Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Ý dẫn đầu các pháp, ý làm chủ, ý tạo; nếu với ý ô nhiễm, nói lên hay hành động, khổ não bước theo sau, như xe, chân vật kéo.Kinh Pháp Cú (Kệ số 1)
Lấy sự nghe biết nhiều, luyến mến nơi đạo, ắt khó mà hiểu đạo. Bền chí phụng sự theo đạo thì mới hiểu thấu đạo rất sâu rộng.Kinh Bốn mươi hai chương
Ví như người mù sờ voi, tuy họ mô tả đúng thật như chỗ sờ biết, nhưng ta thật không thể nhờ đó mà biết rõ hình thể con voi.Kinh Đại Bát Niết-bàn
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Dầu giữa bãi chiến trường, thắng ngàn ngàn quân địch, không bằng tự thắng mình, thật chiến thắng tối thượng.Kinh Pháp cú (Kệ số 103)
Kẻ ngu dầu trọn đời được thân cận bậc hiền trí cũng không hiểu lý pháp, như muỗng với vị canh.Kinh Pháp Cú - Kệ số 64
Người ta trói buộc với vợ con, nhà cửa còn hơn cả sự giam cầm nơi lao ngục. Lao ngục còn có hạn kỳ được thả ra, vợ con chẳng thể có lấy một chốc lát xa lìa.Kinh Bốn mươi hai chương
Những người hay khuyên dạy, ngăn người khác làm ác, được người hiền kính yêu, bị kẻ ác không thích.Kinh Pháp cú (Kệ số 77)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Abhidharmāmṛta »»
bhadantaghoṣakapraṇītam
abhidharmāmṛtaśāstram
prathamo binduḥ
dānaṁ śīlaṁ ca
1 | katamad dānaṁ | svasvāmikānāṁ dhanavastūnāṁ vitaraṇaṁ dānaṁ | tat trividhaheto rbhavati | ātmahetoḥ parahetoḥ parātmahetośca | caityamaṁdirāṇāṁ buddhapratyekabuddhārhatāṁ copasthānamātmahetoḥ | sattvebhyo dānaṁ parahetoḥ | janebhyo dānaṁ parātmahetoḥ ||
2 | cittakṣetravastukuśalaiḥ kuśalaphalaprāptiḥ | katamaccittakuśalaṁ | pariśuddhā śraddhā pūjā ca || katamat kṣetrakuśalaṁ | mahāpuṇyāḥ duḥkhitāḥ mahāpuṇyāśca duḥkhitāśca | ke mahāpuṇyāḥ | buddhā bodhisattvāḥ pratyekabuddhā arhanto'nāgāminaḥ sakṛdāgāminaḥ srota āpannāśca | ke duḥkhitāḥ | tiryaṁco vṛddhā rogiṇo badhirā andhā mūkāstathāvidhā anye ca duḥkhitāḥ | ke mahāpuṇyāśca duḥkhitāśca | buddhā bodhisattvāḥ pratyekabuddhā arhanto'nāgāminaḥ sakṛdāgāminaḥ srota āpannāśca (yadā)vṛddhā rogiṇo badhirā andhā mūkā duḥkhitāḥ | mahāpuṇyakṣetre gauravacittena mahāphalaprāptiḥ | duḥkhitakṣetre karuṇācittena mahāphalaprāptiḥ | mahāpuṇye duḥkhite ca kṣetre gauravakaruṇācittena mahāphalaprāptiḥ | iti kuśalaṁ puṇyakṣetraṁ | katamad vastukuśalaṁ | aprāṇātipātenādattādānena balāpahāraviratyā'bandhanenātāḍanenāvaṁcanenāsaṁbhinnapralāpena (arjitatayā)pariśuddhaṁ yathākālaṁ (yatkiṁcid)alpaṁ bahu dīyamānaṁ vastukuśalaṁ ||
3| śraddhā katamā | āmuṣmike phale yathā nirvāṇe jñānamacalaikacittamucyate pariśuddhā śraddhā || katamā pūjā | mātsaryeṇābhidhyayā ca viviktātmano janamānanamucyate pariśuddhā pūjā | yadidamupasthānaṁ vaṁdanaṁ svahastena dānamityeva mādya cyate pūjā || katamaḥ kṣetravibhaṁgaḥ | kuśalacaryāśīlagrahaṇadhyānaprajñāvimokṣeṣu satsu bhavati puṇyānāṁ phalānāṁ prāptiriti kṣetravibhaṁgaḥ ||
4 | bhayatrāṇaṁ (hi dānaṁ)| hetupratyayavibhāgādduḥkhaprāptiḥ | (dāna)prasthitacittasya pūjayā dānena satphalaprāptiḥ | buddhāya dānena dānasamakālameva sarvapuṇyaprāptiḥ | saṁghāya dānena (saṁghena)anumatenopabhuktenākhilapuṇyaprāptiḥ | nānumatena nopabhukta na nākhilapuṇyaprāptiḥ | dharmāya pūjayā mahāphalaprāptiḥ | śaikṣāṇāṁ caturāṇāṁ prajñāvatāṁ pūjā dharmāyocyate pūjā | dharmadānena samṛddhilābhaḥ | (sva)parigṛhīta vastu dānena sukhabalāyuṣyādiśubhaprāptiḥ | kleśānāṁ kṣayeṇa vijayena mahāphalaprāptiḥ | tiryagbhyo dānasya śatajanmāni yāvatphalaprāptiḥ | pāpebhyo dānasya sahasrajanmāni yāvatphalaprāptiḥ | puṇyebhyo dānasya śatasahasrajanmāni yāvatphalaprāptiḥ | vītarāgapudgalebhyo dānasya koṭiśatasahasrajanmāni yāvatphalaprāptiḥ | buddhebhyo dānasya yāvannirvāṇaṁ phalaprāptiḥ ||
5 | ṣaḍ dānāntarāyāḥ | prathamo mānena dānaṁ | dvitīyo yaśase dānaṁ | tṛtīyo balāya dānaṁ | caturtho'nicchayā dānaṁ | paṁcamo nimittena dānaṁ | ṣaṣṭhaḥ phalāya dānaṁ saṁghānnirdhārya dānaṁ ||
6 | katamacchīlaṁ | dvividhaḥ saṁvaraḥ | kuśalasaṁvaro'kuśalasaṁvaraśca | katamo'kuśalasaṁvaraḥ | prāṇātipātaḥ adattādānaṁ kāmamithyācāraśceti trīṇi kāyaduścaritāni nāma | paiśunyaṁ pāruṣyaṁ mṛṣāvādaḥ saṁbhinnapralāpaśceti catvāri vāgduścaritāni nāma | abhidhyā vyāpādaḥ mithyādṛṣṭiśceti trīṇi manoduścaritāni nāma ||
7 | (katamaḥ prāṇātipātaḥ |)asti jīvo jñāyate yadayaṁ jīvastasya prāṇāpahāro nāma prāṇātipātaḥ | (katamadadattādānaṁ |)asti parāyattaṁ vastu jñāyate yadidaṁ parāyattaṁ vastu tasya steyaṁ nāmādattādānaṁ | (katamaḥ kāmamithyācāraḥ |)asti paradārā jñāyate yadiyaṁ paradārāstāṁ rāgānmārgeṇāmārgeṇa vā samāpadyate'styātmano dārāstāmamārgeṇa maithunāya sevate tadetādṛśaḥ kāmamithyācāro nāma ||
8 | (katamo mṛṣāvādaḥ |)yadi jñātaṁ na jñātamiti vadati | ajñātaṁ jñātamiti vadati | saṁdigdhamasaṁdigdhamiti vadati | asaṁdigdhaṁ saṁdigdhamiti vadati | tadetādṛśo mṛṣāvādo nāma | (katamatpaiśunyaṁ |)yadi satyabhūtaṁ yathākāmaṁ bhaṁktvā prayojanavaśādvadati tadetādṛśaṁ paiśunyaṁ nāma | (katamatpāruṣyaṁ |)kliṣṭena cittena pareṣāmahṛdyaṁ vadati tadetādṛśaṁ pāruṣyaṁ nāma | (katamaḥ saṁbhinnapralāpaḥ |)kālavivekaṁ vinā vadatyapārthaṁ tadetādṛśaḥ saṁbhinnapralāpo nāma ||
9 | (katamābhidhyā |)pareṣāṁ dhanavastujātaṁ madīyaṁ bhavatvityabhidhyāyati tadetādṛśyabhidhyā nāma | (katamo vyāpādaḥ |)aparān dṛṣṭvā na prasīdati duḥkhābādhāṁ prayoktukāmo bhavati tadetādṛśo vyāpādo nāma | (katamā mithyādṛṣṭiḥ |)mithyādṛṣṭirdvividhā | sadvastunyasaduktirviparītaṁ darśanaśrutaṁ ca | katamā sadavastunyasaduktiḥ | nāstiṁ pāpaṁ nāsti puṇyavipākaḥ | nāstyayaṁ loko nāsti paralokaḥ | na sto mātāpitarau | na santi buddhāḥ pratyekabuddhā arhanto'nye ca mārgapratipannāḥ | tadetādṛśī nāma sadvastunyasaduktiḥ | katamadviparītaṁ darśanaśrutaṁ | vidhikṛte kuśalākuśale | na karmāṇyupādāya phalavipākaḥ | ityetādṛśaṁ viparītaṁ darśanaśrutaṁ | ityevameṣā mithyādṛṣṭiḥ | iti trividhānyakuśalakarmāṇi ||
10 | anuśocatastrividhānāṁ duścaritānāmucchedo'nācaraṇaṁ nāma trividhāni kuśalakarmāṇi | trividhaduścaritaprahāṇaṁ trividhakuśala(karma)caraṇaṁ nāma dhruvaśīlasamādānaṁ | dānena śīlena dhyānabhāvanayā ca labhyānyeva trīṇi phalāni dhanaṁ devalokopapattirmokṣaśca ||
11 | asmin loke triṁśadvidhaṁ puṇyakṣetraṁ | mātā pitā vṛddho rogo satpuruṣo vītarāgapudgalaḥ sāsravāḥ sapta pudgalāścatvāro mārgapratipannāścatvāraḥ phalapratipannāḥ pratyekabuddhā buddhā bodhisattvā bhikṣusaṁgho'dhvagāḥ kṣuttṛṭśramāturāśca ||
[ityabhidharmāmṛtaśāstre dānaśīlanirdeśo nāma prathamo binduḥ ||]
dvitīyo binduḥ
lokadhātavo gatayaśca
1 | trayo dhātavaḥ | kāmadhātuḥ rūpadhātuḥ arūpadhātuḥ || triṣu dhātuṣu santi paṁcavidhā gatayaḥ | narakagatiḥ tiryaggatiḥ pretagatiḥ manuṣyagatiḥ devagatiḥ || antarābhavagatiścāpi ||
2 | katame narakāḥ | mahānarakā aṣṭavidhāḥ | prathamaḥ saṁjīvaḥ | dvitīyaḥ kālasūtraṁ | tṛtīyaḥ saṁghātaḥ | caturtho rauravaḥ | paṁcamo mahārauravaḥ | ṣaṣṭhastapanaḥ | saptamaḥ pratāpanaḥ | aṣṭamo'vīciḥ || pratimahānarakaṁ bhavaṁti ṣoḍaśabhūmayaḥ | te hyupanarakāḥ || katame tiryaṁcaḥ | apadāḥ dvipadāḥ catuṣpadāḥ bahupadāḥ jalacarāḥ sthalacarāḥ khecarāḥ || katamā pretagatiḥ | vividhakāyā || kāmadhātāvakuśalagatistridhā | ghorā madhyamā adhamā | ghoravipākā narakāḥ madhyamavipākāstiryaṁcaḥ adhamavipākāḥ pretāḥ ||
3 | katamā manuṣyagatiḥ | caturvidhā manuṣyāḥ | pūrvavidehamanuṣyāḥ | aparagodānīyamanuṣyāḥ | jaṁbūdvīpamanuṣyāḥ | uttarakurumanuṣyāḥ | iti kāmadhātau caturvidhā kuśalakarmavipākopapattiḥ || katamā devagatiḥ | kāmadhātau ṣoḍhā | cāturmahārājikadevā ityekā | trayastriṁśaddevā iti dvitīyā | yāmadevā iti tṛtīyā | tuṣitadevā iti caturthī | nirmāṇaratidevā iti paṁcamī | paranirmitavaśavartidevā iti ṣaṣṭhī | iti kāmadhātau poḍhā kuśalakarmavipākopapattiḥ ||
4 | rūpadhātau saptadaśabhūmayaḥ | brahmakāyika-brahmapurohita-mahābrahmāṇaḥ | parittābhā'pramāṇābhā''bhāsvarāḥ | parittaśubhā'pramāṇaśubha-śubhakṛtsnāḥ | anabhrakapuṇyaprasava-vṛhatphalā'vṛhā'tapasudṛśa-sudarśanā'kaniṣṭhāḥ || catvāri dhyānāni trividhānyuttamamadhyamahīnaphalavipākāni || dvādaśāyatanotpādaḥ || catvāri dhyānāni sāsravānāsravamiśravipākāni || paṁcaśuddhādhivāsāryapudgalopapattistryāyatanā || āryapudgalapṛthagjanānāṁ bṛhatphale sahotpādaḥ || pṛthagjanānāmāsaṁjñikasamādhilābhenāsaṁjñikadevalokopapattiḥ ||
5 | arūpadhātāvākāśānantyāyatanaṁ vijñānānantyāyatanamākiṁcanyāyatanaṁ naiva saṁjñānāsaṁjñāyatanaṁ (ceti cattvāri bhavantyāyatanāni)| yathākramamarūpasamādhilābhādarūpāyataneṣūpapattiḥ | yathāsamādhibalaṁ janmāyatanalābhaḥ | iti devagatiḥ ||
6 | kāmānāṁ bhavatyādānamupabhogaḥ saṁgraha itihetorucyate kāmadhātuḥ | kāmābhāvādra pabhāvāccocyate rūpadhātuḥ | arūpadhātuścatuḥskandha iti (rūpābhāvād)ucyate'rūpadhātuḥ ||
7 | paṁcāśanmānupavarṣāṇi cāturmahārājikadevānāmahorātraṁ bhavati | evaṁ triṁśaddinānyeko māso dvādaśamāsā ekaṁ varṣaṁ | divyāni paṁcavarṣaśatāni cāturmahārājikadevānāmāyuḥ | tadetadgaṇanayā mānupāṇi navativarṣaśatasahasrāṇi || etatsaṁjīvanarakasyāhorātraṁ | evaṁ triṁśaddinānyeko māso dvādaśamāsā ekaṁ varṣaṁ | paṁcavarṣaśatāni saṁjīvanarakasyāyuḥ ||
8 | punaḥ khalu mānupavarpaśataṁ trayastriṁśaddevānāmahorātraṁ | evaṁ triṁśaddinānyeko māso dvādaśamāsā ekaṁ varṣaṁ | divyaṁ varṣasahasraṁ trayastriṁśaddevānāmāyuḥ | tadetadgaṇanayā mānuṣāṇāṁ tisro varṣakoṭayaḥ ṣaṣṭivarṣaśatasahasrāṇi || etatkālasūtranarakasyāhorātraṁ | evaṁ triṁśaddinānyeko māsaḥ | dvādaśamāsā ekaṁ varṣaṁ | varṣāṇāṁ sahasraṁ kālasūtranarakasyāyuḥ ||
9 | punaḥ khalu dva mānuṣavarṣaśate yāmadevānāmahorātraṁ | evaṁ triṁśad dinānyeko māsaḥ | dvādaśamāsā ekaṁ varṣaṁ | dve divyavarṣasahasre yāmadevānāmāyuḥ | tadetad gaṇanayā mānuṣāṇāṁ caturdaśavarṣakoṭayaścatvāriṁśadvarṣaśatasahasrāṇi || etatsaṁghātanarakasyāhorātraṁ | evaṁ triṁśad dinānyeko māsaḥ | dvādaśamāsā ekaṁ varṣaṁ | dve varṣasahasre saṁghātanarakasyāyuḥ ||
10 | punaḥ khalu catvāri mānuṣavarṣaśatāni tuṣitadevānāmahorātraṁ | evaṁ triṁśad dinānyeko māsaḥ | dvādaśamāsā ekaṁ varṣaṁ | catvāri divyavarṣasahasrāṇi tuṣitadevānāmāyuḥ | tadetad gaṇanayā mānuṣāṇāṁ saptapaṁcāśad varṣakoṭayaḥ ṣaṣṭivarṣasahasrāṇi || etad rauravanarakasyāhorātram | evaṁ triṁśad dinānyeko māsaḥ | dvādaśamāsā ekaṁ varṣaṁ | catvāri varṣasahasrāṇi rauravanarakasyāyuḥ ||
11 | punaḥ khalvaṣṭau mānupavarṣaśatāni nirmāṇaratidevānāmahorātraṁ | evaṁ triṁśad dinānyeko māsaḥ | dvādaśamāsā ekaṁ varṣaṁ | aṣṭau divyavarṣasahasrāṇi nirmāṇaratidevānāmāyuḥ | tadetad gaṇanayā mānuṣāṇāṁ triṁśadadhikadve varṣakoṭiśate catvāriṁśad varṣaśatasahasrāṇi || etad mahārauravanarakasyāhorātraṁ | evaṁ triṁśad dinānyeko māsaḥ | dvādaśamāsā ekaṁ varṣaṁ | aṣṭau varṣasahasrāṇi mahārauravanarakasyāyuḥ ||
12 | punaḥ khalu mānuṣāṇāṁ varṣasahasraṁ ṣaṭ ca varṣaśatāni paranirmitavaśavartidevānāmahorātraṁ | evaṁ triṁśad dinānyeko māsaḥ | dvādaśamāsā ekaṁ varṣaṁ | ṣoḍaśadivyavarṣasahasrāṇi paranirmitavaśavartidevānāmāyuḥ | tadetad gaṇanayā ekaviṁśatyadhikanavavarṣakoṭiśatāni ṣaṣṭi ca varṣaśatasahrāṇi || etat tapananarakasyāhorātraṁ | evaṁ triṁśad dinānyeko māsaḥ | dvādaśamāsā ekaṁ varṣaṁ | ṣoḍaśa varṣasahasrāṇi tapananarakasyāyuḥ ||
13 | pratāpananarakasyāyuḥ kalpārdhaṁ | avīci narakasyāyuḥ pūrṇaḥ kalpaḥ || tiraścāmāyurnimeṣamārabhya dinārghaṁ dinaṁ māso varṣaṁ daśa varṣāṇi varṣāṇāṁ śataṁ sahasraṁ śatasahasraṁ koṭiryāvat kalpaḥ || durgatānāṁ pretānāmāyu ryāvat saptativarṣasahasrāṇi ||
14 | jaṁbūdvīpe manuṣyāṇāmāyuḥ (kalpādau)asaṁkhyeyavarṣāṇi vā (kalpānte)daśa varṣāṇi vā | adyatve punarāyurvarṣaśataṁ prāyaśaḥ | aparagodānīyajanānāmāyuḥ sārddhadve varṣaśate | pūrvavidehajanānāmāyuḥ paṁcavarṣaśatāni | uttarakurujanānāmāyuranyūnānatiriktaṁ varṣasahasraṁ | anyatra sattvānāmāyuṣo vṛddhihrāsau | iti kāmadhātusattvānāmāyuḥ ||
15 | katamadra padhātāvāyuḥ | brahmakāyikānāṁ devānāmardhakalpaḥ | brahmapurohitānāṁ devānāṁ kalpaḥ | mahābrahmaṇāṁ devānāṁ sārdhakalpaḥ | iti prathamadhyāna (bhūmiṣu)āyuḥ || parittābhānāṁ devānāmāyu rdvau kalpau | apramāṇābhānāṁ devānāmāyuścatvāraḥ kalpāḥ | ābhāsvarāṇāṁ devānāmāyuraṣṭau kalpāḥ | iti dvitīyadhyāna (bhūmiṣu)āyuḥ || parittaśubhānāṁ devānāmāyuḥ ṣoḍaśakalpāḥ | apramāṇaśubhānāṁ devānāmāyurdvātriṁśatkalpāḥ | śubhakṛtsnānāmāyuścatuḥṣaṣṭikalpāḥ | iti tṛtīyadhyāna(bhūmiṣu)āyuḥ || anabhrakāṇāṁ devānāmāyuḥ kalpasapādaśataṁ | puṇyaprasavānāṁ devānāmāyuḥ sārdhadve kalpaśate | vṛhatphalānāṁ devānāmāyuḥ paṁca kalpaśatāni | avṛhāṇāṁ devānāmāyuḥ kalpasahasraṁ | atapānāṁ devānāmāyuḥ dve kalpasahasre | sudṛśānāṁ devānāmāyuścatvāri kalpasahasrāṇi | sudarśanānāṁ devānāmāyuraṣṭau kalpasahasrāṇi | akaniṣṭhānāṁ devānāmāyuḥ ṣoḍaśa kalpasahasrāṇi | iti (rūpadhātau)caturdhyāna(bhūmīnāṁ)āyuḥ ||
16 | ākāśānantyāyatana āyu rviṁśatiḥ kalpasahasrāṇi | vijñānānantyāyatana āyuścatvāriṁśat kalpasahasrāṇi | ākiṁcanyāyatana āyuḥ ṣaṣṭiḥ kalpa sahasrāṇi | naivasaṁjñānāsaṁjñāyatana āyuraśītiḥ kalpasahasrāṇi | ityarūpadhātāvāyuḥ || evam (idaṁ)tridhātusattvānāmāyuḥ ||
[ityabhidharmāmṛtaśāstre lokadhātugatinirdeśo nāma dvitīyo binduḥ ||]
tṛtīyo binduḥ
sthityāhārabhavāḥ
1 | catasro vijñānasthitayaḥ | katamāścatasraḥ | rūpa (vijñānasthitiḥ)vedanā (vijñānasthitiḥ)saṁjñā (vijñānasthitiḥ)saṁskāra(vijñānasthitiśca)| kāmadhātau rūpadhātau ca bhūyo rūpālambanā vijñānasthitiḥ | ākāśānantyāyatane vijñānānantyāyatane ca bhūyo vedanālambanā vijñānasthitiḥ | ākiṁcanyāyatane bhūyaḥ saṁjñālambanā vijñānasthitiḥ | naiva saṁjñānāsaṁjñāyatane bhūyaḥ saṁskārālambanā vijñānasthitiḥ ||
2 | sattvasthitivṛddhihetava āhārāścaturvidhāḥ | āhārāścatvāraḥ katame | kavalīkāra āhāraḥ prathamaḥ | sparśāhāro dvitīyaḥ | manaḥsaṁcetanikāhārastṛtīyaḥ | vijñānāhāraścaturthaḥ ||
3 | kavalīkārāhārasya triṣu gaṁdharasasparśāyataneṣu saṁgrahaḥ | kasmādrūpāyatane na saṁgrahaḥ | yasmāccakṣurdarśanāhāreṇa sattvanikāyasya mahābhūtānāṁ nopacayastasmāt ||
4 | kavalīkārāhāro dvividhaḥ | kharo mṛduśca | katamaḥ kharaḥ | sarvo hi bhaktāpūpādiḥ | katamo mṛduḥ | peyaṁ surabhikāyānuvilepanādi ||
5 | katamaḥ sparśāhāraḥ | cakṣuḥ sparśāhāraḥ śrotra ghrāṇa jihvā kāyasparśāhāraḥ | sāsravamanaḥsparśāhāraśca | (ta ime)santānānucchedena pare'pi loke pravartante ||
6 | pakṣiṇāṁ haṁsādīnāṁ bhūyaḥ sparśāhāraḥ | jalakīṭāṇḍajamatsyādīnāṁ bhūyo manaḥsaṁcetanikāhāraḥ | naivasaṁjñānāsaṁjñāyatanāntarābhavasattvānāṁ bhūyo vijñānāhāraḥ ||
7 | kāmadhātau bhūyaḥ kavalokārāhāraḥ | (anye)traya āhārā bhūyasā rūpārūpadhātvoḥ ||
8 | ādyaḥ kavalīkārāhāraḥ kharaḥ | sparśāhāro mṛduḥ | manaḥsaṁcetanikāhāro mṛdutaraḥ | vijñānāhāro mṛdutamaḥ ||
9 | caturvidhāḥ sattvāḥ | aṁḍajā jarāyujāḥ saṁsvedajā aupapādukāḥ | narakā devā antarābhavāśceti sarva aupapādukāḥ | pretānāmasurāṇāṁ ca dvividhaṁ janma jarāyujamaupapādukaṁ ca | anyeṣāṁ sattvānāṁ caturvidha janma || aupapādukāḥ sattvā yugapallabhante ṣaḍindriyāṇi | anyāsu tisṛṣūpapattiṣu kāyendriyajīvendriyayoḥ prathamaṁ lābhaḥ | anyeṣāmindriyāṇāṁ krameṇa lābhaḥ ||
10 | catvāro bhavāḥ | upapattibhavaḥ | mṛtyubhavaḥ | mūlabhavaḥ | antarābhavaḥ ||
11 | mṛtyupapattyorantare (vartamānāḥ)sūkṣmāḥ paṁcaskandhā antarābhavo nāma | antarābhava upapattibhavaśca tulyamudrāvarṇau tathāhi pitā putraśca ||
12 | arūpadhātuṁ vihāyānyadhātusattvā labhante'ntarābhavaṁ || arūpadhātusattvāścyavantaḥ kāmadhātāvutpatsyamānā labhante'ntarābhavaṁ || tathā hyanāgāmibhave'ntarābhavaḥ | anyāsūpapattiṣvapyevamantarābhavopapattibhavau ||
[ityabhidharmāmṛtaśāstre sthityāhārabhavanirdeśo nāma tṛtīyo binduḥ ||]
caturthā binduḥ
karma
1 | saṁkliṣṭe citte kleśānālambya bhavati saṁkliṣṭakarmotpādaḥ | saṁkliṣṭa karmaṇi satyanubhūyate saṁkliṣṭo vipākaḥ || katamat saṁkliṣṭaṁ karma | bhavati (saṁkliṣṭakarmaṇāṁ)trikairvibhāgaḥ || (tathāhi)| kāyakarma | vākkarma | manaḥ karma || kuśalakarma | akuśalakarma | avyākṛtakarma || śaikṣakarma | aśaikṣakarma | naśaikṣanāśaikṣakarma || satyadarśanaheyakarma || bhāvanāheyakarma | aheyakarma ||
2 | (vipākaḥ katamaḥ)| aihikavipākaḥ (=dṛṣṭadharmavipākaḥ)| jātivipākaḥ(=upapadyavedanīyavipākaḥ)| sāṁparāyikavipākaḥ(=aparaparyāyavedanīyavipākaḥ )| sukhavipākaḥ | duḥkhavipākaḥ | asukhāduḥkhavipākaḥ | kṛṣṇavipākaḥ | śuklavipākaḥ | saṁkliṣṭa(=kṛṣṇaśukla)vipākaḥ ||
3 | akṛṣṇāśuklāvipākaṁ karmakṣayakarma | niyatavedyavipākaṁ karma | aniyatavedyavipākaṁ karma ||
4 | katamat kāyakarma | kāyaceṣṭā kāyavyāpāraḥ || katamad vākkarma | vākceṣṭā vāgvyāpāraḥ || katamanmanaḥ karma | manaśceṣṭā manaścetanā || katamat kuśalakarma | kuśalakāyavyāpāraḥ | kuśalavāgvyāpāraḥ | kuśalā mānasī cetanā || katamad akuśalakarma | akuśalakāyavyāpāraḥ | akuśalavāgvyāpāraḥ | akuśalā mānasī cetanā || katamad avyākṛtakarma | avyākṛtā kāyaceṣṭā | avyākṛtā vākceṣṭā | avyākṛtā mānasī cetanā || katamat śaikṣakarma | śaikṣasya kāyāvijñaptiḥ | śaikṣasya vāgavijñaptiḥ | śaikṣasya mānasī cetanā || katamad aśaikṣakarma | aśaikṣasya kāyāvijñaptiḥ | aśaikṣasya vāgavijñaptiḥ | aśaikṣasya mānasī cetanā || katamannaśaikṣanāśaikṣakarma | sāsravā kāyaceṣṭā vākceṣṭā mānasī cetanā || katamat satyadarśanaheyakarma | śraddhānusāriṇo dharmānusāriṇaḥ kṣāntidṛṣṭyā heyā aṣṭāśītiranuśayāścittasaṁprayuktāḥ || katamad bhāvanāheyakarma | śraddhāvimokṣadarśanopalabdhabhāvanayā heyā daśānuśayāścittasaṁprayuktāḥ | kliṣṭe kāyavākkarmaṇī | kuśalasāsravakarma | avyākṛtakarma || katamadaheyakarma | sarvamanāsravaṁ karma ||
5 | katama aihikavipākaḥ | kuśalākuśalānāṁ kṛtakamaṇāṁ ya ihaloke (phala-)lābho na paraloke || katamo jātivipākaḥ | kuśalākuśalakarmānusāraṁ pretya prathamāyāṁ jātau yo vipākalābho na tadanyajātau || katamaḥ sāṁparāyikavipākaḥ | kuśalākuśalakarmānusāraṁ pretya dvitīya (=prathametara)jātau yo (vipāka-)lābhaḥ | tṛtīyacaturthyādiṣu ca jātiṣu yo vipākalābhaḥ || katamaḥ sukhavipākaḥ | kāmāvacarakuśalakarmaṇā yāvattṛtīyadhyānaṁ rūpāvacarakuśalakarmaṇā ca vedanīyaḥ sukho vipākaḥ || katamo duḥkhavipākaḥ | akuśalakarmaṇā vedanīyo vipākaḥ || katamo'duḥkhāsukhavipākaḥ | caturthadhyānasāsravakuśalakarmaṇā arūpāvacarasāsravakuśalakarmaṇā ca (vedanīyo vipākaḥ)|| katamaḥ kṛṣṇakṛṣṇavipākaḥ | akuśalakarmaṇā kṛṣṇakṛṣṇavipākaḥ || katamaḥ śuklaśuklavipākaḥ | sāsravakuśalakarmaṇā śuklaśuklavipākaḥ || katamaḥ saṁkliṣṭavipākaḥ (=miśravipākaḥ)| kāmāvacarakuśalākuśalasaṁkliṣṭa-(=miśra)karmaṇā vedanīyaḥ saṁkliṣṭaḥ(=miśraḥ)vipākaḥ ||
6 | katamadakṛṣṇāśuklāvipākaṁ karma | traidhātukānāmāsravāṇāṁ parikṣayakāle karmaṇāṁ kṣaye (nimittaṁ)ānantaryamārgasaṁgṛhītaṁ (karma)anāsravā ca bhāvanā || katamad niyatavipākaṁ karma | paṁcānantaryakarmāṇi bhavanti niyatākuśalavipākāni | (tāni)dṛṣṭadharmavipākāni jātivipākāni aparaparyāyavedanīyavipākāni vā bhavanti || sati hetupratyaye sati ca pudgale niyatavedanīyo bhavati vipākaḥ | asati hetupratyaye asati ca pudgale na bhavati niyatavedanīyo vipākaḥ | sarvasāsravakarmaṇāṁ hetukṛtānāṁ paripāke bhavati vipākalābhaḥ | ahetukṛtānāmaparipāke na bhavati vipākalābhaḥ ||
7 | trividhāni karmāṇi | kāyakarma (dvidhā)vijñaptiravijñaptiśca | vākkarma (dvidhā)vijñaptiravijñaptiśca | manaḥ karma vijñaptir (eva)||
8 | katamad vijñaptikarma | kāyavāgamanaḥkṛtaṁ (karma)| katamadavijñaptikarma | kāyavākkṛtaṁ (karma)|| (pūrvacitta)paryavasāne jāyamāne cittāntare'paricyutaṁ tiṣṭhatyavijñaptirūpaṁ | kuśalākuśalacittajaṁ bhavatyavijñaptirūpaṁ natvavyākṛtacittajaṁ | tatkasya hetoḥ | avyākṛta cittasyātidurbalatvāt ||
9 | avyākṛtabhāvo dvividhaḥ | sanivṛtaḥ anivṛtaśca | saṁyojanāvṛtaḥ sanivṛtaḥ | anāvṛto'nivṛtaḥ ||
10 | katame sanivṛtāvyākṛtā dharmāḥ | kāmadhātau satkāyadṛṣṭiḥ antagrāhadṛṣṭiḥ tatsaṁprayuktā avidyāsahabhuvo dharmāḥ | rūpārūpyadhātvoḥ sarvasaṁyojanāni rūpadhātukāyavākkarmāṇi | iti sanivṛtāvyākṛtā dharmāḥ ||
11 | katame anivṛtāvyākṛtādharmāḥ | āsanaṁ śayanaṁ sthānaṁ caṁkramaṇaṁ śilpaṁ vipākadharmāḥ nairmāṇikacittaṁ ākāśaṁ ajñānaṁ pratyayocchedaḥ | ityanivṛtāvyākṛtā dharmāḥ ||
12 | avijñaptistrividhā | anāsravā prathamā | samādhisaha (-jātā)dvitīyā | śīlasaṁvarastṛtīyā || katamadanāsravaśīlaṁ | samyagvāk samyakkarmāntaḥ samyagājīvaḥ || katamatsamādhisaha(jātaṁ)śīlaṁ | dhyānalābhaḥ kāmākuśaladharmaparityāgaḥ || katamaḥ śīlasaṁvaraḥ | śīlasamādānakāle sāsravakuśalakāyavākkarmāvāptiḥ || katamastrividhasaṁvaralābhaḥ | sarvamārgānāsravasaṁvarasiddhiḥ sarvasamādhisaha(bhū)saṁvarasiddhiḥ samādattaśīlasya kāmadhātupudgalasya śīlasaṁvarasiddhiḥ ||
13 | gṛhītasaṁvarasya pudgalasya prathama jñaptikaraṇasamaye pratyutpannāvijñaptiśīlasiddhiḥ | yāvadantaṁ na parihīyate tāvadasya atītāvijñapti siddhiḥ | dhyānāptapudgalasya sarvātītānāgatapratyutpannadhyānasaṁvara(jāvijñapti)siddhiḥ | anāsravasaṁvarasyānāgatasarvāvijñaptisiddhiḥ | mārgāpannasya pratyutpannāvijñaptisiddhiḥ | yāvadantaṁ na parihīyate tāvatsa pudgalo'tītasaṁvara(jāvijñapti)mān bhavati ||
14 | gurupāpakaṁ kurvataḥ prāptirakuśalasya akuśalavijñaptyavijñaptyoḥ | agurupāpake prāptirakuśalāyā vijñapternatvavijñapteḥ | akuśalacittanirodhe na prāptirvijñaptyavijñaptyoḥ | asaṁvarapudgalasya pratyutpannākuśalāvijñaptiprāptiḥ | yāvadantaṁ na parihīyate tāvadasyātītākuśalāvijñaptiprāptiḥ | gurukuśalaṁ kurvato vijñaptyavijñaptiprāptiḥ | agurukuśale vijñaptiprāptirna tvavijñaptiprāptiḥ | kuśalacittanirodhe vijñaptyavijñaptyaprāptiḥ | madhyamapudgalasya kṛte gurukuśale'kuśale ca kuśalākuśalavijñaptyavijñaptiprāptiḥ | agurukuśalākuśalaṁ kurvato'sya prāptirvijñapternatvavijñapteḥ | kuśalākuśalacittanirodhe na prāptirvijñaptyavijñaptyoḥ ||
15 | rūpadhātukuśalacittalābhe dhyānasaṁvarasiddhiḥ | pratyudāvṛttacittasya na bhavati dhyānasaṁvarasiddhiḥ | rūpadhātu kuśalacitteṣu saṁvaracittasaṁprayogaḥ vinā cakṣurvijñānaṁ śrotra (vijñānaṁ)kāyavijñānaṁ śrutamayīprajñāṁ cyutikālikacittaṁ ca ||
16 | ṣaḍbhūmikānāsravacittabalenānāsravasaṁvarasiddhiḥ | katamāḥ ṣaḍbhūmayaḥ | asamāpattidhyānabhūmiḥ prathamadhyānaṁ madhyamadhyānaṁ dvitīyadhyānaṁ tṛtīyadhyānaṁ caturthadhyānaṁ ca | ṣaḍbhūmipratyudāvṛttacittasya nānāsravasaṁvarasiddhiḥ ||
17 | dvābhyāṁ vastubhyāmanāsravasaṁvarāt parihāṇirbhavati | pratyudāvṛtteśca (ṣaḍbhūmibhyaḥ)saṁprāpteśca mārgaphalasya || dvābhyāṁ vastubhyāṁ parihīyate dhyānasaṁvarāt | pratyudāvartanācca jīvitoparamācca || tribhirvastubhiḥ parihīṇo bhavati śīlasaṁvarāt | (tatra)prathamaṁ (vastu)śīlabhaṁgaḥ | dvitīyaṁ śīlaparityāgaḥ | tṛtīyamakuśalamithyā (dṛṣṭy)utpādaḥ || dharmanirodhakāle bhavati śīlasaṁvaracyutiriti kecidāhuḥ | na bhavati cyutirityāhurapare | vastutastu na cyuti (riti naḥ siddhāntaḥ)|| catvāri vastūni yairasaṁvarāt parihāṇiḥ | prathamaṁ śīlasamādānaṁ | dvitīyaṁ punarakaraṇaṁ | tṛtīyamekacittena tṛṣṇoparamaḥ | caturthaṁ kuśalarūpa (dhātugatadhyāna)mārgaprāptiḥ | kathaṁ parihāṇiḥ (kuśalasaṁvarāt)| bhavati cetkuśalamūlocchedaḥ | uparamaścedāyuṣaḥ | avaśeṣaścet kliṣṭacaitasikadharmāṇām ||
18 | kleśocchedakāle ucchedasya bhavati paṁcavidhaṁ phalaṁ | prathamaṁ vipākaphalaṁ | dvitīyamāśrayaphalaṁ | tṛtīyamadhipatiphalaṁ | caturthaṁ kāyabalaphalaṁ | paṁcamaṁ vimokṣaphalaṁ || kuśalānāṁ sāsravānāṁ dharmāṇāṁ catvāri vā phalāni bhavanti paṁca vā phalāni | prabhavanti kleśocchedāyeti paṁca phalāni | na prabhavanti kleśocchedāyeti catvāri phalāni vinā vimokṣaphalaṁ || akuśaladharmāṇāṁ bhavanti catvāri phalāni | sthāpayitvā vimokṣaphalaṁ | anāsravadharmāṇāṁ catvāri vā phalāni bhavanti trīṇi vā phalāni | kleśocchede tu catvāri phalāni vihāya vipākaphalaṁ | klaśocchedābhāve tu trīṇyeva phalāni vyapahāya vipākaphalaṁ vimokṣaphalaṁ ca || avyākṛtadharmāṇāṁ trīṇi phalāni vipākaphalaṁ varjayitvā vimokṣaphalaṁ ca ||
19 | katamadvipākaphalaṁ | akuśaladharmeṇa kuśalasāsravadharmeṇa ca (yat)prāpyate (tad)vipākaphalaṁ | katamadāśrayaphalaṁ | kuśalākuśalāvyākṛtadharmāṇāṁ nityācaraṇābhivṛddhahitādyāvatprāptirityāśrayaphalaṁ | katamadadhipatiphalaṁ | kuśalānāṁ vā athākuśalānāṁ vā sahavedanīyānāṁ yā bhavatyutkṛṣṭatamā (kuśalā vā akuśalā vā)vedanīyatā socyate'dhipatiphalaṁ | katamatkāyabalaphalaṁ | kāyavyāpārakṛtakarmādikamucyate kāyabalaphalaṁ | katamadvimokṣaphalaṁ | jñānena kleśanirodha ucyate vimokṣaphalam ||
20 | kuśalamūlamakuśalamūlamavyākṛtamūlaṁ ceti mūlaṁ trividhaṁ || kuśalamūlam alobhaḥ adveṣaḥ amohaśca | iti trividhaṁ kuśalamūlaṁ || akuśalamūlaṁ lobhaḥ dveṣaḥ mohaśca || caturvidhamavyākṛtamūlaṁ | avyākṛtaṁ rāgaḥ | avyākṛtā'vidyā | avyākṛtā dṛṣṭiḥ | avyākṛto mānaḥ ||
21 | trividhā dharmāḥ | kuśaladharmāḥ | akuśaladharmāḥ | avyākṛtadharmāśca || katame kuśaladharmāḥ | kuśalāni kāyavākkarmāṇi | kuśalaṁ cittaṁ | (kuśalāḥ)cittasaṁprayuktā dharmāḥ cittaviprayuktāśca saṁskārāḥ | pratisaṁkhyānirodhaḥ | iti kuśaladharmāḥ || katame'kuśalā dharmāḥ | akuśalāni kāyavākkarmāṇi | akuśalaṁ cittaṁ | (akuśalāḥ)cittasaṁprayuktā dharmāḥ cittaviprayuktāśca saṁskārāḥ | ityukuśaladharmāḥ || katame'vyākṛtadharmāḥ | avyākṛtāni kāyavākkarmāṇi | avyākṛtaṁ cittaṁ | (avyākṛtāḥ)cittasaṁprayuktā dharmāḥ cittaviprayuktāśca saṁskārāḥ | apratisaṁkhyānirodhaḥ | ityavyākṛtadharmāḥ ||
22 | madyapānaviratiḥ | dānaṁ | vedanā | gurukāraḥ | ityevamādi | iti kuśalakāyavākkarmasaṁgrahaḥ || madyapānaṁ | tāḍanaṁ | madamānaḥ | (a)gurukāraḥ | ityevamādi | ityakuśalakāyavākkarmasaṁgrahaḥ || iti daśakarma pathāḥ ||
23 | asaṁgṛhītāni kāmadhātukāyavākkarmāṇi kāmadhātucaturmahābhūtakṛtāni || evaṁ rūpadhātu (kāyavākkarmāṇi)|| anāsravāṇi kāyavākkarmāṇi katamaccaturmahābhūtakṛtāni | ṣaḍbhūyyāśrayāṇi tadbhūmicaturmahābhūtavṛtāni | ārūpyadhātūpapattāvevaṁ mūlādhigāni anāsravāṇi kāyavākkarmāṇyapi tadbhūmicaturmahābhūtakṛtāni ||
24 | tridhā jīvitoparamaḥ (=maraṇam)| āyuḥkṣayeṇa na puṇyakṣayeṇa | puṇyakṣayeṇa nāyuḥkṣayeṇa | puṇyakṣayeṇa āyuḥkṣayeṇa ca ||
[ityabhidharmāmṛtaśāstre karmanirdeśo nāma caturtho binduḥ ||]
paṁcamo binduḥ
skandhāḥ dhātavaḥ āyatanāni ca
1| sarvasāsravadharmāścaturvastuheyāḥ | katamebhyaścatu (rvastubhyaḥ)| anityataḥ | anātmataḥ | duḥkhataḥ | aśucitaśca || kleśā hyāsravāḥ | tatkasya hetoḥ | sarvopapattideśābhigamane cittasya nairantaryeṇa sravatvena saṁsārapatanahetutvāducyante āsravāḥ || triṣu dhātuṣvaṣṭottaraśataṁ kleśāḥ | aṣṭānavatibandhanāni | daśa saṁyojanāni | itīme kleśāḥ kutaḥ sthānātprabhavanti | ucyate | sāsravadharmebhyaḥ | api cocyante upādānaskandhā iti kleśasthānamiti ca | tato'tra dvividhāḥ paṁcaskandhāḥ sāsravā anāsravāśca | upādānaskandhāḥ sarve sāsravāḥ ||
2 | katamo rūpaskandhaḥ | sarvaṁ catumahābhūtakṛtaṁ dvādaśāyataneṣu vyapahāya mana āyatanaṁ sarvāṇyanyānyāyatanāni dharmāyatanasaṁgṛhītamavijñaptirūpaṁ ceti rūpaskandhaḥ || rūpaskandho dvividhaḥ | sanidarśano'nidarśanaśca | katamaḥ sanidarśanaḥ | ekamāyatanaṁ | rūpāyatanaṁ | katamo'nidarśanaḥ | navāyatanāni dharmāyatanasaṁgṛhītamavijñaptirūpaṁ ca || rūpaṁ punastrividhaṁ | sanidarśanaṁ sapratighaṁ | anidarśanaṁ sapratighaṁ ca | rūpāyatanaṁ sanidarśanaṁ sapratighaṁ | anyāni navāyatanānyanidarśanāni sapratighāni | dharmāyatanamavijñaptirūpaṁ cānidarśane apratighe || iti rūpaskandhaḥ ||
3 | katamo vedanāskandhaḥ | vedanā'nubhavaḥ ṣaḍvidhasparśajaḥ || dvividhā vedanā | kāyavedanā manovedanā ca || trividhā vedanā | duḥkhā vedanā sukhāvedanā aduḥkhāsukhāvedanā ca || caturvidhā vedanā | kāyavyākṛtā avyākṛtā manovyākṛtā avyākṛtā ca || paṁcavidhā vedanā | paṁca vedanendriyāṇi | (sukhaṁ duḥkhaṁ saumanasyaṁ daurmanasyamupekṣā ca)|| ṣoḍhā vedanā | cakṣuḥsaṁsparśajā vedanā śrotra ghrāṇa jihvā kāya manaḥsaṁsparśajā vedanā ca || aṣṭādaśavidhā vedanā | cakṣurādyāḥ (ṣaḍvedanāḥ)sasukhasaumanasyāḥ (saduḥkhadaurmanasyāḥ)sopekṣāśca || ṣaṭtriṁśadvidhā vedanā | aṣṭādaśavidhā vedanā kuśalā akuśalāca || aṣṭottaraśatavidhā vedanā | atītānāgatapratyupannaiḥ pravibhaktāḥ ṣaṭtriṁśat || pratisattvaṁ kṣaṇe kṣaṇe samudyantyasaṁkhyeyā vedanāḥ || iti vedanāskandhaḥ ||
4 | katamaḥ saṁjñāskandhaḥ | cittaṁ vividhaṁ pratītya sarvadharmāḥ saṁjñā | sā trividhā | parittā | mahatī | (taditarā ca)| asaṁkhyeyabhedabhinnabāhyāyatanasaṁgrahapratyayena saṁjñāyate iti saṁjñāskandhaḥ ||
5 | katamaḥ saṁskāraskandhaḥ | saṁskṛtadharmeṣu saṁskārāḥ saṁskurvanti vividhān dharmāniti saṁskāraskandhaḥ || sa dvividhaḥ | cittasaṁprayuktaḥ cittaviprayuktaśca || katamaścittasaṁprayuktaḥ | cetanā sparśaḥ smṛtirityādayo dharmā iti cittasaṁprayuktaḥ || katamaścittaviprayuktaḥ | prāptirāsaṁjñikaṁ nirodhasamāpattirityādiścittaviprayuktaḥ || iti saṁskāraskandhaḥ ||
6 | katamo vijñānaskaṁdhaḥ | nīlapītalohitādīndharmān vivinakti vijñānaṁ | vijñānaṁ hi ṣaḍvidhaṁ | cakṣurvijñānaṁ śrotra ghrāṇa jihvā kāya manovijñānaṁ ca | katamaccakṣurvijñānaṁ | cakṣurindriyāśrayā rūpaprajñaptirucyate cakṣurvijñānaṁ | evaṁ śrotraghrāṇajihvākāyendriyāśrayāḥ śabdagandharasaspraṣṭavyaprajñaptayaḥ śrotraghrāṇajihvākāyavijñānāni | manaindriyāśrayā dharmaprajñaptirucyate manovijñānaṁ || iti vijñānaskandhaḥ ||
7 | dvādaśāyatanāni | cakṣurāyatanaṁ śrotra ghrāṇa jihvā kāya mana āyatanaṁ | ityādhyātmikāni ṣaḍāyatanāni | rūpa śabda gandha rasa spraṣṭavya dharmāyatanaṁ | iti bāhyāni ṣaḍāyatanāni || api ca cakṣurvijñānād yāvanmanovijñānaṁ (iti ṣaḍvijñānāni dvādaśāyataneḥ saha)saṁbhūya aṣṭādaśa (dharmā bhavanti aṣṭādaśa dhātavaḥ)||
8 | upādāya catvāri mahābhūtāni (rūpa-)prasādakṛtaṁ rūpavijñānapratyaya ucyate cakṣuḥ | evaṁ catvāri mahābhūtāni upādāya (rūpa)prasādakṛtāḥ śabdagandharasaspraṣṭavyavijñānapratyayāḥ ucyante śrotraghrāṇajihvākāyāḥ ||
9 | sarvasya cakṣurvijñānasya viṣayo rūpaṁ dvādaśavidhaṁ | dīrghaṁ | hrasvaṁ | ālokaḥ | andhakāraḥ | nīlaṁ | pītaṁ | lohitaṁ | avadātaṁ | sthūlasūkṣmarūpaṁ | nabhorūpaṁ | kāyavijñaptirūpaṁ (=saṁsthānarūpaṁ)|| sarvasya śrotravijñānasya viṣayaḥ śabdaḥ | sattvasaṁkhyātaḥ śabdaḥ asattvasaṁkhyātaḥ śabdaśca || sarvasya ghrāṇavijñānasya viṣayo gandhaḥ | surabhirasurabhiścetyādirgandhaḥ || sarvasya jihvāvijñānasya viṣayo rasaḥ | kaṣāyāmlalavaṇatiktamadhurādistrayaḥṣaṣṭividho rasaḥ || sarvasya kāyavijñānasya viṣayaḥ spraṣṭavyaṁ | ślakṣṇalaghugurukharamṛduśītoṣṇavubhukṣāpipāsācaturmahābhūtādiḥ || sarvamanovijñānasya viṣayo dharmaḥ | tathāhi sarvadharmāḥ ||
10 | paṁca vijñānāni na śaknuvanti vivektaṁ | manovijñānaṁ śaknoti vivektaṁ | cittaṁ mano vijñānamityanarthāntaraṁ | niruktāvevāntaram ||
11 | indriyaviṣayavijñānasaṁnipātajaḥ sparśaḥ | sparśasahajā vedanādyāḥ | daśa mahābhūmikāḥ daśakleśamahābhūmikāḥ daśa parittakleśabhūmikāḥ - ityete dharmā ekacittajā ekālaṁbanā ekakṣayā ekotpādā ekanirodhāḥ | tathāhi | pradīpaprakāśoṣmāṇa ekotpādā ekāśrayā ekanirodhāḥ ||
12 | aṣṭādaśasu kati kuśalāḥ katyakuśalāḥ katyavyākṛtāḥ | aṣṭāvavyākṛtāḥ | daśa vyākhyāsyāmaḥ | rūpaṁ śabdaḥ saptavijñānāni dharmaśca (iti daśa dhātavaḥ)kuśalā akuśalā avyākṛtāśca |
13 | katamat kuśalarūpaṁ | kuśala kāyavijñaptiḥ | katamadakuśalarūpaṁ | akuśalā kāyavijñaptiḥ | katamadavyākṛtaṁ rūpaṁ | payitvā kuśalākuśalakāyavijñaptī sarvamanyadrūpamavyākṛtaṁ || evaṁ gocaraḥ śabdaḥ ||
14 | cakṣurvijñānaṁ bhavati kuśalamakuśalamavyākṛtaṁ | katamatkuśalaṁ | kuśalacittasaṁprayuktaṁ cakṣurvijñānaṁ | katamadakuśalaṁ | akuśalacittasaṁprayuktaṁ cakṣurvijñānaṁ | katamadavyākṛtaṁ | avyākṛtacittasaṁprayuktaṁ cakṣurvijñānaṁ || evaṁ śrotra ghrāṇajihvākāyamanovijñānāni manaśca ||
15 | dharmaḥ kuśalo vā bhavatyakuśalo vā 'vyākṛto vā | katamaḥ kuśalaḥ | kuśalakāyavākkarmāṇi kuśalāḥ vedanāsaṁjñāsaṁskāraskandhāḥ pratisaṁkhyānirodhaśca | katamo'kuśalaḥ | akuśalakāyavākkarmāṇi akuśalā vedanāsaṁjñāsaṁskāraskandhāḥ || katamo'vyākṛtaḥ | avyākṛtavedanāsaṁjñāsaṁskāraskandhāḥ ākāśānāntyāyatanam apratisaṁkhyānirodhaśca ||
16 | aṣṭādaśasu kati sāsravāḥ katyanāsravāḥ | paṁcadaśa sāsravāḥ || trīn vyakhyāsyāmaḥ ||
17 | katame trayaḥ | manaḥ | dharmaḥ | manovijñānaṁ ca | sāsravacittasaṁprayuktaṁ manaḥ sāsravaṁ | anāsravacittasaṁprayuktaṁ mano'nāsravaṁ || manovijñānamapi tathā ||
18 | sāsravakāyavākkarmāṇi sāsravā vedanāsaṁjñāsaṁskāraskandhā iti sāsravo dharmaḥ | anāsravakāyavākkarmāṇi anāsravā vedanāsaṁjñāsaṁskāraskandhā asaṁskṛtadharmāścetyanāsravo dharmaḥ ||
19 | aṣṭādaśasu kati kāmadhātupratisaṁyuktāḥ | kati rūpadhātupratisaṁyuktāḥ | katyārūpyadhātupratisaṁyuktāḥ | katyapratisaṁyuktāḥ | catvāraḥ kāmadhātupratisaṁyuktāḥ | gandhaḥ | rasaḥ | ghrāṇavijñānaṁ | jihvāvijñānaṁ | kavalīkārāhārasthānatvāt || caturdaśa vyākhyāsyāmaḥ || cakṣuḥ kāmadhātupratisaṁyuktaṁ | katamatkāmadhātupratisaṁyuktaṁ | kāmadhātupratisaṁyuktacaturmahābhūtakṛtaṁ || evaṁ śrotraghrāṇajihvākāyarūpaśabdaspraṣṭavyāni kāmadhātupratisaṁyuktāni kāmadhātupratisaṁyuktacaturmahābhūtakṛtāni ||
20 | katame rūpadhātupratisaṁyuktāḥ | cakṣuḥ rūpadhātupratisaṁyuktaṁ rūpadhātupratisaṁyuktacaturmahābhūtakṛtaṁ || evaṁ śrotraghrāṇajihvākāyarūpaśabdaspraṣṭavyāni rūpadhātupratisaṁyuktāni rūpadhātupratisaṁyuktacaturmahābhūtakṛtāni ||
21 | cakṣurvijñānaṁ kāmadhātupratisaṁyuktaṁ | katamatkāmadhātupratisaṁyuktaṁ | kāmadhātucittasaṁyuktaṁ cakṣurvijñānaṁ || śrotrakāyavijñāne api tathā || katamadrūpadhātu pratisaṁyuktaṁ | rūpadhātucittasaṁprayuktaṁ cakṣurvijñānaṁ || śrotrakāy(avijñāne)api tathā ||
22 | manaḥ kāmadhātupratisaṁyuktaṁ | rūpārūpyadhātupratisaṁyuktaṁ | apratisaṁyuktaṁ vā bhavati | katamatkāmadhātupratisaṁyuktaṁ | kāmadhātucittasaṁprayuktaṁ manaḥ | katamadrūpadhātupratisaṁyuktaṁ | rūpadhātucittasaṁprayuktaṁ manaḥ | katamadārūpyadhātupratisaṁyuktaṁ | ārūpyadhātucittasaṁprayuktaṁ manaḥ | katamadapratisaṁyuktaṁ | anāsravacittasaṁprayuktaṁ manaḥ | manovijñānamapi tathā ||
23 | dharmaḥ kāmadhātupratisaṁyuktaḥ | rūpārūpyadhātupratisaṁyuktaḥ | apratisaṁyukto vā bhavati | (katamaḥ kāmadhātupratisaṁyuktaḥ)| kāmadhātupratisaṁyuktakāyavākkarmāṇi (kāmadhātupratisaṁyuktāḥ)vedanāsaṁjñāsaṁskāraskandhāśceti kāmadhātupratisaṁyukto dharmaḥ || katamo rūpadhātupratisaṁyukto (dharmaḥ)| rūpadhātupratisaṁyuktakāyavākkarmāṇi (rūpadhātupratisaṁyuktāḥ)vedanāsaṁjñāsaṁskāraskandhāśceti rūpadhātupratisaṁyukto dharmaḥ || katama ārūpyadhātupratisaṁyuktaḥ | ārūpyadhātu (pratisaṁyukta)- vedanāsaṁjñāsaṁskāraskandhāḥ - ityārūpyadhātupratisaṁyukto dharmaḥ || katamo'pratisaṁyuktaḥ | anāsravakāyavākkarmāṇi anāsravā vedanāsaṁjñāsaṁskāraskandhāḥ - ityapratisaṁyukto dharmaḥ ||
24 | aṣṭādaśasu katyadhyātmāyatanasaṁgṛhītāni | kati bāhyāyatanasaṁgṛhītāni || dvādaśādhyātmāyatanasaṁgṛhītāni | cakṣuḥ śrotraṁ ghrāṇaṁ jihvā kāyaḥ manaḥ cakṣurvijñānaṁ śrotra ghrāṇa jihvā kāya manovijñānaṁ || ṣaḍ bāhyāyatanasaṁgṛhītāni | rūpaṁ śabdaḥ gandhaḥ rasaḥ spraṣṭavyaṁ dharmāḥ ||
25 | (aṣṭādaśasu)kati savitarkāḥ savicārāḥ | kati savitarkā avicārāḥ | katyavitarkā avicārāḥ || daśa avitarkā avicārāḥ | paṁcendriyāṇi paṁca viṣayāśca || paṁca vijñānāni savitarka(sa)vicārāṇi || trīn vyākhyāsyāmaḥ || manaḥ savitarkaṁ savicāraṁ vā savitarkamavicāraṁ vā avitarkamavicāraṁ vā | katamatsavitarkaṁ savicāraṁ | kāmadhātu (-cittaṁ)ādidhyāna (-cittaṁ)bhavati savitarkaṁ savicāraṁ | madhyamadhyāna (cittaṁ)bhavati savitarkamavicāraṁ | caramabhūmikaṁ bhavatyavitarkamavicāraṁ || manobijñānamapi tathā || kāyavākkarmāṇi sarve viprayuktāḥ saṁskārāḥ asaṁskṛtaṁ cetyete dharmā avitarkā avicārāḥ | anye'vaśiṣṭā manovat ||
26 | (aṣṭādaśasu)kati sālaṁbanāḥ | katyanālaṁbanāḥ || sapta cittāni sālaṁbanāni | tatkasya hetoḥ | svaviṣayālaṁbanatvāt || daśa anālaṁbanāḥ | paṁcendriyāṇi paṁca viṣayāśca || dharmaṁ vyākhyāsyāmaḥ || kāyavākkarmāṇi sarve cittaviprayuktāḥ saṁskārāḥ asaṁskṛtaṁ ceti anālaṁbanā dharmāḥ | tadanye sālaṁbanāḥ ||
27 | aṣṭādaśasu katyupāttāḥ | kati niranupāttāḥ || nava (upattānupāttabhedena dvividhāḥ)| indriyeṇa saha pratyutpannā upāttāḥ | cittacaitasikadharmāṇāṁ sahabhāvāt | atītā anāgatā niranupāttāḥ | cittacaitasikadharmāṇāmasahabhāvāt || śabda saptavijñānāni dharmaśceti nava anupāttāḥ | cittacaitasikadharmāṇāmasahabhāvāt ||
28 | aṣṭādaśasu kati saṁskṛtāḥ | katyasaṁskṛtāḥ || saptadaśa saṁskṛtāḥ | dharmā vyākhyāsyamānāḥ saṁskṛtā va bhavanti | asaṁkṛtā vā || katame saṁskṛtāḥ | kāyavākkarmāṇi vedanāsaṁjñāsaṁskāraskandhā iti saṁskṛta(dharmāḥ)|| pratisaṁkhyānirodhaḥ apratisaṁkhyānirodhaḥ ākāśaṁ cetyasaṁskṛta (dharmāḥ)||
[ityabhidharmāmṛtaśāstre skandhāyatanadhātunirdeśo nāma paṁcamo binduḥ ||]
ṣaṣṭho binduḥ
saṁskārāḥ
1 | sarvasaṁskṛtadharmāḥ utpādavalahīnā anyapratyayabalena sahotpadyante | caturlakṣaṇā hi sarvadharmāḥ | (katamāni catvāri lakṣaṇāni)| jātiḥ sthitiḥ jarā anityatā ||
2 | caturlakṣaṇā ścedanyalakṣaṇā api bhavitavyāḥ | santi punar (anyāni)catvāri (anu-)lakṣaṇāni | teṣu lakṣaṇeṣu anyacaturlakṣaṇānāṁ sahotpādaḥ | (katamāni tāni)| jātijātiḥ sthitisthitiḥ jarājarā anityatā'nityatā || yadyevamanavasthā (-prasaṁgaḥ)| (na)| viparivartamānāḥ (saṁskṛtadharmāḥ)svalakṣaṇā (eva)bhavanti ||
3 | sarvasaṁskāradharmā dvividhāḥ | cittasaṁprayuktā ścittaviprayuktāḥ || katame cittasaṁprayuktāḥ | vedanā saṁjñā cetanā sparśaḥ manaskāraḥ chandaḥ adhimuktiḥ śraddhā vīryaṁ smṛtiḥ samādhiḥ matiḥ vitarkaḥ vicāraḥ mithyāsaṁskāraḥ(=mithyākṛtyaṁ =mithyākarma)amithyā saṁskāraḥ (=amithyākṛtyaṁ =samyakkarma)kuśalamūlaṁ akuśalamūlaṁ avyākṛtamūlaṁ sarvakleśabandhanasaṁyojanāni sarvaprajñā - ityevaṁ vividhāścittasaṁprayuktā dharmā ucyante cittasaṁprayuktasaṁskārāḥ ||
4 | katame cittaviprayuktāḥ saṁskārāḥ | prāptiḥ jātiḥ sthitiḥ jarā anityatā asaṁjñisamāpattiḥ nirodhasamāpattiḥ āsaṁjñikāyatanaṁ vividhā deśaprāptiḥ vastuprāptiḥ āyatanaprāptiḥ nāmakāyaḥ padakāyaḥ vyaṁjanakāyaḥ pṛthagjanatvam ityevaṁ vividhā dharmā ścittaviprayuktāḥ saṁskārāḥ ||
5 | (catvāraḥ pratyayāḥ)| hetupratyayaḥ samantarapratyayaḥ ālaṁbanapratyayaḥ adhipatipratyayaḥ | caturbhyaḥ pratyayebhyaḥ sarvasaṁskṛtadharmāṇāmutpādaḥ ||
6 | katamo hetupratyayaḥ | paṁca hetavaḥ | saṁprayuktaka(hetuḥ)sahabhū sabhāga sarvatraga vipākahetu ritihetupratyayaḥ || katamaḥ samanantarapratyayaḥ | sarvadharmeṣu cittacaitasikā dharmā niruddhā dharmā utpannā bhavanti samanantarapratyayāḥ || katama ālaṁbanapratyayaḥ | kṣaṇālaṁbano hi cittacaitasikadharmotpādaḥ | ityālaṁbanapratyayaḥ || katamo'dhipatipratyayaḥ | sarvāṇi sahasraśo vastūni parasparamavyābādhakāni | ityadhipatipratyayaḥ ||
7 | ṣaḍ hetavaḥ | saṁprayuktakahetuḥ sahabhū sabhāga sarvatraga vipāka kāraṇahetuḥ || katamaḥ saṁprayuktakahetuḥ | cittaṁ sarvacaitasikadharmahetuḥ sarvacaitasikaṁ dharmā ścittahetavaḥ | iti saṁprayuktakahetuḥ || katamaḥ sahabhūhetuḥ | sarvadharmā anyonyasahāyāḥ | cittaṁ sarvacaitasikadharmahetuḥ | sarvacaitasikadharmā ścittahetavaḥ | sahotpādāni catvāri mahābhūtāni sahabhūhetukāni | (caturmahābhūta)kṛtaṁ rūpaṁ (sahabhūhetukaṁ)| cittasaṁprayuktāḥ saṁskārāḥ cittacaittadharmāḥ cittaviprayuktāḥ saṁskārāḥ (sahabhū-)hetukāḥ || katamaḥ sabhāgahetuḥ | pūrvajātaṁ kuśalaṁ paccājjātasya kuśalasya (sabhāgahetuḥ)| pūrvajātamakuśalaṁ paścājjātasyākuśalasya (sabhāgahetuḥ)| pūrvajātamavyākṛtaṁ paścājjātasyāvyākṛtasya (sabhāgahetuḥ)|| katamaḥ sarvatragahetuḥ | satkāyadṛṣṭiḥ ātmavikalpo nitya ātmeti sarvopādānaskandheṣu asti nitya ātmā asti sukhaṁ asti śucitā - evamādi | iti sarvakleśotpādaḥ || katamo vipākahetuḥ | kuśalā jātiḥ sukho vipākaḥ | akuśalā jātiḥ duḥkho vipākaḥ || katamaḥ kāraṇahetuḥ | sarvadharmā anyonyamapratighātakā na ca sthāpakā na ca sthitikāḥ (pratyuta kṣaṇaṁ kṣaṇaṁ viparivartamānā bhavanti kāraṇahetavaḥ)||
8 | vipākacittarūpa bhavanti paṁca hetavaḥ vinā sarvatragahetuṁ | evaṁ caittāḥ sarvakleśāḥ paṁcahetukā vyapahāya vipākahetuṁ | vipākajarūpasya viprayuktasaṁskārāṇāṁ bhavanti catvāro hetavaḥ | sthāpayitvā saṁprayuktahetu sarvatragahetuṁ | kliṣṭarūpasya viprayuktasaṁskārāṇāṁ catvāro hetavaḥ antareṇa saṁprayuktakahetuṁ vipākahetuṁ | anye'vaśiṣṭā ścittacaitasikadharmā ścaturhetukāḥ vinā vipākahetuṁ sarvatragahetuṁ | avaśiṣṭānāmapareṣāṁ cittaviprayuktasaṁskārāṇāṁ dvau hetu trayo vā hetavaḥ vinā saṁprayuktasarvatraga-vipākahetūn sabhāgāpūrvahetyognyataraṁ vinā vā | anāsravacittasaṁprayuktānāṁ dharmāṇāṁ bhavanti trayo hetavaḥ | vihāya sabhāgahetu vipākahetuṁ sarvatragahetuṁ | anāsravacittasya taccittajarūpasya taccitaviprayuktasaṁskārāṇāṁ dvau hetu sahabhūhetuḥ kāraṇaheścatu ||
9 | cittacaitasikadharmāṇāṁ catubhyaḥ pratyayebhya utpādaḥ | āsaṁjñikasamāpatternirodhasamāpatteśca tribhyaḥ pratyayebhya utpādo'ntareṇālaṁbanapratyayena | cittaviprayuktasaṁskārāṇāṁ sarvarūpidharmāṇāṁ ca dvābhyāṁ pratyayābhyāmutpādaḥ vinā samanantarapratyayamālaṁbanapratyayaṁ ca | na hi kasyaciddharmasya (kevalāt)ekasmāt pratyayād utpādaḥ | anyadharmabalād (hi bhavati)utpādaḥ ||
10 | eko dharmaḥ trikasaṁnipātajaḥ sparśaḥ | (tena)saha jāyate vedanā || saṁjñā cetanā manaskāraḥ chandaḥ adhimuktiḥ śraddhā vīryaṁ smṛtiḥ samādhiḥ prajñā upekṣā ca cittasahotthānāḥ saha cittena saṁsiddhyante | ityete dharmāḥ (sarva)cittasādhāraṇāḥ ||
11 | tridharmasaṁnipātajaḥ sparśaḥ | kāyacittānubhavo vedanā | vijñāna viśeṣālaṁbanā saṁjñā | (mānasaṁ)karma cetanā | cittāvismaraṇaṁ manaskāraḥ | kartukāmyatā cchandaḥ | cittānāvaraṇamadhimuktiḥ | (śraddhānaṁ)śraddhā | vividhakṛtyodyogo vīryam | pratyayadṛḍhatayā'vismaraṇaṁ smṛtiḥ | cittasyācāṁcalyaṁ samādhiḥ | dharmavivekaḥ prajñā | manaso'nāsaṁga upekṣā | (sā hi)vastupratyayotthānā bhavati ||
12 | cittadharmasaṁprayogeṇa bhavati sarvadharmasiddhiḥ | vedanā saṁjñā sparśaḥ cetanā manaskāraḥ chandaḥ adhimuktiḥ smṛtiḥ samādhiḥ prajñā-ityete daśa mahābhūmikā dharmāḥ | tatkasya hetoḥ | sarvacittasahotpādāt ||
13 | katamaḥ saṁprayogaḥ | ekālaṁbane saṁskaraṇaṁ nopacayo nāpacaya iti saṁprayogaḥ ||
14 | daśa kleśamahābhūmikāḥ sarvākuśalacittasahajāḥ - āśraddhyaṁ kausīdyaṁ muṣitasmṛtitā cittavikṣepaḥ mohaḥ mithyāmanaskāraḥ mithyādhimuktiḥ auddhatyaṁ avidyā mithyāsaṁskāraḥ (=mithyākṛtyaṁ =mithyākarma )||
15 | katamadāśraddhyaṁ | citasya dharme'navatāraḥ || katamat kausīdyaṁ | kṛtyeṣu cittapariśrāntiḥ || katamā muṣitasmṛtitā | vismaraṇaṁ || katamaścittavikṣepaḥ | cittasyaikāgratā'bhāvaḥ || katamo mohaḥ | vastuṣvanavabodhaḥ || katamo mithyāmanaskāraḥ | mārgasyāsmaraṇaṁ || katamā mithyādhimuktiḥ | viparyāsāparityāgaḥ || katamadauddhatyaṁ | cittāsthairyaṁ || katamā avidyā | traidhātukamajñānaṁ || katamo mithyāsaṁskāraḥ (=mithyākṛtyaṁ =mithyā karma )| kuśaladharmeṣvanavasthitiḥ ||
16 | daśa parittakleśabhūmikāḥ | dveṣaḥ upanāhaḥ mrakṣaḥ pradāśaḥ māyā śāṭhyaṁ mātsaryaṁ īrṣyāṁ mānaḥ mahāmānaḥ ||
17 | katamo dveṣaḥ | krodhena cittacalatā || katama upanāhaḥ | manaso viṣaktā (=vairānubandhinī)sthitiḥ || katamo mrakṣaḥ | pāpavastugopanaṁ || katamaḥ pradāśaḥ | adharmavastugrahaṇe tvarā na ca parityāgaḥ || katamā māyā kāyavacanābhyāṁ janavaṁcanaṁ || katamat śāṭhyaṁ | cetasaḥ kuṭilāgrahaḥ || katamad mātsaryaṁ | cittasya snehabhayād (dānakarmaṇi)apravṛttiḥ || katamā īrṣyā | parasaṁpaddarśanādasahiṣṇutā || katamo mānaḥ | adhameṣvātmotkarṣaḥ | utkṛṣṭeṣvātmasamatā || katamo mahāmānaḥ | sameṣu mahānahamiti | mahatsu jyeṣṭho'hamiti || etā daśa kleśabhūmayo manovijñānasaṁprayuktā na tu paṁcavijñāna (-saṁprayuktāḥ)bhavantīti parittabhūmayaḥ ||
18 | eteṣu sapta kleśāḥ kāmadhātupratisaṁyuktāḥ | śāṭhyaṁ kāmadhātu (-pratisaṁyuktaṁ)brahmaloka (-pratisaṁyuktaṁ)ca | mānamahāmānau tridhātupratisaṁyuktau ||
19 | daśa kuśalamahābhūmikāḥ | alobhaḥ adveṣaḥ śraddhā praśrabdhiḥ apramādaḥ vīryaṁ upekṣā avihiṁsā hrīḥ apatrapā ||
20 | katamo'lobhaḥ | svaparakāyasaṁpattāvarāgo'svārthaśca || katamo'dveṣaḥ | sattvapakṣāsattvapakṣayoravyāpādacittotpādaḥ || katamā śraddhā | jñāte yathābhūtavastuni cittasaṁprasādaḥ || katamā praśrabdhiḥ | cittakuśalatā dauṣṭhulya- (=gurutva =styānamiddha)parityāgena (cittasya)laghubhūtatā śītībhūtatā || katamo'pramādaḥ | cittasya kuśaladharmapratisaṁyogaḥ || katamad vīryaṁ | kuśaladharmotsāhaḥ || katamā upekṣā | sarvadharmeṣvapratiṣṭhā || katamā avihiṁsā | sarvasattveṣu kāyavāgmanobhiranapakāraḥ || katamā hrīḥ | ātmakṛtapāpakṛtye lajjā || katamā apatrapā | lokeṣu akaraṇīyakaraṇe (lajjanā)apatrapā || ityete daśadharmāḥ sarvakuśalacittasaṁprayuktā bhavantītyucyante mahābhūmikāḥ ||
21 | trīṇyāyatanāni | rāgāyatanaṁ arāgāyatanaṁ rāgārāgāyatanaṁ ca || rāgāyatane maithunakāmaḥ mātsaryaṁ lobhaḥ tṛṣṇā - ityevamādikleśānāmutpādaḥ | arāgāyatane dveṣakalaherṣyādīnāṁ kleśānāmutpādaḥ | rāgārāgāyatane'vidyāmāhamadamānādayaḥ kleśā utpadyante ||
22 | sarvasaṁyojanakleśānāṁ triṣu viṣeṣu saṁgrahaḥ | tatkasya hetoḥ | teṣāṁ trayāṇāmakuśalamūlatvāt | sarvasaṁyojanakleśānāṁ tribhiretairviṣairutpādaḥ | etāni chindanti trīṇi kuśalamūlāni kleśāya vikṣepāya prabhavanti traidhātukānāṁ sattvānāmiti triviṣa - saṁgrahaḥ ||
[ityabhidharmāmṛtaśāstre saṁskāranirdeśo nāma ṣaṣṭho binduḥ ||]
saptamo binduḥ
pratītyasamutpādaḥ
1 | dvādaśa pratyayāḥ | avidyā saṁskārāḥ vijñānaṁ nāmarūpaṁ ṣaḍāyatanaṁ sparśaḥ vedanā tṛṣṇā upādānaṁ bhavaḥ jātiḥ jarāmaraṇaṁ ||
2 | ete dvādaśa pratyayā strividhā bhavanti | kleśaḥ karma duḥkhaṁ ca || kleśa strividhaḥ | avidyā tṛṣṇā upādānaṁ ca || dvividhaṁ karma | saṁskārāḥ bhavaśca || saptavidhaṁ duḥkhaṁ | vijñānaṁ nāmarūpaṁ ṣaḍāyatanaṁ sparśaḥ vedanā jātirjarāmaraṇaṁ ca || dvau (pratyayau)atītasaṁgṛhītau | dvau (pratyayau)anāgatasaṁgṛhītau | aṣṭau (pratyayāḥ)pratyutpannasaṁgṛhītāḥ ||
3 | kleśa karmahetuḥ | karma duḥkhahetuḥ | duḥkhaṁ kleśahetuḥ | kleśaḥ kleśahetuḥ | kleśaḥ karmahetuḥ | karma duḥkhahetuḥ | duḥkhaṁ duḥkhahetuḥ | ityevaṁ krameṇotpādaḥ ||
4 | atītāvidyāsahakṛtasarvakleśasaṁprayuktā bhavatyavidyā || etāṁ pratītya kriyate karma | karmakaraṇād bhavati lokaphalaṁ | ityucyate saṁskāraḥ || etān saṁskārān pratītya saṁkliṣṭaṁ cittaṁ labhate kāyendriyavijñānāni | tathāhi | vatsaḥ vijānāti mātaraṁ | iti vijñānaṁ || etadvijñānasahajāścatvāro'rūpiskaṁdhāḥ (tat-)saṁtānajaṁ cāpi rūpam - iti nāmarūpaṁ || cakṣurādīndriyagocarāśrayaṁ bhavati ṣaḍāyatanaṁ || indriyaviṣayavijñānānāṁ saṁnipātād bhavati sparśaḥ || sparśājjāyate vedanā - iti vedanā || vedanāsaṁgena bhavati tṛṣṇā || tṛṣṇāyāḥ kleśeṇodyama ityupādānaṁ || udyamena karoti karmeti bhavaḥ || anāgataphalamucyate jātiḥ || jātirutpādayati duḥkhamaparimeyamiti jarāmaraṇaṁ ||
5 | punaḥ khalu na jānātyavidyā catvāri satyāni | adhyātmabahirdhā dharmān atītānāgatapratyutpannabuddhadharmān sarvahetupratyayān evaṁbhūtān vividhān satyadharmān na jānātītyucyate'vidyā ||
6 | mūḍhaḥ pudgala ścarati trividhāṁ caryāṁ | śubhacaryāṁ aśubhacaryāṁ akṣobhyacaryāṁ || katamā śubhācaryā | yayā prāpyate kuśalaphalaṁ || katamā aśubhacaryā | yayā prāpyate'kuśalaphalaṁ || katamā akṣobhyacaryā | rūpārūpadhātūpapattiḥ ||
7 | punaḥ khalu dānaṁ śīlaṁ dhyānaṁ (nāma śubhacaryā)|| dānaṁ katamat | dānaṁ dvividhaṁ | prathamamāmiṣadānaṁ dvitīyaṁ dharmadānaṁ || paṁcavidhaṁ śīlagrahaṇaṁ | gṛhṇāti cec chīlaṁ yāvadantaṁ | vyavadānayatyakuśalacittamalam | sarvadā smṛtaḥ,saṁprajanyaḥ,na gaveṣayanti lokaphalam || dhyānaṁ (nāma)aśucibhāvanā ānāpānādismṛtiḥ sarvasāsravakuśalasamādhidharmāḥ || iti śubhacaryā ||
8 | aśubhacaryā (punaḥ)katamā | trīṇyakuśalamūlāni daśakuśalakarmapathādayo vividhāni pāpānītyucyate'śubhacaryā ||
akṣobhyācaryā (punaḥ)katamā | prathamadhyānād yāvat naiva saṁjñānāsaṁjñā(yatana)samādhirityucyate'kṣobhyacaryā ||
9 | traihetukasāsravavijñānamupādāya prathamād yāvat saptamaṁ bhavam - ityucyate vijñānaṁ | vijñānād bhavati nāmarūpaṁ | vedanāsaṁjñāsaṁskāravijñānaskaṁdhā iti nāma | catvāri mahābhūtāni tatkṛtaṁ rūpaṁ ceti rūpaṁ | nāmarūpājjāyate ṣaḍāyatanaṁ | ṣaḍāyatanājjāyate sparśaḥ | sparśaḥ ṣaḍvidhaḥ kāyotthapratigha-mānasotthādhivacana (-bhedena)dviprakāraḥ | ṣaḍvijñānavikalpahetoḥ ṣaḍvidhaḥ sparśaḥ ||
aṣṭamo binduḥ
pariśuddhendriyāṇi
1 | rāgadveṣamohaiścittasaṁprayogo nāma kleśaḥ sa ucyate saṁyojanaṁ | (tat-)parihātukāmasya (trividhaṁ bhavati prahāṇaṁ)| viṣkaṁbhaṇa(-prahāṇaṁ)| (tadaṁga-)prahāṇaṁ | prajñayā samuccheda (-prahāṇaṁ)ca || viṣkaṁbhaṇa (-prahāṇaṁ)katamat | aprāpte'nāsravacitte śīlagrahaṇabhāvanabhyāṁ sthāpayati rāgadveṣamohān cittaṁ bhavatyanupādānamiti viṣkaṁbhaṇa (prahāṇaṁ)|| (tadaṁga)prahāṇaṁ katamat | prāpya dhyānasamādhiṁ parityajati kāmaduścaritamakuśaladharmāṁśceti (tadaṁga)prahāṇaṁ || prajñayā samucchedaprahāṇaṁ katamat | prabuddhamate duḥkhamālaṁbya bhāvayataḥ (kleśa)samuccheda iti (prajñayā)samuccheda(prahāṇaṁ)| yathā viṣkaṁbhaṇa(kāle)yathā vā (tadaṁga)prahāṇakale (cittasya)viśuddhirnāpi vā viśuddhiḥ (na tathā samucchedaprahāṇakāle)| anāsravaprajñayā prahāṇaṁ tu viśuddhireva ||
2 | dvāviṁśatirindriyāṇi | (tatra)bāhyāyatanāni (ṣoḍaśa)| puruṣendriyaṁ strī jīvita duḥkha sukha daurmanasya saumanasya upekṣā śraddhā smṛti samādhi prajñā ājñāsyāmi ājñā ājñātāvīndriyaṁ | adhyātmikāni ṣaḍindriyāṇi yathā pūrvamuktāni || puṁlakṣaṇaṁ puruṣavijñānamiti puruṣendriyaṁ | strīlakṣaṇaṁ strīvijñānamiti strīndriyaṁ | traidhātukajīvanalakṣaṇamiti jīvitendriyaṁ | paṁca vijñānasaṁyuktā sukhā vedaneti sukhendriyaṁ | paṁcavijñānasaṁprayuktā duḥkhā vedaneti duḥkhandriyaṁ | manovijñānasaṁprayuktā sukhā vedaneti saumanasyendriyaṁ | manovijñānasaṁprayuktā duḥkhā vedaneti daurmanasyendriyaṁ | ṣaḍvijñānasaṁprayuktā aduḥkhā'sukhā vedanetyupekṣendriyaṁ | sarvakuśaladharmeṣu śraddhānamiti śraddhendriyaṁ | evaṁ vīrya-smṛti-samādhi-prajñendriyāṇi | dṛḍhaśraddhādṛḍhadharmamārgasaṁgrāhakāṇi anāsravāṇi navendriyāṇītyājñāsyāmīndriyaṁ | śraddhāvimokṣadarśanamārgasaṁgrāhakāṇi anāsravāṇi navendriyāṇītyājñendriyaṁ | aśaikṣamārgasaṁgrāhakāṇi anāsravanavendriyāṇi ājñātāvīndriyaṁ ||
3 | indriyārthaḥ katamaḥ | balavattvaṁ paṭutvaṁ ceti indriyārthaḥ | ṣaḍupalabdhipuruṣastrījīvitendriyāṇi nava lokadhātau balavanti paṭūni ca | paṁca vedanendriyāṇi (sukhaṁ saumanasyaṁ duḥkhaṁ daurmanasyamupekṣā ceti)kleśotpāde balavanti paṭūni ca | śraddhādipaṁcendriyāṇi kuśaladharmeṣu balavanti paṭūni ca | trīṇyanāsravāṇīndriyāṇi (ājñāsyāmi-ājñā-ājñātāvī ceti)mārgaprāptihetutvānmārge balavanti paṭūni ca | sarvendriyāṇāṁ pṛthakpṛthak svaṁ balaṁ bhavati pāṭavaṁ ca ||
4 | dvāviṁśatīndriyeṣu kati kāmadhātupratisaṁyuktāni kati rūpārūpyadhātupratisaṁyuktāni katyapratisaṁyuktāni || catvārīndriyāṇi kāmadhātu pratisaṁyuktāni | puruṣastrīduḥkhadaurmanasyendriyāṇi || paṁcendriyāṇi kāmarūpadhātupratisaṁyuktāni | cakṣuḥśrotraghrāṇajihvākāyendriyāṇi || sāsrave sukhasaumanasyendriye kāmarūpadhātupratisaṁyukte || sāsravāṇi upekṣāmanojīvitendriyāṇi śraddhādīni ca paṁcendriyāṇi sakalatridhātupratisaṁyuktāni | anāsravāṇi mana indriyamupekṣendriyaṁ sukhasaumanasyendriye śraddhādīni paṁcendriyāṇi apratisaṁyuktāni | etāni navendriyāṇi tribhiranāsravendriyaiḥ ājñāsyāmīndriyājñendriyājñātāvīndriyaiḥ sahādhiṣṭhānāni ||
5 | dvāviṁśatīndriyeṣu katyupāttāni katyanupāttāni | sukhādipaṁcendriyāṇi śraddhādipaṁcendriyāṇi mana indriyaṁ trīṇyanāsravendriyāṇi ca bhavantyanupāttāni | avaśiṣṭānyanyānīndriyāṇi bhavanti upāttāni vā anupāttāni vā ||
6 | dvāviṁśatīndriyeṣu kati kuśalāni katyakuśalāni katyavyākṛtāni | aṣṭāvindriyāṇi kuśalāni śraddhādīni paṁca trīṇi cānāsravāṇi | aṣṭāvavyākṛtāni cakṣurādipaṁcendriyāṇi puruṣastrījīvitendriyāṇi ca | ṣaṣṭhaṁ (mana indriyaṁ)vivekṣyamāṇaṁ | mana indriyaṁ sukhādīni paṁca vedanendriyāṇi bhavanti kuśalāni vā akuśalāni vā avyākṛtāni vā ||
7 | dvāviṁśatīndriyeṣu kati sāsravāṇi katyanāsravāṇi | śraddhādīni paṁca sukhaṁ saumanasyamupekṣā manaśca bhavanti sāsravāṇi vā anāsravāṇi vā | paścimāni trīṇyekadhānāsravāṇyeva | daśendriyāṇi sāsravāṇi cakṣuḥ śrotraṁ ghrāṇaṁ jihvā kāyaḥ puruṣaḥ strī jīvitaṁ daurmanasyaṁ duḥkhaṁ ceti ||
8 | triyonijātiḥ pratilabhate dve indriye kāyendriyaṁ jīvitendriyaṁ ca | aupapādukajāteḥ ṣaṭ sapta aṣṭau vā (indriyāṇi | tathāhi |)aliṁgānāṁ ṣaṭ | ekaliṁgānāṁ sapta | dviliṁgānāmaṣṭau cakṣurādīni paṁca jīvitastrīpuruṣendriyāṇi ca | avaśiṣṭānāmindriyāṇāṁ krameṇa pratilābhaḥ | rūpadhātau prathamaṁ ṣaḍindriyāṇāṁ pratilābhaḥ paṁcānāṁ vedanendriyāṇāṁ jīvitendriyasya ca | arūpadhātau prathamaṁ kevalasya jīvitendriyasya pratilābhaḥ || kāmadhātau avyākṛtacittasya (pudgalasya)kramamṛtyau (indriyāṇi nirudhyante)catvāri | aṣṭau vā | nava vā | daśa vā || akuśalacittasya mṛtyau nava | trayodaśa vā | caturdaśa vā | paṁcadaśa vā ||
9 | dvāviṁśatīndriyeṣu kati satyadarśanaheyāni kati bhāvanāheyāni katyaheyāni | catvāri indriyāṇi satyadarśanaheyāni vā bhāvanāheyāni vā aheyāni vā (katamāni catvāri |)manaḥsukhasaumanasyopekṣendriyāṇi | daurmanasyendriyaṁ satyadarśanaheyaṁ vā bhāvanāheyaṁ vā | śraddhādīni paṁcendriyāṇi bhāvanāheyāni vā aheyāni vā | trīṇyanāsravendriyāṇi aheyāni | avaśiṣṭānīndriyāṇi bhāvanāheyāni ||
[ityabhidharmāmṛtaśāstre pariśuddhendriyanirdeśo nāmāṣṭamo binduḥ ||]
navamo binduḥ
anuśayāḥ
1 | aṣṭānavatiranuśayāḥ dvidhā prahīyante | satyadarśanena prahīyante bhāvanayā ca prahīyante | aṣṭāviṁśatirduḥkhadarśanena prahīyante | ekonaviṁśatiḥ samudayadarśanena prahīyante | ekonaviṁśatirnirodhadarśanena prahīyante | dvāviṁśatirmārgadarśanena prahīyante | daśa bhāvanayā prahīyante ||
2 | kāmadhātupratisaṁyuktāḥ duḥkhadarśanena prahīyante daśa anuśayāḥ | samudayadarśanena prahīyante sapta anuśayāḥ | nirodhadarśanena prahīyante sapta anuśayāḥ | mārgadaśanena prahīyante aṣṭau anuśayāḥ | bhāvanayā prahīyante catvāraḥ anuśayāḥ | iti ṣaṭtriṁśatkāmadhātupratisaṁyuktāḥ ||
3 | pratighavarjitā anye'nuśayāḥ rūpārūpyadhātvoḥ pṛthakpṛthag heyāḥ ekatriṁśat ||
4 | saṁkṣepād vastuto daśānuśayāḥ | satkāyadṛṣṭiḥ antagrāhadṛṣṭiḥ mithyādṛṣṭiḥ dṛṣṭiparāmarśaḥ śīlavrataparāmarśaḥ vicikitsā pratighaḥ mānaḥ avidyā ||
5 | satkāyadṛṣṭiḥ katamā | paṁcaskandheṣu vikalpayatyātmānamityevaṁ dṛṣṭirucyate satkāyadṛṣṭiḥ | lokasyāsti antaḥ nāsti antaḥ - ityevaṁ dṛṣṭirucyate antagrāhadṛṣṭiḥ |
nāsti catuḥsatyāni hetupratyayāḥ phalavipāka ityevaṁ dṛṣṭirucyate mithyādṛṣṭiḥ | sāsravadharmeṣu vikalpayati satatamagratām ityevaṁ dṛṣṭirucyate dṛṣṭiparāmarśaḥ | aśucihetupratyayeṣu gaveṣayati pariśuddhamārgamityevaṁ dṛṣṭirucyate śīlavrataparāmarśaḥ ||
6 | aprāptamārgasya mūḍhacittasya yadanavabodhaḥ 'asti-nāsti''bhavati-nabhavati'- iti vicikitsā | mūḍhacittasya sarvadharmeṣu kāmāsaṁgo rāgaḥ | mūḍhacitte'niṣṭamāgataṁ prati cittakrodhena saṁkṣobhaḥ pratighaḥ | ahaṁ mahāniti cittasyonnatirmānaḥ | sarvadharmāḥ satyalakṣaṇā ityajñānam avidyā ||
7 | etāni saṁyojanāni kāmadhātau duḥkhasatyena (heyāni)sarvāṇi | samudayasatyena sapta | nirodhasatyenāpi tathā | mārgasatyenāṣṭau | (iti)sarvāṇi saṁyojanāni satyadarśaheyāni ||
8 | kāmadhātau catvāri bhāvanāheyāni | rūpārūpyadhātoḥ ṣaḍ bhāvanāheyāni | rāgo dveṣaḥ māno'vidyā ca paṁcākāraheyāḥ | vicikitsā mithyādṛṣṭiḥ dṛṣṭiparāmarśaśca catuḥsatyaheyāḥ | satkāyadṛṣṭyantagrāhadṛṣṭī duḥkhasatyaheye | śīlavrataparāmarśaḥ duḥkhasatyamārgasatyaheyaḥ ||
9 | kāmadhātau duḥkhasatyaheyāni ṣaḍ paṁca vā saṁyojanāni | samudayasatyaheyāni trīṇi dve vā saṁyojane ||
10 | avidyā dvividyā duḥkhasatyaheyā ||
11 | avidyā sarvatragā vā bhavati asarvatragā vā | savatragā katamā | ṣaṭsaṁyojanasaṁprayuktā āveṇikī cāvidyocyate sarvatragā | asarvatragā katamā | trisaṁyojanasaṁprayuktā avidyā ucyate asarvatragā || evaṁ samudaye trisaṁyojanasaṁprayuktā āveṇikī cāvidyā ucyate sarvatragā ||
12 | śiṣṭānyanyāni saṁyojanāni na sarvatragāṇi (eva)| sarvasaṁyojaneṣu rāgadveṣamānetarāṇi sarvatragāṇi | tatkasya hetoḥ | teṣāṁ paṁcālaṁbana(heya)tvāt | sarvatrageṣu saṁyojaneṣu dve dṛṣṭī tatsaṁprayuktā cāvidyā svadhātau sarvatragāḥ nānyadhātau | rūpadhātāvapyevaṁ | ārūpyadhātau sarvatragāṇi saṁyojanāni svadhātau sarvatragāṇi | śiṣṭasarvatragasaṁyojanāni svadhātau sarvatragāṇyapi paradhātugocarāṇi bhavanti | avidyā sarvasaṁyojanasaṁprayuktā hetuḥ āveṇikī cāvidyā ||
13 | triṣu dhātuṣu nirodhasatyamārgasatyābhyāṁ praheyāḥ (anuśayāḥ)mithyā dṛṣṭiḥ vicikitsā avidyā ceti aṣṭādaśasaṁyojanāni anāsravagocarāṇi | anyāni sāsravagocarāṇi | sarvasāsravagocarāṇi saṁyojanāni tatsaṁprayuktā cāvidyā sāsravagocarāṇi | śiṣṭāni (saṁyojanāni tatsaṁprayuktā ca)avidyā anāsravagocarāṇi ||
14 | sarvāṇi tridhātusaṁyojanāni upekṣendriyasaṁprayuktāni | brahmalokābhāsvaralokeṣu sarvasaṁyojanāni upekṣendriyeṇa saṁprayuktāni saumanasyendriyeṇa ca | śubhakṛtsnaloke sarvasaṁyojanāni upekṣendriyeṇa sukhendriyeṇa ca saṁprayuktāni | kāmadhātupratisaṁyukte mithyādṛṣṭiravidyā ca tribhirindriyaiḥ saṁprayukte saumanasyendriyeṇa daurmanasyendriyeṇa upekṣendriyeṇa ca | vicikitsā dvābhyāmindriyābhyāṁ saṁprayuktā daurmanasyendriyeṇa upekṣendriyeṇa ca | pratighaḥ tribhirindriyaiḥ saṁprayuktaḥ daurmanasyendriyeṇa duḥkhendriyeṇa upekṣendriyeṇa ca | śiṣṭāni kāmadhātau satyadarśanaheyāni (saṁyojanāni)dvābhyāmindriyābhyāṁ saṁprayuktāni saumanasyendriyeṇa upekṣendriyeṇa ca ||
15 | kāmadhātau bhāvanāheyāni ṣaḍvijñānasaṁprayuktāni bhavanti sthāpayitvā mānaṁ manovijñānasaṁprayuktaṁ | sarvāṇi satyadarśanaheyāni manovijñānasaṁprayuktāni ||
16 | daśopakleśā ucyante bandhanāni | krodhaḥ | mrakṣaḥ | styānaṁ | middhaṁ | auddhatyaṁ | kaukṛtyaṁ | mātsaryaṁ | īrṣyā | āhrīkyaṁ | anapatrāpyaṁ ||
17 | krodhaḥ katamaḥ | cittadoṣo bhṛśaṁ kṣobhaḥ | mrakṣaḥ katamaḥ | bhayaṁ lokaḥ paśyet śrṛṇuyād (veti)|| styānaṁ katamat | cittalīnatā cittagurutā kāyagurutā | (idaṁ bhavati)sarvasaṁyojanasaṁprayuktaṁ || middhaṁ katamat | manaso nidrāyoge bahirdhā (vṛttiḥ)tandrayānīśvaratā | (idaṁ bhavati)kāmadhātupratisaṁyuktaṁ manovijñānasaṁprayuktaṁ || auddhatyaṁ katamat | cittamakuśalamaviśrāntaṁ | (idaṁ bhavati)sarvasaṁyojanasaṁprayuktaṁ || kaukṛtyaṁ katamat | kṛtakuśalākuśalayoranuśocanaṁ | (idaṁ bhavati)daumanasyendriyeṇa saṁprayuktaṁ || mātsaryaṁ katamat | premṇātiśayena cittakārpaṇyaṁ || īrṣyā katamā | paraṁ sadvastulābhinaṁ dṛṣṭvā aprasādaḥ duḥkhasya prāpayitukāmatā || ete dve (īrṣyāmātsarya-)bandhane kāmadhātupratisaṁyukte bhāvanāheye || āhrīkyaṁ katamat | duṣkṛte nātmani lajjā || anapatrāpyaṁ katamat | duṣkṛte na parato lajjā || ete sarvākuśaladharmasaṁprayukte ||
18 | trīṇi bandhanāni | rāgo dveṣomohaśca | (kāmadhātau)ṣaḍvijñānasaṁprayuktāni | rūpadhātau dve | rāgo mohaśca | caturvijñānasaṁprayukte | avaśiṣṭaṁ bandhanaṁ manovijñānasaṁprayuktaṁ ||
19 | yugapadānantaryamārgeṇa saṁyojanaprahāṇakṛtābhisamayakāle gurukṛtābhisamayena prahāṇāt kāmadhātusaṁyojanānāṁ trividhakṣayaparijñālābhaḥ ||
20 | kāmadhātau duḥkhasatyasamudayasatyapraheyānāṁ (kleśānāṁ prahāṇaṁ)prathamā kṣayaparijñā | nirodhasatyapraheyānāṁ dvitīyā kṣayaparijñā | mārgasatyapraheyānāṁ tṛtīyā kṣayaparijñā | (evaṁ)rūpārūpyadhātvoḥ catuḥsatyapraheyānāṁ saṁyojanānāṁ prahāṇe tisraḥ kṣayaparijñāḥ | kāmadhātau paṁcāvarabhāgīyānāṁ saṁyojanānāṁ prahāṇaṁ saptamī kṣayaparijñā | rūpadhātau bhāvanāheyānāṁ (kleśānāṁ prahāṇaṁ)aṣṭamī kṣayaparijñā | sarvakleśasaṁyojanānāṁ prahāṇaṁ navamī parijñā | saṁyojanānāmaśeṣataḥ parikṣayaḥ parijñā ||
21 | astyevaṁ saṁyojanāni cittaviprayuktāni paryavatiṣṭhante cittasaṁprayuktāni (ca)| nāstyevaṁ | sarvāṇi cittasaṁprayuktānyeva (paryavatiṣṭhante)| tatkasya hetoḥ | samutthiteṣu saṁyojanakleśeṣu kuśaladharmāṇāṁ bhavati nāśaḥ | darśanena (niruddheṣu)saṁyojaneṣu kuśaladharmāṇāṁ bhavatyutpāda stasmād jñātavyaṁ sarvāṇi saṁyojanāni cittasaṁprayuktāni (paryavatiṣṭhante iti)||
22 | sarvāṇyetāni saṁyojanāni dvivastuheyāni dhyānasaṁprayuktacitta na prajñāsaṁprayuktacittena ca | dhyānaprahāṇaṁ katamat | ādyaścittopaśamaḥ | prajñāprahāṇaṁ katamat | dharmavicayaḥ | samādhyavatāra ekāgracittatā | sarvadharmā anityāḥ samā iti vipaśyanayā bhāvanā prajñā | dhyānaprajñāsahacarabhāvanayā vimokṣaprāptiḥ ||
23 | trikālaṁ kuśalavīryeṇa dhyānakālānurakṣiṇā yadā cittaṁ mṛdurbhavati vilīnaṁ tadā bhāvanīyaṁ vīryaṁ | yadā cittaṁ samaṁ tadā ekāgracittena bhāvanīyaṁ kuśalaṁ | yadā na vilīnaṁ nāpi samaṁ tadobhayavastuni viśramayitavyā cittagatiḥ ||
24 | tathāhi | suvarṇakāraḥ suvarṇamādāyāgnau mūpayā kadāciddhamati | kadācidādāya jalaṁ siṁcati | kadācidviśramayati | tatkasya hetoḥ | yadi sarvadā dhamet suvarṇaṁ dravet | yadi sarvadā siṁcet śītalaṁ sanna tapet | yadi sarvadā viśramayet na paripākaṁ gacchet | dhyānaniṣṭho'pyevam | mūpayā dhamanaṁ yathā vāryaṁ | jalaseko yathā dhyānaṁ | viśrama yathā upekṣā | tatkasya hetoḥ | sarvadā vīryeṇa cittaṁ samaṁ bhavati | sarvadā samādhinā cittanupaśāntaṁ bhavati | sarvadopekṣayā sarvacittānupādānaṁ bhavati | tena kadācidātāpena vīryavān kadācidekāgraṁ samāhitaḥ kadāciccopekṣamāṇo (viharati)evaṁ (viharataḥ)cittaṁ śāntaṁ samaṁ sarvasaṁyojaneṣu labhate vimokṣam ||
[ityabhidharmāmṛtaśāstre'nuśayanirdeśo nāma navamo vinduḥ ||]
daśamo binduḥ
anāsravapudgalāḥ
1 | dhyānavidhiṣu paurviko bhavati cittasyaikāyatanapratisaṁyogaḥ | śīrṣe vā lalāṭe vā bhruvorantare vā nāsāgre vā hṛdaye vā cittamekāśrayaniṣṭhaṁ vidheyaṁ | gacchantī smṛtiḥ pratyāneyā ekāyatane pratyavasthāpyā | yathā vānaraḥ grīvāyāṁ baddhāstaṁbhena vinibaddhaḥ paritaḥ staṁbhaṁ carannapi na labhate gantuṁ gatvā punarantatastiṣṭhati | idaṁ cittaṁ tathā | gacchadapyevaṁ cittaṁ dharmavinibaddhaṁ na punargacchati | gatvā punarantatastiṣṭhati ||
2 | krameṇa pratyavekṣate kāyaṁ vedanāṁ cittaṁ dharmān ityavataran dharmamanaḥsthitau suvinītaikāgracittasya pāramārthikaprajñādhigamaḥ | pratyavekṣate sarve saṁskārāḥ satyalakṣaṇāḥ sotpādanirodhā ityanityāḥ | vipannicaya iti duḥkhāḥ | antarapudgalā iti śūnyāḥ | avaśā ityanātmanaḥ | tato labhate ūṣmadharmaṁ cittotthāpitaṁ | yathā mathanātkāṣṭheṣvanalotpāda stathā buddhadharmeṣu pariśuddhakuśalamūlaśraddhotpādaḥ ||
3 | caturbhiḥ pratyayaiḥ paśyati ṣoḍaśākārān | caturbhikāraiḥ paśyati duḥkhasatyaṁ | hetupratyayotpannamadhruvamityanityaṁ | anityabalaṁ naśvaramiti duḥkhaṁ | apudgalamiti śūnyaṁ | avaśamityanātmakaṁ | caturbhirākāraiḥ paśyati samudayasatyaṁ | sadṛśaphalotpāda iti hetuḥ | jātimaraṇāviccheda iti samudayaḥ | anirodha iti prabhavaḥ | asadṛśānvaya iti pratyayaḥ | caturbhirākāraiḥ paśyati nirodhasatyaṁ | sarvaduḥkhavighāta iti nirodhaḥ | sarvasaṁyojanāgniviraha iti śāntaḥ | sarvadharmātigama iti praṇītaḥ | sarvadharmātikrama iti niḥsaraṇaṁ | caturbhikāraiḥ paśyati mārgasatyaṁ | nirvāṇaprāpaka iti mārgaḥ | aviparyasta iti nyāyaḥ | āryapudgalācarita iti pratipattiḥ | lokakleśahāpaka iti nairyāṇikaḥ | paśyan ṣoḍaśākārakuśaladharmān nityamātāpī viharati vīryavānityūṣmadharmaḥ ||
4 | etasmādūṣmataḥ kuśalamūlaṁ saṁpravṛddhamucyate mūrdhā kuśalamūlaṁ | śraddadhāti triratnaṁ śraddadhāti paṁcopādānaskaṁdhā anityā duḥkhā śūnyā anātmana ityevaṁ pratītya catuḥsatyaṣoḍaśākārānūṣmadharmottaratvāducyate mūrdhā udvṛddha iti |
5 | satyakṣāṁtimanugato mūrdhā nāma kṣāntikuśalamūlaṁ | trividha eṣa (mūrdhā)| adhimātraḥ | madhyaḥ | mṛduśca ||
6 | catuḥsatyavipaśyanāmupādāya paśyati ṣoḍaśākārān satyamanusaran saṁpravardhayati kuśalamūlamityucyate laukikāgradharma iti | ekāgracittakāle cittacaitasikadharmā ucyante laukikāgrakuśalamūlamiti | kaścidāha | laukikāgradharmo hi śraddhādīni paṁcendriyāṇi | paramārthatastu ekāgracittakāle cittacaitasikā dharmā laukikāgrakuśalamūlamiti ||
7 | nirvāṇadvārodghāṭanapratibala iti pṛthagjanadharmeṣvagraḥ pratītya prathamasatyadarśanaṁ caturākāraṁ anityaṁ duḥkhaṁ śūnyaṁ anātmakaṁ | tatkasya hetoḥ | prathamamanāsravacittaṁ pratītya bhavati duḥkhasatyaṁ | laukikāgradharmo'pyevaṁ ||
8 | ṣaḍdhyānabhūmayaḥ | asamāpatti (=ānāgamya)dhyānaṁ antaradhyānaṁ (rūpa-)dhyānacatuṣṭayaṁ kṣāntiḥ (kuśalamūlaṁ)mūrdhā (kuśalamūlaṁ)ūṣmā kuśalamūlaṁ ca ||
9 | ṣaḍmūmiṣu laukikāgradharmā krameṇa jāyate'nāsravapudgalaḥ - ityucyate duḥkhadharmakṣāntiḥ | adṛṣṭapūrvasya prathamadarśane kṣamatvāducyate kṣāntiḥ | eṣā ādikṣāntirucyate ānantaryamārgaḥ | krameṇa duḥkhadharmajñānaṁ jāyate satyato jñāyate duḥkhalakṣaṇaṁ | duḥkhadharmajñānaṁ vimokṣamārgaḥ ||
10 | ete dve citte kāmadhātupratisaṁyuktaduḥkhālaṁbane | ānantaryamārgo'nvayakṣāntiḥ vimuktimārgo'nvaya(kṣānti)jñānaṁ ceti dve citte rūpārūpyadhātupratisaṁyuktaduḥkhālaṁbane | nirodhamārgasatyānyapyevaṁ || etatsamyagdharmadarśanam ||
11 | ṣoḍaśapariśuddhacittebhyaḥ paṁcadaśacitteṣu tīkṣṇendriya ucyate dharmānusārī | mṛdvindriya ucyate śraddhānusārī | etau dvau pudgalau aparikṣīṇe kāmadhātusaṁyojane prathamaphalapratipannakau | ṣaḍvidhakāmadhātusaṁyojanaprahāṇe dvitīyaphalapratipannakau | navavidhasaṁyojanaprahāṇe tu tṛtīyaphalapratipannakau || phalapratipannako (nāma)chandopalabdhapaṁcadaśacitta(kṣaṇa)cārī pudgalaḥ phalāntaścārī pudgalaśca || etau dvau dharmānusāriśraddhānusāripudgalau prāptaṣoḍaśacittakṣaṇau phalasthau bhavataḥ ||
12 | etau dvau pudgalau pūrvamaprahīṇasaṁyojanau paripūrṇa ṣoḍaśacittakṣaṇau srotaāpannau | prahīṇeṣu ṣaḍvidhasaṁyojaneṣu paripūrṇaṣoḍaśacittakṣaṇau sakṛdāgāminau | prahīṇeṣu navavidhasaṁyojaneṣu anāgāminau prāptatṛtīyaphalau ||
13 | aṣṭāśītisaṁyojanaprahāṇe pudgalaḥ anāsravaśīlakuśalamūlasiddha ityucyate srotaāpannaḥ | tīkṣṇendriya prāptaphalo nāma dṛṣṭiprāptaḥ | mṛdvidriyaḥ prāptaphalo nāma śraddhādhimuktaḥ | etau dvau pudgalau kāmadhātupratisaṁyuktabhāvanāheyasaṁyojanānāmaprahāṇe saptakṛdbhavaparamau | prahīṇa trividha(bhāvanāheyasaṁyojanaḥ)kulaṁkulo nāma trijātimaraṇaḥ | aṣṭāṁgikamārgajalasrotasi nirvāṇābhimukhe madhyacārīti srotaāpannaḥ |
14 | prahīṇaṣaḍvidhasaṁyojana ucyate sakṛdāgāmī | prahīṇāṣṭavidhasaṁyojana ucyate ekavīciḥ | kāmadevalokād manuṣyeṣūpapadya tataḥ parinirvātītyucyate ekavīciśca sakṛdāgāmī ca ||
15 | paṁcānāgāminaḥ | antarāparinirvāyī upapadyaparinirvāyī sābhisaṁskāraparinirvāyī anabhisaṁskāraparinirvāyī ūrdhvaṁsrotāḥ | akaniṣṭhago (bhavati)anāgāmī | api ca rūpārūpyadhātūpapanno (bhavati)anāgāmī | rūpārūpyadhātuduḥkhaprahāṇāt (tat eva)labhate parinirvāṇaṁ na copapadyate'dholoke ityucyate'nāgāmī ||
16 | kāmadhātau saṁyojanāni navavidhāni | rūpārūpyadhātvorapi tathā | etāni sarvāṇi saṁyojanāni dvābhyāṁ mārgābhyāṁ heyāni | ānantaryamārgeṇa ca vimuktimārgeṇa ca | pūrvamānantaryeṇa hānaṁ vimokṣeṇa niṣpādanaṁ | tathāhi | viṣanāgasya nālikāyāṁ (pūrvaṁ)grahaṇaṁ tato mukhapidhānaṁ ||
17 | (mārgo dvividhaḥ)| laukikamārgaḥ lokottaramārgaśca | lokottaramārgeṇa prahīyante kāmadhāturūpārūpyadhātupratisaṁyuktasarvasaṁyojanāni | laukikamārgeṇāpi hātuṁ śakyante ūrdhvadhātupratisaṁyuktāni saṁyojanāni ||
18 | aṣṭabhūmiṣu vairāgyāllabhate nirodhasamāpattimityucyate kāyasākṣī anāgāmī | vimuktaścedarhaddharmamiva nirvāṇaṁ kāyena spṛśati paṁcāvarabhāgīyānāṁ saṁyojanānāṁ prahāṇe prāpnotyanāgāmitvaṁ | paṁcordhvabhāgīyānāṁ saṁyojanānāṁ prahāṇe prāpnotyarhattvaṁ ||
19 | etadrūpārūpyadhātvoḥ saṁyojanabandhanānāṁ niravaśeṣahānamucyate cittasamatā vajropamasamādhiḥ | krameṇa kṣayajñānaṁ jāyate ||
20 || etasmin kāle arhatphalaṁ bhavatyanuttaraṁ | api sarvarāgyānantaryamārgaṁ paścimaśaikṣacittaṁ | iti vajropamasamādhikrameṇa prathamamaśaikṣasya kṣayajñānaṁ jāyate prahīṇā me jātiḥ prāptaṁ mayārhatvaṁ kṣīṇā me sarvasaṁyojanakleśopakleśāḥ | ityucyate arhan | sarvadevamanuṣyeṣu pūjārha ityucyate arhan ||
21 | aśaṁkṣo navavidhaḥ | parihāṇidharmā aparihāṇidharmā cetanādharmā anurakṣaṇadharmā sthitadharmā prativedhanadharmā akopyadharmā prajñāvimuktaḥ sarvavimuktaḥ || parihāṇidharmā katamaḥ | mṛduprajñaḥ mṛduvīryaḥ paṁcasu parihāṇipūttaptaḥ jahāti mārgaphalamityucyate parihāṇidharmā || aparihāṇidharmā katamaḥ | adhimātraprajñaḥ adhimātravīryaḥ paṁcasu parihāṇipvanuttaptaḥ na jahāti mārgaphalamityucyate aparihāṇidharmā || cetanādharmā katamaḥ mṛduprajñaḥ mṛduvīryaḥ sodyogaṁ paśyati kāyamaśucidūpitaṁ bhāvayati svayaṁ kāyanirodhamiti cetanadharmā || anurakṣaṇadharmā katamaḥ | mṛduprajñaḥ mṛduvīryaḥ svayamanurakṣati kāyamiti anurakṣaṇadharmā || sthitadharmā katamaḥ | madhyaprajñaḥ madhyavīryaḥ madhyamapratipadāyāmuttaptaḥ nopacayāpacayavāniti sthitadharmā || prativedhana dharmā katamaḥ | mṛdvadhimātraprajñaḥ adhimātravīryaḥ labdhuṁ śaknotyakṣobhyakuśalamiti prativedhanadharmā || akopyadharmā katamaḥ | adhimātrendriyaḥ adhimātrādhimātravīryaḥ āditaḥ prāpnotyakṣobhyakuśalamiti akopyadharmā || prajñāvimuktaḥ katamaḥ | aprāptanirodhasamāpattiḥ prajñāvimuktaḥ || sarvavimuktaḥ katamaḥ | prāptanirodhasamāpattiḥ sarvavimuktaḥ ||
22 | śraddhānusāriṇaḥ paṁcavidhā arhantaḥ kālavimuktā nāma | eteṣāmarhatāṁ dvividhaṁ jñānaṁ bhavati kṣayajñānaṁ aśaikṣaṁ satyadarśanaṁ | dharmānusārī ekavidho'rhan bhavatyadhimātrendriyaḥ | sa evocyate'kālavimuktaḥ | asyārhatastrividhaṁ jñānaṁ bhavati kṣayajñānaṁ anutpādajñānaṁ aśaikṣaṁ satyadarśanaṁ ca | aṣṭāvarhantaḥ kālavimuktipriyāḥ bhavanti akopyadharmāṇaḥ ||
23 | saṁsiddhaḥ śraddhānusārī satyadarśanamārgapaṁcadaśacittakṣaṇeṣu anāsravanavendriyo nāma ājñāsyāmīndriyaḥ | ṣoḍaśacittakṣaṇe labdhārhatphalo'nāsravanavendriyo nāma ājñendriyaḥ | navendriyaḥ aśaikṣadharmā nāma ājñātāvīndriyaḥ ||
24 | phalaprāptikāle nāsti mārgaprāptiḥ | mārge prahīṇasaṁyojanasya dvividhaṁ niṣpadyate (phalaṁ)saṁskṛtamasaṁskṛtaṁ ca | mahāphalaprāptikāle sarvataḥ kṣīyate mūlaṁ dvaitaṁ prāpnotyekāmeva siddhiṁ | navavidhāḥ (arhantaḥ)prahīṇasaṁyojanānivṛtadharmāṇaḥ navame cittakṣaṇe prāpnuvanti sarvakṣayaṁ | prativedhanadharmā arhan labhate'kṣobhyakuśalaṁ nānyaḥ | śraddhādhimuktaḥ śaikṣaḥ adhimātrendriyaḥ ucyate dṛṣṭiprāpto nānyaḥ | satyadarśanamārge pratibhinnāni saṁyojanāni pratibhinnāścānāsravā dharmāḥ | tasmātparyāyeṇa satyadarśanaṁ bhavati na yugapat | ānantaryamārgadarśanabalena phalaprāptiḥ | iti ha dvividhaṁ phalaṁ saṁskṛtaphalamasaṁskṛta phalaṁ ca ||
[ityabhidharmāmṛtaśāstre 'nāsravapudgalanirdeśo nāma daśamo binduḥ ||]
dvādaśo binduḥ
dhyānam
1 | adhigatadhyānasamāpatta raikāgracittasya viviktaṁ bhavati cittaṁ pariśuddhā ca bhavati prajñā | yathā nivātastho dīpo bhāsvaro bhavati pariśuddhaśca ||
2 | dhyānāni kati | aṣṭau dhyānāni | catvāri (rūpa-)dhyānāni | catvāryārūpyadhyānāni || catvāri dhyānāni (rūpadhātau)prathamadhyānaṁ dvitīyadhyānaṁ tṛtīyadhyānaṁ caturthadhyānaṁ ca | eteṣu dhyāneṣu trīṇi dhyānāni sāsvādasaṁprasādanānāsravāṇi || tṛṣṇāsaṁprayogo nāmāsvādaḥ | kuśalasāsravasamādhirnāma saṁprasādanaṁ || akleśo nāmānāsravaḥ || bhavāgre dhyānaṁ dvividhaṁ | sāsvādaṁ sasaṁprasādanaṁ ca | na (tatra)anāsravadhyānakuśaladharmaḥ ||
3 | śūnye pravivikte pradeśe niṣadyāyāṁ vā sthāne vā śayane vā gamane vā caṁkramaṇe vā samāhitena manasā tīkṣṇayā prajñayā gaṁbhīrā śraddhā (janayitavyā)| evaṁ bhavati cittasya dhyāne'vatāraḥ | dhyānasaṁprayuktāḥ śraddhāvīryasmṛtiprajñāsamādhayo bhavanti | etebhyaḥ kuśaladharmebhyaḥ prathamadhyānādhigamo bhavati | vivicya kāmairvivicyākuśaladharmaiḥ savicāraṁ savitarkaṁ kāmavivekajaṁ pratīsukhaṁ prāpnotītyucyate prathamaṁ dhyānaṁ || bahirdhāyataneṣvāsaṁgaḥ tathāhi kāmachando vyāpādaḥ styānamiddhamauddhatyakaukṛtyaṁ vicikitsā | etāni paṁca nīvaraṇānyucyante'kuśaladharmāḥ | dvividhānāmadhyātmikabāhyānāmakuśaladharmāṇāṁ prahāṇamucyate vivekaḥ | ālaṁbane cetaḥpravṛttirucyate vitarkaḥ | cittasyodgṛhītasaṁskārānucintanamucyate vicāraḥ | akuśaladharmaprahāṇabalaprāptaḥ samādhirucyate kāmavivekaḥ | manojātaṁ saumanasyamucyate prītiḥ | kāyacittayoravikṣepa ucyate sukhaṁ | cittasyālāṁbanayoga ucyate samādhiḥ | etaiḥ prathamadhyānasya paṁcāṁgairvivikto bhavati rāgo mahāduḥkhaḥ pāpo'sukhaḥ samunmajjati balaṁ | evaṁ śraddhādīnbhāvayataścitte kuśalacittadharmotpādaḥ | iti prathamadhyānamārgaprāptiḥ || eṣa tribhirvedanendriyaiḥ saṁprayukto bhavati prītisukhopekṣendriyaiḥ | sukhendriyaṁ tribhirvijñānaiḥ saṁprayuktaṁ bhavati cakṣuḥśrotrakāyavijñānaiḥ | prītīndriyaṁ manovijñānasaṁprayuktaṁ bhavati | upekṣendriyaṁ caturvijñānasaṁprayuktaṁ bhavati | prathamadhyānikāḥ nānākāyanānāsaṁjñino nānākāyaikasaṁjñino bhavanti | prathamadhyāne catvāri vijñānāni bhavanti | cakṣuḥśrotrakāyamano (vijñānāni)| iti prathamaṁ dhyānaṁ ||
4 | vitarkavicāropaśamāt adhyātmaṁ saṁprasādanaḥ ekāgrasamāhitaḥ avitarko'vicāraḥ samādhirupajāyate prītisukhasaṁprayuktaḥ | iti dvitīyaṁ dhyānaṁ | vitarkavicārau uktapūrvau | tayoḥ prahāṇamucyate upaśamaḥ | sarvabhūmiṣu śraddhā vyapagatamalocyate'dhyātmaṁ saṁprasādanaṁ | manovijñānasyālaṁbanayogenābarhimukhatocyate ekāgrasamādhiḥ | prītisukhāṁge uktapūrve | idaṁ (dvitīyadhyānaṁ)dvābhyāmindriyābhyāṁ saṁprayuktaṁ bhavati prītīndriyeṇopekṣendriyeṇa ca | (etaddhayānikāḥ)bhavanti nānākāyaikasaṁjñinaḥ prītisaṁprayuktāḥ | maulabhūmayo bhavantyupekṣendriyasaṁprayuktāḥ | kṣapayitvā vitarkavicāramalaṁ kṣapayitvā puṇyavāsanāṁ sa eṣa mārgo dvitīyadhyānonmukhaḥ ||
5 | prītyā virāgād upekṣako viharati pratisaṁvedayati kāyena sukhaṁ bhavatyanāsravaḥ pudgalaḥ sa ucyate upekṣakaḥ smṛtimān sukhavihārī tṛtīyaṁ dhyānamavatīrṇaḥ | prītivirāgo yathoktapūrvaḥ | upekṣācittasyopekṣāsukhe iti dvidhā vedanā | sukhamakliṣṭaṁ | tadetatsukhaṁ kāyenānubhūyate sākṣātkriyate | etatsukhaṁ duradhigamo bhūtadharma ityanāsravamucyate sukhaṁ | atrāpyupekṣāśraddhādisarvakuśaladharmabhāvanā | ityeṣa mārgo bhavati tṛtīyadhyānonmukhaḥ | paśyan prītimakuśalāṁ niṣprītikaṁ sukhaṁ sākṣātkurvan dhyāyati | sthāpayitvā (anyāṁgānyatra)sukhamupekṣā smṛtiḥ saṁprajñānaṁ samādhiśceti paṁcāṁgāni bhavanti yathoktapūrvāṇi | iti tṛtīya dhyānaṁ ||
6 | sukhasya prahāṇāt pūrvameva duḥkhasya prahāṇāt saumanasyadaurmanasyayorastaṁgamādupekṣāsmṛtipariśuddhamupasaṁpādayati caturthaṁ dhyānaṁ | śraddhādisarvakuśaladharmāṇām (atrāpi bhāvanā)| api ca paśyan sukhaduḥkhadopamaduḥkhāsukho bhavati supratiṣṭhitaḥ | ityeṣa mārgo'vatarati caturthadhyānaṁ | (atra bhavanti)catvāryaṁgāni upekṣā smṛtiḥ saṁprajñānaṁ samādhiśceti |
7 | sarvadhyānāṁgāni bhavanti kuśalāni | asamāpattidhyānabhūmiḥ savitarkā bhavati savicārā | madhyamadhyānabhūmiravitarkā bhavati savicārā | ete dve dhyānabhūmī upekṣendriyasaṁprayukte | asamāpattidhyānabhūmirdvividhā saṁprasādanānāsravā'nāsvādā ceti | catvāri dhyānāni trividhāni sāsvādāni saṁprasādanāni anāsravāṇi ca | iti dhyānadharmāḥ ||
8 | rūpasaṁjñānāṁ samatikramāt paśyatyanantamavakāśamityākāśānantyāyatanasamāpattimavatarati ākāśānantyāyatanasupratiṣṭhitaḥ sākṣātkurvannimaṁ mārgamupasaṁpādayati ākāśānantyātanasamādhiṁ | anantaṁ vijñānamiti bhāvayan vijñānānantyāyatanamavatīrya paśyannākāśānantyāyatanadoṣaṁ vijñānānantyāyatanasupratiṣṭhitaḥ sākṣātkurvannimaṁ mārgamupasaṁpādayati vijñānānantyāyatanasamādhiṁ | vijñānanantyāyatanagatirduḥkheti bhāvayati ākiṁcanyāyatanagatimavataratyākiṁcanyāyatanasamāpattiṁ paśyan vijñānānantyāyatanadoṣamākiṁcanyāyatanasupratiṣṭhitaḥ sākṣātkurvannimaṁ mārgamupasaṁpādayatyākiṁcanyāyatanasamādhiṁ | saṁjñāyatanaṁ roga iti asaṁjñāyatanaṁ moha ityevaṁ bhāvayan naivasaṁjñānāsaṁjñāyatanasamāpattimavatīrya paśyannākiṁcanyāyatanadoṣaṁ naivasaṁjñānāsaṁjñāyatanasupratiṣṭhitaḥ sākṣātkurvannimaṁ mārgamupasaṁpādayati naivasaṁjñānāsaṁjñāyatanasamādhimiti naiva saṁjñānāsaṁjñāyatana dhyānaṁ ||
9 | nirvāṇagāminī pratipad dvividhā | prathamā kāyāśucyanupaśyanā dvitīyā ānapānasmṛtiḥ | kāyasmṛtyupasthāne prathamadvitīyavimokṣau | caturṣu abhibhvāyataneṣu aśucidharmāḥ | samāhitaḥ saṁkhyātyānāpānaṁ ekaṁ dve yāvat daśa kṣaṇān ānāpānapraveśanirgamamavaṣṭabhya yathā dvārapālakaḥ paśyati sarvadharmā udayavyayā iti | dvayo lakṣaṇayoḥ svalakṣaṇaṁ ṣaḍbhedabhinnaṁ | paśyati kāyaḥ anityaḥ duḥkhaḥ śūnyaḥ anātmakaḥ - iti paśyannevaṁ sarvadharmān lokasaṁtrastaḥ paryāyeṇa prahāya malaṁ bhāvayan kuśaladharmān nirvāṇābhimukho bhavati ||
10 | asamāpattidhyānabhūmiḥ madhyamadhyānabhūmiḥ caturdhyānabhūmayaḥ tisra ārūpyadhyānabhūmayaśceti dvividhāḥ | sāsravā anāsravāśca | bhavāgraḥ sarvo'pi sāsravaḥ ||
11 | daśasaṁjñāḥ | anitya(saṁjñā)duḥkha duḥkhānātmaka āhārānupaśyanā sarvaloke'sukha aśuci maraṇa prahāṇa virāga nirodhasaṁjñā || bhāvayati sarvasaṁskārā anityā ityanityasaṁjñā | bhāvayati jātyādiduḥkhaparipūrṇo'yaṁ loka iti duḥkhasaṁjñā | bhāvayatyadhyātmaṁ bahirdhā (sarvaṁ)anityaṁ duḥkhaṁ śūnyamanātmakamiti duḥkhānātmasaṁjñā | bhāvayati mahatā kṛchreṇopalabdha āhāro'bhyavahriyamāṇo'śucirbhavatītyāhārānupaśyanāsaṁjñā | bhāvayati jātijarārogamaraṇādibhayaiḥ vividhakleśaiḥ paripūrṇo'yaṁ lokaḥ sarva ityasukhasaṁjñā | svakāyābhyantare bhūtato'nupaśyanocyate'śucisaṁjñā | bhāvayati sarvā jātirniyatamaraṇeti maraṇasaṁjñā | bhāvayatyanityevirāgitāmiti virāgasaṁjñā | bhāvayati paṁcopādānaskaṁdhānāmapunarbhave nirodhe sthāpane saṁparityāge nirvāṇamiti nirodhasaṁjñā | etā daśa saṁjñā nityaṁ bhāvayatā bhavati duḥkhanirodhaprāptiḥ ||
[ityabhidharmāmṛtaśāstra dhyānanirdeśo nāma dvādaśo binduḥ ||]
trayodaśo binduḥ
saṁkīrṇasamādhayaḥ
1 | samādhiḥ apramāṇāni abhijñāḥ kṛtsnāyatanāni abhibhvāyatanāni vimokṣāś(ceti)dhyānāni ||
2 | samādhistrividhaḥ | śūnyatāsamādhiḥ apraṇihitasamādhiḥ animittasamādhiḥ | cittasyānāsravālaṁbanapratisaṁyuktatvāducyate samādhiḥ | samāhitaḥ paśyati paṁcopādānaskaṁdhāḥ śūnyāḥ anātmānaḥ anātmīyā iti | ityucyate śūnyatāsamādhiḥ | samādhimimamavatīrṇo na praṇidadhāti rāgadveṣamohān punarutpattimata ityapraṇihitasamādhiḥ | (yaḥ)samādhirvītadaśanimittadharmālaṁbanaḥ (so'nimitta samādhiḥ)| daśa nimittāni katamāni | rūpādayaḥ paṁca viṣayāḥ puruṣaḥ strī jātirjarā'nityatā | ityanimittasamādhiḥ | śūnyatāsamādhirdvayākāraḥ | śūnyākāraḥ anātmākāraḥ | apraṇihitasamādhirdaśākāraḥ | anityaduḥkhākāraḥ samudayamārgākāraśca | animittasamādhirnirodhacaturākāraḥ ||
3 | apramāṇāni catvāri | maitrī karuṇā muditā upekṣā || svādhigatasyābhīṣṭavastunaḥ sarvasattvebhyo dānāya cittopasthāpanaṁ | tadidaṁ cittaṁ trividhaṁ bhavati | ādyaṁ svajanebhyo madhyamaṁ parebhyaścaramaṁ śatrutaskārādibhyaḥ (yaddānāyacittaṁ)| samāhito bhāvayati sarve tridhātusattvāḥ vayaṁ śātrvādyāśca na bhinnā iti | vijahātyāntarikadveṣamiti maitrī nāmāpramāṇaṁ vedanāsaṁjñāsaṁskāravijñānasaṁprayuktaṁ samyagvācaḥ samyakkarmāntasyotthāpakamapi na sarvasaṁskārasaṁprayuktamiti maitryapramāṇaṁ || samāhito bhāvayati tridhātusattvā vividhakāyacittaduḥkhabhāja iti (tān)uddhartukāma evaṁ bhāvayan (teṣāṁ)vāhyakleśān vyapanetuṁ pratibalo bhavatīti karuṇā nāmāpramāṇaṁ vedanāsaṁjñāsaṁskāravijñānasaṁprayuktaṁ samyagvācaḥ samyakkarmāntasyotthāpakamapi na sarva saṁskārasaṁprayuktamiti karuṇāpramāṇaṁ || samāhito bhāvayati (aho)muditāstridhātusatvāḥ | iti prāptasukhasaumanasyo duḥkhadaurmanasyāpanayanapratibalo bhavatīti muditā nāmāpramāṇaṁ vedanāsaṁjñāsaṁskāravijñānasaṁprayuktaṁsamyagvācaḥ samyakkarmāntasyotthāpakamapi na sarvasaṁskārasaṁprayuktamiti muditāpramāṇaṁ || samāhito bhāvayati tridhātusattvāḥ sukhaduḥkhamodaudāsīnyabhāja iti rāgadveṣāpanayanāya pratibalo bhavatītyupekṣānāmāpramāṇaṁ vedanasaṁjñāsaṁskāravijñānasaṁprayuktaṁ samyagvācaḥ samyakkarmāntasyotthāpakamapi na sarvasaṁskārasaṁprayuktaṁ ||
4 | ṣaḍabhijñāḥ | ṛddhipādaḥ divyacakṣuḥ divyaśrotraṁ pūrvanivāsavijñānaṁ paracittajñānaṁ āsravakṣayajñānaṁ ca | vihāya ṣaṣṭhīmabhijñāmitarāḥ pṛthagjanā api prāpnuvanti || ṛddhipādābhijñā katamā | eṣā trividhā | prathamā utpatanakarma | dvitīyā nirmāṇaṁ | tṛtīyā āryapudgalābhijñā || (tatra)bhavati trividhamutpatanakarma | prathamaṁ svakāyena gamanaṁ | tathāhi | pakṣiṇāmutpatanaṁ | dvitīyaṁ bhūmeretasyā akasmādantarhitasya deśāntaragamanaṁ | tṛtīyaṁ cetobalavaśitā | yathā bāhusamiñjitaprasāraṇaṁ | eṣā sarvabuddhābhijñā nānyatīrthikānāṁ || nityaṁ paśyati kāyaṁ śūnyaṁ śikṣate laghūtthānamityetena mārgeṇa (utpatanarūpāṁ)ṛddhi pādā'bhijñāmupaiti | pratibalo bhavituṁ mahān | pratibalo bhavituṁ kṣudraḥ | pratibalaḥ prabhūtaṁ kartumalpaṁ | pratibalo'lpaṁ kartuṁ prabhūtaṁ | pratibalaḥ parivartayituṁ vividhavastūni | iti nirmāṇarddhyabhijñā | pṛthagjanānāṁ nirmāṇaṁ bhavati saptadināni yāvat anatikramya saptadināni niruddhyati | buddhānāṁ buddhātmajānāṁ vaśe vartate nirmāṇaṁ nirmāṇakālaśca | paśyan lokaṁ śucimaśucimivāśuciṁ śucimiva vihāya śucyaśucyanusmṛtimupekṣāsmṛticitto bhavatītyāryapudgalābhijñā | etāstrividhā abhijñāścaturṇāmṛddhipādānāṁ balena jāyante | (apare)sarvarūpālaṁbanāḥ krameṇa prāpnuvanti laghūtthānaṁ buddhāstu yugapatprātnuvanti || divyacakṣurabhijñā svacakṣurniṣṭhā bhavati | rūpadhātucaturmahābhūtapariśuddhijo bhavati divyacakṣurlābhaḥ | svabhūmyāmadhobhūmyāṁ ca spaṣṭaṁ paśyati (yadbhavati)dūre (yacca bhavati)antike paśyati sarvaṁ sūkṣmarūpaṁ sūryācandramasau tārā agniṁ maṇimityeṣa mārgo (yena)divyacakṣurabhijñālābhaḥ || divyaśrotrābhijñā svaśrotraniṣṭhā | rūpadhātucaturmahābhūtapariśuddhijo bhavati divyaśrotralābhaḥ | śrṛṇoti vijānāti buddhyati ca vividhān divyān mānuṣān nārakān pretatiryagjān śabdānityeṣa mārgo (yena)divyaśrotrābhijñālābhaḥ || pūrvanivāsavijñānābhijñā | smarati pūrvalokavṛttaṁ yasmādagato yasmiṁśca deśe samutpannaḥ - ityeṣa mārgo (yena)pūrvanivāsābhijñāmupaiti || paracittajñānābhijñā | nityamanusmarati pareṣāṁ kliṣṭacittaṁ pareṣāṁ paryavadātacittaṁ sarvaṁ jānāti svacittotpādanirodhaṁ pratibalo bhavati vivicya parijñātumityeṣa mārgo (yena)paracittābhijñāmupaiti || traidhātukāsravāṇāṁ sarvasyā ātma(dṛṣṭaḥ)nirodhenaivaṁ jānāti paṁcopādanaskandhāḥ anityāḥ ityevamādi | ityanusmarata etena mārgeṇa āsravakṣayābhijñālābhaḥ ||
5 | pūrvanivāsābhijñā divyacakṣuḥ āsravakṣayaśceti tisro vidyāḥ | pūrvanivāsābhijñā saṁsārakramahetupratyayān vettītyucyate vidyā | divyaśrotrābhijñā yathākṛtakarmaphalaprāpte hetupratyayān vettītyucyate vidyā | (āsravakṣayābhijñā)kāmadhāturūpārūpadhātvāśrayakṣayaṁ ātma(dṛṣṭi)kṣayaṁ sarvāsrava(kṣayaṁ vettīti)ucyate vidyā ||
6 | daśa kṛtsnāyatanāni | manasi karoti kṛtsnāṁ pṛthivīṁ nānyat manasi karoti | iti pṛthivīkṛtsnāyatanaṁ | yāvad vijñānakṛtsnāyatanamapyemeva ||
7 | aṣṭau vimokṣāḥ | adhyātmaṁ rūpasaṁjñī bahirdhā paśyati rūpāṇi | adhyātmamarūpasaṁjñī bahirdhā paśyati rūpāṇi | śubhaṁ vimokṣaṁ sākṣātkaroti | catvāryarūpadhyānāni | nirodhasamāpattiśca | ityaṣṭau vimokṣāḥ || ālaṁbanaṁpaśyan parivartayati cittaṁ prāpnoti vimuktimiti vimokṣaḥ | paśyatyadhyātmarūpamaśuci,paśyati ca bahirdhārūpaṁ (na tathā)iti prathamo vimokṣaḥ | na paśyatyadhyātmarūpaṁ,paśyati bahirdhārūpamaśuci - iti dvitīyo vimokṣaḥ | vibhajya paśyatyadhyātmaṁbahirdhā ca rūpaṁ sarvaṁ śucirūpamiti tṛtīyo vimokṣaḥ | catvāryarūpadhyānāni catvāro vimokṣāḥ | nirodhaḥ (aṣṭamo)vimokṣaḥ ||
8 | adhyātmaṁ rūpasaṁjñī bahirdhā paśyati rūpāṇi parittāni suvarṇāni durvarṇāni | ityālaṁbanamabhibhūya jānāti paśyatīti prathamamabhibhvāyatanaṁ | adhyātmaṁ rūpasaṁjñī bahirdhā paśyati rūpāṇi apramāṇāni suvarṇāni durvarṇāni | ityālaṁbanamabhibhūmaya jānāti paśyatīti dvitīyamabhibhvāyatanaṁ | adhyātmamarūpasaṁjñī bahirdhā paśyati rūpāṇi parittāni suvarṇāni durvarṇāni | ityālaṁbanamabhibhūmaya jānāti paśyatīti tṛtīyamabhibhvāyatanaṁ | adhyātmamarūpasaṁjñī bahirdhāpaśyati rūpāṇi apramāṇāni suvarṇāni durvarṇāni | ityālaṁbanamabhibhūya jānāti paśyatīti caturthamamabhibhvāyatanaṁ | adhyātmamarūpasaṁjñī bahirdhā paśyati rūpāṇi nīlāni | ityālaṁbanamabhibhūya jānāti paśyatīti paṁcamamabhibhvāyatanaṁ | pīta-lohitā-'vadātānyapyevaṁ ||
9 | (apramāṇāyatanānyaṣṭau)| adhyātmamanabhibhūtarūpasaṁjñī bahirdhā śuddhāni parittāni rūpāṇi paśyatīti prathamamapramāṇāyatanaṁ dvitīyaṁ | adhyātmamabhibhūtarūpasaṁjñī bahirdhā śuddhāni parittāni rūpāṇi paśyatīti tṛtīyamapramāṇāyatanaṁ | caturtham | (evam)anyāni nīla-pīta-lohitā-'vadātāni draṣṭavyāni catvāri || abhibhavatyālaṁbanaṁ pariśuddhamityucyate'bhibhvāyatanaṁ | samyagrūpākāravaiśiṣṭyanirmalatvādvimocayatītyabhibhvāyatanasya nāmāntaraṁ trayo vimokṣāḥ | catvāryabhibhvāyatanāni aṣṭau kṛtsnāyatanāni śubhavimokṣasaṁgṛhītāni ||
10 | daśa jñānānyuktapūrvāṇi | maitrī karuṇā muditā ceti tisraḥ paṁcābhijñāśca mauleṣu caturṣu dhyāneṣu vidyante | ṣaḍbhūmiṣu dharmajñānaṁ vidyate asamāpattidhyāneṣu madhyamadhyāneṣu maulacaturdhyāneṣu | muditā prathamā dvitīyā ca vimuktiḥ ādyāni catvāryabhibhvāyatanāni prathamadhyāne dvitīyadhyāne ca vidyante | aparāṇyabhibhvāyatanāni śubhavimokṣaśca aṣṭau kṛtsnāyatanāni ca caturthadhyāne vidyante | aparau vimokṣau dve kṛtsnāyatane ca svanāmasaṁgṛhītāni | nirodhavimokṣo bhavāgrasaṁgṛhītaḥ | trayaḥ samādhayaḥ saptajñānāni anāsravābhijñā ca navabhūmisaṁgṛhītāni | sthāpayitvā bhavāgre'nvayajñānaṁ ||
11 | daśabhūmiṣvarūpadhātostrayo vimokṣāḥ sāsravā vā bhavanti | anāsravā vā | anya(dhātukāḥ)trayo vimokṣāḥ aṣṭāvabhibhvāyatanāni daśa kṛtsnāyatanāni sāsravāṇi | bhavāgre sarvaṁ sāsravaṁ mandaṁ na tīkṣṇamiti sa (bhavāgraḥ)sāsravaḥ | nirodhasamāpattau na prajñeti sā sāsravā | paṁcābhijñāsu bāhulyenāvyākṛtacittaṁ | caturapramāṇāni sattvālaṁbanatayā sāsravāṇi ||
12 | kāmarāgasyāparikṣaye traidhātukasaṁyojanāni bhavanti | parīkṣīṇe kāmarāge bhavanti rūpārūpyadhātusaṁyojanāni | rūpa(dhātu)rāgakṣaye bhavantyārūpyadhātusaṁyojanāni | arūpadhāturāgakṣaye na bhavanti traidhātukāni saṁyojanāni || kāmadhāturāgakṣaye pariśuddhasyānāsravasya prathamadhyānasya siddhiḥ | evaṁ sarvāsu bhūmiṣu āryapudgalasyānāsravatvasiddhiḥ || āryapudgala ūrdhvādhobhūmiko bhavanyanāsravaḥ | paṁcābhijñācaturapramāṇavato na bhavantyadhobhūmisaṁyojanamalāni || laukikamārgamāśrittya asamāpattidhyānabhūmiko jahātyadhobhūmirāgaṁ | evaṁ sarvabhūmikaḥ || anāsravamārgamāśritya mauladhyānabhūmikaḥ svabhūmikamūrdhvabhūmikaṁ cāpi jahāti rāgaṁ | evaṁ sarvabhūmikaḥ || tena pṛthagjano bhavāgre na rāgaprahāṇapratibalo bhavati | ūṣmadharmā mūrdhadharmā kṣāntidharmā laukikāgradharmā (hi)prahīṇarāgapudgalaḥ ||
13 | sāsravadhyānabhāvanāyā dvāvadhvānau pratyutpanno'nāgataśca | satyadarśanamārge duḥkhasamudayanirodhānvayajñāne pratyutpannādhvabhāvanayā'nāsravaṁ jñānaṁ | anāgataṁ dvividhaṁ sāsravamanāsravaṁ jñānaṁ | avaśiṣṭacittāntare pratyutpannamanāsravaṁ anāgatamanāsravaṁ || buddhātmajo jahāti cetkāmarāgaṁ āśrayati cāsamāpattidhyānabhūmiṁ pratyutpannādhvani bhāvayati sāsravamārgaṁ anāgate bhāvayati sāsravānāsravamārge navamavimokṣamārge pratyutpanne bhāvayati sāsravamārgaṁ anāgate bhāvayati sāsravānāsravaṁ || prathamadhyānikaḥ bhāvitānāsravāsamāpattidhyānikaḥ āsrayati ced asamāpattidhyānaṁ pratyutpanne bhāvayatyanāsravamārgaṁ anāgate bhāvayati sāsravānāsravamārgaṁ navamavimokṣamārge pratyutpannādhvani bhāvayatyanāsravamārgaṁ anāgate bhāvayati sāsravānānāsravamārgaṁ || prathamadhyāniko buddhātmajo jahāti cetprathamadhyānarāgaṁ āśrayati asamāpatti (=anāgamya)dvitīyadhyānabhūmiṁ pratyutpannādhvani bhāvayati sāsravamārgaṁ anāgate bhāvayati sāsravānāsravamārgaṁ navamavimokṣamārge pratyutpannādhvani bhāvayati sāsravamārgaṁ anāgate bhāvayati anāsravaṁ ||
14 | tribhūmikaprathamadhyāniko bhāvayaṁśca śuddhaṁ (=śubhaṁ)anāsravaṁ dvitīyadhyānaṁ jahāti cet prathamadhyānarāgaṁ (tarhi)āśrityānāsravamārgaṁ dvitīyadhyānamupasaṁpādayati | svabhūmau bhāvayatyanāsravaṁ anyabhūmau bhāvayati sāsravānāsravamārgaṁ | navamavimokṣamārge pratyutpannādhvani bhāvayatyanāsravamārgaṁ anāgate bhāvayatyanāsravaṁ | tribhūmikaprathamadhyāne śuddhe (=śubhe)'nāsrave dvitīyadhyāne ca yāvat ākiṁcanyāyatane rāgaprahāṇamapyevameva ||
15 | bhavāgre rāgaprahāṇakāle bhāvayati sarvānāsravadhyānāni navamavimokṣamārge pratyupannādhvani bhāvayatyanāsravamārgaṁ anāgate bhāvayatyanāsravaṁ bhāvayati ca tridhātupratisaṁyuktakuśalamūlāni trayoviṁśatividhān samādhīn sāsvādānaṣṭau śuddhānaṣṭau anāsravān sapta (ceti)||
16 | sarvānāsravasaptabhūmayo'nāsravasvabhāvahetukāḥ | svabhūmiranāsravā | anāsravā svabhūmistrividhahetukā saṁprayuktakahetukā sahabhūhetukā svabhāvahetukā | prathamaḥ sāsvādasamādhiḥ prathamasāsvādasamādhihetukaḥ nānyahetukaḥ | prathamo'nāsravasamādhiḥ krameṇa janayati ṣaḍvidhān samādhīn | (tadyathā)| dvividhaṁ prathamaṁ dhyānaṁ śuddhaṁ (=śubhaṁ )anāsravaṁ ca | evaṁ dvitīyadhyānaṁ tṛtīyadhyānaṁ ca ||
17 | anāsravaṁ dvitīyadhyānaṁ krameṇa janayatyaṣṭau bhūmīḥ | svabhūmi rdvidhā | ūrdhvabhūmi ścaturdhā | adho bhūmi rdvidhā (ceti)|| anāsravaṁ tṛtīyadhyānaṁ caturthadhyānaṁ ākāśānantyāyatanasamādhiśca krameṇa janayanti daśa bhūmīḥ | ūrdhvabhūmayaścatasraḥ | adhobhūmayaścatasraḥ | svabhūmī dve || anāsravaṁ vijñānānantyāyatanaṁ krameṇa janayati nava bhūmīḥ | ūrdhvabhūmayastisraḥ | adhobhūmayaścatasraḥ | svabhūmī dve || anāsravaḥ ākiṁcanyāyatanasamādhiḥ krameṇa janayati saptabhūmīḥ | ūrdhvabhūmirekā | adhobhūmayaścatasraḥ | svabhūmī dve || śuddha (=śubha)dhyānānyapi tathā ||
18 | āsvādaḥ krameṇa jāyate dvividhaḥ svabhūmikaḥ āsvādaḥ atho'pi śuddhaḥ (=śubhaḥ)| evaṁ sarvabhūmayaḥ sarvasamāpattayaśca śuddhāḥ(=śubhāḥ)anāsravāḥ sarvālaṁbanāḥ sarvadharmālaṁbanāḥ | āsvādaḥ svabhūmikaḥ svabhūmikāsvādālaṁbanaḥ atho'pi śuddhālaṁbanaḥ | āsvādo na bhavitavyo'nāsravālaṁbanaḥ śuddhaḥ (=śubhaḥ)| anāsravaḥ ārūpyasamādhiḥ na sāsravabhūmyālaṁbanaḥ | sāsvādaḥ ārūpyasamādhiḥ svabhūmyāsvādālaṁbanaḥ śuddha śubhālaṁbanaśca nānāsravālaṁbanaḥ ||
19 | catvāryapramāṇāni aṣṭau abhibhvāyatanāni trayo vimokṣāḥ aṣṭau kṛtsnāyatanāni (ceti)dharmāḥ sarve kāmadhātvālaṁbanāḥ | paṁcābhijñāḥ kāmarūpadhātvālaṁbanāḥ ||
20 | sarvādhivāsanādhyāneṣu anāsravadhyānamadhivāsayati sāsravadhyānaṁ | caturthadhyānikaḥ pudgalaḥ prathamamadhivāsayati caturthadhyānaṁ tato'dhivāsayatyadharāṇi trīṇi dhyānāni | prāpnoti paṁcaśuddhādhivāsaphalaṁ | akṣobhyadharmā'rhan prāpnoti sarvadhyānasamādhīn | sa pratibalo labdhumagradhyānaṁ pratibalo dhartumāyuḥ pratibalo hātumāyuḥ praṇidhijñānaḥ cittena yathākāmamakhilaṁ jānātyatītāgatapratyutpannasarvadharmān bhūyo jānātyanāgatadharmān ||
21 | catasraḥ pratisaṁvidaḥ | dharmapratisaṁvit niruktipratisaṁvit pratibhānapratisaṁvit arthapratisaṁvit || paracitte nodbhāvayati dveṣamityakopyaṁ caturdhyāneṣu saṁgṛhītaṁ kāmadhātunāpi ca (saṁgṛhyate)|| dharmapratisaṁvit niruktipratisaṁvicca kāmadhātusaṁgṛhīte brahmalokeṣvapi (saṁgṛhyete)| anye dve pratisaṁvidau navabhūmisaṁgṛhīte ||
22 | kāmadhātau caturṣu (rūpadhātu)dhyāneṣu caturṣvārūpyeṣu śuddhasya (=śubhasya )dhyānasya dvivāraṁ lābhaḥ | rāgaprahāṇakāle (lābhaḥ)janmakāle lābhaḥ | sāsvādadhyānasya dvivāraṁ lābhaḥ | vyutthānakāle lābhaḥ janmakāle lābhaḥ | anāsravaṁ dhyānaṁ dviḥkṛtvo labhyate | vyutthānakāle labhyate | rāgaprahāṇa(kāle)labhyate | navabhūmisaṁgṛhītamanāsravaṁ saṁyojanaprahāṇāya samarthaṁ ||
23 | nirmāṇacittāni caturdaśa | rūpadhātau daśa cittāni | kāmadhātau catvāri cittāni | prathamadhyāne dve nirmāṇacitte | prathamadhyānikamekaṁ kāmadhātukaṁ caikaṁ | dvitīyadhyāne trīṇi nirmāṇacittāni | dvitīyadhyānikamekaṁ prathamadhyānikamekaṁ kāmadhātukamekaṁ | tṛtīyadhyāne catvāri nirmāṇacittāni | tṛtīyadhyānikamekaṁ dvitīyadhyānikamekaṁ prathamadhyānikamekaṁ kāmadhātukamekaṁ | caturthadhyāne paṁca (nirmāṇacittāni)| (caturthadhyānikamekaṁ tṛtīyadhyānikamekaṁ dvitīyadhyānikamekaṁ prathamadhyānikamekaṁ kāmadhātukamekaṁ)||
24 | katamaddhayānaṁ paripūritaṁ (=siddhaṁ)bhavati | (yadā)phalabhūtamadhobhūmikaṁ nirmāṇacittaṁ niṣpādayati tridhyānabhūmikāṁ sthitiṁ brahmalokavijñānaṁ (cāsya)purato vartate samartho (bhavati)draṣṭuṁ śrotuṁ tadā paripūritaṁ bhavati (dhyānaṁ)| atha (yadā)nirodhastadā'paripūritaṁ (=asiddhaṁ)bhavati |
[ityabhidharmāmṛtaśāstre saṁkīrṇasamādhinirdeśo nāma trayodaśo binduḥ ||]
caturdaśo binduḥ
bodhipākṣikadharmāḥ
1 | smṛtyupasthānāni samyakprahāṇāni ṛddhipādā indriyāṇi balāni bodhyaṁgāni (aṣṭāṁgika ārya-)mārgaśceti sapta dharmā nirvāṇopagāḥ | tatra sapta bodhyaṁgānyanāsravāṇi | ṣaḍ vibhājyāḥ | (te)sāsravā vā anāsravā vā | apara āha | sapta bodhyaṁgāni aṣṭāṁgikaḥ (ārya-)mārgaśceti sākalyena anāsravāṇi | anye śiṣṭāḥ (dvidhā)vibhājyāḥ ||
2 | catvāri smṛtyupasthānāni | caturvidhāni (api)sarvabhūmidhyāneṣu saṁgṛhītāni bhavanti | nityaṁ smṛtirakṣiṇī prajñocyate smṛtyupasthānaṁ | tridhā kāyasmṛtau bhāvitā prajñocyate kāyasmṛtyupasthānaṁ | evaṁ vedanā-citta-dharmasmṛtyupasthānāni | iti catvāri smṛtyupasthānāni ||
3 | kimupādāya nocyante trīṇi smṛtyupasthānāni | paṁca vā smṛtyupasthānāni | yasmāccaturo viparyāsān bhindanti tasmāccatvāryevocyante smṛtyupasthānāni (na nyūnādhikāni)||
4 | kāyasmṛtyupasthānaṁ katamat | yasmāt śucisaṁjñāviparyāsaṁ vyantīkaroti tasmāt kāyasatyalakṣaṇaṁ pratyavekṣate (yadidaṁ)ṣaṭtriṁśadaśucayaḥ | tathāhi | mṛte kṛmijanma pūtigandhaḥ asthikānāṁ sthitirityādi | evaṁ paśyan kāyaṁ śucisaṁjñāviparyāsaṁ kṣapayati ||
5 | vedanāsmṛtyupasthānaṁ katamat | paśyati sarvāsāṁ vedanānāṁ utpādaṁ sthitiṁ nirodhaṁ duḥkhatāṁ | sukhāyāṁ vedanāyāṁ rāgasaṁyojanaṁ duḥkhāyāṁ vedanāyāṁ dveṣa (=pratigha)saṁyojanaṁ aduḥkhāsukhāyāṁ vedanāyāmavidyāsaṁyojanaṁ | paśyati (sarvamidaṁ)anityaṁ duḥkhaṁ śūnyaṁ anātmakaṁ | iti vedanāsmṛtyupasthānaṁ ||
6 | cittasmṛtyupasthānaṁ katamat | paśyati kliṣṭaṁ cittaṁ akliṣṭaṁ cittaṁ samāhitaṁ cittaṁ asamāhitaṁ cittaṁ | paśyatyanityādikaṁ | iti cittasmṛtyupasthānaṁ ||
7 | dharmasmṛtyupasthānaṁ katamat | paśyatyadhyātmadharmān | paśyati bahirdhādharmān | paśyatyadhyātmabahirdhādharmān | paśyati yo'tīto dharmo yaścāgataḥ | paśyati saṁyojanāni kati hīnāni katyahīnāni | paśyati duḥkhaṁ (yad)anityaṁ | paśyati samudayahetūn | paśyati nirodhaṁ | iti dharmasmṛtyupasthānaṁ ||
8 | catvāri samyakprahāṇāni katamāni | utpannānāmakuśalānāṁ dharmāṇāṁ prahāṇāya cchandaṁ janayati vyāyāmacchaṁdo vīryamārabhate cittaṁ pragṛhṇāti kuśaladharmasthitaye | anutpannānāmakuśalānāṁ dharmāṇāṁ anutpādāya vīryamārabhate citaṁ pragṛhṇāti kuśaladharmasthitaye | anutpannānāṁ kuśalānāṁ dharmāṇāmutpādāya cchandaṁ janayati vīryamārabhate kuśaladharmasthitaye | utpannānāṁ kuśaladharmāṇāṁ smṛtaye sthitaye asaṁpramoṣāya bhūyobhāvāya vaipulyāya (cchandaṁ janayati)vīryamārabhate kuśaladharmasthitaye ||
9 | catvāraḥ ṛddhipādāḥ katame | chaṁdasamādhiḥ vīryasamādhiḥ cittasamādhiḥ mīmāṁsāsamādhiḥ | etebhyaḥ sarvapuṇyaguṇaprāptirityucyante ṛddhipādāḥ | chandasamādhiprahāṇasaṁskārasamanvāgataḥ prathama ṛddhipādaḥ | icchākaraṇāducyate cchandaḥ | cittaṁ na vikṣiptaṁ bhavatītyucyate samādhiḥ | chandaḥ vīryaṁ smṛtiḥ prajñā prītiḥ prasrabdhiḥ - ityete sarvasaṁskārāḥ chandasamādhisahagatāḥ | evaṁ vīryacittamīmāṁsācchaṁdādhimātracchandataḥ samādhilābha ityucyate cchandasamādhiḥ | evaṁ vīryacittamīmāṁsā (samādhayaḥ)| iti catvāraḥ ṛddhipādāḥ ||
10 | śraddhā vīryaṁ smṛtiḥ samādhiḥ prajñā cetyucyante paṁcendriyāṇi | caturṣu (=triṣu ratneṣu śīle ca )akṣobhyaśraddheṣu yā śraddhā socyate śraddhendriyaṁ | caturṣu samyakprahāṇeṣu vīryamucyate vīryendriyaṁ | caturṣu smṛtyupasthāneṣu smṛtyasaṁpramoṣa ucyate smṛtīndriyaṁ | caturṣu dhyāneṣu samādhirucyate samādhīndriyaṁ | catuḥsatyeṣu prajñocyate prajñendriyaṁ | indriyaṁ (indateḥ)dakṣatvāt kṣipratvāt agriyatvāt | itīndriyārthaḥ ||
11 | śraddhādīni paṁca balāni | pāpakākuśaladharmairaparikṣeyamiti balaṁ | parittāni bhavantīndriyāṇi mahānti bhavanti balāni ||
12 | smṛtiḥ dharmavicayaḥ vīryaṁ prītiḥ prasrabdhiḥ samādhiḥ upekṣā ceti sapta bodhyaṁgāni | smṛtiḥ katamā | smarati saṁskṛti dharmāḥ sotpādanirodhā vividhadoṣāḥ | nirvāṇaṁ praṇītataraṁ | ityucyate smṛtiḥ saṁbodhyaṁgaṁ | tatra vivicya (=vibhajya )bhāvayatīti dharmavijayaḥ saṁbodhyaṁgaṁ | tatra bhāvayan vīryamārabhate iti vīryaṁ saṁbodhyaṁgaṁ | tatra prāptaṁ kuśaladharmarasaṁ sākṣātkurvan tṛpyatīti prītiḥ saṁbodhyaṁgaṁ | tatra bhāvayataḥ kāyacittayoḥ laghutā mṛdutā viśramaḥ samādhyanuvṛttirityucyate prasrabdhiḥ saṁbodhyaṁgaṁ | tatra ālaṁbanasthitikaṁ cittaṁ,na bhavati vikṣiptamiti samādhiḥ saṁbodhyaṁgaṁ | tatrāhitaṁ cittaṁ viramati na smarati na ca cchandaṁ janayati - ityupekṣāsaṁbodhyaṁgaṁ | vividhaprajñābhiḥ (=saṁbodhyaṁgarūpābhiḥ)dhyānasamāpattibalaprāptiḥ | sarvakleśahāniḥ | iti saptānāṁ saṁbodhyaṁgānāṁ phalaṁ ||
13 | samyagdṛṣṭiḥ samyaksaṁkalpaḥ samyagvāk samyakkarma samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhiḥ | ityaṣṭāṁgikaḥ āryamārgaḥ | catuḥsatyeṣu satyato dhīrucyate samyagdarśanaṁ | tatra kuśalena adveṣeṇa akleśena (ceti)triprakāreṇa vipaśyanocyate samyaksaṁkalpaḥ | caturvidhamithyāvākprahāṇamucyate samyagvāk | trividhamithyākarmaprahāṇamucyate samyakkarma | akuśalamithyājīvaprahāṇamucyate samyagājīvaḥ | tatra bhāvayan vīryamārabhate iti samyagvyāyāmaḥ | tatra bhāvayataḥ smṛtyasaṁpramoṣa ucyate samyaksmṛtiḥ | tatra samāhitā sthitirucyate samyaksamādhiḥ | ityaṣṭāṁgiko nirvāṇagāmī mārgaḥ ||
14 | śraddhā vīryaṁ smṛtiḥ samādhiḥ prajñā prītiḥ prasrabdhiḥ upekṣā saṁkalpaḥ śīlaṁ | iti daśadharmāṇām (eva)saptatriṁśadvibhāgāḥ | (tadyathā)| śraddhā dharma ucyate śraddhendriyaṁ śraddhā balaṁ | vīryamucyate vīryendriyaṁ vīryabalaṁ catuḥsamyakprahāṇāni vīryasaṁbodhyaṁgaṁ (mārgāgaṁ)samyagvyāyāmaḥ | (smṛtirucyate)smṛtīndriyaṁ smṛtibalaṁ smṛtisaṁbodhyaṁgaṁ (mārgāgaṁ)samyaksmṛtiḥ | prītiḥ prītisaṁbodhyaṁgaṁ | prajñā prajñendriyaṁ prajñābalaṁ catuḥsmṛtyupasthānāni dharmavicayasaṁbodhyaṁgaṁ samyagdṛṣṭiḥ | prasrabdhiḥ prasrabdhibodhyaṁgaṁ | samādhiḥ samādhīndriyaṁ samādhibalaṁ catvāraḥ ṛddhipādāḥ samādhisaṁbodhyaṁgaṁ (mārgāgaṁ)samyaksamādhiḥ | upekṣā upekṣāsaṁbodhyaṁgaṁ | saṁkalpaḥ (mārgāgaṁ)samyaksaṁkalpaḥ | śīlaṁ samyagvāk samyakkarma samyagājīvaḥ || samyaghetupratyayaiścaturvidhaprajñopasthitirucyate smṛtyupasthānaṁ | samyagvīryamucyate samyakprahāṇaṁ | ālaṁbane samāhitā sthitiravikṣepa ucyate catvāraḥ ṛddhipādā iti | mṛdvindriyapudgalasya citta jātāni (śraddhādīni)ucyate paṁcendriyāṇi | adhimātrendriyapudgalasya citte jātāni (śraddhādīni)ucyaṁte paṁca balāni | satyadarśanamārge (samyagdṛṣṭyādiḥ)ucyate aṣṭāṁgikaḥ āryamārgaḥ | bhāvanāmārge (smṛtyādīni)ucyaṁte sapta bodhyaṁgāni || daśabhireteḥ pūrvokteḥ dharmaiḥ saptatriṁśad (bodhi)pākṣikāṇāṁ saṁgrahaḥ ||
15 | asamāpattidhyānabhūmau ṣaṭtriṁśad varjayitvā prītisaṁbodhyaṁgaṁ | dvitīyadhyānabhmāvapi ṣaṭtriṁśad varjayitvā samyaksaṁkalpaṁ | tṛtīyadhyānacaturthadhyānamadhyamadhyāneṣu ca paṁcatriṁśad varjayitvā prītisaṁbodhyaṁgaṁ samyaksaṁkalpaṁ | prathamadhyāne saptatriṁśat | triṣu śūnya (=ārūpya)samāpattiṣu dvātriṁśad varjayitvā prītisaṁbodhyaṁgaṁ samyaksaṁkalpaṁ samyagvācaṁ samyakkarma samyagājīvaṁ | bhavāgre dvāviṁśatiraṁgāni varjayitvā sapta bodhyaṁgāni aṣṭau mārgāṁgāni | kāmadhātāvapi dvāviṁśatiḥ varjayitvā saptabodhyaṁgāni aṣṭau mārgāṁgāni ||
[ityabhidharmāmṛtaśāstre bodhipākṣikadharmanirdeśo nāma caturdaśo vinduḥ ||]
paṁcadaśo binduḥ
catvāri satyāni
1 | catvāri (ārya-)satyāni | duḥkhasatyaṁ samudaya nirodha mārgasatyaṁ || duḥkhasatyaṁ katamat | ekavidhaṁ kleśalakṣaṇaṁ duḥkhaṁ | dvividhaṁ kāyaduḥkhaṁ cittaduḥkhaṁ | trividhaṁ duḥkhaduḥkhaṁ vipariṇāmaduḥkhaṁ saṁskārānityatāduḥkhaṁ | kāyikamadhyātmaduḥkhaṁ bahirdhāduḥkhaṁ mānasikamadhyātmaduḥkhaṁ bahirdhāduḥkhaṁ | paṁcavidhaṁ paṁcopādānaskaṁdhāḥ duḥkhaṁ | ṣaḍvidhaṁ tridhātu (=kāmarūpārūpya )duḥkhaṁ triviṣa (=rāgadveṣamoha)duḥkhaṁ | saptavidhaṁ saptavijñānasthitiduḥkhaṁ | aṣṭavidhaṁ duḥkhaṁ (tadyathā)jātiḥjarā vyādhiḥ maraṇaṁ apriyasaṁyogaḥ priyaviprayogaḥ yatparyeṣamāṇo na labhate tat sarvaṁ vividhaṁ (=paṁcopādānaskaṁdharūpaṁ)duḥkhaṁ | iti duḥkhasatyaṁ || (samudaya satyaṁ katamat)| vividhaduḥkhahetavaḥ paṁcopādānaskaṁdhāḥ | iti samudaya satyaṁ | nirodhasatyaṁ katamat | duḥkhasamudayānāmaśeṣato nirodhe nirodhālaṁbanā prajñocyate nirodhasatyaṁ || (mārgasatyaṁ katamat)| āryāṣṭāṁgikamārgabhāvanocyate mārgasatyaṁ ||
2 | catuḥsatyakramo hānādhigamato jñātavyaḥ | svayaṁ bhāvayataḥ satyalakṣaṇaṁ satyataḥ phalaprāptiḥ bhāvayituḥ pudgalasya na vaṁcanetyucyate satyaṁ | sthūlāvabodhataḥ kramaḥ | audarikaṁ duḥkhasatyaṁ sahajaṁ budhyate iti prathamaṁ duḥkhasatyaṁ | duḥkhāvabodhād duḥkhahetoranumānaṁ | tataḥ samudeti tatrotpadyata iti samudayasatyaṁ dvitīyaṁ | asya duḥkhasatyasya yatrāyatane nirodhastatra prāptirvimokṣabhāvanāyā nirvāṇe | iti nirodhasatyaṁ tṛtīyaṁ | etasya nirodhasatyasya prāptiḥ katamā | bhāvayataḥ āryāṣṭāṁgikamārgaṁ prahīṇe saṁyojane nirodhasatyaprāptiḥ | iti mārgasatyaṁ caturthaṁ ||
3 | paṁcopādānaskaṁdhā nāma phalakāle duḥkhasatyaṁ | hetukāle paṁcopādānaskaṁdhā nāma samudayasatyamatho duḥkha satyamapi | tathāhi | puruṣaḥ putro'pi nāma pitāpi ||
4 | samudayasatyaṁ bhūyaḥsaṁyojanaṁ | saṁyojanāni katamāni | nava saṁyojanāni | rāgasaṁyojanaṁ pratigha māna avidyā dṛṣṭi parāmarśa mātsarya īrṣyāsaṁyojanaṁ | traidhātuko rāgaḥ rāgasaṁyojanaṁ | sattveṣu cittasya prakopo doṣaścaṁḍatā nāma pratighasaṁyojanaṁ | saptavidho māno mānasaṁyojanaṁ | tridhātupratisaṁyuktaḥ saṁmoho'vidyāsaṁyojanaṁ | trividhā dṛṣṭiḥ [satkāya-antagrāha-mithyādṛṣṭitrayaṁ]dṛṣṭisaṁyojanaṁ | dve dṛṣṭī [dṛṣṭiparāmarśaśīlavrataparāmarśadvayaṁ]parāmarśasaṁyojanaṁ | catuḥsatyeṣvaniścayo vicikitsā saṁyojanaṁ | cittasya kṛpaṇatā snehādanutsargo mātsaryaṁsaṁyojanaṁ | dveṣeṇa pareṣvasūyā īrṣyāsaṁyojanaṁ ||
5 | nirodhasatyaṁ dvividhaṁ | sāsravaḥ (=sopādiḥ)saṁyojanakṣayo (nāma)nirodhaḥ prathamavidhaḥ | anāsravaḥ(=nirupādiḥ)pratipadā (nirodhagāminyā)saṁyojanakṣayo (nāma)nirodho dvitīyavidhaḥ ||
6 | vividhāḥ pariśuddhadharmāḥ | tadyathā | catasraḥ pratisaṁvidaḥ | dharmaḥ niruktiḥ pratibhānaṁ arthaḥ | sarveṣu nāmapadeṣu satyalakṣaṇato jñānaṁ dharmapratisaṁvit | sarvavacaneṣu śāstreṣu prajñocyate nirukti pratisaṁvit | sarvadharmeṣu satyalakṣaṇato jñānaṁ pratibhānapratisaṁvit | sarvā prajñā vacanaṁ dhyānaṁ abhijñāḥ jñānaṁ nāma arthapratisaṁvit ||
7 | srota āpannasya catasro'kṣayāḥ śraddhāḥ | buddhe'kṣayā śraddhā dharme'kṣayā śraddhā saṁghe'kṣayā śraddhā pariśuddhaśīle'kṣayā śraddhā | arhatphalasaṁgṛhīteṣu sarvāśaikṣadharmeṣu vividheṣu buddhādhimātrapuṇyaguṇeṣu anāsravā śraddhocyate buddha'kṣayā śraddhā | nirvāṇe'nāsrave ca anāsravasatye ca śaikṣāśaikṣadharmeṣu ca bodhisattvasatyapuṇyaguṇeṣu ca anāsravā śraddhā pariśuddhocyate dharme'kṣayā śraddhā | anāsravamārgaphalaprāptau śraddhā caturṣu puruṣayugeṣu aṣṭapuruṣapudgaleṣu sarvapuṇyaguṇeṣu buddhaśrāvakasaṁgheṣu | aśraddhānyatīrthikeṣu | ityucyate saṁghe'kṣayā śraddhā | avijñaptyanāsravaśīlayoranāsravā śraddhocyate śīle'kṣayā śraddhā | pariśuddhasatyaprajñāsahagatā śraddhā tasmādavijeyetyanāsravaśīlaṁ | tasmādeva akṣayā śraddhā | iti catasro'kṣayāḥ śraddhāḥ ||
8 | catvāri vastūni bhavanti samādhiṁ bhāvayataḥ | samādhiṁ bhāvayato dṛṣṭe dharme sukhavihāralābhaḥ | samādhiṁ bhāvayato jñānadarśanalābhaḥ | samādhiṁ bhāvayato bhavati prajñāvivekaḥ | samādhiṁ bhāvayataḥ āsravāṇāṁ nirodhasya lābhaḥ sarvasya ca kuśalasya | prathame dhyāne dṛṣṭasukhavihārasya cyutyutpādajñānābhijñāyāḥ lābhaḥ | ityucyate jñānadarśanaṁ | upāyena paryeṣayate puṇyaguṇān kāmadhātāvavijñaptiśīlaṁ śrutacintābhāvanānuśaṁsān sarvarūpārūpyadhātudharmān sarvān anāsravān saṁskṛtān dharmān ityucyate prajñāvivekaḥ | vajropama caturthadhyānena caramaśaikṣacittasahasaṁprayuktena āsravanirodhaḥ | ityucyate bhāvitaḥ samādhiḥ | āsravāṇāṁ nirodhalābhaścaturthadhyānasaṁgṛhītaḥ ||
9 | catasraḥ pratipadaḥ | duḥkhāpratipaddhaṁdhābhijñā duḥkhāpratipatkṣiprābhijñā sukhāpratiddhaṁdhābhijñā sukhāpratipatkṣiprābhijñā | śraddhānusāriṇo'nāsravadharmaṇo mṛdvindriyasya duḥkhāpratipaddhaṁdhābhijñā | dharmānusāriṇo'nāsravadharmaṇo'dhimātrendriyasya duḥkhāpratitkṣiprābhijñā | maulacaturdhyāneṣvadhimātrendriyasya mṛdvindriyasya ca dharmābhidhā sukhāpratipat | tatra ko hetuḥ | śamathavipaśyanāmārgaḥ samaḥ (tatra)iti hetuḥ | anyabhūmiṣu śamathavipaśyanayoruccāvacatvād duḥkhā (pratipad)| dvayoḥ sthānayo rasamāpatyanantaradhyānayoḥ śamathamārgo'lpīyān vipaśyanāmārgo bhūyān | ārūpyadhātau vipaśyanāmārgo'lpīyān śamathamārgo bhūyān | iti duḥkhādhigamatvād duḥkhā pratipat ||
10 | sapta vijñānasthitayaḥ | kāmadhātau sarvadevamanuṣyāḥ rūpadhātau sthāpayitvā prathamopapannadevān brahmakāyikā devāḥ nānākāyanānāsaṁjñāḥ |1| brahmalokopapannāḥ nānākāyaikasaṁjñāḥ |2| dvitīyadhyānopapannadevāḥ ekakāyanānāsaṁjñāḥ |3| tṛtīyadhyānopapannadevāḥ ekakāyaikasaṁjñāḥ |4| ākāśānantyāyatanopapannadevāḥ |5| vijñānānantyāyatanopapannadevāḥ |6| ākiṁcanyāyatanopapannadevāḥ |7| iti saptavijñānasthitayaḥ ||
11 | durgatau duḥkhā vedanā nihanti vijñānamiti na ṣaḍvijñānasthitiḥ | caturthadhyāne'saṁjñisamāpattau (ca)vijñānasya nihatatvād naivāsti ṣaḍvijñāna sthitiprāptiḥ ||
12 | nava sattvāvāsāḥ | etāḥ saptavijñānasthitayaḥ asaṁjñisattvāḥ naivasaṁjñānāsaṁjñāyatanaṁ ceti nava sattvāvāsāḥ | eteṣvāvāseṣu (sattvānāṁ)sthitatvāt ||
13 | vastrācchādana-peyakhādya-śayanāsana (saṁtoṣeṇa)prītyā (ca)kleśakṣayo bhāvanālaṁbanabalena mārgaprāptiḥ | ityucyaṁte catvāryāryabījāni | praṇīte vā hīne vā vastrācchādane peyakhādye śayanāsane saṁtoṣa iti trīṇyāryabījāni | arjane (duḥkhaṁ)rakṣaṇe (duḥkhaṁ)kṣaye duḥkhaṁ | tribhiraterduḥkhaiḥ kuśalamārgahāniḥ | nirāhārasya prāṇino na sthitiḥ | ityadhigantavyaḥ saṁtoṣaḥ | [(tataḥ)]triduḥkhakṣayaḥ |]vairāgyacitte sukhaprītilābhaḥ | iti caturthaṁ (āryabījaṁ)||
14 | aṣṭottaraśataṁ vedanāḥ cakṣuśrotraghrāṇajihvākāyamanaḥsparśairjāyante | ityucyaṁte ṣaṭ sparśāḥ | (tāḥ sparśajā vedanāḥ)bhavanti trividhāḥ | cakṣuṣā rūpadarśane saumanasyaṁ daurmanasyaṁ upekṣā yāvat manasā dharmasmaraṇe saumanasyaṁ daurmanasyaṁ upekṣā | tatra (ekaikā)kuśalā (vā bhavati)akuśalā (vā)| (evaṁ)kuśalā aṣṭādaśa akuśalā aṣṭādaśa | iti ṣaṭtriṁśat (punaḥ)tridhā bhinnā bhavantyaṣṭottaraśataṁ | (tathāhi |)ṣaṭtriṁśadatītāḥ ṣaṭtriṁśadanāgatāḥ ṣaṭtriṁśat pratyutpannāḥ || paṁca vijñānāni na śaknuvanti vivektaṁ tasmānna teṣu saumanasyaṁ (vā bhavati)daurmanasyaṁ (vā)||
15 | cittasaṁskāre caitasikadharmasaṁtānasya satatamavicchinnaṁ cintanaṁ nāma smṛtiḥ | ciṁtanahetupratyayā anusaranti tān dharmān iti hetorāvṛttā bhavati cintā | vijñānasmṛtibalaṁ dṛḍhaṁ bhavati | iti nātītadharmapramoṣaḥ ||
16 | suptaḥ puruṣaḥ cittacaitasikadharmān pratītya svapnaṁ paśyati | ahetukamapratyayaṁ cāpi paśyati svapnaṁ | eṣa svapno'tītādhvako vā bhavati anāgatādhvako vā | cet svapne jātaśṛṁgapuruṣadarśanaṁ tarhi (jāgarasya)pūrvaṁ gośṛṁgadarśanaṁ tato manuṣyasya kimupādāya na śṛṁgotpāda iti bhṛśaṁ cintanaṁ tata evaṁ smarataḥ prasuptasya bhavati jātaśṛṁgapuruṣadarśanaṁ ||
17 | cittavikṣepaścittabhrāntirucyate saṁmohaḥ | glāne śarīre bhavati saṁmohaḥ | bhūtāveśena bhavati saṁmohaḥ | pūrvajanmapratyayena bhavati saṁmohaḥ ||
18 | trayaḥ skaṁdhāḥ | śīlaskaṁdhaḥ | samādhiskaṁdhaḥ | prajñāskaṁdhaḥ || śīlaskaṁdhaḥ katamaḥ | kāmadhātau vijñapti (śīlaṁ)avijñaptiśīlaṁ | rūpadhātāvavijñaptiśīlaṁ || samādhiskaṁdhaḥ katamaḥ | caturdaśa samādhibhāvanā || prajñāskandhaḥ katamaḥ | trividhā prajñā | śrutamayī cintāmayī bhāvanāmayī | kāmadhātau dvividhā śrutamayī bhāvanāmayī | ārūpyadhātāvekadhā bhāvanāmayī ||
19 | dvividhaḥ saṁvaraḥ | prathama indriyasaṁvaraḥ dvitīyaḥ śīlasaṁvaraḥ | indriyasaṁvaraḥ katamaḥ | nopagantuṁ prāpya cintayati mātṛgrāmaṁ | agrajānujātanujāsaṁjñayā paśyan striyaṁ na cintayati na strīndriyasaṁjñāsmṛtiṁ janayati yato bhavanti bhūyaḥkleśāḥ | pratyavekṣate kāyacittavivekaṁ | itīndriyasaṁvaraḥ || (śīlasaṁvaraḥ katamaḥ |)pariharati rāgaṁ vividhānakuśalān dharmān | akliṣṭo'nāpattikacittaḥ pūrṇaṁ pariharati sapta rāgān | iti śīlasaṁvaraḥ ||
20 | kleśaḥ akuśalakarma akuśalakarmavipākaḥ | iti trīṇyāvaraṇāni | (paṁca)ānantaryakarmāṇi atyantagurukleśebhyastridurgativipākebhyo bhavanti | triṣu vastuṣu cedekamapi vastu na bhavatyāryadharmalābhaḥ | ityucyate āvaraṇaṁ ||
21 | akuśalavitarkavicārastrividhaḥ | rāgo dveṣo mohaḥ | ete nighnanti trividhaṁ kuśalavitarkavicāraṁ arāgaṁ adveṣaṁ amohaṁ | trividho vyādhiḥ | rāgo dvaṣo mohaḥ | eṣāṁ trividhavyādhīnāṁ trividhaṁ bhaiṣajyaṁ kāye aśucyanupaśyanā satveṣu maitrībhāvanā dvādaśāṁgaḥ pratītyasamutpādaḥ | iti trividhaṁ bhaiṣajyaṁ ||
22 | kāyabhāvanā śīlabhāvanā cittabhāvanā prajñābhāvanā | ete dharmāḥ sarvān (eva)akuśalavipākān na pratilabhate | labhate vā'lpataravipākaṁ | pratyutpanne'dhvani vā anāgate'dhvani vā labhate vipākaṁ | kāyabhāvanā katamā | vividhaṁ paśyatyanityādikaṁ | śīlabhāvanā katamā | gṛhītvā śīlaṁ nāpattiko bhavati satatamanurakṣati | cittabhāvanā katamā | akuśalavitarkaparihāreṇa bhāvayati kuśalavitarkān | prajñābhāvanā katamā | vividhaṁ vivinakti kuśaladharmān vardhayati prajñāṁ ||
23 | kuśalacārī pudgalaḥ kṣipraṁ labhate sugatiṁ | akuśalacārī kṣipraṁ labhate durgatiṁ | kuśalo vā pudgalaḥ patati durgatau | akuśalo vā pudgalo jāyate sugatau | pūrvajanmaprabalahetupratyayaiḥ vipākaśeṣasyāparisamāptau cyutikāle caramacittasya kuśalākuśalahetoḥ kuśalo'pi patati durgatau akuśalo'pi jāyate sugatau ||
[ityabhidharmāmṛtaśāstre catuḥsatyanirdeśo nāma paṁcadaśo binduḥ ||]
ṣoḍaśo binduḥ
miśrakasaṁgrahaḥ
1 | catvāri śrāmaṇyaphalāni ṣaḍ dharmāḥ paṁcaskaṁdhāḥ pratisaṁkhyānirodhaḥ | iti catuḥphalavibhāgaḥ ||
2 | ahaṁtphalaṁ navabhūmisaṁgṛhītaṁ varjayitvā bhavāgraṁ | tṛtīyaphalaṁ ṣaḍbhūmisaṁgṛhītaṁ varjayitvā catura ārūpyān dharmajñānābhāvāt | srotaāpannasakṛdāgāmināvasamāpattidhyānabhūmisaṁgṛhītau avītakāyarāgapudgalau ||
3 | catvāro viparyāsāḥ | anitye nityasaṁjñā - iti cittaviparyāsaḥ saṁjñāviparyāsaḥ dṛṣṭiviparyāsaḥ | duḥkhe sukhasaṁjñā | aśucau śucisaṁjñā | anātmanyātmasaṁjñā - iti cittaviparyāsaḥ saṁjñāviparyāsaḥ dṛṣṭiviparyāsaḥ ||
4 | sarveṣāṁ viparyāsānāṁ duḥkhasatyadarśanena prahāṇaṁ | tatkasya hetoḥ | yasmāt (sarva-)saṁskārān pratītya duḥkhasthānaṁ tisṛbhirdṛṣṭibhiḥ saṁgṛhītaṁ kāyaviparyāsadṛṣṭayā (=satkāyadṛṣṭayā)antagrāhadṛṣṭayā dṛṣṭiparāmarśana | sarvā dvāṣaṣṭhidṛṣṭayaḥ paṁcamithyādṛṣṭisaṁgṛhītāḥ ||
5 | paṁcaskaṁdheṣu asadbhūtātmasu satyātmadṛṣṭiḥ satkāyadṛṣṭiḥ | śāśvatocchedamāśritya hetupratyayaphalavipakānāmajñānamantagrāhadṛṣṭiḥ | na satya na satyadharmāḥ nāyaṁ loko na paro lokaḥ na nirvāṇaṁ na ca catuḥsatyāni - iti mithyā dṛṣṭiḥ | aparamārthamabhūtamasukhamaśuciṁ paśyati sukhaṁ śuciṁ | tathāhi | chinnatageḥ sthāṇau sthite rātrau dūrād darśane puruṣa iti | iti dṛṣṭiparāmarśaḥ | ahetau hetu dṛṣṭiḥ amārge mārgadṛṣṭiḥ - iti śīlavrataparāmarśaḥ ||
6 | satkāyadṛṣṭirduḥkhasatyaheyā paṁcaskaṁdheṣvātmavikalpanāt | śāśvatocchedasaṁjñā duḥkhasatyaheyā pratyutpannapaṁcaskaṁdhālaṁbanāt | mithyādṛṣṭirduḥkhasatyaduḥkhadarśanaheyā | evaṁ samudayanirodhamārgasatyasamudayanirodhamārgadarśanaheyo dṛṣṭiparāmarśaḥ | duḥkhasatye cet sukhaśucyādivikalpanā duḥkhadarśanaheyā | evaṁ samudayanirodhamārgasatyeṣu sukhaśucyādivikalpanā cet samudayanirodhamārgadarśanaheyā | śīlavrataparāmarśaḥ amārge nirvāṇaparyeṣaṇaṁ ahetau hetudarśanaṁ | śīlavrataparāmarśo duḥkhadarśanamārgadarśanaheyaḥ ||
7 | ṣaḍbhāvanāḥ | prāptibhāvanā saṁskārabhāvanā prahāṇabhāvanā vivarjanabhāvanā vivekabhāvanā saṁvarabhāvanā | prāptibhāvanā katamā | aprāptakuśaladharmapuṇyaguṇānāṁ prāptiḥ prāptau ca sarvānyapuṇyaguṇānāmapi prāptiḥ | saṁskārabhāvanā katamā | prāptasarvapuṇyaguṇānāṁ pratyutpannādhvasaṁskāraḥ | prahāṇabhāvanā katamā | kuśaladharmaiḥ sarvasaṁyojanaprahāṇaṁ | vivarjanabhāvanā katamā | praheyā akuśaladharmāḥ | vivekabhāvanā katamā | vivicya kāyasatyalakṣaṇadarśanaṁ | saṁvarabhāvanā katamā | ṣaḍindriyāṇi samalāni yasmād viṣayamālaṁvya parābhavanti ||
8 | paṁcendriyāṇi | (daurmanasyaṁ saumanasyaṁ sukhaṁ duḥkhaṁ upekṣā)| daurmanasyendriyasya prathamadhyāne nirodhaḥ | akhilasya duḥkhendriyasya dvitīyadhyāne nirodhaḥ | akhilasya saumanasyendriyasya tṛtīyadhyāne nirodhaḥ | akhilasya sukhendriyasya caturthadhyāne nirodhaḥ | akhilasya upekṣendriyasya asaṁjñisamāpattau nirodhaḥ ||
9 | trayaḥ sākalyena dhātavaḥ | prahāṇadhātuḥ vairāgyadhātuḥ nirodhadhātuḥ | jahāti rāgasaṁyojanaṁ sarvānanyakleśāniti prahāṇadhātuḥ | rāgasaṁyojanaprahāṇamucyate vairāgyadhātuḥ | sarvānyadharmaprahāṇaṁ nāma nirodha dhātuḥ ||
10 | rāganirodhe prāpnoti cittavimokṣaṁ | mohanirodhe prāpnoti prajñāvimokṣaṁ ||
11 | rāgo'pratisaṁyukte'dhyātmabahirdhāyatane pratisaṁyojayituṁ prabhuḥ | tathāhi | yugaṁ pratisaṁyojayituṁ vṛṣabhau | tasmāt rāgārāgaviṣayeṣu rāgadveṣāsaṁprayuktaṁ bhavati upekṣācittaṁ ||
12 | daśa dharmāḥ | kāmadhātuḥ rūpadhātuḥ ārūpyadhātuḥ anāsravaḥ saṁprayuktaḥ viprayuktaḥ kuśalaḥ akuśalaḥ avyākṛtaḥ asaṁskṛtaḥ | iti daśa dharmāḥ ||
13 | paṁca dharmā dharmājñānālaṁbanāḥ | katame paṁca | kāmadhātupratisaṁyuktāḥ saṁprayukta-viprayuktadharmāḥ | anāsravāḥ saṁprayukta-viprayuktadharmāḥ | kuśalāḥ asaṁskṛtadharmāśceti paṁca dharmāḥ ||
14 | anvayajñānālaṁbanāḥ sapta dharmāḥ | katame sapta | kāmadhātupratisaṁyuktāḥ saṁprayuktaviprayuktadharmāḥ | ārūpyadhātupratisaṁyuktāḥ saṁprayuktaviprayuktadharmāḥ | anāsravāḥ saṁprayuktaviprayuktadharmāḥ | kuśalāḥ asaṁskṛtadharmāśca ||
15 | paracittajñānālaṁbanāstrayo dharmāḥ | kāmadhātu pratisaṁyuktāḥ saṁprayuktadharmāḥ | rupadhātupratisaṁyuktāḥ saṁprayuktadharmāḥ | anāsravāḥ saṁprayuktadharmāḥ ||
16 | saṁvṛtajñānālaṁbanā daśa dharmāḥ | kāmadhātupratisaṁyuktāḥ saṁprayuktaviprayuktadharmāḥ | rūpadhātupratisaṁyuktāḥ saṁprayuktaviprayuktadharmāḥ | ārūpyadhātupratisaṁyuktāḥ saṁprayuktaviprayuktadharmāḥ | anāsravāḥ saṁprayuktaviprayuktadharmāḥ | kuśalāḥ asaṁskṛtadharmāḥ | avyākṛtāḥ asaṁskṛtadharmāśca ||
17 | duḥkhajñānaṁ samudayajñānaṁ pratyekaṁ ṣaḍdharmālaṁbanaṁ | tridhātupratisaṁyuktāḥ saṁprayuktaviprayukta dharmāḥ | iti ṣaḍ dharmāḥ | nirodhajñānamekadharmālaṁbanaṁ | kuśalāḥ saṁskṛtadharmāḥ (iti sa eko dharmaḥ)| mārgajñānaṁ dvidharmālaṁbanaṁ | anāsravāḥ saṁprayuktaviprayukta dharmāḥ ||
18 | kṣayajñānamanutpādajñānaṁ ca navadharmālaṁbane | varjayitvā 'vyākṛtānasaṁskṛtadharmān ||
19 | svabhūmikaḥ kleśaḥ svabhūmikasaṁyojanānusaṁyojitāni sarvatragāṇi saṁyojanāni svabhūmau parabhūmau sarvatragāṇi | pratyekamanyat saṁyojanaṁ svabhūmika saṁyojanānusaṁyojitaṁ ||
20 | dvividhā dharmāḥ | saṁprayuktā viprayuktāśca | saṁprayuktā dharmākatame | sarvacittacaitasikā dharmāḥ | katame viprayuktā dharmāḥ | prāptyādayaḥ saptadaśa dharmāḥ | prāptiḥ |1| āsaṁjñikasamāpattiḥ |2| nirodhasamāpattiḥ |3| asaṁjñi āyatanaṁ |4| jīvitendriyaṁ |5| nikāyasabhāgatā |6| sthānaprāptiḥ |7| vastuprāptiḥ |8| āyatanaprāptiḥ |9| jātiḥ |10| jarā |11| sthitiḥ |12| anityatā |13| nāmakāyaḥ |14| padakāyaḥ |15| vyaṁjanakāyaḥ |16| pṛthagjanatvaṁ |17| sarvadharmaprāptikāle cittaviprayuktadharmāṇāṁ sahaprāptirityucyate prāptiḥ | janmamaraṇanirviṇṇasya nirvāṇasaṁjñasya caturthadhyānabale bhūyo'lpaśaśūcittacaitasikadharmanirodhaḥ ucyate āsaṁjñikasamāpattiḥ | prayatnasvedaparinirviṇṇasya viśrāmasaṁjñasya naivasaṁjñānāsaṁjñāyanasamāpattibale bhūyolpaśaścittacaittasikadharmanirodhaḥ ucyate nirodhasamāpattiḥ | asaṁjñidevalokopapannasya cittacaitasikadharmāḥ akiṁcitkarāḥ ucchinnāḥ - ityasaṁjñi āyatanaṁ | caturmahābhūtendriyādīnāṁ saṁtāno'nucchinna ucyate jīvitendriyaṁ | vividhajanmasthāneṣu sattvānāṁ jātikāyacittavacanāni sadṛśāni bhavantītyucyate sattvānāṁ nikāyasabhāgatā | deśāntaraprāptirucyate sthānaprāptiḥ | sarvasaṁskṛtasaṁmiśravastūni vastuprāptiḥ | sarvāṇi adhyātmabahirdhāyatanāni āyatanaprāptiḥ | sarvasaṁskārodayo jātiḥ | saṁskāraparipāko jarā | saṁskārānirodhaḥ sthitiḥ | saṁskāranirodho'nityatā | sārthakākṣarāṇi nāmakāyaḥ | padasamuccayena vastvabhidhānaṁ (=vākyaṁ)padakāyaḥ | vipulasamuccayaḥ (=varṇasamāmnāyaḥ)vyaṁjanakāyaḥ | āryānāsravamārgāprāptiḥ pṛthagjanatvaṁ | iti saptadaśa |
21 | cittaviprayuktadharmeṣu katikuśalāḥ katyakuśalāḥ katyavyākṛtāḥ | dvau kuśalau saptāvyākṛtāḥ aṣṭau vivecanīyāḥ | āsaṁjñikasamāpattirnirodhasamāpattiśca kuśalau | asaṁjñi āyatanaṁ nikāyasabhāgatā nāmakāyaḥ padakāyaḥ vyaṁjanakāyaḥ jīvitendriyaṁ pṛthagjanatvaṁ ca avyākṛtāḥ | prāptiḥ jātiḥ jarā sthitiḥ anityatā ca kuśaleṣu kuśalāḥ akuśaleṣvakuśalāḥ avyākṛteṣvavyākṛtāḥ | sthānaprāptiḥ vastuprāptiḥ āyatanaprāptiśca kuśalākuśalāvyākṛtāḥ ||
22 | kati kāmadhātupratisaṁyuktāḥ kati rūpadhātupratisaṁyuktāḥ katyarūpadhātupratisaṁyuktāḥ | trayaḥ kāmadhātupratisaṁyuktāḥ | dvau rūpadhātupratisaṁyuktau | eko'rūpadhātupratisaṁyuktaḥ | ekādaśa vivecanīyāḥ kāmadhātupratisaṁyuktā vā rūpadhātupratisaṁyuktā vā arūpadhātupratisaṁyuktā veti | nāmakāyapadakāyavyaṁjanakāyāḥ kāmadhātupratisaṁyuktāḥ | asaṁjñisamāpattyasaṁjñyāyatane rūpadhātupratisaṁyukte | nirodhasamāpattirarūpadhātupratisaṁyuktā | prāptiḥ jīvitendriyaṁ nikāyasabhāgatā sthānaprāptiḥ vastuprāptiḥ āyatanaprāptiḥ pṛthagjanatvaṁ ca tridhātupratisaṁyuktāni | jātiḥ jarā sthitiḥ anityatā ca kāmadhātupratisaṁyukteṣu dharmeṣu kāmadhātupratisaṁyuktāḥ rūpadhātu pratisaṁyukteṣu dharmeṣu rūpadhātupratisaṁyuktāḥ | arūpadhātupratisaṁyukteṣu dharmeṣu arūpadhātupratisaṁyuktāḥ | apratisaṁyukteṣu dharmeṣu apratisaṁyuktāḥ ||
23 | tatra kati sāsravāḥ katyanāsravāḥ | trayodaśa sāsravāḥ | catvāro vivecanīyāḥ | jātiḥ jarā sthitiḥ anityatā ca sāsraveṣu sāsravāḥ anāsraveṣu anāsravāḥ | prathamānāsravacittaprāptikāle jahāti pṛthagjanatvaṁ | dhātvantaropapattikāle'pi pṛthagjanatvaṁ prahāya (tatraiva punaḥ)dhātvantare labhate pṛthagjanatvaṁ | vairāgyakāle navamavimokṣamārge (pṛthagjanatva-)prahāṇaṁ ||
24 | trayaḥ asaṁskṛtāḥ | pratisaṁkhyānirodhaḥ apratisaṁkhyānirodhaḥ ākāśaṁ | pratisaṁkhyānirodhaḥ katamaḥ | sāsravānāsravaprajñābalena sarvasaṁyojanaprahāṇe vimokṣa prāptirucyate pratisaṁkhyānirodhaḥ | apratisaṁkhyānirodhaḥ katamaḥ | anāgatasya hetubhirutpādyasyānutpattirapratisaṁkhyānirodhaḥ | ākāśaṁ katamat | arūpāyatanaṁ apratighātaḥ darśanānarhatocyate ākāśaṁ ||
25 | sabhāgahetuḥ | saṁprayuktahetuḥ | sahabhūhetuḥ | pūrvotpannasvasadṛśahetuḥ ajātapaścājjātasarvadharmāṇāṁ kāraṇahetuḥ | evaṁ sarvatragaheturapi samanantarapratyayaḥ | sattveṣu vipākahetuḥ sarve saṁskṛtadharmāḥ ||
26 | saṁskṛtadharmaphalamapi nirvāṇaphalaṁ | ko hetuḥ | yataḥ sarvasaṁskṛtadharmān hi pratītya nirvāṇamārgaphalotpattiḥ ||
27 | saṁprayuktakadharmā ekasminnālaṁbane yugapatkāritrāḥ | paralakṣaṇāsvalakṣaṇeṣu cittacaitasikā dharmāḥ sthānadeśarahitāḥ | ko hetuḥ | ālaṁbanasya sarvatragatvāt ||
28 | mārgotpattikāle saṁyojanāni nirudhyamānānīti jāyamānamārgeṇa vimuktimārgaprāptiḥ | mārgānirodhakāle nirudhyamānenāntaryamārgeṇa chinneṣu saṁyojaneṣu jāyamānāyāṁ vimuktau vimuktiprāptiḥ ||
29 | trividho rāgaḥ | kāmarāgaḥ bhavarāgaḥ vibhavarāgaḥ | sarvavastuparyeṣaṇamucyate kāmarāgaḥ | prāptau kārpaṇyamucyate bhavarāgaḥ | ucchedaṁ paśyata ucchedaparyeṣaṇaṁ vibhavarāgaḥ ||
30 | bhāvanayā prahāṇāya saptatriṁśat pakṣāḥ (=bodhipākṣikā dharmāḥ)||
31 | samyaksaṁkalpasamyagvāksamyakkarmasamyagājīvaprasrabdhyupekṣāḥ sthāpayitvā anye bhavaṁti iṁdriyadharmāḥ | catuḥsmṛtyupasthāneṣu ekaikasya bhavati purataḥ pratyupasthitiḥ | tatra ko hetuḥ | vibhajya sarvadharmālaṁvanatvāt ||
32 | sarve dharmāḥ parasaṁprayuktā ātmaviprayuktāḥ ||
33 | sālaṁbanadharmeṣu saṁyojanāni heyānīti bhavaprahāṇamaśeṣaprahāṇaṁ | aśeṣaprahāṇaṁ katamat | prāptaduḥkhajñānasya aprāptasamudayajñānasya samudaya satyena (kleśānāṁ)prahāṇaṁ duḥkhasatyena (kleśānāṁ)prahāṇaṁ ||
34 | trisatyālaṁbaneṣu dvividhākṣayaśraddhāprāptiḥ | duḥkhasatyasamudayasatyanirodhasatyeṣu dharmaśīlākṣayā śraddhā | mārgasatye caturvidhākṣayaśraddhāprāptiḥ ||
35 | sarvacaitasikadharmāḥ cittasaṁskārā (=cetanā)'nuvartinaḥ | ekālaṁbanatvāt | evamavijñaptiśīlaṁ jātiḥ sthitiḥ jarā ca cittasaṁskārānuvartikāḥ ||
36 | sarve sāsravā dharmāḥ prahātavyāḥ | kasya hetoḥ | yataḥ pāpāste samalāḥ ||
37 | sarve sāsravānāsravā dharmā jñātavyāḥ | tatkasya hetoḥ | prajñālaṁbanā hi sarvadharmāḥ (iti hetoḥ)| (tatra)atītānāgatā dharmā dūre | kasmāt | akāritrāt | pratyutpannā dharmā antike | kasmāt | sakāritrāt | asaṁskṛtā api antike | kasmāt | śīghraṁ prāpyatvāt | sarvasāsravā dharmā dṛṣṭisthānīyāḥ paṁcadṛṣṭyālaṁbanatvāt ||
38 | bhūyo'lpaśaḥ prāptiḥ (=siddhiḥ)bhavatyekonaviṁśatīndriyāṇāmakṣayāṇāṁ | asti dve indriye (anye)api dṛṣṭasatyapudgalasyākṣaye indriye aparihīṇarāge | ityekonaviṁśatirindriyāṇi | aṁtato'ṣṭāvindriyāṇi chindanti kuśalamūlāni | krameṇāyuḥkṣaye pariśiṣyate kāyendriyaṁ | punaḥ khalvarūpadhātu pṛthagjanasyāpi (tathā)||
39 | sparśaḥ indriyaviṣayavijñanānāṁ trikasaṁnipātād bhavati | sa paṁcavidhaḥ | sapratighaḥ vikalpabahulaḥ vidyā avidyā navidyānāvidyā | paṁcavijñānasaṁprayuktatvāt sapratighaḥ | manovijñānasaṁprayuktatvādvikalpabahulaḥ | kliṣṭaḥ sparśo'vidyā | anāsravaḥ sparśo vidyā | akliṣṭaḥ sāsravaḥ sparśo na vidyānāvidyā ||
40 | dvābhyāṁ mārgābhyāṁ phalaprāptiḥ | prathamaḥ saṁyojanaprahāṇa (-mārgaḥ)| dvitīyo vimuktiprāpti (-mārgaḥ)| arhadvipākacittaḥ parinirvāti | sarvadharmaparityāgāt ||
41 | catvāro bhavāḥ | jātibhavaḥ maraṇabhavaḥ mūlabhavaḥ antarābhavaḥ | ādyopapattau paṁcaskaṁdhaprāpti rjātibhavaḥ | cyutikālikāḥ paṁcaskaṁdhā maraṇabhavaḥ | jātimaraṇayorantarai tadatiriktapaṁcaskaṁdheṣu mūlabhavaḥ | cyuteranantaraṁ sarvagatiprāpakāḥ paṁcaskaṁdhāḥ antarābhavaḥ ||
42 | duḥkhasamudayasatyakṣāṁtijñānālaṁbano dharmaḥ sarva ucyate nirvedaḥ | nirvedavastvālaṁbanatvāt | cartuṣu satyeṣu kṣāntijñānaṁ virāgo rāganirodhāt ||
43 | trayaḥ āsravāḥ | kāmaḥ bhavaḥ avidyā | kāmadhātāvavidyāṁ vihāyānyakleśāḥ kāmāsravaḥ | rūpārūpyadhātvoḥ vihāyāvidyāmanyakleśāḥ bhavāsravaḥ | tridhātupratisaṁyuktaḥ saṁmoho'vidyāsravaḥ ||
44 | sarvāsravāṇāṁ nirodhakāle sarvaduḥkhanirodhaprāptiḥ sarvaprajñāmṛtarasaprāptiḥ ||
[ityabhidharmāmṛtaśāstre miśrakasaṁgrahanirdeśo nāma ṣoḍaśo binduḥ ||]
|| āryamārgaprāptasya ghoṣakābhidhānasya kṛtiḥ ||
|| abhidharmāmṛtaśāstraṁ [pariniṣṭhitam]||
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.218.36.242 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập