgaḥ | ubhayābhidhānaṁ vyastasamastātmaparityāgajñāpanārthamityanye | prema snehaḥ | gauravaṁ bahumānatā | mamāpyeṣa ityanena visaṁyogaprāpteḥ sarvadharmaparigrahasabhāgatā jñāpitā | yathoktajñānameva vistārayannāha | punaraparamityādi | tathaiva tatkasya hetorityāśaṁkyāha | tathā hi tenetyādi | yathoktairevākārairacintyopāyavatāṁ bodhisattvānāṁ dharmanairātmyadyotakaiḥ sākṣātkṛtāḥ ṣoḍaśakṣaṇā darśanamārgasthā'vaivartikabodhisattvalakṣaṇaṁ grāhyam | tathācoktam |
rūpādisaṁjñāvyāvṛttirdārḍhyaṁ cittasya hīnayoḥ |
yānayorvinivṛttiśca dhyānādyaṅgaparikṣayaḥ ||47||
kāyacetolaghutvañca kāmasevābhyupāyikī |
sadaiva brahmacāritvamājīvasya viśuddhatā ||48||
skandhādāvantarāyeṣu sambhāre sendriyādike |
samare matsarādau ca neti yogānuyogayoḥ ||49||
vihārapratiṣedhaśca dharmasyāṇoralabdhatā |
niścitatvaṁ svabhūmau ca bhūmitritayasaṁsthitiḥ ||50||
dharmārthaṁ jīvitatyāga ityamī ṣoḍaśa kṣaṇāḥ |
avaivartikaliṅgāni dṛṅmārgasthasya dhīmataḥ ||51|| iti
nanu kathaṁ yogisantānapratyātmavedyakṣaṇāḥ parapratipattaye lakṣaṇānīti cet | ucyate | yataḥ kṣāntijñānakṣaṇāḥ samyagadhigatāḥ santo'nabhiniviṣṭagrāhyagrāhakākāraśuddhalaukikapṛṣṭhacittasaṁgṛhītaṁ svānurūpakāryaṁ rūpādisaṁjñāvyāvartanādikaṁ parapratipattiviṣayaṁ janayantyadhigamānurūpa eva sarvatra yogināṁ vyavahāro'nyatra sattvavinayaprayojanavaśāditikṛtvā tasmātte lakṣaṇāni bhavantīti |
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāṁ avinivartanīyākāraliṅganimittaparivarto nāma saptadaśaḥ ||
aṣṭādaśaparivartaḥ ||
bhāvanāmārgasthāvaivartikalakṣaṇaṁ pratipādayituṁ darśanamārgasambandhena prastāvayannāha | atha khalvityādi | asādhāraṇadharmayogādāścaryam | yathoktakṣāntilābhena darśanaheyakleśavisaṁyogānmahāguṇasambhārasamanvāgataḥ | yathānirdiṣṭajñānalābhena darśanaheyakleśāpunarutpatterapramāṇaguṇasamanvāgataḥ | tadanu sarvākārajñatābhinirhārajñānalābhādaparimitaguṇasamanvāgataḥ | sādhūktatvenaivametat subhuta evamevaitadityanuvādasya niryuktikatvāttatkasya hetorityāśaṅkyāha | avinivartanīyenetyādi | ākārānantyādanantaṁ sarvato'viṣayatvenāparyantaṁ sarvalokākampatvenāsaṁhāryam | sambandhamāpādyaivaṁ prakṛtārthamāha | pratibalo bhagavānityādi | yasmādbhagavānākārādikaṁ nirdeṣṭuṁ pratibalo'ta eva bhagavatā bhāvanāmārgasthāvaivartikalakṣaṇārthaṁ gambhīrāṇi sthānāni kathanīyānītyarthaḥ | gambhīrāṇi gambhīrāṇīti vīpsābhidhānaṁ paunaḥpunyābhyāsamārgajñāpanārtham | sthānānīti sthityabhidhānam | yatra bhāvanāmārge sthitvā bodhisattvāścatvāri smṛtyupasthānāni yāvadaṣṭādaśāveṇikān buddhadharmān paripūrayeyuḥ,tasya niravaśeṣādhigamaparipūrikāraṇatvajñāpanena prābandhikatākhyāpanārtham | "nāgṛhītaviśeṣaṇā viśeṣye buddhirutpadyata"iti nyāyādbhāvanāmārgaṁ viśeṣayannāha | sādhu sādhvityādi | gambhīrāṇīti | gambhīro bhāvanāmārga ityarthaḥ | nigamayitukāma iti | pratipādayitukāmaḥ | katamatpunarasya gāmbhīryamityāha | gambhīramityādi | bhāvapradhāno'yaṁ nirdeśo gāmbhīryamityarthaḥ | tatra grāhakavivekena śūnyatā | grāhyābhāvādānimittam | grāhyagrāhakaviviktādvayajñānasyāpi vastusato'dhigantavyasyāsattvādapraṇihitam | jātyādilakṣaṇatrayavisaṁyogādanābhogapravṛttatvādvā'nabhisaṁskāraḥ | hetorasattvādanutpādaḥ | pratisandhivigamādajātiḥ | darśanamārgavipakṣavirahādabhāvaḥ | bhāvanāmārgavipakṣaviśleṣādvirāgaḥ | āyatyāṁ duḥkhānutpattidharmatvānnirodhaḥ | animittaśāntasukhavihārapadasthānatvānnirvāṇam | dṛṣṭadharme duḥkhāpracāraphalatvādvigama ityevameṣāṁ śūnyatādīnāmarthabhedo vācya ityeke | sarvairapyetaiḥ padaiḥ vyāvṛttibhedāddharmadhātureva nirdiśyata iti yojyam | sā ca śūnyatādīnāṁ gambhīratā samāropāpavādāntadvayarahitateti pratipādanārthaṁ kākvā praśnayannāha | eteṣāmevetyādi | bhagavannityanantaraṁ kimiti śeṣaḥ | parihārārthamāha | sarvadharmāṇāmityādi | tathaiva tatkasya hetorityāśaṅkyāha | rūpaṁ hītyādi | etadeva kuta iti praśnayannāha | kathañca subhūta ityādi | pariharannāha | yathā subhūte tathatā tathā gambhīraṁ rūpamityādi | yathā śūnyatā gambhīrā tathā tattvato'nutpannatvena rūpādikamapi gambhiramityarthaḥ | anena ca tathatāyāṁ ca rūpādikamiti samāropāntaḥ pratiṣiddhaḥ | yathā rūpatathatā tathā gambhīrarūpamiti |
yaḥ pratītyasamutpādaḥ śunyatā saiva te matā
iti vacanādrūpāditatathataiva saṁvṛtyā rūpādikamavicāraikaramyamiti yāvat | anena ca nānyatra rūpādikāttathatetyapavādāntaḥ pratikṣiptaḥ | upasaṁharannāha | yatra subhūte na rūpamityādi |āścaryamiti | ekasyaiva yugapadarthadvayakathanādvismayaḥ | yāvadvacanenābhiniveśapratiṣedhānabhiniveśavidhānādiparigrahaḥ | sukṣmeṇopāyeneti | anuttrāsakrameṇa rūpataśca nivārito nirvāṇañca sūcitamiti | tathatāyāṁ rūpādipratiṣedhādrūpādau pravṛttinirākaraṇāya nivāritaḥ | tatraiva śūnyatvenābhyāsakaraṇānirvāṇañca kathitaṁ syāt | tadayaṁ samāsārthaḥ | śūnyatādike na rūpādikaṁ,na tato'nyacchūnyatādikamiti | yathākramaṁ yā samāropāpavādāntamuktatā sā śūnyatādergāmbhīryaṁ śūnyatādikamiti | gāmbhīryayogāṅgambhīro'bhyāsapatha iti | tathā coktam |
gambhīro bhāvanāmārgo gāmbhīryaṁ śūnyatādikam |
samāropāpavādāntamuktatā sā gambhīratā ||52|| iti
viśeṣaṇaṁ nirdiśyaivaṁ viśeṣyabhāvanāmārgāthamāha | imāni subhūta ityādi | cintayiṣyatīti | śrutamayyā prajñayā tulayiṣyatīti cintāmayyā | upanidhyāsyatīti | bhāvanāmayyā | samādhau vā prayogamaulapṛṣṭhabhāvinyā prajñayeti yathākramaṁyojyam | kasmin punarviṣaye bhāvanāmārga ityāha | evaṁ mayetyādi | tatra evaṁ mayā sthātavyam | yathā nirvedhabhāgīyādhikāreṇa prajñāpāramitāyāmājñaptam,evaṁ mayā śikṣitavyam | yathā darśanamārgādhikāreṇa prajñāpāramitāyāmākhyātam,evaṁ mayā pratipattavyam | yathā bhāvanāmārgādhikāreṇa prajñāpāramitāyāmupadiṣṭamiti vācyam |
tathā coktam |
cintātulananidhyānānyabhīkṣṇaṁ bhāvanāpathaḥ |
nirvedhāṅgeṣu dṛṅmārge bhāvanāmārga eva ca ||53|| iti
ata eva catvāri nirvedhabhāgīyāni,darśanabhāvanāmārgau cādhikṛtya,tathā sampādayamānastathopanidhyāyaṁstathopaparīkṣamāṇastathā prayujyamānastathā ghaṭamānastathā vyāyacchamāna iti ṣaṭpadāni bhavanti | kathaṁ bhāvanāmārgasya sa eva viṣayaḥ | prābandhikatvātpūrvapūrvasyottarottara ityadoṣaḥ | bhāvanāmārgānuśaṁsārthaṁ praśnayannāha | ayamityādi | yo bodhisattvaścintādiprayuktaḥ samyagekadivasamapyatra bhāvanāmārge yogamāpadyate so'yaṁ tenaikadivasena kiyatpuṇyaṁ karoti | parihārārthamāha | tadyathetyādi | nyūne'pi viṣaye'dhikarāgatvādrāgacaritaḥ | rāgavikalpabāhulyādvitarkacaritaḥ | samudāyāvayavaśobhatvādyathākramaṁ yoṣidabhirūpā prāsādikā | dṛṣṭyanukūlatvena darśanīyā | asmin sthāne tvayā gantavyamityabhidhānaṁ saṅketaḥ | na vaśayediti | na labhatetyeke | na paśyedityaparaḥ | ādimadhyaparyavasāneṣu svābhimatasuratānukūlavyāpāranirvartanādyathāsaṁkhyamevaṁ kariṣyāmi | evaṁ ramiṣyāmi | evaṁ krīḍiṣyāmi | sarvatra yatheṣṭapravartanādevaṁ pravicārayiṣyāmiti yojyam | iyata iti rāgacaritapuruṣavitarkasaṁkhyānityarthaḥ | karmaṇaḥ kṣayācchorayati | viṣkambhaṇādvipṛṣṭhīkaroti | apūrvasyānutpādanena saṁsārājjanmaprabandhato vyantīkaroti | tadevamapramāṇakuśalasamparigrahādaparimitakalpānāṁ choraṇapṛṣṭhīkaraṇavyantīkaraṇakṣaṇastrividho'nuśaṁso bhāvanāmārgakāritrajñāpanārthaṁ kathitaḥ syāt | ya ihetyādi | nirvedhabhāgīyādhikāreṇa yathājñaptaṁ tiṣṭhati | darśanamārgādhikāreṇa yathākhyātaṁ śikṣate | mṛdumadhyādhimātrabhāvanāmārgādhikāreṇa yathopadiṣṭaṁ yathānirdiṣṭaṁ pratipadyate,utranidhyāyati,yogamāpadyata iti sambandhaḥ | upasaṁharannāha | evaṁ subhūte bodhisattva ityādi | ekadivasena tāvatkarma karotītyanantaraṁ janmaprabandhato'parimitakalpān yāvatā parityajatīti śeṣaḥ | bhāvanāmārgasyedānīṁ prakārabhedo draṣṭavyaḥ | trayo hi mūlaprakārā mṛdumathyādhimātrāsteṣāṁ punaḥ pratyekaṁ mṛdumadhyādhimātrabhede kriyamāṇe navaprakārā bhavanti | yathā pratipakṣasyaivaṁ vipakṣasyāpi navaprakārā veditavyāḥ | tatra ca mṛdumṛdunā mārgeṇādhimātrādhimātravikalpasya prahāṇaṁ yāvadadhimātrādhimātreṇa mṛdumṛduvikalpasyeti grāhyam | āditaevādhimātramārgāsambhavādutpannādhimātramārgasya cādhimātrakleśābhāvāt | yathaudāriko malaścailātpūrvaṁ nirdhūyate paścāt sūkṣmaḥ | yathaudārikañca tamaḥ sūkṣmeṇālokena hanyate,sūkṣmañcādhimātreṇa,śuklāśca dharmā balavanto durbalāstu kṛṣṇāḥ,kṣaṇikamṛdukenāpyāryamārgeṇānādisaṁsāraparamparāpyāyitānāmadhimātrakleśānāmunmūlanāt | bahukālasaṁvardhitadoṣāṇāṁ trivṛtkarṣaniṣkarṣaṇavat,kṣaṇikālpapradīpamahātamoghātavaccetyācāryavasubandhuḥ | tatrānyāpadeśenottarottarapuṇyādhikatvapratipādanāt | pratipakṣaprabhedamabhibhūyamānapuṇyavacanena ca vipakṣaprabhedaṁ nirdiśan vikalpakleśā bodhisattvā iti kṛtvā'dhimātrādhimātravikalpaprakāraṁ vaktumāha | yaśca prajñāpāramitāvirahita ityādi | mṛdumṛdumārgārthamāha | ayameva tata ityādi | tata iti dānaṁ dātuḥ sakāśādviśiṣyata iti | asaṁkhyeyāprameyāpramāṇapuṇyaparigrahādviśiṣṭataraḥ | adhimātramadhyavikalpaṁ kathayannāha | punaraparamityādi | dadyātpratiṣṭhāpayediti | niryātayeccirasthitikañca kuryādityarthaḥ | mṛdumadhyamārgārthamāha | yaśca bodhisattva ityādi | bahutaramityasaṁkhyeyādisvabhāvam | adhimātramṛduvikalpaṁ pratipādayannāha | punaraparamityādi | yāvadvacanādanāgāmiprabhṛttīnāṁ grahaṇam | aṇumātrabhayadarśitvena śīleṣu ca paripūrṇakārī | mṛdvadhimātramārgārthamāha | yaśca bodhisattva ityādi | tato manasikārāditi | prajñāpāramitābhāvanātaḥ | madhyādhimātravikalpaṁ khyāpayannāha | punaraparamityādi | kṣāntyā ca samanvāgata iti | parāpakāramarṣaṇādikṣāntyā yuktaḥ | madhyamṛdumārgārthamāha | yaścetyādi | dharmadānamiti samyagarpaṇam | ata eva dharmaṁ deśayediti pūrvasmādidaṁ viśiṣyate | madhyamadhyavikalpamāvedayannāha | punaraparamityādi | uttaptavīryatvādārabdhavīryaḥ | madhyamadhyamārgārthamāha | yaśca khalu punarityādi | pariṇāmayediti | upalambhadṛṣṭyā niryātayet | ata evānantaraṁ prajñāpāramitoktena pariṇāmeneti viśeṣo vakṣyate | ayameva dharmadānapūrvakopalambhapariṇāmo madhyamṛduvikalpo vakṣyamāṇapariṇāmāpekṣayā syāt | madhyādhimātramārgārthamāha | punaraparamityādi | prajñāpāramitokteneti | sarvadharmānupalambhayogena tata ityupalambhayogena pariṇāmayituḥ sakāśāt | mṛdvadhimātravikalpaṁ nirdiśannāha | punaraparamityādi | pratisaṁlāne punareva yogamāpadyata iti | pariṇāmottarakālaṁ prajñāpāramitāvihāre cittasamādhānatāṁ kuryāt | adhimātramṛdumārgārthamāha | yaśca khalu punarityādi | pratisaṁlāne punareva yogamāpadyeteti | bhūyo'pi manasikuryāt | etadeva spaṣṭayannāha | pratisaṁlāne ca punareva yogāmāpadyamāna ityādi | mṛdumadhyavikalpaṁ vaktumāha | yadā bhagavannabhisaṁskāra ityādi | abhisaṁskāraścittābhogo vikalpo viparyāso yadā kathaṁ vikalpabījānugamāttadā bahutaraṁ puṇyaṁ pariṇāmanākāle prasavatītyucyate vikalpasyāpi māyopamatvenānugamādaviparyāsapravṛttatvena saṁvṛtyā bahutaraṁ puṇyamiti pariharannadhimātramadhyamārgārthamāha | so'pīdānīmityādi | sa ityabhisaṁskāraprabhavaḥ puṇyarāśiḥ | idānīmiti | aṣṭamaprakārabhāvanāmārgāvasthāyām | na tu pūrvaṁ tatra viparyāsaprabhavatvāt | adhyātmabahirdhobhayaśūnyatābhiḥ śūnyakaḥ | śūnyamahāparamārthaśūnyatābalādriktaḥ | saṁskṛtāsaṁskṛtātyantānavarāgrānavakāraśūnyatābhistucchakaḥ | prakṛtiśūnyatādibhirnavaprakārairasārakaḥ | sannāhaprasthānasambhāraniryāṇapratipattibhiryathākramaṁ śūnyaka ityādipadacatuṣṭayamityanye | mṛdumṛduvikalpaṁ kathayannāha | yathā yathā khalu punarityādi | yathā yatheti | yena yenādhyātmādiśūnyatādyākāreṇa bodhisattvo mahāsattva ityanantaraṁ saṁkhyeyaprameyādyadhigamasaṁgṛhīta iti śeṣaḥ | evaṁ dharmāniti | māyopamān | adhimātrādhimātramārgārthamāha | yathā ca yathā ca subhūte bodhisattva ityādi | sarvavikalpabījavigamādaprameyamasaṁkhyeyaṁ puṇyaṁ prasavati | aprameyamityanenāpramāṇamapyākṣiptam | ko'rthabheda iti praśnayannāha | aprameyasya cetyādi | kiṁ nānākaraṇamiti | kiṁ upalakṣaṇaṁ kiṁ sāmānyalakṣaṇamitiyāvat | kaḥ prativiśeṣa iti | kiṁ svabhāvalakṣaṇaṁ kiṁ svalakṣaṇamityarthaḥ | sāmānyalakṣaṇārthamāha | aprameyamityādi | yatra pramāṇānyuparamanta iti | yasmin puṇyaviṣaye pratyakṣeṇa viṣayīkartumanumānena ca mātumaśakyalātpratyakṣānumānapramāṇāni na pravartante,tadaprameyamapramāṇam | anenādhigamasyāsaṁskṛtatvaṁ vibhutvañca jñāpitamiti kecit | yanna śakyaṁ saṁkhyayā kṣapayitumiti | avidyamānasaṁkhyatvena yatpuṇyaṁ saṁkhyayā niṣṭhāpayitumaśakyaṁ tadasaṁkhyeyam | anena tasya samatādhigamo jñāpita ityeke | svabhāvalakṣaṇārthamāha | syādbhagavannityādi | paryāyaḥ prabhedaḥ | yadityavyayatvādyenetyarthaḥ | aprameyamityasaṁkhyeyādyupalakṣaṇam | sādhūktatvena tadvacanamanuvadannāha | yatsubhūtirevamihetyādi | evamanūdya pratipādayannāha | syātsubhūta ityādi | yeneti | dharmadhātusvabhāvātmakeneti | paramārthataḥ śūnyatālakṣaṇo'pi vikalpapratipakṣayorbhedādanāgamyadhyānāntarādinavabhūmiṣu mahopāyakauśalabalena vā kāmadhātvādinavabhūmiṣu yathāsaṁkhyaṁ yathoktanavaprakāraḥ prabandhena pravartamāno bhāvanāmārgo'vasātavyaḥ | tathā coktam |
prābandhikatvādiṣṭo'sau navadhā caprakārataḥ |
mṛdumadhyādhimātrāṇāṁ punarmṛdvādibhedataḥ ||54|| iti
nanvekaikameva prakāramadhikṛtya bhinnārthāsaṁkhyeyāpramāṇapuṇyaprasavakāryavacanasya prayogeṇa kāraṇānāmapi bahudhā bhedātkathaṁ navaprakāro bhāvanāpatha ityabhiprāyavānāha | kasya punarityādi | pariharannāha | śūnyatāyā ityādi | trivimokṣamukhasvabhāvabhāvanāmārgaprakārasyetyarthaḥ | prakarṣaparyantavartitvānnavamaprakārasyaivādhivacanamityavagamādāha | kiṁ śūnyatāyā ityādi | nānyeṣāmiti | ato'nyeṣāṁ sarvadharmāṇāṁ prathamādiprakārāṇāṁ kinnādhivacanam | tadvacanena parihartumāha | tatkiṁ manyasa ityādi | sarvadharmā iti prathamādiprakārāḥ śūnyā eveti nyāyasya sarvatra tulya tvāttrivimokṣamukhasvabhāvāḥ | sarva eva prakārāstathāgatenākhyātāḥ | sarvaprakārāṇāṁ śūnyatādivacanamiti pratipādya paryāyārthamāha | ye ca subhūta ityādi | aprameyatā pīti | apiśabdādasaṁkhyeyatādayaḥ | yasmādasaṁkhyeyāprameyādinirdeśā vāgabhilāpasvabhāvā vyāvṛttyapekṣopajanitanānātvarūpeṇaikasminnarthe prayuktāstasmātparamārthena yathoktalakṣaṇasya bhāvanāmārgasya bhedaṁ kartuṁ na kṣamā ityāha | tasmāttarhītyādi | eṣāmityasaṁkhyeyādīnām | saṁvṛtyā tvanālambanamahākaruṇāsvabhāvadharmadhātuniḥṣyandabhūtāste deśanādharmasvabhāvāyathoktanirdeśā bālajanānāṁ mahāphalodayaprakāśakatvenābhimatāstathāgatasyetyāha | abhilāṣā ityādi | eta ityasaṁkhyeyādayaḥ | deśanābhinirhāranirdeśa iti | deśanā'bhinirhriyate | janyate'neneti deśanābhinirhāro dharmakāyastasyodbhāvanāsaṁvṛtyā nirdeśa iti vigrahaḥ |
tathā coktam |
asaṁkhyeyādinirdeśāḥ paramārthena na kṣamā |
kṛpāniṣyandabhūtāste saṁvṛtyābhimatā muneḥ ||55|| iti |
tathāgatasya karuṇāniṣyandanirdeśatvādetaiḥ sarvaviṣayairbhavitavyamityāha | āścaryamityādi | yāvadvacanādaprameyatādiparigrahaḥ | sarvadharmāṇāmiti | prathamādinavaprakārāṇāṁ dharmateti nirvāṇarūpatā,vyañjanārthayorbhedānupalambhādanabhilāpyā | bhāṣitasyetyanantaranirdeśasya | tathā sarvadharmā iti | rūpādayaḥ | sādhūktatvādevametadityādyanūdya pūrvavat | tatkasya hetorityāśaṅkyāha | yā subhūta ityādi | sarvadharmāṇāṁ śūnyateti | jñeyatvādibhedāntarapratikṣepeṇa śūnyatetyuktā | tataḥ śūnyāḥ sarvadharmā evābhilapituṁ na śakyā ityarthaḥ | nanu niḥsvabhāvatayā tattvānyatvābhyāmavācyasya paramārthato dharmatāsvarūpasyābhimatamārgavastuno vipakṣapratipakṣayorthathākramamapagamodayau na yuijyete | sarvathātiśayādhānābhāvādityāha | kiṁ punarbhagavannityādi | no hīdaṁ subhūta ityādi | yadyevaṁ bhāvanāsaṁjñakena mārgeṇa naiva kiñcidadhimātrādi navavidhaṁ vikalpajātaṁ parityaktaṁ,nāpi kiñcinmṛdumṛdvādinavaprakāraṁ mārgajātaṁ prāptam | ato'nupanyasanīya evetyabhiprāyeṇāniṣṭamāpādayannāha | sacedbhagavannityādi | anabhilapyasyeti | bhāvanāmārgasya tatprabhedatvādeva dānādīnāmapi hānivṛddhayabhāva ityādi | dānapāramitāyā apītyādi | bhavatvevaṁ ko doṣa iti cedāha | sacedbhagavannityādi | kathamiti kṣepeṇevetyarthaḥ | upacayārthamāha | na ca bhagavannityādi | tathā coktam |
hānivṛddhī na yujyete nirālāpasya vastunaḥ |
bhāvanākhyena kiṁ hīnaṁ vartmanā kimudāgatam ||56||iti |
paramārthato'niṣṭāpādanamapi na bhavatītyāha | evametadityādi | saṁvṛtyā tu yathānuttarā samyaksaṁbodhistathā bhāvanāmārgo'rthakriyākārīti kathayannāha | api tu khalu punarityādi,naivaṁ bhavatiti | dānapāramitā vivardhate vā parihīyate veti vastūpalambhayogenaivañcittamutpadyate | yathānuttareti | yathādhipatyamātreṇa niratiśayādhānā'nuttarā samyaksambodhirvineyānāṁ puṇyajñānānurūpatayā viśiṣṭārthapratibhāsicittajananadvāreṇa pariṇāmitapuṇyavardhanātsaṁvṛtyābhimatārthasya sādhikā tathā pariṇāmayatītyarthaḥ | tadvadayamapyāgantukamalāpagamādbhāvanayā sākṣātkṛto bhāvanāmārgo māyopamatvānniratiśayādhāno yathāsaṁvṛtyā vipakṣapratipakṣayorapagamodayakrameṇārthakriyākārī tathopanyasyata iti matiḥ | tathā coktam |
yathā bodhistathaivāsāviṣṭasyārthasya sādhakaḥ | iti |
asyaivārthasya vistareṇa nirdeśārthaṁ punaraparamityādipañcahārakopādānam | kiṁ lakṣaṇā bodhirityāha | kā puna reṣetyādi | tathataiṣeti | tathatā svarūpāmāyopamaniṣprapañcajñānātmakadharmakāyādimayatathāgatasvabhāveti yāvat | bhāvanāmārgo'pi tathatāsvabhāva evetyabhiprāyaḥ |
tathā coktam |
tathatālakṣaṇā bodhiḥ so'pi tallakṣaṇo mataḥ ||47||iti |
na ca subhūte tathatā vivardhate vā parihīyate vā tatkharūpatvāttathā bodhimārgāvapīti śeṣaḥ | evaṁ hi hetuphalayoḥ phalahetvarthāparasparasvabhāvānuvidhānāddhetuphalasambandhāvaiṣarītyamudbhāvitaṁ syāt | punarapi saṁvṛtyā mārgasya sāmarthyamāvedayannāha | sacedbodhisattva ityādi | tatpratisaṁyuktairiti | bhāvanāmārgapratibaddhaiḥ | abhīkṣṇaṁ bahulamiti | prayogapṛṣṭhāvasthābhedena dvayopādānam | maulāvasthāyāṁ tanmayatvena viharaṇānupapatteḥ | evamiti | tathārūpeṇa | upasaṁharannāha | evaṁ khalu subhūta ityādi | arthasyeti | bhāvanāmārgasya ||
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāṁ śūnyatāparivarto nāmāṣṭādaśaḥ ||
ūnaviṁśaparivartaḥ
saṁvṛtyāpyarthakriyāviśiṣṭārthapratibhāsicittajananadvāreṇa na ghaṭata ityāśaṅkayannāha | kiṁ punarbhagavannityādi | ekaikasmiṁścitte pūrvāparībhūte buddhabodhiniṣpādakasarvākārajñatādisamastārthāpratibhāsanānnaivaikaikena prathamena cittotpādena paścimena vā bodhimabhisaṁbudhyate bodhisattva ityarthaḥ | ekavijñānasantatayaḥ sattvā iti vacanādasambhavitvena kiṁ yugapadutpannasamīhitārthaniṣpādakadharmapratibhāsenānekacittakṣaṇena bodhimabhisambudhyata iti pakṣo nāśaṁkitaḥ | viditānuttarabuddhabodhiniṣpādakadharmasvarūpeṇa kramotpattyupapannapūrvāparībhūtānekacittakṣaṇena bodhimabhisambudhyata ityayamapi pakṣo na saṁgacchata ityāha | paurvako bhagavannityādi | asamavahita iti | paścimaprathamayoryathākramaṁ niranvayodayavināśena parasparamasambandhādasaṁśliṣṭaḥ | kathamiti | sambandhābhāvādviśiṣṭārthapratibhāsicittānutpādānnaiva kuśalamūlānāmupacayo bhavati | tato nānuttarā samyaksaṁbodhiriti bhāvaḥ | pūrvoktapakṣasyānabhimatatvāt paścimapakṣe prasiddhadīpadṛṣṭāntayogena parihārārthamāha | tat kiṁ manyasa ityādi | tailapradyotasyeti | pradīpasya | prathamābhinipāteneti | prathamakṣaṇamīlitena | no hīdamiti pratyekamasāmarthyāduktam | tadeva spaṣṭayannāha | nahi bhagavannityādi | prathame jvālāvartyormīlanakṣaṇe dvitīyakṣaṇamantareṇa svakāraṇaparamparākramāyātasamānakālasaṁhatotpattyaviśiṣṭatvāt | kāryakāraṇalakṣaṇadāhyadāhakabhāvānupapattau nārciṣā prathamābhinipātena sā vartirdagdhā | paścimenaiva dīpakṣaṇena tarhi dagdheti cedāha | na ca prathamābhinipātamanāgamyārciṣā sā vartirdagdheti | api tu prathamaṁ dīpakṣaṇamapekṣyārciṣā paścimena sā vartirdagdhā | prathamakṣaṇamantareṇa paścimakṣaṇāsambhavāt | prathamakṣaṇavatpaścimakṣaṇasyāpi naya ityāha | na ca bhagavannityādi | dvitīye'pi viśiṣṭajvālāvartyorutpattikṣaṇe prathamakṣaṇamantareṇa nityasattvādiprasaṅgatayā saṁvṛtyutpādābhāvātkāryakāraṇalakṣaṇadāhyadāhakabhāvavirahe paścimābhinipātenārciṣā na sā vartirdagdhā | prathamenaiva tarhi dīpakṣaṇena dagdheti cedāha | na ca paścimetyādi | api tu paścimaṁ dīpakṣaṇamapekṣyārciṣā pūrveṇa vartirdagdhā | paścimakṣaṇamantareṇa prathamakṣaṇasya dāhe'sāmarthyāt | pratyekamasāmarthye'rthādubhayorabhyupagatasāmarthyasyāhatyapratipādanārthaṁ punarapi praśnayannāha | tatkiṁ manyase subhūte'pi nu sā varttirdagdheti | abhyupagatārthasyānyathākartumaśakyatvādāha | dagdhā bhagavannityādi | yadi nāma pūrvottarakṣaṇayoryathākramaṁ tulyakālaniranvayavināśodayāt parasparāsaṁsṛṣṭatvaṁ,tathāpi yadā saṁhataviśiṣṭotpannaṁ prathamadīpavartikṣaṇamidaṁ pratyayatātmakapratītyasamutpādadharmatayā samapekṣyāvicāraikaramyatvena hetuphalasambandhabalāttadāhitasāmarthyātiśaya eva viśiṣṭo dvitīyadīpavartikṣaṇaḥ syāt,tadā nirhetukavināśe'pi kāryakāraṇalakṣaṇadāhyadāhakabhāvasadbhāvāt prathamapaścimakṣaṇābhyāṁ vartirdagdhetyarthaḥ | anantaramarthaṁ prakṛtārthena yojayannāha | evamevasubhūta ityādi | subodham | pūrvāparībhūtābhyāṁ pratyekamanabhisambodhiryugapadutpannaistarhyabhisambudhyata iti cedāha | na ca taiścittotpādairiti | yugapadutpannairapi bahubhiścittakṣaṇairnābhisambudhyate | ekavijñānasantatayaḥ sattvā iti vacanādasaṁbhavitveneti bhāvaḥ | anyathā tarhi budhyata iti cedāha | na cānyatra tebhyaścittotpādebhyo'bhisaṁbudhyata iti | yathoktacittavyatirekeṇa cittāntareṇa nābhisambudhyate,asaṁbhavāt sarvathā tarhi bodhyasambhavaḥ syādityāha | abhisambudhyate cetyādi | pūrvāparībhūtakṣaṇayorekaviṣayopayogajñāpanapareṇa dīpadṛṣṭāntanyāyena bodhiniṣpādakakatipayapadārthapratibhāsi prathamavijñānaṁ pūrvavatpratītya tatpratibhāsābhyadhikaviśiṣṭārthapratibhāsipaścimavijñānodayādābhyāṁ cittotpādābhyāmabhisambudhyate | bodhisattvo'nuttarāṁ bodhimityarthaḥ | yathoktenaiva ca dīpadṛṣṭāntenāṣṭaprakārā gambhīradharmatā pratisartavyā | tathā coktam |
pūrveṇa bodhirno yuktā manasā paścimena vā |
dīpadṛṣṭāntayogena gambhīrā dharmatāṣṭadhā ||58|| iti |
prasaṅgāgataṁ nirdiśyedānīṁ bhāvanāmārgasthabodhisattvānāmavaivartikalakṣaṇakathanāya yasmin viṣaye'ṣṭavidhagāmbhīryaṁ tadvaktavyamityutpādagāmbhīryaṁ tāvatkathayannāha | gambhīro'yaṁ bhagavannityādi | abhisaṁbudhyate cetyādinā saṁvṛtyā kṣaṇadvayena bodhyadhigamo'bhyupagataḥ | so'pi na yukta ityāha | tatkiṁ manyasa ityādi | yaccittaṁ prathamakṣaṇavarti niruddhamapi nu tatkiṁ dvitīyakṣaṇe saṁvṛtyā punarutpatsyate,yataḥ kṣaṇadvayena bodhiryuktā syāt | niravayavavinaṣṭasya punarutpādāsambhavādāha | no hīdamiti | hetumantareṇa phalāsambhavāt paścimakṣaṇavyāpāre'pi pāramparyeṇa prathamakṣaṇavyāpāropacārāt kṣaṇadvayena bodhiryuktā na tu saṁvṛtyāpi prathamakṣaṇasya mukhyato vyāpāra ityarthaḥ | tataścedamuktaṁ syāt | na pūrvāparakṣaṇābhyāṁ na ca bhāvanāgamya viśiṣṭārthotpādanamidamutpādagāmbhīryamiti | nirodhāgāmbhīryārthamāha | tat kiṁ manyase subhūte yaccittamutpannamapi nu tannirodhadharmīti | tatrotpannamatītaṁ vinaṣṭasattākamiti yāvat | tattvena nirodharūpatvādāha | nirodhadharmīti | nirodhaḥ śūnyatā sa eva dharmo'sya vidyata iti nirodhadharmi | tathatātmakamityarthaḥ | tasya kiṁ dvitīye kṣaṇe nirodha ityāha | tat kiṁ manyase yannirodhadharmi api nu tannirotsyata iti | utpannamātrameva tannirodhagrāsatāṁ gataṁ tatprakṛtitvāt kiṁ punarnirotsyata ityabhiprāyādāha | no hīdaṁ bhagavanniti | anāgataṁ kiṁ nirodhadharmopetamityāha | tatkiṁ manyase subhūte yaccittamanutpannamapi nu tannirodhadharmīti | no hīdamiti | bhāvanivṛttisvabhāvatvādvināśasya naivānutpannaṁ nirodhadharmi | tasya kiṁ nirodho'sti kṣaṇāntara ityāha | tat kiṁ manyase subhūte yannirodhadharmi api nu tannirotsyata iti | no hīdamiti | prathamakṣaṇābhāvena dvitīyakṣaṇanirodhavirahānnaiva kṣaṇāntare nirotsyate | vartamānasya tarhi nirodha iti cedāha | tatkiṁ manyase subhūte yaccittamanutpādānirodhadharmi api nu tannirotsyata iti | vartamānamaparotpādavaiyarthyādanutpādadharmi | sattākāle vināśābhāvādanirodhadharmi | no hīdamiti | ekānekasvabhāvavaidhuryāditi matiḥ | yadyevamabhāvastarhi nirudhyata ityāha | tat kiṁ manyase subhūte | yo dharmaḥ prakṛtyā svabhāvaniruddha eva sa dharmo nirotsyata iti | svarūpeṇa svabhāvaniruddho rūpādisvabhāvarahito yo dharmo'bhāvasañjñakaḥ sa eva dharmaḥ kiṁ nirotsyate | no hīdamiti | anantaraṁ traiyadhvikavastunirodhanirākaraṇādavidyamānatvenābhāvo naiva nirudhyate | māyopamatā tarhi nirudhyata ityāha | tat kiṁ manyase subhūte yā dharmāṇāṁ dharmatā sā nirotsyata iti | no hīdaṁ bhagavanniti | dharmatā'vicāraika ramyatā'līkarūpatvāttatvena naiva nirudhyate | kintu sarvasyaivotpannasya vastunaḥ prakṛtyā māyopamasya saṁvṛtyā nirodhānnirodhagāmbhīryamityucyate | tathatāgāmbhīryārthamāha | tat kiṁ manyase subhūte tathaiva sthāsyati yathā tathateti | bodhisattva iti śeṣaḥ | avikalpajñānaviṣayopetatvādāha | tathaiva bhagavan sthāsyati yathā tathateti | traiyadhvikabodhisattvānāṁ tathatāvadavasthāne'nityā tathatā syāditi cedāha | tat kiṁ manyase subhūte yadi tathaiva sthāsyati yathā tathatā tadā mā kūṭasthābhūditi | akārapraśleṣādakūṭasthā'nityāmābhūt,api tu nityā kūṭasthā syāditi kiṁ manyase |
yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā |
iti vacanāt sāṁvṛtakṣaṇikapadārthasvabhāvatvādāha | no hīdamiti | padārtharūpatvānnaiva tarhi gambhīreti cedāha | tat kiṁ manyase subhūte gambhīrā tathateti | gambhīrā bhagavanniti | rūpādipadārthāvagame'pi tadavyatiriktā sākṣātkartumaśakyatvāttathatā gambhīrā durbodheti yāvat | jñeyagāmbhīryārthamāha | tat kiṁ manyase subhūte tathatāyāñcittamiti | tathatāyāmādhārabhāvasyāvidyamānatvādāha | no hīdamiti | tathatā'vyatiriktaṁ tarhi cittaṁ syādityāha | tat kiṁ manyase subhūte cittaṁ tathateti | no hīdamiti | saṁvṛtiparamārthayoḥ parasparaparihārāccittaṁ tathatā naiva | arthādanyacittaṁ tathatāyāḥ sakāśāditi cedāha | tat kiṁ manyase subhūte'nyattathatāyāścittamiti |
dharmadhātuvinirmukto yasmāddharmo na vidyate |
ityabhiprāyavānāha | no hīdamiti | etaduktam | tathatāto na vyatiriktaṁ nāpyavyatiriktaṁ cittamātramidaṁ sarvaṁ vastu jñeyagāmbhīryamiti | jñānagāmbhīryārthamāha | samanupaśyasi tvaṁ subhūte tathatāmiti | no hīdamiti | tathatāsvabhāvatvāttathatāṁ tattvato na paśyāmi | ato'darśanameva darśanaṁ jñānagāmbhīryamiti matiḥ | caryāgāmbhīryārthamāha | tat kiṁ manyase subhūte ya evaṁ carati sa gambhīre caratīti | evamiti | tathatārūpeṇa | tattvena naiva kvaciccaratītyāha | yo bhagavannevaṁ carati sa na kvaciccaratīti | etadeva spaṣṭayan tatkasya hetorityāśaṅkyāha | tathā hītyādi | etaduktam | yasmāttathatāyāṁ sthitasya te'nusthānaviśeṣāḥ samudācārāstāttvikahetuphalābhāvādyathākramaṁ na pravartante,na samudācaranti,tasmāddharmatayā sarvatrācaraṇameva caraṇamidaṁ caryāgāmbhīryamiti | advayagāmbhīryārthamāha | yaḥ subhūte bodhisattva ityādi | kva caratīti kasmin viṣaye'nutiṣṭhati | paramārtha iti | nimittānimittadvayasamudācārābhāvāddharmadhātau caratyevamadvayagāmbhīryaṁ syāditi bhāvaḥ | tadeva spaṣṭayannāha | tat kiṁ manyase subhūte yo bodhisattvo mahāsattva paramārthe carati sa nimite carati | no hīdamiti | nimittānimittasañjñāpratiṣedhādbhāvābhāvābhiniveśalakṣaṇe nimite naiva carati | upāyakauśalagāmbhīryārthamāha | tat kiṁ manyase subhūte'pi nu tasya nimittamavibhāvitamiti | avibhāvitamaprahīṇamatyaktamiti yāvat | no hīdamiti | sarvadharmānupalambhabalānnaiva nimittamavinaṣṭamasti | yadyevaṁ tarhi nimittaṁ prahīṇamiti cedāha | tat kiṁ manyase subhūte'pi nu bodhisattvasya mahāsattvasya prajñāpāramitāyāṁ carato nimittaṁ vibhāvitaṁ bhavatīti | prahāṇe yatnābhāvānnaiva nimitta prahīṇamityāha | na sa bhagavannityādi | bodhisattvacaryāṁ carannihaiva pratyutpanne janmani kathamahaṁ nimittaprahāṇamanuprāpnuyāmiti naivaṁ bodhisattvo ghaṭate vyāyacchata iti yāvat | tatprahāṇe ca ko doṣa ityāha | sacetpunarityādi | kathamekasya prahāṇāprahāṇe cetyāha | etadbhagavannityādi | etadrūpaṁ saṁvṛtyā māyopamaṁ yallakṣaṇaṁ yatsvarūpaṁ yannimittaṁ yaddhetukaṁ rūpādi jānāti | tattvato'nutpannatvādānimitte ca dharmadhātau parijayaṁ karotyevaṁ paramārthena prahāṇaṁ saṁvṛtyā cāprahāṇamidamupāyakauśalagāmbhīryamiti | tadevamacintyavimokṣamukhalābhāt,parasparaviruddhārthānuṣṭhānenotpādādyaṣṭavidhagāmbhīryamadhigamānurūpavyavahārapravartanāt,ṣoḍaśakṣaṇavat bhāvanāmārgasthāvaivartikalakṣaṇaṁ grāhyam |
tathā coktam |
utpāde ca nirodhe ca tathatayāṁ gabhīratā |
jñeye jñāne ca caryāyāmadvayopāyakauśale ||59|| iti
avaivartikalakṣaṇakathanena śaikṣo bodhisattvasaṅgho'bhihitaḥ tadanu saṁkleśavyavadānavikalpaprahāṇena tadubhayasamatādhigamādaśaikṣo bhavati,pareṇa śikṣitavyābhāvāt ato'śaikṣasaṅghalakṣaṇaparidīpanāya saṁsāranirvāṇasamatā vaktavyetyāha | ya āyuṣman subhūte bodhisattva ityādi | apinuśabdaḥ kiṁśabdārthe praśne vartate | kiṁ prajñāpāramitā vivardhate | vṛddhimupayātītyarthaḥ | naiva vivardhata ityāha | sacedityādi | atra saṁsāravyavadānāvikalpajñānaṁ yathākramaṁ svapnādivasābhisandhinoktam | abhiprāyastvevaṁ lakṣyate | yadi vipakṣapratipakṣavikalpaprahāṇamadhikṛtya tadubhayasamatāvagamādyathā divasagatasya bhāvanāvṛddhiḥ,tadā tathā svapnāntaragatasyāpi vivardheta yāvatā yathā divase na vivardheta tathā svapne'pīti | etadeva spaṣṭayituṁ tatkasya hetorityāśaṅkyāha | avikalpyo hītyādi | yadi divase carataḥ prajñāpāramitā vivardheta tadābhyāsasāmarthyāt svapne'pi vipulatā syādyāvatā naiva,yasmātsāṁsārika-vaiyavadānikadharmāṇāṁ pratibhāsamātrasvabhāvasvapnasadṛśatvenāvagamātsaṁsāranirvāṇayoḥ svapnadivasasvabhāvayornānātvena vipakṣapratipakṣavikalpābhyāṁ vikalpayitumaśakyatvāt svapnaśca divasaścāvikalpaḥ samatātmaka ityukto bhagavateti yāvat | tathā coktam |
svapnopamatvāddharmāṇāṁ bhavaśāntyorakalpanā | iti
nanu sarvadharmāṇāṁ svapnasadṛśatve sati daśakuśalādīnāmabhāvaḥ svapnāvasthāyāmiva jāgraddaśāyāmapi syādityāha |yatpunarāyuṣman subhūte strī vetyādi | kimiti kṣepābhidhāyitvānnaivetyarthaḥ | svarūpopacayādācayaḥ | kāryajananasāmarthyādupacayaḥ | tadvatsvapnatulyatvena prayogādīnāmabhāvāddivase'pi śubhāśubhakarmaṇo'bhāvaḥ syāditi bhāvaḥ | paramārthato naivācayopacayāvityāha | yathā svapnopamā ityādi | saṁvṛtyā tu karmaphalasambandhasyābhīṣṭatvāt middhenopahataṁ cittaṁ svapne tenāsamaṁ phalamiti dṛṣṭāntāsiddhiḥ syādityāha | atha punarāyuṣmannityādi | tasya karmaṇa iti svapnāvasthābhāvinaḥ | etadeva spaṣṭayannāha | kathañcetyādi | tatra prayogādiniṣpādanāt kayavākcittopaghātādvā'hohataḥ sādhu hataḥ suṣṭhu hataḥ sarvatrātmavyāpāropalambhānmayā hata ityarthabhedo vācyaḥ | etaduktam | yathā bāhyārthanaye kṣaṇikatayā nirhetukavināśe karmajaṁ lokavaicitryamiti siddhāntāca paramārthato na kaścinna kenaciddhato nāpi kasyaciddravyaṁ kenacidgṛhītamityādyupagame pravṛttasantānaniruddhapadārthotpādanātmāraṇādyadhyavasāyadvāreṇāyoniśomanaskārādimato'kuśalādivat prāṇātipātādayo divase vyavasthāpyante,tathā svapne'pyupacitakuśalākuśalasya prabuddhā vasthāyāmaho hata ityādivikalpena prayogāvasthādyabhiniveśaparipuṣṭyā paripoṣaprāptervahirarthanayenāpi svapnāvasthāyāmiveti dṛṣṭāntāsiddhiḥ | ato madhyamakanayena jāgradavasthāyāmapi svapnasadṛśe vastuni tadanurūpārthe bhāvādyabhiniveśenākhaṇḍitasakalaviparyāsambandhanānāṁ kuśalādayo vyavasthāpyante | kintu middhādikabhrāntikāraṇatvenāspaṣṭākuśalapratipattyā svapne nyūnaṁ phalaṁ jāgradavasthāyāṁ tu middhādikabhrāntikāraṇavigamātspaṣṭānākulapratibhāsatvenādhikaṁphalam | svapnāvasthāyāmapi karmaphalasadbhāvasyābhimatatvādabhikṣutvādidoṣo nodbhāvanīyaḥ | śikṣādattakavat saṁvarāsaṁvaratvasya bhagavatprajñaptivaśādevāvasthāpyamānatvāditi | vikalpabalādyadi karmaṇaḥ paripoṣastadā pratipakṣavirodhe'pi vikalpānuvṛttyā tathāgatasyāpi syādityāha | sacedāyuṣman subhūta ityādi | vikalpayan kṣayasaṁjñāmutpādayati kṣīṇā me saṁsāriṇaḥ skandhā ityādi kṣayasaṁjñāṁ karoti | tasyāpi karmaṇa iti kleśaprahāṇakāriṇomanaskārasya karmaṇaḥ svarūpopacayādācayaḥ | kāryajananasāmarthyādupacayaḥ syāt | tataścopacitasya karmaṇaḥ prāptavyaphalaviśeṣasadbhāvādapariniṣpanna eva tathāgataḥ syāditi bhāvaḥ | vineyānurodhena tathāgatasya kṣīṇā me jātirityādivikalpo vyavasthāpito na tu tattvata ityāha | no hīdamiti | etadeva samarthayituṁ tatkasya hetorityāśaṅkyāha | sarvakalpavikalpetyādi | sarvakalpā rūpādayaḥ svasāmānyalakṣaṇātmakā nirvikalpasavikalpajñānālambanasthānīyāsteṣu vikalpastadupalambhastena prahīṇo rahito nirvikalpadharmatādhigamādityarthaḥ | ālambanopalambhamantareṇa mānasaṁ karma cittaṁ cānyeṣāṁ kasmānna pravartata iti cedāha | evamevetyādi | dharmataiṣā pratītyasamutpādadharmatayā yasmādanālambanaṁ karma cittaṁ ca notpadyate,tasmātsālambanamevotpadyata iti | etadeva spaṣṭayannāha | dṛṣṭaśrutetyādi | tatra,
tadatadrūpiṇo bhāvāstadatadrūpahetujāḥ |
iti nyāyena kācidbuddhiḥ saṁkleśālambanā saṁkleśaṁ parigṛhṇāti | kācidbuddhirvyavadānālambanā vyavadānaṁ parigṛhṇāti | cetaneti buddhirityeke | cetanā mānasaṁ karmeti vacanāt karmaiva paryāyeṇoktamityapare | upasaṁharannāha | tasmāttarhyāyuṣmannityādi | atītānāgatasyāsattvenālambanabhāvānupapattervartamānasya cārthasya sākārajñānādibhirgrahītumaśakyatvena sarvālambanaśūnyatve sālambanāpi cetanā kathamutpadyata ityāha | yadāyuṣman subhūta ityādi | viviktānīti | ālambanabhāvarahitatvena śūnyāni | saṁvṛtyā'bhūtaparikalpālambanādutpadyata ityāha | nimittīkṛtyetyādi | rūpādigatamasādhāraṇaṁ cihnaṁ tattvenānimittamapi yathādarśanaṁ nimittīkṛtyāropyeti yāvat | yāvadityanena vijñānapratyayaṁ nāmarūpamityādiparigrahaḥ | lokavyavahāramupādāyeti saṁvṛtimadhikṛtyotpadyata ityanantaraṁ ucyata iti śeṣaḥ | svapne'pi karmaphalasambandhāstitve pratipādite punaraupalambhikajanānurodhenāśaṅkayannāha | yadāyuṣman subhūta ityādi | parihṛte'pyarthe punarāśaṅkāyāmānantyena kaḥ sacetāḥ pariharatītyabhiprāyādāha | ayamāyuṣman śāriputra maitreya ityādi | kāyasākṣīti | arhattvapratipannako'nāgāmī nirodhalābhī kāyasākṣī | tadvadvuddhatvapratipannakatvenāryamaitreyaḥ kāyasākṣī | etamarthamiti svapne pariṇāmitam | kintaddānamiti praśnam | subhūtivacanādevāryamaitreyamāmantrayannāha | atha khalvāyuṣmannityādi | pratipādite'pyarthe pratyekavineyabhedena punaḥ punarāśaṅkāyāṁ bhūyo bhūyaḥ parihārābhidhāne'pi na sarveṣāmekabuddhotpādakāla eva viparyāsāpanayanaṁ śakyaṁ kartuṁ bhavyānāmevārthakaraṇādityetatpraśnavisarjanādhikāreṇaivānāgatabuddhaparamparotpatirityaparisamāptinirdeśo'yaṁ praśnastatparisamāptau satyāṁ kartavyābhāvādanāgatabuddhotpādavaiyarthyaprasaṅgaścetyabhiprāyavān parihartukāmatvenāha | yadāyuṣmān subhūtirevamāhetyādi | sambhavamadhikṛtya vikalpayannāha | kiṁ punarāyuṣman subhūte yadetannāmadheyamityādi | tatra tāvanna śūnyatā visarjayatītyāha | yā khalu punarityādi | na sā pratibaleti | avidyamānatvānna sā samarthā | rūpādayo'pi na śaktā ityāha | tamapyahamityādi | kartṛkarmakriyānupalambhabhedena yo dharmo visarjayet,yo dharmo visarjayitavyaḥ,yena dharmeṇa visarjayedityupādānam | ātmānaṁ viṣayīkṛtyoktam | yo dharmo vyākṛta iti | sarvadharmānupalambho na ghaṭata ityāha | kaccit punarityādi | kacciditi yadi | etaduktam | yadi tvayā ete rūpādayo dharmā evaṁ sākṣātkṛtā yathainān dharmān vācā bhāṣase,tadā vikalpārthopalambhavadadhigatārthopalambhasadbhāve visarjakabhāvena kathaṁ sarvadharmānupalambha iti | naivamadhigata ityāha | na mayāyuṣmannityādi | prayogādyavasthāsu na vedmītyādi yojyam kathaṁ tarhītyāha | api tu khalu punarityādi | etaduktam | sarvadharmānupalambhalakṣaṇanirvikalpakajñānenaivaṁ svabhāvāḥ sarvadharmā māyopamatvena svabhāvatvāt sākṣātkṛtā yathādhigamāvasthāyāṁ vikalpāsamudācārānna kāyena spṛśyeta,na vācā bhāṣyeta,na manasā samanvāhriyeta | yasmādvikalpānugame viparyāsasamudbhavādadhigamo na syāttataścādhigamottarakālamudbhāvanāsaṁvṛtyā vyavahāra iti | śrāvakāgocaro nirvikalpakajñānādhigama ityāha | gambhīraprajña ityādi | śrāvakāṇāmīdṛśa evādhigama ityāha | kutaste śāriputretyādi | nirvikalpajñānamātreṇādhigamasya tulyatvādgambhīraprajño'yamiti | naivañcittamutpādanīyamityarthaḥ | tulyatvameva kathayannāha | samanupaśyasi tvamityādi | taṁ dharmakṣayānutpādajñānalakṣaṇamarhatvaṁ vikalpajñānenādhigamakāle kiṁ tvaṁ paśyasyupalabhasa iti yāvat | viparyastatvenādhigamavirodhitvānaivetyāha | no hīdamiti | bodhisattvānāmīdṛśa evādhigamakāle nyāya ityāha | evameva śāriputretyādi | tadevaṁ karmābhāvādicodyānāṁ yathoktā eva pratisamādhayo grāhyāḥ | tathā coktam |
karmābhāvādicodyānāṁ parihārā yathoditāḥ ||60|| iti
saṁsāranirvāṇasamatāmupasaṁhartuṁ taddeśanāyāstādātvikaṁ prayojanamadhikṛtyāha | sa carannotrasyatītyādi | anupalambhacaryayā labdhaśaktitvānnāhaṁ nābhisambhotsye'pitu niyatamabhisaṁbhotsya ityevāyaṁ yogamāpadyate | vibhāvitobhayasamato buddho bhavati | svabuddhakṣetra ityanantaraṁ sattvabhājanalokabhedena dvividhabuddhakṣetraviśuddhiṁ nirdiśannāha | punaraparaṁ śāriputretyādi | tatra sattvalokasyāśuddhiryā jighatsādikā tasyāḥ pratipakṣeṇa divyopabhogādiśuddhyupasaṁhārataḥ,tathā bhājanalokasyāśuddhiryā sthāṇukaṇṭakādikā tasyāḥ pratipakṣeṇa samapāṇitalajātādiśuddhyupasaṁhārato yathākramaṁ dvividhabuddhakṣetraviśuddhirityabhisaṁkṣepataḥ | tathā coktam |
sattvalokasya yā'śuddhistasyāḥ śuddhyupahārataḥ |
tathā bhājanalokasya buddhakṣetrasya śuddhatā ||61|| iti |
vistarastu yathāsūtraṁ subodham | tatra kiñciducyate | tathaiva tatkasya hetorityāśaṅkyāha | tathā hi tena sarvamityādi | etadeva spaṣṭayannāha | tenaivaṁ cittamityādi | tatra sarveṇa varṇasaṁsthānavasturūpeṇa,sarvaṁ tajjātibhedabhinnaṁ vastu,sarvathā tadekaikajātiprakārabhedena,sarvaṁ yathāsambhavaprakāram | svarūpavirahānna bhaviṣyanti,tatkṛtacihnābhāvānna prajñāsyante| tathaiva tatkasya hetorityāśaṅkyāha | sarvasvaparityāgakuśalābhiratā hītyādi | etadeva vistārayannāha | tenaivaṁ cittamityādi | vyāpādakrodharoṣā iti | vyāpādaḥ sattvavidveṣaḥ | krodhaḥ sattvāsattvayorāghātaḥ roṣo vairānubandhaḥ | cittaviśeṣotpādāttathā ca kariṣyāmi | pratipattyā sampādanāttathā ca pratipatsye | atiśayavīryakaraṇādvyāpatsye | pānīyābhāvātpānīyakāntāraṁ tadbhayam | tathaiva tatkasya hetorityāśaṅkyāha | asaṁtrastetyādi |
aṣṭāṅgopetapānīyaṁ sugandhisvāduśītalam |
ladhvacchaṁ śuci pātuśca kukṣikaṇṭhau na bādhate ||
ityudakalābhādaṣṭāṅgopetapānīyalābhinaḥ | mṛdumadhyādhimātrabhedena sukhitāḥ sukhasamaṅginaḥ sarvasukhasamarpitāḥ | darśanapathaprāptatve prādurbhaviṣyati | upabhogayogyatvenotpatsyate | sthitihetutvādannādayo jīvitapariṣkārāḥ | cireṇetyatidīrghakālena | pūrvavattatkasya hetorityāśaṅkyāha | yo hi cittakṣaṇa ityādi | yasmādyaścittakṣaṇastattvato'nutpannaḥ saṁvṛtyā saiṣā cirakālavatī prathamakāraṇarahitatvādanādirapūrvā koṭiḥ | paryanto bhāgo buddhatvāvasthā śūnyatāsvabhāvatvādyadutākoṭistasmāccireṇābhisambodhādutrāsādi na kartavyam | duṣkarasaṁjñā ca notpādayitavyetyarthaḥ | bhayabhairavebhya iti | bāhyaṁ vyāḍādibhayam | adhyātmaṁ jvarādibhairavam | yathoktabuddhakṣetrapariśodhane'śakyānuṣṭhānatvānna kaścitpravartata iti cedāha | atha khalu tatra parṣadītyādi | atra sthāna iti | abhyāsayogena śakyatvānnirdiṣṭabuddhakṣetrapariśodhane,tadāśayasampattibalādvyākaraṇanimittaṁ jātamityāha | atha khalu bhagavānityādi | mūrdhanyantaradhīyata iti | dharmataiṣā yadā tathāgatatvena vyākaraṇaṁ kartavyaṁ,tadoṣṇīṣasandhau raśmayo'ntarlīnāḥ | nimittadarśanātsañjātātiśayatvenāryagaṅgadevā vihitapūjetyādi | samanantaraprāduṣkṛte cetyādi | bahudhā gṛhītasambandhatvena smitaprayojanaṁ praśnayannāha | atha khalvāyuṣmānānanda ityādi | svarūpamāvedayannāha | iyamānandetyādi | samyaksambodhimabhisambhotsyata iti vyākaraṇena pārṣadānāmevaṁvidhabuddhakṣetraviśuddhilābhasampratyaye sākṣibhāvaḥ sūcita iti kecit | abhisambodhyavasthātaḥ prāgapi vyākurvannāha | seyamānandetyādi | vyākṛtānāmeva tatrotpādādvismaya ityāha | atha khalvāyuṣmata ityādi | sādhūktatvādāha| evametadityādi | tatra kleśāvaraṇaprahāṇāduttīrṇapaṅkāḥ | mūrdhābhisamaye'vasthitatvādbodhipariniṣpattyupagatāḥ | śrāvakasaṅghamapi vyākurvannāha | tasya khalu punarityādi | tathaiva tatkasya hetorityāśaṅkyāha | tāvanta ityādi | kṛtapuṇyānāṁ niṣpannapraṇidhānatvenāha | tena khalu punarityādi | upasaṁharannāha | suvarṇapuṣpasyetyādi | atyāścaryaṁ śrutvā pūrvayogaṁ praśnayannāha | anayā bhagavannityādi | svarūpamāvedayannāha | anayānandetyādi | praṇidhānānurūpamevedaṁ sarvaprakāravyākaraṇamityāha | kṛtaparikarmetyādi | tatra prāptadarśanamārgatvātkṛtaparikarmā | viditabhāvanāpathasvabhāvatvātkṛtaparyantā | tathaiva svahastayannāha | evametadityādi ||
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāṁ gaṅgadevā bhaginīparivarto nāmaikonaviṁśatitamaḥ ||
viṁśatitamaparivartaḥ |
niṣpāditabuddhakṣetraviśuddhinopāyakauśalena sambhāraṁ paripūrya paścādyathābhavyatayā buddhakṛtyaṁ svabuddhakṣetre karaṇīyamityupāyakauśalaṁ vaktavyam | tatrāsya viṣayaṁ pratipādayituṁ praśnayannāha | prajñāpāramitāyāmityādi | parihārārthamāha | iha subhūta ityādi | rūpamiti tāṁ dharmatāṁ dharmatayeti tāṁ śūnyatāṁ dharmatayā śūnyatayā rūpaṁ vastviti pratyavekṣamāṇo yathā na samanupaśyecchūnyatāṁ śūnyatāsvabhāvenāstīti yathā nopalabhate tathā pratyavekṣitavyamiti yāvat | etaduktam | māyopamaḥ śūnyatādirupāyakauśalaviṣaya iti | kathaṁ punarabhyāse'pi nādhigacchatītyāha | yadbhagavannityādi | asya parihāreṇopāyakauśalaprayogaṁ nirdiśannāha | yataḥ subhūta ityādi | sarvākāravaropetāmiti dānādyavikalām | asamāhita eveti | prajñāpāramitā ca mahopāyakauśalātmikā mayā parigṛhītā bhaviṣyati | na ca śūnyatā sākṣātkṛtetyabhiprāyādetanniṣṭha eva śūnyatāsamādhau cittaṁ dhārayati | atra ca madhye jinajananīsāmarthyānna parihīyate bodhipakṣairdharmaiḥ,na cāśravakṣayaṁ kāmabhavāśravaprahāṇaṁ sañcintya sattvārthaṁ pratijanmapratigrahāt karoti śūnyatāsamādhyālambanādāśravakṣaye ca parijayaṁ karotītyarthaḥ | etadeva spaṣṭayannāha | yasmin samaya ityādi | kathamabhyāse'pi na sākṣātkartavyamiti | tatkasya hetorityāśaṅkyāha | evamārūḍhakuśaletyādi | bhūtakoṭiṁ na sākṣātkarotīti | etaduktam | sarvākārabhāvanāparijayapratyavekṣāsākṣātkaraṇakālākālajñānaprayogasāmarthyāttasmin samādhau sthito'pi na śūnyatāmadhigacchediti | upāyaḥ punardaśavidho bhavati | tatra tāvat pratibandhasamatikramaṇenāntarāyikadharmasamatikramaṇopāyārthamāha | tadyathāpi nāmetyādi | tatra śauryarūpaguṇairmṛdumadhyādhimātraiḥ yathākramamupetatvātparamaśūraśca bhavedityādi navapadāni vācyāni | granthārthagrahaṇasamarthatvānmedhāvī | karaṇapāṭavādvacanasamarthaḥ | praśnaparihārāt prativacanasamarthaḥ | stambhitatvābhāvātpratibhānasampannaḥ | svīkārārthasampādanātpratipattisampannaḥ | heyopādeyatvena kālādīnāṁ parijñānātkāladeśajñaḥ,sthānajñaḥ | mukhyato dhanuṣi suśikṣitatvādiṣṭhastreṣu paramagatiṁ gataḥ | bahūnāṁ dṛḍhānāñca praharaṇānāṁ nivārakatvādbahupraharaṇāvaraṇo dṛḍhapraharaṇāvaraṇaḥ | parāvarjanakarāḥ kāyādivikārāḥ kalāḥ | citrakarmādīniśilpasthānāni | smṛtimānityādi | sugamam | nirvartanasāmarthyānnistaraṇasamarthaḥ | kenacideva kāraṇasāmagrīyogenāmitrādyupanipātena | cittavākkāyavikārāpādanādyathākramaṁ mahāpratibhayaṁ bhīṣaṇaṁ romaharṣaṇam | sarvopadravarahitatvena śāntyā kṣemeṇāpakramayiṣyāmi | śarīrasausthityātpuṣṭyā svastinā parimocayiṣyāmi | ekadravyābhilāṣādvairānubandhena pratyarthikāḥ | amitrapakṣapatitāḥ pratyamitrāḥ | dayālutvādatisnigdhaḥ | dākṣiṇyayogātsānukrośaḥ | tathaiva tatkasya hetorityāśaṅkyāha | tathā hi bhagavannityādi | kāyacittapīḍārahitatvādakṣato'nupahataḥ | dṛṣṭāntamevaṁ nirdiśya dārṣṭāntikārthamāha | evameva subhūte bodhisattva ityādi | tatra sattveṣu sukhasaṁyogaduḥkhaviyogasukhāviśleṣahitakaraṇāśayasamṛddhau saparivārāḥ samādhayo yathākramaṁ maitrīkaraṇāmuditopekṣāḥ | tathaiva tatkasya hetorityāśaṅkyāha | tathā hyasyetyādi | etadeva spaṣṭayannāha | yasmin samaya ityādi | mārapakṣaṁ cātikramyetyanenāntarāyikadharmasamatikramaṇopāyaḥ sūcitaḥ syāt | upasaṁharannāha | yasminnityādi | vibhāvitasarvasamatvenāpratiṣṭhitavihāropāyaṁ kathayannāha | tadyathāpi nāma subhūte pakṣītyādi | na ca tatrāpi niśrito na ca pratiṣṭhita iti | ākāśasyāsattvānna tatra buddhyā niśrito nāpi kāyena sthito'tha ca tasminneva viharatītyapratiṣṭhitavihāropāyo jñāpitaḥ syāt | dārṣṭāntikārthamāha | evameva subhūte bodhisattva ityādi | praṇidhānasamṛddhyā pūrvapraṇidhānānuvṛttyupāyaṁ nirdiśannāha | tadyathāpi nāma subhūte balavānityādi | yāvannākāṁkṣedityanena praṇidhānāvedhamupādāyānuvṛttirjñāpitā | prakṛtārthaṁ bodhisattve niyojayannāha | evameva subhūta ityādi | bhāvanāviśeṣamārgābhyāṁ yathākramaṁ paripakvāni suparipakvāni | upasaṁharannāha | tasmāttarhi subhūta ityādi | svabhyastasarvaduṣkaratvenāsādhāraṇopāyaṁ pratipādayannāha | duṣkarakārako bhagavannityādi | śrutacintābhāvanābhiryathākramaṁ śūnyatāyāṁ caratītyādi yojyam | sādhūktatvenānuvadannāha | evametadityādi | tathaiva tatkasya hetorityāśaṅkyāha | tathā hītyādi | amumevārthaṁ samarthayannāha | yadā bodhisattva ityādi | pūrvavattatkasya hetorityāśaṅkyāha | tathā hyasyetyādi | na sākṣātkarotīti | sarvasattvāparityāgāśayasāmarthyena bhūtakoṭeranadhigamādasādhāraṇopāyo jñāpitaḥ syāt | sarvadharmānupalambhādasaktopāyaṁ vaktumāha | punaraparaṁ subhūte yadā bodhisattva ityādi | sattvasaṁjñayeti | bhāvābhiniveśena | na ca parihīyata iti | āsvādanopalambhena parihāṇisambhavānmaitryādisarvakuśaladharmāparihāṇivacanādanāsvādanopāyaḥ sūcitaḥ syāt | tathaiva tatkasya hetorityāśaṅkyāha | upāyakauśalyaparigṛhīto hītyādi | śūnyatāvimokṣamukhatvenānupalambhopāyārthamāha | punaraparaṁ subhūte bodhisattvasya mahāsattvasyaivaṁ bhavati | dīrgharātramamī sattvā upalambhe carantītyādi | śūnyatāsamādhivimokṣasukhaṁ samāpadyata ityādi | śūnyatāsamādhivimokṣamukhabhāvanāparipūrigamanādanupalambhopāyaḥ paridīpitaḥ | nimittānupalambhādanimittopāyārthamāha | punaraparaṁ subhūte bodhisattvasya mahāsattvasyaivaṁ bhavati | dīrgharātramamī sattvā nimittasaṁjñayetyādi | animittaṁ samādhivimokṣamukhaṁ samāpadyata iti | animittasamādhivimokṣamukhabhāvanāparipūrigamanenānimittopāyo gaditaḥ | praṇidhānānupalambhenāpraṇidhānopāyārthamāha | punaraparaṁ subhūte bodhisattvasya mahāsattvasyaivaṁ bhavati | dīrgharātramamī sattvā nityasañjñayetyādi | apraṇihitaṁ samādhivimokṣamiti | apraṇihitasamādhivimokṣamukhabhāvanāparipūrigamanenāpraṇidhānopāyaḥ sūcitaḥ | śūnyatādīnāṁ śrāvakādisādhāraṇatve'pi tadupāyaviśeṣaṇārthamāha | yo hi kaścit subhūte bodhisattva ityādi | tatra śūnyatāditrivimokṣamukhaviparyayeṇopalambhe caritāvina ityādi tridhoktaṁ tasyaiva ca vyākhyānaṁ piṇḍasaṁjñāyāmityādinā yathākramaṁ kṛtam | śūnyatāta ityādāvādyāditvena saptamyantāttasiḥ | etaduktam | kṛpādiyogādevaṁ jñānadharmasamanvāgato bodhisattvaḥ śūnyatādau yatedityasthānametaditi | praśnapūrvakāvaivartikadharmakathanenāvaivartikaliṅgopāyārthaṁ praśnaṁ kartuṁ śikṣayannāha | evaṁ hi bodhisattva ityādi | vyatirekamukhena nirdiśannāha | sacedityādi | tathaiva tatkasya hetorityāśaṅkyāha | yo hyasāvityādi | tatrāveṇiko dharmaḥ sarvasattvāparityāgastaṁ śrutacintābhāvanāmayajñānotpādanārthaṁ yathākramaṁ na sūcayati,na prabhāvayati,nopadarśayati,yato na prajānāti paripṛṣṭo na vyākaroti na visarjayatīti yathāsaṁkhyaṁ yojyam | tāṁ bhūmimityupāyakauśalyam | anvayamukhena pratipādayituṁ kākvā praśnayannāha | syātpunarbhagavannityādi | tathaiva pariharannāha | syātsubhūte ityādi | evaṁ pratipadyetetyādi | upāyakauśalyaṁ sarvasattvāparityāgaścābhyasanīya ityavagacchet | evaṁ visarjayediti | paraiḥ pṛṣṭasyāvaivartikādhigamānurūpavyākaraṇāvyākaraṇābhyāmavaivartikānavaivartikabhāvadhāraṇenāvaivartikaliṅgopāyaḥ sūcitaḥ syāt | sarvaviṣayajñānatvenāpramāṇaviṣayopāyārthaṁ cāha | tena hi bhagavannityādi | asaṁhāryāṁ iti | teṣāṁ bodhisattvānāmasaṁhāryatvenopāyasya viṣayāpramāṇatā jñāpitā bhavet | tadevaṁ viṣayaprayogābhyāṁ samanvāgataṁ yathoktameva daśavidhamupāyakauśalaṁ grāhyam | tathā coktam |
viṣayo'sya prayogaśca śātravāṇāmatikramaḥ |
apratiṣṭho yathāvedhamasādhāraṇalakṣaṇaḥ ||62||
asakto'nupalambhaśca nimittapraṇidhikṣataḥ |
talliṅgaṁ cāpramāṇaṁ ca daśadhopāyakauśalam ||63|| iti
kaḥ punastrisarvajñāyāḥ sarvākārābhisambodhasya ca viśeṣaḥ | pratiniyatākāraviṣayāstisraḥ sarvajñatā yathoktenākārapratiniyamena,samastākāraviṣayastu sarvākārābhisambodha iti kecit | lākṣaṇikaṁ trisarvajñatāvyavasthānaṁ prāyogikastu sarvākārābhisambodha ityanye | vipakṣapratipakṣavyavasthānaprabhāvitaḥ sarvākārābhisambodhastrisarvajñatāstu na caivaṁ prakṛtiśāntākāratvādityapare | samāptaḥ sarvākārābhisaṁbodhaḥ ||
prāptasarvākārābhisambodhasyedānīṁ prakarṣaparyanto'dhigama iti mūrdhābhisamayo vaktavyastatra liṅgaṁ tāvadasyābhidhānīyaṁ yenāsau liṅnyate | tataḥ svapnāvasthāyāmapyatyabhyāsātsvapnasadṛśasarvadharme kṣaṇaṁ prathamaṁ liṅgaṁ vaktumāha | sacetpunaḥ subhute bodhisattvo mahāsattvaḥ svapnāntaragato'pītyādi | etaduktam | evaṁ prajñopāyaparigṛhītā bodhisattvasya yogadharmabhāvanāmūrdhaprāptā yat svapnāntare'pyasya yogavidarśanāmanaskārāstathābhūtadharmā sākṣātkaraṇena sattvadhātusāpekṣā eva pravartanta iti | dvitīyaśrāvakādibhūmispṛhācittānutpādanaliṅgārthamāha | punaraparaṁ subhūta ityādi | tatrāpūrvaprāptyabhilāṣaḥ spṛhā | prāptāviyogecchā anuśaṁsā cittam | tṛtīyatathāgatādidarśanaliṅgārthamāha | anekaśatāyāḥ parṣada ityādi | caturthabuddharddhivikurvitopalabdhiliṅgārthamāha| vaihāyasamabhyudgamyetyādi | pañcamasvapnopamadharmadeśanācittotpādaliṅgārthamāha | bodhisattvo mahāsattvo notrasyatītyādi | ṣaṣṭhabuddhakṣetropāyaprahāṇānusmaraṇaliṅgārthamāha | nairayikān sattvānityādi | kimidamapāyaviśuddhirlakṣaṇaṁ nāmeti praśnayannāha | tatra subhūte kathamityādi | pariharannāha | sacetsubhūte bodhisattva ityādi | saptamanagarādidāhapraśamanasatyādhiṣṭhānasamṛddhiliṅgārthamanvayamukhenāha | nagaradāhe vetyādi | mṛdumadhyādhimātrabhedenāpagamādyathākramamupaśāmyatu śītībhavatu astaṁ gacchatviti yojyam | vyatirekamukhenāpi kathayannāha | sacennopaśāmyatītyādi | ubhayathāpi nirdiśannāha | sacetpunarityādi | karma vipacyata iti | saddharmapratyākhyānam | dṛṣṭadharmasaṁvartanīyameva karma satyādhiṣṭhānāniṣpatterdaurmanasyādi nānubhūyate | tata eveti | janmāntarasaṅgṛhītāt | aṣṭamayakṣādyamanuṣyāpagamasatyavākyaniṣpattiliṅgārthaṁ vyatirekamukhenāha | punaraparaṁ subhūte yairākārairityādi | tatra svayaṁ praveśādgṛhītaḥ sāmarthyādhānena kāyādivikārāpādanādāviṣṭaḥ | sarvākārajñatādipañcavidhābhisamayena sarvapadārthāvagamādyathākramamajñātamityādīni pañcapadāni neti pūrveṇa yojyāni | anvayamukhenāpi kathayannāha | sacetpunaḥ subhūta ityādi |
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāmupāyakauśalyamīmāṁsāparivarto nāma viṁśatitamaḥ ||
ekaviṁśatitamaparivartaḥ |
mārādhiṣṭānenāpakramaṇe sati nedamaṣṭamaṁ liṅgamityāha | tatra khalu punarityādi | tathaiva tatkasya hetorityāśaṅkyāha | māro hītyādi | acirayānasamprasthitasyeti | mūrdhābhisamaye'dhunā pravṛtasya svarūpamahattvādbalavattaraṁ,kāryanivartakatvātejovataraṁ,gauravākaraṇādavamaṁsyate,hāsyasthānīyatvāduccagdhayiṣyati | atiśayoktyabhidhānādullāpayiṣyati | nindākaraṇātkutsayiṣyati | vairūpyaniścāraṇātpaṁśayiṣyati | mānasyotpādanaviśeṣādhānānmānaṁ janayiṣyati | mānaṁ sañjanayiṣyati | tathaivātimānamānātimānābhimānabhedena padaṣaṭkaṁ mānaṁ vardhayiṣyati | mānaṁ saṁvardhayiṣyati | mānaṁ stambhayiṣyati | māna mupastambhayiṣyati | mānaṁ vṛṁhayiṣyati | mānamupavṛṁhayiṣyatīti yathākramaṁ yojyam | mithyāmānakaraṇānmānamutpādayiṣyati | sa tena mānenetyādi | hīnādahaṁ śreyān sadṛśena vāsadṛśa iti cittonnatirmānaḥ | sadṛśādahaṁ śreyān śreyasā vā sadṛśa ityatimānaḥ | śreyasaḥ śreyānahamiti mānātimānaḥ | aprāptādhigame prāptyabhiprāyādabhimānaḥ | aguṇavato'pi guṇavānahamiti mithyāmānaḥ | dūrīkariṣyati sarvajñatāmityādi | etaduktam | mānena dūrīkariṣyati sarvajñatāṁ trisarvajñatāatmikām | atimānamānātimānābhimānairyathākramaṁ dūrīkariṣyatyanuttaraṁ buddhajñānaṁ sarvākārābhisambodham | svayambhūjñānaṁ mūrdhābhisamayam | sarvajñajñānamanupūrvābhisamayam | mithyāmānena ca dūrīkariṣyatyanuttarāṁ samyaksambodhimekakṣaṇābhisambodhapūrvakaṁ dharmakāyābhisamayamiti | na seviṣyata ityādi | padatrayaṁ śrutādijñānotpādanārtham | kalpitaparatantrapariniṣpannasvarūpaparijñānārthaṁ vā yathāsaṁkhyaṁ yojyam | prasaṅgānmārakarmaprabhedaṁ nirdiśan mṛdumārakarmārthamāha | punaraparamityādi | nāmāpadeśeneti tannāmakathanena | nāmādhiṣṭhāneneti mātrādināmavyapadeśena tathaiva tatkasya hetorityāśaṅkyāha | tava hīdaṁ nāmadheyamityādi | tatra grāmaṁ parityajya krośamātreṇāvasthānādāraṇyakaḥ | gṛhītapiṇḍapātasamādānatvātpaiṇḍapātikaḥ | rathyākarpaṭacīvaratvena pāṁśukūlikaḥ | samastaṁ bhaktādikamādāya bhojanātpaścātkhalubhaktikaḥ | ekāśanopaveśena yatheṣṭaṁ paribhogādekāśanikaḥ | yathā saṁstīrṇakarpaṭādau śayanādyāthāsaṁstarikaḥ | saṁghāṭayāditricīvaramātratvātraicīvarakaḥ | śmaśāne sthitatvena śmāśānikaḥ | tathā vṛkṣamūlikaḥ | niṣadyathā rātrau sthānānnaiṣadyikaḥ | uparyāvaraṇābhāvenābhyavakāśikaḥ | dhṛtorṇācīvarāditvena nāmatikaḥ | adhikābhilāṣābhāvādalpecchaḥ | tāvanmātreṇa santoṣātsantuṣṭaḥ | āpattirahitatvena praviviktaḥ | alpecchatvādapagatapādabhrakṣaṇaḥ | pūrvavattatkasya hetorityāśaṅkyāha tathā hītyādi | madhyaṁ mārakarmārthamāha | taṁ ca māra ityādi | tathaiva tatkasya hetorityāśaṅkyāha | tathā hi tavetyādi | adhimātrakarmāthamāha | tasya khalu punarityādi | pūrvavattatkasya hetorityāśaṅkyāha | tathā hītyādi | sadbhūtatve kathaṁ punaridaṁ mārakarmetyāśaṅkyāha | ye khalu punarityādi | tathaiva tatkasya hetorityāśaṅkyāha | ye hītyādi | pradhānabuddhatvāvasthānāmavyākaraṇena mārakarmārthamāha | punaraparamityādi | tatra prayogādyavasthāsu yathākramamanuvartitamanuvitarkitamanuvicāritam | śrutamayādijñānena veti kecit | tadubhayaṁ tulayitveti | yattena vicintitaṁ,yacca māreṇa nirdiṣṭaṁ nāmadheyaṁ tadetadubhayaṁ sameti saṅgacchata iti nirūpya maṁsyata iti sambandhaḥ | tathaiva satyatve kathaṁ mārakarmetyāśaṅkyāha | yāni ca mayetyādi | evaṁ nāmāpadeśena bodhisattvānāṁ tiraskāriṇo durlabhā bodhirityādi | sacetpunarityādi | saṁdhāvya saṁsṛtyeti | pāpadeśanayātmānaṁ nirmalīkṛtya nirabhimānatāṁ prāpyetyarthaḥ | etadeva spaṣṭayannāha | yadi cāsāvityādi | tatra vidūṣaṇāpratipakṣeṇa vigarhiṣyati | samudācārapratipakṣeṇa vāntīkariṣyati | svaparopekṣalajjayā jugupsiṣyati | āśrayabalāt pratiniḥsrasyati | pratyāpattibalāt pratideśayiṣyati | dīrghakālalabhyatvena durlabhā tathaiva tatkasya hetorityāśaṅkyāha | tāvadgurutaraṁ hītyādi | parāpamānasamutthatvena yasmānmananāpattisthānaṁ tāvadgurutaraṁ ,yena bodhidurlabhā bhavati,na tvasambhavinītyarthaḥ | tathā hi ye pratipakṣasannidhāvapacayadharmāṇaste sambhavadatyantonmūlanadakṣapratipakṣāstadyathā kanakamalādayaḥ | yathoktadharmāṇaśca sarva eva saddharmāvaraṇādaya ti nyāyānniḥśeṣaṁ kṣayaṁ yātyeva mananāpattisthānam | yatpunaḥ praṇaśyantītyādi vacanaṁ tadasatyāṁ pratipakṣabhāvanāyāmiti jñeyam | anyathā yuktivirodho bahutarasūtrāntavirodhaśca syāt | niyatavacanamapyetenaiva vyākhyātam | aniyatavacanaṁ punarasatyāmapi pratipakṣabhāvanāyāṁ kādācitkaphalatvādityavasātavyam | mananāpattisthānasya gurutvamevaṁ dṛṣṭāntena spaṣṭayannāha | tadyathāpi nāmetyādi | catasro mūlāpattaya iti | vadhasteyamaithunānṛtasaṁjñitāḥ pradhānāpattayaḥ | bhikṣusaṁvarabhraṁśādabhikṣuḥ śrāmaṇeratvābhāvādaśramaṇaḥ | upāsakabhāvaviyogādaśākyaputrīyaḥ | janmāntare'pyadhigamābhavyatvādgurutarāpattiriyaṁ mananāpattiḥ | atigurutvamāvedayannāha | tiṣṭhantvityādi | pañcebhya iti tathāgataduṣṭacittarudhirotpādādibhyaḥ | gurutara iti | mānasahagatacittotpādasaṁkhyāvacchinnanarakavāsānubhavanāt | nāmāpadeśenaivaṁ mārakarma nirdiśya vivekaguṇenāpi mṛdu mārakarmārthamāha | punaraparamityādi | tatra vanaprastho vanaviśeṣaḥ | paścādvipratisāritvena yāvatsamādheranadhigamādapariśuddhakāyavāṅmanaskarmāntastadviparyayātpariśuddhakāyavāṅmanaskarmāntaḥ | tathaiva tatkasya hetorityāśaṅkyāha | tathā hītyādi | madhyamārakarmārthamāha | kiñcāpītyādi | imaṁ vivekamiti | prajñāpāramitopāyakauśalyātmakaṁ niḥśrita ityādi | mṛdumadhyādhimātrāvagrahabhedāttatra viveke'raṇyavāsādau yathākramaṁ niḥśritaālīno'dhyavasitastenaivātmotkarṣādadhyavasāyamāpannaḥ | pūrvavattatkasya hetorityāśaṅkyāha | yaḥ subhūta ityādi | tena vivekeneti | tenāraṇyavāsādinā vivekena viharannasmin bodhisattvaviveke mahopāyakauśalādau na saṁdṛśyate | adhimātramārakarmārthamāha |tamenamityādi | saṁkīrṇavihāreṇeti | śrāvakādimanaskāropetatvāt | ākīrṇavihāreṇeti | mahāyānādvahirgatavihāratvāt | anyairbodhisattvairaspṛśyatvādbodhisattvacaṇḍālaḥ | svaparabodhisattvavidūṣaṇādbodhisattvadūṣī | bāṅmātreṇa bodhisattvacaryābhyupagamādbodhisattvapratirūpakaḥ | bodhisattvadharmaviyogādbodhisattvaprativarṇikaḥ | bodhisattvasaṅghopaghātādbodhisattvakāraṇḍavakaḥ | akalpikaparibhogāccauraḥ | tathaiva tatkasya hetorityāśaṅkyāha | abhimānapatitā hītyādi | pāpadharmayogādaviśuddhadharmāṇaḥ | kalyāṇamitravirahādanācāryaḥ | anyathāvāditvādanāryadharmāṇaḥ | navamasvayamabhijñāparākramakalyāṇamitrasevanaliṅgārthamāha | yasya khalu punarityādi ||
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāṁ mārakarmaparivarto nāmaikaviṁśatitamaḥ ||60||
navamameva liṅgaṁ kathayannāha | atha khalu bhagavannityādi | tatra phalāvasthāḥ ṣaṭpāramitāḥ śāstā,prathamādhigamamārgasandarśanāllabdhālokāvasthā mārgaḥ,adhikālokarūpatvāt vṛddhālokāvasthā ālokaḥ,grāhyagrāhakābhāvatattvaikadeśapraviṣṭatvāt tattvārthaikadeśaprasṛtāvasthāulkā,anantaraṁ tattvajñānodayādānantaryasamādhyavasthā avabhāsaḥ,sarvopadravanivāraṇāt prathamāyāṁ bhūmau trāṇaṁ ,tadāśayaprayogābandhyatvapadasthānena dvitīyāyāṁ śaraṇaṁ | niravadyarativastutvātṛtīyāyāṁ layanaṁ,paramāryatvāgamanapadasthānena caturthyāṁ parāyaṇaṁ,traidhātukaparicchinnatvātpañcabhyāṁ dvīpaḥ,prajñāpāramitāsvabhāvatvāt ṣaṣṭhyāṁ mātā,upāyarūpatvātsaptamyāṁ pitā,praṇidhānātmakatvādaṣṭabhyāṁ jñānāya,balapāramitālakṣaṇatvānnavamyāṁ bodhāya,jñānapāramitātiriktatvena daśamyāmanuttarāyai samyaksambodhaye saṁvartanta ityarthabhedaḥ | anuccalanakāraṇabhogāgārasaktipratipakṣeṇa yathākramaṁ dānaśīlapāramite | nivṛttikāraṇasāṁsārikasattvavipratipattijaduḥkhadīrghakālikaśuklapakṣaprayogaparikhedapratipakṣeṇa yathāsaṁkhyaṁ kṣāntivīryapāramite | vipraṇāśakāraṇavikṣepadauṣprajñapratipakṣeṇa tathaiva dhyānaprajñāpāramite cetyevaṁ vipakṣapratipakṣavyavasthānataḥ ṣaḍiti saṁkhyāvyavasthānam | tathā catasṛbhiḥ pāramitābhiravikṣepakāraṇairekā pāramitā'vikṣepaḥ sampadyate yamavikṣepaṁ niśritya yathāvaddharmatattvāvabodhādbuddhadharmāḥ samudāgacchantītyevaṁ sarvabuddhadharmasamudāgamapadasthānataḥ saṁkhyāvyavasthānam | tathā dānapāramitayā sattvānugrahācchīlapāramitayā'nupaghātāt,kṣāntipāramitayopaghātamarṣaṇāt,vīryapāramitayā kṛtyavyāpāragamanāt,sattvān paripācane yogyān kṛtvā vikṣiptacittānāṁ samādhānāya dhyānapāramitayā,samāhitacittānāṁ vimokṣāya prajñāpāramitayā,avavādanāt paripāka ityevaṁ sattvaparipācanānukūlyato'pi saṁkhyāvyavasthānamavaseyam | tathaiva tatkasya hetorityāśaṅkyāha | atra hītyādi | kalyāṇamitrārthameva spaṣṭayannāha | ye'pi te subhūta ityādi | pūrvavattatkasya hetorityāśaṅkyāha | āsu hityādi | yāvāṁśca kaścidbuddhadharma ityasya sarvākārajñatādyaṣṭābhisamayakrameṇa vibhañjanādbuddhajñānamityaṣṭapadāni | upasaṁharannāha | tasmāttarhītyādi | daśamasarvaprakāraprajñāpāramitāśikṣaṇaliṅgārthamāha | āsu khalu punarityādi | tahaiva tatkasya hetorityāśaṅkyāha | eṣā hītyādi | darśanabhāvanāviśeṣāśaikṣamārgaprāpaṇādyathākramaṁ nāyiketyādi padacatuṣṭayam | ādāvutpādanājjanayitrī | paścātsaṁvardhanāddhātrī | pūrvavat tatkasya hetorityāśaṅkyāha | prajñāpāramitetyādi | ekādaśasarvānabhiniveśaliṅgārthamāha | kiṁ lakṣaṇetyādi | asaṅgalakṣaṇeti | anabhiniveśasvabhāvā | padaparamatvādāha | syādbhagavannityādi | nyāyasya tulyatvādāha | evametadityādi | tathaiva tatkasya hetorityāśaṅkyāha | sarvadharmāhītyādi | tatra hetuphalabhāvarahitatvādyathāsaṁkhyaṁ viviktāḥ śūnyā iti kecit | śūnyatve saṁkleśādyabhāva ityāha |yadi bhagavannityādi | sarvadharmo nopalabhyata iti | śūnyatvādeveti bhāvaḥ | asya bhāṣitasyeti | saṁkleśādyanupapattau viviktaśūnyatādeśanāyāḥ | pratipraśnena parihartumāha | tatkiṁ manyasa ityādi | saṁkleśo vyavadānañca prajñāyata iti śūnyatve'pi sarvadharmāṇāṁ saṁvṛtyā karmaphalasambandhasya vidyamānatvādyathābhiniveśastathā saṁkleśo yathā cānabhiniveśastathā vyavadānaṁ prajñāyata iti | dvādaśabuddhabodhyāsannībhavanaliṅgārthamāha | evaṁ ca bhagavaṁścaran bodhisattva ityādi | tathaiva tatkasya hetorityāśaṅkyāha | anavibhūtamityādi | ādarśādijñānacatuṣṭayabhedena buddhatvamityādi padacatuṣṭayam | tathaivānuvadannāha | evametadityādi | etāvantyeva liṅgānyavasātavyāni | tathā coktam |
svapnāntare'pi svapnābhāsarvadharmekṣaṇādikam|
mūrdhaprāptasya yogasya liṅgaṁ dvādaśadhā matam||1|| iti
liṅgenaivaṁ lakṣitasya katiprakārā vivṛddhiriti | jambūdvīpakādisattvatathāgatasatkārādipuṇyādikāṁ prathamāṁ vivṛddhiṁ vaktumāha | sacet punaḥ subhūte ye jambūdvīpe sattvā ityādi | jambūdvīpasyopalakṣaṇatvātrisāhasramahāsāhasralokadhātavīyasattvānāmapyatra grahaṇaṁ pañcaviṁśatisāhasrikāyāṁ tathābhidhānāt | tathaiva tatkasya hetorityāśaṅkyāha | yathā yathā hītyādi | dakṣiṇīyatāṁ gacchatīti | puṇyakṣetratāṁ pratipadyate | etadeva kuta iti | tatkasya hetorityāśaṅkyāha | tathā hītyādi | sthāpayitveti | parityajya | pūrvavattatkasya hetorityāśaṅkyāha | apratipudgalā hītyādi | pratyakṣānumānāgamārthānadhigamādapratipudgalā ityādipadatrayaṁ daiśikatvādityapare | prakārāntareṇāpi puṇyābhibhavatvaṁ vaktumāha | kathañcetyādi | badhyagatāniveti | maraṇārhāniva | kṣaṇāṁśca virājayata iti pāpānuṣṭhānena manuṣyādibhāvānnāśayataḥ | dāyakānāmiti | samādāyakānāṁ | dānapatīnāmiti | sākṣāddātṝṇām | dakṣiṇāṁ viśodhayantīti samyak phalavatīṁ kurvantītyarthaḥ | anena manasikāreṇeti | sattvānāṁ mārgāpadeśādisvabhāve | tathaiva tatkasya hetorityāśaṅkyāha| yo hyenānityādi | sa eveti | mahopāyakauśalāyā māturālambane sa eva sattvopakāramanaskāraḥ | yathā'yamiti maitryādisvabhāvo manaskāraḥ | kṣapayedityatikrāmet | dvitīyaviśiṣṭaprajñāpāramitāmanaskārasvabhāvavivṛddhyarthamāha | tadyathāpi nāma subhūte kenacidevetyādi | maṇiratnajñāne vartamāneneti | tatparīkṣāśāstraparijñānāt | maṇiratnajātijñeneti | lakṣaṇaparijayāt | yāvat sā vā'nyā vā pratilabdhā bhavatīti | sā vā prajñāpāramitā anyā vā samādhirājādisūtrāntadharmatā prāptā bhavati | pustakāpekṣayā sā vā'nyā veti kecit | śūnyatvādavirahitatvaṁ ghaṭata ityāha | yatpunarityādi | pariharannāha | sacetyādi | tathaiva tatkasya hetorityāśaṅkyāha | prajñetyādi | etaduktam | yasmātprajñāpāramitā śūnyā tattvato vivṛddhiparihāṇirahitā,tasmācchūnyāḥ sarvadharmā ityālambanānmanaskārasyāpi śūnyatvādhimokṣe satyaviparyatvāt prajñāpāramitāmanaskārādvirahita ityādi | tṛtīyātiśayānutpattikakṣāntilābhasvarūpavivṛddhyarthaṁ praśnayannāha | sacedbhagavannityādi | pariharannāha | na khalu punarityādi | bodhaye samudāgacchatīti | etaduktam | yataḥ prajñāpāramitāyā hānivṛddhipratiṣedhabaddhobodhisattvasya paramārthato hānivṛddhipratiṣedhastato māyopamabhāvanayā saṁvṛtyā puṇyajñānasaṁbhāraṁ samudānayatyanuttarāñca samyaksaṁbodhimabhisaṁbudhyate'nyathā tattvato hānivṛddhisambhave viparyāso'sannevaiti | etadeva tattvamityāha | sacet subhūte bodhisattva ityādi | caratyayaṁ bodhisattva ityanena kaścit tāttviko dharmaḥ samākṣipta ityabhiprāyādāha | kiṁ punarbhagavan prajñāpāramitā caratītyādi | kathaṁ punarityādi | yadi yathoktaprakārapratiniṣedhena sarvatra | no hīdamityucyate | bhagavatā kathaṁ punaḥ prakārāntareṇa carati | yena caratyayaṁ bodhisattva iti prāguktamityarthaḥ | saṁvṛtyā taduktamityāha | kiṁ punaḥ subhūte samanupaśyasītyādi | tattvata iti bhāvaḥ | upasaṁharannāha | evaṁ khalvityādi | sarvadharmānupalambhādeva paramārthadvāreṇānupapattau māyopamabhāvanayā saṁvṛtyā caraṇādanutpattikeṣu dharmeṣu viśiṣṭādhimuktirbhavati | vaiśāradyapratipadādibhiḥ sarvopalambhabhayābhāvānnirbhīkṛtā pratipat | śrutamayādijñānotpādāyaivaṁ carannityādipadatrayam | ādarśādijñānabhedena cānuttaraṁ buddhajñānamityādipadacatuṣṭayaṁ yojyam | caturthabodhyabodhakadharmānupalambhalakṣaṇavivṛddharthamāha | yā bhagavan sarvadharmāṇāmityādi | saṁvṛtyā vyākaraṇamiti pratipraśnenāha | kimpunaḥ subhūta ityādi | tathaiva tatkasya hetorityāśaṅkyāha | sarvadharmeṣvityādi | na me evaṁ bhavatīti | anenākikalpā mūrdhābhisamaye prajñāpāramiteti kṛtvā bodhisattvasyaivaṁ vikalpābhāvaṁ svavyājenāha ||
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāṁ kalyāṇamitraparivarto nāma dvāviṁśatitamaḥ ||
pañcamaviśiṣṭakuśalamūlasamanvāgamātmakavṛddhyarthamāha | tena khalu punarityādi | bālajanottrāsakalatvādākāśagambhīratayā gambhīrā | hetuphalabhāvarahitatvena yathākramaṁ viviktatvāddudṛśā śūnyatvādduranubodhā | darśanabhāvanāviśeṣamārgotpādanārthaṁ yathāsaṁkhyaṁ śikṣiṣyante,pratipatsyante,yogamāpatsyanta iti vācyam | saṁvarasattvārthakriyākuśaladharmasaṁgrāhakatrividhaśīlaskandhānāṁ vipakṣadharmarahitatvādakhaṇḍenetyādi padatrayam | teṣāmevānukūladharmasadbhāvātparipūrṇenetyādyaparaṁ padatrayamiti kecit | kāyikavācikamānasāvidyābhāvādakhaṇḍācchidrākalmāṣaḥ | śrutacintābhāvanājñānasampannatvātparipūrṇaḥ pariśuddho'śavalaḥ śīlaskandha ityapare | kṣāntisampannā ityādi padatrayaṁ duḥkhavāsanāditrividhakṣāntibhedāt | ālabdhavīryā ityādipadacatuṣṭayamālambhaparikarmapratyavekṣāpratipattivīryabhedāt | dhyānārāmā ityādi ṣaṭpadāni | anāgamyadhyānāntaraprathamadvitricaturthadhyānābhidhamayogāt | pūrvavattatkasya hetorityāśaṅkyāha | yo hi bodhisattva ityādi | ṣaṣṭhasarvadevanikāyopasaṁkramasvabhāvavivṛddhyarthamāha | evaṁ śikṣamāṇañca prajñāpāramitāyāmityādi | ahamapīti śakraḥ | notpatsyanta iti | tathāgatādyadhiṣṭhānāditi bhāvaḥ ||
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāṁ śakraparivarto nāma trayoviṁśatitamaḥ ||
caturthaviṁśatitamaparivartaḥ |
saptamasarvamārābhibhavena svarūpavivṛddhyarthamāha | atha khalu bhagavānityādi | śikṣata ityādi padatrayaṁ prayogānantaryavimuktimārgabhedāduktam | śokaśalyaviddhā iti svagocarātikrameṇa vaimanasyaprāptāḥ | caratyasamāhitena cittena,yogamāpadyate sasamāhitena | na hyevamatra yujyamānamiti | yathānyeṣu sūtrānteṣu bhāṣitaṁ,tathā naivātra ghaṭamānavastu nirdiṣṭamato'sya bhāṣitasya śrutacintāmayajñānena boddhumaśakyatvādyathākramamagādhamāsvādañca na prāpnuyāmityarthaḥ | mṛdumadhyādhimātrasukhodayena tuṣṭa udagra āttamanāstathaiva trividhasaumanasyotpādātpramuditaḥ prītisaumanasyajātaḥ | prayogādiṣu vighnakaraṇāsāmarthyātsaṁharṣajāto harṣitacittaḥ prītiprāmodyajātaḥ | tathaiva tatkasya hetorityāśaṅkyāha | dūrīkarotītyādi | udgatā ityutsadāḥ | adhyākrāntā ityabhibhūtāḥ | anirdiṣṭatvāyetyādi padacatuṣṭayaṁ narakatiryakpretāsuragatisaṁvartanīyatvāditi kecit | tatra svasthāne bāhyamārambhāt kalahāyati | rājakulādau vivadanādvivadati | daṇḍādigrahaṇādvigṛhīte | duḥkhaṁ prati samājñānādākrośati | prahāraniyamanātparibhāṣate dveṣopanipātāddhyāpadyate | krodhotpādāt doṣamutpādayati | sannāhaḥ sannahya iti | yadi sā sarvajñatā parityaktā tadā kalahādisamutthapāpāpanayanārtham | cittotpādasaṁkhyāvacchinnakalpapramāṇaṁ vīryaṁ karaṇīyamityarthaḥ | gurutaratvāt pāpasyāniḥsaraṇasambhavapraśnārthamāha | asti bhagavannityādi | sambhavapratipattipakṣatvena sarveṣāmeva sampratikarmako dharma iti vyāptamāvedayannāha | sanniḥsaraṇa ityādi | etaduktaṁ śrāvakayānikānāṁ saṁyāne saṁghādiśeṣādyāpatteḥ pratikriyādeśanayā sampratikadharmako dharmadeśikastathā mahāyānikānāṁ bodhisattvapiṭakādau deśita iti | prādhānyādbodhisattvānāmārabhya spaṣṭayannāha | tatrānanda yo'mityādi | kṛtapāpadeśanānna deśayati | akaraṇasaṁvarākaraṇānnāyatyāṁ saṁvarāya pratipadyate | utsārayitavyā ityādi padatrayaṁ mṛdumadhyādhimātravigrahādyapanayanāt | durlabdhā iti | yo'haṁ jalpite sati parasmin pratijalpāmīti kalahādayaḥ praśastatvena durlabdhā ityevaṁ cittamutpādayatītyarthaḥ | paruṣaṁ vā karkaśaṁ veti | śrotrāsukhakāritvātparuṣaṁ vaimanasyakaratvāt karkaśam | duruktānītyādi paiśunyapāruṣyasambhinnapralāpabhedāduktaṁ | tathaitatkasya hetorityāśaṅkyāha | na mayā'dhyāsa ityādi | kṣobhaḥ saṁrambhaḥ | bhrūkuṭirlalāṭasaṁkocaḥ | sarvasattvānāmantike sthātavyamiti | yathoktakrameṇa mārakarmaṇāmabhibhavanāt sattvaviṣaye vartitavyam | aṣṭamaśāstrasadṛśajanasamānāvasthālakṣaṇavivṛddhyarthamāha | kathaṁ cānandetyādi | tatra ekayānasamārūḍhāstulyasannāhapratipattyā | ekamārgasamārūḍhāḥ sadṛśaprasthānapratipattyā | samānābhiprāyāḥ sambhārapratipatterekatvena samayānasamprasthitā niryāṇapratipattestulyatvena | yatreti dānādau,yathetyanupalambhayogena ||
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāmabhimānaparivarto nāma caturviṁśatitamaḥ ||
pañcaviṁśatitamaparivartaḥ |
navamopāyakauśalapariśuddhaśikṣāsvarūpavivṛddhyarthaṁ praśnayannāha | kva punarityādi | kṣayādau śikṣāmāṇo buddhatve śikṣata ityāvedayannāha | sacedityādi | tathataiva vyāvṛttibhedādyathā kṣayānutpādādibhirvyapadiśyate tathā vyākhyātam | kathamanyatra śikṣāyāmanyatra śikṣā vidhīyata iti pṛcchayannāha | kiṅkāraṇamityādi | yatsubhūta ityādinā | tadvacanamanūdya paripraśnena pariharannāha | tat kiṁ manyasa ityādi | tathateti sarvajñatābuddhatvamitiyāvat | tathaiva tatkasya hetorityāśaṅkyāha | akṣayo hi bhagavan kṣaya iti | kṣīyante'smin sarvavikalpā iti buddhatvaṁ kṣayo dharmadhāturvināśarahitatvādakṣaya iti | tādātmyasambandhena kṣayādisvabhāvā sarvajñatetyarthaḥ | utpadyata ityādyanutpādādiviparyayenāvagantavyam | pariśuddhaśikṣatvena praśaṁsārthamāha | tasmāttarhītyādi | pūrvavatkasya hetoriyāśaṅkyāha | sarvasattvasārā hītyādi | tatra pakṣighāṭakāḥ śākunikāḥ māṁsavikrayakāriṇo niṣādāḥ | kaivartāḥ dhīvarāḥ | mṛgādighāṭanādaurabhrikāḥ | cakṣuḥśrotravijñānābhāvādandhavadhirau ekākṣivaikalyātkāṇaḥ | hastādicchedātkuṇṭhaḥ | vakrapṛṣṭhatvāt kuñjaḥ | kurparoparihrasvaparvatvātkuṇiḥ | visadṛśajaṁghorutvāllaṅgaḥ | skhaladgatitvāt khaṁjaḥ | sahasā vaktumasamarthatvājjaḍaḥ | kkacijjaḍḍa iti pāṭhastatrāpyayamevārtha iti kecit | lāla ityuccāryavacanāllolaḥ | gurulakāramuccāryābhidhānāllallaḥ | uccaiḥśravaṇātkallaḥ | hastapādādyalpapramāṇatvena hīnāṅgaḥ | nyūnātirekāṅgatvādvikalāṅgaḥ | vairūpyādvikṛtāṅgaḥ | tathaiva tatkasya hetorityāśaṅkyāha | asti hi tasyetyādi | prakṛtipariśuddhitvena balādiviśuddhyādhigamo nopapadyata ityāha | yadā bhagavannityādi saṁvṛtyadhigamādāha | evametadityādi | pūrvavat tatkasya hetoriyāśaṅkyāha | sarvadharmā hītyādi | etaduktaṁ prakṛtipariśuddhitve'pi sarvadharmāṇāṁ svabhāvaśuddhadharmāparijñānavatāṁ sattvānāṁ tathābhūtajñānotpādanārthaṁ māyopamadharmabhāvanayā saṁsīdanatvena saṁvṛtyā balādipariśuddhiṁ prāpnotīti | daśamabudvagotrībhavanalakṣaṇavivṛddhyarthamāha | tadyathāpi subhūte'lpakāste mahāpṛthitvāmityādi | kṣāraprācuryādūṣarāḥ | rukṣatvādujjaṅgalāḥ | alpakāste bodhisattvā ityanena buddhagotrāṇāmūrdhvābhigamanasamaye vaivṛddhilābhayogyānāmalpīyastvaṁ jñāpitaṁ syāt | ekādaśamabuddhatvaphalaprāptinimittātmakavivṛddhyarthaṁ mṛdumadhyādhimātradṛṣṭāntabhedena hārakatrayamāha | punaraparaṁ tadyathāpi nāmetyādi | prajñāpāramitāmārgamiti | tathāgataprāptinimittāmekadaśāṁ vivṛddhimityarthaḥ | dvādaśapāramitāvipakṣacittānutpādasvabhāvavivṛddharthamāha | evaṁ hi subhūte prajñāpāramitāyāmityādi | tatra kalpitaparatantrapariniṣpannavastvabhiniveśena yathākramaṁ saṁgṛhītāḥ parigṛhītā udgṛhītāḥ | viparyāsarahitatvenāvabodhādanugatāḥ | caturdaśasarvapāramitāsaṁgrahajñānalakṣaṇavivṛddhyarthamāha | tadyathāpi nāma subhūte satkāyadṛṣṭāvityādi |
dvāṣaṣṭidṛṣṭayo brahmajālaparipṛcchādau draṣṭavyāḥ | granthaprācuryānna likhyante | yathoktavivṛddhimeva spaṣṭayannāha | tadyathāpi nāma subhūte puruṣasyetyādi | pañcadaśasarvasampatpratilambhārthavivṛddhyarthamāha | tasmāttarhi subhūte bodhisattvetyādi | tathaiva tatkasya hetorityāśaṅkyāha | puṇyāgratvāditi | amumevārthaṁ vistārayituṁ praśnayannāha | tatkiṁ manyasa ityādi | pūrvavattatkasya hetorityāśaṅkyāha | evaṁ mahārthikā hītyādi | tatra darśanādimārgacatuṣṭayādhigamādanuttaratāṁ gantukāmenetyādi padacatuṣṭayam | dharmasambhoganirmāṇakāyatrayapratilambhāya buddhavikrīḍitamityādipadatrayaṁ vācyam | sarvasampatprāptau śrāvako'pi syādityāha | kiṁ punarityādi | anyārthatayābhyasanānnaiva śrāvaka ityāha | śrāvakasampattirapītyādi | ṣoḍaśasamyaksambodhyāsannībhāvasvabhāvavivṛddhyarthamāha | evaṁ śikṣamāṇaḥ subhūte bodhisattvo mahāsattva ityādi | tatrāpyabhiniveśo bandhanamityāha | sacetpunarityādi | na caratīti bhāvopalambhaviparyāsāditi bhāvaḥ | anabhiniveśastattvamityāha | atha tāmapītyādi | yathoktā eva vivṛddhayo grāhyāḥ | tathā coktam |
jambudvīpajaneyattābuddhapūjāśubhādikām |
upamāṁ bahudhā kṛtvā vivṛddhiḥ ṣoḍaśātmikā||2|| iti
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāṁ śikṣāparivarto nāma pañcaviṁśatitamaḥ ||
vivṛddhyaivaṁ vardhitasya mūrdhābhisamayasya sātmībhāvagamanaparyantalakṣaṇāṁ nirūḍhiṁ vaktuṁ prasaṁśayannāha | caranneva tāvadityādi | spṛhaṇīyāsta iti | anena mūrdhābhisamayalābhināṁ durlabhatāṁ kathayati | saṁjātaprasādātiśayatvādiṣṭāśaṁsanāṁ kurvannadhunā nirūḍhimāvedayannāha | yairbodhisattvayānikairityādi | uhyamānāniti preryamāṇān | sarvadoṣavaiṣamyābhāvānsame pārime tīre nirvāṇe buddhatva iti yāvat | svaparobhayārthasampatsampādakatvena yathā kramamabhīpsitāḥ paricintitāḥ parigṛhītā iti kecit | trisarvajñatāniṣpādakatvenetyanye | buddhadharmāṇāmityupadeśapadaṁ sarvajñatāpratisaṁyuktadharmāṇāṁ svayambhūdharmāṇāmasaṁhāryadharmāṇāmiti | sarvākārajñatāditrisarvajñatābhedena nirdiṣṭam | tadevaṁ trisarvajñatādharmāṇāmanuttarā paripūriḥ kathitā syāt | sā cāparityaktasattvārthanirūḍhirityarthaḥ | na me bhagavannityādi | mahākaruṇayā samanvāgatā iti | evambhūtādhigamāvasthāyāmapi nirvāṇapātaparihārārthaṁ mahākaruṇāsaṁmukhakaraṇāt sattvāvatāraṇādicittotpādācca mahākaruṇayā yuktāḥ | tathaiva tatkasya hetorityāśaṅkyāha | tayā mahākaruṇayetyādi | darśanabhāvanāviśeṣāśaikṣamārgādhigamabhedādyathākramaṁ vayaṁ tīrṇā ityādi padacatuṣṭayam | etaduktam | samyagupāyakauśalabalenaivaṁ nirvikalpādhigamāvasthāyāṁ mahākaruṇādisammukhīkaraṇābhāvenāparityaktasattvārthalakṣaṇā yathoktasarvākārajñatāditrisarvajñatādharmāṇāmanuttarā paripūrinirūḍhiriti | tathā coktam |
trisarvajñatvadharmāṇāṁ paripūriranuttarā |
aparityaktasarttvārthā nirūḍhirabhidhīyate ||3|| iti |
nirūḍhyaivaṁ nirūḍhasya sthirībhāvalakṣaṇāñcittasaṁsthitiṁ pratipādayituṁ praśnayannāha | yasteṣāṁ bhagavannityādi | yo'numodate kiyatsa puṇyaṁ prasavatīta sambandhaḥ | prathamayānasaṁprasthitānāṁ caryāpratipannānāmanivartanīyānāmekajātibaddhānāmityanena yathāsambhavaṁ pūrvoktacaturvikalpapratipakṣayordarśanabhāvanāmārgayoścaturvidhādhigantṛvyapadeśāccāturvidhyaṁ khyāpitamityeke | liṅgavivṛddhinirūḍhicittasaṁsthitisvarūpāvabodhabhedādityanye | adhimukticaryābhūmau prathamayānasaṁprasthitā | pramuditādisaptabhūmiṣu caryāpratipannāḥ | acalādibhūmitritaye'vinivartanīyāḥ | daśamyāṁ bhūmāvekajātipratibaddhā ityapare | cittasaṁsthitimāvedayan praśnaparihārārthamāha | syāt khalu punarityādi | palāgreṇeti | palapramāṇena | etaduktaṁ | sambhavatpramāṇasya vastuno yogibhiriyattayā palapramāṇena parimāṇaṁ prāmāttuṁ śakyata iti nyāyāccaturdvīpāditrisāhasralokadhātuprāmāṇaṁ gṛhyate | na tvanumodanāpuṇyapramāṇamityarthāntaravyājena pramāṇātikrāntapuṇyasvarūpā samādhilakṣaṇā cittasaṁsthitiḥ kathiteti | tathā coktam |
caturdvīpakasāhasradvitrisāhasrakopamāḥ |
kṛtvā puṇyabahutvena samādhiḥ parikīrtitaḥ ||4||iti
etāni ca liṅgādīni yathākramamūṣmādicaturnirvedhabhāgīyasvarūpāṇi mūrdhābhisamaye veditavyāni |
nirvedhabhāgīyānantaraṁ darśanamārgaḥ | tatra caturvidho vipakṣo grāhyagāhakavikalpaḥ sapratipakṣo vaktavya ityādau tāvatsakalapravṛttipakṣādhiṣṭhānaṁ prathamaṁ grāhyavikalpamāvedayanāha | mārādhiṣṭhitāste bhagavannityādi | mārādhiṣṭhitāmārapākṣikāmārabhavanacyutā iti | mṛdumadhyādhimātranindābhidhānātpadatrayam | tathaiva tatkasya hetorityāśaṅkyāha | mārabhavanavidhvaṁsanakarā hītyādi | vyatirekamukhena nirdiśyānvayamukhena tameva vikalpaṁ kathayannāha | anumoditavyā bhagavannityādi | māyopamabhāvanayā dvayādvayasaṁjñāvigatānāṁ bodhisattvānāmevaṁvidhavittotpādānumodanādau pravṛttiḥ kāryetyarthaḥ | sādhūktatvādanuvadannāha | evametatkauśiketyādi | dvitīyaṁ nivṛttipakṣādhiṣṭhānaṁ grāhyavikalpaṁ kathayannāha | yaiḥ kauśika kulaputrairityādi | na virāgayiṣyantīti | heye vastuni nivṛttigrāhyavikalpabalāditi bhāvaḥ | tathaivāviparītatvena prasaṁśayannāha | evametadbhagavannityādi | etaduktam | anupalambhopalambhasvabhāvau pravṛttinivṛttipakṣau yathākramamādānasaṁtyāgākāreṇa grāhyāviti pravṛttinivṛttipakṣādhiṣṭhānau grāhyavikalpau vastunyapratibaddhavṛttitvena vitathapratibhāsitvādayathāviṣayasvarūpau vakṣyamāṇaviṣayaprabhedena pratyekaṁ navaprakārau vibandhakatvāt kleśavadvipakṣau jñeyāviti | tathā coktam |
pravṛttau ca nivṛttau ca pratyekaṁ tau navātmakau |
grāhyau vikalpau vijñeyāvayathāviṣayātmakau ||5||iti
grāhyavikalpadvayaṁ nirdiśyaiva grāhakavikalpadvayaṁ vaktavyamiti ,prathamaṁ dravyasatpṛthagjanapuruṣādhiṣṭhānaṁ grāhakavikalpaṁ kathayannāha | evaṁ tairanumodanāsahagatairityādi | tathaiva tatkasya hetorityāśaṅkyāha | tathā hi tairityādi | dravyasanneva ātmā grāhaka iti vikalpābhiniveśena pṛthagjanairanumoditāni kuśalamūlāni yatastasmātsatkārādikaṁ phalamuktaṁ na tvanyadbuddhatvādikamityarthaḥ | nanu cānātmānaḥ sarvadharmā ityapi pṛthagjanāḥ pratipadyanta ityavyāpinī prathamagrāhakavikalpavyavasthā | adhimuktimanaskāraḥ sa teṣāṁ tattvamanaskāraśceha vivakṣita ityasāram | dvitīyaṁ prajñaptisadāryapudgalādhiṣṭhānaṁ grāhakavikalpaṁ vaktumāha | yairapi bhagavaṁcchandamutpādyetyādi | samyaksambodherāhārakā bhaviṣyantīti | prajñaptisannevātmā grāhaka iti kalpābhiniveśenāryāṇāmanumodanācittotpādādvivivardhamānā bodheranuttarāyāḥ samutpādakā mukhyato bhaviṣyantītyarthaḥ | dharmato'viruddhatvādanuvadannāha | evametatkauśiketyādi | mṛdumadhyādhimātrānumodanābhedādanumoditānītyādi padatrayaṁ vācyam | nanu cāryasyāpyevaṁ bhavatyaśrauṣamahaṁ bhikṣavo rātryāḥ pratyūṣasamaye śṛgālasya prāṇino vāśitaśabdaṁ tathāhaṁ sa tasmin sayaye'nindito nāma mṛgarājo'bhūvamityavyāpinī dvitīyagrāhakavikalpavyavasthā | vyavahārikamāryāṇāmevaṁvidhaṁ vacanaṁ na pāramārthikamityasāram | etaduktam | pṛthagjanāryapudgalayoryathākramaṁ dravyaprajñaptisatpuruṣādhiṣṭhānau grāhakāviti dvāveto grāhakavikalpau | yadā tadviṣayabhāvāpannagrāhyāvathau na tathā grāhyarūpeṇa bhavatastadā na kasyacittau grāhakāviti | grāhakarūpeṇānayorviviktarūpamiti vitathapratibhāsitvādayathāviṣayasvarūpau vakṣyamāṇaviṣayabhedena pratyekaṁ navaprakārau vibandhakatvādvipakṣāviti | tathā coktam |
dravyaprajñaptisatsattvavikalpau grāhakau matau |
pṛthagjanāryabhedena pratyekaṁ tau navātmakau ||6||
grāhyau cenna tathā sto'rthau kasya tau grāhakau matau |
iti grāhakabhāvena śūnyatālakṣaṇaṁ tayoḥ ||7||iti
tatra kathaṁ viṣayabhedena prathamo grāhyaḥ vikalpo na ca veti prathamavikalpārthamāha | kathaṁ bhagavannityādi | kathamiti kena prakāreṇa māyopamaṁ cittaṁ na māyā nāpyanyo dharmastattvena kathañcidabhisambudhyata iti | pratipraśnena pratipādayannāha | tatkiṁ manyasa ityādi | yaścātyantavivikto dharma iti yo dharmaḥ svabhāvaśūnyaḥ so'nutpannatvādastitāṁ na pratipadyate | na ca nirviṣayaḥ sādhuḥ prayogo vidyate nañcaḥ vikalpāpāśrayatve vā sāṁvṛtaḥ syānna tāttvika iti nyāyānnāstitāñca na pratipadyata ityarthaḥ | pūrvavattatkasya hetorityāśaṅkyāha | nahi bhagavannityādi | viviktatvādeva sarvadharmāṇāṁ na hetuphalabhāva ityāha | yaśca dharmo'tyantavivikta ityādi | āvāhako vā nirvāhako veti | utpādako vā nāśako vetyarthaḥ | amumevārthaṁ vistārayannāha | kathañca bhagavannityādi | tattvato naiva vodhyabodhakamityupasaṁharannāha | yadā bhagavannityādi | subhāṣitatvātsvahastayannāha | sādhu sādhvityādi | kintu saṁvṛtyā suviśuddhātkāraṇātsuviśuddhaṁ phalamityāha | yata eva subhūta ityādi | māyopamatvena kāryakāraṇayoraviparyastatvāditi bhāvaḥ | viviktatetyapyabhiniveśo na kārya ityādi | sacetsubhūte bodhisattva ityādi |
śūnyatā sarvadṛṣṭīnāṁ proktā niḥsaraṇaṁ jinaiḥ |
yeṣāṁ tu śūnyatādṛṣṭistānasādhyān vabhāṣire ||
iti nyāyādviviktatābhiniveśasyāpi viparyāsarūpatvānnaiva prajñāpāramitā syāt | kathantarhi tāmāgamyābhisambudhyata iti cedāha | evaṁ khalu subhūte ityādi | evamavicāraikaramyatvena saṁvṛtirūpatayetiyāvat | ata eva paramārthamadhikṛtyāha | nāpi subhūte prajñāpāramitāmityādi | saṁvṛtyopasaṁharannāha | abhisambudhyate cetyādi | bhāṣitasyeti | nābhisambudhyate'bhisambudhyate cetyasya | tathaivānuvadannāha | evametadityādi | duṣkarakāraka iti saṁvṛtisatyāśrayeṇeti bhāvaḥ | ata eva paramārthasatyamadhikṛtyāha | yathāhaṁ bhagavannityādi | bhāṣitasyeti duṣkarakāraka ityasya tatkasya hetorityāśaṅkyāha | tathā hi bhagavannityādi | kartṛkarmakriyānupalambhadeśanāyāmanavasādādinā svabhāvavikalpavirahāt samyakpravṛttatvena jinajananyāñcaratīti āha | sacedbhagavannityādi | dvitīyavikalpārthamāha | tadyathāpi nāma bhagavannityādi | avikalpatvādbhagavannityanena gotravikalpanirāso jñāpitaḥ | tṛtīyavikalpārthamāha | māyāpuruṣasyetyādi | naivaṁ bhavatyanuttaretyanena pratipattau samudāgamavikalpaniṣedhaḥ kṛtaḥ | caturthavikalpārthamāha | pratibhāsasyetyādi | pratibhāsadṛṣṭāntenālambanavikalpāpoho darśitaḥ | pañcamavikalpārthamāha | tathāgatasya kaścitpriyo vetyādi | avikalpatvādeva bhagavannityanena bodhisattvasyāpi tathāgatapriyāpriyāsaṁvidyamānadṛṣṭāntena pratipakṣavipakṣavikalpāpoho darśitaḥ | ṣaṣṭhavikalpārthamāha | yathaiva hi bhagavannityādi | sarvakalpavikalpaprahīṇa iti svādhigamavikalpānupalambho darśitaḥ | saptamavikalpārthamāha | tathāgatenārhatetyādi | tathāgatanirmitodāharaṇena nirmāṇānvayakartṛvikalpāpoho darśitaḥ | aṣṭamavikalpārthamāha | sa nirmitako yasyetyādi | anena ca dṛṣṭāntena kāritravikalpaviveko niveditaḥ | navamavikalpārthamāha | dakṣeṇa palagaṇḍenetyādi | sa ca dārusaṁhāto'vikalpa ityanena kriyāsāphalyavikalpaviraho nigaditaḥ | etaduktam | viviktena viviktānavabodhasvabhāve'calādibhūmipraveśena viyatabuddhagotramāyopamapratipattyā darśanādimārgasamudāgame pratibhāsamātreṇābhrāntajñānālambane guṇadoṣapūrvakopādeyaheyatvena pratipakṣavipakṣe sarvatragāditvena svādhigame hīnāpraṇītatvena śrāvakādibhūmidūrīkaraṇe yathāśayānurūpanirmāṇena sattvārthavyāpāre samyagupāyakauśalabalena sarvajananirvāṇapratiṣṭhāpanakriyāphale ca nirdoṣatayā sarvathopādeyatvena pravṛttiḥ kāryetyevaṁ pravṛttipakṣādhiṣṭhānaḥ prathamo grāhyavikalpo navaprakāro mūrddhābhisamaye darśanamārgaprayogāvasthāyāṁ bodhisattvānāṁ praheyastattatpratipakṣāvasthāpratipādena vyatirekamukhena pratipādita iti | tathā coktam |
eṣa svabhāve gotre ca pratipatsamudāgame |
jñānasyālaṁvanābhrāntau pratipakṣavipakṣayoḥ ||
svasminnadhigame kartṛtatkāritrakriyāphale |
pravṛttipakṣādhiṣṭhāno vikalpo navadhā mataḥ ||6|| iti |
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāṁ māyopamaparivarto nāma ṣaḍviṁśatitamaḥ ||
saptaviṁśatitamaparivartaḥ
kathaṁ nivṛttipakṣādhiṣṭhāno dvitīyo grāhyavikalpo navadheti prathamavikalpārthamāha | sāre vatāyamityādi | prajñākaruṇayoḥ saṁsāranirvāṇāpātakāritratvena sakalādhigamādhipatyādyaḥ prajñāpāramitāyāñcarati sa sāre pradhāne caratītyanena nyūnatādhigamavikalpo niṣiddhaḥ | kintu tatrāpi sāratvābhiniveśo na kārya ityāha | asāre vatāyamityādi | sāratvāvagrahābhāvādasāraḥ | dvitīyavikalpārthamāha | namaskartavyāsta ityādi | kalyāṇamitrādisamparigraheṇa yuktā ye prajñāpāramitāyāṁ caranti,te namaskaraṇīyā ityanena samparigrahābhāvavikalpo nirastaḥ | tṛtīyavikalpārthamāha | ye ceha gambhīrāyāṁ prajñāpāramitāyāmityādi | na ca tāṁ dharmatāṁ sākṣātkurvantītyanena pratipattiviśeṣajñāpanāt pratipattivaikalyavikalpābhāvo darśitaḥ | caturthavikalpārthamāha | atha khalvāyuṣmānityādi | na sākṣātkurvantīti | yadbodhisattvānāṁ bhūtakoṭerasākṣātkaraṇaṁ naitadduṣkaramadhigame svātantryalābhāditi bhāvaḥ| ataḥ parapratyayagāmitvavikalpo nirastaḥ | pañcamavikalpārthamāha | idantu devaputrā ityādi | satvān vineṣyāma iti | māyopamatve'pi sarvadharmāṇāṁ sattvavineyārthamavyāvṛttigamanayogenānyayānagamanābhāvena cānuttarabodhyadhigamaprasthānātsarvākārajñātoddeśāparibhraṁśenoddeśanivṛttivikalpavirahaḥ sūcitaḥ | ṣaṣṭhavikalpārthamāha | ākāśaṁ sa devaputrā ityādi | tathaiva tatkasya hetorityāśaṅkyāha | ākāśaviviktatayetyādi | sattvānāṁ kṛtaśaḥ sannāhaṁ sannahyanta iti | ākāśopamanikhilasattvadhātuvinayanārthaṁ sannahanenāprādeśikamārgavyāpārakathanāt prādeśikakāritravikalpaviveko'rthātkathitaḥ | saptamavikalpārthamāha | ākāśena sa ityādi | sattvānāmākāśasvabhāvopagamanajñāpanādanenādhigamanānātvavikalpābhāvo darśitaḥ | aṣṭamavikalpārthamāha | ayañca sannāha ityādi | sattvānāmarthāya sannahanena prekṣāpūrvakāritvāt sthānagamanājñānavikalpāsaṁśleṣo darśitaḥ | navamavikalpārthamāha | sā cātyantatayetyādi | tathaiva tatkasya hetorityāśaṅkyāha | sattvaviviktatayetyādi | pāramārthikadravyānupalambhādrūpādīnāṁ māyopamatā'nugantavyā | yāvadityanena dvādaśāyatanādiparigrahaḥ | tathāgatādyadhigamadharmāṇāmapi śūnyatvātsarvadharmaviviktatā | upasaṁharannāha | evaṁ devaputrāḥ sarvadharmaviviktatā draṣṭavyeti | evamanupalambhadeśanāyāmanavasādāccaraṇamityādi | evaṁ devaputrāḥ sarvadharmaviviktatāyāmityādi | anuttrāse ko heturityāha | kiṁ kāraṇamityādi | kartṛkarmakriyānupalambhātpariharati | viviktatvāditi | upasaṁharannāha | anena bhagavannityādi | etaduktam | śūnyatvādevamebhyatīti bhetavyānāmabhāvādyato na saṁsīdati | tataścarati mukhyato niryāṇasvabhāvāyāṁ prajñāpāramitāyāmevañca pṛṣṭhato niryāṇavikalpāpoho darśitaḥ syāt | etaduktam | saṁsāranirvāṇānyataraprapātitvena śūnyatādhigame kalyāṇamitropāyakauśalavikalatvena saṁparigrahābhāve samastajñeyāvaraṇāpratipakṣatvena pratipadvaikalye tathāgatādyupadeśasāpekṣatvena parapratyayagāmitve sarvasattvāgratāmahattvādyapravṛttatvenoddeśanivṛttau kleśāvaraṇapratipakṣatvena prādeśikamārgavyāpāre sopalambhena prathamaphalādyadhigamanānātve sarvāvidyānuśayāprahīṇatvena sthānagamanājñāne mahāyānasarvasaṁgrāhakatvena sarvākārajñatāsarvanirvāṇapaścādanugamane ca sadoṣatayā grāhyatvena nivṛttiḥ kāryā | ityevannivṛttipakṣādhiṣṭhānaśrāvakapratyekabuddhasantānopādeyatvasamudbhavo dvitīyo grāhyavikalpo bodhisattvānāṁ darśanamārge cittacaittapravṛttyavasthāyāṁ praheyastattatpratipakṣāvasthāpratipādanena vyatirekamukhena pratipādita iti | tathā coktam |
bhavaśāntiprapātitvānnyūnatve'dhigamasya ca |
parigrahasyābhāve ca vaikalye pratipadgate ||10||
parapratyayagāmitve samuddeśanivartane |
prādeśikatve nānātve sthānaprasthānamohayoḥ ||11||
pṛṣṭhato gamane ceti vikalpo'yaṁ navātmakaḥ |
nivṛttipakṣādhiṣṭhānaḥ śrāvakādimanobhavaḥ ||12||iti
kathaṁ dravyasatpṛthagjanapuruṣādhiṣṭhānaḥ prathamo grāhakavikalpo navadheti | prathamavikalpārthamāha | nāpi bhagavan kaścidityādi | grahaṇamokṣaṇavikalpābhāvāditi bhāvaḥ| etadeva spaṣṭayannāha | tatkasyahetorityādi | dvitīyavikalpārthamāha | api nu khalu punarityādi | evaṁ carati carati prajñāpāramitāyāmiti | sarvadharmānupalambhadeśanāyāmevamanavasādādinā yaścarati manasikāravikalpābhāvāt samyak carati jinajananyāmityarthaḥ | tṛtīyavikalpārthamāha | evaṁ carantaṁ bodhisattvamityādi | evaṁ carantaṁ namasyantīti | traidhātukaśleṣavikalpavirahānubhavatvaprāptyā namaskurvanti | caturthavikalpārthamāha | ye'pi te subhūte'prameyeṣṭhityādi | buddhacakṣuṣā paśyantīti sthānavikalpavivekādviśiṣṭārthotpādanābhiprāyeṇa nirūpayanti,kāryaniṣpādanādanugṛhṇanti,bhavyatārūpeṇāvadhāraṇāt samanvāharanti | tathāgatānugrahādeva praśnayannāha | ye ca khalu punarityādi | pūrvavattatkasya hetorityāśaṅkyāha | ye subhūta ityādi | etadeva vistārayannāha | tiṣṭhantvityādi | pañcamavikalpārthamāha | dvābhyāmityādi | aparityaktā bhavantītyanenābhāvābhiniveśavikalpo niṣiddhaḥ | sarvadharmāścānena śūnyatāto vyavalokitā bhavantītyanena bhāvābhiniveśavikalpaśca pratikṣiptaḥ | ṣaṣṭhavikalpārthamāha | aparābhyāṁ subhūta ityādi | dharmavastuprajñaptivikalpo mayā prahatavya ityuktārthasya niṣpādanādyathāvādī tathāvādī tathākārī ca bhavati | ata eva ca samanvāhriyate | saptamavikalpārthāha | evañcarataḥ subhūta ityādi | yaduta prajñāpāramitāvihāreṇeti | saktivikalpaprahāṇakāritvādasya vihārasyeti bhāvaḥ | etadeva spaṣṭayannāha | tatkasya hetorityādi | samāhitāsamāhitabhedādviharanniti bodhavyam | pramuditāṁ bhūmimārabhya yāvat samantaprabhābuddhabhūmyadhigamalābhādyathākramaṁ nātho bhaviṣyasītyādyekādaśapadāni vācyāni | upasaṁharannāha | evaṁ te devaputrā ityādi | tathaiva tatkasya hetorityāśaṅkyāha | etena hi subhuta ityādi | yasmādyathoktavihāreṇa viharato bodhisattvasya buddhā bhagavanto nāmādikīrtanadharmadeśanāpūrvakamudānamudīrayanti,tasmādutsāhaṁ vardhayiṣyantītyarthaḥ | etadeva dṛṣṭāntena spaṣṭayannāha | tadyathāpi nāmetyādi | sarvabodhisattvānāmānantyānnāmagrahaṇāśakyatvādatidiśannāha | apareṣāmityādi | śākyamunitathāgatabuddhakṣetrapraśaṁsanārhā bodhisattvā na vidyanta iti cedāha | evameva subhūta ityādi | etaduktam | yathāhaṁ svabuddhakṣetrāvasthitabodhisattvotsāhanāyāparatathāgatakṣetrāvasthitabodhisattvānāṁ nāmādikīrtanaparo dharmaṁ deśayāmyevameva te'kṣobhyādayo'pi tathāgatā madbuddhakṣetrāvasthitabodhisattvānāṁ nāmādikīrtanaparā dharmaṁ deśayantīti | aṣṭamavikalpārthamāha | kiṁ sarveṣāmevetyādi | no hīdamiti | parihāravacanaṁ vivṛṇvannāha na subhūta ityādi | kintarhi ye'vinivartanīyā iti | pratipakṣavikalpavigamādye'ṣṭabhyādibhūmāvavinivartanīyatāṁ prāptā ityarthaḥ | navamavikalpārthañcāha | santi bhagavannavinivartanīyānityādi | vidyanta ityāha | santi subhūta ityādi | etadeva te punaḥ katama ityāśaṅkya pratipādayannāha | ya etarhītyādi | akṣobhyasyeti vacanaṁ bāhulyena tadbuddhakṣetre pariśuddhasantatīnāmutpādāt anyānapyatidiśannāha | ye'pi te subhūta ityādi | ratnaketubodhisattvagrahaṇaṁ tatsamānajātīyabodhisattvopalakṣaṇaparaṁ jñeyam | prativiśiṣṭakalyāṇamitrādiparigrahabalenācalāyāṁ bhūmerapi prākkathañcidyathecchagamanavyāghātavikalpavirahādṛddhivaśitāṁ prāptā ye'kṣobhyādibuddhakṣetre bodhisattvā viharanti te'vinivartanīyān sthāpayitvā nāmādikīrtanaviṣayā vidyanta ityarthaḥ | etaduktam | yathāvat saṁvṛtyā grahaṇamokṣaṇe tattvato'manaskāreṇa manaskaraṇe dharmatayā traidhātukopaśleṣaṇe śūnyatā'navasthānenāvasthāne'nabhiniveśena sarvābhiniveśe dravyasadbhāvena sarvadharmaprajñaptau tattvajñānāsaktyānabhiniveśapūrvakasaktau samatābhāvanā'pratipakṣatayā pratipakṣe samyagavijñātaprajñāpāramitatvena yathecchagamanavyāghāte ca pāramārthikabhāvābhiniveśena dravyasannevātmā grāhakaḥ pravartata ityevaṁ pṛthagjanasambandhī prathamo grāhakavikalpo navaprakāro bodhisattvānāṁ darśanamārgaprayogāvasthāyāṁ praheyaḥ,tatpratipakṣāvasthāpratipādanena vyatirekamukhena pratipādita iti | tathā coktam -
grāhakaḥ prathamo jñeyo grahaṇapratimokṣaṇe |
manaskriyāyāṁ dhātūnāmupaśleṣe trayasya ca ||13||
sthāne cābhiniveśe ca prajñaptau dharmavastunaḥ |
saktau ca pratipakṣe ca yathecchaṁ ca gatikṣatau ||14||iti
kathaṁ prajñaptisatpuruṣādhiṣṭhāno dvitīyagrahaṇavikalpo navadheti | prathamavikalpārthamāha | punaraparaṁ subhūta ityādi | adhimuñcantīti | sarvasattvāgratādyuddeśagamanābhiprāyeṇānutpattikāḥ | śāntā iti vā sarvadharmān manasikurvanti | na ca tāvat prakarṣavatīmanutpattikadharmakṣāntimavinivartanīyavaśitāprāptiṁ cādhigatā bhavantītyevamuddeśāniryāṇavikalpābhāvo darśitaḥ | dvitīyavikalpārthamāha | yeṣāṁ khalu punarityādi | prahīṇā teṣāṁ śrāvakabhūmiḥ pratyekabuddhabhūmiścetyanena mārgāvadhāraṇavikalpābhāvamāha | buddhabhūmireva teṣāṁ pratikāṁkṣitavyetyanenāpi svamārgāvadhāraṇavikalpaviraho darśito'nyathā viparyāsasadbhāvena buddhabhūmerasambhavāt | tṛtīyavikalpārthamāha | te'pi vyākariṣyante'nuttarāyāmityādi | pūrvavattatkasya hetorityāśaṅkyāha | yeṣāṁ hi subhūta ityādi | evaṁ prajñāpāramitāyāñcaratāmiti | utpādanirodhavikalpavivekenānuttiṣṭhatāmityarthaḥ | caturthavikalpārthamāha | punaraparaṁ subhūta ityādi | avinivartanīyatāyāṁ sthāsyantīti | ye bodhisattvāḥ kāṁkṣādikamakṛtvā vistareṇa śravaṇādikaṁ kariṣyantīti teṣāñcāntike brahmacaryacaraṇādikamanuṣṭhāsyanti te'pi saṁyogaviyogavikalpavirahādavinivartanīyatve sthāsyantītyarthaḥ | pañcamavikalpārthamāha | kaḥ punarvādo ya enāmityādi | rūpādisthānavikalpānupalambhena ye tvadhimucya prajñāpāramitāṁ tathatvāya ca sthitvā buddhatvanimittaṁ sattvebhyo dharmaṁ deśayiṣyanti,te nitarāmavinivartanīyatve sthāsyantīti pūrveṇa sambandhaḥ | ṣaṣṭhavikalpārthamāha | yadā bhagavaṁstathatetyādi | yatsubhūta ityādinā tadvacanamanūdya pariharannāha | na subhūte tathatāvinirmukto'nya ityādi | dharmadhātusvabhāvatvāt sarvadharmāṇāṁ tathatāvyatiriktānyadharmānupalambhe sati naiva kaścitparamārthatastathatāyāṁ sthāsyati,saṁvṛtyā punargotravipraṇāśavikalpavirahātsthāsyantīti bhāvaḥ | paramārthamevādhikṛtya spaṣṭayannāha | tathataiva tāvadityādi | saptamavikalpārthamāha | na subhūte tathatā'nuttarāmityādi | tattvato na tathatā nānyo vā dharmo bodhimabhisambudhyate kintu saṁvṛtyā prārthanā'bhāvavikalpavirahāt prārthayitavyavastūpalambhenābhisambudhyata iti matiḥ | aṣṭamavikalpārthamāha | na subhūte tathatā dharmaṁ deśayatīti | tattvato na tathatā dharmaṁ deśayatyapi tu saṁvṛtyā hetvabhāvavikalpavirahāddhetusadbhāvena deśayatītyabhiprāyaḥ | navamavikalpārthamāha | so'pi subhūte nopalabhyate yo dharmo deśyeteti | pratyarthikadharmopalambhavikalpābhāvena deśyamānadharmānupalambha ityarthaḥ | etaduktam | śrāvakādiniryāṇatvena yathoktoddeśāniryāṇe hitāhitaprāptiparihāratvena mārgāmārgāvadhāraṇe saṁvṛtikāryakāraṇabhāvenotpādanirodhe nirantaretarapratibhāsatvena samastavastusaṁyogaviyoge vyomāvasthitaśakunisadṛśarūpādisthāne,bodhicittotpādādidvāreṇa śrāvakādigotravināśe tathatāprativiśiṣṭadharmābhāvenābhilāṣābhāve paramārthasatyāśrayeṇa hetvabhāve'tyantamātsaryadharmatayā pratyarthikamārādivastūpalambhe ca tāttvikabhāvābhiniveśena prajñaptisannevātmā grāhakaḥ pravartata ityevamāryāṇāṁ sambandhī dvitīyo grāhakavikalpo navaprakāro darśanamārgacittacaittapravṛttyavasthāyāṁ bodhisattvānāṁ praheyastatpratipakṣāvasthāpratipādanena vyatirekamukhenokto bhavati |
tathā coktam |
yathoddeśamaniryāṇe mārgāmārgāvadhāraṇe |
sanirodhe samutpāde vastuyogaviyogayoḥ ||15||
sthāne gotrasya nāśe ca prārthanāhetvabhāvayoḥ |
pratyarthikopalambhe ca vikalpo grāhako'paraḥ ||16|| iti
syādgrāhyavikalpo na grāhakavikalpa iti | catuṣkoṭikam | tatra prathamā koṭiḥ yadviṣayapratibhāsā grāhyākāravijñaptiḥ | dvitīyā tvekakṣaṇikī grāhakākārā | tṛtīyā saiva kṣaṇāntare | caturthī tadākāravinirmuktā prajñāpāramiteti | syāt gotrameva na gotravikalpa iti paścātpādakaḥ | yastāvadgotravikalpo gotramapi tat tadyathā pratipakṣasamudāgamakāle gotram | syādgotrameva na gotravikalpaḥ tadyathā samudāgacchadgotramiti | syāt samudāgamavikalpo nālambanavikalpa iti pūrvapādakaḥ | yastāvat samudāgamavikalpaḥ ālambanavikalpo'pi saḥ tadyathā samudāgacchataḥ samyagālambane prayogaḥ | syādālambanavikalpa eva na samudāgamavikalpastadyathā'pariniṣpannamālambanamiti | anayā diśā śeṣo'bhyūhyaḥ | darśanamārge vipakṣaṁ sapratipakṣameva nirdiśya yanmahābodhipariniṣpattaye darśanamārgo yena trividhakāraṇena sahita iṣyate | tadidānīṁ vaktavyamiti | mahābodhau darśanādimārgasandarśanenānyeṣāṁ pratiṣṭhāpanaṁ prathamaṁ kāraṇaṁ kathayannāha | gambhīrā bhagavannityādi | pūrvavattatkasya hetorityāśaṅkyāha | na ca nāma bhagavannityādi | sarvadharmānutpāde'pyavalayanādikamakṛtvā'nuttarāṁ bodhiṁ saṁvṛtyā boddhukāmāste duṣkarakārakā ityutsāhapravedanādbodhau darśanādimārgasaṁdarśanānyeṣāṁ pratipāditā syāt | paramārthasamāśrayaṇena kiñcidduṣkaramityāha | yatkauśikaivamityādi | subhāṣitatvena praśaṁsayannāha | yadyadevāryasubhūtirityādi | na kvacitsajjatīti | na kvacidabhiniveśate | svoktārthaṁ draḍhayannāha | kaccidahamityādi | dharmasya cānudharmamiti yathā praṇihitasya śūnyatādharmasya pratipattiḥ | sādhūktamityāha | yatkhalu tvamityādi | tathaiva tatkasya hetorityāśaṅkyāha | yadyadeva hītyādi | etadeva kuta iti | tatkasya hetorityāśaṅkyāha | subhūtirhi kauśiketyādi | kāmādidhātutraye pratyekaṁ mṛdumadhyādhimātrakleśaprahāṇakāriṇoḥ darśanamārgasya śūnyatārūpeṇa darśitatvādyathākramaṁ prajñāpāramitāmapi tāvannopalabhyata ityārabhya yāvaddharmameva tāvannopalabhyata iti navapadāni vācyāni | sāmānyena sarvadharmāṇāṁ kāryakāraṇayoranupalambhādyathāsaṁkhyaṁ sarvadharmaviviktavihāraḥ,sarvadharmānupalambhavihāraśca grāhyaḥ | yadyevaṁ bodhisattvaiḥ samāna eva śrāvakāṇāṁ vihāra iti cedāha | yaḥ khalu punarityādi | teṣāmiti tathāgatavihāravyatiriktānāmanyeṣāmanena vihāreṇa vihartavyamiti | bodhisattvavihārānuśaṁsakathanenaiva mahābodhau darśanādimārgasandarśanā'nyeṣāṁ nigaditā syāt |
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāṁ sāraparivarto nāma saptaviṁśatitamaḥ ||
aṣṭāviṁśatitamaparivartaḥ |
yathoktabodhidarśanādimārgasandarśanayā sampannahetukairmārgadarśanādhigamādbhikṣubhiḥ kṛtā pūjetyāha | atha khalvityādi | gṛhītamāndāravapuṣpadevaputrasannipāto bhikṣuṇāṁ puṣpaprāptaye pūrvapraṇidhānabalādityevāvagantavyam | adhigamasampratyayalābhāduttarottarābhivṛddhyarthaṁ praṇidhānañca kṛtavanta ityāha | evañca vācamabhāṣanta ityādi | atha khalu bhagavannityādi | vyākhyātam | viṁśatikalpasahasrāṇīti | aparimitāyuṣo manuṣyānārabhya yāvaddaśavarṣāyuṣo jāyante'yaṁ śastrarogābhyāṁ durbhikṣeṇa ca nirgamādapakarṣaḥ prathamo'ntarakalpaḥ tebhyo daśavarṣāyuṣkebhyaḥ krameṇotkarṣaṁ gacchanto'śītivarṣasahasrāyuṣo bhavanti | punaśca tathaivāyurapakarṣaṁ pratipadyamānā daśavarṣāyuṣa ityevamutkarṣāpakarṣabhedenāṣṭādaśāntarakalpāstato'pi daśavarṣāyuṣkebhya evotkarṣaṁ prāpnuvanto'śītivarṣasahasrāyuṣa ityayamutkarṣo viṁśatitamo'ntarakalpaḥ | tathā yāvānevānyeṣāmutkarṣaṇāpakarṣaṇakālastāvāneva prathamasyāntarakalpasyāpakarṣakālaḥ,paścimasyotkarṣakāla iti samānakālāḥ sarve bhavantyevamekenāntarakalpena bhājanānāṁ dhvaṁsādekonaviṁśatyā śūnyībhavanādviṁśatimantarakalpān lokaḥ saṁvartate,viṁśatimantarakalpān saṁvṛtastiṣṭhati | tathaikenāntarakalpena bhājanābhinirvartanādekonaviṁśatyā vāsanādviṁśatimantarakalpān loko vivartate,viṁśatimantarakalpān vivṛttastiṣṭhatyevamaśītyantarakalpasaṁkhyāvacchinno mahākalpo'yaṁ bhadrakalpādistārakopamastu kalpā naivaṁ praṇidhānakuśalamūlādhipateyatvenātidīrghatvāt | ato'pakarṣa eva kāle yathoktāntarakalpapramāṇena kālasya paricchedādviṁśatikalpasahasrāṇītyucyate | bodhinimittārthamevānyeṣāṁ samyaggranthārthādidvāreṇa prajñāpāramitāpratyarpaṇaṁ dvitīyaṁ kāraṇaṁ vaktumupodvātayannāha | ye'hi kecidānandetyādi | tathaiva tatkasya hetorityāśaṅkyāha | tathā hi manuṣyeṣvityādi | na pratikrośayantītyādi saptapadāni yathākramaṁ sarvākārajñatādisaptābhisamayavilomanāditi vācyāni | na visaṁvādayiṣyati praṇidhānamiti | anuttarabodhiviṣaye pravṛttapraṇidhānam | yadyanyathāpraṇidhikaraṇānna visaṁvādayiṣyatyevaṁ tatkuśalamūlaṁ śrāvakapratyekabuddhatvāya na dāsyati vipākamityarthaḥ | upodghātaṁ kṛtvedānīṁ tathāgatasambandhena mṛduparīndanārthamāha | tasmāttarhītyādi | parīndāmi pratyarpayāmi | anuparīndāmi punarapi pratyarpayāmi udgrahaṇādyarthaṁ pratyarpaṇādevāryānando'syā mātuḥ saṅgītikāra iti kecit | dhāraṇādyartha meva pratyarpaṇānmahāvajradhara eva saṅgītikāra ityapare | tatra vipraṇāśanamanyathākaraṇamutsarjanaṁ sarvathā pratyākhyānam vismaraṇamamanasikaraṇam | padasāmantakaḥ padaikadeśaḥ | kāyatrayaprāpaṇādyathākramaṁ mātā jananī janayitrī | tasmādeva sarvajñatāyāḥ samutpādanādāhārikā madhyaparīndanārthamāha | udgrahītavyeyamityādi | adhimātraparīndanārthamāha | yathā tadityādi | tattaditi kartavyañcetyādinā sambandhaḥ | tayā hītaiṣitayeti | tathāgatahitaiṣitayā bodhisattvasambandhenāpi mṛduparīndanārthamāha | ye'pi ta ityādi | madhyaparīndanārthamāha | ye hi kecidityādi | adhimātraparīndanārthamāha | eṣā hyānandetyādi | bodhiprāptaye cāvyavahitaṁ svataḥ pracurataraprajñāpāramitābhāvanādipuṇyalakṣaṇaṁ tṛtīyaṁ kāraṇaṁ kathayannāha | sacettvamānanda śrāvakayānikānāmityādi | ekakṣaṇalavamuhūrtamapīti kṣaṇādigrahaṇaṁ yathākramaṁ tīkṣṇamadhyamṛdvindriyapudgalajñāpanārtham |
tatrādhvaparyantaḥ kṣaṇaḥ viṁśatkṣaṇaśataṁ punastatkṣaṇaste punaḥ ṣaṣṭirlavaḥ | triṁśallavā muhūrtaḥ |
sarvāntyo'pi hi varṇātmā nimeṣatulitasthitiḥ |
iti nyāyātkathaṁ kṣaṇenaikena dharmaṁ deśayatīti ceducyate | deśakabodhisattvādhipatyācchrotuḥ kṣaṇenaikena deśanādharmanirbhāsavataḥ pratyayasyotpādāt,tena tasya dharmo deśita iti vyapadiśyate | yathoktānyeva trīṇi samyaksambodhiprāptikāraṇānyavagantavyāni | tathā coktam |
bodhau sandarśanānyeṣāṁ taddhetośca parīndanā |
tatprāptyanantaro hetuḥ puṇyabāhulyalakṣaṇaḥ ||17|| iti
yathānirdiṣṭakāraṇasahitasyaiva darśanamārgasya vikalpāpratibhāsane sāmarthyamiti pratipādayitumakṣobhyatathāgatasandarśanānābhāsagamanodāharaṇaṁ kathayannāha | atha khalu bhagavānnityādi | tatra sarvaguṇaratnākaratvāt sāgaropamā,gambhīradharmāvabodhāt gambhīrā,sarvamāraviṣayātikrāntatvādakṣobhyā | dārṣṭāntikamarthaṁ vaktumāha | evamānanda sarvadharmā iti | caturvidhagrāhyagrāhakavikalpānāṁ darśanamārge'nabhāsasandarśanārthaṁ sarvadharmā na cakṣuṣo'pyābhāsamāgacchantītyādi padacatuṣṭayam | etadeva samarthayitumāha | tatkasya hetorityādi | etadevaṁ kuta iti | tatkasya hetorityāśaṅkyāha | nirīhā hītyādi |etaduktaṁ bhavati | kalpito dharmo'jānako yasmādākāśanirīhakatayā nirīhakastathā paratantro'paśyako yato māyāpuruṣopamatvenācintyaḥ,pariniṣpanno'pi na kāryasamartho yasmādasambhavatvenāvedaka iti | upasaṁharannāha | evaṁ caranta ityādi | kā punariyaṁ mahābodhiryadarthaṁ yathoktakāraṇatrayasahāyo darśanamārgo'bhipreta iti | mahābodhimupodghātayannāha | sarvaśikṣāparamapāramitāṁ mahābodhimityādi | tathaiva tatkasya hetorityāśaṅkyāha | eṣā hītyādi | utkṣipya punareva nikṣipeyurityūrdhvamunnīya punareva pātayeyurityarthaḥ | na ca teṣāmityādi vineyajanapratibhāsāpekṣayocyate | natu bhagavatāṁ vikalpaḥ samudācarati | tatkasya hetorityāśaṅkyāha | aprameyetyādi nirvikalpatvāditi bhāvaḥ | nanvanyadānādiśikṣāsadbhāve kasmātprajñāpāramitāśikṣā vidhīyata ityāha | yāvatya ānanda ityādi | sāmānyenopoddhātaṁ kṛtvedānīṁ mahābodhisvarūpaṁ kathayannāha | akṣayā hītyādi | kṣayābhāvādakṣayajñānasvabhāvā mahābodhiḥ prajñāpāramitā | etadeva tatkasya hetorityāśaṅkya kathayannāha | asattvāditi kṣayābhāvādityarthaḥ | etadeva vistārayannāha | ākāśasya hītyādi | tatra pratyakṣeṇa svarūpaparicchedaḥ pramāṇam | anumānena viviktatāvabodhaḥ kṣayaḥ | āgamenobhābhyāṁ vā iyattāvadhāraṇaṁ paryantaḥ | ayamabhiprāyaḥ yathākāśasya dravyābhāvamātrasvabhāvatvātpramāṇādi grahītuṁ na śakyate tathā māturapīti | etadeva spaṣṭayannāha | tatkasya hetorityādi | granthapramāṇakathanena pramāṇādikamākhyātamiti cedāha | na mayānandetyādi | prajñāpāramitāyāstattvarūpāyā iti bhāvaḥ | kasyāstarhi pramāṇādikaṁ syādityāha | nāmakāyetyādi | tatra dharmāṇāṁ svabhāvādhivacanaṁ nāmakāyāsteṣāmeva viśeṣādhivacanaṁ padakāyāḥ tadubhayāśrayākṣarāṇi vyañjanakāyāḥ | nāmādisvabhāvā prajñāpāramitā pramāṇabaddhā sāpi na mukhyataḥ prajñāpāramitetyarthaḥ | tadeva spaṣṭayitumāha | tatkasya hetorityādi | etaduktaṁ paramārthatastāthāgataṁ jñānaṁ prajñāpāramitā tatpratipādanādupacāravṛtyā granthātmikā prajñāpāramitā tattvata iti | ata eva tattvamadhikṛtyāha | na hi pramāṇavatīyamityādi | tattvarūpāyāḥ pramāṇākathane kāraṇaṁ pṛcchannāha | kena punarityādi | parihārārthamāha | akṣayatvādityādi | viviktatvāditi | utpādābhāvenānutpādajñānasvabhāvatvādityarthaḥ | viviktasyeti | anutpannasya bhāvasya śūnyatā nopalabhyate dharmiṇo'sattvāditi bhāvaḥ | aprameyatvāditi | kṣayotpādābhāvena pramātumaśakyatvāt | traiyadhvikatathāgatānāṁ kṣayānutpādajñānaprabhāvitatvamityāha | ye'pi te ānanda ityādi | tatkṣaṇikānityatayā kṣīṇā prabandhānityatayā parikṣīṇā | upasaṁharannāha | tasmāttarhītyādi | etaduktam | kleśajñeyāvaraṇamalānāmutpannānutpannatvena kalpitānāṁ,
dharmadhātuvinirmukto yasmāddharmo na vidyate |
iti dharmadhātusvabhāvānāmākāśasyeva nirodhotpādābhāvādekānekasvabhāvakāryakāraṇavicārakapramāṇādyupapannabhāvavaidhūryādgaganakamalavadvā yathākramaṁ malānāṁ kṣayotpādābhāvādakṣayānutpādajñānātmikā sarvadharmāviparītādhigatilakṣaṇā mahābodhiryathāvatprajñāpāramitā dharmakāyo'bhidhīyata iti | tathā coktam |
kṣayānutpādayorjñāne malānāṁ bodhirucyate |
kṣayābhāvādanutpādātte hi jñeye yathākramamiti ||28||
evañca tattve nirdiṣṭe kecidbahulataropalambhābhiniveśena bhāvavināśābhisandhinā kṣīṇe kṣīṇamiti jñānaṁ kṣayajñānamanāgatabhāvānutpādābhisandhinā cānutpādajñānaṁ varṇayantīti mahābodhisvarūpaṁ vipratipattisthānatvenāhatya pratipādayitumāha | gambhīramidamityādi | tathaivānuvadannāha | akṣayetyādi | ākāśākṣayatvātsarvadharmānutpādata iti | ākāśasyeva kṣayābhāvāddharmāṇāñcotpādābhāvena kṣayānutpādajñānātmikā mahābodhirakṣayetyarthaḥ | ādikarmikāvasthāyāmupalambhābhiniveśena bhāvanāyāṁ kasmādīdṛśī prajñāpāramitā'dhigamyata ityāha | kathaṁ bhagavannityādi | naiṣa doṣo yasmātprayogakālamevārabhya vināśotpādavigatānmāyopamān sarvadharmān bhāvayatītyāha | rūpākṣayatvenetyādi | prakārāntareṇāpi spaṣṭayannāha | evaṁ khalu subhūta ityādi | tatra pūrvajanmani kleśāvasthehāvidyā tathā puṇyādikarmāvasthā saṁskārāḥ tatheha janmani pratisandhikṣaṇe pañcaskandhavijñānam | sandhicittāt pareṇa ṣaḍāyatanotpādātpūrvaṁ nāmarūpam | tato yāvadindriyaviṣayavijñānatrikasannipāto na bhavati,tāvatṣaḍāyatanam | yāvadvedanātrayakāraṇaparicchedasamartho na bhavati,tāvat trikasannipātātsparśaḥ | maithunarāgātprāksukhādyanubhavāvasthā vedanā | viṣayaparyeṣaṇāvasthātaḥ prāk kāmaguṇamaithunarāgasamudācārāvasthā tṛṣṇā | viṣayaparyeṣaṇāvasthopādānam | viṣayaprāptihetuparidhāvanopārjitapaunarbhavikaṁ karma bhavaḥ | tena karmaṇā'yatyāṁ punaḥ pratisandhirjātiḥ | tataḥ pareṇa yāvadvedanāvasthā sā jarāmaraṇamityādyantayordve dve madhyasthāviti trikāṇḍo dvādaśāṅgaḥ pratītyasamutpādo'sya kṣayābhāvādakṣayatveneti pūrvavat | śāśvatocchedarahitatvenāntadvayavarjitā pratītyasamutpādavyavalokanā | anādyantamadhyaṁ tamiti | māyopamatvena janmanāśasthitivirahitaṁ pratītyasamutpādaṁ vyavalokayati | itthaṁbhūta eva pratītyasamutpādo grāhya ityāha | evaṁ vyavalokayata ityādi | tatra manasikāro'kṣayābhinirhāraḥ | upāyakauśalaṁ pratītyasamutpādavicāraṇā | tadeva kathayannāha | kathaṁ prajñāpāramitāyāmityādi | saṁvṛtestarhyuccheda iti cedāha | evaṁ khalu punarityādi | ahetukamiti saṁvṛtyā hetorvidyamānatvāt | nityamityādi | tatrotpādahetorasatvānnityaḥ | utpannasya vināśābhāvāddhruvaḥ | āvirbhāvatirobhāvarūpeṇa vivartanācchāśvataḥ | avasthāntaraprāptivirahādavipariṇāmadharmakaḥ | kathaṁ punarupalabhyamānarūpādīnakṣayākāreṇābhimukhīkuryādityāha | yasmin samaye subhūta ityādi | rūpādisarvadharmānupalambhena sarvātmadharmagrāhaprahāṇāddarśanamārgavyāpāre dyotitaḥ syāt | yasmādevaṁ sarvadharmādarśanamato ye bhāvavināśābhisandhinā kṣīṇe kṣīṇamiti jñānaṁ kṣayajñānaṁ bhāvānutpādābhisandhinā cānutpanne'nutpannamiti jñānamanutpādajñānaṁ varṇayanti,teṣāṁ kṣayānutpādavaikalyādetajjñānaṁ na ghaṭate | tathā hyutpannānutpannayoryathākramaṁ kṣayotpattivighātalakṣaṇanirodhenāniruddhāyāṁ paramārthatastathatārūpāyāṁ prakṛtau satyāṁ kataradvikalpādirūpamutpannaṁ kṣīṇaṁ kataraccānutpannamanutpattidharmakaṁ jātaṁ darśanamārgabalena vitathabhāvābhiniveśināṁ vādināṁ | yāvatā naiva kiñcit | tasmādyathoktameva kṣayānutpādajñānaṁ pratipattavyam |
tathā coktaṁ -
prakṛtāvaniruddhāyāṁ darśanākhyena vartmanā |
vikalpajātaṁ kiṁ kṣīṇaṁ kiñcānutpattimāgatam ||19||iti
anyathā tāttvikadharmasattvopagame bhagavataḥ sarvathā vikalpakleśajñeyāvaraṇaprahāṇaṁ durupapādaṁ syāt | tathā hyudayavyayaśūnyatvānnāstyātmeti vibhāvayannātmābhiniveśaṁ parityajya tadviviktasvabhāvaṁ skandhādikaṁ pratītyasamutpannamudayavyayadharmakaṁ samupalabhya nīlataddhiyoḥ sahopalambhaniyamāccittamātramevedaṁ na bāhyārtho'stīti manasikurvannaparityaktagrāhakākāracittābhiniveśo bāhyārthābhiniveśaṁ tiraskṛtya grāhyābhāve grāhakābhāva iti nidhyāyaṁstāmapi grāhakākāralakṣaṇaṁ vijñaptimātratāmavadhūyādvayajñānameva kevalaṁ bhāvato bhāvarūpamiti niścitya tadapi pratītyasamutpannatvānmāyāvanniḥsvabhāvaṁ tattvato'pagataikāntabhāvābhāvādiparāmarśarūpamiti bhāvayan bhāvanābalaniṣpattau keṣāñcinmaṇirūpyādijñānavadutsāritasakalabhrāntinimittāyā māyopamātmapratibhāsadhiyo nirvikalpāyāḥ kathañcit pratyātmavedyāyāḥ samutpāde jñeyāvaraṇaṁ samyagyogau prajahyāt | anyathā paraiḥ sarvadā ākāśasya dravyābhāvamātrarūpadhāraṇavadanādheyānapaneyasvarūpadhāraṇāddharmmāṇāṁ kṣaṇikānāṁ jñānamātrarūpāṇāṁ jñeyalakṣaṇānāñca yadi paramārthato vidyamānatā syāttadā pratipakṣabhāvanayā ākāśasyaiva teṣāṁ na kiñcit kriyate | ato bhāvābhiniveśaviparyāsāvinivṛtyā yadbhagavataḥ sarvathā jñeyāvaraṇaprahāṇaṁ dharmāṇāñcayatsattopagamyate tatparasparaviruddhārthābhyupagame vismayasthānīyaṁ bhavet | tathā coktam |
sattā ca nāma dharmāṇāṁ jñeye vāvaraṇakṣayaḥ |
kathyate yatparaiḥ śāsturatra vismīyate mayā||20|| iti
yasmādevaṁ bhāvābhiniveśena mukteranupapattirato'pavādasamāroparūpamapanayanaprakṣepaṁ kasyaciddharmasyākṛtvedameva pratītyasamutpannaṁ saṁvṛtyā tathyarūpaṁ rūpādiniḥsvabhāvādirūpato nirūpaṇīyamevañca māyāgajenāparamāyāgajaparājayavadviparyāsanirvṛtyā tattvadarśī vimucyata iti pratipattavyam |
tathā coktam |
nāpaneyamataḥ kiñcitprakṣeptavyaṁ na kiñcana |
draṣṭavyaṁ bhūtato bhūtaṁ bhūtadarśī vimucyate ||21|| iti
yathoktāviparyayastatattvabhāvanayā sakalavipakṣadharmātikrama iti | mārāṇāṁ vaimanasyapratipādanenāha | yasmin samaye subhūta ityādi | pūrvavat tatkasya hetorityāśaṅkyāha | prajñāpāramitāvihāreṇa hītyādi | upasaṁharannāha | tasmāttarhītyādi | nanu mukhyato darśanamārgasya mahābodhikāraṇatvātkathaṁ prajñāpāramitāyāṁ caritavyamityuktamiti | tatkasya hetorityāśaṅkya | prakṛtameva darśanamārga vistareṇa vaktumāha | prajñāpāramitāyāṁ hītyādi | pratyekamevaṁ nirdiśya samudāyatvena vaktuṁ punarapyāha | prajñāpāramitāyāmityādi | ṣaṭpāramitāpūrṇādhivacanametadyaduta prajñāpāramiteti | prāgvacanāt prajñāpāramitācaryayaiva ṣaṭpāramitā bhāvanāparipūriṁ gacchantītyarthaḥ | iha tu granthasaṁkṣepasyābhipretatvādupalakṣaṇatvena pratyekaṁ dānādipāramitācaryayāpi ṣaḍeva pāramitā bhāvanāniṣpatiṁ pratipadyanta ityavagantavyam | tathācoktaṁ pañcaviṁśatisāhasrikāyām | "iha subhūte bodhisattvasya dānaṁ dadataḥ sattveṣu maitraṁ kāyavāṅmanaskarma pratyupasthitaṁ bhavatyevaṁ śīlapāramitā | tasyaiva pratigrāhakāṇāmākrośaparibhāṣādikṣamaṇena kṣāntipāramitā | tasyaiva yācakākrośaparibhāṣādibhirdānotsāhāparityāgādvīryapāramitā | tasyaiva ca taddānaṁ sarvākārajñatāyāṁ pariṇāmayataḥ śrāvakapratyekabuddhabhūmivikṣepacittābhāvena dhyānapāramitā | tasyaiva dānaṁ dadato māyābuddhipratyupasthāpanena kasyacidupakārāpakārādarśanātprajñāpāramite"ti | evaṁ śīlaṁ rakṣato yāvatprajñāṁ bhāvayataḥ pratyekaṁ ṣaṭpāramitāparipūrisaṁgraho yathā sūtraṁ vācyaḥ | tasmādetaduktaṁ bhavati | dānādiṣaṭpāramitānāṁ pratyekamekaikabhāve dānādau yaḥ parasparaṁ sarvapāramitāsaṁgrahaḥ,so'traikakṣaṇiko mūrdhābhisamaye duḥkhadharmajñānakṣāntisaṁgṛhītastrimaṇḍalaviśuddhiprabhāvitaḥ ṣaṭtriṁśadākāranirjāto darśanamārgo'vasātavya iti |
tathā coktam |
ekaikasyeva dānādau teṣāṁ yaḥ saṅgraho mithaḥ |
sa ekakṣaṇikaḥ kṣāntisaṅgṛhīto'tra dṛkpatha ||22|| iti
evaṁvidhavikalpānāṁ prāgeva prahāṇasambhavāt kathamasyāṁ prakarṣaparyantādhigamāvasthāyāṁ prahāṇaṁ nirdiśyata iti cet | nāyaṁ doṣo yasmātsūkṣmaguhyānupraveśamahābhijñāvibandhakasammohau tadvījaṁ ca daśamyāṁ bhūmau prahīyata ityāryasandhinirmocanādisūtre paṭhayate | tasmādyathoktasavāsanasaṁmohanidānasamucchedena nidānināmevaṁvidhagrāhyagrāhakacaturvikalpānāṁ prakarṣaparyantādhigamasvabhāvatvena daśamyāṁ bhūmau pratividdhe mūrdhābhisamaye niyamāt prahāṇaṁ pratipadyate | anyatra kādācitkaṁ prahāṇamiti pūrvācāryāḥ | mandabuddhīnāṁ vyutpādanādanugrahābhiprāyeṇa yathānirdiṣṭavikalpānāṁ viṣayabhedāt pratyekaṁ navadhā bhedaḥ kṛtaḥ | tīkṣṇabuddhīnāmavajñānirākaraṇāya nātiprabhedastathā pratipakṣāṇāmityavagantavyam| ayaṁ punariha samāsārthaḥ | yathoditā grāhyagrāhakavikalpāḥ sarva eva viparyāsasamutthāḥ | sa ca viparyāso'nādikālīnabhāvādyabhiniveśalakṣaṇastasmādviparītālambanākāratayā tadvirodhinaiḥ svābhāvyajñānātprahīyata eva | tasmin prahīṇe tanmūlā grāhyavikalpādayaḥ kathamavasthānaṁ labheranniti | asmiṁśca darśanamārge samutpanne kāmarūpārūpyadhātubhedena pratyekaṁ caturvikalpanavaprakāratayā'ṣṭottaraśatagrāhyagrāhakavikalpaprahāṇena tatsaṁgṛhītavikalpajanakavāsanākleśāṣṭottaraśataprahāṇaṁ pratītyasamutpādadharmatayopalabhya tatra vaśitvārthaṁ tāmeva punaḥpunabhāvayatītyāha | sarvāṇi copāyakauśalyāni ityādi | darśanamārgaprāpto yogau kleśajñeyāvaraṇabhayābhāvāt siṁhavijṛsbhitaṁ nāma samādhiṁ samāpadyottarakālamavidyāpratyayāḥ saṁskārā ityādyanulomaṁ jarāmaraṇanirodho jātinirodhādityādi pratilomaṁ pratītyasamutpādaṁ nirūpayati | idamatropāyakauśalaṁ pratipattavyam ||
tathā coktam |
sa samādhiṁ samāpadya tataḥ siṁhavijṛmbhitam |
anulomaṁ vilomañca pratītyotpādamīkṣate ||23||iti
darśanamārgamevamabhidhāya vipakṣaprahāṇādikamādhārapratipattipūrvakaṁ subodhamityādhāraṁ bhāvanāmārgaṁ vaktumāha | sarvopāyakauśalyāni subhūta ityādi | sarvopāyakauśalyamatra bhāvanāmārgaḥ | sa punarnavānupūrvasamāpattisaṅgṛhītastāḥ punaravaskandasamāpattisaṅgṛhītā ityavagantavyam | tasmādetaduktaṁ bhavati | prathamadhyānamārabhya yāvannirodhaṁ gatvā tato nirodhamārabhya yāvatprathamadhyānamāgamyaivamanulomapratilomakramadvayena caturdhyānacaturārūpyanirodhalakṣaṇā navasamāpattīrgatvā''gamya punaḥ prathamaṁ dhyānaṁ samāpadya tato vyutthāya nirodhamevaṁ yāvannaivasaṁjñānāsaṁjñāyatanānirodhaṁ samāpadya tato vyutthāyānantarasamāpattimālambya kāmāvacaraṁ vijñānaṁ maryādārūpeṇāvasthāpyopāyakauśalyabalena vyutthāya tadeva vijñānamasamāhitamāmukhīkṛtya tato nirodhaṁ tato'samāhitaṁ tato nirodhamekaṁ parityajya naivaṁsaṁjñānāsaṁjñāyatanaṁ tato'samāhitaṁ tato dvayaṁ parityajyākiñcanyāyatanaṁ tato'samāhitamevaṁ yāvadaṣṭau parityajya prathamaṁ dhyānaṁ samāpadya tato'samāhitamityekādiparityāgenānirodhaṁ yāvadvisadṛśadvāreṇa gacchatītyatulyagāmavaskandasamāpattiṁ vaśitvalakṣaṇāṁ bhāvanāmārgasvabhāvāṁ sarvopāyakauśalyātmikāṁ parigrahītukāmena prajñāpāramitāyāṁ caritavyamiti |
tathā coktam-
kāmāptamavadhīkṛtya vijñānamasamāhitam |
sanirodhāḥ samāpattīrgatvā''gamya nava dvidhā ||24||
ekadvitricatuḥpañcaṣaṭsaptāṣṭavyatikramāt |
avaskandhasamāpattiranirodhamatulyatā ||25|| iti
pañcaviṁśatisāhasrikāyāmamumevārthamadhikṛtya vistareṇa punariha subhūte bodhisattvo mahāsattvo viviktaṁ kāmairviviktaṁ pāpakairakuśalairdharmaiḥ savitarkasavicāraṁ vivekajaṁ prītisukhaṁ prathamadhyānamupasampadya viharatītyādyabhidhānānna sandehaḥ kāryaḥ | yastvāha |
gatvā''gamya dvidhā bhūmiraṣṭau śliṣṭaikalaṁdhitāḥ |
vyutkrāntakasamāpattirvisabhāgatṛtīyagā || iti
vacanātkathamevamavaskandasamāpattiriti | kiṁ khalu vāyasasya pāyasena sālakṣaṇyamanyadevedaṁ prasthānam |
yasmāditthaṁbhūtopāyakauśalavatāṁ bodhisattvānāmasaṁkhyeyakalpakoṭiniyutaśatasahasraprasthānāparimitabuddhaparyupāsanena hetumahattvena bhāvanāmārgasya prativiśiṣṭatā syādityadoṣaḥ | tathāgatānusmaraṇapūrvakaṁ bhāvanāmārgālocanaṁ vidheyamityāha | yasmin samaye subhūte ityādi | divasasyātyayeneti | divasaparyavasānenāpyantaśo'cchaṭāsaṅghātamātrakamityarthaḥ | bhāvanāmārgābhyāsasya pracuravicitrānuśaṁsaparidīpanārthamāha | yaśca subhūte aupalambhika ityādi | prajñāpāramitāmabhinirharediti bhāvanāmārgamutpādayet | gatipraśnaparihārabhedena punarapyanuśaṁsaṁ kathayannāha | tathāgatasamanvāhṛtasya hītyādi | kā gatiriti | kīdṛśī sabhāgatā nānyā gatirityapi tu samyaksambodhigatiḥ ime'pi subhūte guṇā iti | imepyanuśaṁsā iti bahupuṇyaprasavanādiguṇāstathāgatasamanvāhārādayo'nuśaṁsāḥ ||
abhisamayālaṁkārālokāyāṁ prajñāpāramitāvyākhyāyāmavakīrṇakusumaparivarto nāmāṣṭāviṁśatitamaḥ ||
ūnatriṁśattamaparivartaḥ |
bhāvanāmārgamevamabhidhāya tatra praheyaścaturvidho grāhyagrāhakavikalpaḥ vipakṣapratipakṣapratipādanaparatvena vaktavya ityupodghātayannāha | punaraparamityādi | tatra ca prathamo grāhyavikalpo viṣayabhedānnavadheti | prathamavikalpārthamāha | sarvadharmasaṅgataḥ prajñāpāramitānugantavyeti | sarvadharmasaṁkṣepavikalpaprahāṇārthaṁ sarvadharmānabhiniveśādbhāvanāmārgo bhāvayitavyaḥ | evamuttaratravikalpādhikāre prajñāpāramitārtho bhāvanāmārgārtha ityavagantavyam | dvitīyavikalpārthamāha | sarvadharmāsambhedata iti | dharmavistaravikalpaprahāṇārthaṁ sarvadharmāṇāṁ dharmadhāturūpeṇāsambhedādekarūpatvāt | tṛtīyavikalpārthamāha | sarvadharmāsambhavata iti tathāgatasānāthyābhāvavikalpaprahāṇārthaṁ sarvadharmāṇāṁ tattvenānutpādāt | caturthavikalpārthamāha | sarvadharmānirvikārasamā iti | prayogamārgaguṇābhāvavikalpaprahāṇārthaṁ sarvadharmāṇāṁ dharmadhātunānirvikāreṇa tulyatvāt | pañcamavikalpārthamāha | sarvadharmāṇāmanātmāvijñaptitaḥ prajñānubodhanata iti | darśanamārgaguṇābhāvavikalpaprahāṇārthaṁ sarvadharmāṇāmanātmarūpeṇāvijñānarūpamiti prajñayā'vabodhāt | ṣaṣṭhavikalpārthamāha | sarvadharmāśca nāmamātreṇa vyavahāramātreṇābhilapyanta iti | bhāvanāmārgaguṇābhāvavikalpaprahāṇārthamantarjalpabahirjalpamātreṇa sarvadharmāṇāṁ saṁvṛtyābhilapanāt,bahirjalpe tu kasyacidabhiniveśa ityāha | vyavahāraścetyādi | saptamavikalpārthamāha | sarvadharmā avyavahārā ityādi | prayogamārgavikalpaprahāṇārthaṁ sarvadharmāṇāṁ māyopamatvena śrutacintālaukikalokottarajñānairyathākramamabhilapayitumaśakyatvādavyavahārā'vyāhārāvyavahṛtāvyāhṛtatvena | aṣṭamavikalpārthamāha | sarvadharmāpramāṇata iti | darśanamārgavikalpaprahāṇārthaṁ dharmadhāturūpeṇa sarvadharmāṇāmapramāṇatvāt | tadeva spaṣṭayannāha | rūpāpramāṇata ityādi | navamavikalpārthamāha | sarvadharmānimittata iti | bhāvanāmārgavikalpaprahāṇārthaṁ sarvadharmāṇāṁ śūnyatvenānimittatvāt | etaduktaṁ syāt | saṁkṣiptarucisattvānugraheṇa dharmasaṁkṣepe vistararucisattvānukampayā dharmavistare yathāvihitārthānānuṣṭhānena buddhasānāthyāparigrahe samutpananiruddhatvena prayogamārgāguṇābhāve samyagutpattivaidhuryāddarśanamārgaguṇābhāve anāgatāsattvena bhāvanāmārgaguṇābhāve śāntatvādinā nirvāṇaprayogamārge śūnyatābhinirhāratvena darśanamārge naiḥsvābhāvyabhāvakatvena bhāvanāmārge ca māyopamatayā pravṛttirmayā kāryetyevaṁ pravṛttipakṣādhiṣṭhānaḥ prathamo grāhyavikalpo navaprakāro bhāvanāmārgaprayogāvasthāyāṁ bodhisattvānāṁ praheyastattat pratipakṣāvasthāpratipādanena vyatirekamukhenokta iti | tathā coktam,-
saṁkṣepe vistare buddhaiḥ sānāthyenāparigrahe |
traikālike guṇābhāve śreyasastrividhe pathi ||26||
eko grāhyavikalpo'yaṁ prayogākāragocaraḥ | iti
prathamamevaṁ nirdiśya dvitīyo grāhyavikalpo navaprakāro vaktavya iti | prathamavikalpārthamāha | sarvadharmanirvedhata iti | bodhicittānutpādavikalpāpanodārthaṁ sarvadharmāṇāṁ dharmadhāturūpeṇādhigamāt | dvitīyavikalpārthamāha | sarvadharmaprakṛtipariśuddhita iti | bodhimaṇḍāmanasikāravikalpāpanodārthaṁ sarvadharmāṇāṁ svabhāvaviśuddhiparijñānāt | tṛtīyavikalpārthamāha | sarvadharmāvacanata iti | śrāvakayānamanasikāravikalpāpanodanārthaṁ sarvadharmāṇāṁ vākpathātikrāntatvāt | caturthavikalpārthamāha | sarvadharmāṇāmanirodhataḥ prahāṇasamatayeti | pratyekabuddhayānamanasikāravikalpāpanodārthaṁ sarvadharmāṇāmutpādābhāvenānirodhāt prahāṇatulyatvena | pañcamavikalpārthamāha | sarvadharmāṇāṁ nirvāṇaprāptita iti | samyaksambodheramanasikāravikalpāpanodārthaṁ tathatāsamatayā sarvadharmāṇāṁ nirvāṇādhigamāt | ṣaṣṭhavikalpārthamāha | sarvadharmā ityādi | bhāvanāvikalpāpanodārthamatītānāgatādhvanorasattvādyathākramaṁ nāgacchanti na gacchanti'tasmādajānānāḥ santo dharmā vartamāne notpannā dharmadhāturivātyantānutpādāt | saptamavikalpārthamāha | ātmaparādarśanata iti | abhāvanāvikalpāpanodārthaṁ svaparānupalambhāt | aṣṭamavikalpārthamāha | sarvadharmā ityādi | naivabhāvanānābhāvanāvikalpāpanodārthamutpādādidoṣābhāvādāryā bhāvanārhādarhanto yasmānmāyopamatvena svabhāvaviśuddhatvāt | navamavikalpārthamāha | apahṛtabhārā iti | ayathārthavikalpāpanodārthaṁ kleśajñeyāvaraṇabhārābhāvādapahṛtabhāratvena | etaduktaṁ bhavati | kalyāṇamitrādivaikalyādbodhicittānutpāde viśiṣṭabuddhā lambanapuṇyābhāvādbodhimaṇḍāmanaskāre śrāvakagotratvāttadyānamanaskaraṇe pratyekabuddhagotratvāttadyānāmukhīkaraṇe prajñāpāramitāpratipattivaidhuryātsamyaksambodhyamanaskaraṇe sopalambhatvena bhāvanāyāṁ nirūpalambhavattvenābhāvanāyāmanupalambhānanupalambhatvānnabhāvanānābhāvane viparītābhiniveśādayathārthatve ca bhāvādyabhiniveśādduṣṭatvena nivṛttirmayā kāryetyevaṁ nivṛttipakṣādhiṣṭhāno dvitīyo grāhyavikalpo navaprakāro bhāvanāmārge cittacaittapravṛttyavasthāyāṁ bodhisattvānāṁ praheyastattatpratipakṣāvasthāpratipādanena vyatirekamukhenokta iti | tathā coktam |
dvitīyaścittacaittānāṁ pravṛttiviṣayo mataḥ ||27||
anutpādastu cittasya bodhimaṇḍāmanaskriyā |
hīnayānamanaskārau sambodheramanaskṛtiḥ ||28||
bhāvane'bhāvane caiva tadviparyaya eva ca |
ayathārthaśca vijñeyo vikalpo bhāvanāpathe||29||iti
dvitīyamevaṁ grāhyavikalpaṁ nirdiśya prathamagrāhakavikalpo navaprakāro vaktavya iti | prathamavikalpārthamāha | sarvadharmādeśāpradeśata iti | sattvaprajñaptivikalpanirāsārthaṁ sarvadharmāṇāṁ prakṛtyā dharmadhātusvabhāvatvena sāmānyaviśiṣṭadeśaviviktatvāt | tadeva spaṣṭayantatkasya hetorityāśaṅkyāha | rūpaṁ hītyādi | prakṛtisvabhāvata iti | śūnyatāprakṛtitvena sāmānyaviśeṣadeśaviviktasvabhāvatvāt | dvitīyavikalpārthamāha | sarvadharmanirodhaprahlādanatvāditi | dharmaprajñaptivikalpanirāsārthaṁ sarvadharmāṇāṁ nirodhasya śūnyatorakaruṇādyapramāṇaguṇagarbhatvena harṣakaraṇāt | tṛtīyavikalpārthamāha | aratyaviratita iti | aśūnyatvavikalpanirāsārthaṁ sarvadharmeṣu māyopamatvenābhiniveśānabhiniveśaviyogāt | caturthavikalpārthamāha | araktāviraktatayeti | saktivikalpanirāsārthaṁ sarvadharmāṇāṁ dharmadhātusvabhāvena rāgārāgaviviktatvāt | tadeva kathayituṁ tatkasya hetorityāśaṅkyāha | rūpaṁ hītyādi | satattveneti | tattvaparyāya eva satattvaśabdo draṣṭavyaḥ | pañcamavikalpārthamāha | prakṛtipariśuddhatvāditi | sarvadharmapravicayavikalpanirāsārthaṁ sarvadharmāṇāṁ svabhāvānutpannatvena pariśuddhatvāt | ṣaṣṭhavikalpārthamāha | sarvadharmā ityādi | vastūddeśavikalpanirāsārthaṁ māyopamatvena saṅgāsaṅgavigamādasaktatvena sarvadharmāṇām | saptavikalpārthamāha | bodhirityādi | yānatritayaniryāṇavikalpanirāsārtham |
dharmadhātuvinirmukto yasmāddharmo na vidyate |
iti buddhajñānāvabodhanatayā sarvadharmāṇāṁ bodhisvabhāvatvena | aṣṭamavikalpārthamāha | sarvadharma śūnyānimitta ityādi | dakṣiṇā'śuddhivikalpanirāsārtham | sarvadharmāṇāṁ trivimokṣasvabhāvatvena | navamavikalpārthamāha | sarvadharmābhaiṣajyamityādi | caryāvikopanavikalpanirāsārtham | maitrīsvarūpatayā dveṣādidoṣapraśamanena sarvadharmāṇāṁ bhaiṣajyasvābhāvyāt | etaduktam | dravyasadanupapattyā sattvaprajñaptau pratibhāsamātratvāt sarvadharmaprajñaptau sarvatragatvāt sarvākārajñatādidharmāśūnyatve sarvathābhiniveśaprahāṇāddharmasaktau niḥsvabhāvāvabodhena dharmapravicaye samuddeśākaraṇena vastūddeśakaraṇe rūpādyupalambhatvādyānatrayaniryāṇe samyagapratipannatvena dakṣiṇā'śuddhau dānādyupalambhapratipattyā caryāvikopane ca dravyasannevātmā grāhaka ityevaṁ dravyasatpuruṣādhiṣṭhānaḥ prathamo grāhakavikalpo navaprakāro bodhisattvānāṁ bhāvanāmārgaprayogāvasthāyāṁ praheyastatpratipakṣāvasthāpratipādanena vyatirekamukhenokta iti | tathā coktam |
grāhakaḥ prathamo jñeyaḥ sattvaprajñaptigocaraḥ |
dharmaprajñaptyaśūnyatvasaktipravicayātmakaḥ ||30||
kṛte ca vastuno yānatritaye ca sa kīrttitaḥ |
dakṣiṇāyā aśuddhau vā caryāyāśca vikopane ||31|| iti
prathamamevaṁ grāhakavikalpaṁ nirdiśya dvitīyo grāhakavikalpo navaprakāro vaktavya iti prathamavikalpārthamāha | sarvadharmā maitrīvihāriṇa ityādi | sarvākārajñatāvaraṇasammohavikalpāpanayanārthaṁ sarvadharmāṇāñcaturbrahmavihārasvābhāvyāt | dvitīyavikalpārthamāha | sarvadharmā brahmabhūtā ityādi | mārgajñatāvaraṇasaṁmohavikalpāpanayanārthaṁ sarvadoṣāṇāmahetutvenānutpādakatvāt sarvadharmāṇāṁ nirvāṇarūpatvena tṛtīyavikalpārthamāha | sarvadharmāṇāmityādi | sarvajñatāvaraṇasaṁmohavikalpāpanayanārthaṁ sarvabhāvānāṁ prārthanāpratighaviviktatvena | caturthavikalpārthamāha | samudrāparyantatayeti | sarvaśāntamārgasaṁmohavikalpāpanayanārtha sarvadharmāṇāṁ daśabalādiguṇaratnahetutvena samudrasamatvāt,samudrāparyantatvena pañcamavikalpārthamāha | gaganāparyantatayeti | tathāgatādisaṁyogaviyogasaṁmohavikalpāpanayanārthaṁ sarvadharmāṇāṁ śūnyatvena gaganasamatvād gaganāparyantatayā | ṣaṣṭhavikalpārthamāha | meruvicitratayeti | asamatvasaṁmohavikalpāpanayanārthaṁ sarvāniṣṭopanipātākṣobhyatvena merusamatvāt,sarvadharmāṇāṁ meruvicitratvāt | saptamavikalpārthamāha | rūpāparyantatayeti | duḥkhādisaṁmohavikalpāpanayanārthaṁ dharmadhātusvarūpatvāt prajñādīnāmaparyantatvena | aṣṭamavikalpārthamāha | sūryaraśmītyādi | kleśaprakṛtisaṁmohavikalpāpanayanārthaṁ prakṛtiprabhāsvaratvena sūryamaṇḍalaraśmyutpādasamatvāt sarvadharmāṇāṁ sūryaraśmimaṇḍalāparyantāvabhāsanatayā | navamavikalpārthamāha sarvaśabdāparyantatayeti | advayasaṁmohavikalpāpanayanārthaṁ nāmamātrasvabhāvena sarvaśabdāparyantasamatvātsarvadharmāṇāṁ sarvaśabdāparyantatayā prajñāpāramitā'nugantavyā | etaduktam | sarvākārāparijñānena sarvakārajñatāvaraṇasaṁmohe sarvamārgāparijñānena mārgajñatāvaraṇasaṁmohe sarvavastvaparijñānena sarvajñatāvaraṇasaṁmohe prajñāpāramitā'parijñānena sarvaśāntamārgasaṁmohe tathatājñeyarūpādyaparijñānena tathatādisaṁyogaviyogasaṁmohe mārādisvarūpāparijñānenāsamatvasaṁmohe yathārutārthagrāhitvena duḥkhādisatyasaṁmohe rāgādisvabhāvāparijñānena kleśapravṛttisaṁmohe grāhyagrāhakalakṣaṇāparijñānenādvayasaṁmohe ca | sattvaprajñaptitadvyavasthāpanapratibhāsamānahetuviṣayaḥ prajñaptisanneva ātmāgrāhaka iti prajñaptisatpuruṣādhiṣṭhāno dvitīyo grāhakavikalpo navaprakāro bhāvanāmārgacittacaittapravṛttyavasthāyāṁ bodhisattvānāṁ praheyastattatpratipakṣāvasthāpratipādanena vyatirekamukhenokta iti | tathā coktam |
sattvaprajñaptitaddhetuviṣayo navadhā'paraḥ |
bhāvanāmārgasambaddho vipakṣastadvighātataḥ ||32||
sarvajñatānāṁ tisṛṇāṁ yathāsvaṁ trividhāvṛtau |
śāntimārgatathatādisaṁprayogaviyogayoḥ ||33||
asamatve ca duḥkhādau kleśānāṁ prakṛtāvapi |
dvayābhāve ca saṁmohe vikalpaḥ paścimo mataḥ ||34|| iti
yathoktabhāvanāmārge vipakṣamevaṁ sapratipakṣaṁ nirdiśya tadadhigamenaiva caturvikalpaprahāṇāt sarvaguṇasampado bhavantītyāha | sarvabuddhadharmasamudāgamāparyantatayeti | etaduktaṁ bhāvanāmārgābhyāsādāsāñcaturvikalpajātīnāmupadravatvenetīnāṁ kṣaye sati maṁrodhavaikalpena saṁharṣocchāsaprāptā iva sarvāstriyānasaṁgṛhītā guṇasampadaḥ kṛpāpāratantryātsarvaprakārajagatsaukhyotpādanadakṣāḥ sarvathābhimukhyā gamanaprakāreṇa prakarṣaparyantādhigamaphalaiḥ prāptaśobhaṁ bhāvanāmārgasthaṁ bodhisattvamāśrayante mahāsamudramiva nadya ityevaṁ sarvabuddhadharmāṇāṁ samudāgamāparyantatvena mahānuśaṁsāsvabhāvena bhāvanāmārgo'vasātavya iti | tathā coktam |
āsāṁ kṣaye satītīnāṁ cirāyocchūsitā iva |
sarvākārajagatsaukhyasādhānā guṇasampadaḥ ||35||
sarvāḥ sarvābhisāreṇa nikāmaphalaśālinam |
bhajante taṁ māhasattvaṁ mahodadhimivāpagāḥ ||36|| iti
bhāvanāmārgānantaramānantaryamārga ityānantaryasamādhyarthamāha | sarvasattvadhātvityādi | etaduktaṁ śrāvakapratyekabuddhabhūmau bodhisattvanyāmāvakrāntau trisāhasramahāsāhasralokadhātavīyasattvān pratiṣṭhāpya kaścidyatpuṇyaṁ prasravati tadupamīkṛtya tadviśiṣṭapuṇyabahutvena yā sarvākārajñatā buddhatvamiti buddhatvaprāpteravyavahito yaḥ pūrvasamanantaraḥ samādhiḥ so'trānantaryasamādhistasyaivaṁ sarvasattvadhātupuṇyajñānasaṁbhārātprativiśiṣṭatvenāparyantatayā prajñāpāramitā bhāvanīyeti | tathā coktam |
trisāhasrajanaṁ śiṣyakhaṅgādhigamasaṁpadi |
bodhisattvasya ca nyāme pratiṣṭhāpyaśubhopamāḥ ||37||
kṛtvā puṇyabahutvena buddhatvāpteranantaraḥ |
ānantaryasamādhiḥ sa sarvākārajñatā ca tat ||38|| iti
asya cānantaryasamādheḥ sarvadharmābhāva ālambanapratyayaḥ smaraṇañcādhipatipratyayaḥ prakṛtiśāntatā cākāro'rthādākṣipto veditavyo'nyathānantaryasamādheradhigantumaśakyatvāt | tathā coktam |
ālambanamabhāvo'sya smṛtiścādhipatirmataḥ |
akāraḥ śāntatā cātra iti
atra ca sthāne duravagāhatvādaviditopāyakauśalānāṁ pravādināṁ nānācodyamukhaparamparā prasarpiṇī vipratipattiridānīṁ nirākartavyeti | prathamavipratipattyarthamāha | pṛthivīdhātvaparyantatayeti | saṁskṛtāsaṁskṛtadhātvorabhāvatvenālambanopapattau vipratipatternirākaraṇāya māyopamatayā sarvaguṇapratiṣṭhābhāvāt pṛthivīsamatvena saṁvṛtyā sarvadharmāṇāmālambanasvābhāvyātpṛthivīdhātvaparyantatayā''nantaryasamādhiranugantavya ityarthaḥ | evamuttaratrāpyānantaryasamādhiḥ prajñāpāramitārtho'sminnadhikāre pratipattavyaḥ | sarvathā nirūpatvādālambanasvabhāvadhāraṇe dvitīyavipratipattiṁ nirākartuṁ prakṛtiviśuddhatvādasamatvena sarvadharmāṇāṁ tathaivālambanasvabhāvavyavasthāpanādabdhātvaparyantatayā | bhāvābhāvānupalambhena sarvākārajñatājñāne tṛtīyavipratipattinirācikīrṣayā prakṛtiprabhāsvaratvāttejaḥsamatvena sarvadharmāṇāṁ pūrvavatsarvākārajñatājñānarūpatvāttejodhātvarthaparyantatayā | tathatāsvabhāvatvena saṁvṛtiparamārthasatyadvaye caturthavipratipatternirākaraṇāyānavasthitavṛttitvādvāyusamatvena sarvadharmāṇāṁ saṁvṛtyā niścitasatyadvayarūpatvādvāyudhātvaparyantatayā | dānādyanupalambhena prayoge pañcamavipratipattiṁ nirākartuṁ prajñaptisattvādākāśasamatvena sarvadharmāṇāṁ pūrvavatprayogasvabhāvaniścayādākāśadhātvaparyantatayā | bodhavyābhāvādbuddharatne ṣaṣṭhavipratipattinirācikīrṣayā vijñaptimātrātmakatvādvijñānasamatvena sarvadharmāṇāṁ tathaiva tathāgatarūpatvādvijñānadhātvaparyantatayā prajñāpāramitānugantavyetyāha | evamabdhātutejodhātvityādi | saptamavipratipattyarthamāha | kuśalākuśaletyādi | nāmadheyamātratvāddharmaratne vipratipatternirākaraṇāya tattvato'nutpannatvātkuśalākuśaladharmasañcayavigatatvena sarvadharmāṇāṁ saṁvṛtyā vyavasthāpitadharmarūpatvāt kuśalākuśaladharmasañcayāpramāṇatayā | aṣṭamavipratipattyarthamāha | sarvadharmetyādi | rūpādyālambanapratiṣedhātsaṁgharatne vipratipattiṁ nirākartuṁ māyopamatvātsarvadharmasañcayavigatatvena sarvadharmāṇāṁ pūrvavat saṅgharūpatvāt,sarvadharmasañcayāpramāṇatayā | navamavipratipattyarthamāha | sarvadharmasamādhirityādi | dānādyupalambhenopāyakauśale vipratipatternirācikīrṣayā dharmadhāturūpatvātsarvadharmasamādhyaparyantatāsamatvena sarvadharmāṇāṁ tathaivopāyakauśalasadbhāvāt sarvadharmasamādhyaparyantatāpratilambhitayā | daśamavipratipattyarthamāha | sarvabuddhetyādi | bhāvābhāvobhayarūpādhigamapratiṣedhāttathāgatābhisamaye vipratipatternirākaraṇāya tathatārūpeṇa buddhadharmasvabhāvatvātsarvadharmāṇāṁ yogisaṁvṛtyā tathāgatābhisamayāvasthānātsarvabuddhadharmāparyantatayā | ekādaśavipratipattyarthamāha | sarvadharmāparyantatayeti | prapañcavyavasthāpitānityāditvena nityādiviparyāse vipratipatternirācikīrṣayā dharmatārūpeṇāparyantadharmatātmakatvātsarvadharmāṇāṁ pūrvavadvyavasthāpitamityādiviparyāsasadbhāvātsarvadharmāparyantatayā | dvādaśavipratipattyarthamāha | śūnyatāparyantatayeti | vibhāvitamārgaphalāsākṣātkaraṇena mārge vipratipatternirākaraṇāya māyopamatvena śūnyatāparyantadharmatvātsarvadharmāṇāṁ sattvenādhigamābhāvāśchūnyatāparyantatayā | trayodaśacaturdaśavipratipattidvayārthamāha | cittacaitasikāparyantatayeti | hānopādānābhāvena vipakṣe pratipakṣe ca vipratipattiṁ nirākartumavidyodbhūtapratibhāsacittacaitasikāparyantatvena sarvadharmāṇāṁ saṁvṛtyāvasthāpitavipakṣapratipakṣabhāvāccittacaitasikāparyantatayā | pañcadaśavipratipattyarthamāha | cittacaritāparyantatayeti | dharmyabhāvāddharmalakṣaṇe vipratipatternirācikīrṣayā pratibhāsanibandhamātrapadārthāvasthānāccittacaritotpattilakṣaṇatvena sarvadharmāṇāṁ tathaiva sthitilakṣaṇabhāvāccittacaritāparyantatayeti | ṣoḍaśavipratipattyarthamāha | kuśalākuśaladharmāparimāṇatayeti | svasāmānyalakṣaṇānupapattyā bhāvanāyāñca vipratipatternirākaraṇāya bhūtakoṭirūpeṇa kuśalākuśalānupalabdhisvabhāvatvātsarvadharmāṇāṁ pūrvavadbhāvanāsadbhāvātkuśalākuśaladharmāparimāṇatayā prajñāpāramitā'parimāṇatānugantavyā viṣayabhedena bhedānantye'pi vipratipattīnāṁ sannihitavineyajanavipratipattinirācikīrṣayā yathoktā eva parasparaviruddhā bhāṣārthānusthānenāyujyamānatayā saṁśayarūpāḥ ṣoḍaśavipratipattiryathānirdiṣṭaviṣayatvena sarvākārajñatādhiṣṭhānāḥ | sarveṣāmeva viditabodhisattvopāyakauśalajanapravādināṁ yathāsaṁbhavamubhayasatyāśritopāyakauśalena nirākṛtya samyaksarvathā niścayamutpādya kalyāṇakāmairbodhisattvairānantaryasamādhiradhigamyata iti pratipattavyam |
tathā coktam |
jalpājalpipravādinām ||39||
ālambanopapattau ca tatsvabhāvāvadhāraṇe |
sarvākārajñatājñāne paramārthe sasaṁvṛttau ||40||
prayoge triṣu ratneṣu sopāye samaye muneḥ |
viparyāse samārge ca pratipakṣavipakṣayoḥ ||41||
lakṣaṇe bhāvanāyāñca matā vipratipattayaḥ |
sarvākārajñatādhārā ṣoḍā daśa ca vādinām ||42||
iti mūrddhābhisamayasamādhikāraḥ pañcamaḥ |
prāptamūrddhābhisamayo vyastasamastatvenādhigatānarthānanupūrvokṛtya sthirīkaraṇāya vibhāvayatītyanupūrvābhisamayārthamāha | siṁhanādanadanatayeti | etaduktaṁ trimaṇḍalaviśuddhiprabhāvitadānādiṣaṭpāramitāsarvākārapāripūraṇena prajñāpāramitāntargatapāramitācatuṣṭayatvāt,samyak daśabhūminiṣpādakena smṛtyupasthānādinā saptabodhyaṅgākāreṇāryāṣṭāṅgamārgatayā ca paramārthato'smaraṇalakṣaṇena trividhabuddhānusmaraṇena yathākramaṁ nirvedhabhāgīyadarśanabhāvanāmārgadyotakena tathaiva kuśalākuśalāvyākṛtadharmānusmaraṇena pūrvavadāryāvaivartikabodhisattvasaṅghasmaraṇena tathaiva śīlatyāgadevatānāmanusmaraṇena rūpādisarvadharmābhāve svabhāvenāvabuddhena ca yo'dhigamaḥ sānupūrvakriyā mametyevamaviparītārthapratipādanena siṁhanādasamatvātsarvadharmāṇāṁ siṁhanādanadanatayā'nupūrvābhisamayo'nugantavya iti | tathā coktam |
dānena prajñayā yāvadbuddhādau smṛtibhiśca sā |
dharmābhāvasvabhāvenetyanupūrvakriyā matā ||1||
iti anupūrvādhikāraḥ ṣaṣṭhaḥ |
vibhāvitānupūrvābhisamayasya svabhyastīkaraṇāya teṣāmeva kṣaṇenaikenādhigama ityekakṣaṇābhisambodhārthamāha | sarvadharmākopyatayeti | ekakṣaṇābhisambodhaṁ pratyanyathākartumaśakyatvenākopyatvādrūpādīnāṁ sarvadharmākopyatayā prajñāpāramitānugantavyetyavayavārthaḥ | samudāyārthaḥ sūcyate | lakṣaṇenaikakṣaṇābhisambodhaścaturvidha iti | prathamaṁ tāvadeko bhāvaḥ sarvabhāvasvabhāvaḥ sarve bhāvā ekasvabhāvāḥ | eko bhāvastattvato yena dṛṣṭaḥ sarve bhāvāstattvatastena dṛṣṭā iti nyāyānna kevalaṁ bahubhirekasya saṁgrahaḥ,api tvekakṣaṇadānādijñānenālambyamānenāpagatapratiniyatavastugrahaṇaviparyayarūpeṇānāsravadānādyaśītyanuvyañjanalakṣaṇānāṁ dharmāṇāṁ saṁgraheṇa bodhisattvasyāvabodhādavipākānāsravasarvadharmaikakṣaṇalakṣaṇo bhavatyekakṣaṇābhisambodhaḥ prathamaḥ | tathā coktam |
anāsravāṇāṁ sarveṣāmekaikenāpi saṁgrahāt |
ekakṣaṇāvabodho'yaṁ jñeyo dānādinā muneḥ ||1|| iti
kimiva punarekānāsravajñānālambane sarvānāsravasaṁgraha iti cet | ucyate | yathaikāpi padikā puruṣapreritā sakṛdekavāraṁ sarvamaraghaṭṭaṁ sacchilpipūrvaparikarmasāmarthyāccalayati,tathā pūrvapraṇidhānāvedhadharmadhātusāmarthyādekasminneva kṣaṇe jñānamekamanāsravamālambyamānaṁ kāryakāraṇasambandhabalātsarvaṁ sajātīyamabhimukhīkārayatīti |
tathā coktam |
araghaṭṭaṁ yathaikāpi padikā puruṣeritā |
sakṛtsarvaṁ calayati jñānamekakṣaṇe tathā ||2||iti
tadanu yadā bodhisattvasya pratipakṣabhāvanayā sarvavipakṣāpagamena sakalavyavadānapakṣavipākadharmatā'vasthā sarvakalaṅkāpagamena śaradindujyotsnāvat śuklasvabhāvā jātā tadaikasminneva kṣaṇe vipākāvasthāprāptānāmanāsravasarvadharmāṇāṁ bodhājjñānaṁ prajñāpāramitetyevaṁ vipākadharmatā'vasthā'nāsravasarvadharmaikakṣaṇalakṣaṇo bhavatyekakṣaṇābhisambodho dvitīyaḥ | tathā coktam |
vipākadharmatāvasthā sarvaśuklamayī yadā |
prajñāpāramitā jñātā jñānamekakṣaṇe tadā ||3|| iti
tadanupūrvaṁ svapnopamasarvadharmābhyāsena sambhāradvayamanubhūyādhigamāvasthāyāṁ svapnasvabhāveṣu sarvadharmeṣūpādānaskandhādiṣu sthitvā dānādiṣaṭpāramitāpratipattyā dānādirūpanirūpaṇākāreṇālakṣaṇāḥ sarvadharmā iti | saṁkleśavyavadānarūpāṇāṁ dharmāṇāmekenaiva kṣaṇenālakṣaṇatvaṁ jānātītyevamalakṣaṇasarvadharmaikakṣaṇalakṣaṇo bhavatyekakṣaṇābhisambodhastṛtīyaḥ | tathā coktam |
svapnopameṣu dharmeṣu sthitvā dānādicaryayā |
alakṣaṇatvaṁ dharmāṇāṁ kṣaṇenaikena vindati ||4|| iti
tadanu nirantaradīrghakāladvayapratibhāsaprahāṇābhyāsasātmībhāvādunmūlitadvayapratibhāsavāsano yadā bodhisattvo grāhyagrāhakayogena svapnaṁ grāhyaṁ svapnadarśinaṁ grāhakaṁ nekṣate tadā sarve'pyevaṁ dharmāṇo dharmā iti dharmāṇāmadvayaṁ tattvamekenaivakṣaṇena paśyatītyevamadvayalakṣaṇasarvadharmaikakṣaṇalakṣaṇo bhavatyekakṣaṇābhisambodhaścaturthaḥ | tathā coktam |
svapnaṁ taddarśinañcaiva dvayayogena nekṣate |
dharmāṇāmadvayaṁ tattvaṁ kṣaṇenaikena paśyati ||5|| iti
ekakṣaṇābhisambodhaṁ prati hetuphalabhedena yathākramamavipākavipākadharmatāvasthā'nāsravasarvadharmaikakṣaṇābhisambodhadvayaṁ nirdiśyaivaṁ viśiṣṭādhigamāvasthāyāṁ dharmataikarasatvenāsaṁbhedāt svapnasvabhāvībhūtasarvadharmāvagamārthaṁ tṛtīyamalakṣaṇasarvadharmaikakṣaṇābhisamayaṁ pratipādya svapnāvasthāyāmapi grāhyagrāhakayostattvenānupalambhādadvayapratipattyarthamadvayalakṣaṇasarvadharmaikakṣaṇādhigamo nirdiṣṭa ityevaṁ lakṣaṇenaikakṣaṇābhisamayaścatuḥprakāro'pi yogibhiradhigantavya ityeke | anye tu yadi nāma catuḥprakāraḥ sannihitavineyajanānurodhena vyāvṛttibhedātkathañcidupāttastathāpyanyatama evaikaḥ prakāro yoginā kenacitsākṣātkartavya iti manyanta iti |
ekakṣaṇābhi samayādhikāraḥ saptamaḥ |
kasmātsamudrāparyantatayā prajñāpāramitāparyantatā'nugantavyetyucyate iti | tatkasya hetorityāśaṅkyāha | rūpaṁ hi subhūte samudrasamamityādi | yena sādharmyeṇa rūpādīnāṁ samudrādibhistulyatvaṁ tathā samudrāparyantayetyādi padavyākhyāne prāgeva vyākhyātamiti na punarucyate | upasaṁharannāha | evaṁ hi subhūta ityādi | vibhāvitaikakṣaṇābhisambodhasya dvitīye kṣaṇe dharmakāyābhisambodha iti | tadarthamāha | yadāyaṁ subhūte bodhisattva ityādi | yadā sarvamāyāvivarjitairmanasikārairyathoktakrameṇa prajñāpāramitāmenāṁ sarvadharmamāyopamatāṁ sarvākārajñatayā'nugamiṣyati mārgajñatayā vyavacārayiṣyati sarvajñatayā'vatariṣyati sarvākārābhisambodhenāvabhāsyate mūrdhābhisamayena cintayiṣyati anupūrvābhisamayena tulayiṣyati ekakṣaṇābhisamayenopaparīkṣiṣyate dharmakāyābhisambodhena ca bhāvayiṣyati,tadā nāsya bodhisattvasya durlabhā sarvaguṇānāṁ dharmakāyasvabhāvānāṁ buddhakṣetrasya sāmbhogikakāyalakṣaṇasyānuttarāṇāñca buddhadharmāṇāṁ sakarmakanirmāṇakāyasvarūpāṇāṁ paripūrirityavayavārthaḥ | samudāyārthaḥ sūcyate | sa ca dharmakāyābhisambodhaḥ svābhāvikakāyādibhedena caturvidha iti | tatra prathamo ye smṛtyupasthānādayo jñānātmakā lokottarā dharmadhāturūpatvādanāsravāmalānāmāgantukatvena sarvaprakārāṁ viśuddhiṁ prakṛtiviviktalakṣaṇāṁ prāptāsteṣāṁ yā prakṛtiḥsvabhāvo'nutpādarūpo'yaṁ munerbuddhasya bhagavato lokottareṇa mārgeṇa prāpyate na kriyate ityakṛtrimārthena māyopamavijñānasarvadharmapratipattyā'dhigataḥ svābhāvikaḥ kāyaḥ pariśiṣṭakāyatrayaṁ tathyasaṁvṛtyā pratibhāsamānaṁ paramārthato dharmatārūpaṁ yathādhimokṣaprabhavitaṁ buddhabodhisattvaśrāvakādigocaratvena vyavasthāpitamiti kathanāya;
viviktāvyatirekitvaṁ vivekasya yato matam |
iti nyāyāttadavyatireke'pi pṛthagvyavasthāpyata ityavasātavyam | tathā coktam |
sarvākārāṁ viśuddhiṁ ye dharmāḥ prāptā nirāsravāḥ |
svābhāviko muneḥ kāyasteṣāṁ prakṛtilakṣaṇaḥ ||1|| iti
tadanu smṛtyupasthānādyāryāṣṭāṁgamārgabodhipakṣāḥ pūrvavadapramāṇāni maitryādicaturbrahmavihārāḥ | adhyātmaṁ rūpyarūpī bahirdhā rūpāṇi paśyatīti dvau | śubhaṁ vimokṣaṁ kāyena sākṣātkṛtvopasampadya viharatītyekaḥ | ākāśavijñānākiñcanyanaivasaṁjñānāsaṁjñāyatanānīti catvāraḥ | saṁjñāveditanirodha ityeka ityaṣṭau vimokṣāḥ | rūpadhātucaturdhyānāni caturārūpyasamāpattayo nirodhasamāpattiriti navasamāpattaya | pṛthivyaptejovāyunīlapītalohitāvadātavijñānākāśamiti kṛtsnaṁ daśavidham | adhyātmarūpārūpasaṁjñinau pratyekaṁ parīttādhimātrākārābhyāṁ bahirdhā rūpāṇi paśyatastānabhibhūya jānīta iti catuṣṭayam | adhyātmarūpasaṁjño eva nīlapītalohitāvadātānabhibhūya paśyatīti catuṣṭayamityaṣṭavidhamabhibhvāyatanam | parasantānagatakleśaraṇaprabandhonmūlanāt samādhirityaraṇā samyagapagatasarvanimittasaṅgavyāghātaṁ saṁśayāpanayanakāripraṇidhānasamṛddhyā''saṁsāramāsamāhitāvasthāyāṁpravartata iti praṇidhijñānaṁ ṣaḍabhijñāścatasraḥ pratisaṁvidaḥ pūrvoktā āśrayālambanacittajñānapariśuddhaya iti catasraḥ śuddhayaḥ | āyuścittapariṣkārakarmopapattyadhimuktipraṇidhānavijñānadharmavaśitā iti daśavaśitāḥ | balāni daśa catvāri vaiśāradyāni pūrvamuktāni | pariśuddhakāyavāṅmanaḥsamudācārastathāgato nāstyasya viparītasamudācāratā yāṁ paraparijñānabhayāt pracchādayitavyāṁ manyetetyarakṣaṇaṁ trividham | dharmadeśanāyāṁ śrotukāmāśrotukāmobhayakāmeṣu yathākramamanunayapratighobhayavivikta evopekṣakaḥ | smṛtimān viharatīti smṛtyupasthānaṁ tridhā sattvārthakriyākālānatikramalakṣaṇetyasaṁmoṣadharmatā | kleśajñeyāvaraṇānuśayarūpabījaprahāṇādvāsanāyāḥ samuddhataḥ sakalajanahitāśayatā mahatī karuṇā jane'ṣṭādaśāveṇikā dharmāḥ sarvākārajñatā ca | tathā mārgajñatādayo'pi prāguktāḥ | sarve cāśrayaparāvṛttyā parāvṛttā bodhipakṣādayo niṣprapañcajñānātmakā dharmakāyo dvitīyo'bhidhīyata iti kecit | tathā coktam |
bodhipakṣāpramāṇāni vimokṣā anupūrvaśaḥ |
navātmikā samāpattiḥ kṛtsnaṁ daśavidhātmikam ||2||
abhibhvāyatanānyaṣṭaprakārāṇi prabhedataḥ |
araṇā praṇidhijñānamabhijñāḥ pratisaṁvidaḥ ||3||
sarvākāraścatasro'tha śuddhayo vaśitā daśa |
valāni daśa catvāri vaiśāradyānyarakṣaṇam ||4||
trividhaṁ smṛtyupasthānaṁ tridhā'saṁmoṣadharmatā |
vāsanāyāḥ samudghāto mahatī karuṇā jane ||5||
āveṇikā munereva dharmā ye'ṣṭādaśeritāḥ |
sarvākārajñatā ceti dharmakāyo'bhidhīyate ||6|| iti
anye tu -
sarvākārāṁ viśuddhiṁ ye dharmāḥ prāptā nirāsravāḥ |
svābhāviko muneḥ kāyasteṣāṁ prakṛtilakṣaṇaḥ || iti |
yathārutattvena lokottarānevānāsravān dharmānabhyupagamya teṣāṁ yā prakṛtiranutpādastallakṣaṇaḥ svābhāvikaḥ kāyaḥ sa eva ca dharmatākāyo dharmakāya iti bhāvapratyayalopādvyapadiśyata iti vyākhyāya | ke punaste'nāsravā dharmā yeṣāṁ prakṛtilakṣaṇo dharmakāya ityāśaṅkya bodhipakṣetyādikārikāmavatārayanti | teṣāṁ yogisaṁvṛtyā viśiṣṭārthapratibhāsajananadvāreṇāśrayaparāvṛttyā parāvṛttā dharmadeśanādyarthakriyākāriṇo'vaśyamadvayāścitacaittāḥ kathamabhyupagantavyāḥ | saṅgṛhītā ityaparaḥ |
yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā |
iti nyāyāddharmatātmakakāyapratipādanādevādvayajñānātmako dharmakāyaḥ pratipādita iti cedevaṁ tarhi nyāyasya tulyatvātsāmbhogikanairmāṇikakāyadvayamapi pratipāditamiti pṛthaṅnirdeśo na kartavyaḥ syāt | atha pravacane paṭhitatvādyogisaṁvṛtyā tannirdeśa iti matamamunaiva nyāyenādvayajñānātmako'pi dharmakāyastathaiva pṛthaṅnirdiśyatāmiti prāptam | kecitkāyacatuṣṭayavyākhyāne |
svābhāvikaḥ sasāmbhogo nairmāṇiko'parastathā
dharmakāyaḥ sakāritraścaturdhā samudīritaḥ ||
iti kārikāyāṁ svābhāvikaśabdānantaraṁ dharmakāyaśabdasyāpāṭhāt kāyatrayameveti | anye tūpadarśitaprayojanasāmarthyātkārikābandhānurodhena jñānasyaiva kāritreṇa sambandhārthañcaivamuktamato'viruddhaṁ sarvaṁ pradeśāntarābhihitaṁ kāyacatuṣṭayaṁ bhavatīti | syādetacchrāvakādyaraṇāsamādhestathāgatasya ko viśeṣo'raṇāsamādheriti | mā'smāddarśanātkasyacit kleśotpattiḥ syāditimanuṣyakleśotpattiparihāritā śrāvakādyaraṇāsamādhiḥ | tathāgatānāṁ tu sakalajanakleśaprabandhonmūlanaṁ syāditi grāmādiṣvaraṇāsamādhiviśeṣaḥ | tathā coktam |
śrāvakasyāraṇādṛṣṭernṭakleśaparihāritā |
tat kleśasrota ucchaittyaigrāmādiṣu jināraṇā ||7||
iti śrāvakādipraṇidhijñānāttathāgatapraṇidhijñānasya ko viśeṣa iti cet ucyate | nirnimittatvena svarasapravṛttaṁ vastvanabhiniveśādrūpādisaṅgavigataṁ savāsanakleśajñeyāvaraṇaprahāṇātsarvajñeyāvyāghātamāsaṁsāramavasthānātsadā sthitam,samyak pratisaṁvillābhātpraśnavisarjanakāri tāthāgataṁ praṇidhijñānamiti śrāvakādipraṇidhijñānādviśiṣṭamiṣṭam | tathā coktam |
anābhogamanāsaṅgamavyāghātaṁ sadā sthitam |
sarvapraśnāpanudbauddhaṁ praṇidhijñānamiṣyate ||8||
iti savāsanasusūkṣmakleśajñeyāvaraṇasaṁmohadvayaprahāṇaprativiśiṣṭatvena sarveṣāmeva tathāgatasantānavartibodhipakṣādidharmāṇāṁ niratiśayaviśeṣasadbhāvādetadviśeṣadvayamantaroditamupalakṣaṇatvena grāhyam | syādevaṁ nityaṁ mahākaruṇāmayadharmakāyāvasthāne kathaṁ sakalaprāṇabhūtāṁ sadā nārthakriyeti | kalyāṇamitrādisamavadhānādbuddhādyālambane paripoṣaṁ gate hetau pūrvāvaropitakuśalamūlabīje sati,yasya sattvasya yasmin kāle dharmadeśanādikaṁ kriyamāṇamāyatipathyaṁ bhavati,tadā tasyārthakaraṇāya pūrvapraṇidhānasamṛddhyā tatpratibhāsānurūpeṇārthakriyākārī bhagavāniti | mahākaruṇāsvabhāvadharmakāyāvasthānena sarvadā cintāmaṇirivopasthito'pi svakarmāparādhajanitahetuvaidhuryānna phaladāyakaḥ pratibhāsate | ato yathā devarāje varṣatyapi sati pūtībhāvādinā'bījībhūtaṁ bījaṁ tilādi na prādurbhavati,tadvadbuddhānāṁ sakalamanorathaparipūraṇadakṣāṇāṁ samutpāde'pyabhavyo na bhadraṁ saddharmaśravaṇādikaṁ prāpnotītyavasātavyam | tathā coktam |
paripākaṁ gate hetau yasya yasya yadā yadā |
hitaṁ bhavati kartavyaṁ prathate tasya tasya saḥ ||9||
varṣatyapi hi parjanye naiva bījaṁ prarohati |
samutpāde'pi buddhānāṁ nābhavyo bhadramaśnute ||10|| iti
yathoktanyāyenaivaṁ sarvatra pratibhāsadvāreṇārthakriyākaraṇavaipulyāt | prabandhatayā''saṁsāramavasthānena ca bhagavataḥ kṣayābhāvādyathākramaṁ buddho'vyayo nitya ityabhidhīyate | tasmāt kathaṁ jñānātmako dharmakāyaḥ pratiniyatayogisantānādhāravartī pratikṣaṇamutpadyamāno vyāpī nitya ityapi kathyata iti na mantavyam | tathā coktam |
iti kāritravaipulyādbuddho vyāpī nirucyate |
akṣayatvācca tasyaiva nitya ityapi kathyate ||11|| iti
tadanu daśabhūmipraviṣṭamahābodhisattvaiḥ saha paramānavadyamahāyānadharmasaṁbhogaprītisukhopabhogātsāmbhogiko'yaṁ kāyo dvātriṁśallakṣaṇāśītyanuvyañjanavirājitagātro rūpakāyasvabhāvastṛtīyo buddhasya bhagavato grāhyaḥ | tathā coktam |
dvātriṁśallakṣaṇāśītivyañjanātmā munerayam |
sāmbhogiko mataḥ kāyo mahāyānopabhogataḥ ||12||iti
tāni punardvātriṁśallakṣaṇāni | yaduta gurūṇāmanugamanapratyudgamanādinā cakrāṅkahastapādatā ||1|| dṛḍhasaṁvarasamādānatvātkūrmavatsupratiṣṭhitapādatā ||2|| catuḥsaṁgrahavastusevanādrājahaṁsavajjālabaddhāṅgulipādatā ||3|| praṇītakhādyabhojyādinā mṛdutaruṇahastapādatā ||4|| praṇītataralehyādidānena samucchritahastapādaskandhagrīvāpradeśatvātsaptocchrayatā ||5|| vadhyamokṣaṇatvāddīrghāṅgulitā ||6|| jīvitānugrahakaraṇādāyatapārṣṇitā ||7|| prāṇātipātaviratyā vṛhadṛjugātratā ||8|| kuśaladharmasamādānāducchaṅkhapādatā ||9|| gṛhītakuśalasamādānavardhanādūrdhvagaromatā ||10|| satkṛtyavidyāśilpādidānādeṇeyajaṅghatā ||11|| saṁvidyamānārthayācanakajanāpratyākhyānātpaṭūrūbāhutā||12|| sarvajanabrahmacaryasamādāpanaguhyamantrārakṣaṇāt kośagatavastiguhyatā ||13|| praṇītopāstaraṇadānātsuvarṇavarṇatā ||14|| prāsādāvaraṇadānācchlakṣācchavitā ||15|| saṅgaṇikādiparivarjanātpradakṣiṇāvartaikaikaromatā ||16|| sarvagurujanayathāsthānaniveśanādūrṇāṅkitamukhatā ||17|| sarvathā mukharavacanādanavasādanāt siṁhapūrvārddhakāyatā ||18|| priyavāditvasubhāṣitānulomatvātsusaṁvṛtaskandhatā ||19|| bhaiṣajyādidānāccittāntarātmatā ||20|| glānajanopasthānādrasarasāgratā ||21|| vanārāmādikaraṇasamādāpanānnyagrodhaparimaṇḍalatā ||22|| vihārādyabhyadhikapradānāduṣṇīṣaśiraskatā ||23|| ślakṣṇādivacanātprabhūtajihvatā ||24|| sarvalokadhātusattvasaddharmavijñapanādvrahmasvaratā ||25| sambhinnapralāpaviratyā siṁhahanutā ||26 || sarvajanasammānādinā śukladantatā ||27|| viśuddhājīvatvātsamadantatā ||28|| satyavacanasamudācārādaviraladantatā ||29|| piśunavacanānabhyāsātsamacatvāriṁśaddantatā ||30|| sarvasattvaikaputradarśanādabhinīlanetratā ||31|| pratighātādivivekadarśanādgopakṣamanetratā ceti ||32|| tathā coktam |
cakrāṅkahastaḥkramakūrmapādo
jalāvanaddhāṅgulipāṇipādaḥ |
karau sapādau tarūṇau mṛdū ca
samutsadaiḥ saptabhirāśrayo'sya ||13||
dīrghāṅgulirvyāyatapārṣṇirgātraṁ
prājyaṁ tvṛjūcchaṅkhapadorddharomā |
eṇeyajaṅghaśca paṭūrubāhuḥ
kośāvadhānottamavastiguhyaḥ ||14||
suvarṇavarṇaḥ pratanucchaviśca
pradakṣiṇaikaikasujātaromā |
ūrṇāṅkitāsyo haripūrvakāyaḥ
skandhau vṛtāvasya citāntarāṁsaḥ ||15||
hīno rasaḥ khyātirasottamo'sya
nyagrodhavanmaṇḍalatulyamūrtiḥ |
uṣṇīṣamūrdhā pṛthucārujihvo
brahmakharaḥ siṁhahanuḥ suśuklāḥ ||16||
tulyāḥ pramāṇe'viralāśca dantā
'nyūnasaṁkhyā daśikāścatasraḥ |
nīlekṣaṇo govṛṣapakṣamanetro
dvātriṁśadetāni hi lakṣaṇāni ||17||
yasya yasyātra yo heturlakṣaṇasya prasādhakaḥ |
tasya tasya prapūryāyaṁ samudāgamalakṣaṇaḥ ||18||
gurūṇāmanuyānādirdṛḍhatā saṁvaraṁ prati |
saṅgrahāsevanaṁ dānaṁ praṇītasya ca vastunaḥ ||19||
vadhyamokṣasamādānaṁ vivṛddhiḥ kuśalasya ca |
ityādiko yathāsūtraṁ heturlakṣaṇasādhakaḥ ||20|| iti
aśītyanuvyañjanāni punaryaduta sarvasaṁskāraviviktatvena tāmranakhatā ||1|| sarvasattvahitādhyāśayatvena snigdhanakhatā ||2|| śreṣṭhavaṁśaprabhavatvena tuṅganakhatā ||3|| vṛttānavadyatvena vṛttāṅgulitā ||4|| samupacitakuśalamūlatvena citāṅgulitā ||5|| samyaganupūrvapravṛttatvenānupūrvāṅgulitā ||6|| sunigūḍhakāyādikarmāntājīvitvena gūḍhaśiratā ||7|| kleśagranthibhedakatvena nirgranthiśiratā ||8|| sunigūḍhadharmamatitvena gūḍhagulphatā||9|| sarvadurgasthānajanottārakatvenāviṣamapādatā||10|| narābhibhavanakuśalatayā siṁhavikrāntagāmitā ||11|| nāgābhibhavanakuśalatayā nāgavikrāntagāmitā ||12|| vaihāyasaṅgamakuśalatayā hasaṁvikrāntagāmitā ||13|| puruṣavṛṣabhakuśalatayā vṛṣabhavikrāntagāmitā ||14|| pradakṣiṇamārgānuyātatayā pradakṣiṇagāmitā ||15|| prāsādikakuśalatayā cārugāmitā||16|| nityamavakracittatayā'vakragāmitā ||17|| viśuddhaguṇākhyāpakatayā vṛttagātratā||18|| pramṛṣṭapāpadharmatayā mṛṣṭagātratā ||19|| vineyānurūpadharmadeśakatayā'nupūrvagātratā ||20|| kāyādiśucisamudācāratvācchucigātratā ||21|| karuṇācittatvānmṛdugātratā ||22|| viśuddhacittatvādviśuddhagātratā ||23|| paripūrṇadharmavinayatvātparipūrṇavyañjanatā ||24|| pṛthucāruguṇākhyānātpṛthucārumaṇḍalagātratā||25|| sarvatra samacittatvātsamakramatā ||26|| suviśuddhadharmadeśanādviśuddhanetratā ||27|| sugamadharmadeśanāt sukumāragātratā ||28|| nityamadīnacittatvādadīnagātratā ||29|| samudgatakuśalatvādutsadagātratā||30 || kṣīṇapunarbhavatvena susaṁhatagātratā ||31|| suvibhaktapratītyasamutpādadeśakatvena suvibhaktāṅgapratyaṅgatā ||32|| suviśuddhapadārthadarśanādvitimiraśuddhālokatā ||33|| vṛttasampannaśiṣyasaṁvartanīyatvena vṛttakukṣitā ||34|| pramṛṣṭasaṁsāradoṣatvena mṛṣṭakukṣitā ||35|| bhagnamānaśṛṅgatvenābhagnakukṣitā ||36|| dharmakṣayavinivartakatvenākṣāmakukṣitā ||37|| pratividdhadharmagambhīratvena gambhīranābhitā ||38|| pradakṣiṇagrāhiśiṣyasaṁvartanīyatvena pradakṣiṇāvartanābhitā ||39|| samantaprāsādikaparivārasaṁvartanīyatvena samantaprāsādikatā ||40|| śucicittatvena śucisamudācāratā ||41|| vyapagatākāladharmavinayatvena vyapagatatilakālagātratā ||42|| kāyādilāghavaprāpakadharmadeśatvena tūlasadṛśasukumārapāṇitā ||43|| pratilabdhasnigdhamahāśramaṇatvena snigdhapāṇilekhatā ||44|| gambhīradharmasthānatvena gambhīrapāṇilekhatā ||45||samyagāyatipariśuddhadharmadeśakatvenāyatapāṇilekhatā ||46|| pracurataraśikṣādeśakatvena nātyāyatavacanatā ||47|| pratibimbavatviditasarvalokatvena bimbapratibimbauṣṭhatā ||48|| mṛduvacanavinayatvena mṛdujihvatā ||49|| prabhūtaguṇopapannatvena tanujihvatā ||50|| raktabālajanaduravagāhadharmavinayatvena raktajihvatā ||51|| sarvatrāśāpagatatvena meghagarjitaghoṣatā ||52|| madhurādyālāpatvena madhuracārumañjusvaratā ||53|| nivṛttabhavasaṁyojanatvena vṛttadaṁṣṭratā ||54|| durdāntajanadamakatvena tīkṣṇadaṁṣṭratā ||55|| paramaśukladharmavinayatvena śukladaṁṣṭratā ||56|| samabhūmipratiṣṭhitatvena samadaṁṣṭratā ||57|| samyaganupūrvābhisamayaprakāśakatvenānupūrvadaṁṣṭratā ||58|| prajñāprakarṣasthāpakatvena tuṅganāsatā ||59|| śucijanasampannatvena śucināsatā ||60|| paramodāradharmatvena viśālanayanatā ||61|| samupacitasattvarāśitvena citapakṣmatā ||62|| sarvayuvatijanābhinanditvena sitāsitakamaladalanayanatā ||63|| nityamāyatidarśitvenāyatabhrūkatā ||64|| ślakṣṇadharmavinayakuśalatvena ślakṣṇabhrūkatā |65|| kuśalasnigdhasantānatvena susnigdhabhrūkatā ||66|| samantadoṣadarśitvena samaromabhrūkatā ||67|| paramapīḍānivartakatvena pīnāyatabhujatā ||68|| vijitarāgādisamaratvena samakarṇatā ||69| sarvasattvānupahatasantānatvenānupahatakarṇendriyatā ||70|| sarvadṛṣṭikṛtānyathāvipariṇāmatvenāpariglānalalāṭatā ||71|| sarvavādipramathanatvena pṛthulalāṭatā ||72|| paripūrṇottamapraṇidhānatvena pūrṇottamāṅgatā ||73|| viṣayarativyāvartakatvena bhramarasadṛśakeśatā ||74|| prahīṇadarśanabhāvanāprahātavyānuśayatvena citakeśatā ||75|| ślakṣṇabuddhiparijñātaśāsanatvena ślakṣṇakeśatā ||76|| rāgādyasaṁluṭhitacetanatvenāsaṁluṭhitakeśatā ||77|| nityamaparuṣavacanatvenāparuṣakeśatā ||78|| bodhyaṅgakusumāvakīrṇatvena surabhikeśatā||79|| sarvathā śobhāsaṁvartanīyatvena śrīvatsasvastikanandyāvartalalitapāṇipādatalatā ceti ||80|| tathā coktam |
tāmrāḥ snigdhāśca tuṅgāśca nakhāṅgulayo muneḥ |
vṛttaścitānupūrvāśca gūḍhā nirgranthayaḥ śirāḥ ||21||
gūḍhau gulphau samau pādau siṁhebhadvijagopateḥ |
vikrāntaṁ dakṣiṇañcārugamanamṛjuvṛttate ||22||
mṛṣṭānupūrvate medhyamṛdutve śuddhagātratā |
pūrvavyañjanatā cārupṛthumaṇḍalagātratā ||23||
samakramatvaṁ śuddhatvaṁ netrayoḥ sukumāratā |
adīnotsadagātratve susaṁhatanagātratā ||24||
suvibhaktāṅgatā dhvāntapradhvastālokaśuddhatā |
vṛttamṛṣṭākṣatākṣāmakukṣitāśca gabhīratā ||25||
dakṣiṇāvartatā nābheḥ samantāddarśanīyatā |
samācāraḥ śuciḥ kālatilakāpagatā tanuḥ ||26||
karau tūlamṛdū snigdhagambhīrāyatalekhatā |
nātyāyataṁ vaco bimbapratibimbopamauṣṭhatā ||27||
mṛdvī tanvī ca raktā ca jihvā jīmūtaghoṣatā |
cārumañjusvaro daṁṣṭrā vṛttāstīkṣṇāḥ sitāḥ samāḥ ||28||
anupūrvīṁ gatāstuṅgā nāsikā paramaṁ śuciḥ |
viśāle nayane pakṣmacitaṁ padmadalākṣitā ||29||
āyataślakṣṇasusnigdhasamaromnau bhruvau bhujau |
pīnāyatau samau karṇāvupaghātavivarjitau ||30||
lalāṭamaparimlānaṁ pṛthupūrṇottamāṅgatā |
bhramarābhāścitā ślakṣṇā asaṁluḍitamūrtayaḥ ||31||
keśā aparuṣāḥ puṁsāṁ saurabhyādapahāriṇaḥ |
śrīvatsaḥ svastikañceti buddhānuvyañjanaṁ matam ||32|| iti |
tadanu yena śākyamunitathāgatādirūpeṇāsaṁsāraṁ sarvalokadhātuṣu sattvānāṁ samīhitamarthaṁ samaṅkarotyasau kāyaḥ prabandhatayā'nuparato nairmāṇiko buddhasya bhagavataḥ sarvabālajanasādhāraṇaścaturtho'vasātavyaḥ | tathā coktam |
karoti yena citrāṇi hitāni jagataḥ samam |
ābhavātso'nupacchinnaḥ kāyo nairmāṇiko muneḥ ||33|| iti |
tatra prathamaṁ praśastāpraśastagatyanabhiniveśānavasthānalakṣaṇaṁ gatipraśamanaṁ karma kṛtvā,dānādicatuḥsaṅgrahavastuni pratiṣṭhāpya śrutamayādijñānena vipakṣapratipakṣaṁ heyopādeyadvāreṇa bodhayitvā māyākāra ivānunayādiviviktatayā maitryādilakṣaṇe parārthe sattvārthayāthātmye pratisthāpya,tadanu svārthe trimaṇḍalaviśuddhiprabhāvitaṣaṭpāramitā'bhyāse,tadanantaraṁ svaparārthalakṣaṇe daśakuśalakarmapathe buddhamārge,tataḥ sarvadharmaprakṛtiśūnyatā'bhyāse,tadanu dānapāramitādhiṣṭhānena prathamāyāṁ bhūmau sarvatragadharmadhātuprativedhalakṣaṇe'dvayadharme,tato dvitīyādibhūmau sambhāraparipūrihetubhūte śīlādipāramitāsarvadharmasāṅketikajñāne niveśayati,evamanukrameṇa prajñāpāramitā'dhiṣṭhānena ṣaṣṭhyāṁ bhūmau jñānajñeyabhāvanābhiniveśalakṣaṇe sarvadharmānupalambhe,tadanantaraṁ saptamyāmupāyapāramitābalena sattvaparipāke,tato balapāramitābalenāṣṭamyāṁ śrāvakādyasādhāraṇe bodhisattvamārge punastatraiva sarvabhāvābhiniveśaprahāṇe,tadanu navamyāṁ praṇidhānapāramitāsāmarthyādbodhiprāptau,tadanantaraṁ jñānapāramitābalāddaśamyāṁ dvividhabuddhakṣetraviśuddhau pratiṣṭhāpya punastatraiva jātipratibaddhasvarūpe samyaksambodhipratiniyame daśadiglokadhātavīryasattvārthe sarvalokadhātubuddhopamasaṅkramaṇādiguṇe ca niveśayatyevamanukrameṇa punastatraiva viśeṣamārgasvarūpe samastabodhyāvāhakadharmalakṣaṇe bodhyaṅge karmaphalasambandhāvipraṇāśe,yathābhūtapadārthādhigame sarvaviparyāsaprahāṇe nirvastukaviparyāsaprahāṇajñāne prakṛtipariśuddhilakṣaṇe bodhisattvavyavadāne,sarvakalaṅkāpagatavyavadānahetau sambhāre,śūnyatāsvabhāvena saṁskṛtāsaṁskṛtāvyatibhedaparijñāne ca pratiṣṭhāpya tāthāgatyāṁ bhūmau nirvāṇe niveśayatītyevaṁ dharmakāyavadasyāsaṁsāraṁ saptaviṁśatiprakāraṁ karmavineyajanapratibhāsabhāk tadādhipatyāśrayeṇāyātaṁ saṁvṛtyā jñānameva sāmbhogikakāyādipratibhāsotpādadvāreṇārthakriyākārīti dharmakāyasyeṣyata iti kāritramavasātavyam |
tathā coktam |
tathā karmāpyanucchinnamasyāsaṁsāramiṣyate |
gatīnāṁ śamanaṁ karma saṅgrahe ca caturvidhe ||34||
niveśanaṁ sasaṁkleśe vyavadānāvabodhane |
sattvānāmarthayāthātmye ṣaṭsu pāramitāsu ca ||35||
buddhamārge prakṛtyaiva śūnyatāyāṁ dvayakṣaye |
saṅkete'nupalambhe ca paripāke ca dehinām ||36||
bodhisattvasya mārge'bhiniveśasya nivāraṇe |
bodhiprāptau jinakṣetraviśuddhau niyatiṁ prati ||37||
aprameye ca sattvārthe buddhasevādike guṇe |
bodheraṅgeṣṭhanāśe ca karmaṇāṁ satyadarśane ||38||
viparyāsaprahāṇe ca tadavastukatānaye |
vyavadāne sasambhāre saṁskṛtāsaṁskṛte prati ||39||
vyatibhedāparijñāne nirvāṇe ca niveśanam |
dharmakāyasya karmedaṁ saptaviṁśatidhā matam ||40|| iti
evameva kārikāśāstraprāmāṇyādbhābādhyāhārapadādibhirabhisamayakramānurūpo granthārtho vācyaḥ | tataśca kenacidabhisamayālaṅkārakārikāpāṭhaṁ bāhulyena nānyathā kṛtvā pratibhātu te subhūta ityādi vākyamārabhyāsyā māturyadasambaddhaṁ samyaksamudāyāvayavārthānabhidhānādvyākhyātam | tatsanta eva jñātumarhantīti nopanyasya nirākṛtam |
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāmanugamaparivarto nāmaikonatriṁśattamaḥ ||
triṁśattamaparivartaḥ |
yathoktāṣṭābhisamayasvabhāvaprajñāpāramitādhigamaṁ pratipūrvayogakathāmukhenādikarmikāvasthāmārabhya paryeṣamāṇakramamāvedayannāha | punaraparamityādi | sadāpraruditastu bodhicittasamādānadānādiśubhasañcayavān | ghoṣānugatvādupalambhaprahāṇārthikatvācca sambhārabhūmau sthitistaduttarottararnirvedhāṁgādyavavādaparyeṣaṇaparastadeti lakṣyate | adhunā tu daśabhūmīśvara eva | kāye'narthikeneti | asthimajjādidānāśayāt | jīvite nirapekṣeṇeti | hṛdayadānaṁ pratyutsāhitatvāt | lābhasatkāraślokeṣviti | tatra lābho dravyasampat | satkāro bahumānatā | śloko digantaravyāpinī kīrtiḥ | prathamaṁ saṁbhārabhūmau "dharmasrotasi buddhebhyo'vavādaṁ labhate tade"iti vacanāt ,aprāptadharmasrotaḥ samādhitvenāntarīkṣānnirghoṣaḥ śruto'bhūt | mā vāmeneti vāmapārśvena | mā dakṣiṇeneti dakṣiṇapārśvenāvalokayanmāgamiṣyasītyarthaḥ | mā pūrveṇetyādi | mā pūrvādidigbhāgena na yathā nātmato na satkāyataścalasītyādi | ātmādīnāmapratibhāsamānānāṁ vidyamānatvenānavagamāt | rūpādīnāṁ darśanapathārūḍhānāṁ nirātmakānāmavidyamānatvenāvabodhādyathā tebhyo na calasi tathā gacchetyarthaḥ | vitiṣṭhata iti nivartate | etaduktaṁ bhavati | sarveṇaitena samādhivibandhakakāyaklamathādyutpādaniṣedhenopalakṣaṇatayā sarvasyaiva samādheḥ | kausīdyamālambanasampramoṣo layauddhatye tathānābhogaḥ | punarābhoga iti | ṣaddoṣāṇāṁ pratipakṣeṇāṣṭābhiḥ prahāṇasaṁskāraiḥ samanvāgatena samādhinā prajñāpāramitāṁ manasi kurvan pūrvāṁ diśaṁ gacchaivaṁ śroṣyasītyavavādo dattaḥ syāt | tathāhi samādhiguṇeṣṭhabhisampratyayalakṣaṇayā yogina śraddhayā chandaḥ samutpadyate | tataḥ chandabalādvīryamārabhate | tato bīryabalena kāyacittaprasrabdhimāsādayati | tataḥ prasrabdhakāyacetasaḥ kausīdyaṁ vyāvartate | tasmācchraddhādayaścatvāraḥ kausīdyaprahāṇāya bhavanti | smṛtirālambanasampramoṣasya pratipakṣaḥ,tayā samyagālambanopasthāpanāt | samprajanyaṁ layauddhatyayoḥ pratipakṣaḥ | tena prāmodyavastubuddhādiguṇamanasikārāllayasya,saṁvegavastvanityatādimanasikārādauddhatyasya prahāṇāllayauddhatyāpraśamanakāle tvanābhogadoṣaḥ | tatpratipakṣeṇa cetanā'bhyasanīyā | layauddhatyapraśame sati yadā cittamālambane niṣprakampamanabhisaṁskāravāhi pravṛttaṁ bhavati,tadā punarābhogadoṣastena cittavikṣepāt atastatpratipakṣeṇopekṣā bhāvanīyeti | samyagavavādalābhādabhyupagamārthamāha | evaṁ vai kariṣyāmīti | niryuktika evāyamabhyupagama iti tatkasya hetorityāśaṅkyāha | ahaṁ hi sarvasattvānāmālokaṁ kartukāma ityādi | sugamaḥ | pudgalanairātmyamukhenānuśāsya dharmanairātmyadvāreṇānuśāsayannāha | punarapi śabdamaśrauṣīdityādi |
parijñāyai prahāṇāya punaḥ sākṣāt kriyāṁ prati |
śūnyatādisamādhīnaṁ tridhārthaḥ parikīrtitaḥ ||
iti vacanādyenākāreṇa pratibhāsate sa ghaṭādyākāraḥ kalpitasvabhāvastasya parijñānārthaṁ śūnyatāsamādhiruktaḥ | kalpito hi svabhāvaḥ parijñeyo bhrāntimātreṇa sattvāt | sarvadharmābhiniveśaviviktamāyopamajñānasya sākṣāt kriyārthamānimittaḥ samādhiḥ yogisaṁvṛtyā tathyārūpasya pariniṣpannasyādhigantavyasvabhāvatvātpudgaladharmābhiniveśasya paratantrasya prahāṇārthamapraṇihitaḥ samādhiḥ | grāhyagrāhakābhiniveśasya viparyāsaprabhavatvena praheyatvāt | śrutacintābhāvanāmayajñānotpādakāleṣu māyāpuruṣeṇevācaritavyamiti pratipādanārthaṁ nimittaparivarjitenetyādi padatrayamityeke | śūnyatādisamādhau prayogamaulapṛṣṭhāvasthāsvityapare | kalyāṇamitralakṣaṇārthamāha | yāni śūnyatetyādi | tatra sambhārabhūmau puṇyasambhāropārjanārthaṁ śūnyatānimittāpraṇihitānadhimukticaryābhūmau tu jñānasambhārātmakanirvedhabhāgīyotpādanārthaṁ yathākramamanutpādājātāniruddhābhāvān sarvadharmān deśayantītyarthaḥ | paritulayamāneneti parigaṇayatā | dharmārthikeneti | anāgatadharmāprayojanadarśanāt | dharmagauraveṇeti | pratyutpannānuśaṁsopalambhāt | aṣṭaṣaṣṭayāṁ trīsahastraiḥ sārdhaṁ pañcabhiḥ kāmaguṇaiḥ samanvitamāryaṁ dharmodgataṁ bodhisattvaṁ dṛṣṭvā na cittasyānyathātvaṁ kāryamityādi | mārakarmāṇi ca tvayāvaboddhyavyānītyādi | tāṁścābhibhūyeti | tadāyattatvābhāvenābhibhūya | upāyakauśalyameva kathayannāha | eṣa sattvavinayenetyādi | saṁvṛtisatyāśrayeṇopāyaṁ nirdiśya paramārthasatyāśrayeṇāha | tatkṣaṇañca tvayetyādi | tatkṣaṇamiti | pañcakāmaguṇakrīḍakadarśanānantaram | tathaiva tatkasya hetorityāśaṅkyāha | sarvadharmā hītyādi | svabhāvena śūnyā iti | tattvenānutpannāḥ | rūpādipañcaskandhānāṁ nirātmakatvapratipādanārthaṁ niḥsvabhāvā ityādi pañcapadopādānam | māyopamā ityādi | punaruktadeśanāyāḥ prāguktaṁ prayojanaṁ saptavarṣāṇyekasamādhisamāpannamāryaṁ dharmodgataṁ bodhisattvamupalabhya na śithilavīryeṇa bhāvyamityāha | aparamapi tvamityādi | prativāṇiriti pratikulatā kiyaddūraṁ mayā gantavyamiti sambhārabhūmau |
dhyānābhijñābhinirhārāllokadhātūn sa gacchati |
pūjārthamaprameyāṇāṁ buddhānāṁ śravaṇāya ca ||
aprameyānupāsyāsau buddhān kalpairameyagaiḥ |
karmaṇyatāṁ parāmeti cetasastadupāsanāt ||
iti vacanādabhijñāsadbhāve'pi āryadharmodgatavimokṣadarśanaśaktivaikalyādāryadharmodgatasyaivādhiṣṭhānāttatparipācanopāyakauśalātiśayādadarśanenāryadharmodgatavimokṣaprabhāvitagandhavatyā nagaryāḥ kiyaddūraṁ mayā gantavyamiti nirghoṣo mayā na pṛṣṭa ityarthaḥ | tatra ruditamuccaiḥsvareṇa kranditaṁ tadviparyayādityeke | ruditamaśruvimokṣaṇaṁ kranditaṁ tadeva saśabdamityapare | śokaścittavairasyaṁ paridevo hākaṣṭaṁ vañcita ityādivacanam | pūrvoktadharmapudgalanairātmyāvavādādabhyārabdhaprajñāpāramitāmanaskāratvācca sambhārabhūmāveva cittakarmaṇyatāyāṁ satyāṁ dharmasroto nāma samādhiṁ pratilabhate,yasya pratilabhyādgranthārthagrahaṇasamartho bhavati | tasmiṁśca samādhau pratilabdhe buddhebhyo'vavādaṁ samādhiprajñayorabhivṛddhyarthaṁ prāpnotītyāha | atha khalu subhūte sadāpraruditasya bodhisattvasyetyādi | tathotkaṇṭhitasyeti | tathā saṁjātābhilāṣasya sannāhakuśalasattvārthavīryabhedādetenaiva vīryeṇetyādipadatrayam | chandikatā tu prāptīcchā'nubadhyeti | antarāparityāgābhāvādanubandhaṁ kṛtvā tatrāntardhānasadbhāvādvidhā tadviparyayātsphītā | paracakropadravādivirahātkṣemā | annādiprācuryātsubhikṣā | hastyaśvādimanuṣyabāhulyādākīrṇabahujanamanuṣyā | antarāpaṇavīthī tvāpaṇakavīthī | ekāntamārabhyāparāntagamanānnirviddhā | samasamairiti | tulyapramāṇairiti kecit | vīpsayā dvirabhidhānamityanye | anutpīḍajanayugyayānasaṁkramaṇasthāpitairiti | tatra janayānasthānaṁ hastyaśvādiyānasthānaṁ,yugyayānasthānaṁ,śivikādiyānasthānaṁ,padbhyāṁ gamanasthānaṁ saṅkramaṇasthānam | anutpīḍāni janayugyayānasaṅkramaṇasthānasthāpitāni yeṣṭhantarāpaṇavīthīśateṣu tāni | tathoktānyatastaiḥ susamāpitā niṣpāditetyarthaḥ | niṣṭhāntatvena sthāpitaśabdasya na pūrvanipāto lakṣaṇasya vyabhicārāt | khaḍakaśīrṣāṇīti kramaśīrṣāṇi | kiṁkiṇījāleneti ghaṇṭikāsamūhena | tatra śobhanatvādvarṇahṛdayaṁ gamatvānmanojñaḥ | harṣakaratvādrañjanīyaḥ | pañcāṅgikasya tūryasyeti | vīṇāvaṁśādiyuktavādyaviśeṣasya | anusārivārivāhiṇya iti | pradakṣiṇāvartajalavāhinyaḥ | vāriṇa iti kṛtpratyaye kartari sambandhavivakṣāyāṁ ṣaṣṭhī | puṇḍarīkaṁ padmaṁ | anyairiti | saugandhikadandhotpalādibhiḥ | śakaṭacakrapramāṇapariṇāhānīti | pariṇāho māṇḍalyam | nīlānītyādi | tatra nīlānītyuddeśaḥ sahajanīlatvānnīlavarṇavarṇāni | sāṁyogikanīlatvānnidarśanāni | ubhayoḥ prabhānirmokṣabhāsvaratvānnīlanirbhāsāni | evaṁ pītānītyādijñeyam | buddhanetrītyādi | buddhanetrī prajñāpāramitā | tasyāṁ citrīkāraḥ prasādastenānugataṁ yuktaṁ suṣṭhu gatamavabuddhaṁ śrutaṁ cittaṁ śrutamayaṁ jñānaṁ yeṣāṁ te yathoktāsteṣāṁ pūrvakarmavipākeneti pūrveṇa sambandhaḥ | gandhavatyāṁ madhya iti | gandhavatyāṁ nagaryāmabhilakṣyabhūtasthānasya śṛṅgāṭakasya madhya iti sambandhaḥ | mṛdumadhyādhimātropabhogabhedādgṛhaparibhogetyādipadatrayam,karketanamayīti | karketanamindranīlam | samarpita ityutpāditakāyasukhaḥ | samanvaṁgībhūta iti sañjātacittasaumanasyaḥ | ātmani sati parasañjñā svaparavibhāgātparigrahadveṣau | anayoḥ sampratibaddhāḥ sarvakleśāḥ prajāyanta | iti nyāyenātmātmīyagrahābhiniveśapūrvakatvena sarva eva rāgādayaḥ kleśā duḥkhavipākahetavo bhavanti | māyopamasarvadharmabhāvanayā punaḥ sattvavinayanamupādāya kleśavaśitvalābhenāśayaviśeṣānmāyāpuruṣasyeva kāmaparibhogo jinātmajānāṁ na doṣakṛttathā ||
bodhisattvā hi satataṁ bhavantaścakravartinaḥ |
prakurvanti hi sattvārthaṁ gṛhiṇaḥ sarvajanmasu ||
kleśo bodhyaṅgatāṁ yātaḥ saṁsāraśca śamātmatām |
mahopāyavatāṁ tasmādacintyā hi jinātmajāḥ ||
iti vacanāt kāmaparibhogo bodhisattvānāṁ na doṣakṛt | gṛhītaniyamānāmeva kāmaparibhogasya duṣṭatvāt | tūlikāstīrṇeti | tūlikā jñāyata eva | goṇikā tu viśiṣṭakambalajātiḥ | garbholiko masūrakaḥ | cailavitānamiti vastravitānaṁ | astitvaguṇavacchakyatveṣu saṁpratyayaprasādābhilāṣākaraśraddhāpratipādanārthaṁ dharmāṇāṁ sanniśrayatayetyādi padatrayopādānam | adhiṣṭhitamiti | avicchinnaṁ cirakālaprārthitaprāptyupāyaśravaṇena mṛdumadhyādhimātrasukhasaumanasya lābhādyathākramaṁ tuṣṭa ityādi ṣaṭpadāni | tathāgatāvavādenāśayaviśuddhilābhātprajñāpāramitāśravaṇaṁ jātamityāha | atha khalu sadāprarudita ityādi | sampannahetukānāṁ dharmaśravaṇaṁ nāphalavadityāha | śṛṇvaṁścetyādi | aniśritasaṁjñāmiti | māyopamasaṁjñām | dharmanairātmyaprabhāvitaśca sarvo'dhigama ityāha | tasyānekānītyādi | yasmin samādhau vyavasthitaḥ sarvadharmāṇāṁ svabhāvaṁ māyopamatvādinā vyavalokayati,sa sarvadharmasvabhāvavyavalokano nāma samādhiḥ | evaṁ sarvadharmasvabhāvānupalabdhirnāmasamādhirityādayo vyākhyeyāḥ | tatra mṛdumadhyādhimātranirvedhabhāgīyādhigamabhedātsarvadharmasvabhāvavyavalokanādidvādaśasamādhayastannirjātāstvadhimukticaryābhūmāveva māyāvarjita ityādayaḥ pañcāśatsamādhayaścāvagantavyāḥ | āryaratnameghasūtre cāsyāmevādhimukticaryābhūmau vartamāno bodhisattvaḥ pṛthagjano'pi sarvabālavipattisamatikrānto'saṁkhyeyasamādhidhāraṇīvimokṣābhijñādiguṇānvitaḥ kathyata iti | āśayapariśuddhibalādeva prathamabhūmyadhigamārthaṁ samāhitāvasthāyāṁ tathāgatapratibhāsapūrvako vistareṇāvavādo jāta ityāha | sa eṣu samādhiṣu sthita ityādi | pramuditādibhūmau buddhaśatādikaṁ paśyatīti pradeśāntare yadvacanaṁ tadavaśyaṁbhāvitveneti pratipattavyam | anyatra vidhipratiṣedhayoraniyamāt | ato'dhimuktiryābhūmāvasaṁkhyeyatathāgatopalambhobhavati | nanu dvayostathāgatayorekasmin lokadhātau sambhavavirodhāt kathamevamiti cet | lokadhātvantare sthitānaprameyān buddhān bhagavataḥ paśyati smetyeke | yatkhalvidamapūrvācaramau dvau tathāgatau loke notpadyeyātāmiti janmaniṣedhanaṁ tacchāsanapravṛttimabhiprāyīkṛtyoktamato na dvayostathāgatayoryugapalloke śāsanaṁ pravartata ityayamevārthastatra santiṣṭhate | yasmātparamārthaparatantrotpattitveneyameva tayorutpattiryaduta śāsanapravṛttirevañca satīha lokadhātusthāneva samānābhiprāyatvena vihitaikaśāsanakramānavikalakāraṇatvādyugapadutpannānekatathāgatān paśyati smetyapare | nāpūrvācaramāviti vacanāt krameṇa teṣāmutpattiranujñātaiva | te tūtpannāḥ parinirvāṇābhāvāt,dharmasambhogakāyābhyāṁ vidyanta eva | kevalamapuṇyavatāṁ nābhāsībhavanti | puṇyavadbhiḥ punaryathā puṇyamalpīyāṁso bhūyāṁso vā samupalabhyanta ityanye | tadānīṁ tatratyaikatathāgatādhiṣṭhānenāryadharmodgatasāmarthyena vā prātihāryakaraṇakāle pṛthagjanānāmivāmeyanirmitatathāgatadarśanamiti kecit | acintyavimokṣasukhabhāvanābalādādikarmikāṇāmiva svacittasyāmeyatathāgatapratibhāsānugatatvenotpādādapramāṇatathāgatadarśanamityapare | cailoṇḍūkamiveti | vastragulakamiva śirasā parikarṣerdhārayestvamityarthaḥ | tathaiva tatkasya hetorityāśaṁkyāha | tasya hītyādi | paritasanamiti vaimanasyaṁ tena mūlyeneti | yāvajjīvamātmabhāvavikraye parapratibaddhatayā tatra gamanāsambhavānnitarāṁ pūjāvaikalyamiti | tāvatkālavikrītātmabhāvamūlyena sambhārabhūmāvapyabhijñābalāddivyapūjāsambhave'pi tanmūlyagrahaṇaṁ dharmagauravārthamityeke | dharmaśravaṇārthikatvādṛddhyabhijñābhogasmṛtivaikalyādityeke | mandavīryāṇāṁ dharmaparyeṣṭiṁ pratyutsāhasandarśanārthamityapare | śreṣṭhidārikāprabhṛtīnāmanena krameṇārthakaraṇamiti kecana | svaparobhayopadravavināśādyathākramaṁ bhagnānītyādipadatrayam | kāmahetoḥ kāmanidānamiti | anubhūtānanubhūtakāmārthamityarthaḥ | mṛdumadhyādhimātraharṣalābhāttuṣṭacitta ityādi padatrayam | abhijñābalāddhṛdayādidāne'pi dharmaśravaṇāntarāyādarśanāddāsyāmītyabhyupagatavāniti kecit | dharmapūjārthikatayā'ntarāyo'pi na gaṇita iti kaścana | parityaktamiti | āśayamahattvādeva mahatī pūjā na tu dravyamahatvenetyabhiprāyādyadvikalpitaṁ taddehītyuktavān | kāraṇāmiti pīḍām | guṇajātiriti guṇasāmānyam | guṇaviśeṣa iti guṇasvalakṣaṇam | tatra mano'nukūlatvādrocante | doṣānutpādatvāt kṣamante | viṣayiteti vaśitāprabhutvaṁ sāmarthyamiti yāvat | tīkṣṇamadhyamṛdvindriyajanapratibhāsāpekṣayā kṣaṇādipadatrayam | utpannarogābhāvādarogaḥ | anāgatavyādhiṁ pratyayogyatvānnirupadravaḥ | evaṁ hītyādi | niveśanamiti gṛham | utsṛjateti tyajata | pūrvavattatkasya hetorityāśaṅkyāha | na mamānyat kiñciddhanamityādi | prabhūtā vipulā iti | anekaprakāradravyabhedātprabhūtāḥ | ekaikaprakārasyānantyādvipulāḥ | anujānīteti | anujñāṁ prayacchata | adrākṣīddūrādeveti viśiṣṭādhigamalābhenāryadharmodgatavimokṣadarśanasāmarthyādgandhavatīṁ nagarīṁ dūrādeva dṛṣṭavān | kvāsau kauśiketi | dharmārthitvādevābhijñābhogavaikalyātpṛṣṭavān | saptabhirmudrābhiriti | durlabhamahārthatayā'trādarotpādanārthaṁ dṛḍhataraṁ saptabhirbandhanairbaddhā saptasu granthisthāneṣu saptabhiḥ svanāmamudrābhirmudrayitvā sthāpitetyeke | bhavyatāṁ jñātvā nitarāmāvarjanārthamṛddhiprātihāryakṛtamityāha | atha khalu tāni puṣpāṇītyādi | tathāgatānāmāgamanagamanaparijñānapraśnārtham | pūrvavṛttāntamāvedayannāha | ihāhaṁ kulaputretyādi |
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāṁ sadāpraruditaparivarto nāma triṁśattamaḥ ||
dvātriṁśattamaparivartaḥ |
samyagadhigatānāmeva samādhīnāṁ vyāpārakathanārthamāha | saha pratilabdhānāṁ ca subhūta ityādi | punarapyādarotpādanāya parīndanārthamupoddhātayannāha | tatra khalu punarbhagavānityādi | tadanenāpīti | yasmādāryasadāpraruditasyaivamarthakārikā | tasmādanenāpi na kevalaṁ prāguktaparyāyeṇetyarthaḥ,tathāgatādhiṣṭhāneneti mahānuśaṁsatvena bahvantarāyatvātsahasāpi likhitumaśakyā | tasmāttathāgatānubhāvenopoddhātaṁ kṛtvaivaṁ parīndanāmāvedayannāha | tasmāttarhyānandetyādi | kiṁ nibandhaneyaṁ vistareṇa parīndaneti | tatkasya hetorityāśaṅkyāha | atra hi prajñāpāramitāyāmityādi | tadeva spaṣṭayannāha | tat kiṁ manyasa ityādi | evaṁ saṁkṣiptavistararucisattvānugraheṇa sarvākārajñatādayaḥ sakāritradharmakāyāvasānāḥ sarva evāṣṭau padārthāḥ samupajātā bhavanti | athavā prathamaṁ sarvākārajñatāditrisarvajñatābhilakṣyasthānīyatvena lakṣaṇam | tato vaśitvārthaṁ trisarvajñatābhāvanāṁ prati prayujyate'neneti trisarvajñatāprayogaḥ sarvākārābhisaṁbodhaḥ | tato'tyabhyāsātprakarṣāgamanamiti trisarvajñatāprakarṣāvastho mūrdhābhisamayaḥ | tato'dhigatavastuniśrayāya vyastasamastavibhāvitārthapraguṇīkaraṇamiti trisarvajñatānukramāvastho'nupūrvābhisamayaḥ | tato viśeṣagamanabhāvāttrisarvajñatāniṣṭhāvasthaḥ samyagekakṣaṇābhisambodhaḥ | tatastasya phalamiti trisarvajñatāvipāko dharmakāyaḥ sakāritra ityamunā ṣaṭprakāreṇārthasaṅgraheṇa saṁkṣiptamadhyarucisattvānukampayā pūrvavadiyaṁ jinajananī vyākhyeyā | tathā coktam |
lakṣaṇaṁ tatprayogastatprakarṣastadanukramaḥ |
tanniṣṭhā tadvipākaścetyanyaḥ ṣoḍārthasaṅgrahaḥ ||1|| iti |
athavā''dau sarvākārajñatāditrisarvajñatāsvabhāvaḥ pravṛttigocaratvādviṣayaḥ | sa kathaṁ prayujyata iti | tadanantaraṁ sarvākārābhisambodhādiścaturvidho'bhisamayo hetusvabhāvaḥ prayogaḥ | tasyaivaṁ prayogavato viṣayasya kiṁ phalamiti | tadanu dharmakāyaḥ sakarmaphalamityevaṁ trividhenārthasaṅgraheṇa saṁkṣiptasaṁkṣeparucisattvānurodhena tathaiveyaṁ bhagavatī vyākhyeyā | tathā coktam |
viṣayastritayo hetuḥ prayogaścaturātmakaḥ |
dharmakāyaḥ phalaṁ karmetyanyastredhārthasaṅgrahaḥ ||2|| iti |
idamavocadbhagavānityādi | sānnidhyamātratastasya puṁsaścintāmaṇeriva niḥsaranti yathākāmaṁ kudryādibhyo deśanā iti nyāyena bhavyavineyajanadaiśikatvādhyavasāyādimanantaroditamakhilaṁ prajñāpāramitāsūtraratnatattvamavocaduktavān bhagavānāttamanā hṛṣṭacitaḥ | yadyapi cānyairāryasubhūtiprabhṛtibhirapi kiñciduktam,tattu bhagavadādhipatyādevetyadoṣaḥ | te cāryamaitreyapramukhā mahābodhisattvā vibhaktivipariṇāmena sambandhādāttamanaso bhāṣitamabhyanandanniti sambandhaḥ | cakāraḥ savartrottarāpekṣayā samuccayārthaḥ | tathāryasubhūtirapyāttamanā vacanavipariṇāmena sambandhādbhāṣitamabhyanandaditi sambandhaḥ | evamāryaśāriputrādyapekṣayā pratyekaṁ yojyam | devamānuṣāsuragandharvaiḥ saha vartata iti sadevamānuṣāsuragandharvo lokaḥ | nanu ca ko'parastadvyatirikto loko'sti yastaiḥ saha vartata ityucyate | samudāyasamudāyinorbhedāpekṣayā tathāvacanādadoṣo'yam | api ca santyanye'pi bahavaḥ kinnaramahoragagaruḍādaya ityacodyametat| ete sarve'pi saddharmaśravaṇānnānyat svahitaṁ parahitaṁ ca gurutaramupalabdhavantaḥ,ataḥ pramodakāraṇasadbhāvāt saṁjātapramodātiśayāḥ santo bhagavatā bhāṣitaṁ sādhu bhagavan parameśvara karuṇāmayamūrte subhāṣitamidaṁ yuṣmākaṁ vacamityādinā'bhyanandannityabhinanditavanta ityarthaḥ ||
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāṁ parīndanāparivarto nāma dvātriṁśattamaḥ ||
sarvaivādhigamārthatattvapadavī samyaksamudyotitā
saṁkṣiptādipadābhidhānakuśalairevaṁ yato nāyakaiḥ |
sarvasmin vihitaśramaiḥ pravacane jñeyo viśeṣastataḥ
prajñāpāramitānaye punarayaṁ granthātmakaḥ kevalaḥ ||
āryāsaṅgamatānusārisudhiyāṁ nirmatsarāṇāṁ satāṁ
bhadrasyāpi gurorbahuśrutavato vairocanajñāninaḥ |
sāmarthyādupajātapāṭavalavo bhadro'karodbhaktitaḥ
spaṣṭārthāṁ harisaṁjñako bhagavatīmāryāmimāṁ sarvaśaḥ ||
tathyātathyavibhāgayuktivikalajñānodayātsaṁvṛtau
saṁsārārṇavapaṅkanimagnamanaso jātāḥ sadā dehinaḥ |
sarve'mī jananīnibandhanakṛtādvījān mayā'ptācchubhāt
sarvākāravarā bhavantu niyataṁ kāyatrayaprāpiṇaḥ ||
saṁbuddhaiḥ sasutairiyaṁ suvivṛtā mātā kka vā saṁsthitā
kvāhaṁ dhīdhanasampadāmaviṣayo vācāṁ tathā'gocaraḥ |
bhūyāsaṁ jaḍa evameti satataṁ janmāntareṣvapyaha-
mabhyuhyaiva midaṁ kṛtaṁ na viduṣāṁ yuktaṁ samullaṅghitum ||
irṣyāśalyavitudyamānahṛdayāḥ śaktā na kartuṁ kṣatiṁ
mithyāmānabalārjitaśrutatayā prajñāvatāmagrataḥ |
pātālādiva khaṁ vidūramasatāṁ puṁsāṁ satāñcāntaraṁ
tasmādeva tathāvidhān prati na naḥ sūkṣmāpi kācidvyathā ||
khyāto yo bhuvi puṇyakīrttinicayo vidvajjanālaṅkṛta-
stasmin sarvaguṇākare trikuṭukaśrīmadvihāre śubhe |
dānāllabdhamahodayasya karuṇādevasya dharmātmanaḥ
sānāthyena sukhopadhānanilaye sthitvā vivekāspade ||
krudhyatkuñjarakumbhapīṭhadalanavyāsaktyatyātmanaḥ
puṇyābhyāsakṛtābhiyogajabalātsamyaksamādāyinaḥ |
rājye rājyabhaṭādivaṁśapatitaśrīdharmapālasya vai
tattvālokavidhāyinī viracitā satpañjikeyaṁ mayā ||
yo'laṅkāro'bhisamaye tadālokaprakāśikā
prajñāpāramitāvyākhyā samāpteyaṁ śubhodayā |
nyūnātirekaśaṅkāyāṁ vijñātavyo'dhunā budhaiḥ
granthasyāsya paricchedo māturasyāḥ pramāṇataḥ ||
kṛtiriyamācārya-haribhadrapādānām ||
ye dharmā hetuprabhavā hetuṁ teṣāṁ tathāgato hyavadat |
teṣāṁ ca yo nirodha evaṁvādī mahāśramaṇaḥ ||
ekatriṁśattamaparivartaḥ
tathāgatānāmāgamanagamananiṣedhena darśanamārgotpādanārthaṁ sarvadharmanairātmyamāvedayannāha | evamukte dharmodgata ityādi | tathatā'nutpādabhūtakoṭiśūnyatāyathāvattāvirāganirodhākāśadhātusvabhāvatvapratipādanena yathākramaṁ buddhānāṁ bhagavatāṁ māyopamasarvākārajñatādyaṣṭābhisamayaprabhāvitatvamāveditamityeke | ata evāha | na hi kulaputretyādi | ebhyo dharmebhya iti | sarvākārajñatādidharmebhyo nānyatra tathāgataḥ | kintveṣāmeva yā tathatā sā tathāgata ityarthaḥ | anye tu hetūdāharaṇādhikyādādhikyaṁ nigrahasthānaṁ kṣudranaiyāyikairapyucyate | tatkathaṁ nyāyaparameśvaro bhagavānudāharaṇādhikyamuktavāniti codyaṁ kṛtvā | yatra nāmaikaḥ pratipādyastatra tatprasiddhasyaikasyaivābhidhānaṁ yuktam | tatra tu parṣanmaṇḍale bahavo bhinnamatayaḥ sanniṣaṇā iti | tadadhikāreṇa yuktamanekodāharaṇavacanam | vikalpena vā'mī dṛṣṭāntā na samuccayenetyevaṁ sarvatrādhikavacane parihāraṁ varṇayanti | tathā dṛṣṭāntasyaiva kathanātpratītyasamutpannatvādiko hetuḥ prājñairabhyūhanānnokta iti | tathāgatānāṁ svarūpamevaṁ nirdiśya kalpitābhiniveśaniṣedhārthamāha | tadyathāpi nāma kulaputra puruṣa ityādi | marīcikāmiti | viśiṣṭādityaraśmim | padārthasvarūpāparijñānādbālajātīyaḥ | viparītapratipattyā duṣprajñajātīyaḥ | na punastatrodakaṁ svabhāvataḥ saṁvidyata iti | mṛgatoyasya vijñāne raśmitaptoṣaramālambanaṁ na bhavatyanyākārajñānasyānyālambane'tiprasaṅgāt,parasparavyāvṛttarūpatvātsarvabhāvānāmudakaṁ marīcikāyāṁ tattvato na saṁvidyate | tasmāttadālambanaṁ jñānaṁ bhrāntaṁ nirviṣayatvādityarthaḥ | pūrvavat tatkasya hetorityāśaṁkyāha | na hi tathāgato rūpakāyato draṣṭavya iti kalpitasyaikāntaśūnyatvānna rūpaskandhātmakastathāgataḥ | paratantrābhiniveśaniṣedhārthamāha | tadyathāpi nāma kulaputra māyetyādi | grāhyagrāhakākārasyālīkatvena nirmitasya nāstyāgamanādikamityarthaḥ | evameva kulaputra nāsti tathāgatānāmiti | paratantrātmakānam | pariniṣpannābhiniveśanirākaraṇārthamāha | tadyathāpi nāma kulaputra puruṣaḥ supta ityādi | mṛṣāvādo hi svapna iti |
sarvatrālambanaṁ bāhyaṁ deśakālānyathātmakam |
janmanyanyatra tasmin vā tadā kālāntare'pi vā ||
taddeśo'nyadeśo vā svapnajñānasya gocaro na bhavatyanyākārajñānasyānyālambane'tiprasaṅgāt | na cānyadvāhyaṁ rūpamupapadyate | alpīyasyapi veśmani bahuyojanaparimāṇānāṁ giritarusāragādīnāṁ sapratighānāmupalambhāt,tasmādbhrāntameva tathāvidhaṁ jñānamupajāyata ityalīkaḥ svapnaḥ | evameva kulaputra sarvadharmā iti | pramāṇopapanotpattirahitatvena pariniṣpannasvabhāvāḥ sarvadharmāḥ svapnopamāḥ | dharmatāmaprajānanta ityanutpādarūpatāmanavagacchantaḥ | ṣaṅgatikamiti | devādipañcagatibhyo'suragateḥ pṛthagvyavasthāpanāt | te ca bhagavataḥ śrāvakā iti |
śīlādapi varaṁ bhraṁśo na tu dṛṣṭeḥ kadācana |
śīlena gamyate svargo dṛṣṭyā yāti paraṁ padam ||
iti nyāyena ta eva māyopamadharmatādhimuktā bhagavataḥ śiṣyāḥ | kalpitādipadārthatrayatattvarūpaniṣedhe sati nāstyeva tathāgata iti mandadhījanāśaṅkāmapākurvan pratītyasamutpannastathāgato'stītyāha | tadyathāpi nāma kulaputra mahāsamudra ityādi | sattvānāṁ kuśalamūlānyupādāyeti | "karmajaṁ lokavaicitryami"ti vacanāt sādhāraṇaṁ sattvānāṁ śubhaṁ karma pratītya saṁvṛtyā kuśalamūlahetukatvānna ca tānyahetukāni,yeṣāṁ pratyayānāṁ satāmiti sāmarthyeneti śeṣaḥ | na cāhetuko buddhānāṁ bhagavatāṁ kāya iti buddhavineyānāmeva sattvānāṁ kuśalamūlavaśena niṣpattigamanānnāhetukaḥ kāyaḥ | sādhāraṇakarmanirjātatvaṁ nirdiśyedānīṁ bhagavatāmasādhāraṇakarmanirjātatvapratipādanārthamāha | pūrvacaryāpariniṣpanna ityādi | tatrādhimukticaryābhūmiprabhāvitatvāt pūrvacaryāpariniṣpannaḥ pramuditādisaptaprayogabhūmyupādānahetunirjātatvāddhetvadhīnaḥ | acalāditrividhaphalabhūmisahakārikāraṇodgatatvātpratyayādhīnaḥ | samantaprabhābhūmisaṅgṛhītatvāt pūrvakarmavipākādutpanna ityevameṣāmarthabheda iti kecit | tasmānna svābhāvikastathāgata ityāha | na kvaciddaśadiśītyādi |
yadarthakriyāsamarthaṁ tadatra paramārthasat |
iti vacanāt,pramāṇopapannakāryakāraṇasambandhabalātpratītyasamutpanna eva tāttvikastathāgata ityaupalambhikajanābhiniveśaniṣedhārthamāha | tadyathāpi nāma kulaputra vīṇāyā ityādi | tatropadhānī tantrīveṣṭanikā daṇḍāgravinyastā kāṣṭhādivakralikā,upavāṇī pārśvasthitāstrantrīviśeṣāḥ | sa ca śabdo na droṇyā niścaratītyādinā | na hyekaṁ janakamiti kathayati | sarveṣāṁ samāyogācchabdaḥ prajñapyata ityanenāpi prājñaptikaśabdanirdeśena sāmagyāstāttvikaṁ janakasvabhāvaṁ nirasyati | etaduktaṁ | anekaṁ kāraṇamekaṁ kāryaṁ karotyanekaṁ vā tathaikamapi kāraṇamanekamekaṁ vā kāryaṁ kuryāditi catvāro vikalpāḥ | tatra yadyanekaṁ kāraṇamekakāryakṛditi pakṣastadā cakṣūrūpālokamanaskārādibhyaścakṣurvijñānasyaikasyotpattāvabhyupagamyamānāyāṁ kāraṇabhede'pi kāryasya bhedābhāvānna kāraṇabhedo bhedakaḥ kāryasya syāt | tathā ca kāraṇābhedābhāve'pi kāryasyābhedānna kāraṇābhedaḥ kāryasyābhedako bhavet | tataśca kāraṇabhedābhedāvanvayavyatirekābhyāmanapekṣamāṇau kāryabhedābhedāvahetukau syātām | evañca sati bhedābhedāvyatirekādviśvasya nityaṁ sattvamasattvaṁ vā syādahetoranyānapekṣaṇāt | nanu sāmagrī janayitrī kāryasya tasyāśca bhedābhedānuvidhānacaturāvimāvanvayavyatirekānuvidhāyitayā kāryasya bhedābhedāvataḥ kathaṁ tāvahetukau bhaviṣyata iti cet | naitatsāram | tathā hi na sāmagrī nāmānyā kācana samagrebhyaḥ kintarhi samagrā eva bhāvāḥ sāmagrīśabdavācyāḥ te ca parasparavyāvṛttasvabhāvāścakṣurādayo bhinnāḥ santo yadyekamevābhinnaṁ cakṣurvijñānaṁ kāryamupajanayituṁ śaktāstadā sāmagryantarāntaḥpātino'pi bhāvāḥ samagrāḥ kimiti cakṣurvijñānasyopajananaṁ na kuryuḥ | bhinnatvena cakṣurādibhyaḥ kṣityādayo nopajanayantīti cet | cakṣurādayo'pi parasparaṁ bhinnasvabhāvāḥ kathaṁ janayantīti vaktavyam | janakasvābhāvyāditi cet,naivaṁ yasmājjanakānyatvamevājanakatvaṁ vyavasthāpitam | tasmādekasya yo janakaḥ svabhāvastato'pare vyāvartamānā janakāḥ na prāpnuvanti | janakādanyatvādbhāvāntaravat | syādetat | na hi brūmo'nyasya tajjanakarūpaṁnāstīti | kintu yadekasya tajjanakaṁ rūpaṁ tadanyasya nāstyanyo'pi svarūpeṇaiva janako na pararūpeṇātadrūpatvāt | ataḥ svarūpājjanakādvyāvṛttyasiddheryathāsvaṁ bhinnāśca janakāśca svabhāveneti ko'tra virodhaḥ | tathā hyekasmājjanakādvyāvartamānastadrūpo na syānna tvatatkāryastenaiva ca tatkāryaṁ kartavyaṁ nānyeneti ko'tra nyāya iti yadyevamekenaiva tatkāryaṁ kṛtamiti kimapareṣāṁ tatkāryakaraṇe prayojanam | syādetat | na vai bhāvānāṁ kācit prekṣāpūrvakāritā yato'yameko'pi samarthaḥ kimatrāsmābhirityapare nivarteran | te hi nirabhiprāyavyāpārāḥ svahetupariṇāmopadhidharmāṇastatprakṛtestathā bhavanto nopālambhamarhantīti | evaṁ tarhyekena hetunā yaḥ kāryasya svabhāvo janyate sa evāpareṇeti prāptam | tathā ca sati kāraṇavailakṣaṇye kāryavailakṣyaṇyādarśanāt,kāraṇabhedo visadṛśasyābhinnasa kāryasyotpādakatvena bhedako na syāt | atha manyase parasparavibhinnamūrtayo'pi cakṣurādaya eva kenacitsvabhāvātiśayena cakṣurvijñānajanane niyatā nāpare kṣityādayaḥ | tathā hi teṣāmeva cakṣurādīnāṁ sa svabhāvātiśayo nāpareṣām | etāvattu syāt | kuto'yaṁ svabhāvātiśayasteṣāmiti | nirhetukatve'napekṣiṇo niyamābhāvenātiprasaṅgabhayāt sa svabhāvātiśayasteṣāṁ svahetorityucyate | tasyāpi tajjananātmatā tadanyasmātsvahetorityanādirhetuparamparā | tasmādevaṁvidhahetuparamparāyāśceṣṭatvenānavasthāpi na kṣatimāvahati | evaṁ vilakṣaṇakāraṇakalāpādvilakṣaṇamavilakṣaṇāccāvilakṣaṇaṁ kāryaṁ jāyata ityetāvataivāṁśena hetubhedābhedābhyāṁ phalasya bhedābhedāvuktāviti | naitatsāraṁ | yasmādya evobhayaniścitavācī hetuḥ sa eva sādhanaṁ dūṣaṇañceti nyāyādabhedāviśeṣe'pi hetudharmasāmarthyādyathā na sarvaṁ sarvasādhakaṁ tadvadbhedāviśeṣe'pi na sarvaṁ sarvasādhakamityevasabhyupagatahetuphalasambandhaṁ sāṁkhyādikaṁ pratyucyamānaṁ śobhāmādhatte | vastutattvato hetuphalabhāvāpavādī mādhyamikastaṁ pratisvabhāvātiśayasteṣāṁ svahetoriti hetudharmasāmarthyalakṣaṇo heturasiddhaḥ svapakṣasiddhaye siddhavat kathamupādīyate | atha matam | hetudharmasāmarthyānabhyupagame pratyakṣādivirodho durnivāra iti | tadasat | tattvata iti viśeṣaṇena yathādarśanamaniṣedhāt | ayathādarśanaṁ tarhi niṣedha iti vyaktamidaṁ kūrmaromotpāṭanam | ayathādarśanaṁ kāryakāraṇabhāvānabhyupagamāditi cet | na tattvataḥ pramāṇasahāyatvenāpramāṇasahāyasya kāryakāraṇabhāvasyābhyu pagamātkathaṁ nāyathādarśanamabhyupagamaḥ | tathā hyetāvanmātramekameva pratyakṣe pratibhāsate,yadutāsmin satīdaṁ bhavatīti | taccāsmābhiraniṣiddhameva | yastu pramāṇopapannasvarūpaḥ kāryakāraṇabhāvo varṇyate sa pratyakṣasamādhigamyo na bhavati nirvikalpakatvena pratyakṣasya pramāṇopapannasvarūpāvadhāraṇāsāmarthyavaikalyāt | na ca vastupratibhāsanādeva tadavyatiriktatathāvidhasvarūpasya pratibhāsanamiti yuktaṁ vaktumatathāvidhasvarūpasyāpi keśoṇḍūkādeḥ pratibhāsanāt | bhrānto'yaṁ pratibhāsa ityapi mithyā,satyatvābhimatapratibhāsasyāpi satyatvanibandhanābhāvāt | arthakriyākāritvaṁ satyatvanibandhanamiti cet | naivaṁ,yasmāt kāryakriyākāritvamevārthakriyākāritvaṁ yathoditavidhinā paramārthato'nupapadyamānasvarūpaṁ saṁvṛtyābhyupagatamityajñāpakametat | sarvasyaivālīkatve deśakālādipratiniyamo na syāditi cet | syādepa doṣo yadi nirhetukatvamabhyupagamyate | yāvatā vicāravimardāsahiṣṇutvenāvicāraikaramyaṁ pūrvapūrvasvakāraṇaṁ samāśrityottarottaramīdṛśaṁ pratiniyata deśakālādisatkāryaṁ pravartate | ata eva ca saṁvṛtyāpi kāraṇa vaikalyācchaśaviṣāṇādīnāmanutpattiḥ | nyāyasya tulyatve yathādarśanamapi kiṁ niṣedhaścet,pratyakṣādivirodhopanipātāt | na tarhyayaṁ nyāyo bādhāsambhavāditi cet | naitadevaṁyathā nyāyastattvatastathā bādhā'nabhyupagamāt | yathā ca bādhā yathādarśanaṁ tathā nyāyābhāvāt | atha matamanekameva kāraṇamanekaṁ kāryaṁ kuryāditi dvitīyaḥ pakṣo'bhyupagamyate | kāraṇasvabhāvaviśeṣasya kāryasvabhāvaviśeṣe vyāpriyamāṇatvena kārye kāraṇavyāpāraviracitānāṁ svabhāvaviśeṣāṇāmasaṁkīrṇatvāt | tathā hi samanantarapratyayādvijñānāccakṣurvijñānasyopalambhātmatā | tasyaiva copalambhātmanaścakṣurindriyādrūpagrahaṇayogyatāpratiniyamaḥ
viṣayāttattulyarūpatetyabhinnatve'pi vastutaḥ kāryasya nirvibhaktarūpasya kāraṇānāṁ bhinnebhyaḥ svabhāvebhyo bhinnā eva viśeṣā bhavantīti na kāraṇabhede'pyabhedastatkāryasyeti | tadayuktaṁ,yasmādupalambhātmatādīnāṁ parasparato bhede'bhyupagamyamāne tadvijñānamekamanekaṁ syādupalambhātmatādibhyo'bhedādupalambhātmādisvātmavat | athā bhedastebhyo na siddhastathā ca nānekatvaṁ vijñānasya bhaviṣyatīti cet | bhede tebhyo'bhyupagamyamāne tadvijñānaṁ nirhetukameva syātkāraṇavyāpārasya vijñānādanyatropalambhātmatādiṣūpayogādevaṁ ca nityaṁ sattvamasattvaṁ vā bhavediti doṣaḥ | atha yathoktadoṣabhayādbhedo nābhyupagamyate | tathā ca satyupalambhātmatādīnāṁ parasparato bhedo na syādekavijñānasvarūpatvādvijñānasvātmavat | ataḥ kāraṇavyāpāraviṣayabhedakalpanāvaiyarthyādbhinnasvabhāvebhyaścakṣurādibhya ityādinā prāgukto doṣaḥ samāpatati | atha matam | kāryasvabhāvasyānekasmādanupalambhātmatādervyāvṛttimataḥ samutpattidarśanāddharmabhedakalpanāmāsthāya bodhātmakānmanaskārādbodharūpatetyādinā kāraṇānurūpyeṇopalambhātmatādirdharmabhedaḥ kāraṇavyāpāraviṣayabhedena kalpanāsamāropitaḥ ,tasya cāsattvāttebhyo'bhedājjñānasyānekatvamekasmājjñānādananyatvātteṣāmabheda iti prayogadvaye'siddho heturiti | yadyevaṁ te viśeṣāḥ kalpanoparacitatvena vyomotpalādaya iva na hetuvyāpāramapekṣanta iti kāraṇānāṁ bhinnebhyaḥ svabhāvebhyo bhinnā eva viśeṣā bhavantīti na yuktamabhidhātum | athāpekṣanta iti nirbandhastathā sati kalpanāśilpighaṭiteṣṭhevopalambhātmatādiṣu kāraṇavyāpāro vyavasthāpyamānaḥ kālpanika eva bhūtārtho na syādevañca kāryamahetukaṁ kāraṇavyāpārasya kalpitasvabhāveṣūpayogāt | athoktadoṣabhayādabhinnamekaṁ kāryaṁ viśeṣāśca bhinnā na ca kāryātmavyatiriktā iti matiḥ | evantarhi bhinnābhinnasvabhāvādhyāsitatvāddharmadharmiṇorvastutaḥ candratārakādivadbhedānna kevalaṁ vyatiriktameva sāmānyaṁ balādāpatati,nānekatvayoḥ parasparāhatilakṣaṇo'pi doṣaḥ kintarhi bodharūpādananyatve'bhyupagamyamāne rūpādvijñānakāryasya na sambhavo bodharūpādanyatvādbodharūpasvātmavat | viṣayākārādananyatvādrūpato'pi tasya sambhavo viṣayākārasvātmavadityeka eva kārye sambhavāsambhavau kāraṇe caikatra janakājanakau yugapattattvato virudhyate | syādetat | tathā hi kāryamutpadyamānaṁ dṛṣṭamiti | tadayuktam | nahi sarvaṁ darśanaṁ bādhyamānamapi pramāṇena pramāṇaṁ,mābhūdvicandrādidarśanasyāpi prāmāṇyamiti | athaikameva kāraṇamanekaṁ kāryaṁ kuryāditi tṛtīyaḥ pakṣo'bhyupagamyate | tadayuktam | ekasmādanekakāryotpattau na kāraṇābhedaḥ kāryasyābhedaka iti bhedo'pi bhedasya na heturiti bhedābhedau viśvasyāhetukau syātām | abhinnasyāpi sa tādṛśa ātmātiśayo yenaiko'pi heturanekaṁ kāryaṁ karotīti cet | sa heturyenātmātiśayenaikaṁ kāryañjanayati kintenaivāparam | tenaiva cet,kathaṁ bhedaḥ phalasya | athānyenaivaṁ tarhi kāraṇābhedo na yuktimān na hyātmātiśayādanyo bhāvaḥ | syādetat,yadi kāryasvabhāvāpattyā kāraṇaṁ kāryaṁ janayati,yathā sāṁkhyasya tadā bhavedekasyānekarūpāpattivirodhādanekajananamayuktimat | yāvatā bhedābhedajanananiyatasvabhāvakāraṇasannidhimātreṇa bhedābhedakāryotpattau nedañcodyamāskandati | ayameva hi kāraṇabhedābhedābhyāṁ kāryasya bhedo'bhedo vā yadbhedābhedajanananiyatasvabhāvātkāraṇādbhinnābhinnakāryotpattiriti | etadapi mithyā | yato'traiveyaṁ vicāraṇā kriyate | cakṣuryena svabhāvena cakṣuḥkṣaṇaṁ janayati kintenaiva cakṣurvijñānamapi | tenaiva cettadapi vijñānaṁ cakṣureva syāccakṣurjananasvabhāvakāraṇajanyatvāccakṣurvat | evaṁ yena vā svabhāvena cakṣurvijñānaṁ janayati tenaiva cakṣurapi | evaṁ cakṣurvijñānajananasvabhāvakāraṇajanyatvāccakṣurapi cakṣurvijñānaṁ syāccakṣurvijñānavat | yadi vā pratyekaṁ cakṣuracakṣurjananasvabhāvakāraṇajanyatvāccakṣuracakṣuḥsvabhāvaṁ cakṣuḥ syāt,evaṁ vijñānāvijñānajananasvabhāvakāraṇajanyatvādvijñānaṁ vijñānāvijñānasvabhāvaṁ syāt | evametadityabhyupagame ca sutarāṁ pratyakṣādyupahatirgāḍha bhavantamāśliṣyati | athānyena svābhāvena cakṣuścakṣuḥkṣaṇaṁ janayatyanyena cakṣurvijñānamitimatam | tau svabhāvau kiñcakṣuṣo vyatiriktāvathāvyatiriktau | yadi vyatiriktau tadā tāvevārthakriyālakṣaṇatvādvastuno janakau vastunī syātāṁ cakṣustvavastu syādakiñcitkaratvāt | athāvyatiriktau tadā cakṣuṣo'pyekābhimatasya bhedaḥ syātparasparabhinnasvabhāvāvyatirekāt,svabhāvadvayavat | tathā caikatvaṁ hīyate | svabhāvayorvā punaraikyaṁ syādekasmāccakṣuṣo'bhinnatvāccakṣurvattatra cakṣuryena svabhāvenetyādinokto doṣaḥ | atha mataṁ svahetorekajananasvabhāvamutpannaṁ kāraṇaṁ yathā kāryamekaṁ janayati tathā svahetorevotpannamanekaṁ janayatīti | evaṁ tu brūvāṇaiḥ prakaraṇameva vismṛtam | tathā hi yathaikasyānekajanakatvaṁ nirācikīrṣitaṁ tathaikajanakatvamapīti kiṁ mādhyamikaṁ pratyevamucyate | amādhyamikaṁ pratyapi niṣphalamiṣṭatvādekānekajanakatvasya tena | syādetat,yadi bhedajanananiyatasvabhāvādabhedotpattiḥ na tarhi kāraṇasvabhāvānuvidhāyi kāryaṁ syādityahetukatvaprasaṅgaḥ yāvatā cakṣuṣaḥ sakāśādbhedajanananiyatasvabhāvāccakṣuṣo vijñānasya vā cakṣuḥsvabhāvasyodayātkathaṁ na bhedotpatiḥ | tathāhi na kāraṇaṁ prati kāryaṁ parasparavilakṣaṇābhiḥ śaktibhiranugatamiti bhinnaṁ kāryaṁ karotītyapitu svabhāvāditi | tameva tatsvabhāvaṁ paryanuyujjmahe ko'yaṁ svabhāvo nāma viśvarūpo yena prāguktānekaprakāravirodhe'pi tattiraskriyayā svapakṣarakṣāmācarannapāstānyapratisamādhānacintābhāro bhavān sukhamāsīt | hetudharmasāmarthyamiti cet,naivaṁ prāgeva nirākṛtatvāt | paridṛśyamānarūpatetyapi na vaktavyaṁ,yasmādrūpādinirbhāsavati pratyaye'pratibhāsamānasya śāstrādyāśrayeṇa parikalpitarūpasya tattvotpattyādyākārasya niṣedhādyayā buddhyā tattvaṁ sandhriyate,yasyāṁ vā buddhau sā tādṛśī lokapratītiḥ saṁvṛtiriṣṭā tayā sarvamidaṁ pratīyamānasvarūpaṁ viśvaṁ satyaṁ,anyathā'līkam | ato yathādarśanaṁ kāryakāraṇabhāvo durnivārastathā ca sati yat kaiścidevaṁ dūṣaṇamucyate'bhāvaḥ saṁvṛtirutpādo bhāva iti yugapadarthakriyāyāṁ yogyamayogyaṁ vastvabhyupagatam | athotpādaḥ saṁvṛtistadā saṁvṛtyotpāda ityasya vākyasyotpattyotpāda ityabhyupagamānna kiñcidniṣṭamāpatitam | tathānutpādaḥ paramārtha ityevaṁ paramārthena notpāda ityasyānutpādena notpāda ityarthaḥ | tathā ca siddhasādhyatetyādi | tatsaṁvṛtilakṣaṇānabhijñatayā prakṛtānupayogikevalamabhimānādasaṅgatamuktam | athaikameva kāraṇa mekaṁ kāryaṁ kuryāditi caturthaḥ pakṣo'bhyupagamyate so'yaṁ nitarāmeva na rājate | tathā hi cakṣurādīnāṁ sajātīyakṣaṇajanakatvena svavijñānajanakatvābhāve'ndhabadhirāditvaprasaṅgaḥ spaṣṭaḥ prasajyate | svavijñānajanakatve cā'bhyupagamyamāne cakṣurādijātyucchedenaikasmājjñānakṣaṇādūrdhvaṁ na cakṣurādayo nāpi jñānamiti tadevāndhatvādikamanāyāsena jagataḥ prāptam | ato ye pratītyasamutpannāste paramārthato'vicāraikaramaṇīyāstadyathā māyākāranirmitāḥ karabhādayaḥ | tathā cāmī sarve rūpādayo bhāvā iti svabhāvahetuḥ | yathādarśanaṁ pratītyotpādadarśanānnāsiddho hetuḥ sapakṣe bhāvānna viruddhaḥ pūrvaprabandhena vipakṣe bādhakapramāṇopadarśanādanaikāntikaśca na bhavatītyamunā nyāyena pratyayādhīnavṛttitvādyathāśabdaḥ prājñaptikastathā bhagavatāṁ kāyo vyavasthāpita iti | tatropādānakāraṇādhīnatvena hetvadhīnā sahakārikāraṇajanyatvātpratyayādhīnā vineyānāṁ kuśalamūlabalena pratibhāsagamanādanekakuśalamūlaprayoganiṣpannā | yathoktadharmapratyavekṣāyāḥ prayojanārthamāha | yataḥ kulaputretyādi | yasmādevamanantaroktakrameṇa yadā sarvadharmānanutpannānaniruddhāndarśanamārgādhigamena tvaṁ samyak prajñāsyasi,tasmādbhāvādyabhiniveśalakṣaṇaṁ viparyāsaṁ tadvirodhinaiḥsvābhāvyajñānātprahāya tanmūlaṁ sakalaṁ kleśajñeyāvaraṇaṁ krameṇāpākurvāṇaḥ prathamādibhūmau niyato bhaviṣyasyanuttarabodhāvityartha | vineyānāmaviparītadharmadeśanābalādadhigamo jāta iti pratipādayannāha | asmin khalu punarityādi | na ca me bhūyo vicikitsā pravartata iti | ekayogakṣemānāṁ madhye'nyatarasyaikasya prahāṇābhāvādvicikitsāprahāṇe darśanaprahātavyakleśagaṇaprahāṇaṁ dharmanairātmyadeśanābalādadhigatadarśanamārgasāmarthyena paridīpayatyato'nuttarabodhiṁ prati na punarvicikitsā pravartate | kuśalamūlaparipūrimupādāyeti prathamabhūmyadhikāreṇa dānapāramitā'tiriktatāmupādāyetyarthaḥ | saptavarṣāṇīti ||
na kṛpā mandatedānīṁ na ca me dharmamatsaraḥ |
nācāryamuṣṭirnāśaktirna ca me duḥkhaśīlatā ||
na ca me niṣṭhitaṁ śāstraṁ tarkayāmi na cāntikāt |
ājñātuṁ na ca me śaktāḥ vineyā na ca sādarāḥ ||
na deśayāmi yeneti jñāpayan paritarṣayan |
dvau māsau pratisaṁlīno bhagavānardhameva ca ||
iti nyāyādāryasadāpraruditasya pariśuddhāśayatājijñāsārthaṁ saptavarṣāṇi samāpanna eva sthita ityeke | darśanamārgādhigamabalenādhigatasaptasambodhyaṅgānāṁ sarvākārapariśodhanārthamityapare | āśayapariśuddhyā bhāvanābalādaviparītanimittapratibhāso jāyata ityāha | atha khalu sadāprarudita ityādi | pratisaṁkhyāyeti | evaṁ vicintya,ṛddhyābhijñāsambhave'pi na tayā pūjā kṛteti | śarīravikrayamūlyagrahaṇadvyākhyeyam | kīdṛśīṁ prajñāpāramitāṁ deśayāmāsetyādi | tatreyaṁ dharmodgatasyetyādi | yadyapi sarva eva sarvadharmasamatādayo deśanāprakārā dharmanairātmyadyotakatvena tulyāstathāpi pauruṣeyatvādvakturabhiprāyaṁ kāryatayā sūtrayeyuramī śabdāḥ,tasmādavicchinnapāramparyasampradāyatvenābhiprāyadyotanādeṣāmarthabhedo'vagantavya ityeke | atha tanmatadeva likhyate | tatrādau sarvākārajñatādyanupūrvābhisamayaparyantasya ṣaṭprakārābhisamayakramasya pratyekaṁ prayogadarśanabhāvanāmārgasvabhāvapratipādanāya sarvadharmasamatayetyādyaṣṭādaśapadāni | tadanu caturvidhaikakṣaṇābhisamayārthakathanāya pṛthivīdhātvaparyantatayetyādi padacatuṣṭayaṁ,tadanantaraṁ tu kāyatrayasya śūnyataikarasatvajñāpanārthamākāśadhātvaparyantatayetyekaṁ padam | ato'nantarantu dharmasambhoganirmāṇakāyatrayasvarūpanivedanārthaṁ vijñānadhātvaparyantatayetyādi padatrayam | tadanantaraṁ ca sambhārāṣṭādhimuktibodhisattvatathāgatabhūmiṣu dharmakāyasya yathābhavyaṁ vineyajanapratiṣṭhāpanakarmaparidīpanārthaṁ sarvadharmānupalabdhitayetyādi padacatuṣṭayaṁ veditavyamityayaṁ samudāyārthaḥ | padārthastu vibhaktaprāya eveti na punarvibhajyate | āryadharmodgatādhiṣṭhānena svapraṇidhipuṇyajñānabalācca śrutacintāmayajñānotpādakrameṇa yathoktāṣṭābhisamayasvabhāvaprajñāpāramitādeśanākārāḥ samādhayaḥ | svapnāvasthāyāmiva tāvatkālapratibhāsāḥ sadāpraruditabodhisattvasyotpannā ityāha | atha khalu sadāpraruditasyetyādi | yasmin samādhau vyavasthitaḥ sarvadharmasamatāṁ pratipadyate sa sarvadharmasamatā nāmaḥ samādhirevaṁ sarvadharmaviviktaśca nāma samādhirityādi vācyam | sarvathā tu yathānirdiṣṭaprajñāpāramitālambanasamādhīnāmadhigamarūpeṇa dṛḍhapratibhāsitvesūtravirodhaḥ | tathā hi prathamena kalpāsaṁkhyeyena sambhārabhūmimārabhya yāvatprathamā bhūmirniṣpadyate dvitīyena tu vimalābhūmimupādāya yāvatsaptamī bhūmiḥ,tṛtīyena punaḥ kalpāsaṁkhyeyenācalābhūmimārabhya yāvadbuddhabhūmirityevaṁ tribhiḥ kalpāsaṁkhyeyairbuddhatvamadhigamyata iti yathārutameva sūtraṁ virudhyate | trikasāmānyāt tribhiḥ kalpāsaṁkhyeyairityuktaṁ na punaḥ paramārthata ityevaṁ neyārthasūtravyākhyāne nitarāmeva virodhaḥ | tathā hi sambhārabhūmimāpūrayannekaṁ kalpāsaṁkhyeyamatikrāmati,tadanantaramadhimukticaryābhūmiṁ niṣpādayan kalpāsaṁkhyeyadvayamatināmayati | tadanu pramuditābhūmimupādāya yāvaddharmameghāṁ bodhisattvabhūmiṁ pratyekaṁ tribhistribhiḥ kalpāsaṁkhyeyairbodhisattvo niṣpādya samantaprabhāṁ buddhabhūmimāsādayatītyevaṁ trayastriṁśatā kalpāsaṁkhyeyairbuddhatvaṁ prāpyata ityācāryavasubandhupādāḥ | yathoktāṣṭābhisamayātmakaprajñāpāramitādeśanālambanasamādhibalādbahūni samādhimukhāni prathamāyāmeva bhūmāvadhigatānītyādi | evaṁ pramukhānītyādi | atra samādhyabhinirhāropāyā eva samādhimukhāni na tu samādhayaḥ "pramuditāyāṁ bhūmau samādhiśataṁ labhata"iti daśabhūmake'bhihitatvāt | samādhisvabhāvānyeva vā samādhimukhāni | tatra śatagrahaṇasyopalakṣaṇatvāditi pratipattavyam ||
abhisamayālaṅkārālokāyāṁ prajñāpāramitāvyākhyāyāṁ dharmodgataparivarto nāmaikastriṁśattamaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/8325
[2] http://dsbc.uwest.edu/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[3] http://dsbc.uwest.edu/%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[4] http://dsbc.uwest.edu/%E0%A4%A4%E0%A5%83%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[5] http://dsbc.uwest.edu/%E0%A4%9A%E0%A4%A4%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[6] http://dsbc.uwest.edu/%E0%A4%AA%E0%A4%9E%E0%A5%8D%E0%A4%9A%E0%A4%AE%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[7] http://dsbc.uwest.edu/%E0%A4%B7%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[8] http://dsbc.uwest.edu/%E0%A4%B8%E0%A4%AA%E0%A5%8D%E0%A4%A4%E0%A4%AE%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[9] http://dsbc.uwest.edu/%E0%A4%85%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%AE%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[10] http://dsbc.uwest.edu/%E0%A4%A8%E0%A4%B5%E0%A4%AE%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[11] http://dsbc.uwest.edu/%E0%A4%A6%E0%A4%B6%E0%A4%AE%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[12] http://dsbc.uwest.edu/%E0%A4%8F%E0%A4%95%E0%A4%BE%E0%A4%A6%E0%A4%B6%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%83
[13] http://dsbc.uwest.edu/%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%A6%E0%A4%B6%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[14] http://dsbc.uwest.edu/%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AF%E0%A5%8B%E0%A4%A6%E0%A4%B6%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[15] http://dsbc.uwest.edu/%E0%A4%9A%E0%A4%A4%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%A6%E0%A4%B6%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[16] http://dsbc.uwest.edu/%E0%A4%AA%E0%A4%9E%E0%A5%8D%E0%A4%9A%E0%A4%A6%E0%A4%B6%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[17] http://dsbc.uwest.edu/%E0%A4%B7%E0%A5%8B%E0%A4%A1%E0%A4%B6%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[18] http://dsbc.uwest.edu/%E0%A4%B8%E0%A4%AA%E0%A5%8D%E0%A4%A4%E0%A4%A6%E0%A4%B6%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[19] http://dsbc.uwest.edu/%E0%A4%85%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%BE%E0%A4%A6%E0%A4%B6%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[20] http://dsbc.uwest.edu/%E0%A4%8A%E0%A4%A8%E0%A4%B5%E0%A4%BF%E0%A4%82%E0%A4%B6%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[21] http://dsbc.uwest.edu/%E0%A4%B5%E0%A4%BF%E0%A4%82%E0%A4%B6%E0%A4%A4%E0%A4%BF%E0%A4%A4%E0%A4%AE%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[22] http://dsbc.uwest.edu/%E0%A4%8F%E0%A4%95%E0%A4%B5%E0%A4%BF%E0%A4%82%E0%A4%B6%E0%A4%A4%E0%A4%BF%E0%A4%A4%E0%A4%AE%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[23] http://dsbc.uwest.edu/%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B5%E0%A4%BF%E0%A4%82%E0%A4%B6%E0%A4%A4%E0%A4%BF%E0%A4%A4%E0%A4%AE%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[24] http://dsbc.uwest.edu/%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AF%E0%A5%8B%E0%A4%B5%E0%A4%BF%E0%A4%82%E0%A4%B6%E0%A4%A4%E0%A4%BF%E0%A4%A4%E0%A4%AE%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[25] http://dsbc.uwest.edu/%E0%A4%9A%E0%A4%A4%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A4%B5%E0%A4%BF%E0%A4%82%E0%A4%B6%E0%A4%A4%E0%A4%BF%E0%A4%A4%E0%A4%AE%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[26] http://dsbc.uwest.edu/%E0%A4%AA%E0%A4%9E%E0%A5%8D%E0%A4%9A%E0%A4%B5%E0%A4%BF%E0%A4%82%E0%A4%B6%E0%A4%A4%E0%A4%BF%E0%A4%A4%E0%A4%AE%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[27] http://dsbc.uwest.edu/%E0%A4%B7%E0%A4%A1%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%82%E0%A4%B6%E0%A4%A4%E0%A4%BF%E0%A4%A4%E0%A4%AE%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[28] http://dsbc.uwest.edu/%E0%A4%B8%E0%A4%AA%E0%A5%8D%E0%A4%A4%E0%A4%B5%E0%A4%BF%E0%A4%82%E0%A4%B6%E0%A4%A4%E0%A4%BF%E0%A4%A4%E0%A4%AE%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[29] http://dsbc.uwest.edu/%E0%A4%85%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%BE%E0%A4%B5%E0%A4%BF%E0%A4%82%E0%A4%B6%E0%A4%A4%E0%A4%BF%E0%A4%A4%E0%A4%AE%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[30] http://dsbc.uwest.edu/%E0%A4%8A%E0%A4%A8%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%82%E0%A4%B6%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%AE%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[31] http://dsbc.uwest.edu/%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%82%E0%A4%B6%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%AE%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[32] http://dsbc.uwest.edu/%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%82%E0%A4%B6%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%AE%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
[33] http://dsbc.uwest.edu/%E0%A4%8F%E0%A4%95%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%82%E0%A4%B6%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%AE%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%83
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.136.17.231 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập