The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Lửa nào bằng lửa tham! Chấp nào bằng sân hận! Lưới nào bằng lưới si! Sông nào bằng sông ái!Kinh Pháp cú (Kệ số 251)
Nếu chuyên cần tinh tấn thì không có việc chi là khó. Ví như dòng nước nhỏ mà chảy mãi thì cũng làm mòn được hòn đá.Kinh Lời dạy cuối cùng
Như bông hoa tươi đẹp, có sắc nhưng không hương. Cũng vậy, lời khéo nói, không làm, không kết quả.Kinh Pháp cú (Kệ số 51)
Kẻ ngu dầu trọn đời được thân cận bậc hiền trí cũng không hiểu lý pháp, như muỗng với vị canh.Kinh Pháp Cú - Kệ số 64
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Ta như thầy thuốc, biết bệnh cho thuốc. Người bệnh chịu uống thuốc ấy hay không, chẳng phải lỗi thầy thuốc. Lại cũng như người khéo chỉ đường, chỉ cho mọi người con đường tốt. Nghe rồi mà chẳng đi theo, thật chẳng phải lỗi người chỉ đường.Kinh Lời dạy cuối cùng
Cỏ làm hại ruộng vườn, si làm hại người đời. Bố thí người ly si, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 358)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Abhidharmasamuccaya bhāṣya »»
abhidharmasamuccayabhāṣyam
[lakṣaṇasamuccayo nāma prathamaḥ samuccayaḥ ]
oṁ namo ratnatrayāya |
kimarthamidaṁ śāstramārabdham | skandhā donārabhya kati kasmādityevamādiṣu cintā sthāneṣu kauśalyakaraṇārtham | tathāhyanena kauśalyena dvividho'nuśaṁso labhyate -manaskārānuśaṁsaṁḥ sāṁkathyaviniścayānuśaṁsaśca | tatra manaskārānuśaṁsaḥ śamathānukūlyādvipaśyanāvṛddhayānukūlyācca veditavyaḥ | śamathānukūlyaṁ punareṣū sthāneṣu kṛtakauśalasya niḥsaṁdehatayā yatheṣṭamālaṁvane ai kāgrayayogena sukhaṁ cittasamā dhānataḥ | vipaśyanāvṛddhayānu kūlyaṁ bahubhiḥ prakāraiḥ jñeyaparīkṣayā prajñāprakarṣagamanataḥ | sāṁkathyaviniścayānuśaṁsa eṣu sthāneṣu kuśa lasya sarvapraśnavyākaraṇaśaktiyogādvaiśāradyapratilaṁbhato draṣṭavyaḥ ||
pañcākārātmavastūdbhāvanatāmupādāyetyatracaturākāramātmano vastvityātmavastu | pañcamaṁ tvātmalakṣaṇameva vastvityātmavastviti veditavyam | saparigrahadehagrahaṇena bāhyasyādhyātmikasya ca rūpaskandhasya grahaṇaṁ veditavyam | vedanādīnāmupabhogāditvaṁ tallakṣaṇanirdeśe jñāpayiṣyate | tadāśrayātmasvavastu vijñānam, teṣāṁ saparigrahadehādīnāmāśrayamātmalakṣaṇaṁ vastvityarthaḥ | tathāhi loke prāyeṇa vijñāne ātmagrāhaḥ, śeṣeṣvātmīyagrāha iti ||
dehaparigrahābhyāmiti cakṣu[rādī] ndriyaṣaṭkena rūpādiviṣayaṣaṭkena ca | ṣaḍākāro'tīto vartamānaścopabhogo vijñānaṣaṭkam, tasya dhāraṇamāśrayālaṁvana bhāvataḥ | ityevaṁ taddhā raṇatvena dvādaśānāmindriyaviṣayāṇāṁ dhātutvam |
vijñānānāṁ punarupabhogalakṣaṇa dhāraṇatvena dhātutvaṁ veditavyam | yathā'tītapratyutpannāḥ cakṣurādaya upabhogalakṣaṇadhārakā nai vamanāgatāḥ - 2 ||
āyadvāramātratvādindriyārthamātragrahaṇena dvādaśaivāyatanāni vyavasthā pitāni, na tūpabhogalakṣaṇaṁ vijñānaṣaṭkamiti ||
upādānaṁ chando rāgaśca | tatra chando'bhilāṣaḥ, rāgo'dhyavasānam | chandenānāgatamātmabhāvamabhilāṣamukhenopādatte, yenānāgatān skandhānabhinirvarttayati | rāgena vartamānamātmabhāvamadhyavasānamukhenopādatte, yena vartamānān skandhānna parityajati | tasmādetadeva dvayamupādānamityucyate | tatra skandhavannirdeśa iti | upādānena yuktāstasmātsopādānadharmā iti veditavyam ||
sparśena rūpāṇāmanyathībhāvo veditavyaḥ | yā deśe ityabhi mukhapradeśe | idaṁ cedaṁ cetyasthiśaṁkalā dikaṁ jñeyavastusabhāgaṁ pratibimbam | evaṁ caivaṁ ceti varṇasaṁsthānabhedaiḥ citrīkārateti tathāsaṁjñā | śubhānāṁ karmaṇāṁ sukho'nubhavaḥ phalavipākaḥ | aśubhānāṁ duḥkhaḥ | ubhayeṣāmaduḥkhāsukhaḥ | tathāhi śubhānāmaśubhānāṁ vā vipāka ālayavi jñānaṁ nityamupekṣayaiva saṁprayuktaṁ bhavati | saiva cātropekṣā vipākaḥ | sukhaduḥkhayostu vipākajatvādvipākopacāraḥ | dṛṣṭaśrutatamavijñātānarthāniti dṛṣṭaṁ yacca kṣuṣānubhūtam, śrutaṁ yacchrotreṇānubhūtam, mataṁ yatsvayamabhyūhitamevaṁ caivaṁ ca bhavitavyamiti, vijñātaṁ yatpratyātmamanubhūtamiti | vyavaharatītyabhilāpaiḥ prāpa[ya]tītyarthaḥ || nānāvasthāsu ceti sukhaduḥkhādyāsu ||
yena cakṣuṣā rūpāṇi dṛṣṭavānityatītavijñānopabhogadhārakatvena dhātutva darśayati | pa śyatīti vartamānavijñānopabhoga dhārakatvena | yacca tasya cakṣuṣo bījamupacitamālayavijñānaṁ yata āyatyāṁ cakṣunirvartiṣyate, vaipākyaṁ ca yato nirvṛttam, tadapi dvividhaṁ bījaṁ cakṣurdhāturityucyate, cakṣuṣo hetutvāt | yaccakṣurdhātoḥ rūpe ādhipatyamiti rūpī ndriyādhipatyena bāhyaviṣayanirvartanāt |
taddhātuvaddraṣṭavyaṁ tacca yathāyogamiti yena cakṣuṣā rūpāṇi drakṣyati yacca tadbījamityevamādi yojayitavyam ||
catvāri ca mahābhūtānyupādāyeti | kathamupādāyarūpam | catvāri mahābhūtānyupādāya jananasaṁniśrayapratiṣṭhopastaṁbhopabṛṁhaṇahetutvena | jananādi hetutvaṁ punarbhūtānāmupādāyarūpe pañcavidhaṁ hetutvamadhikṛtya | utpattihetutvaṁ tairvinā tadanutpatteḥ | vṛttihetutvaṁ bhūtāni pratyākhyāyopādāyarūpasya pṛthagdeśā vaṣṭambhasāma rthyābhāvāt | anuvṛttihetutvaṁ bhūtavikāreṇa tatpratiṣṭhitopādāyarūpavikriyāgamanāt | sthitihetutvaṁ sadṛśotpattikāle bhūtairupādāyarūpasaṁtānasyānupacchedayogena saṁdhāraṇāt | upacayahetutvaṁ vṛtti kāle bhūtairūpādāyarūpāpyāyanāditi |
nīlādīnāṁ pañcaviṁśatīnāṁ rūpāṇāṁ vyavasthānaṁ ṣaḍbhirākārairveditavyam | lakṣaṇataḥ saṁniveśato 'nugrahopaghātataḥ kriyāsaṁniśrayataḥ kriyālakṣaṇataḥ maṇḍanataśca caturṇā daśānāmaṣṭānāmekai kasya ca yathākramam | tatrābhyavakāśastadanyaprativārakaspraṣṭavyarahito yo deśaḥ | nabho yadupariṣṭānnīlaṁ dṛśyate ||
śabdavyavasthānaṁ lakṣaṇato'nugrahopaghātataḥ hetuprabhedato deśanāprabhedato vyavahāraprabhedataśca | lakṣaṇataḥ śrotrendriyagrāhyo yo'rtha iti | deśanāprabhedato lokaprasiddhādayastrayaḥ | śeṣaṁ yathāyogaṁ veditavyam | tatropāttamahābhūtahetukastadyathā vākchabdaḥ | anupāttamahābhūtahetukastadyathā vṛkṣa śabdaḥ | tadubhayastadyathā hastamṛdaṅga śabdaḥ | lokaprasiddho laukikabhāṣāsaṁgṛhītaḥ | siddhopanīta āryerdeśitaḥ | parikalpitastīrthyerdeśitaḥ | āryānāryavyāvahārikau tudṛṣṭādīnaṣṭau vyavahārānadhikṛtya veditavyau ||
gandhavyavasthānaṁ svalakṣaṇato'nugrahopaghātataḥ prabhedataśca || rasavyavasthānamapyevameva veditavyam || tatra sahajo gandhaścandanādonām, sāṁyogiko dhūpayuktyadīnām, pāriṇāmikaḥ pakvaphalādīnāmiti |
spraṣṭavyaikadeśavyavasthānamāmarśanata ātulanataḥ sparśanata āpīḍanataḥ saṁsargato dhātuvaiṣamya sāmyataśca | abvāyusaṁsa rgācchītam | appṛthavīsaṁsargātpicchalam | viśrāmo balamūrjā ca dhātusāmyāt | ūrjā punarvaiśāradyaṁ veditavyam | tṛptirubhayathā | śeṣā jighatsādayo dhātuvaiṣamyādveditavyāḥ ||
ābhisāṁkṣepikaṁ paramāṇurūpam | ābhyavakāśikaṁ tadeva yathoktaṁ tadanyaprativārakaspraṣṭavyarahitam | sāmādānikamavijñaptirūpam | parikalpitaṁ pratibimbarūpam | vaibhūtvikaṁ vimokṣadhyāyigocaraṁ yadrūpam |
vedanāskandhavyavasthānamāśrayataḥ svabhāvata āśrayasaṁkalanataḥ saṁkleśavyavadānataśca | tatra rūpāśrayasaṁkalanataḥ kāyikīvedanāvyavasthānam | arūpyāśraya saṁkalanataścaitasi kīvedanāvyavasthānam | saṁkleśataḥ sāmiṣādīnām, vyavadānato nirāmiṣādīnāṁ vyavasthānaṁ veditavyam | tattṛṣṇāviyukteti visaṁyuktā visaṁyogyānukūlā ca veditavyā ||
avyavahārakuśalasyāśikṣita bhāṣatayā rūpe saṁjñā bhavati na tu rūpamiti | tasmādanimittasaṁjñetyucyate | animittadhātusamāpannasya rūpādisarva nimittā pagate'nimitte nirvāṇe saṁjñā'nimittasaṁjñā | bhavāgrasamāpannasyā paṭutvenālaṁvanānimittīkaraṇādanimittasaṁjñā | parīttaḥ kāmadhātuḥ nikṛṣṭa tvāt | mahadgato rūpadhātustata utkṛṣṭatvāt | apramāṇe ākāśa vijñānānantyāyatane'paryantatvāt | tasmāttadālaṁvanāḥ saṁjñāḥ parīttādisaṁjñā veditavyāḥ |
vedanāsaṁjñāvarjyānāṁ sarveṣāṁ caitasikānāṁ cittaviprayuktānāṁ ca saṁskāraskandhalakṣaṇatve cetanāmātrasyaiva tannidaśe grahaṇaṁ tatpūrvakatvāditareṣāmiti kāraṇajñāpanārthamāha - yayā kuśalatvāya cetayata ityevamādi | tatra kuśalā vakṣyamāṇāḥ śraddhādayaḥ | saṁkleśā rāgādayaḥ kleśopa kleśāḥ | avasthābhedataḥ cetanāpreritasaṁskārāvasyāsu prajñaptāḥ cittaviprayuktāḥ saṁskārāḥ ||
cetanādīnāṁ caitasikānāṁ lakṣaṇataḥ karmataśca nirdeśo veditavyaḥ | tatra cetanāyāḥ cittābhisaṁskāro manaskarmeti lakṣaṇanirdeśaḥ | kuśalākuśalāvyākṛteṣu cittapreraṇakarmiketi karmanirdeśaḥ | tathāhi yathābhisaṁskāraṁ kuśalādiṣu dharmeṣu cittasya pravṛttirbhavatīti | ālaṁbane cittadhāraṇaṁ tatraiva punaḥ punarāvarjanaṁ veditavyam | ata eva samādhilābhī mana(ḥ) saṁskāralābhītyucyate | vijñānotpattāvindriyasya sukhādivedanotpattyanukūlo yo vikārastadākāraḥ sparśo veditavyaḥ | tatta dupasaṁhitā kartukāmateti darśanaśravaṇādisarvakriyecchāsaṁgrahārtham | yathāniścayaṁ dhāraṇā evametannānyathetyadhimuktiḥ | ata eva tatpradhāno'nyaiḥ saṁhartu na śakyate saṁstu taṁ vastu pūrvānubhūtaṁ veditavyam | avikṣepakarmikatvaṁ punaḥ smṛte rālaṁvanābhilapanesati cittāvikṣepatāmupādāya | cittasyaikāgratā'vikṣepaḥ | jñānasaṁniśrayadānaṁ samāhitacittasya yathābhūtajñānāt | saṁśayavyāvartanaṁ prajñayā dharmān pravicinvato niścayalābhāt | astitve'bhisaṁpratyayākārā śraddhā | guṇatve prasādākārā | śakyatve'bhilāṣākārā, śakyaṁ mayā prāptuṁ niṣpādayituṁ veti | hrayādayaḥ sugamatvānna vibhajyante | upapattiprātilambhikaṁ śrutacintāmayaṁ bhāvanāmayaṁ ca yathākramaṁ vipākāgamādhigamarūpaṁ veditavyam | pratisaṁkhyāprajñā dhairyasa hitā | sthāmavānvīryavānutsāhī dṛḍhaparākramo'nikṣiptadhuraḥ kuśaleṣu dharmeṣvityevamādisūtrapadāni yathākramaṁ saṁnāhādiṣvabhyutsāhavastuṣu yojayitavyāni | paripūraṇaṁya thā maulaṁ praveśaḥ | niṣpādanaṁ tasyaiva suparikarmakṛtatvam | sarvāvaraṇaniṣkarṣaṇaṁ tadvaśenāśrayaparivṛttito draṣṭavyam | sarvakuśalabhāvanāyā vīryādipūrvakatvātteṣvapramādaprajñapti | sāstravā dharmā āstravā āsravasthānīyāśca viṣayā iha veditavyāḥ | cittasamatādibhirupekṣāyā ādima dhyāvasānāvasthā vyākhyātāḥ | tathāhyupekṣayā yuktaṁ cittaṁ layādiveṣamyābhāvādāditaḥ samam | tato'nabhisaṁskāreṇa vahanātpraśaṭham | tataḥ saṁkleśāśaṅkābhāvādanābhogāvasthitamiti | a vihiṁsā pyadveṣāvyatirekāt prajñaptisatī veditavyā | duḥkhasaṁjananakarmaka iti tṛṣṇāvaśena pañcopādānaskandha nirvartanāt | asparśavihāra āghātacittasya duḥkha vihārāt | agauravaṁ guruṣu guṇavatsu ca stabdhatā | duḥkhotpattiḥ punarbhavotpattirvedi tavyā | mithyāniścayairviparītaṁ jñānam | vicikitsā saṁśayaḥ | saṁkleśotpattiḥ rāgādikleśasamudācāraḥ | tatsaṁniśrayadānaṁ mūḍhasya sarvakleśapravṛtteriti | ratneṣu vimatirmārgasatye nirodhasatye ca yathāyogam | tayā kuśalapakṣe'pravṛttiralabdhaniścayasyānārambhāt ||
madhyamā pratipacchāśvatocchedagrāhavarjitaṁ pratītyasamutpādajñānam | śīlavrataṁ kudṛṣṭipūrvakaṁ veditavyama | śramavaiphalyaṁ tenāniryāṇāt | nāsti dattaṁ nāstīṣṭaṁ nāsti kṛtaṁ nāsti sucaritaṁ nāsti duścaritamityayaṁ hetvapavādaḥ | nāsti duścaritasucaritānāṁ karmaṇāṁ phalavipāka iti phalāpavādaḥ | nāstyayaṁ loko nāsti paraloko nāsti mātā nāsti pitā nāsti sattva upapāduka iti kriyāpavādaḥ, lokāntaragamanāgamanakriyāyā bījādhānakriyāyāḥ pratisaṁdhibandhakriyāyāścā pavādāt | na santi loke'rhanta ityevamādi sadvastunāśanam | tadanyadyat kiṁcidviparītadarśanaṁ tanmithyā pari kalpanaṁ veditavyam | kuśalamūlasamucchedo viśiṣṭāyā eva mithyādṛṣṭerna sarvasyāḥ |
pañcaskandhātmake jñeye ātmātmīyasvabhāvasamāropikā satkāyadṛṣṭiḥ | ātmanityānityaviśeṣasamāropikā'ntagrāhadṛṣṭiḥ | kudṛṣṭāvagratā samāropako dṛṣṭiparāmarśaḥ | tatraiva śuddhi samāropakaḥ śīlavrataparāmarśaḥ | ekā yadbhūyaseti mithyāvikalpikā yā nāvaśyamapavādikatvāt | lakṣaṇato dvābhyāmantagrāhamithyādṛṣṭibhyām, saparivārataḥ sarvābhyaḥ |
rūpādayo nātmā, tadvilakṣaṇatvāt na hi te ātmalakṣaṇā iti | na teṣvātmā, anityatādoṣāt | na hyāśrayābhāve āśritaṁ bhavatīti | na rūpavānātmā, asvātantryadoṣaprasaṅgāt | na tebhyo'nyatrātmā, nirdehatādoṣāt | na hi vinā dehenā tmaparikalpa upalabhyata iti | asvātantryatādoṣaḥ teṣvavaśavartanāt | athaivaṁvidhamātmānaṁ kaścitparikalpayet tathāpi nopapadyate'rūpādika ātmā, ayatnato mokṣadoṣāt | dehādibandhanābhāve hi svarasenaiva mokṣaḥ syāditi ||
rūpāmātmeti samanupaśyati vedanāṁ saṁjñāṁ saṁskārān vijñānamātmeti samanupaśyatītyetāḥ pañcātmadṛṣṭayaḥ | śeṣāḥ pañcadaśātmīyadṛṣṭayaḥ ||
rūpavān yāvadvijñānavāniti saṁbandhenātmīyatā, sā hi tatsaṁvandhā ttadvān bhavatīti | ātmīyaṁ rūpaṁ yāvadvijñānamiti vaśavarttyātmīyatāmupādāya , yasya hi yadvaśena vartate dāne viniyoge vā tasya tadātmīyamityucyate | rūpe yāvadvijñāne ātmetyavinirbhāgavṛttyātmīyatā, ayamātmāeṣvanusṛto vistṛtaḥ prakṣipto'ṅgāṅgānusārigata iti parikalpanāt ||
anirūpitavastukatvaṁ punā rūpamityevamādilakṣaṇaṁ nirūpayata ātmadṛṣṭeranavakāśāt | tadyathā rajjuṁ sarpato gṛhṇāti kaścit sahasā, na punā rajjuriti nirūpayaṁstāṁ sarpato gṛhṇīyāditi ||
krodhādayaḥ prajñaptisanto veditavyāḥ, pratighātādi vyatirekeṇābhāvāt || tadūrdhvamiti krodhādūrdhvam | akṣāntirapakārāmarṣaṇam | dharmataiṣā yadavadyaṁ praticchādayataḥ kaukṛtyam, ataścāsparśavihāra iti | uccapragāḍhapāruṣyavacanaṁ paramarmaghaṭṭanayogena pratyakṣaravāditā | asaṁlekho mātsaryeṇānupayujyamānānāmapyupakaraṇānāṁ saṁnicayādveditavyaḥ | bhūtadoṣavimālanā anyenānyasya pratisaraṇaṁ veditavyam | samyagavavādalābhaparipanthakarmakatvaṁ yathābhūtamātmānamanāviṣkṛtyāvavā dāyogyatvāt | dīrghāyuṣkalakṣaṇagrahaṇaṁ tadvikalpanādamaravitarkapūrvakaṁ jīvitamadotpatteḥ | anyatamānyatamā sāstravā saṁpattiḥ kulavalarūpamedhābuddhibhogaiśvaryādikā veditavyā | rāgāṁśikaṁ nāndīsaumanasyaṁ saṁkliṣṭo harṣaviśeṣaḥ | śubhanimittamanusarato rāgānukūlaṁ pūrvahasitaramitakrīḍitānusmaraṇāt cittasyānupaśamo veditavyaḥ kausīdyasaṁniśrayadānakarmakatvamaśraddadhānasya prayogacchandābhāvāt | asaṁviditā kāyavākcittacaryā'bhi kramapratikramādiṣu samyagapratyavekṣitatayā veditavyā | evaṁ hyasya karaṇīyākaraṇīyājñānā dāpattayo bhavantīti ||
svabhāvavikṣepaḥ pañcavijñānakāyāḥ, prakṛtyaivādhyātmaṁ samādhātumaśakyatvāt | bahirdhāvikṣepaḥ śrutādikuśale prayuktasya tadālaṁbanādbahiḥ kāmaguṇeṣu cittagamanaṁ veditavyam | adhyātmavikṣepaḥ sa mādhiprayuktasyaiva taccyutikarau layauddhatyamāsvādanā ca | nimittavikṣepaḥ pare māṁ guṇavattayā saṁbhāvayiṣyantītyetannimittametadartha kuśalaprayuktasya śanaiḥ tatparihāṇito veditavyaḥ | dauṣṭhulya vikṣepo'haṁkārādidauṣṭhulyavaśādutpannotpanneṣu sukhādiṣu vediteṣvahaṁ mama asmīti vā karaṇāt kuśalapakṣāpariśuddhito veditavyaḥ | āditastathodgrahaṇamudgrahaḥ | vyavakira ṇā tadūrdhva tena cittasaṁtānasya miśrībhāvaḥ | nimittīkāraḥ tasyaiva veditasya punaḥ punaścitrīkāro veditavyaḥ | manaskāravikṣepaḥ samāpattyantaraṁ vā samāpadyamānasya dhyānāntaraṁ vā saṁśrayataḥ pūrvasmāddhyutthānato veditavyaḥ | vairāgyaparipanthakarmaka ityupakleśātmakaṁ vikṣepamadhikṛtya ||
middhanimittaṁ tadyathā daurbalyam, śramaḥ, kāyagauravaḥ, andhakāranimittasya manasikaraṇam, sarvārambhāṇāmadhyupekṣaṇam punaḥ punastatkālanidrābhyāsaḥ, mantrabalena parainidropasaṁhārastathā saṁvāhanā dibhirveti | mohāṁśika iti samādhito viśeṣaṇārtham | kuśalā(di) bhāvavacanaṁ na tvavaśyaṁ mohātmaka iti kṛtvā | kāla iti rātryā madhyame yāme | akālastato'nyaḥ | yuktaṁ kāle yathānujñam, akāle'pi glānasya karmaṇyatārtha vā | ayuktastato'nyaḥ | kṛtyātipattisaṁniśrayadānamupakleśātmakasya middhasya veditavyaḥ | anabhipretaṁ karaṇamabhipretapūrvikā sucaritaduścaritakriyā, anabhipretaṁ karaṇaṁ parairbalādavaṣṭabhya kāryamāṇasya kleśābhibhavādvā yathāyogaṁ veditavyam | mohāṁśika ityupakleśa saṁgṛhītaḥ | kāle yāvanna prativiramati, akāle tadūrdhvam | yuktaṁ sthāne, ayuktamasthāne | cetanāṁ vā niśritya prajñāṁ vetyanabhyūhābhyūhāvasthāyāṁ yathākramam | paryeṣaṇākārā manaso'bhijalpanā vitarkaḥ pratyavekṣaṇākārā manaso'bhijalpanā'nu vicāra iti || tāveva vitarkavicārau saṁvadhyete, audārikasūkṣmavyavasthānādanayoḥ ||
tadyathā'lobhasya lobhaprahāṇam, śraddhā yā āśraddhayaprahāṇam | rāgapratipakṣo vairāgyam, tasya paripanthakaraṇam , tasya tena tadutpattāvantarāyakaraṇāt | evaṁ krodhādīnāmapyupakleśānāṁ maitryādyātmīya pratipakṣāntarāyakaraṇaṁ veditavyam ||
cittaviprayuktānāṁ saṁskārāṇāmadhiṣṭhānataḥ svabhāvataḥ prajñaptitaśca nirdeśo veditavyaḥ | asaṁjñisamāpattinirodhasamāpattī bhūmito'pi niḥsaraṇavihārasaṁjñāpūrvakābhyāṁ manaskārābhyāmapi nirdiṣṭe | āsaṁjñikaṁ manaskāravarjyairebhireva | śeṣā adhiṣṭhānādibhistribhireva |
tatra kuśalākuśalā nāṁ dharmāṇāmityadhiṣṭhānanirdeśaḥ | ācayāpacaya iti svabhāvanirdeśaḥ | tathāhyācaye'dhimātraiḥ śraddhādibhiḥ samanvā gata ityucyate | apacaye sati mṛdubhiriti | prāptiḥ pratilambhaḥ samāgama iti prajñaptiriti prajñaptinirdeśaḥ | evamanyeṣvapi yathāyogaṁ yojayitavyam ||
śubhakṛtsnavītarāgasyeti tṛtīyadhyānavītarāgasya | uparyavītarāgasyeti caturthadhyānāvītarāgasya | niḥsaraṇasaṁjñāpūrvakeṇeti mokṣasaṁjñāpūrvakeṇa | asthāvarāṇāmiti pravṛttivijñānasaṅgṛhītānām | nirodha iti samāpatticittakṛtaḥ kālāntaramasthāvaracittacaittasamudācāranirodho āśrayasyāvasthāviśeṣo nirudhyate'neneti kṛtvā | nirodhasamāpattāvuparyavītarāgasyetyavacanai bhavāgravīta rāgasyārhato'pi tatsaṁbhavāt | tadekatyānāṁ ca sthāvarāṇāmiti kliṣṭamanaḥsaṁgṛhītānām | ete ca samāpattī bhūmitaḥ manaskārato'dhiṣṭhānataḥ svabhāvataḥ prajñaptitaśca nirdeṣṭe āsaṁjñikaṁ manaskāravarjairebhireva | śeṣā adhiṣṭhānādibhistribhireva ||
nikāyasabhāga ekajanmikaḥ skandhasaṁtānaḥ | sthitikālaniyama iyantaṁ kālamanenāsmin nikāyasabhāge'vasthātavyaṁ varṣaśataṁ varṣasahastraṁ veti karmakṛtaḥ sāmarthyaviśeṣaḥ |
tasmistasmin sattvanikāya iti devamanuṣyādiṣu sattvajātiṣu | ātmabhāvasadṛśatāyāmityekajātīyatāyām |
bāhyasyāpi rūpasya jātimattve nikāyasabhāgamātragrahaṇaṁ sattvasaṁtāne lakṣaṇaprajñaptijñāpanārtham | bāhyaṁ hi rūpaṁ saṁvarttavivarttaprabhāvitamā dhyātmikāstu jātijarādiprabhāvitā iti | prabandhavināśo maraṇaṁ veditavyam | ete ca jātyādayo na pratikṣaṇaṁ veditavyāḥ kiṁtarhi prabandhāvasthāsviti |
svabhāvādhivacanaṁ cakṣuḥ śrotraṁ devo manuṣya ityevamādi | viśeṣādhivacanaṁ sarvasaṁskārā anityāḥ sarvasattvā mariṣyantītyevamādi | tadubhayāśrayeṣvi ti svabhāvaviśeṣādhivacanāśrayeṣvakṣareṣu a i u ityevamā daṣu | etāvacca sarva yaduta svabhāvo vi śeṣastadubhayavyavahāraśca, tatsarvamebhiranuvyavahriyata iti | ata ete nāmapadavyañjanakāyā vyavasthāpitāḥ | paryāyākṣaraṇatāmupādāyeti yathā cakṣuścakṣurityetasmātparyāyādanyeṣvapi netrākṣinayanalocanādiṣu paryāyāntareṣu kṣarati, tairapi tatsaṁjñānāt | naivaṁ a ityetadakṣaraṁ a ityetaṁ paryāyaṁ mukttvā paryāyāntareṇa śakyate jñāpayitum, ataḥ paryāyākṣaraṇādakṣarāaṇi | kṣaraṇaṁ punargamanaṁ veditavyam ||
prabandhānupacchede pravṛttivyavasthānamekasmin kṣaṇe vyavacchinne vā tadupacārābhāvāt hetuphalanānātvamiṣṭasya phalasya sucaritamaniṣṭasya duścaritamityevamādi | phalānāṁ pṛthak pṛthaganyonyahetukatvam | hetuphalasārūpyamanyatve'pi yadyasya phalaṁ yujyate | tadyathā dānasya bhogasaṁpadityevamādi | ekaikasyaiva pravṛttirayugapatpravṛttirveditavyā | hetuphalasya prabandhena pravṛttau satyāṁ yattatra hetuphalamutpannaniruddhaṁ so'tītaḥ kāla iti prajñapyate, yadanutpannaṁ so'nāgataḥ kālaḥ, yadutpannāniruddhaṁ sa pratyutpannaḥ kāla iti | hetuphalasya digvyāptau deśopacāraḥ | rūpasaṁgṛhītaṁ cātra hetuphalaṁ veditavyamarūpiṇāṁ digvyāpanasāmarthyābhāvāt | pratyekaśo bhede saṁkhyetyabhinnaikātmakatve dvitrisaṁkhyā dyanupapatteḥ | hetuphala pratyayānāṁ samavadhānaṁ tadyathā vijñānākhyasya hi hetuphalasye ndriyāparibhedo vipayābhāsagamanaṁ tajjñānaṁ manaskārapratyupasthānaṁ ceti | evamanyatrāpi yojitavyam ||
ityevamete cittaviprayuktāḥ saṁskārāṇāṁ dharmāṇāma vasthāsu prajñapanātsarve prajñaptisanto veditavyāḥ | tatra kuśalākuśalā dyācayā pacayāvasthāyāmekaḥ | cittacaitasikāpravṛttyavasthāyāṁ trayaḥ | sthityavasthāyāmekaḥ | sādṛśyāvasthāyāmekaḥ | lakṣaṇāvasthāyāṁ catvāraḥ | vyavahārāvasthāyāṁ trayaḥ | alābhāvasthāyāmekaḥ | hetuphalāvasthāyāṁ śeṣā iti | hetuphalaṁ punaratra sarva saṁskṛtaṁ veditavyam | tato'nyasyotpādāddhetuḥ | anyatastadutpādāt phalamiti ||
skandhādīnāṁ samudācāre tadbījaparipuṣṭirvāsane tyucyate | sarvabījakaṁ teṣāmeva skandhādīnāmutpattibījairyuktatvāt | ālīyante tasmin dharmā bījataḥ, sattvā vātmagrāheṇetyālayavi jñānam | pūrva karmani rmitatvāt vipākavijñānam | punaḥ punaḥ pratisaṁdhibandhe ātmabhāvopādānā dādānavijñā nam | tatpunaretacci ttamityucyate, sarvadharmavāsanācittatvāt ||
tadetadālayavijñānamastīti kathaṁ vijñāyate | yasmāttena vināupāttamādi spaṣṭatvaṁ bījaṁ karma na yujyate |
kāyiko'nubhavo'citte samāpattī cyutistathā ||
etasyāścoddānagāthāyā vibhāgastadyathā viniścayasaṁgrahaṇyāma ṣṭābhirākārai rālayavijñānasyāstitā pratyetavyā | tadyathā 'ntareṇālayavijñānaṁ āśrayo pādānāsaṁbhavataḥ ādipravṛtyasaṁbhavataḥ spaṣṭapravṛttyasaṁbhavato bījatvā saṁbhavataḥ karmāsaṁbhavataḥ kāyikānubhavāsaṁbhavatā 'cittakasamāpattyasaṁbhavato vijñānacyutyasaṁbhavataśca ||
kena kāraṇenāśrayopādānaṁ na yujyate | āha pañcabhiḥ kāraṇaiḥ | tathāhi ālayavijñānaṁ pūrvasaṁskārahetukam | cakṣurādipravṛttivijñānaṁ punarvartamānapratyayahetukam | yathoktam indriyaviṣayamanaskāravaśādvijñānānāṁ pravṛttirbhavatīti vistareṇa | idaṁ prathamaṁ kāraṇam | api ca kuśalākuśalāḥ ṣaḍvijñānakāyā upalabhyante | idaṁ dvitīyaṁ kāraṇam | api ca ṣaṇṇāṁ vijñānakāyānāṁ sā jātirnopalabhyate yā'vyākṛtavipākasaṁgṛhītā syāt | idaṁ tṛtīyaṁ kāraṇam | api ca pratiniyatāśrayāḥ ṣaḍvijñānakāyāḥ pravartante, tatra yena yenāśrayeṇa yadvijñānaṁ pravartate tadeva tenopāttaṁ syādavaśiṣṭasyānu pāttateti na yujyate, upāttatāpi na yujyate vijñānavirahitatayā | idaṁ caturtha kāraṇam | api ca punaḥ punarāśrayasyopādāna doṣaḥ prasajyate | tathāhi cakṣurvijñānamekadā pravartate ekadā na pravarttate evamavaśiṣṭāni | idaṁ pañcamaṁ kāraṇam | iti pūrvakarmapravarttamānapratyahetuto'pi kuśalākuśalato'pi tajjātyanupalaṁbhato'pi pratiniyatāśrayato'pi punaḥ punaru pādānadoṣato'pi na yujyate ||
kena kāraṇenā'dipravṛttisaṁbhavo na yujyate | sa cetkaścidvadedyadyālaya vijñānamasti tena dvayoḥ vijñānayoḥ yugapatpravṛttirbhaviṣyati | sa idaṁ syādvacanīyaḥ - adoṣa eva bhavāndoṣasaṁjñī | tathāhi bhavatyeva dvayorvijñānayoryugapatpravṛttiḥ | tatkasya hetoḥ | tathāhyekatyasya yugapadradṣṭukāmasya yāvadvijñātukāmasyādi ta itaretaravijñānapravṛttirna yujyate | tathāhi tatra manaskāro'pi nirviśiṣṭa indriyamapi viṣayo'pi ||
kena kāraṇenāsatyāṁ yugapadvijñānapravṛttau manovijñānasya cakṣurādivijñāna sahānucarasya spaṣṭatvaṁ na saṁbhavati | tathāhi yasmin samaye 'tītamanubhūtaṁ viṣayaṁ samanusmarati tasmin samaye'vispaṣṭo manovijñānapracāro bhavati na tu tathā vartamānaviṣayo manaḥpracāro'vispaṣṭo bhavati | ato'pi yugapatpravṛttirvā yujyate'vispaṣṭatvaṁ vā manovijñānasya ||
kena kāraṇena bījatvaṁ na saṁbhavati ṣaṇṇāṁ vijñānakāyānāmanyonyam | tathāhi kuśalānantaramakuśalamutpadyate, akuśalānantaraṁ kuśalam, tadubhayānantaramavyākṛtam, hīnadhātukānantaraṁ madhyadhātukam, madhyadhātukānantaraṁ praṇītadhātukam, evaṁ praṇītadhātukānantaraṁ yāvaddhīnadhātukam, sāstravānantaramanāsravam, anāstravānantaraṁ sāsravam, laukikānantaraṁ lokottaram, lokottarānantaraṁ laukikam | na ca teṣāṁ tathā bījatvaṁ yujyate | dīrghakālasamucchinnāpi ca saṁtatiścireṇa kālena pravartate, tasmādapi na yujyate ||
kena kāraṇenāsatyāṁ yu gapadvijñānapravṛttau karma na saṁbhavati | tathāhi samāsataścaturvidhaṁ karma - bhājanavijñaptirāśrayavijñaptirahamiti vijñaptirviṣayavijñaptiśceti | etā vijñaptayaḥ kṣaṇe kṣaṇe yugapatpravartamānā upalabhyante | na caikasya vijñānasyaikasmin kṣaṇe idamevaṁrūpaṁ vyatibhinnaṁ karma yujyate ||
kena kāraṇenāsatyālayavijñāne kāyiko'nubhavo na yujyate | tathāhyekatyasya yoniśo vā'yoniśo vā cintayato vā 'nuvitarkayato vā samāhitacetaso vā'samāhitacetaso vā ye kāye kāyānubhavā utpadyante'nekavidhā bahunānāprakārāste na bhaveyurupalabhyante ca | tasmādapyastyālayavijñānam ||
kena kāraṇe nāsatyālayavijñāne'cittā samāpattirna saṁbhavati | tathāhya saṁjñisamāpannasya vā nirodhasamāpannasya vā vijñānameva kāyādapakrāntaṁ syāt | nānapakrāntaṁ tataḥ kālakriyaiva bhavet | yathoktam bhagavatā - "vijñānaṁ cāsya kāyādanapakrāntaṁ bhavatī"ti ||
kena kāraṇenāsatyālayavijñāne cyutirapi na yujyate | tathāhi cyavamānasya vijñāna mūrdhvadehaṁ vā śotikurvan vijahāti, adhodehaṁ vā | na ca manovijñānaṁ kadācinna pravartate | ato'pyālayavijñānasyaiva dehopādāna kasya vigamāddehaśītatā upa[la]bhyate dehāpratisaṁvedanā ca | na tu manovijñānasya | ato'pi na yujyate ||
mano nirvacanata ālaṁvanataḥ saṁprayogataḥ pravṛttikālataśca nirdiṣṭaṁ veditavyam | mārgasaṁmukhībhāve tadabhāvaḥ, paramārthajñānasyātmadṛṣṭisamudācāreṇātyantavirodhāt | tadūrdhvamālayavijñānātpravṛttiḥ , śaikṣasyāprahīṇatvāt | asaṁjñisamāpattito nirodhasamāpatteḥ śāntataratvaṁ tadasamudācārādeva veditavyam | samanantaraniruddhaṁ mano'numatamiti kṛtvā'nantaraṁ matamityarthaḥ ||
vijñānasyāśrayata ālaṁvanataḥ svabhāvataśca vyavasthānaṁ veditavyam ||
dhātvāyatanānāṁ nāsti pṛthaglakṣaṇavyavasthānam, skandhanirdeśa eva cakṣurādīnāmukta lakṣaṇatvāt | tasmātskandhebhya eva niṣkṛṣya dhātavo vyavasthāpyante, dhātubhya āyatanāni ||
yattu skandhairasaṁgṛhītamasaṁskṛtaṁ tadaṣṭadhāvyavasthāpya iti | tathatāyāstraividhyamāśrayaprakārabhedānna svabhāvabhedāditi veditavyam | ananyathīma vatā sadaiva bhāva nāṁ nirātmatayā draṣṭavyā | saṁkleśā pracāratāmupādāyeti tenā labanena saṁkleśa vastunaḥ saṁkleśa śūnyīkaraṇāt | yadāpi saṁkliṣṭetyucyate tadāpyāgantukastatropakleśo veditavyaḥ | katamaḥ punarāgantukastatropakleśaḥ | anapoddhṛtagrāhyagrāhakabījasya paratantracittasya dvayākārā pravṛttiḥ | na dharmatā cittasya | prakṛtiprabhāsvarā hi sarvadharmāṇāṁ dharmateti | nimittāni rūpaṁ vedanā yāvadbodhiriti prapañcitāni, teṣāṁ tatropaśamādanimittam | bhūtaṁ yadaviparītam, tasya koṭiḥ paryantaḥ, nairātmyātpareṇa tattvāparyepaṇāt | ākāśaṁ rūpābhāva iti rūpasyava viparya ye ṇābhāvalakṣaṇo yo dharmo manovijñānaviṣayastadākāśam | manovijñānaviṣayatva punaḥ dharmadhātvadhikāratvena veditavyam | rūpasyaivetyavadhāraṇādvedanādisādhāraṇāstathatā'pratisaṁkhyāpratisaṁkhyāni[ro]dhānityatāḥ paryudāsyante | śaśavipāṇādīnāmatyantamabhāvo na teṣāṁ viparyayeṇa vijñāyate | yasmātta evātyantaṁ na saṁbhavantī ti | te'pi śaśaviṣāṇādayo nāsyaiva vidyamānasya rūpasya viparyayeṇa, vedanādisādhāraṇatvāt | tasmādrūpasyaiva viparyaye ṇetyucyate | abhāvalakṣaṇavacanena vedanādonāmarūpiṇāṁ paryudāsaḥ | na hi te'bhāvalakṣaṇā iti | yo nirodho na ca visaṁyoga ityanuśayāsamuddhātāt | viparyayādvisaṁyogaḥ ||
dvayamidaṁ prahātavyam - kleśāśca tadāśrayabhūtaṁ ca vastu veditam | tatpunarveditaṁ dvividham - vaikārikamavaikārikaṁ ca, sukhaduḥkhamaduḥkhāsukhaṁ ca yathākramam | tatra kleśaprahāṇāt pratisaṁkhyānirodhavyavasthānam | dvividhaveditaprahāṇādyathākrama māniñjyasya saṁjñāvedayitanirodhasya ca vyavasthānam | tatra kleśaprahāṇaṁ tatpakṣadauṣṭhulyāpagamādāśrayaparivṛttiḥ, veditaprahāṇaṁ tatpratipakṣabhūtāyāḥ samāpatterāvaraṇāpagamādāśrayaparivṛttiḥ | ata eva dvitīye dhyāne duḥkhanirodhasyāsaṁskṛtā[vya]vasthānam, vaikārikasya veditasyāśeṣamaprahāṇāt ||
rūpaskandhena daśarūpiṇo dhātavaḥ saṁgṛhītāḥ, dharmadhātunā sa eva, mana āyatanena sapta vijñānadhātava ityevaṁ sarvadharmāstrayo bhavanti ||
evaṁ vyavasthāpiteṣu skandhadhātvāyataneṣvānuṣaṁgikametadvayutpādyate ||
cakṣuḥśrotraghrāṇānāṁ pratyekaṁ dvitve sati kathaṁ dhā tūnāṁ naikaviṁśatitvam | yadyapi caiṣāṁ dvitvaṁ na tu dhātvantaratvam, lakṣaṇasādharmyeṇobhayoścakṣurlakṣaṇatvāt, kṛtyasādharmyeṇobhayoścakṣurvijñānakṛtyatvāt | evaṁ śrotraghrāṇayoryojyam | dvayordvayostu nirvṛtti rāśrayaśobhārtham | evaṁ suvibhaktasamobhayapārśva āśrayaḥ śobhano nānyathā ||
kimekaikameva cakṣurniśritya cakṣurvijñānamutpadyate nityamāhosviddva api | dve apītyucyate, spaṣṭagrahaṇāt | yathā dvayoścakṣuporunmiṣitayoḥ rūpagrahaṇaṁ spaṣṭaṁ bhavati na tathaikasminneveti | tadyathā ekasminnapavarake dvayoḥ pradīpayorekaṁ prabhāpratānaṁ spaṣṭataraṁ dvau pradīpau niśritya varttate | tadvadatrāpi nayo draṣṭavyaḥ ||
ekaikenendriyadvāreṇa vicitra viṣayapratyupasthāne tatprakāreṣu kiṁ krameṇa vijñānānyutpadyante āhosyidyugapadekam | yugapadekameva vicitrākāraṁ vijñānaṁ veditavyam | jihvāsaṁprāpte kavaḍe jihvākāyavijñānayornityaṁ yugapadutpattirveditavyā ||
śabdasyoccheditvānna deśāntareṣvaparāparotpattisaṁtānena deśāntaragamanamasti kitarhi sakṛt | yathā svaprade śamavaṣṭabhya pradīpapratānavat śabdapratānasyotpādo draṣṭavyaḥ | yattvāsannatiraskṛtasya śabdasyāspaṣṭaṁ śravaṇaṁ bhavati tacchabdasya pratighātitvādāvaraṇasauṣirya svalpokti to veditavyam ||
ṣaṇṇāṁ vijñānānāṁ kati vijñānāni savikalpakāni katyavikalpakāni | tribhistāvadvikalpaiḥ manovijñānamekaṁ savikalpakam | trayo vikalpāḥsvabhāvavikalpo'nusmaraṇavikalpo'bhinirūpaṇāvikalpaśca | tatra svabhāvavikalpaḥ pratyutpanneṣu saṁskāreṣvanubhūyamāneṣu yaḥ svalakṣaṇākāro vikalpaḥ | anusmaraṇavikalpo yo'nubhūtapūrvasaṁskārākāraḥ | abhinirūpaṇāvikalpo yo'tītānāga tapratyutpanneṣu viparokṣeṣvabhyūhanākāro vikalpaḥ || api khalu sapta vikalpāḥ ālaṁvane svarasavāho vikalpaḥ sanimitto 'nimittaḥ paryeṣakaḥ pratyavekṣakaḥ kliṣṭo 'kliṣṭaśca vikalpaḥ | tatra ādyo vikalpaḥ pañca vijñānakāyāḥ, acitrayitvālaṁvanaṁ yathāsvaṁ viṣayeṣu svarase naiva vahanāt | sanimitta svabhāvānusmaraṇavikalpo vartamānātītaviṣaya citrīkaraṇāt | ani mitto'nāgataviṣayo manorathākāro vikalpaḥ śeṣā abhinirūpaṇāvikalpasvabhāvā veditavyāḥ | tathāhyekadā'bhyūhamānaḥ paryeṣate, ekadā pratyavekṣate, ekadā kliṣṭo bhavati, ekadā'kliṣṭa iti ||
yadā rūpādiprativijñaptikaṁ vijñānaṁ tatkena kāraṇena cakṣurādi vijñānamityucyate na rūpādibhijñānamiti | pañcavidhavigrahopapatteḥ rūpādivacanānu papattiḥ | katha miti | cakṣuṣi vijñānaṁ cakṣurvijñānam, āśrayadeśe vijñānotpattitaḥ , sati ca tasmistadbhāvāt | tathāhi sati cakṣuṣi cakṣurvijñānamavaśyamutpadyate anandhānāmanandhato 'ndhakārasyāpi darśanāt | na rūpe satyavaśyam, andhānāmadarśanāditi | cakṣuṣā vijñānaṁ cakṣu vijñānam , tadvaśenāvikṛte'pi rūpe vijñānasya vikriyāgamanatvāt | tadyathā kāmala vyādhyupahatena cakṣuṣā nīlādirūpeṣvapi pītadarśanameva bhavatīti | cakṣuṣo vijñānaṁ cakṣurvijñānam, vijñānabījānubandhāccakṣuṣastannirvṛtteḥ | cakṣuṣe vijñānam, tasmai hitāhi[ta]tvāt | tathāhi vijñānasaṁprayukte nānubhavenendriya syānugraha upaghāto vā bhavati, na viṣayasyeti | cakṣurvijñānaṁ cakṣurvijñānam, ubhayoḥ sattvasaṁkhyātatvāt na tvavaśyaṁ rūpasyeti ||
kiṁ tāvaccakṣū rūpāṇi paśyatīti veditavyamatha vijñānam | naikaṁ nāparaṁ paśyatīti veditavyam, nirvyāpāratvāt dharmāṇām | sāmagrayāṁ tu satyāṁ darśanaprajñaptiḥ | api khalu ṣaḍbhirākāraiḥ cakṣuṣo rūpadarśane prādhānyaṁ veditavyaṁ na vijñānasya | katamaiḥ ṣaḍbhiḥ | utpattikāraṇa (ta)ḥ , cakṣuṣastadutpatteḥ | tatpadasthānataḥ, darśanasya cakṣurāśrayaṇāt | acala vṛttitaḥ, cakṣuṣo nityamekajātīyatvāt | svatantravṛttitaḥ, pratikṣaṇamutpattipratyayasāmagrayanapekṣatvāt | śobhāvṛttitaḥ, tenāśrayaśobhanāt | āgamataḥ, "cakṣuṣā rūpāṇi dṛṣṭve" ti vacanāt | etacca yathoktaṁ sarva vijñānasya na saṁbhavatīti | calavṛttitvaṁ tvasya bahuprakārotpattito veditavyam ||
yathā dhātuṣvāyataneṣu cāsaṁskṛtaṁ vyavasthāpitamevaṁ kasmānna skandheṣvapi vyavasthāpitam | skandhārthāsaṁbhavāt | rūpādīnā matītādi prakārābhisaṁkṣepeṇa rāśyarthaḥ skandhārtho nirdiṣṭaḥ | sa ca nityasya na saṁbhavatīti na skandheṣvasaṁskṛtavyavasthānam ||
kena kāraṇena ta eva dharmā skandhadhātvāyatanamukhaiḥ pṛthagdeśitāḥ | vineyānāṁ samāsavyāsanirdeśakauśalyotpādanārtham | tathāhi skandhanirdeśe ye rūpavijñānesamāsena nirdiṣṭe te dhātvāyataneṣvekādaśadhā | saptadhā ca bhittvā vyāsena nirdiṣṭe yathāyogam | ye tu tatra vedanādayo vyastāḥ te dhātvāyataneṣu dharmadhātvāyatanatvena samastā iti | api khalu lakṣaṇamātravyavasthānataḥ skandhanirdeśaḥ, grāhyagrāhakagrahaṇavyavasthānato dhātunirdeśaḥ , grahaṇāya dvārabhūtasya grāhyagrāhakamātrasya vyavasthānata āyatananirdeśo veditavyaḥ | samāptamānuṣaṁgikam ||
ataḥ paraṁ mūlagranthasyaivārthanirdeśo draṣṭavyaḥ | arhataścaramaṁ cakṣuḥ parinirvāṇakāle paścimam | tatra dhātuḥ, cakṣura ntarasyāhetutvāt | ārūpyopapannasya pṛthagjanasya cakṣurheturiti tataḥ pracyutya rūpiṇi dhātāvupapadyamānasya yasmādālaya vijñānasaṁniviṣṭāccakṣurbījācca kṣurnirvartiṣyate, na tvāryasya puna ranāgamanāditi || kāyadhāturna kāya ārūpyopapannasya pṛthagjanasya yaḥ kāyadhāturityetadatra vaktavyam, aṇḍagatādīnāṁ kāyasaṁbhavāt pranaṣṭakāyasya cājīvi[ta]svāditi || syānmanodhāturna mana ityatrāsaṁjñisamāpanna syāgrahaṇam, kliṣṭamanaḥsadbhāvāt ||
jāto bhūtaḥ nirvṛtti vṛddhi cādhikṛtya yathākramam || ārūpyāvacareṇa manasā''rūpyāvacarān svabhūmikānanāstravāṁśca dharmān vijānātītyāryaśrāvakamadhikṛtya | bāhyakaḥ pṛthagjanaḥ svabhūmikāneva vijānātīti | iha dhārmikastu kaścitpūrvaśrutaparibhāvanāvaśādurdhvabhūmikānapyālaṁvate tadutpādanārtham ||
yathā rūpaṁ tathānubhava iti sukhādivedanīyādindriyārthadvayātsukhādivedanotpatteḥ | yathā vedayate tathā saṁjānīta iti yathānubhavaṁ nimittodgrahaṇāt | yathā saṁjānīte tathā cetayati yathāsaṁjñaṁ karmā bhisaṁskaraṇāt | yathā cetayate tathā vijñānaṁ tatra tatropagaṁ bhavatīti yathābhisaṁskāraṁ viṣayeṣu gatyantareṣu ca vijñānapariṇāmāt ||
yatra saṁkliśyate vyavadāyate ceti sendriye kāye | yenānubhaveneti sāmiṣanirāmiṣādyena yathākramam | yena nimittagrahaṇābhisaṁskāreṇetyayoniśo yoniśaśca pravṛttena | yatsaṁ kliśyate vyavadāyate ceti citta dauṣṭhulyādauṣṭhulyopapattitaḥ ||
ekādaśavidhāttṛṣṇā prakārādrūpādīnāmatītādiprakāravyavasthāna veditavyam | sā punaḥ apekṣātṛṣṇā abhinandanātṛṣṇā adhyavasānatṛṣṇā āmatṛṣṇā viṣayatṛṣṇā kāmatṛṣṇā samāpattitṛṣṇā duścaritaduḥkhatṛṣṇā sucaritasukhatṛṣṇā viprakṛṣṭatṛṣṇā sanikṛṣṭatṛṣṇā ca | asyāḥ tṛṣṇāyā ālaṁvanatvena yathākramamatītādayaḥ prakārā yojitavyāḥ | aparaḥ paryāyaḥ | utpannānutpannabhedato grāhakagrāhyabhedato bahirmukhāntarmukhabhedataḥ kliṣṭākliṣṭabhedato viprakṛṣṭasaṁnikṛṣṭabhedataśvātītādīni yathāyogaṁ veditavyāni | tatrotpannamatītaṁ pratyutpannaṁ ca | anutpannamanāgatam | vahirmukhamasamāhitabhūmikam | antarmukhaṁ samāhitabhūmikam | śiṣṭaḥ sugamatvānna vibhaktaḥ | duḥkhavaipulyalakṣa ṇatāmupādāyeti rūpādisaṁniśrayeṇa jātthādiduḥkhapratānāt | saṁkleśabhārodvahanaṁ rūpādyāśritatvāt kleśādisaṁkleśasya | tadyathā loke yena śarīrapradeśena bhāra uhyate tatra skandhopacāro dṛṣṭaḥ, skandhena bhāramuddhahatīti ||
sarvadharmabījārtha iti hetvarthamadhikṛtyālayavijñāne | kāryakāraṇa bhāvadhāraṇamaṣṭādaśasu dhātuṣu ṣaṇṇāṁ vijñānadhātūnāmindriyārthadhātūnāṁ, ca yathākramam | sarvaprakāradharmasaṁgrahaṇena sūtrāntaranirdiṣṭānāṁ pṛthivīdhātvādīnāmanyeṣāmapi dhātūnāmeṣvevāṣṭādaśasu yathāyogaṁ saṁgrahaṇādveditavyam ||
bījārthaḥ sarvaprakāradharmasaṁgrahārthaścāyatanārtho'pi veditavyaḥ ||
rūpādānāṁ phenapiṇḍo pamatvamasato riktataḥ tucchato'sārataśca khyānādveditavyam | eteṣāṁ punaḥ sūtrapadānāmartha ātmaśucisukhanityaviparyāsapratipakṣeṇa yathākramamanātmatā mupādāyetyevamādibhiḥ padarveditavyaḥ ||
kathaṁ kati kimarthibhiriti praśnatrayavyavasthāpanaṁ lakṣaṇavastusaṁmohayoḥ samāropasya ca prahāṇārtham |
tatra kathaṁ dravyasaditi dravyasato lakṣaṇanirdeśena tatsaṁmohaḥ prahīyate | sarvāṇi dravyasantītyanena vastusaṁmohaḥ prahī yate ātmadravyābhiniveśatyājanārthamityanena samāropaḥ prahīyate | evamanyatrāpi yojyam | abhilāpanirapekṣa indriyagocarastadyathā rūpaṁ vedanetyevamādikaṁ nāmnā'citrayitvā yasyārthasya grahaṇaṁ bhavati | tadanyanirapekṣastadyathārthāntaramanapekṣya yatra tadbuddhirbhavati | na yathā ghaṭādiṣu rūpādīnapekṣya ghaṭādibuddhiri ti ||
saṁkleśālaṁbanaṁ saṁvṛtisat saṁkleśavṛttyarthena | ātmā saṁkleśasya nimittamityabhiniveśatyājanārtham | |
viśuddhaye ālaṁbanaṁ paramārthasat paramajñānagocarārthena | sarvāṇi ṣaramārthasantītiti tathatā'vyatirekātsarvadharmāṇām ||
yena saṁkliśyate vyavadāyate ceti rāgādibhiścetasikaiḥ śraddhādibhiśceti veditavyam | yā ca tatrāvastheti rūpacittacetasikāva sthāsu prajñaptāścittaviprayuktāḥ saṁskārāḥ | yacca vyavadānamityasaṁskṛtaṁ vyavadānaṁ veditavyam | tacca yathāyogam | punastrayodaśavidhasya vijñānasya yo viṣayaḥ tajjñeyamanena pradarśitam | tatpunaḥ śrutamayaṁ jñānaṁ cintāmayaṁ jñānaṁ lau kikabhāvanāmayaṁ jñānaṁ paramārthajñānaṁ paracittajñānaṁ dharmajñānam anvayajñānaṁ duḥkhajñānaṁ samudayajñānaṁ nirodhajñānaṁ mārgajñānaṁ kṣayānutpādajñānaṁ mahāyānajñānaṁ ca | ete'nye ca yathākramamadhimukti jñānādīni veditavyāni | tatra paracittajñānaṁ parātma jñānam , parātma cittaviṣayāt | dharmajñānamadharajñānam, satyeṣvādita utpādāt | anvayajñānamūrdhvajñānam, dharmajñānādūrdhvamutpādāt | vidūṣaṇāyāsamutthāpanāyānutpāde jñāne niṣṭhāyāṁ mahārtheṣu jñānaṁ tadvidūṣaṇaṁ jñānaṁ yāvanmahārthajñānamiti yojayitavyam | mahārthatvaṁ punaḥ svaparārthatvāt ||
tatra avikalpanataḥ pañcabhirvijñānakāyaiḥ | vikalpanataḥ manovijñānena | hetuta ālayavijñānam | pravṛttitastadanyadvijñānam nimitta ta indriyārthāḥ | naimittikato vijñānāni | vipakṣapratipakṣataḥ sarāgaṁ vigatarāgaṁ sadveṣaṁ vigatadveṣamityevamādi | sūkṣmaprabhedataḥ saptavidhadurvijñānavijñaptibhedāt | saptavidhādurvijñānā vijñāptistadyathā asaṁviditavijñaptiḥ bhājanavijñaptiḥ, sarvakālamaparicchinnākāratvāt citrākāra vijñaptirekasyāneka ākāro vicitraśceti durvyavasthāpanādasyāḥ sūkṣmatvam | sahabhāvavijñaptirekakālotpannāti vijñānāni kathaṁ pṛthagyathāsvaṁ viṣayaṁ paricchindantī ti durvyavasthāpanātsūkṣmatvam | sūkṣmatvamiti sarvatrādhikṛtaṁ veditavyam | vipakṣapratipakṣalaghuparivṛttivijñaptiḥ kathaṁ rāgādisamastabandhanaṁ cittaṁ tanmuhureva sakṛdvītarāgādikaṁ bhavatīti | vāsanāvijñaptiḥ kathaṁ karmabhiḥ samudācaradbhiḥ cittaṁ vāsyate, na ca tasmādanyā sā vāsanā, nāpi tanmātrameva, phaladānaṁ ca prati krameṇa vṛttilābha iti | pratisaṁdhivijñaptiḥ kathamanekaprakārātmabhāvanirvartakakarmaparibhāvitaṁ sadvijñānaṁ tathāpyapari sphuṭāyāṁ maraṇāvasthāyāṁ sahasā prabuddhayānyatarakarmavāsanāmanyatarasyāṁ gatau pratisaṁdhi vadhnānīti | muktavijñaptiḥ kathamarhataścittaṁ paramaṁ niṣprapañcaṁ dharmatāprāptaṁ saṁsārocitasarvaprakārasāśravacaryā samatikrāntamanenākāreṇa vartata iti durvyavasthāpanādasyāḥ sūkṣmatvaṁ veditavyam | draṣṭādigrahaṇena draṣṭā śrotā ghrātā svā dayitā spraṣṭā vijñātā cetyeṣāṁ grahaṇaṁ veditavyam ||
abhijñeyaṁ ṣaṇṇāmabhijñānāṁ viṣaya | gamanaviśeṣa prabhāvitatvā dṛddhayabhijñāyāstadviṣayasya saṁkrāntito'bhijñeyatvam | sarāgādinimittajñānāccaritapraveśāt | atītajanmaparaṁparāgamanajñānādāgatitaḥ | anāgatotpa ttigamanajñānāt gatitaḥ | traidhātukanirmokṣopāyajñānānnisaraṇataḥ | sarvāṇyabhijñeyānyantyānāṁ tisṛṇāṁ savaṁviṣayatvāt |
tatra rūpīti rūpaṁ tasya dharmasyātmasva bhāvastasmādasau rūpī, na tu rūpāntareṇa yuktatvāt | yāvaduktaṁ syādrūpasvabhāva iti | bhūtāśrayato'pīti rūpāntara yogā dapi rūpitvamiti darśayati, upādāya rūpasya bhūtarūpeṇa yogādbhatarūpāṇāṁ ca parasparami ti | nāndīsamudaya iti nāndyeva yasya samudayastadrūpi, na tu yathā vedanādīnāṁ pūrvikā ca nāndo samudayaḥ, pratyutpannaśca sparśādiriti | sapradeśataḥ sāvayavatvāt | deśavyāptito dikṣu pratyāsparaṇāt | deśopadeśato'muṣyāṁ diśīti vyavadeṣṭuṁ śakyatvāt deśagocarataḥ kasmiścitpradeśe sthitasyālaṁvanībhāvāt | dvayasamagocarataḥ sattvadvayasya kasmiścitpradeśe sthitasyālaṁ vanobhāvāt | dvayasamagocarataḥ sattvadvayasya samamālaṁ vanībhāvānna tvevamarūpiṇo yathātmānubhavaṁ paraiḥ parigrahītumaśakyatvāditi | saṁbandhataścakṣurvijñānā dīnāmapi paryāyeṇa rūpitvam, rūpīndriyasaṁbandhāt | anubandhata ārūpyāṇāṁ pṛthagjanānāṁ rūpabījānubandhāt | prarūpaṇato vitarkavicārā ṇāmālaṁvanaprarūpaṇāt | vyābādhanataḥ pañcānāṁ skandhānāṁ pāṇyādisaṁsparśaiḥ śokādibhiśca yathāyogaṁ rūpaṇāt bādhanādityarthaḥ | saṁprāpaṇato deśanāyā arthanirūpaṇāt | saṁcayavyavasthānataḥ paramāṇorūrdhva rūpasya sāvayavavyavasthānāt | bahirmukhataḥ kāmāvacarasya rūpasya kāmaguṇatṛṣṇāsaṁbhūtatvāt | antarmukhato rūpāvacarasya rūpasya samāpatticittatṛṣṇāsaṁbhūtatvādata evāsya manomayatvaṁ veditavyam | āyatataḥ pṛthagjanasya pūrvāntāparāntayoḥ paryantavyavasthānābhāvāt | paricchinnataḥ śaikṣasya rūpasya paryantīkṛtasaṁsāratvāt | tatkālato'śaikṣarūpasya pratyutatpannabhavamātrāvaśeṣāt | nidarśanato buddhādirūpasya saṁdarśanamātratvādaniṣpannatāmupādāya || tatra sarvāṇi rūpīṇi vyāvādhanarūpitvena | yathāyogaṁ śeṣairveditavyam | bahirmukhatādayastu ṣaḍ rūpibhedā vedanādisādhāraṇā veditavyāḥ |
śiṣṭasya rūpivat prabheda iti | iti katham | yathā rūvitadātmato'pīti vistareṇa rūpī tyuktaṁ tathā sanidarśanatadātmato'pi sanidarśanaṁ vistareṇa yojayitavyam | tatra sarvāṇi sanidarśanāni sarva nidarśanasaṁbandhādinā'rūpiṇāmapi sanidarśanatvāt ||
āvṛṇotyāvri yata iti gamanapratibandhārthena | āvṛṇotītyetāvati vaktavye āvri yate ceti vacanaṁ prabhādirūpasya sapratighatvavyavasthāpanārtham | taddhayāvri yata eva nāvṛṇotītyeṣā tasya jātireṣa svabhāva ityarthaḥ | paramāṇorūrdhvamityekasya paramāṇo rapratighatvāt | yanna samādhivaśavarti rūpamiti samādhivaśena vartamānasyāpratighatvāt samacittaka devatāvata | prakopapadasthānaṁ yatrāśraya ālaṁvane vā dveṣa utpadyate | anena ca sapratighārthena sa rvāṇisapratighāni | yathāyogaṁ veti śeṣaiḥ ||
āsravatadātmata āstravāṇāṁ sāsravatvamāsravasvabhāvena yuktatvāt | āsravasaṁbandhatastatsahabhuvāṁ citacaittānāṁ cakṣurādīnāṁ cāsravasaṁprayuktatvādāsrava [śraya]tvācca yathākramam | āsrava bandhataḥ kuśalasāstravāṇāṁ tadvaśena punarbhavanirvartanāt | āstravānubandhato'nyabhūmikānāmapyanyabhūmikāsravadauṣṭhulyāśrayatvāt | āstravānukūlyata iti kleśadauṣṭhulyānugatatve'pi nirvedyabhāgīyānāmanāsravatvavyavasthāpanārtham, sarvabhavavaimukhyena tatpratipakṣatvāt | āstravānvayato'rhatāṁ skandhānāṁ paurvajānmikakleśasaṁbhūtatvāt || pañcaskandhāḥ sāstravāḥ | pañcadaśa ghātavo'ntyāṁstrīn hitvā | daśāyatanānyantye dve hitvāḥ | trayāṇāṁ dhātūnāṁ dvayoścāyatana yoḥ pradeśaḥ saparivāramā ryamārga ma saṁskṛtaṁ ca hitvā ||
śastrādānādiraṇahetavo rāgādayo raṇāḥ | yāvanti sāstravāṇi tāvanti saraṇāṇītyevamādi tadānubaṁdhyārthena veditavyam ||
punarbhavādhyavasānahetavo rāgādaya āmiṣam | kathaṁ dveṣasyaṁ - punarbhavādhyavasānahetutvam | vyāvadāni kadharmadveṣeṇa punarbhavādhyavasānāt ||
kāmaguṇādhyavasānahetavo rāgādayo gredhaḥ | kīdṛśena dveṣeṇa tadadhyavasānam | naiṣkramyadveṣeṇa ||
kāmakāreṇa saṁmukhībhāvo vimukhībhāvaśca nāsaṁskṛtasya saṁbhavati nityatvāt | naivasaṁ skṛta nāsaṁskṛtasya dvayā vyatirekādyaduktam - dvayamidaṁ saṁskṛtaṁ cāsaṁskṛtaṁ ceti | tatkathaṁ dvayamevameva bhavatīti | kāmakārasaṁmukhī bhāvārthena saṁskṛtameveti vaktavyam | karmakleśānabhi saṁskṛtatārthenāsaṁskṛtameveti | na dvayādvayatiricyate ||
tatpratibhāsamiti traidhātukaparyāpannākāram, tathatādipratibhāsasyaikāntenānucitatvena lokottaratvāt | skandhānāmekadeśaṁ samyagjñānasaṁgṛhītaṁ lokottarapratibhāsāṁśca pṛṣṭhalabdhān sthāpayitvā | taccāsaṁskṛtaṁ ca sthāpayitvā trayāṇāṁ dhātūnāṁ dvayoścāyatanayoḥ pradeśo draṣṭavyaḥ ||
traidhātukapratipakṣa āryamārgaḥ | sa punaḥ śrāvakapratyekabuddhānāṁ nityādicaturvidhaviparyāsaprati pakṣatvādaviparyāsa nirvikalpatayā nirvikalpaḥ | bodhisattvānāṁ rūpādisarvadharmaprapañcaprati pakṣatvānniṣprapañca nirvikalpatayā nirvikalpaḥ | asaṁskṛtaṁ tu sarvavikalpāpasthānānnirvikalpaḥ |
ādyutpannaṁ pratisaṁdhikāle | prabandhotpannaṁ tata ūrdhvam | upacayotpannaṁ caturvidhe nopacayena svapnāhārabrahmacaryasamāpattihetukena | āśrayatvotpannamadhyātmakamindriyam | vikārotpannaṁ sukhā divedanotpattau tadanukūla indriyapariṇāmaḥ | paripākotpannaṁ jīrṇāvastham | hānyutpannaṁ sugateścyutvādurgatāvutpadyamānasya | viśeṣotpannaṁ viparyayāt | prabhāsvarotpannaṁ krīḍāpramoṣakāṇāṁ manaḥpradūṣakāṇāṁ nirmāṇaratīnāṁ paranirmitavaśavartināṁ rūpārūpyāvacarāṇāṁ ca devānāṁ pramodabāhulyādbhogeṣu vihāre ca svavaśavarttanādyathāyogam | aprabhāsvarotpannaṁ tadanyat | saṁkrāntyutpannaṁ gamanāvasthāyām | sabījo tpannamarhataścaramān skandhān varjayitvā | abījotpannaṁ caramāḥ skandhāḥ | pratibimbavibhutvanidarśanotpannaṁ jñeyaṁ vastu sabhāgaṁ vaimo kṣikaṁ tāthāgataṁ ca rūpaṁ yathākramam | paraṁparotpannaṁ janmaprabandhe | kṣaṇabhaṅgotpannaṁ pratikṣaṇaṁ saṁskārāṇāṁ lakṣaṇam | saṁyogaviyogotpannaṁ priyāpriyasaṁyogaviyogāvasthāyāṁ cittasya ca sarāgavigatarāgādyavasthāyām | avasthāntarotpannaṁ kalalādyavasthāsu vyādhyādyavasthāsu ca | cyutopapādotpannaṁ sattvalokaḥ | saṁvartavivartotpannaṁ bhājanalokaḥ | pūrvakālotpannaṁ pūrvakālabhavaḥ | maraṇakālotpannaṁ maraṇakālabhavaḥ | antarotpanamantarābhavaḥ | pratisaṁdhikālotpannamupapattibhavaḥ ||
rūpasaṁskāraskandhaikadeśa itīndriyalakṣaṇaḥ saṁprayuktalakṣaṇaśca yathākramam | dharmadhātvāyatanaikadeśaḥ saṁprayuktasvabhāvaḥ | bhoktātmā iṣṭāniṣṭānāṁ viṣayāṇāmupalaṁbhārthena veditavyaḥ | aprāptagrāhakaṁ cakṣuḥ śrotraṁ manaśca | prāptagrāhakaṁ tadanyadindriyam | svalakṣaṇasya vartamānasya pratyekaṁ pratiniyatasya viṣayasya grāhakaṁ pañcendriyajam | svasāmānyalakṣaṇasya sarvakālasya sarvasya viṣayasya grāhakaṁ ṣaṣṭhendriyajam || pratyayasāmagrayā vijñānasyotpattimadhikṛtya prajñaptyāṁ grāhakopacāro veditavyaḥ, na tu bhūtārthena vyāpāratvād dharmāṇāmiti |
yattāvadgrāhakaṁ grāhyamapi tat cakṣurādīnāmapi manovijñānena grāhyatvāt | grāhakagocara evetyavadhāraṇaṁ caitasikavyudāsā rtham ||
śrutacintāmaya tadanudharmapratipattisaṁgṛhītasyā bahirmukhatvam, niṣyandadharmahetukatvāt, tadvaśena nirvāṇādyālaṁvanato draṣṭavyam | niṣyandadharmaḥ punarbuddhādīnāmadhigamānvayā deśanā veditavyā | catvāro dhātavo ghrāṇavijñānadhāturgandhadhāturjihvāvijñānadhātuḥ rasadhātuśca | dve āyatane gandharasāyatane tadanyeṣāmekadeśaḥ kāmadhātusaṁgṛhītaḥ ||
daśānāṁ dhātūnāmiti saptānāṁ vijñānadhātūnāṁ rūpaśabdadharmadhātūnāṁ ca | caturṇāmāyatanānāmiti rūpaśabdamanodharmāyatanānām ||
hetuphalopayo gata ityutpannatvānniruddhatvācca yathākramam | saṁkleśavyavadānakāritrasamatikrāntata iti pratyutpannarāgādiśraddhādivaccittasaṁkleśavyavadānasāmarthyābhāvāt | hetuparigrahavināśato vāsanāṁ sthāpayitvā vinaṣṭatvāt | phalasvalakṣaṇabhāvābhāvato vartamāne kāle tadāhitavāsanāsadbhāvāttadādhāyakadravyābhāvācca | smarasaṁkalpādīnāṁ nimittatvamālaṁvanamātra bhāvādaveditavyam | sarveṣāmekadeśo 'nāgatapratyutpannāsaṁskṛtavarjaḥ ||
hetau satyanutpannata ityasaṁskṛtādviśeṣaṇārtham, taddhayanutpannamapi sanna hetumaditi | labdhasvalakṣaṇato'nirvṛttasvabhāvatvāt | hetuphalānupayogatastadbījasyākṛtakṛtyatvāt tasya cānutpannatvāt |||
hetuphalopayogānupayogataḥ punaranivartyatvādasthitatvācca | atītānāgataprabhāvananimittataḥ pratyutpannamadhiṣṭhāyātītānāgataprajñapteḥ | yattāmavasthāṁ prāpsyati tadanāgatam | yatprāptaṁ tadatītamiti | kāritrapratyupasthānataścakṣurādīnāṁ vijñānāśrayādibhāvāt ||
atītanirdeśādhikāreṇedamapi jñāpyate - kimartha bhagavatātītādīnyeva trīṇi kathāvastūni vyavasthāpitāni na nirvāṇamiti | nirvāṇasya pratyātmavedanīyatayā nirabhilāpyatāmupādāya kathayitumaśakyatvādityarthaḥ, dṛṣṭaśrutamatavijñātavyavahārāṇāṁ bhūtabhavyavartamānādhiṣṭhānatvāt |
daśānāṁ dhātūnāṁ vijñānadhātūnāṁ rūpaśabdadharmadhātūnāṁ ca | caturṇāmāyatanānāṁ rūpaśabdamanodharmāyatanānām | teṣveveti śraddhādiṣu | prakṛtyā'pratisaṁkhyāyeti svarasena, vinā kalyāṇamitrādibalenetyarthaḥ | ruciḥ saṁtiṣṭhata iti na kevalaṁ rucirevopapattiprātilambhikā kiṁ tarhi saha taiḥ śraddhādibhiriti | kuśalasya bhāvanā sarve śrutamayādayaḥ kuśalā dharmāveditavyāḥ | svargāḍhyakulopapattiparigrahābhyāmabhyudayahetuṁ darśyati | vyavadānānukalyaparigraheṇa prāptihetumiti | vidūṣaṇāpratipakṣādayaḥ parastānnirdekṣyante |
tadanyaḥ kleśopakleśo duścaritasamutthāpaka iti sa punaryaḥ kāmā[va] caro'naiḥsargikaḥ, naiḥ sargikastu yo duścaritasamutthāpakaḥ so'ku[śa]laḥ | tadanyo nivṛtāvyākṛto veditavyaḥ | hiṁsāpūrvakaṁ caityaṁ pratiṣṭhāpayati yatrorabhramahiṣādayo hanyante | kudṛṣṭipūrvakaṁ yatrānaśanādibhiḥ pu ṇyārthino varārthinaśca kliśyanta iti | ākṣepakaṁ vā paripūrakaṁ veti durgatimadhikṛtya | sugatau tu paripūrakameva, yenātropapanno dāridrayādikaṁ vyasanaṁ pratyanubhavati | kuśalāntarāyikā dharmā abhīkṣṇaṁ gaṇasaṁnipātādayaḥ | |
aṣṭau dhātavaścakṣuḥ śrotraghrāṇājihvākāyagandharasaspraṣṭavyadhātavaḥ | aṣṭāvāyatanāni tānyeva | aduṣṭāprasannacitasyeti kuśalākuśalaviparyayaṁ darśa[ya]ti | taireva parigṛhītā iti tadākāratvena manojalpasukhavṛttatvāt | teṣāmevābhilāpavāsaneti nāma kāyādibhiścitavāsanā''yatyāmabhilāpapravṛttaye | tatparigṛhīteścittacaitasikairdharmairyatsamutthāpitamityapraduṣṭāprasannacittasya nāmādyabhilāpākārai[ḥ] | akliṣṭākuśalacetaso yadyasya na kliṣṭaṁ nāpi kuśalaṁ ceto bhavati, tata airyāpathikādyavyākṛtaṁ bhavatyanyathā kuśalākuśalaṁ yathāyogamiti | yathāpi tadapratisaṁkhyāyeti kuśalatvādviśepayati, akliṣṭacitta ityakuśalatvāt | pratisaṁkhyāya bhaiṣajyaṁ niṣevate sa rvavyādhipratipakṣeṇārogyārtham | adhigama niṣyandato'vyākṛtaṁ nirmāṇacittaṁ sahajāmiti yaiścittacaitasikaiḥ vikrīḍanārtha nirmāṇaṁ nirme mīyate | sattvahitārtha tu kuśalaṁ veditavyamiti || nidarśanataḥ kuśalādikaṁ yadbuddhādayo vineyārthavaśātsaṁdarśayanti | aku[śa]lasya kathaṁ saṁdarśanam | corādi nirmāya tadanyasattvabhīṣaṇārtha kara caraṇaśiraśchedādisaṁdarśanāt ||
avītarāgasyeti pradeśavairāgyeṇāpyayuktasyā'samādhilābhina ityarthaḥ | itarathā hyanāgamyaṁ kāma pratisaṁyuktaṁ prāpnuyāt | saha samādhilābhāt prahāṇābhirativipakṣabhūtasya dauṣṭhu[lya]sya prahāṇāt pradeśavairāgyamastīti veditavyam | bāhyaṁ tviha rūpādikamavītarāga karmādhipatyanirvṛttatvāt kāmapratisaṁyuktam | sarvasattvasādhā raṇakarmādhipatyasaṁbhūta vacanamavītarāgakarmaṇā rūpārūpyāvacareṣvapi vījino'stitvāt | catvāro dhātavo gandharasaghrāṇajihvāvijñānadhātavaḥ | dve āyatane gandharasāyatane | tadanyeṣāme kadeśaḥ rūpārūpyāvacarānāsravavarjaḥ |
caturo dhātūn dve cāyatane sthāpayitvā nantaroktāni | tadanyeṣāṁ skandhadhātvāyatanānāmeka deśaḥ kāmarūpyā vacarānāsravavarjyaḥ |
caturṇā skandhānāṁ vedanādīnām | trayāṇāṁ dhātūnāṁ manodharmamanovijñānadhātūnām | dvayorāyatanayormanodharmāyatanayoḥ | pradeśaḥ kāmarūpā vacarānāsravavarjyaḥ |
ekadeśavairāgyaṁ bhūmimadhikṛtya yāvadaṣṭamasya kleśaprakārasya prahāṇāt | sakalavairāgyaṁ nava [ma]sya prahāṇāt | satkāyavairāgyaṁ vā punaradhikṛtya śaikṣasyaikadeśavairāgyamaśaikṣasya sakalavairāgyaṁ veditavyam | prativedhavairāgyaṁ darśanamārgeṇa | upaghātavairāgyaṁ laukikena mārgeṇa | samuddhātavairāgyaṁ lokottareṇeti veditavyam | daśavairāgyāṇītyatra prātikūlyārtho vairāgyārtho veditavyonā vaśyaṁ prahāṇārthaḥ | uccataraṁ sthānaṁ prāptavato nihīnesthāne ityuccataraṁ nagaraśraiṣṭhayādisthānaṁ prāptavato grāmamahattarādisthāne nihīne | bālānāṁ nirvāṇa iti tasya śāntatvājñānāt satkāyābhiṣvaṅgācca | pratilabdhadarśanamārgasya traidhātuka iti saṁskāraduḥkhatāṁ parijñātavataḥ sarvasāsrava[va]stunirvedāt | prakṛtyā vairāgyaṁ prakṛtivairāgyaṁ yāvatprahāṇena vairāgyaṁ prahāṇa vairāgyamiti padavigrahajātirveditavyā ||
mokṣaprayuktasya kuśalaṁ śaikṣamiti saṁbhṛtasaṁbhārāvasthāyāḥ prabhṛtimokṣārtha prayuktasya veditavyam | saṁbhṛtasaṁbhā rāvasthā punarādhigāmikamokṣabhāgīyāvasthā veditavyā | daśānāṁ dhātūnāṁ vijñānarūpaśabdadharmadhātūnām | caturṇāmāyatanānāṁ rūpaśabdamanodharmāyatanānām |
śikṣāyāṁ niṣṭhāgatasyetyadhiśīlamadhicittamadhiprajñaṁ ca śikṣāyāṁ niṣṭhāgatasyārhata ityarthaḥ ||
pṛthagjanasya kuśalādikamiti mokṣaprayuktavarjasya | sa hi śikṣāyā[ma]bhiśikṣaṇācchaikṣa ucyata iti | śaikṣasya kliṣṭāvyākṛtamityatra kliṣṭamakuśalaṁ nivṛtāvyākṛtaṁ ca yathāsaṁbhavam | avyākṛtaṁ punaranivṛtāvyākṛtaṁ veditavyam ||
parikalpitā kliṣṭā dṛṣṭirasaddharmaśravaṇapūrvikā pañca daṣṭayaḥ | parikalpitagrahaṇaṁ sahajasatkāyāntagrāhadṛṣṭivyudāsārtham | antagrāhadṛṣṭiḥ kīdṛśī sahajā | ucchedadṛṣṭiryato 'bhisamayaprayuktasyottrāso bhavatyatha kastarhi me ātmeti | dṛṣṭisthānaṁ dṛṣṭisahabhuvo dharmāstadvījaṁ ca tathaiva vicikitsāsthānamapi veditavyam | ye ca dṛṣṭau vipratipannāḥ kleśopakleśā iti ye dṛṣṭimukhena pravṛttā tadālaṁvanāśca rāgādayaḥ | sarveṣāmekadeśo bhāvanāprahātavyānāsravavarjaḥ ||
darśanaprahātavyāviparyayeṇa sāstravā iti parikalpitakliṣṭadṛṣṭayādikādanye sāstravā ityarthaḥ | atra punaḥ sāsravagrahaṇena nirvedhabhāgīyānāmapi grahaṇaṁ veditavyaṁ dauṣṭhulyānubandhārthena | sarveṣāmekadeśaḥ darśanaprahātavyānāsravavarjaḥ ||
skandhānāmekadeśo'prahātavyaḥ , lokottaro mārgastatpṛṣṭalabdhaśca | daśānāṁ [dhātūnāṁ caturṇā cāyatanānām (ekadeśa) iti ] sa cā saṁskṛtaṁ ca | kīdṛśo rūpaśabdadhātū na prahātavyau | aśaikṣasya kuśala kāyavākkarmasvabhāvau |
avidyāpratyayāḥ saṁskārā ityevamādi | tatra asmin satīdaṁ bhavati nirīhapratyayotpattitāmupādāya | sati kevalaṁ pratyaye phalaṁ bhavati, na tu phalotpādanaṁ prati pratyayasya kācidīhetyarthaḥ | asyotpādādidamutpadyate anitya pratyayotpattitāmupādāya, na hyanutpādi kāraṇāt kiṁcidutpadyamānaṁ kārya siddhamiti kṛtvā | avidyāpratyayāḥ saṁskārā ityevamādi samarthapratyayotpattitāmupādāya nirīhakatvānityatve'pi sati na yataḥ kutaścit pratyayāt sarvameva phalamutpadyate, kitarhi samarthāt | tadyathā'vidyātaḥ saṁskārā yāvajjātito jarāmaraṇamiti ||
yānyavidyādīni dvādaśāṅgāni vibhaktāni tānyeva punaḥ samasya catvāryaṅgāni bhavantyākṣepā ṅgādīni | etāvacca pravṛttinirdeśe nirdeṣṭavyam yaduta hetukāle yenākṣipyate yaccākṣipyate phalakāle yenābhinirvartyate yaccābhinirvatyate tadetatsarvamebhiraṅgainirdiṣṭaṁ veditavyam | tatra ākṣepakāṅgamavidyāsaṁskārā vijñānaṁ ca, anāgatajanmābhinirvṛttaye satyeṣvajñānapūrvakeṇa karmaṇā cittavāsanārthena | ākṣiptāṅgaṁ nāmarūpaṁ ṣaḍāyatanaṁ sparśo vedanā ca, tayā cittavāsanayā nāmarūpādīnā māyatyāṁ pūrvotarasaṁniśrayakrameṇābhinirvṛtaye bījapuṣṭitaḥ | abhinirvartakāṅgaṁ tṛṣṇā upādānaṁ bhavaśca, aprahīṇakāmādi tṛṣṇādi vasena kāmādiṣu sucarita duścaritaprakāra ratipūrvakeṇa chandarāgeṇa sopādāne vijñāne sati maraṇāvasthāyāṁ phaladānaṁ prati chanda rāgānurūpyāntarakarmavāsanābhimukhībhāvāt | abhinirvṛttyaṅgaṁ jātirjarāmaṇaṁ ca, tena prakāreṇa karmāntaravāsanābhimukhye satyanyatarasmin gatiyonyādibhedabhinne nikāyasabhāge yathākṣipte nāmarūpādinirvṛtteḥ | jātijarāmaraṇavacanaṁ saṁskṛtalakṣaṇatrayādhikāreṇodvejanārtham | jarāmaraṇasyaikāṅgakaraṇaṁ vināpi jarāṁ maraṇa saṁbhavā t | na tvevaṁ jarāyujāyāṁ yonau vinā nāmarūpādibhiḥ ṣaḍāyatanādīnāṁ saṁbhava ityeṣāṁ pṛthagaṅgīkaraṇaṁ veditavyam ||
aṅgapratya[yatvavya] vasthānaṁ caturaḥ pratyayānadhikṛtya | tatra tāvadavidyā saṁskārāṇāṁ pūrvotpannāvāsanato hetupratyayaḥ, tatparibhāvitasaṁtānotpannānāṁ karmaṇāṁ punarbhavābhisaṁskaraṇasāmarthyāt tatkālasamudācāriṇī | āvedhataḥ samanantarapratyayaḥ, tadākṣepakaviśeṣeṇa saṁskārastrotānupravṛtteḥ | manaskārata ālaṁbanapratyayaḥ, mūḍhāvasthāyā agratā dibhirayoniśomanaskārālaṁvanībhāvāt | sahabhāvato'dhipatipratyayaḥ, tadādhipatyena tatsaṁprayuktāyāścetanāyā viparītālaṁvanābhisaṁskaraṇāt |
avidyā bhave sattvān saṁmohayati, tadāvṛtteḥ pūrvāntāparāntamadhyāntānāṁ yathābhūtāparijñānāt | yata evaṁ vicikitsati - kiṁ nvahama bhūvamati[te] 'dhvanyāhosvinnābhūvamityevamādi | pratyayaśca bhavati saṁskārāṇām tadvaśena punarbhavikakarmopacayāt | saṁskārā gatiṣu sattvāna vibhajanti, karmavaśena sattvānāṁ gatyantaragamanavaicitryāt | pratyayāśca bhavanti vijñānasya vāsanāyāḥ, āyatyā nāmarūpā bhinirvṛttaye vījapoṣaṇāt | vijñānaṁ karmabandhaṁ dhārayati, saskārā hitavāsanāsahotpatteḥ | pratyayaśca bhavati nāmarūpasya, mātuḥ kukṣau vijñānāvakrāntyā nāmarūpavivṛddhigamanāt | nāmarūpamātmabhāvaṁ sattvān grāhayati tannivṛttyā sattvānāṁ nikāyasabhāgāntarabha janāt | nāmarūpā donāṁ ṣaḍāyatanādipratyayabhāvaḥ pūrvāṅgasaṁniśrayeṇottarāṅganirvṛtti to draṣṭavyaḥ | ṣaḍāyatana mātmabhāvaparipūri ca sattvān grāhayati, tannivṛttāvindriyāntarāvaikalyāt | pratyayaśca bhavati sparśasya | sparśo viṣayopabhoge sattvān pravartayati, tanmukhena sukhavedanīyāditrividhaviṣayopabhogāt | pratyayaśca bhavati vedanāyāḥ | vedanā janmopabhoge ca sattvān pravartayati, tadadhiṣṭhāneneṣṭādikarmavipākopabhogāt | pratyayaśca bhavati tṛṣṇāyāḥ, tatsaṁprayogādyabhilāṣamukhena tṛṣṇotpatteḥ | tṛṣṇā janmani sattvānākarṣati, tadvaśena janmāntarastroto'nupacchedāt | pratyayaśca bhavatyupādānasya, āsvādaprārthanāmukhena kāmādiṣu chandarāgapravṛtteḥ | upādānaṁ puna rbhavādānāya sopādānaṁ ca sattvānāṁ vijñānaṁ karoti, narakādigativiśiṣṭapunarbhavapratisaṁdhaye karmavāsanāniyamāt | pratyayaśca bhavati bhavasya, tadvaśena saṁskāravāsanayovṛ ttilābhāt | bhavaḥ punarbhave sattvānabhimukhokaroti, anantaragatyantarāvāhanāt pratyayaśca bhavati jāteḥ, tato nikāyasabhāgāntaranirvṛtteḥ | jātirnāma rūpādyānupūrvyā sattvānabhinirvartayati, uttarottarāvasthāntarāvāhanāt | pratyayaśca bhavati jarāmaraṇasya, jātau satyāṁ tatprabandha syānyathātvavināśasaṁbhavāt | jarāmaraṇaṁ punaḥpunarvayaḥ pariṇāmena jīvitapariṇāmena ca sattvān yojayati, yauvanāyuṣovināśena yojanāt ||
vijñānasya karma[saṁ]kleśasaṁgrahaṇaṁ saṁskāravāsanāprabhāvitatvādvijñānāṅgasyaḥ
niṣkartṛkārtha īśvarādikartṛrahitatvāt | sahetukārtho'vidyādihetukatvāt | niḥsatvārthaḥ svayamanātmatvāt | paratantrārthaḥ pratyayādhīnatvāt | nirīhakārthaḥ pratyayānāṁ nirvyāpāratvāt | anityārtho'śāśvatatvāt | kṣaṇikārtha utpattikālāt pareṇānavasthānāt | hetuphalaprabandhānupacchedārthaḥ kāraṇakṣaṇa nirodhasamakālaṁ kāryakṣaṇotpādāt | anurūpahetuphalaparigrahā rthaḥ sarvataḥ sarvasyāsaṁbhavāt | vicitra hetuphalārtho'nekai kajātīyātkāraṇādekā nekajātīyakāryotpatteḥ | pratiniyatahetuphalārthaḥ saṁtānāntarāphalanāt ||
punarebhirevārthaḥ pratītyasamutpādasya pañcavidhaṁ gāmbhīrya veditavyam | hetugāmbhīrya viṣamahetvahetuvādapratipakṣena dvābhyāmarthābhyām | lakṣaṇagāmbhīrya nirātmakatayaikārthena | utpattigāmbhīrya pratyayebhyaḥ phalotpattāvapyatatkṛtatayā dvābhyāma rthābhyām | sthiti gāmbhīryamavyavasthitānāṁ sthityābhāsanāddvābhyāmarthābhyām | pravṛttigāmbhīrya hetuphalapravṛttidurvijñānatvāccaturbhirarthairiti ||
antareṇa eva kartāraṁ karma kriyā cāsti tatphalopabhogaścetyayamatra karmaphalāvipraṇāśo veditavyaḥ ||
na svayaṁkṛto dharmo'nutpannasyābhāvādyenāsau kriyeta | na parakṛtaḥ pratyayānāmakartṛkatvāt | nobhayakṛta etenaiva kāraṇadvayena | nāsvayaṁkārāpa[ra]kārahetusamutpannaḥ hetupratyayānāṁ phalotpattau sāmarthyāt || aparaḥ paryāyaḥ | na svayaṁkṛtaḥ pratyayāpekṣaṇāt | na parakṛtaḥ satsvapi pratyayeṣu nirvījasyānutpādāt | nobhaya kṛta stadubhayonirīhakatvāt | nāhetusamutpanno bījapratyayānāṁ śaktisadbhā[vā]diti | bhavati hyapi-
svabījatvānna parataḥ na svayaṁ tadapekṣaṇāt |
niśceṣṭatvānna ca dvābhyāṁ tacchakternāpyahetutaḥ || iti |
na svayaṁ na parato dvividhakoṭipratikṣepe 'pi gambhīraḥ pratītyasamutpādaḥ syāt prāgeva yatra catastro'pi koṭayaḥ pratikṣipyante, tasmādetasya paramagāmbhīrya veditavyam ||
vijñānotpattiprabhedataścakṣuḥpratītyarūpāṇi cotpadyate cakṣurvijñānamityevamādi | vyutpattiprabhedataḥ satvalokamadhikṛtya, avidyāpratyayāḥ saṁskārā ityevamādi | bāhya vasyotpattiprabhedato bījaṁ pratītyāṅkuraḥ , aṅkuraṁ pratītya kāṇḍaḥ | tathā nā'patrapuṣpaphalāni yojyāni | saṁvartavivartaprabhedataḥ sarvasattvasādhāraṇakarmādhipatyaṁ pratītya mahāpṛthivyādīnāmutpādāt | āhāropastambhaprabhedataścatura āhārān pratītya traidhātuke satvānā mavasthānāt | iṣṭāniṣṭagati vibhāgaprabhedataḥ sucarita duścarite pratītya sugatidurgatigamanāt | viśuddhiprabhedato mokṣa bhāgīyāni pratītya nirvedhabhāgīyotpattito yāvaddarśanabhāvanāmārgānupūrvyārhattvaprāptitaḥ, parato vā ghoṣaṁ pratītyādhyātmaṁ ca yoniśo manaskāraṁ samyagdṛṣṭistato yāvatsarvāsravakṣaya iti | prabhāvaprabhedato'dhigamaṁ pratītyābhijñādayo vaiśeṣikā guṇā iti | ebhiḥ prabhedaivistareṇa saṁskārāṇāṁ pratītyasamutpādo'nusartavyaḥ ||
[saṁ]kleśānulomapratiloma iti pravṛtyānupūrvīmadhikṛtya, avidyāpratyayāḥ saṁskārā ityevamādyanulomanirdeśaḥ | jarāmaraṇaṁjarāmara[ṇa]samudayo [jarāmaraṇanirodho] jarāmaraṇanirodhagāminī pratipaditi satyavyavasthānamadhikṛtya pratilomanirdeśo veditavyaḥ |
[vyavadānānulomapratilomata iti ] tadyathā'vidyānirodhāt saṁskāranirodha ityevamādi vyavadānānulomanirdeśaḥ | kasminnasati na jarāmaraṇaṁ bhavati kasya nirodhājjarāmaraṇanirodha iti pratilomanirdeśataḥ ||
hetupratyaya ālayavijñānaṁ kuśalavāsanā ca sāstravānāstravāṇāṁ ca saṁskārāṇāṁ yathākramam | ālayavijñānaṁ punardvividham - vaipā kikamābhisaṁskārikaṁ ca | tatra vaipākika mupapattiprātilambhikānāṁ hetupratyayaḥ | ābhisaṁskārikaṁ prāyogikānāmāyatyāṁ cālaya vijñānāntarasya hetupratyayo draṣṭavyaḥ | ābhisaṁskārikaṁ punarālayavijñānaṁ tajjānmikapravṛttivijñānasamudācāravāsitaṁ veditavyam | kuśalavāsanā mokṣabhāgī yānāṁ vāsanā draṣṭavyā | teṣāṁ lokottarābhyupaga maniṣyandadharmanaimittikatastadvā sanāyā lokottaradharmahetutvaṁ veditavyam ||
api khalu svabhāvato'pītyevamādinā ṣaḍḍhetavo hetupratyaya iti darśayati | tatra svabhāvataḥ prabhedataśca kāraṇahetorvyavasthānam | śeṣaiḥ padaiḥ yathākramaṁ sahabhūsaṁprayuktasabhāgasarvatragavipākahetūnāṁ vyavasthānaṁ veditavyam |
hetusvabhāvamadhikṛtya kāraṇahetuvyavasthānātsarvahetavaḥ kāraṇahetāvantarbhūtā veditavyāḥ | sahāyādiviśeṣaprabhāvanārtha tu pṛthagvyavasthānam |
kāraṇahetuprabhede vijñānasāmagrayādikaṁ yannirdiṣṭamudāharaṇamātraṁ taddraṣṭavyam , tayā diśā'nyasyāpi tajjātīyasyābhyūhanārtham | tatra utpattikāraṇaṁ tataḥ kāryasyābhūtvā prādurbhāvāt | sthitikāraṇamutpannasya prabandhānupacchedāt | dhṛtikā raṇaṁ pātapratibandhāt | prakāśanakāraṇamāvṛtasyābhivyañjanāt | vikārakāraṇaṁ tatsaṁtānasyānyathātvāpādanāt | viyogakāraṇaṁ saṁbandhasya dvaidhīkaraṇāt | pariṇatikāraṇaṁ tadavayavānāṁ deśāntarasaṁcaraṇāt | saṁpratyayakāraṇaṁ tena viparokṣānumānāt | saṁpratyāyanakāraṇaṁ tena samyaṅniścayāt | prāpaṇakāraṇaṁ tenādhigamāt | vyavahārakāraṇaṁ yathānāmadheyaṁ nimittodgrahaṇenābhiniviśyānuvyavaharaṇāt | apekṣākāraṇamanyatreccho tpattinimittatvāt | ākṣepakāraṇaṁ tadanvayāvasthāntaraparāparabhāvina āvedhakatvāt | ābhinirvṛtti kāraṇamanantarabhāvino ja nakatvāt | parigrahakāraṇaṁ svabījotpādina upodvalatvāt | āvāhanakāraṇaṁ tadānukūlyenākarṣaṇāt | pratiniyamakāraṇaṁ bhinnasvabhāvatayānyonyaphalatvāt | sahakārikāraṇaṁ svakārya nirvartane kāraṇāntarāpekṣaṇāt | virodhi kāraṇaṁ vidhnakaraṇāt | avirodhikāraṇaṁ tadviparyayeṇa veditavyam ||
tadyathā bhūtāni bhautikaṁ ceti yathāsaṁbhavaṁ na tvavaśyaṁ sarvatra saṁghāte catvāri mahābhūtāni bhavanti rūpādikaṁ vā bhautikam | ityato yadyatrāsti tattena sahotpadyate nānyonyaṁ vineti ||
sahāyanaiyamyena sahabhūheturvyavasthāpitaḥ | bhūtāni bhautikaṁ cetyudāharaṇamātrametadveditavyam, cittacaitasikānāmanyonyamavinābhāvaniyamāt | yadyevaṁ saṁprayuktahetoḥ pṛthagvyavasthānaṁ na prāpnoti, cittacaitasikānāṁ sahabhūhetāvantarbhāvāt | yadyapyetadevaṁ tathāpyanyenārthena | ye dharmāḥ sahabhāvenālaṁbanaṁ pratipadyante nānyatama vaikalyena te saṁpratipattitaḥ saṁprayuktakaheturvyavasthāpyate, na sahabhāvamātreṇa, tadyathā cittai caitasikāśca ||
pūrvabhāvitānāmi ti pūrvābhyastānāṁ pūrvaṁ samudācaritānāmityarthaḥ | yā aparānte uttarottarā puṣṭataratamā pravṛttiriti taiḥ paripoṣitabījānāṁ tadanvayānāmanāgate kāle viśiṣṭotpattito draṣṭavyā | evamayaṁ sabhāgahetuḥ sadṛśānāṁ puṣṭinimittatvena vyavasthāpitaḥ ||
sarvatragaheturna kevalaṁ sadṛśasyaiva puṣṭaye kiṁ tarhi yasya kasyacidrāgādeḥ kleśasyābhyāsena sarveṣāṁ dveṣādīnāṁ prabandhapuṣṭayā dṛḍhīkāro bhavatyato vandhanagāḍho karaṇānmokṣaprāptiparipanthārthenāsya vyavasthānaṁ veditavyam ||
vipākahetuḥ punarāyatyāmekāntavisadṛśasyaivānivṛttāvyākṛtasyātmabhāvasaṁgra hītavyavipākasyākṣepakatvāt parigrahārthena vyavasthāpitaḥ | kuśalasāsravagrahaṇamanāstravāṇāṁ janmavirodhitvenānākṣepakatvāt ||
nairantaryasamanantarato'pīti nāvaśyaṁ kṣaṇanairantarya kitarhi cittāntaranairantaryamapyatra nairantarya draṣṭavyam | itarathā hyacittikasamāpattau vyutthānacittasya samāpatticittaṁ na samanantarapratyayaḥ syāt | bhavati ca | tasmādekasmin saṁtāne paścimasya cittasya pūrvakaṁ cittaṁ cittāntareṇānantaritaṁ samanantarapratyayaḥ | yathā cittamevaṁ caitasikā api veditavyāḥ | sabhāgavisabhāgacittacaittotpattisama[na]ntarato'pīti kuśalāḥ cittacettāḥ kuśalānāṁ sabhāgānāmakuśalāvyākṛtānāṁ ca visabhāgānāmanantarotpannānāṁ samanantarapratyayaḥ | evaṁ kuśalāvyākṛtāḥ svānyaprakārāṇāṁ yojayitavyāḥ | tadyathā kāmāvacarā kāmāvacarāṇāṁ rūpārūpyāvacarānāstravāṇāṁ cānantarotpannānāṁ samanantarapratyayaḥ | evaṁ rūpāvacarādayo'pi pṛthagpṛthagrūpāvacarādonāṁ kāmāvacarādīnāṁ cā[na]ntarotpannānāmiti yojayitavyam ||
kiṁ khalu sarvasya cintasyānantaraṁ sarva cittamutpadyate, ahosvidasti pratiniyamaḥ | astītyucyate | avaitasya cittasyānantaramidaṁ cedaṁ ca cittamutpadyata ityucyamāne bahuvaktavyaṁ jāyate | tasmātsāmānyena cittotpattau lakṣaṇamātraṁ vyavasthāpyate | tadyathā daśabhirbalaiścittasyotpādo veditavyaḥ - paricayabalena chandabalena prayogabalena samāpatti balena''bedhabalena hetubalena viṣayabalena smṛtibalena manaskārabalena pratisaṁdhibalena ca | paricayabalaṁ punastrividham -mṛdu madhyamadhimātraṁ ca | samāpattisthitivyutthānanimittānāmanupalakṣitatvānmṛdu | upalakṣitānāṁ svaparicitta tvānmadhyam | suparicitatopalakṣi tatvā dadhimātram | tatra mṛdunā paricayabalena dhyānārūpyāṇāma[nu] pūrvyasamāpattirveditavyā | madhyena vyutkrāntakasamāpattirekāntarikayogena | adhimātreṇa yatheṣṭaṁ sarvāṇi vā vyutkrāmyānulomaṁ pratilomaṁ ca samāpattirveditavyā | chandabalena dvitīyadhyāna lābhī prathamaṁ dhyānaṁ samāpanno yadyākāṁkṣati dvitīyadhyānabhūmikaṁ vyutthānacittamāmukhīkarotyatha nā kāṁkṣati kāmāvacaraṁ kuśalamanivṛtāvyākṛtaṁ vā | evamanyatrāpi vistareṇa yojyam | prayogabalena kāmāvacarasya kuśalasyavānantaraṁ tatprathamato rūpāvacaraṁ cittamutpadyate | anāgamyasya kuśalasyānantaraṁ maulam | maulasya kuśalasyānantaraṁ dvitīyadhyānasamāpannakamityevamādi vistareṇa yāvadbhavāgrāt veditavyam | samāpattibalena śuddhakaṁ samāpannasya kadācicchuddhaka mevotpadyate kadācitkliṣṭam | āvedhavalena samādhervyutthāya caratastāvatsamāhitabhūmikaṁ cittam[a]samāhitakṣaṇānantaravyatibhinnamanuvartate yāvattadvirodhikleśasamudācārātparihīṇa iti | tadvirodhi kleśasaṁprayuktasya punaścittasya hetvādibhiśca turbhirbalaiḥ samudācāro veditavyaḥ - tatra tāvaddhetubalena yadyavaśyaṁ bhūmiparihāṇisaṁvartanīyamāvaraṇaṁ pūrvamupacitaṁ bhavati, viṣayabalena yadi rāgādyutpatyanukūlaḥ śubhādinimittaḥ prabhāvotkaṭaviṣaya ābhāsasamāgato bhavati, smṛtivalena yadi smaraṇasaṁkalpai ratītānviṣayān prapañcayati, manaskārabalena yadi mīmāṁsāmanaskāreṇānyatarānyataracchubhanimittaṁ manasikarotīti | pratisaṁdhibalena nava maraṇacittānyātmabhāvatṛṣṇāsaṁprayuktāni triṣu dhātuṣupratyekaṁ kāmarūpārūpyāvacarāṇi | tatra kāmadhātoścyutvā kāmadhātāveva pratisaṁdhi vadhnataḥ kāmāvacaramātmabhāvatṛṣṇāsaṁprayuktaṁ maraṇacittaṁ veditavyam | rūpārūpyadhātvoḥ pratisaṁdhi badhnato rūpārūpyāvacaram | tathā rūpārūpyadhātubhyāṁ cyutvā tatra vānyatra votpadyamānasya ṣaṭcittāni yojayitavyāni | sā punarātmabhāvatṛṣṇā sahajā'ni rūpitālaṁvanānivṛtāvyākṛtā ca | ātmabhāvajātiścāsyāḥ prakārāparicchedenālaṁvanaṁ veditavyam | tadvaśenā[na]ntaraṁ pṛthagjanānāma ntarābhavapratisaṁdhiḥ | āryāṇāmapyavītarāgāṇāṁ maraṇakāle yāvadaspaṣṭasaṁjñāvasthāṁ na gacchati tāvadasau tṛṣṇā samudācarati | te tvenāṁ paricchidya pratipakṣeṇābhinigṛhṇanti | vītarāgāṇāṁ tvāryāṇāṁ pratipakṣasya valīyastvānnaivāsau samudācaratyaprahīṇāpi satī | tada nuśayavaśena tu teṣāṁ pratisaṁdhiḥ | antarā bhavapratisaṁdhikṣaṇaḥ punarnityamanivṛtāvyākṛta eva vipākatvāt | tata ūrdhva kuśalo'pya kuśalo'pyavyākṛto'pi yathāsaṁbhavam, cyuticittaṁ sthāpayitvā | antarābhavacyuticittaṁ tu nityaṁ kliṣṭaṁ maraṇabhavavat | upapattipratisaṁdhiḥ punarnityamanivṛtāvyākṛta eveti veditavyam | bodhisattvānāṁ tu praṇidhānabalenopapadyamānānāṁ maraṇacittā dikamekāntena sarva kuśalaṁ veditavyam | samāptaḥ samanantara pratyayaprasaṅgaḥ ||
paricchinnaviṣayālaṁbanataḥ pañcānāṁ vijñānakāyānāmālaṁvanam, pratiniyataviṣayatvāt pañcānāṁ vijñānakāyānām | aparicchinnaviṣayālaṁbanataḥ manovijñānasyālaṁbanam, sarvadharmaviṣayatvānmanovijñānasya | acitrīkāraviṣayālaṁbanato'vyutpannasaṁjñānāṁ manovijñānasyālaṁbanam, nāmato'kṣarokartumaśakyatvāt | citrīkāraviṣayālaṁbanatastadviparya[yā]dveditavyam | savastukaviṣayālaṁbanato dṛṣṭimasmimānaṁ tatsaṁprayuktāṁśca dharmān sthāpayitvā tadanyeṣāmālaṁbanam | avastukaviṣayālaṁvanataḥ sthāpitānāmālaṁvanam, ātmādhiṣṭhānatvāt | vastvā laṁbanato'nāstravālaṁvanān visabhāgadhātubhūmisarvatragānanivāritavastukāṁścātītā nāgatālaṁvanān sthāpayitvā tadanyeṣāmālaṁvanam | parikalpālaṁvanataḥ sthāpitānāmālaṁbanam, svaparikalpamātrālaṁbanāt | viparyastālaṁbanaṁ nityādyākārāṇām | aviparyastālaṁbanamanityādyākārāṇām | savyāghātālaṁbanamaprahīṇajñeyāvaraṇānām | avyāghātālaṁbanaṁ prahīṇajñeyāvaraṇānāmiti ||
ālaṁbanapratyaye viniścayaḥ - lakṣaṇato'pi prabhedato'pi sthiti to'pi parijñānato'pi prahāṇato'pyālavanavyavasthānaṁ veditavyam ||
kathaṁ lakṣaṇataḥ | yo'rthastatpratibhāsānāṁ cittacaitasikānāṁ dharmāṇāmutpattinimittama, te cotpannāstadarthābhiniveśavyavahārapratyātmāvagamāya bhavanti tadālaṁvanalakṣaṇam ||
kathaṁ prabhedataḥ | asadālaṁbanaṁ tadyathā viparyastānāṁ cittacaitasikānāmatītānāgatasvapnapratirbibamāyādyālaṁbanaṁ ca | sadālaṁbanaṁ tadanyeṣām | anālaṁbanamālaṁbanaṁ rūpaṁ cittaviprayuktā asaṁskṛtaṁ ca | sālaṁ banamālaṁbanaṁ cittacaitasikā dharmāḥ | samyaktvālaṁbanaṁ tadyathā kuśalam |
mithyātvā laṁbanaṁ tadyathā kliṣṭam | naivasamyakratvanamithyātvālaṁbanaṁ tadyathā'nivṛtāvyākṛtam | yoniśa ālaṁbanaṁ tadyathā kuśalā nāṁ cittacaitasikānām | ayāniśa ālaṁbanaṁ tadyathā kliṣṭānām | naivayoniśonāyoniśastadvinirmuktānām | sabhāgamālaṁbanaṁ tadyathā kuśalādīnāṁ kuśalādīni svabhūmikānāṁ ca svabhūmikaṁ sāstravāṇāṁ ca sāsravamanāstravāṇāṁ cānāsravam | visa bhāgamālaṁbanaṁ tadyathā kuśalādīnāmakuśalādī nyanyabhūmikānāṁ cānyabhūmikaṁ sāstravānāsravayoścānāsravasāsravam | nānātvamālaṁbanaṁ tadyathā savitarkavicārāṇāṁ cittacaitasikānām | ekatvamālaṁvanaṁ tadyathā'vitarkāvicārāṇām | vibhūtyālaṁvanaṁ tadyathā''saṁjñikaprāyogikānāṁ cittacaitasikānāmākāśavijñānānantyāyatanikānāṁ ca | abhisaṁkṣiptaṁ sūkṣmamālaṁbanaṁ tadyathā''kiṁcanyāyatanikānām | paryantikaṁ sūkṣmamālaṁ banaṁ tadyathā naivasaṁjñānāsaṁjñāyatanikānām | kleśa ālaṁbanaṁ tenālaṁbyata iti kṛtvā | dharma ālaṁbanaṁ tadyathā''ryāṇāṁ nāmakāyapadakāyavyañjanakāyāḥ | artha ā laṁbanaṁ tadāśrito'rthaḥ | parottamālaṁbanaṁ tadyathā śrāvakayānam | vipulamālaṁbanaṁ tadyathā mahāyānam | nimittamālavanaṁ tadyathā śamathapragrahopekṣānimittāni | animittamālaṁbanaṁ tadyathā nirvāṇaṁ bhavāgrayaṁ ca | tattvamālaṁvanaṁ tadyathā tathatā ṣoḍaśānāṁ cākārā ṇāṁ satyāni | vaihārikamālaṁvanaṁ tadyathā nirodhasamāpattiḥ | vaśa vartyālaṁbanaṁ tadyathā vimokṣādīnāṁ sarvākārajña tāvasānānāṁ guṇānām | kṣaṇikamālaṁbanaṁ tadyathā'śaikṣāṇāṁ tajjanmikameva | anuvartyālaṁvanaṁ tadyathā buddhabodhisattvānām ||
kathaṁ sthititaḥ | ālaṁbanasyāpariniṣpattitastathā vyavasthāpanāt | caturbhiśca kāraṇairapariniṣpanna mālaṁbanaṁ veditavyam - viruddhavijñāna nimittatayā, a[na] laṁvanavijñānopalabdhyā, yatnamantareṇāviparyāsaprasaṅgatayā, trividhajñānānuvartanatayā ca | tataśca grāhakasyāpyapariniṣpattiḥ | trividhaṁ jñānaṁ vaśitā jñānaṁ vipaśyanājñāna nirvikalpajñānaṁ ca | tatra caturṇā kāraṇānāmudāharaṇāni |
pretatiryagmanuṣyāṇāṁ devānāṁ ca yathārha taḥ |
tulyavastumanobhedādarthāniṣpattiriṣyate ||1||
atītā dau tathā svapne pratibiṁbadvaye'pi ca |
asannālaṁvanatvācca tadālaṁbanayogataḥ || 2||
arthasyārthatvaniṣpattau jñānaṁ na syādakalpakam |
tadabhāvācca buddhatvaprāptirnaivopapadyate ||3||
bodhisattve vaśiprāpte'dhimuktivaśādyataḥ |
tathābhāvaḥ pṛthivyādau dhyāyināṁ copalabhyate ||4||
niṣpannavicayasyeha dhīmataḥ samādhi lābhinaḥ |
sarvadharmamanaskāre tathārthakhyānato'pi ca ||5||
jñānacāre'vikalpe hi sarvārthā'khyānato'pi ca |
arthābhāvopagantavyo vijñaptestadabhāvataḥ ||6||
kathaṁ parijñānataḥ | lakṣaṇaprabhedasthitīnāṁ yathābhūtajñānataḥ ||
kathaṁ prahāṇataḥ | śrāvakayānamahāyānābhyāmāśrayaparivṛttitaḥ | śrāvakayānāśrayaparivṛttyā skandhadhātvāyatanālaṁbanebhyo vimokṣo na tu teṣu vibhutvalābhaḥ | mahāyānāśrayaparivṛttyā tūbhayamiti | samāpta ālaṁbanapratyaye yathāgranthaṁ viniścayaḥ |
pratiṣṭhādhipatitaḥ vāyumaṇḍalādīnyammaṇḍalādīnām, bhājanalokaḥ sattvalokasya, bhūtāni bhautikānām, indriyāṇi vijñānānā mityevamādi | āvedhādhipatitaḥ sarvasattvasādhāraṇaṁ karma bhājanalokasya, paurāṇaṁ sāsravakarma vipākasyetyevamādi sahabhāvādhipatitaḥ cittaṁ caitasānām, manaskāraḥ cittasya, sparśī vedanāyā ityevamādi | ataḥ paraṁ dvāviśati mindriyāṇyadhikṛtyādhipativyavasthānaṁ veditavyam | tatra viṣayādhipatitaḥ cakṣuḥśrotraghrāṇajihvākāyamanaindriyānām, tadādhipatyena rūpādyabhi nirvṛtteḥ | prasavādhipatitaḥ strīpuruṣendriyayoḥ, tadādhipatyena garbhāvakramaṇāt | sthānādhipatito jīvitendriyasya, tadvaśena nikāyasabhāgasthānāt | phalopabhogādhipatitaḥ sukhaduḥkhasaumanasyo pekṣendriyāṇām, tadadhiṣṭhāneneṣṭāniṣṭavipākapratisaṁvedanāt | laukikaviśudhya dhipatitaḥ śraddhāvīryasmṛtisamādhiprajñendriyāṇām, taiḥ kleśaviṣkambhaṇāt | lokottaraviśudhyadhipatito'nājñāta mājñāsyā mīndriyasyājñendriyasyājñātāvīndriyasya ca vyavasthānaṁ veditavyam, tairanuśayasamudghātāditi ||
vijñānāvirahitatatsādṛśyendriyaviṣayaprabandhotpattitaḥ sabhāgaṁ veditavyam, vijñānasahitasya vijñānasādṛśyenendriyasya viṣayeṣu prabandhenotpatteḥ vijñānavṛttisādṛśyārthena tadindriyaṁ sabhāgamityucyate | vijñāna virahitasvasādṛśyaprabandhotpattitastatsabhāgam, vijñānena viprayuktasye ndriyasya svātmasādṛśyena prabandhotpattirindriyalakṣaṇasādṛśyārthena tatsabhāgaṁ veditavyam | rūpaskandhaikadeśaścakṣurādipañcendriyalakṣaṇaḥ | pañca rūpīṇi dhātvāyatanāni cakṣurādīnītyeva |
vedanotpattyāśrayarūpata iti yadrūpamāśritya vedanotpadyate tadupāttamityucyate | rūpaskandhaikadeśaḥ sādhiṣṭhānendriyasaṁgahītaḥ | pañca rūpīṇi dhātvāyatanāni cakṣurādīni | caturṇācaṁkadeśaḥ rūpagandharasaspraṣṭavyānāmindriyāvinirbhāgī ||
viṣayagrahaṇādhipatitaścakṣurādīnāṁ ṣaṇṇām, tadādhipatyena rūpādyālaṁbane cittacaitapravṛteḥ | kulaprabandhādhipatitaḥ strīpuruṣendriyayoḥ, tataḥ putrapautrādyanvayapravṛtteḥ | śeṣaṁ yathādhipatipratyaye nirdiṣṭaṁ tathānugantavyam | rūpaskandhaikadeśaścakṣuḥ śrotraghrāṇajihvākāyastropuru ṣendriyalakṣaṇaḥ | saṁskāraskandhaikadeśo jīvitaśraddhāvīryasmṛtisamādhiprajñendriyalakṣaṇaḥ | dvādaśa dhātava indriyavijñānadhātavaḥ | ṣaḍāyatanānyādhyātmikāni | dharmadhātvāya tanaikadeśaśca jīvitendriyaṁ sukhādīni śraddhādāni pañca ||
duḥkhā vedanā duḥkhātmikā satī svenaiva lakṣaṇena duḥkhaduḥkhatāḥ | tadutpattinimittabhūtāstvindriyārthāstatsaṁprayuktāśca duḥkhavedanīyatvādduḥkhaduḥkhatā draṣṭavyā ||
sukhāyā vedanāyāstadvedanīyānāṁ ca dharmāṇāṁ vipariṇāmena daurmanasyotpādāt tadvipariṇatirvipariṇāmaduḥkhatā | tatra cānunayena cittasya vipariṇamanaṁ vipariṇāmaduḥkhatā veditavyā | yathoktamavadīrṇo vipariṇatena citteneti ||
aduḥkhāsukhā vedanā''layavijñānasaṁprayuktā tadvedanīyāśca saṁskārā duḥkhavipariṇāmaduḥkhatayodauṣṭhulyenānugatatvāttena duḥkhatādvayenāvinirmuktatvādekadā duḥkhā vasthāṁ bhajante ekadā sukhāvasthāṁ, na nityakālamaduḥkhāsukhāvasthā eva bhavanti | tasmādanityatānubandhārthenāyogakṣematvātsaṁskāraduḥkhatā veditavyā | skandhānām | trayāṇāṁ dhātūnāṁ manodharmamanovijñānadhātūnām | dvayoścāyatanayormanodharmāyatanayoḥ | ekadeśaṁ sthāpayitvā 'nāsravalakṣaṇam, tadanyāni sarvāṇī ta ||
akuśalasya kuśalasāsravasya cāyatyā sasaṁprayogamālayavijñānaṁ vipākaḥ | atastena vipākena tadubhayaṁ savipākamityucyate | skandhānām | daśānāṁ dhātūnāṁ vijñānarūpaśabdadharma dhātūnām | caturṇā cāyatanānāṁ rūpaśabdamanodharmāyatanānām | ekadeśo'vyākṛtānāsravavarjaḥ | ālayavijñānāttadanyattu cakṣurādikaṁ ca sukhaduḥkhādikaṁ ca tadvipākrajamityākhyāṁ labhate tato jātamiti kṛtvā |
pariṇatitaḥ pāriṇāmikaḥ kavaḍīkāra āhāraḥ, pariṇāmakāle indriyamahābhūtapoṣaṇāt | viṣayato vaiṣayikaḥ sparśāhāraḥ, iṣṭaviṣayā dhiṣṭhānena sparśenāśrayānugrahaṇāt | āśāta āśikaḥ manaḥ saṁcetanāhāraḥ, abhipretavastuprativaddhāśāvaśenāśrayānugrahaṇāt | upādānata aupādānikaḥ vijñānamāhāraḥ, ālayavijñānopā dānavaśenātmabhā vopasthānāt | tathāhi tadviyukta āśrayaḥ pūtībhavatīti |
punaścatvāro'pyāhārāḥ samasya caturbhiḥ prabhedairvyavasthāpyante | tadyathā aśuddhāśraya sthitikaḥ kāmāvacarāṇāṁ pṛthagjanānām, sakalabandhanatvāt | śuddhāśuddhāśrayasthitikaḥ śaikṣāṇāṁ rūpārūpyāvacarāṇāṁ ca pṛthagjanānām, sāvaśeṣavandhanatvāt | śuddhāśrayasthitiko'rhatām, sarvabandhanavinirmuktatvāt | sthitisāṁdarśiko buddhānāṁ bodhisattvānāṁ ca mahāprabhāvaprāptānām, āhāravaśena sthitiriti saṁdarśanamātratvāt ||
a saṁskṛtaikadeśaḥ niṣpannasvabhāvaḥ sottaramiti nirvāṇaṁ muktvā, tasya sarvadharmāgratvādiśuddhāyāśca tathatāyāstallakṣaṇatvāt ||
samāsataḥ prabhedastrividhaḥ, trividhaṁ svabhāvamadhikṛtya pudgalanairātmyanayena veditavyaḥ | tatra parikalpitaḥ svabhāvaḥ skandhādīnyadhiṣṭhāyāvidyamāna ātmādisvabhāvo yaḥ parikalpitaḥ | paratantraḥ svabhāvastānyeva skandhādīni yatrāsāvātma dyabhūtavikalpaḥ pravṛttaḥ | pariniṣpannaḥ svabhāvo bhāvābhāvaviyuktalakṣaṇā hi tathatā, skandhādiṣvātmādyabhāvanairātmyā stitā lakṣaṇatvāt ||
lakṣaṇaprabhedo dharmāṇāṁ svabhāvamadhikṛtya, rūpaṁ vedanetyevamādi | prakāra[pra] bhedo viśeṣamadhikṛtya, dravyasantaḥ prajñaptisanta inyevamādi | āśrayaprabhedaḥ pratyātmabhāvaṁ skandhādīnāṁ nānātvamadhikṛtya |
saṁtatiprabheda ekasminapyātmabhāve skandhādīnāṁ pratilakṣaṇamanyathātvamadhikṛtya ||
bahirmukhaprabhedo yadbhūyasā kāmāvacara iti bhūyograhaṇaṁ niṣpandadharmahetukaśrutacintāmayavyudāsārtham || samāptaḥ prabhedaḥ ||
lakṣaṇasaṁgraheṇa rūpaskandho rūpaskandhenaiva saṁgṛhīto vistareṇa yāvaddharmāyatanaṁ dharmāyata[ne]naiva | dhātusaṁgraheṇa sarvāṇi skandhadhātvāyatanānyālayavijñānena saṁgṛhītāni, sarveṣāṁ tatra bījato'stitvāt | jātisaṁgraheṇa skandhaiḥ rāśyādyarthayuktā rūpādayaḥ sarve saṁgṛhītā vilakṣaṇā apyanyonyaṁ svalakṣaṇenaikajātīyatvāt | evaṁ dhātubhiścāyatanaiścopabhogadhāraṇārthayuktā āyadvārārthayuktāścakṣurādayaḥ saṁgṛhītā veditavyāḥ | avasthāsaṁgraheṇa skandhā ekajātīyā api sukhādyavasthāṁ niyamayya sukhāvasthāḥ sukhāvasthaireva saṁgṛhītā na duḥkhādyavasthaiḥ | evaṁ duḥkhāvasthā'duḥkhāsukhā vasthāśca tadavasthai [re]va saṁgṛhītāḥ | yathā skandhā evaṁ dhātava āyatanāni ca | sahāyasaṁgraheṇa rūpaskandhaḥ saha tadāśritairvedanādibhiḥ sahāyairgṛhyamāṇaḥ pañcabhiḥ skandhaiḥ saṁgṛhītaḥ | evaṁ vedanādayā'pi pratyekaṁ saparivārā gṛhyamāṇāḥ pañcabhiḥ skandhaiḥ saṁgṛhītā bhavanti | tathā dhātava āyatanāni ca saparivārāṇi pratyekaṁ sarvardhātubhirāyataneśca saṁgṛhītāni veditavyāni | ekadeśasaṁgraheṇa śīlaskandho rūpaskandhaikadeśena saṁgṛhītaḥ | samādhiprajñāskandhau saṁskāraskandhaikadeśena | kāmavyāpādahiṁsādhātavo dharmadhātvekadeśena saṁgṛhītāḥ | ākāśānantyāyatanādīni manodharmāyatanaikadeśena saṁgṛhītāni | evaṁ kṛtvā yāvanto dharmāḥ skandhadhātvāyatanaiḥ saṁgṛhītāḥ sūtrāntareṣu teṣāmanyatamasaṁgraha ekadeśasaṁgraho veditavyaḥ | sakalasaṁgraheṇa duḥkhaskandhaḥ pañcabhirupādānaskandhaiḥ saṁgṛhītaḥ, kāmadhāturaṣṭādaśabhirdhātubhiḥ, asaṁjñi sattvāyatanaṁ daśabhirāyatanaṁgandharasāyatanavarjaiḥ saṁgṛhītam | evaṁ kṛtvā yāvanto dharmāḥ skandha dhātvāyatanaṁḥ saṁgṛhītāḥ sūtrāntareṣu teṣāmaśeṣataḥ saṁgrahaḥ sakalasaṁgraho veditavyaḥ | itaretarasaṁgraheṇa skandhāḥ pratyekaṁ dhātubhirāyatanaiśca saṁgṛhītāḥ, yathāyogamevaṁ dhātavaḥ skandhāyatanarāyatanāni skandhadhātubhiḥ saṁgṛhītāni [iti] vistareṇāvagantavyam ||
saṁgrahalakṣaṇaṁ punarlokaprasiddhasaṁgrahānusāreṇa ṣaḍidvadhaṁ draṣṭavyam | tatpunaḥ katamat | padasthānasaṁgraho yathā jambūdvīpasaṁgṛhītā manuṣyāḥ, araṇyasaṁgṛhītā mṛgā iti loke ucyate tathehāpi cakṣurādibhiḥ cakṣurvijñānādīnāṁ saṁgraho veditavyaḥ | nibandhasaṁgraho yathā rajjvādinā kāṣṭhabhārādikasya tathā kāyena cakṣurādonāmindriyāṇām | tulyārthasaṁgraho yathā samānasarvaprayojanānāṁ vistrambhiṇāṁ manuṣyāṇāṁ parasparaṁ tarthakālaṁvanapravṛttānāṁ saṁprayuktānāmānyonyam | upādānasaṁgraho yathā svāminā ātmīyataḥ parigrahītādīnā dāsādīnāṁ tathālayavijñānenātmabhāvasya | avisārasaṁgraho yathā ghaṭenodakasya tathā samādhinā tadanyeṣāṁ cittacaitasikānām | abhisaṁkṣepa[saṁ]graho yathā samudreṇa nadīnāṁ tathā rūpaskandhena cakṣurādonāmiti | tadatrābhisakṣapasaṁgrahamadhikṛtyakādaśavidhaḥ saṁgraho veditavyaḥ ||
paramāṇudeśe sarveṣāṁ deśināmityekaparamāṇuparyāpannānāṁ rūpādīnāmavinirbhāgaḥ samānadeśatvena veditavyaḥ | paramāṇorūrdhva sarveṣāṁ deśināṁ miśrībhāvaḥ tadyathā kaluṣe pānīye appṛthivīparamāṇūnāṁ paramparam | deśināmeva samudāyināmanyonyaṁ samavadhānaṁ tadyathā bhittau mṛtpiṇḍena mṛtpiṇḍāntarasya | sahabhāva saṁ [pra]yoga ekātmabhāve kṣaṇikānāṁ skandhādīnām | kṛtyānuṣṭhānasaṁprayoga ekasmin prayojane prayuktānāmanyonyam | saṁpratipattisaṁprayogaḥ parabhāvena na svabhāvena tadyathā cittaṁ cittāntareṇa na saṁprayujyate, vedanā vedanāntareṇetyavamādi | na viruddhayostadyathā rāgadveṣayoḥ kuśalākuśalayorvetyevamādi | na visadṛśakālayostadyathā vartamānānāgatayoratītavartamānayorvā | na visabhāgadhātubhūmikayostadyathā kāmāvacararūpāvacarayoḥ prathamadvitīyadhyānabhūmika yorvetyevamādi | sarvatragaḥ saṁpratipattisaṁprayoga vedanādīnāṁ ṣaṇṇāṁ sarvāsvavasthāsveṣāṁ vinānyonya mabhāvāt | ucitastadekatyānāṁ ca śaikṣāśaikṣāṇāmityekāntalaukikānāṁ kuśalānāmakuśalāvyākṛtānāṁ ca yathāsaṁbhavam | ādyataduttarāṇāmityapūrvajātīyatvena prathamakṣaṇotpannānāṁ dvitīyādikṣaṇotpannānāṁ ca lokottarāṇāmanucitatvajñāpanārtham ||
samanvāgamo lakṣaṇataḥ pūrvavattadyathā kuśalādīnāṁ dharmāṇāmācayāpacaye prāptiḥ pratilambhaḥ samanvāgama iti prajñaptiḥ | bījasamanvāgama iti kāmadhātau jātau bhūtastraidhātukaiḥ kleśopakleśaiḥ samanvāgata ityavītarāgaṁ pṛthagjanamadhikṛtyaitadvaiditavyam | vītarāgastu tatrordhva vā jāto yato bhūmervītarāgastadbhūmikairasamanvāgataḥ samanvāgataśca, pratipakṣeṇopahatatvādasamuddhātitatvāccānuśayato yathākramam | upapattiprā tilambhikaṁśca kuśalariti yatra jātastadbhūmikaireva | traidhātukapratipakṣalābhīti lokottaramārgalābhī | yasya yasya prakārasya pratipakṣa utpanna iti bhāva nāprahātavyasyādhimātrādeḥ kleśasya | tasya tasya bījasamanvāgamenāsamanvāgato'nuśayataḥ samuddhātitatvāt | vaśitāsamanvāgamaḥ prāyogikānāṁ kuśalānāmiti śrutamayādīnāṁ satyapi bīje tadabhyāsakṛtāṁ tajjanmikīṁ bījapuṣṭimantareṇa saṁmukhīkartumaśakyatvāt | tadekatyānāṁ cāvyākṛtānāṁ śaṁlpasthānikanairmāṇikacittaprabhṛtīnām ||
mokṣahetuvaikalyādātyantika eṣāṁ hetvasamanvāgama iti | mokṣaprāptihetvasamanvāgama ityarthaḥ | kaḥ punarmokṣaprāptihetuḥ | yasyaivaṁ tathatāyāṁ kleśadauṣṭhulyaṁ saṁniviṣṭaṁ bhavati tatsati pratipakṣānukūlapratyayalābhe śakyate samuddhātayitum, sa bhavyatā rthena heturityucyate | viparyayāddhetuvaikalyaṁ veditavyam ||
satyaviniścayo nāma dvitīyaḥ samuccayaḥ
tatsattvajanmato janmādhiṣṭhānataśceti yaśca jāyate sattvalokaḥ, yatra ca jāyate bhājanaloke, tadubhayaṁ duḥkha mityuktaṁ bhavati | yaśca sattvaloko yaśca bhājanalokaḥ karmakleśajanitaḥ karmakleśādhipateya ityābhyāṁ tayoḥ sattvabhājanaloka yorduḥkhatvakāraṇaṁ jñāpayati ||
api khalu jātirduḥkhamityevamādi pūrva samasya duḥkhasatyalakṣaṇaṁ vyutpādyādhunā duḥkhasatyamārabhya sūtroktasya nirdeśasyārtha vibhaktumārabhate ||
jātirduḥkhaṁ saṁvādaduḥkhatāṁ tadanyadukhasvāśrayatāṁ copādāyeti mātuḥ kukṣāvāmapakvāśa yayo rantarā le āsīnasya niṣkrāmato vā kukṣervividhāśucidravyāsaṁpīḍāṅgasaṁmarda duḥkhānubhavanārthena, jātau satyāṁ jarādiduḥkhābhyanuṣaṅgārthena ca yathākramama ||
ṣaṭ samānānya ṣṭau bhavanti vipariṇatidukhaṁ tridhā kṛtvā ||
jātyādibhirduḥkhaduḥkhatāparidīpanavacanaṁ duḥkhavedanīyadharmasvalakṣaṇārthena | priyavināmāvādinā vipariṇāmaduḥkhatāparidīpanavacanaṁ prāptāprāptasukhavedanīyadharmavipariṇatisvalakṣaṇārthena | pañcopādānaskandhā duḥkha mityane na saṁskāra duḥkhatāparidīpanavacanaṁ dvayāvinirmokṣānityetā nubandhayogakṣemārthena ||
jātirdukhamityevamādi saṁvṛtisatyena dukham, laukikajñānaviṣayatvāt | pañcopādānaskandhā duḥkhamiti paramārthasatyena dukham, saṁniveśatathatāmukhena lokottarajñānaviṣayatvāt ||
duḥkhasāmānyalakṣaṇe yairākārairyogine duḥkhasatyaṁ vyavacārayanti, tadyathā'nityato duḥkhataḥ śūnyato'nātmataśca ||
tatra dvādaśavidhena lakṣaṇenānityaṁ duḥkhasatyaṁ veditavyam | tatpuna rasallakṣaṇaṁ yathā nāsti sarvadā duḥkhasatyamā[tmā]tmoyasvabhāvamiti yo'rthaḥ so'rtho'nityaṁ duḥkhasatyamiti | akārasya pratiṣedhārthatvāt nityaśabdasya ca sarvakālārthatvāditi | vināśalakṣaṇaṁ saṁskārāṇāṁ bhūtvā'bhāvaḥ | vipariṇatilakṣaṇaṁ prabandhāsādṛśyena pravṛttiḥ | viyogalakṣaṇaṁ tadavastheṣveva vastuṣu svabhāvavaśitvabhraṁśaḥ kvacitparaiḥ svīkaraṇamapi veditavyam | saṁnihitalakṣaṇaṁ yattadānīmevānubhūyamānānityatā | dharmatālakṣaṇaṁ yāmavaśyamanubhaviṣyati | kṣaṇalakṣaṇa mātmalābhānantaramavaśyavināśitā | prabandhalakṣaṇamanādimati saṁsāre ājavaṁjavī bhāvena vṛttiḥ | vyādhi jarāmaraṇalakṣaṇaṁ dhātuvaiṣamyaṁ khalityādikaṁ sthitikālāvedho payogaśca | cittacittākāravṛttilakṣaṇaṁ vipakṣapratipakṣāvasthānāvasthitatvam | bhogasaṁpatti lakṣaṇaṁ sarvalaukikasamṛddho nāmanātyantikatayā durantatvam | bhājana saṁvartavivartalakṣaṇaṁ mahāpṛthivyādināmagnyādibhiḥ punaḥ punavināśa[ta]utpādataśca, agnyambuvāyusaṁvartanībhirdahanakleda naśoṣaṇātmikābhiryathākramam | prathamadvitīyatṛtīyadhyānasthānāvasāne lokasaṁniveśe saṁvṛtte tadūrdhva yānyavaśiṣyante dvitīyatṛtīyacaturthadhyānasyānāntarāṇi tāni tāsāṁ śīrṣāṇi veditavyāni | caturthadhyānabhūmikānāṁ tarhi vimānānāṁ kena saṁvartavivartaḥ | na kena cidbāhyena, taireva tu sarvairjāyamānaiḥ saha tāni vimānāni nirvartante cyavamānaiḥ saha
tāni nirudhyanta iti | sa eva teṣāṁ saṁvartavivarto veditavyaḥ | yaiḥ kalpasya niryāṇaṁ bhavatīti parisamāptirbhavatītyarthaḥ | eko'ntarakalpo'pakarṣaḥ vivartakāle ekānnaviṁśati [ta]maḥ | aṣṭādaśa utkarṣāpakarṣāḥ | tata ūrdhvameka utkarṣaḥ paścimaḥ | āyukṣayānmaraṇaṁ kālacyutimadhikṛtya yāvadākṣepamāyuṣaḥ parisamāptatvāt | puṇyakṣayādakālacyuti [madhikṛtya] samāpattyāsvādanatayā tadāyurākṣepakakarmabhāvanopadhātāt | karmakṣayātprabandhacyutimadhikṛtya, tasminnāyatane upapadyāparaparyāyavedanīyakarmaṇa upayuktatvādabhāvādvā tatra rbhūyo'nutpattito veditavyam ||
aṣṭākāraṁ vā duḥkhamiti saṁbādhaduḥkhatādi | utpādāṁśikī anityatā abhūtvā bhāvaḥ, sa ca duḥkhapakṣyāṇāṁ saṁskārāṇāṁ bādhanātmakaḥ | iti tāmanityatāṁ pratītya duḥkhaduḥkhatā prajñāyate | vyayāṁśikī bhūtvā'bhāvaḥ, sa ca sukhapakṣyāṇāṁ saṁskārāṇāmanabhipretaḥ | iti tāṁ pratītya vipariṇāmaduḥkhatā prajñāyate | sadauṣṭhulyānāṁ saṁskārāṇāṁ prabandhe nodayo'pyanabhipretaḥ, vyayo'pīti tadubhayāṁśikīmanityatāṁ pratītya saṁskāraduḥkhatā prajñāyate | saṁskārāni tyatāṁ saṁskāra vipariṇāmatāṁ ca saṁdhāyoktam - mayā yatkiṁcidveditamidamatra duḥkhasyetyayamaduḥkhāsukhasya sukhasya ca veditasya duḥkha vacane'bhisaṁdhirveditavyaḥ | duḥkhasya tu veditasya duḥkhatvena prasiddhatvālloke na tatra punarabhisaṁdhirucyata iti | yeṣu cānityeṣu saṁskāreṣu jātyādikaṁ prajñāyate[teṣām] anityatvāt duḥkhamityabhisaṁdhirveditavyaḥ | anyathā mārgo'pyanityatvādduḥkhaṁ syāditi ||
śūnyatā lakṣaṇaṁ nityādilakṣaṇasyātmanaḥ saṁskārebhyo'rthāntarabhūtasya teṣvabhāvaḥ | teṣāṁ ca saṁskārāṇāṁ nityakālaṁ tadrahitaprakṛtikalakṣaṇasya nairātmyasya bhāvastadubhayaṁ śūnyatetyucyate | svabhāvaśūnyatā parikalpitaṁ svabhāva mu[pā]dāya, tasya sva lakṣaṇenaivābhāvāt | tathābhāvaśūnyatā paratantraṁ svabhāvamupādāya, tasya yena yena prakāreṇa parikalpyate tena tena prakāreṇābhāvāt | prakṛtiśūnyatā pariniṣpannaṁ sva bhāvamupādāya tasya śūnyatāprakṛtika tvāt ||
anātmalakṣaṇaṁ punasteṣāmeva saṁskārāṇāmātmavādibhiḥ parikalpitenātmalakṣaṇenānātmalakṣaṇatā ||
vināśādilakṣaṇā'nityatā prasiddhā, kṣaṇikalakṣaṇā tu na prasiddhā sarvasaṁskārāṇāmataḥ sā prasādhayitavyā | tatra cittacaitasikānāṁ kṣaṇikatvaṁ loke prasiddhamataḥ tenāprasiddhaṁ rūpasya kṣaṇikatvaṁ prasādhyate | kathamiti | cittopāttatāmupādāya, kṣaṇikena hi cittena kāya upātta | kenārthena | cittaikayogakṣematāmupādāya, tathāhi kāyaḥ savijñānaka eva samudāgacchati vijñānāpakrāntyā ca pūtībhavati | tasmāccittenaikayogakṣematvāttadivāsya kṣaṇikatvaṁ veditavyam | kiṁ ca cittāśrayatāmupādāya, cittasya hi [vi]kāreṇa kāyasya vikāro dṛśyate sukhaduḥkharāgadveṣādyavasthāsu | ataḥ pratikṣaṇaṁ vikāriṇaścetaso'nuvidhānāt kāyasya kṣaṇikatvaṁ siddham | cittādhipatyasaṁbhūtatāmupādāya, cittasya hi sendriyaḥ kāya āśrayaḥ prasiddhaḥ, yasya ca ya utpatyāśrayo nāsau svavināśamantareṇa tasyāśrayī bhava ndṛṣṭaḥ | tadyathāgnyaṁ kurādīnāmindhanabījādikaḥ | tasmātpratikṣaṇaṁ cittasyāśrayabhāvātpratikṣaṇameva vinaśyatīti siddham | cittasyādhipatyasaṁbhūtatāmupādāya, sarva hyādhyātmikabāhyaṁ rūpaṁ cittasyādhipatyena saṁbhavati | ataḥ kāraṇasya kṣaṇikatvātkāryasya kṣaṇi katvaṁ veditavyam, ye hetavo ye pratyayāḥ rūpasyātpādāya te'pyanityāḥ, anityān khalu hetupratyayān pratītyotpannaṁ rūpaṁ kuto nityaṁ bhaviṣyatīti sūtrapadānusāreṇa | cittavaśa varttitāṁ copādāya, prabhāvaviśiṣṭasya ca cittasya rūpaṁ vaśe vartate, tena yatheṣṭaṁ pariṇāmāt | ataḥ pratikṣaṇamanyathādhimokṣe satyanyathotpādātkṣaṇikatvasiddhiḥ | api khalu ante vikāropalabdhitāmupādāya, na hi pratikṣaṇaprakṛtivikāritāmantareṇākasmiko rūpasyānte vikāro yuktaḥ , sa copalabhyate | tasmātsvāsāṁtānikapratikṣaṇavikārābhivṛddhihetukatvādantyasya rūpavikārasya kṣaṇikaṁ rūpamiti siddham | utpannasya cānapekṣya pratyayaṁ svarasavināśitāmupādāya, sarvasyotpannasya vināśaḥ pratyayamanapekṣya svarasenaiva bhavati | ataḥ pratyayāntaranirapekṣo'vaśyaṁbhāvī vināśa utpannamātrasyaiva bhāvasya na bhavati paścādbhatīti [na] kiṁcidviśeṣaṇamasti | tasmātsarveṇa vināśinotpannamātreṇa vinaṣṭamiti siddhaṁ kṣaṇikatvam ||
ekapradeśāśrayibhāvārtha upādāyārthaḥ, bhūtadeśanirapekṣasya pṛthak svatantravṛttitāsāmārthyābhāvāt | asti samudāya ekabhautikastadyathā śuṣko mṛtpiṇḍaḥ | asti dvibhūtikaḥ sa evārdraḥ | asti tribhūtikaḥ sa evoṣṇaḥ | asti sarvabhūtikaḥ sa evārdra uṣṇaśca mṛtpiṇḍo gamanāvasthāyāmiti | asti samudāya ekopādāyarūpikastadyathā prabhā | dvyupādāyarūpikastadyathā śabda gandho vāyuḥ | tryupādāyarūpikastadyathā dhūmaḥ, tasya rūpagandhaspraṣṭavyaviśeṣaprabhāvitatvāt | spraṣṭavyaviśeṣaḥ punaratra laghutvaṁ veditavyam | caturupādāyarūpikastadyathā guḍapiṇḍaḥ | pañcopādāyarūpikastadyathā sa eva saśabdaḥ | itya[nya] trāpi yadyatropalabhyate bhūtaṁ bhautikaṁ vā tatra tadastīti veditavyaṁ nānyatra |
niḥ śarīraḥ paramāṇu riti niḥsvabhāvo vyavasthānamātramityarthaḥ, apakarṣamaryādābhāvāt | buddhyā paryantabhedatastu paramāṇu vyavasthānaṁ buddhyā yāvānavayapāpakarṣaparyantaḥ śakyate prabhettuṁ tāvatā paramāṇu vyavasthānaṁ kriyate | kiṁ punaḥ kāraṇaṁ yadevaṁ niḥśarīro'pi paramāṇurvyavasthāpyate | piṇḍasaṁjñāvibhā[va]natāmupādāya, avayavaśo hi buddhyā bhidyamāne rūpe sarvametadekaṁ rūpamiti piṇḍasaṁjñā vigacchati, yataḥ pudgalanairātmyapraveśasyānukūlyaṁ bhavatāīti | rūpadravyāpariniṣpattipraveśatāṁ copādāya, evaṁ hi buddhyā bhidyamānaṁ rūpaṁ na kiṁcidbhavatīti matvā rūpadravyasyāpariniṣpattiṁ praviśati, yato vijñaptimātrāvatāreṇa dharmanairātmyapraveśasyānukūlyaṁ bhavatīti ||
vipuladuḥkhamasaṁlikhitaṁ kāmāvacaramanupacitakuśalamūlānām, sarvaduḥkhatāgatiyoniprabhāvitatvāt kāmadhātoranupacittakuśalamūlatvenānāvṛtaṁ sarvagatigamanatvācca yathākramaṁ tadvipulamasaṁlikhitaṁ ca veditavyam saṁlikhitaṁ tadevotpannamokṣabhāgīyānām, avaśyaṁ parinirvāṇa niyamāt | saṁlikhitāsaṁlikhitaṁ tadeva kāmāvacaraṁ duḥkhaṁ laukikavairāgyāvaropitakuśalamūlānām, duḥkhaduḥkhatādisamatikramaniyamitatvādanātyantikatvācca yathākramam | evaṁ madhyāsaṁlikhitādīni yathāyogaṁ yojayitavyāni | mahāsaṁlekhapratyupasthānamanekasattvasaṁtānikaduḥkhāpanayana pratyupasthānāt ||
kuśalādicittasya maraṇamityātmasnehasaṁprayuktāccyuticittāpavargāvasthāmadhikṛtya veditavyam | manomaya upapādukatvena, cittamātrahetukatvāt | gandharvo gandhenārvaṇāt gandhānusāreṇo papattideśa [ga] manā dityarthaḥ | paraṁ saptāhaṁ tiṣṭhatya ntareṇa ca cyavate yadyupapattipratyayāna labhate | atha na labhate saptāhātpareṇa cyutvā punarantarābhava eva nivartate | evaṁ yāva [t] saptakṛtvaḥ tataḥ pareṇa ekadā ca vyāvartate yadi tadavasthā syādyatropapattipratya[ya] balavanta āmukhībhūtā bhavanti caturthadhyānalābhino'rhattvābhimānino bhikṣostadbhūmikāntarābhavābhinirvṛttau mokṣāpavādi kamithyādṛṣṭipratilambhānnārakāntarābhavābhi nirvṛttivat | tatrasthaśca karmopacinoti, pūrvāvedhavaśena kuśalādicetanāsamudācārāt | sabhāgāṁśca sattvānpaśyati yaiḥ saha pūrva tatkuśalamakuśalaṁ vā caritaṁ bhavati taiḥ saha vartamānamātmānaṁ svapna iva saṁjānīte | yatra cāsāvupapanno tatpūrvakālabhavākṛtirnirvartate | tata ūrdhvamindriyābhinirvṛttiryathā pratītyasamutpāda iti nāmarūpādyānupūrvyā | yathoktam -
kalalaṁ prathamaṁ bhavati kalalājjāyate'rvudam |
arbudājjāyate peśī peśī to jāyate dhanam ||
ghanātpraśākhā jāyante keśa lomanakhādayaḥ |
indriyāṇi ca rūpīṇi vyañjanādyanupūrvaśaḥ ||
samudayasatyaṁ yato duḥkha samudeti | tatpunaḥ katamat | kleśāḥ kleśādhipateyaṁ ca karma iti sāsravamityarthaḥ | yadyevaṁ kimartha bhagavatā tṛṣṇaiva samudaya nirdeśe nirdiṣṭā | sarvatragatvena prādhānyāt | tṛṣṇā vastusarvatragā prāptāprāptasarvātmabhāvaviṣayavastuvyāpanāt | prāpte ātmabhāve tṛṣṇā, aprāpte paunarbhavikī | prāpteṣu viṣayeṣu [nandīrāgasahagatā | aprāpteṣu viṣayeṣu ] tatratatrābhinandinī veditavyā | avasthāsarvatragā duḥkhaduḥkhatāditryavastheṣu saṁskāreṣvanuga[ ta]tvāt | tatra duḥkhaduḥkhatāvastheṣu prāpteṣu viyogatṛṣṇā, aprāpteṣvasaṁyogatṛṣṇā | vipariṇāmaduḥkhatāvastheṣu aviyogatṛṣṇā saṁyogatṛṣṇā ca, prāptāprāptabhedāt | saṁskāraduḥkhatāvastheṣu saṁmohatṛṣṇā, kleśadauṣṭhulyaprabhāvitatvādaduḥkhāsukhavedanāprabhāvitatvācca | ālayavijñānaṁ viśeṣeṇa saṁskāraduḥkhatāvasthaṁ tatra cātmasaṁmohasukhena tṛṣṇā pravṛttā veditavyā | adhvasarvatragā triṣvapyadhvasvanugatatvāt | atīte tāvadadhvanyapekṣākāreṇānugatā, anāgate abhinandanākāreṇa, pratyutpanne adhyavasānākāreṇa | dhātusarvatrikātraidhātukaspharaṇātkāmarūpārūpyatṛṣṇābhiḥ | eṣaṇāsarvatrikā tayā kāmabhavamithyābrahmacaryaiṣaṇāt | kāmaiṣaṇayā kāmadhātoraparimucyamānastatraiva duḥkhaṁ nirvartayati | tathā bhavaiṣaṇayā rūpārūpyadhātvoḥ dukha nirvartayati | mithyā brahmacaryaiṣaṇayā saṁsārādaparimucyamānastatra saṁsaratīti | prakārasarvatrikā śāśvatocchedaprakārānugatatvādbhavavibhava tṛṣṇābhyām ||
dṛṣṭeḥ prañcākāro bhedaḥ - satkāyadṛṣṭirantagrāhadṛṣṭimithyādṛṣṭiḥ dṛṣṭiparāmarśaḥ śīlavrataparāmarśa iti ||
apraśāntalakṣaṇatā kleśānāṁ sāmānyalakṣaṇaṁ veditavyam | sā punaḥ ṣaḍākārā tadyathā vikṣepāpraśāntatā viparyāsāpraśāntatā auddhatyāpraśāntatā styāna middhāpraśāntatā pramādāpraśāntatā'lajjāpraśāntatā ca ||
kleśānuśayaścāprahīṇo bhavatīti tatpakṣasya dauṣṭhulyasyāsamudghāti tatvāt | kleśasthānīyaśca dharma ābhāsagato bhavati raṁjanīyādiḥ | tatra cāyo niśomanaskāraḥ pratyavasthito bhavatīti tasminviṣaye śubhanimittādyudgrāhako rāgādyutpattyanukūlaḥ ||
avidyā dṛṣṭivicikitsā ūrdhvabhūmyālaṁvanā api santi na punarāsāṁ sā bhūmiḥ sākṣādālaṁvanaṁ veditavyaṁ yathā svabhūmiḥ, tatparikalpamukhapravṛttatvāt tu tadālaṁvanavyavasthānaṁ veditavyam | tatrāvidyā ūrdhvabhūmyālaṁvanā yā dṛṣṭisaṁprayuktā | dṛṣṭiḥ satkāyadṛṣṭi sthāpayitvā, na hi parabhūmikān saṁskārānahamityabhiniviśamāno dṛṣṭa iti | ūrdhvabhūmikasya tu kleśasyādhobhūmirālaṁvanaṁ na bhavati, tato vītarāgatvāt | nirodhamārgālaṁvanasya tau nālaṁvanam, lokottareṇa jñānena tatpṛṣṭhalabdhena vā pratyātmavedanīyatvāt | tat parikalpitaṁ tvasyālaṁvanamiti vaktavye tatparikalpastvasyālaṁvanamiti vacanam, tadavyatirekātparikalpitasya ||
rāgaḥ pratidhena na saṁ[pra]yujyate, ekāntaviruddhayorekatra vṛttyayogāt | vicikitsayāpi na saṁ [pra] yujyate, na hi vicikitsāvyavasthitabuddhiradhyavasyatīti | śiṣṭaistvasya mānādibhiraviruddhatvātsaṁprayogo veditavyaḥ | pratigho mānena dṛṣṭyā ca na saṁprayujyate, na hi yo yatra vastuni pratihatastena sa unnatiṁ gacchati tadvā saṁtīrayituṁ śaknotīti, evamanyadapi yojayitavyam || krodhādaya anyonyaṁ na saṁprayujyanta iti viruddhā viruddhairna saṁ[pra]yujyante | tadyathā rāgāṁśikāḥ pratighāṁsikaiḥ | aviruddhāstu kleśavadeva saṁprayujyanta iti veditavyam | āhrīkyānapatrāpyaṁ sarvatrākuśale saṁprayujyate, svaparanirapekṣatāmantareṇākuśalasatsa mudācārā saṁbhavāt | evaṁ styānādayaḥ sarvatra kliṣṭe yojayitavyāḥ, aka rmaṇyādikamantareṇa kliṣṭatvā saṁbhavāditi ||
yadyena prakāreṇa yasmin vastuni saṁprayojayati tannirdeśena saṁyojananirdeśo veditavyaḥ | kiṁ saṁyojayati | anunayasaṁyojanaṁ tāvattraidhātukarāgasvabhāvaṁ saṁyojayati | kena prakāreṇa saṁyojayati | tadvataḥ traidhātukānudvege satyakuśalasamudācarataḥ kuśalāsamudācarataśca | kasmin saṁyojayati | āyatyāṁ duḥkhābhinirvṛttau | evaṁ pratighasaṁyojanādiṣu yojayitavyaḥ | avidyāsaṁyojanena saṁprayukto duḥkhadharmān samudayadharmānnā dhyavasyati, phalahetubhūtānsāstravānsaṁskārāstadādīna vāparijñānāt | dṛṣṭisaṁyojanena saṁprayukto mithyāni saraṇaṁ paryeṣata ityaha mokṣo mama mokṣo muktaśca nityo bhaviṣyāsyu cchetsyāmi veti, na ca bauddhānāmasti mokṣa iti | parāmarśasaṁyojanena saṁ[pra]yukto mithyāniḥsaraṇopāyaṁ kalpayatyabhiniviśate, āryāṣṭāṅgaṁ mārga hitvā satkāyadṛṣṭayā tatpūrvakeṇa ca śīlavratena śuddhipratyayanāt ||
rāgādibandhanaivipariṇāmaduḥkhatādibandhanavacanaṁ sukhādivedanānuśayitatvāt | bāhyena hi bandhanena vaddho dvayaṁ na labhate - gantuṁ ca na labhate, āsīno'pi yatheṣṭamabhipretaceṣṭāyāṁ kāmakāraṁ na labhate | tatsādharmye ṇādhyātmikaṁ rāgādibandhanaṁ veditavyam ||
kāmaiṣaṇāyā aviratasya kāmarāgapratighānuśayā vanuśayā te, tanmukhena tayoḥ puṣṭigamanāt | mithyā mokṣaṁ mokṣopāyaṁ ca santīrayantīti yathākramaṁ tisṛbhirdṛṣṭibhirdvābhyāṁ ca parāmarśābhyāṁ yathā saṁyojaneṣūktamiti ||
ṣaḍ rāgādīn kleśān sthāpayitvā tadanyaḥ kliṣṭa ścaitasikaḥ saṁskāraskandhaḥ krodhādiko veditavyaḥ |
kuśalapakṣāntarāyāya yogināṁ punaḥpunaruddhegena cittaṁ paryavanahyantīti paryavasthānāni | kuśalapakṣaḥ punaryathākālaṁ śamathapragrahopekṣānimittabhāvanā tatsaṁniśrayaśca brahmacaryādiśuddhisaṁgṛhītaṁ śīlam | tatra śamathakāle styānamiddhamantarāyaṁ karoti, ādhyātmaṁ saṁkṣepāvāhanāt | pragrahakāleṁ auddhatyakaukṛtyam, bahirdhā vikṣepāvāhanāt | upekṣākāle īrṣyā mātsaryam, tadvataḥ parātmasaṁpattyamarśa grahamukhena muhurmuhuścittakaṁpanāt | śīlaviśuddhikāle āhvīkyānapatrāpyam, tadubhayavataḥ sarvathā''pattisthāneṣvalajjanāditi ||
saṁkleśavyavadānaguṇavaiguṇyārthena yathākramamoghayogavyavasthāna veditavyam | āśritāśrayasaṁbandhayo geneti dṛṣṭayau gha āśritaḥ, avidyaugha āśrayaḥ, saṁmohe sati mokṣatadupāyaviparītaṁ saṁtīraṇāt ||
dṛṣṭiśīlavratopādānābhyāṁ tīrthyā anyonyaṁ vivadanti, tatrānekamatyāt | ātmavādopādāne [na] tvanyonyaṁ na vivadanti, ātmano'stitvaṁ prati sarveṣāṁ matasāmyāt | ātmavādopādānena tīrthyāihadhārmikaiḥ sāddhai vivadanti, eṣāṁ nairātmyavāditvāt ||
abhidhyādayaḥ kāyagranthā iti na rūpakāyasyaitte granthā veditavyāḥ kiṁtarhi samāhitacittasvabhāvasya kāyasya parigranthārthena granthāḥ | pṛthagdṛṣṭisaṁniśrayeṇedameva satyaṁ moghamanyadityabhiniviśya jñeyaṁ saṁtīrayatāmayoniśo jñeyasaṁtīraṇahetoḥ cittaṁ vikṣipyate | kuto vikṣipyate | samāhitacittasya yathābhūtajñānadarśanataḥ ||
kuśalapakṣasyāsaṁprakhyānāya cittaṁ nivṛṇvantīti nivaraṇāni kuśalapravṛtterantarāyaṁ kurvantītyarthaḥ | kāmacchandaṁ pravrajyābhiraterantarāyaṁ karoti, viṣayopabhogābhilāpa mukhena tatra tatrābhi ramaṇāt | vyāpādaścodanāyāṁ samyakpratipatteḥ, sabrahmacāribhiḥ śikṣāsthāneṣu codya mānasya vyāpannacittatayā'samyakśaikṣaṇāt | styānamiddhamoddhatyakaukṛtyaṁ ca śamathapragrahayoḥ, pūrvavatsaṁkṣepavikṣepāvāhanādibhiḥ | vicikitsā upekṣāyām, niścaya mantareṇābhyupekṣitumaśakyatvāt ||
pratipakṣalāṁgarlaidurbhe dārthena khilavyavasthānaṁ veditavyam, janmāntarā bhyāsena khilībhūtatvāt ||
dauḥśīlyāśucisaṁbhāvanānimittatvānmalāḥ ||
punaḥ punaḥ saṁsāre jātijarāmaraṇayogena nidhnantīti nighāḥ ||
bhavabhogeṣu ratneṣu ca tṛṣṇāvicikatsāmukhenānupraviśya todanācchalyāḥ ||
bahūpakaraṇaparigraheṇa sakiṁcanaṁ kṛtvā bhayādibhiryojanāt kiṁcanāḥ ||
prāṇātipātādyakuśalacaryāvāhanādduścaritāni | lobhadveṣamohānāmevākuśalamūlatvena vyavasthānam , ebhirmukhaiḥ sattvānāṁ duścaritacaraṇāt | tatrāmiṣakiṁcitkahetoḥ bhogārthino lobhena duścaritaṁ caranti | apakāranimittaparikalpahetoḥ parāparādhāmarṣiṇo dveṣeṇa, mithyādharmābhiniveśahetoḥ viparītadarśino mohena duścaritaṁ caranti yājñikādaya iti ||
cittavisāraṁ stru taṁ kurvantītyāstravāḥ ||
kāyikacaitasikavighātakaratvādvighātāḥ ||
ayoniśonimittamanuvyañjanaṁ ca grāhayitvā kāyaṁ cittaṁ ca paridahantīti paridāhāḥ ||
rūpādike vastuni ratyadhyavasānaṁ kārayitvā tadvipariṇāme śokādibhiḥ sattvānāyāsantītyu pāyāsāḥ ||
raṇayanti śastrādānādibhiriti raṇāḥ ||
adharmarāgādimahāparidāhakaratvāt jvarā iva jvarā veditavyāḥ || tatrādharmarāgaḥ yo'kuśaleṣu karmapatheṇānurāgaḥ | viṣamalobho'nyāyenādharmeṇa viṣaya paryaṣṭiḥ | mithyādharmo durākhyāto dharmavinayo veditavyaḥ ||
jāti mūlaka saṁskārataruvanaṁ saṁjānayantīti vanasāḥ ||
kāyasāpekṣāditayā kuśalaprayogavibandhanādvibandhāḥ || kāyasāpekṣatādīni punaḥ pañca cetovinibandhānadhikṛtya ||
rāgo viṣaye dṛṣṭau ca vipratipanna iti bhāvanāprahātavyo darśanaprahātavyaśca yathākramam | śubhatā mātrālaṁbanatvādrāgasya yo'pi sattveṣu rāgaḥ so'pi viṣayamukhenaṁva vipratipanno veditavyaḥ | evaṁ pratikūlamātrālaṁbanatvāt pratighasya sattveṣvapi pravartamāno viṣayamukhenaiva vipratipanno veditavyaḥ || mānaḥ sattveṣu dṛṣṭau ca [vi] pratipannaḥ hīnādasmi śreyānityevamādyākārapravṛttatvātsatveṣu vipratipanno veditavyaḥ | satkāyāntagrāhamithyādṛṣṭayo jñeye vipratipannāḥ samāropāpavādamukhena yathāyogam | śīlavrataparāmarśādiḥ dṛṣṭau vipratipannaḥ dṛṣṭidoṣeṇaiva śīlavratasya śuddhitaḥ parāmarśanāt | vicikitsā pratipakṣe vipratipannā satyeṣu buddhirdvaghāpādanāt | te duḥkhasamudayayordaśāpi kleśā nidānaṁ bhavanti | tau ca teṣāṁ padasthānam | ataste tannidānapadasthānato vipratipannā ityucyante | nirodhe mārge cottrāsasaṁjananato vipratipannāḥ kleśavaśātsaṁsāre'bhiratasya vyavadānataḥ prapātasaṁjñātrāsāt | viparītakalpanataśca nirodhe mārge ca vipratipannā draṣṭavyāḥ, tīrthyairanyathā parikalpya tatra [vi]pratipatteḥ ||
kāmāvacaro rāgaḥ pañcavijñānakāyikaḥ sukhena saṁprayujyate | manovijñānakāyikaḥ saumanasyena | sarva upekṣayāprabandhoparatikāle | duḥkhadaurmanasyābhyāṁ tu na saṁprayujyate, harṣākārapravṛttatvāt ||
pratigho duḥkhena saṁprayujyate pañcavijñānakāyikaḥ, ṣaṣṭho daurmanasyena, sarva upekṣayā pūrvavat sukhasaumanasyābhyāṁ na saṁprayujyate, dainyākārapravṛttatvāt ||
mānaḥ kāmadhatau sukhena na saṁprayujyate, pañcavijñānakāyikābhāvāt | prathamadvitīyayostarhi dhyānayoḥ kathaṁ sukhena saṁprayujyate | manobhūmikena sukhena | kathaṁ tatra manobhūmikaṁ sukham | yattaducyate prītisukhamiti, yathoktam -"prītiḥ katamā | yā parivṛttāśrayasya parivṛttivijñānāśritā cittatuṣṭiḥ cittaudvilyaṁ cittaharṣaḥ cittakalpatā sātaṁ veditaṁ vedanāgatam | sukhaṁ katamat | yatparivṛttāśrayasyālayavijñānāśrita āśrayānugrahata āśrayahlādaḥ sātaṁ veditaṁ vedanāgatamiti |" tadetaduktaṁ bhavati | sukhā vedanā prathamadvitīyayordhyānayorutpadyamānā yena cittacaitakalāpena saṁprayujyate taṁ ca harṣākāreṇa prīṇayati, āśrayaṁ cālayavijñānasvabhāvaṁ prastrabdhisukhena hlādayati | atastadubhayakṛtyakaratvādubhayathaivāsyā vyavasthānaṁ veditavyaṁ prītiḥ sukhaṁ ceti | tasmāttayā saṁprayujyamāno mānaḥ sukhena saumanasyena ca saṁprayujyata ityucyate |
mithyādṛṣṭiḥ kāmadhātau daurmanasyena saumanasyena ca saṁprayujyate, sukṛtaduṣkṛtakāriṇāṁ tadvaiphalyadarśanenādhṛtiharṣotpādāt | sukhaduḥkhābhyāṁ na saṁprayujyate, manobhūmikatvāt sarvasyā dṛṣṭeḥ ||
vicikitsā kāmadhātau sauma nasyena na saṁprayujyate, aniścitacittasya nairvṛttyamantareṇa saumanasyābhāvāt | rūpadhātau vicikitsottaradhyāyināmapi prītisukhaṁ samādhivalādhānenānuvartata eveti tatra sukhasaumanasyābhyāmapi saṁprayujyate ||
āveṇikāyā apyavidyāyā eṣa eva nayo draṣṭavyaḥ sukha saumanasyābhyāṁ saṁprayogāsaṁprayogamārabhya ||
sarvakleśā upe kṣayā saṁprayujyante audāsīnyamāgamyāstagamanatāmupādāyeti kleśapravandhasya mandataratamatāgamanenoparatavegasyoparamaṇādante'vaśyamaudāsīnyamukhenopekṣāyāḥ saṁprayogo veditavyaḥ ||
rūpadhātau caturvijñānakāyikastatra ghrāṇajihvāvijñānābhāvāt | mānādayo manovijñānakāyikā eva, paritulanatāmukhapravṛttitvāt | mānasyaikadeśa pravṛttitvaṁ kenacidevāṁśenonnatigamanāt ||
kāmadhatau daśa dukhadarśanaprahātavyā iti ye tatra tannidānapadasthānato vipratipannāḥ | evaṁ samudayādiṣu yathāyogaṁ vipratipannāstaddarśanaprahātavyā iti veditavyāḥ | kiṁ khalu ye yadālaṁbanāste tatra vipratipannā iti veditavyāḥ | nāvaśyam, anāstravālaṁvanānāṁ sāstrave vastunyanuśayā diti | rūpadhātau pratidhābhāvānnava eva duḥkhādidarśanaprahātavyā veditavyāḥ | evamārūpyadhātau | sahajā satkāyadṛṣṭiḥ kā bhāvanāprahātavyā | yāmadhiṣṭhāyotpannadarśanamārgasyāpyārya śrāvakasyāsmimānaḥ samudācarati | yathoktam -" nāhamāyuṣmandāsakemān pañcopādānaskandhānātmata [ā]tmīyato vā samanupaśyāmyapi tvasti me eṣu pañcasūpādānaskandheṣvasmīti māno'smīti chando'smītyanuśayo'prahīṇo'parijñāto'nirodhito'vāntīkṛta iti | yathā kliṣṭasya dhātrīcailasyoṣādibhiḥ sudhautasya nirmalasyāpi satastadadhivāsanākṛtaṁ gandhamātramanuvartate yattatsugandhadravyaparibhāvanayā bhūyo'pyapanetavyaṁ bhavatyevameva darśanamārgeṇa prahīṇaparikalpitasatkāyadṛṣṭimalasyāpyāryaśrāvakasya pūrvābhiniveśābhyāsakṛtamaparicchinnavastukamātmadarśanamanuvartate yattatpunarmārgabhāvanayā prahātavyaṁ bhavatīti | antagrāhadṛṣṭiḥ sahajocchedadṛṣṭisaṁgṛhītā veditavyā, yayā nirvāṇāt pratyudāvartate mānasaṁ paritrasanamupādāyātha kastarhi me ātmeti | rāgādayo bhāvanāprahātavyā dṛṣṭipakṣān muktvā ||
tannidānavastuparijñānaṁ kleśānuśayaścā prahīṇo bhavatyevamādi pūrvavat | svabhāvaparijñānaṁ kleśa eṣa utpannaḥ cittasaṁkleśātmaka iti | ādīnavaparijñānabhātmā vyāvādhāya saṁvartate paravyābādhāyobhaya vyā[bā]dhāya, dṛṣṭadhāmikamavadyaṁ prasavati sāṁparāyikaṁ dṛṣṭadharmasāṁparāyikamavadyaṁ prasavati tajjaṁ caitasikaṁ duḥkhadaurmanasyaṁ pratisaṁvedayata ityevaṁ tribhiḥ prakāraiḥ parijñāyotpannaḥ kleśo 'nadhivāsanayogena parivarjyate | anutpannasya tvanutpādāya mārgo bhāvyate ||
asabhinnālaṁbanena manaskāreṇeti miśrālaṁbanena sarvadharmasāmānya lakṣaṇākāreṇetyarthaḥ | yadi sarvadharmā anātmana iti nairātmyajñānenaiva kleśaprahāṇaṁ bhavatyanityādyākārāḥ kimarthamupadiśyante | na te kleśaprahāṇārtha kiṁtarhyanātmākāraparikarmārtham | anityākāraṁ hi niḥsṛtyānātmākāraḥ | yathoktam -" yadanityaṁ taddukhaṁ yaddukhaṁ tadanātmeti" | ata evānātmākārasyānuttayai vyavasthānam | ānuttaryāṇyārabhya trīṇyānuttaryāṇi - jñānānuttarya pratipadānuttarya vimuktyānuttayai ca | tatra jñānānuttarya nairātmyajñānam, tataḥ pareṇa jñānāntarāparyeṣaṇā[t] | pratipadānuttarya sukhā kṣiprābhijñā, tasyāḥ sarvapratipadagratvāt | vimuktyānuttarya maśaikṣākopyā ca vimuktiḥ, sarva vimukti prativiśiṣṭatvāt | etāni ca trīṇyānuttaryāṇi yathākramaṁ darśana bhāvanāniṣṭhā mārgānadhikṛtya veditavyāni ||
upalabdhikarma cakṣurādīnāṁ rūpadarśanādi | kāritrakarma pṛthivyādīnāṁ dhāraṇādi yadvā yasya svalakṣaṇakṛtyam | tadyathā rūpaṇā rūpasyetyevamādi | vyavasāyakarmābhisaṁdhipūrvakaṁ kāyādikarma | pariṇatikarma suvarṇakārādīnāmalaṁkārādi | prāptikarmāryamārgādīnāṁ nirvāṇādhigamādi || asmiṁstvarthe yadbhūyasyā vyavasā karmābhipretamiti prāpti kāritrakarmaṇorapi saṁbhavāt ||
kāyādikarma karmapathā iti sūtrānusāreṇa yathāpradhānaṁ nirdeśo veditavyaḥ, tatprayogādīnāpi kāyādikarmāntarbhāvāt | trayaścatvārastrayaśca karmapathā yathākramaṁ kāyavāṅmanaḥkarmalakṣaṇā veditavyāḥ || prāṇātipātādīnāṁ vastu sattvasaṁkhyātamasattvasaṁkhyātaṁ vā yathāyogaṁ yadadhiṣṭhāya prāṇātipātādayaḥ pravartante | āśayastatra vastuni tatsaṁjñāśayastatkarmapathakriyecchāśayaśca | prayogastatkriyāyai svayaṁ parairvā kāyavāṅmanobhirārambhaḥ | kleśaḥ lobhadveṣamohā yathāyogaṁ samastavyastāḥ | niṣṭhāgamanaṁ tena tena prayogeṇa tasya tasya karmaṇaḥ paripūraṇaṁ tatkālamūrdhvakālaṁ vā || tatra prāṇātipātasya vastu sattvaḥ | āśayastatra tatsaṁjñino vadhābhiprāyaḥ | prayogo vadho yatpraharaṇādibhiḥ | kleśo lobhādikaḥ | niṣṭhāgamanaṁ tasya prāṇinastena prayogeṇānantaraṁ praścādvā maraṇam || adattādānādonāṁ vastu ca niṣṭhāgamanaṁ ca nirdhekṣyāmaḥ | śeṣaṁ yathāyogaṁ yojayitavyam | adattādānasya vastu paraparigṛhītaṁ sattvasaṁkhyātama sattvasaṁkhyātaṁ vā | niṣṭhāgamanaṁ tatsvīkaraṇam | kāmamithyācārasya vastvagamyā strī gamyā vānaṅgādeśākāle vamātrāyuktābhyāṁ ca sarvaśca pumātrapuṁsakaṁ ca | niṣṭhāgamanaṁ dvayadvayasamāpattiḥ | mṛṣāvādasya vastu dṛṣṭaṁ śrutaṁ mataṁ vijñātamadṛṣṭamaśrutamamatamavijñātaṁ ca |
āśayo'nyathāvatkukāmatā | niṣṭhāgamanaṁ parṣatprativādivijñāpanam | paiśunyasya vastu samagravyagrāḥ sattvāḥ | āśayasteṣāmeva bhedāpratisaṁdhānābhiprāyaḥ | niṣṭhāgamanaṁ bhedyavijñā panam | pāruṣyasya vastvāghātanimittabhūtāḥ sattvāḥ | niṣṭhāgamanaṁ pārūṣāṇām | saṁbhinnapralāpasya vastvanarthopasaṁgṛhītārthaḥ | niṣṭhāgamanaṁ tasya bhāṣaṇam | abhidhyāyā vastu parakīyaṁ vittopakaraṇam | āśayastatra tatsaṁjñinastathāruciḥ | prayogastatsvīkaraṇa saṁpradhāraṇam | niṣṭhāgamanaṁ tatsvīkaraṇaniścayaḥ | vyāpādasya vastvāghātanimittabhūtāḥ sattvāḥ | niṣṭhāgamanaṁ prahanananiścayaḥ | mithyādṛṣṭervastu sannarthaḥ | āśayaḥ satyatatsaṁjñina stathāruciḥ | niṣṭhāgamanamapavādaniścayaḥ ||
parājñaptisaṁcetanīyatā yathā kaścidanicchannapi parairvalādājñāpya mano'bhisaṁghāyākuśalamācarati | parasaṁjñaptisaṁcetanīyatā yathā kaścidanicchanniva paraiḥ saṁjñāpyamānaḥ samādāpyamāno hitametaditi grāhyamāṇo'bhisaṁghāyā kuśalamācarati | avijñāya saṁcetanīyatā yathā kaścidguṇadoṣānabhijño'nabhiniviṣṭaḥ yadṛcchayābhisaṁdhāyākuśalamācarati | mūlābhiniveśasaṁceta nīyatā yathā kaścidkuśalamūlaiḥ lobhādibhirabhibhūta āviṣṭacittastīvreṇābhini veśenābhisaṁghāyākuśalamā carati | viparyāsasaṁcetanīyatā yathā kaściddharmakāmo viṣamahetudṛṣṭi rāyatyāmiṣṭaphalārthamabhisaṁdhāyā kuśalamā carati | tatra pūrvikābhistisṛbhiḥ saṁcetanīyatābhiḥ kṛtamapi karma naivopacīyate yato'sya nāvaśyaṁ vipākaḥ pratisaṁvedanīyaḥ | paścimābhyāṁ tu saṁcetanīyābhyāṁ yadi kṛtaṁ bhavatyupacitaṁ cāvaśyamevāsya vipākaḥ pratisaṁvedyate | upacayo vāsanāvṛddhirityālayavijñāne vipākabīja paripoṣaṇaṁ veditavyam ||
karmakriyāniyamaḥ pūrvakarmabhireva niyamya vipākasaṁtatirāviddhā bhavati | yadasmin janmanyanenedaṁ karma karaṇīyamiti sa tamavadhi malaṁghayitvā tatkarma karoti, yasyākaraṇāya pratibandhaṁ buddhā api bhagavanto na samarthāḥ kartum yathāhetuniyamanaṁ phalasaṁtānapariṇāmāditi | vipākapratisaṁvedanāniyamaḥ saṁcetanīyasya karmaṇaḥ pūrvavat | avasthāniyame dṛṣṭadharmavedanīyādi bhiravasthāpi niyamitā bhavatīti | yathānena vipākena dṛṣṭe dharme bhavitavyamanenopa padyānenāparasmin paryāya iti ||
aku śalānāṁ karmapathānāṁ mṛdumadhyādhi mātrāṇāṁ vipākaphalaṁ tiryakpretanarakeṣu veditavyam | niṣyandaphalamapāyebhyaścyutvā manuṣyeṣūpapannānaṁ pratyekaṁ prāṇātipātādattādānādyānurūpyeṇātmabhāvaparigrahayorvipattiḥ | tadyathā'lpāyuṣkatā dāridrayamityevamādi yathāyogam | adhipatiphalaṁ pratyekaṁ tadānurūpyeṇaṁva bāhyānāṁ bhāvānāṁ [sa] syādīnāṁ vipattiḥ | tadyathā prāṇātipātasyādhipatyenālpaujaso bhavantyeva mādi ||
yathāsūtram - "sarvairdaśabhirakuśalaiḥ karmapathairāsevitairbhāvitairbahulīkṛtairnarakeṣū papadyate | tadeṣāṁ vipākaphalam | sa cedicchatva māgacchati manuṣyāṇāṁ sabhāgatām, prāṇātipātenālpāyurbhavati adattādānena bhogavyasanī bhavati | kāmamithyācāreṇa sasapatna dāraḥ | mṛṣāvādenā bhyākhyānabahulaḥ | paiśūnyena mitrabhedo'sya bhavati | pāruṣyeṇāmanojñaśabdaśravaṇaṁ bhavati | saṁbhinnapralāpenānādeyavākyaḥ | abhidhyayā tīvrarāgaḥ | vyā pādena tīvradveṣaḥ | mithyādṛṣṭayā tīvramohaḥ, tasyā mohabhūyastvāt | idameṣāṁ niṣyandaphalam | prāṇātipātenātyāsevitena bāhyābhāvā alpaujaso bhavanti | adattā dānenāśanirajobahulāḥ | kāmamithyācāreṇa rajo'vakīrṇāḥ | mṛṣāvādena dugandhāḥ | paśūnyenotkūlani kūlāḥ | pārūṣyeṇoṣarajaṅgalāḥ pratikrusṭāḥ pāpabhūmayaḥ | saṁbhinnapralāpena viṣamartupariṇāmāḥ | abhidhyayā sūkṣmaphalāḥ | vyāpādena kaṭukaphalāḥ | mithyādṛṣṭayā'lpaphalā aphalā vā | idameṣāmadhipatiphalam ||
daśānāṁ kuśalānāṁ karmapathānāṁ vipākaphalaṁ devamanuṣyeṣu | niṣyandaphalaṁ teṣveva pratyekamānurūpyeṇātmabhāvaparigrahasaṁpattiḥ |
yathā'kuśalānāṁ karmapathānāṁ vipākaphalādi triphalā vasthānaṁ kṛtam, evaṁ kuśalādīnāṁ karmapathānāṁ sāstravāṇāṁ devamanuṣyeṣu trīṇi phalāni yathāyogaṁ yojayitavyāni ||
ekena karmaṇā ekamātmabhāvamākṣipati, ekena karma[kṣa]ṇenaika janmikasyaiva vipākasya bījapoṣaṇāt | ekenānekamākṣipati, tenaivānekajanmikavipākabījapoṣaṇāt | anekenaikamākṣipati, bahubhiḥ karmakṣaṇaiḥ tasyaivaikasya punaḥ punaḥ bījapoṣaṇāt | anekenānekamākṣipati, bahubhiranyonyāpekṣayā janmaparaṁparābījapoṣaṇāditi ||
kena kāraṇena rūpārūpyapratisaṁyuktaṁ kuśalamānijyamityucyate | yathā kāmāvacaramanyagatikamapi paripūrakaṁ kuśalamūlamanyatra vipākaṁ prayacchati, naivaṁ rūpyārūpyā vacaram, bhūminaiyamyena phaladānāt | ato vipākadānaṁ pratyakampanārthenānijyamuktaṁ samāhitabhūmikatvāccākampanārthe [ne]ti ||
phalavipākasaṁmūḍhasyāpuṇyāḥ saṁskārāḥ saṁbhavanti, teṣāmekāntakliṣṭatvenāvidyāsāṁnidhye sati phalavipākābhisaṁpratyayākārāyāḥ samyagdṛṣṭeranavakāśāt | tattvārthasaṁmūḍhasya puṇyāniṁjyā stattvārtha ucyate catvāryāyaṁ satyāni | tatra saṁmohaḥ kuśalacittānāmapyadṛṣṭasatyānāmanuśayato'nubuddho bhavati yadvaśena te duḥkhatastraidhātukasya yathābhūtamaparijñānāt punarbhavahetubhūtān puṇyānijyasaṁskārānutthāpayanti | na tvevaṁ dṛṣṭasatyāstattvārthasaṁmohābhāvāt | ataste taddhetukā ityucyante ||
prāṇātipātasya lobhena prayogo māṁsikādīnām | dveṣeṇaiva vairaniryātanakāmānām | mohena yājñikādīnām | dveṣeṇaiva niṣṭhā nirghṛṇatāmantareṇa parasattvavipādanāsaṁbhavāt | evaṁ pāruṣyādīnāṁ yathāyogaṁ yojayitavyam |
abhidhyādīnāṁ kathaṁ lobhādibhiḥ prayogaḥ | tatrābhidhyākarmapathaḥ paravittopakaraṇasvīkaraṇaniścaya ityuktam | tadyadi tenaiva vittopakaraṇenārthī bhava[ti]tatsvīkaraṇāyābhisaṁskarotyato'sya lobhena prayogo vyavasthāpyate | atha maivāsya bhūdityevaṁ dveṣeṇa | atha parasvīkaraṇe na kaściddoṣa iti mohena prayogo veditavyaḥ | evamanyadapi yojayitavyam ||
anyonyādhipateyamapi karma sādhāraṇaṁ veditavyaṁ yadvaśātsattvā anyonyaṁ citacai ttapariṇāmanimittaṁ bhavantīti ||
vaipakṣikāt karmaṇaḥ prātipakṣikai karma bala[va]ddraṣṭavyam, pratipakṣabalenākṣiptasyāpi vipakṣaphalasyānyathātvāpādanāt | sarva ca kuśalaṁ karma saṁcetanīyaṁ pratipakṣabalikasyākuśalād balavaddraṣṭavyam | pratipakṣavala durbalasya tvakuśalaṁ kuśalā dbalavat | sarva cāviśeṣeṇa kuśalākuśalaṁ niyatavipākamārya mārgeṇāprahīṇaṁ balavadityucyate | kāmapratisaṁyuktamakuśalaṁ prakṛtyā balavat, kleśopakleśādibahuparivāratvāt | yadyapi pūrvā bhyastaṁ tadapi balavat, saṁtatestena bhāvitatvāt | yadapi padasthaṁ paripūrṇa vayasām, tībrābhi niveśaprasādakaraṇāt |yadapyasādhyamaparinirvāṇadharmakāṇām, pratipakṣeṇānuddhāryatvāt | kṣetrato'pi mātṛbadhādikam | cittābhisaṁskārato'pi mahābodhipraṇidhānādikaṁ balavatkarma veditavyam | punarnava bhirākārairbalavatkarma veditavyam | tadyathā kṣetrato yadi guṇavaddakṣiṇīyaṁ kṣetraṁ bhavati | vastuno yadi praṇītaṁ prabhūtaṁ deyavastu bhavati | svabhāvato dānācchīlaṁ śīlādbhāvanetyevamādiḥ | āśrayataḥ puṇyānāṁ kartā yadi vītarāgo bhavati | manaskārato yadi tīvraprasādasahagato manaskāro bhavati | āśayato yadi nirvāṇāśayo bhavati | sahāyato yadi tadanyapuṇyakriyāvastuparigṛhītaṁ bhavati | bahulīkārataḥ yadi paunaḥ punye na kṛtaṁ bhavatyanuvitarkitaṁ vā | bāhujanyato yadi svayaṁ ca kṛtaṁ bhavatyanyaiśca kāritamiti ||
ya evaṁ vadet - yathā yathāyaṁ puruṣapudgalaḥ karma karotyupacinoti tathā tathā vipākaṁ pratisaṁvedayata ityevaṁ sati brahmacarya vāso na bhavatyavakā śaśca na prajñāyate samyagduḥkhakṣayāya duḥkhasyāntakriyāyai | kathaṁ kṛtvā brahmacaryavāso na bhavati | tībrakleśasya pratisaṁkhyāya sahaduḥkhena sahadaurmanasyena śīlaparipālanāt | yadi tadvipākastathaiva sahaduḥkhena sahadaurmanasyenānubhūyeta vṛthā tatparipālanaṁ syāt | pāradārikaprabhṛtīnāṁ ca sahasukhena sahasaumanasyena dauḥ śīlyakaraṇādyadi tadvipākastathaivānubhūyeta vṛthā tadviratiḥ syādityevaṁ kṛtvā brahmacaryavāso na bhavati || kathamavakāśaśca na prajñāyate samyagduḥkhakṣayāya duḥkhasyāntakriyāyai | ata eva tadupaniṣadbhatasya brahmacaryavāsasya duḥkhavipākatvāditi | evaṁ ca kṛtvā sukhasahagatasya karmaṇaḥ sukhasahagata eva vipāko duḥkhasahagatasya duḥkhasahagato 'duḥkhāsukhasahagatasya tatsahagata eveti niyamaḥ pratiṣiddhaḥ || atra ya stvevaṁ yathāvedanīyaṁ yathāvedanīyamityevamādinā sukhasahagatasya kuśalākuśalasya yathāyogamāyatyāṁ sukhaduḥkhāduḥkhāsukhavedanīyasya sukhādiko vipāko'nujñātaḥ | evaṁ duḥkhāduḥkhāsukhasahagatasya sukhādive danīyasya sukhādiko vipāko'nujñāyata iti ||
pravrajitasya saṁvaraḥ pañcavidho bhikṣusaṁvaro yāvacchāmaṇerīsaṁvara iti | sa duścaritavivekacaritaṁ kāmavivekacaritaṁ ca pudgalamadhikṛtya vyavasthāpitaḥ | tathāhi sa tādṛśaḥ śaknoti yāvajjīvaṁ prāṇātipātāda brahmacaryācca virantumiti | upāsakopāsikāsaṁvaro duścaritaviveka caritamadhikṛtya no tu kāmavivekacaritam | ataḥ evāsya yāvajjīvaṁ kāmamithyā cāraviratirvyavasthāpyate nābrahmacaryaviratiriti | upavāsasaṁvaro naiva duścarita vivekacaritaṁ na kāmavivekacaritam | ata evāsyāhorātrika upavāsasaṁvaraḥ prajñaptaḥ, śanaistadubhayābhyasanārthamiti | yathā paṇḍapaṇḍakānāṁ bhikṣubhikṣuṇī pakṣopāsanāyogyatvādupāsakatvapratiṣedhaḥ, evamubhayavyañjanānāmapi strīpuruṣakleśasamudācāreṇobhayapakṣopāsanāyogyateti na te pṛthaguktāḥ | dhyāna saṁvaro dauḥ śīlyasamutthāpakānāṁ lobhādīnāṁ kāmāvacarāṇāṁ kleśopakleśānā viṣkambhaṇapratipakṣeṇa bījopaghāte sati pradeśa vairāgyeṇāpi kāmebhyo bītarāgasya yā tasmādvauḥ śīlyādviratiḥ | yāvattṛtīyadhyānavītarāgasya dūrībhāvapratipakṣeṇa teṣāmeva dauḥśīlyasamutthāpakānāṁ sularāṁ bījopaghāto veditavyaḥ | caturthadhyānavītarāgasya tvārūpyeṣu rūpābhāvāccholasaṁvarāvyavasthānaṁ veditavyam ||
aurabhrikā ye paśūn hatvā tadvikrayeṇa jīvikāṁ kalpayanti | evaṁ kaukkuṭikādayo yathāsaṁbhavaṁ yojayitavyāḥ | nāgabandhakā araṇyāt hastino vaddhavāda[ma]yanti | nāgamaṇḍalikā ye sarpānādāya tatkrīḍanairjīvanti | mūtrakā ye parān paiśunyenopahatva jīvanti | abhijanmato vā tatkarmasamādānato veti tatkulīnasyānyakulīnasya ca yathākramam | kāyavākprayogapūrvakaḥ tatkarmādhyācāraniścayo'saṁvara ityucyate |
yathoktasaṁvarāsaṁvaravinirmuktasya dānapriyavacanādikaṁ khaṭacapeṭādikaṁ ca karma navasaṁvaronāsaṁvara ityucyate ||
dṛṣṭadharmavedanīyaṁ karma yatra janmani kṛtaṁ tatraiva yadvipacyate | upapadyavedanīyaṁ yadanantare janmani, tadyathā pañcānantaryāṇi karmāṇi | yasya tāvadeka mevānantarya tasya tadvipāko'nantaraṁ yuktaḥ, yasyedānīṁ saṁbahulāni tasya kathaṁ tadvipākapratisaṁvedanā | sarveṣāṁ yugapadvipākaḥ pratisaṁvidyate, tathāhyanekānantaryakāriṇa āśrayaḥ sukumārataro nirvartate, kāraṇāśca bahutīvravicitrā yadvaśādbhūyasīṁ vedanāṁ pratyanubhavati ||
ārambhaṁ ca pratyetāni dṛṣṭadharmavedanīyādīni vyavasthāpyante, na tanmātravedanīyatāmadhikṛtya | yasya tatraiva janmani vipāko vipaktumārabhate taddṛṣṭadharmavedanīyam | yasyānantare janmanyārabhate tadupapadyavedanīyam | yasyānantaraṁ janma laghayitvārabhate tadaparaparyāyavedanīyami tyevaṁ ca kṛtvā hācittāvadāne - " ānantaryasya karmaṇo narake punaḥpunaścyutyupapādena vipākapratisaṁvedanam" - anulomitaṁ bhavatīti ||
kṛṣṇaṁ kṛṣṇavipākaṁ karmākuśalam, kliṣṭatvādaniṣṭavipākatvācca ||
viparyayācchuklaṁ śuklavipākaṁ traidhātukaṁ kuśalam ||
kṛṣṇaśuklaṁ kṛṣṇaśuklavipākaṁ yatkāmapratisaṁyuktaṁ vipākaṁ vyāmiśraṁ kuśalākuśalamityarthaḥ | kathamekaṁ kuśalaṁ bhavatyakuśalaṁ ca | nātra pravṛttikṣaṇanaiyamyenocyate tadevobhayamityapi tu sahāśayaprayogeṇaikaṁ karmetyayamatrābhi saṁdhirvedivyaḥ | tayośca kṛṣṇaśuklatāṁ pratyanyonyāsādṛśye satyekaṁ karma kṛṣṇaśuklaṁ vyavasthāpyate | tatrāśayataḥ kṛṣṇaṁ prayogataḥ śuklaṁ yathāpi kaścitparān vañcayitukāmasteṣāṁ saṁpratyayananimittaṁ bhāvena dānāni dadāti yāvatpravrajatyapi | prayogataḥ kṛṣṇamāśayataḥ śuklaṁ yathāpi kaścitputraṁ vā śiṣyaṁ vā'hitānnivārayitukāmo hite ca niyojayitukāmo'nukampācittaḥ kāyena vācāvā paruṣayā tasminkāle saṁkliśyate ||
akṛṣṇaśuklāvipākaṁ karma karmakṣayāya saṁvartate prayogānantarya mārgeṣvanāsravaṁ karma prayogamārgā nantaryamārgāṇāṁ prahāṇapratipakṣatvāt | tatrākṛṣṇaṁ kleśamalābhāvāt | śuklamekāntavyavadānatvāt | avipākaṁ saṁsāravirodhitvāt | karmakṣayāya saṁvartate'syaiva kṛṣṇādikasya trividhasya sāsravasya karmaṇastenānāstraveṇa karmaṇā vipākadānavāsanāsamudghātāt ||
aviśeṣeṇa ca sarvasyānāsravasya karmaṇaḥ paripanthamānukūlyaṁ svabhāva madhikṛtya vaṁkadoṣakaṣāyāṇāṁ śauceyānāṁ mauneyānāṁ ca yathākramaṁ vyavasthānaṁ veditavyam ||
tatra vaṁka mṛjukamārgasyāṣṭāṅgasyotpattyāvaraṇabhūtaṁ kāyavāṅmanaḥkarma | doṣo yena kāyādikarmaṇā dūṣite saṁtāne tattādṛśamāvaraṇabhūtaṁ karmotpadyate | kaṣāyāḥ tīrthikadṛṣṭisaṁniśritaṁ kāyādi karma, buddhaśāsanaprasādavipakṣeṇāśraddhaya kāluṣyaparigṛhītatvāt | aparaḥ paryāyaḥ - śāśvatocchedānupatitaṁ madhyamāpratipadvirodhārthena vaṁkam | apavādadṛṣṭiparigṛhītaṁ vyavadānavyavasthānapradveṣārthena doṣaḥ | satkāyadṛṣṭiparigṛhītaṁ nairātmyatattvadarśanaprativaddhā rthena kaṣāya iti ||
śauceyāni suviśuddhaśīlasaṁgṛhītamṛjudṛṣṭisaṁgṛhītaṁ ca yatkāyavāṅmanaḥkarma, śīladṛṣṭivipattimalavarjitatvāt | mauneyāni śaikṣāśaikṣāṇāṁ yadanāsravaṁ kāyavāṅmanaḥkarma munīnāṁ tatkarmeti kṛtvā | dānasaṁpadamadhikṛtya dānaṁ dātā bhaviṣyatītya nenābhīkṣṇadānatāṁ darśayati, tacchīlatayā punaḥ punardānāt | śramaṇebhyo brāhmaṇebhya ityevamādinā'pakṣapāta dānatām, aviśeṣe ṇa sarvārthibhyo dānāta |
annapānamityevamādinecchāparipūraṇadānatām, yathābhiprāyaṁ sarvopakaraṇavastuparityāgāt | muktyāgaḥ pratatapāṇirvyavasargarato yāyajūkastyāgasaṁpanno dāna saṁvibhāgarata ityebhiḥ padairyathākramamaniśritadānatādayo veditavyāḥ | aniśritadānatā punarbhavabhogāpariṇāmitatvena veditavyā || deyasaṁpadamadhikṛtyothāna vīryādhigatairityanenānabhidrugdhadeyavastutāṁ darśayati | abhidrugdhaṁ hyanutthānabīryādhigataṁ bhavati, svasthāne sthitvā paranikṣepā[pa]lapanena pratilabdhatvāt | bāhubalopārjitairityanenāparāpahṛtadeyavastutām | parebhyo hyapahṛtaṁ na bāhuvalopārjitaṁ bhavati, taiḥ kṛcchreṇa vividhairūpāyairajitasyāpaharaṇāt | svedamalā pakṣiptairityane nākuthitavimaladeyavastutām, svedamalābhyāmapakṣiptatvādujjhitatvādityarthaḥ | dhārmikairityanena kalpika deyavastutām, śastraviṣamadyādyakalpikavastuvivarjitatvāt | dharma labdhairityaneta dharmārjitadeyavastutāṁ darśayati, tulākūlādimithyājīva parivarjanenopārjitatvāt ||
śīlaṁ samādāyākhaṇḍanena tadyogācchīlavān bhavati | mokṣaṁ prati yaḥ saṁvaraḥ sa prātimokṣasaṁvaraḥ | sa hi saṁsārānniryāṇāya bhavati | ācārasaṁpannaḥ sadbhiragarhiteryāpathāditvāt | gocarasaṁpannaḥ pañcāgocaraparivarjanāt | pañca bhikṣoragocarāḥ - ghoṣo veśaḥ pānāgāraṁ rājakulaṁ caṇḍālakaṭhinameva pañcamam | prajñaptisāvadyeṣvapi prakṛtisāvadye ṣviva tīvreṇa gauraveṇa śikṣaṇādaṇumātreṣvavadyeṣu bhayadarśī bhavati | samantāt paripūrṇa śikṣāmādāya śikṣate śikṣāpadeṣvityucyate ||
ataḥ paraṁ śīlamārabhya yadbhagavatā sūtrāntareṣu nirdiṣṭaṁ kāyena saṁvṛto bhavatītyevamādi tasyārtha ucyate | tatra kāyena vācā saṁvṛto bhavati saṁprajanyaparigṛhītatayā yathanujñātamabhikramapratikramādiṣu buddhipūrva samyagvartanāt |
kāyavāksaṁpattyā saṁpannaḥ āpattyanadhyāpannatayā śīlāvipādanāt | pariśuddhakāya vākasamudācāraḥ samādhisaṁniśrayatayā samādhibalena dauḥśīlyamaladūrīkaraṇāt | kuśala[kāya] vāksamudā cāraḥ kliṣṭavitarkāvyavakīrṇatayaikāntaśubhatvāt | anavadyakāyavāksamudācāro bhavabhogāpariṇāmitatvena sadbhiḥ praśasta tvāt | avyābadhyakāyavāksamudācāra ātmotkarṣaṇādibhiḥ pareṣāmavajñāduḥkhasaṁvāsenāghaṭṭanāt | ānulomikakāyavāksamudācāro nirvāṇānuprāptyanukūlatayāryamārgāvāhanāt | anucchavikakāyavāksamudācāraḥ svadoṣaguṇāviṣkambhaṇachādanārtham | opayikakāyavāksamudācāraḥ sabrahmacāryupagrahaṇaśīlatayopagamanārhatvāt | pratirūpakāyavāksamudācāro guruṣu gurusthānīyeṣu ca nihitamānatayā yathārhamupacaraṇāt | pradakṣiṇakāyavāksamudācāro'vavāde pradakṣiṇagrāhitayā'svayaṁdṛṣṭiparāmarśatvāt | ataptakāyavāksamudācāraḥ kaṣṭatapolūhādhimuktivivarjitatayā'nātmatapatvāt | ananutāpyakāyavāksamudācāraḥ samutsṛṣṭān bhogān karmāntāṁścārabhyāvipratisāritayā paścātāpābhāvāt | avipratisārakāyavāksamudācāraḥ kuśalapakṣamā rabhyālpamātreṇāsaṁtuṣṭasyā vipratisāritayā yāvacchakyaṁ saṁpādanāt ||
karma svakameṣāṁ ta ime karmasvakāḥ | kathaṁ punasteṣāṁ karma svakaṁ bhavati | svayaṁkṛtakarmavipākapratisaṁvedanatāmupādāya, taddhi nāma svakamityucyate yatparairasādhāraṇamiti | karmāṇi dāyāya eṣāṁ ta ime karmadāyādāḥ | kathaṁ karma ṇāṁ dāyādatvam | tasyāṁ svayaṁkṛtavipākapratisaṁvedanāyāṁ kuśalākuśalānāṁ karmaṇāmanyonyadāyā datāmupādāya yathāsvami ṣṭāniṣṭaphalasaṁvibhajanāt | te punaḥ svakṛtakarmeṣṭāniṣṭavipākapratisaṁvedinaḥ sattvāḥ kuta āditaḥ saṁbhūtāḥ kimahetukā āhosvit prakṛtīśvarādihetukā ityāha karmayonīyāḥ | karmeveṣāmahetu viṣamahetuvarjito yoniḥ sattvānāṁ saṁbhavāyetyarthaḥ | evaṁ tāvatpravṛttimārabhya nivṛttimapyārabhya karmapratisaraṇāḥ, sāsravakarmaprahāṇāyānāsravakarmasaṁśrayaṇāt karmaivaiṣāṁ pratisaraṇaṁ bhavatīti ||
yaduktamacintyaḥ sattvānāṁ karmavipāka iti na sarvaiḥ prakāraiḥ [a] sāvacintyo veditavyaḥ | kathaṁ tarhi cintyaḥ kathamacintyaḥ |
kuśalākuśalasyeṣṭāniṣṭo vipākaḥ sugatidurgatyoriti cintyaḥ, śakyatvāt samyagdṛṣṭyādiguṇāvāhanācca | anena karmaṇā sattvānāmātmabhāvasya varṇasaṁsthānā di prakārabhedavaicitryamityacintyaḥ, aśakyatvāt sarvajñādanyasyonmādādidoṣābāhanācca | tadeva karmasthānādibhiracintyam | [tatra sthānaṁ] yatra pradeśe sthitvā yatkarma kṛtvā grāme vā nagare vetyādi | vastu yadadhiṣṭhānaṁ sattva saṁkhyātamasattvasaṁkhyātaṁ vā | hetuḥ kuśalākuśalādeḥ kuśalākuśalamūlāniyathāyogam | vipākastadevātmabhāvavaicitryam | bāhyabhāvavaicitryābhinirvartakaṁ karmācintyam, kīdṛśena khalu karmaṇā kaṇṭakādīnāṁ taikṣṇādikaṁ kṛtamiti lokacintā nantarbhūtatvāt | maṇimantrauṣadhimuṣṭiyogapratisaṁyuktaṁ karmācintyam | tatra maṇi[prati]saṁyuktaṁ candrakāntādīnāmudakakṣaraṇādi | mantrapratisaṁyuktaṁ tadabhimantritānāmadāhādi | auṣadhipratisaṁyuktaṁ tayā gṛhītayā'nturdhātādi | muṣṭiyogapratisaṁyuktaṁ tena tena muṣṭiyogena jvarāpagamādi | sarva ca yogināṁ prabhāvakarmācintyam | katham | te cittaprabhāvena mahāpṛthivī kampayantyākāśena votpatantītyevamādi | bodhisattvānāṁ vaśitābhiryat kriyate karma tadacintyam | tadyathā āyurvaśitayā bodhisattvā āyuḥsaṁskārānadhiṣṭhā ya yāvadicchanti tiṣṭhanti | cittavaśitayā yathecchaṁ samādhīn samāpadyante pariṣkāravaśitayā 'prameyamanardheyamupakaraṇavarṣa sattvānāṁ varṣanti | karmavaśitayā 'nyadhātu bhūmigatiyonyavasthāvedanīyāni karmāṇyanyathā pariṇāmayanti | upapatti vaśitayā dhyā nairapi vihṛtyāparihīṇā eva kāmadhātāvupapadyante | adhimuktivaśitayā pṛthavyādīnavāditvenādhimucyante | praṇidhānavaśitayā yatheṣṭaṁ svaparārthasaṁpattikarāṇyasaṁkhyeyāni mahāpraṇidhānānyabhinirha[ra]nti | ṛddhivaśitayā sattvānāmāvaja nārthamaprameyamṛddhipratihārya saṁdarśa [ya]nti | jñānavaśitayā dharmārthaniruktipratibhānānāṁ prakarṣaparyantaṁ gacchanti | dharmavaśitayā yathārha yāvat sarvasatvānāmanyānyairnāmapadavyaṁjanakāryaḥ sūtrādīn dharmān vyavasthāpya yugapaccittaparitoṣaṇe samarthā bhavantīti ||
buddhānāṁ buddhakṛtyānuṣṭhānakarmācintyam | katham | anābhogapratigatā dharmadhātvekarasatāprāptā sarve buddhā bhagavantaḥ sattvānāṁ yathā yadā yāvatkṛtyamanuṣṭhātavyaṁ tatsarvamanutiṣṭhanti evaṁ buddhānāṁ buddhaviṣayo'cintyaḥ ||
punarbhavasya vāsanāyā āhārakaṁ kāraṇamiti hetuḥ | upacitavāsanānāṁ sattvanāṁ devādisatvanikāye tadākṛtiprakṛtisādṛśyena samasyodayasya kāraṇamiti samudayam | pratyātmaṁsaṁtānanaiyabhyena gatiyonyādisarvaprakāraiḥ prakarṣaṇa yāvadbhavāgragatasyodbhavasya kāraṇamiti prabhavaḥ | apūrva syānyasyātmabhāvasya prāptau pūrvātmabhāvātyayena kāraṇamiti pratyayaḥ ||
saṁskārāṇāmuparamātsa nirodho'nyaḥ syāttadasaṁvadhyamāno'rthāntarabhūtaḥ syāt | athānanyaḥ syātsaṁkleśalakṣaṇaḥ syāt | ata eva nobhayo nānubhayaśca | prapañcaḥ punarasminnarthe'yoniśaścintyetyamārgeṇānyāyenānayena cintyetyarthaḥ , anyathā cintayitavye'nyathācintanā[t] | kathaṁ punaścintyaḥ | śāntaḥ praṇīta ityevamādibhiḥ prakāraiḥ ||
niralaṁkāraḥ prajñāviktānāṁ vidyādivaiśeṣikaguṇālaṁkārābhāvāt ||
paryāyato'śe ṣaprahāṇamityuddeśaḥ, śeṣo nirdeśaḥ | ata eva tatpariśiṣṭāni padānyupādāyetyucyate, taistasya nirdeśāt | kathaṁ kṛtvā'śeṣa prahāṇam | paryavasthānānuśayaprahāṇāt | tatra pratiniḥsargaḥ paryavasthānaprahāṇamadhikṛtya, utpannasya parivarjanāt | vyantībhāvo'nuśayaprahāṇam, mūlābhāve'tyantamanutpādāt | tatpunardarśanabhāvanāmārgapratipakṣabhedāddvidhā vyavasthāpyate - kṣayo virāga iti | tatra darśanamārgeṇa virāgatāmadhikṛtya kṣayaḥ, alpamātrāvaśiṣṭatvāt kleśarāśeḥ | bhāvanāmārgeṇa vi rāgaḥ, tasya bhūmivairāgyagamanapravibhāvitatvāt | tadubhayavisaṁyoge punaḥ satyāyatyāṁ ca duḥkhaṁ nirudhyate, anutpattidharmatāpāda nāt | dṛṣṭe ca dharme daurmanasyaṁ vyupaśāmyati, asamudācārāt | atastatphalabhūtasya duḥkhasya prahāṇamadhikṛtyāha - nirodho vyupaśama iti | pūrvakarma kleśasamudāgatānāṁ tu sattvānāṁ svarasenaivoparama[ma]dhikṛtyāha - astaṁgama iti | evaṁ kṛtvāśeṣaprahāṇaṁ nirdiṣṭaṁ veditavyam ||
asaṁskṛtamutpādavyayasthityanyathātvābhāvātsaṁskṛtaviparyayeṇa | durdṛśamāryasyaivaikasya prajñā cakṣuṣo gocaratvāt | acalaṁ narakādigatyasaṁcāreṇa sthiratvāt | anataṁ kāmarūpārūpyatṛṣṇā'bhāvena bhaveṣvanamanāt | amṛtaṁ maraṇāśrayaskandhābhāvāt | anāsravamā stravābhāvāt | layanaṁ vimukti prītisukhasaṁniśrayatvāt | dvīpaṁ saṁsāramahārṇave sthalabhūtatvāt | trāṇaṁ tatprāptau jātyādisarvopadravāpagamanāt | śaraṇaṁ tatkṛtāśayaprayogayoravandhatvasya padasthāna tayā''śrayaṇo [ya]tvāt | parāyaṇaṁ paramasyāryatvasyāgamanāya padasthānatvādārhatyatvaprāptyupāyālaṁvanatvādityarthaḥ | acyutam[a] jātatvena bhraṁsāsaṁbhavāt | nirjvaraṁ sarvecchāvighātasaṁtāpābhāvāt | niṣparidāhaṁ śokādisarvaparidāhapratiprastrabdhyā śītalatvāt | kṣemaṁ vyādhijarāmaraṇabhayarahitārya vihārāśrayatvāt | śivaṁ sarvakuśaladharmāśrayatvāt | sauvarṇakaṁ lokottarasukhavastutvā[t] | svastyayanaṁ sukhena prayogeṇa tatpprāptaye ālaṁbanabhavāt | ārogyaṁ kleśādyāvaraṇarogarahitatvāt | āniñjyaṁ sarvaviṣayaprapañcavikṣeparahitatvāt | nirvāṇaṁ rūpādisaṁjñāpaga[ma]sya śāntasukha vihārasyālaṁbanatvāt ||
punarnirodhasatyamārabhyājātādayaḥ paryāyāḥ duḥkhalakṣaṇaviparyayārthena veditavyāḥ | dukhaṁ hi tatra tatra sattva nikāye pratisaṁdhibandhena jāyate | tata uttarakālamātmabhāvaparipūryā vardhate | tacca duḥkhaṁ pūrvakarmakleśāvedhena kṛtam | tacca vartamānaṁ duḥkhaṁ karmakleśānāṁ cānyabhavasaṁskaraṇe padasthānaṁ bhavati | tato'vyucchedayogena punarbhavasya saṁtatyutpādo bhavati | atastadviparyayeṇa duḥkhanirodha āryasatyaṁ yathākramamajātamabhūtamakṛtamasamutpannaṁ veditavyam |
api khalu nirodhasatya madhikṛtya | śāntalakṣaṇaṁ saṁskāraduḥkhatayā 'praśāntalakṣaṇānāmupādānaskandhānāṁ visaṁyogamadhikṛtya | praṇītalakṣaṇaṁ kleśaduḥkhavisaṁyogāt svayaṁ śu cisukhasvabhāvatāmadhikṛtya | niḥsaraṇalakṣaṇaṁ nityahitasvabhāvatāmadhikṛtya , apunarāvartanāt kṣematvācca yathākramaṁ hitaṁ kuśalamiti śakyatvāt ||
mārgasatyaṁ yena dukhaṁ parijānīta ityevamādi, satyeṣvasya kṛtyādhikāreṇa lakṣaṇanirdeśo veditavyaḥ | pañcavidho mārga iti prabhedādhikāreṇa | pañcaprabhedaḥ saparivāramārgasatyādhikārādveditavyam ||
tatra saṁbhāramārgaḥ śīlādiko yasya paripūrṇatvādu ṣmagatādyānupūrvyā satyadarśanāya tadāvaraṇaprahāṇāya ca saṁtānasya yogyatāṁ pratilabhata iti | yadvā punaranyadaupaniṣadaṁ kuśalamityavipratisārādikaṁ veditavyam ||
uṣmagataṁ pratyātmaṁ satyeṣvālokalabdhaḥ samādhiḥ prajñā sasaṁyoga iti samāhitena cittena satyādhipateyasya sūtrādikasya dharmasya manojalpasya mukhairarthasaṁprakhyāne sati śamathaśca vipaśyanā coṣmagatamiti veditavyam || tadvṛddhirmū rghānastadupari vyavasthāpanārthena | kṣāntire kadeśapraviṣṭānusṛtaḥ samādhiriti | kathamekadeśapraviṣṭo bhavati | ekāntena grāhyabhāvalakṣaṇāt | kathamekadeśānumṛtaḥ grāhakābhāvaprativedhānukūlyāvasthānāt | laukiko'gradharmo yadantaramādito lokottaro mārgaḥ ||
darśanamārgo laukikāgradharmānantaraṁ nirvikalpaśa mathavipaśyanālakṣaṇo veditavyaḥ | samasamālaṁbyālaṁvanajñānamapi taditi tena grāhya grāhakābhāvatathatāprativeghāt | pratyātmamapanīta sattvasaṁketadharmasaṁketa sarvato'panītobhayasaṁketālaṁbanadharmajñānamapi taditi | kathaṁ pratyātmamapanītasattvasaṁketālaṁbanadharmajñānam | tena sva[sa]ntāne ātmanimittāvikalpanāt | kathaṁ pratyātmamapanītadharmasaṁketālaṁbana dharmajñānam | tena svasaṁtāna eva rūpādidharmanimittā vikalpanāt | kathaṁ sarvato'panītobhayasaṁketālaṁbanadharmajñānam | sarvatrāviśeṣeṇātma dharmanimittāvikalpa[na]diti ||
prabhedaśaḥ punardarśanamārgaḥ satyeṣu ṣoḍaśadharmānvayakṣāntijñānāni | tatra duḥkhe dharmajñānakṣāntiḥ prayogamārge duḥkhasatyādhikārikasūtrādidharmavicāraṇājñānaṁ yoniśo manaskārasaṁgṛhītamadhipati kṛtvā svasaṁtānikaduḥkhasatye tattathatāpratyakṣānubhāvino lokottarā prajñā samyagdṛṣṭisvabhāvotpadyate yayā duḥkhadarśanaprahātavyāṁstraidhātukānaṣṭāviṁśatimanuśayān prajahāti | tasmāducyate duḥkhe dharmajñānakṣāntiriti | tayā kṣāntyā duḥkhadarśanaprahātavyakleśaprahāṇāt parivartita āśraye tadanantaraṁ yena jñānena tāmāśrayaparivṛtti pratyanubhavati tadduḥkhe dharmajñānamityucyate | etaccobhayamādyaṁ kṣāntijñānamanvayaḥ sarveṣāṁ śaikṣāśaikṣāṇāmāryadharmāṇām, tatasteṣāṁ samudāgamāt | atastadālaṁbyānvaya eṣa āryadharmāṇāmiti pratyātmaṁ pratyakṣānubhāvinyanāstravā prajñā duḥkhe anvayajñānakṣānti | tāmanvayajñānakṣāntiṁ yena jñānena pratyanubhavati tadanvayajñānamityucyate | lokottarasya hi mārgasya dvayaṁ viṣayaḥ - tathatā samyagjñānaṁ ca | tatra dharmajñānapakṣasya mārgasya tathatā viṣayaḥ | anvayajñānapakṣasya samyagjñānam | ata idamucyate -dharmajñānakṣāntijñānairgrāhyāvabodhaḥ, anvayakṣāntijñānairgrāhakāvabodha iti | yo bhagavatā ṣaṣṭho'[ni]mittavihārī pudgala ākhyātaḥ sa eteṣu kṣāntijñāneṣu vartamāno veditavyaḥ, sarvanimittā nupalaṁbhāt | ta ete kṣānti [jñāna] saṁgṛhītāḥ ṣoḍaśa cittakṣaṇā darśanamārgaḥ, tairadṛṣṭapūrvāṇāmāryasa tyānāṁ pratyekaṁ caturbhirdarśanāt | na cātra bhāvasyābhatvā prādurbhāvamātraṁ cittakṣaṇo veditavyaḥ | kiṁ tarhi yāvatā jñeye jñānātpatteḥ parisamāptirbhavati | tadyathā duḥkhaṁ parijñeyamityekaścittalakṣaṇaḥ | evaṁ samudayaḥ prahātavya ityevamādiḥ | yaccaitaddarśanamārgamārabhya vistareṇa vipaṁcittaṁ vyavasthānamātraṁ tatsarva veditavyam, pratyātmameva vedanīyatvāt lokottarāyā avasthāyāḥ ||
sarvaṁ hi mārgasatyaṁ caturbhiḥ prakārairanugantavyam - vyavasthānato vikalpanato'nubhavataḥ paripūritaśca | tatra vyavasthānata, yathāsvamadhigamaniṣṭhāprāptā śrāvakādayastatpṛṣṭhalabdhena jñānena pareṣāṁ prāpaṇanimittaṁ nāmapadavyañjanakāyaiḥ mārgasatyaṁ vyavasthāpayanti, ityapi satyeṣu kṣāntayo jñānānī tyevamādi | vikalpanataḥ, abhisamayaprayuktā laukikena yathāvyavasthānaṁ vikalpayato yadabhyasya nti | anubhavataḥ, tathābhyasyanto yāmādito darśanamārgākhyāṁ lokottarāṁ niṣprapañcāvasthāṁ pratyātmamanubhavanti paripūritaḥ tadūrdhva yāmāśrayaparivṛttiṁ paripūrya [yā] vadadhigamaniṣṭhāṁ prāpnuvanti | te punaradhigamaniṣṭhāprāptāstatpṛṣṭhalabdhena jñānena mārgasatyaṁ vyavasthāpayanti | ityevamādi tacca [tu]rākāraṁ mārgacakraṁ punaḥ punaranyonyāśrayeṇa pravartata iti veditavyam ||
yaduktaṁ virajo vigatamalaṁ dharmeṣu dharmacakṣurutpadyata iti taddarśanamārgamadhikṛtyoktam, tatprathamataḥ satyeṣvāryaprajñācakṣuḥsvabhāvatvāt | tatra dharmakṣāntibhirvirajaḥ, tābhiḥ kleśarajaḥprahāṇāt | dharmajñānairvigatamalam, teṣāṁ prahāṇatadāvaraṇamalāśrayotpādāt | punaranayoreva kṣāntijñānāvasthayoryathākramaṁ parijñayā prahāṇena ca mārgasya viśuddhatāmadhikṛtya virajo vigatamalaṁ veditavyam ||
dṛṣṭe tyevamādyāpi darśanamārgamevādhikṛtya veditavyam, vineyānāṁ satyābhisamayānantaraṁ vacanāt | tatra dharmakṣāntibhirdṛṣṭadharmāḥ, tābhistattvaprativedhāt | dharmajñānaiḥ prāptadharmāḥ, tairāśrayaparivṛttisākṣātkaraṇāt | anvayakṣāntibhirviditadharmāḥ, tābhirāryadharmānvaya eṣa iti tadubhayasaṁvedanāt | anvayajñānaiḥ paryavagāḍhadharmāḥ, tairyāvajjñeyaṁ parisamāpanāt | sarvai stīrṇakāṁkṣaḥ sarvaiḥ kṣāntijñānaiḥ, lokottareṇa mārgeṇa phalādhigame sati dīrgharātramabhikāṁkṣite svādhigame'saṁdehāt | tīrṇavicikitsaḥ paridhigame sarvairiti vartate, parādhigame tadavasthasyā nyeṣāmapi viśeṣādhigamaṁ prati vimatyabhāvāt | aparapratyayo mārgabhāvanāyāṁ paropadeśamantareṇāpi svayaṁkuśalatvāt | ananyaneyo'vetya prasādapratilabhena śāstuḥ śāsane'nyatīrthyairjanmāntare'pyahāryatvāt | dharmeṣu vaiśā radyaprāpto'dhigamamārabhya paripraśnadharmeṣu pāpecchābhimānikavadavalīnacittatābhāvāt ||
bhāvanāmārgo laukiko mārgaḥ | tatra laukiko mārgo dhyānā [nyā] rūpyāśca | te punardhyānārūpyāḥ saṁkleśato vyavadānato vyavasthānato viśuddhitaśca veditavyāḥ ||
kathaṁ saṁkleśataḥ | catvāryavyākṛtamūlāni tṛṣṇā dṛṣṭirmāno'vidyā ca, taiḥ saṁkliṣṭacittānāṁ kliṣṭadhyānamukhena rūpārūpyāvacarasarvanivṛtāvyākṛtakleśopakleśā vartanāt | tatra tṛṣṇayā''svādasaṁkleśena saṁkliśyate, prastrabdhisukhāsvādāt | dṛṣṭyā dṛṣṭyu taradhyāyitayā saṁkliśyate, dhyānaṁ niścitya pūrvāntakalpādidṛṣṭisamutthāpanāt | mānena mānottara dhyāyitayā saṁkliśyate, tena viśeṣādhigamenonnatigamanāt | avidyayā vicikitsottaradhyāyitayā saṁkliśyate, tattvā prativedhena mokṣakāmasya tasminvi śeṣādhigame mokṣo na mokṣa iti vicikitsotpādanāt ||
kathaṁ vyavadānataḥ | śuddhakā dhyānārūpyā laukikā api kuśalatvātparya vasthānamalāpagatatvena vyavadātā ityucyante ||
kathaṁ vyavasthānataḥ | dhyānānāṁ tāvaccaturdhā vyavasthānam, aṅgasamāpattimātrāsaṁjñāka raṇabhedāt | ārūpyāṇāṁ tridhā'ṅgavarjaiḥ ||
kiṁ punaradhikṛtya dhyāneṣu | vitarkādaya evāṅgatvena vyavasthāpitāḥ satsvanyeṣu dharmeṣu | tāvadbhiḥ pratipakṣānuśaṁsatadubhayāśrayāṅgaparisamāpteḥ | prathame tāvaddhayāne vitarko vicāraśca pratipakṣāṅgam, tābhyāṁ kāmavyāpādavihiṁsāvitarkādiprahāṇāt | prītiḥ sukhaṁ cānuśaṁsāṅgam, vitarkavicārābhyāṁ pratipakṣite vipakṣe tadvivekajaprītisukhalābhāt | cittaikāgratā tadubhayaniśrayāṅgam, samādhisaṁniśrayabalena vitarkādipravṛtteriti | tathā dvitīye dhyāne'dhyātmasaṁprasādaḥ pratipakṣāṅgam, tena vitarkavicārapratipakṣaṇāt | prītisukhe cittaikāgratā ca śeṣe aṅge pūrvavat | tṛtīye dhyāne upekṣā smṛtiḥ saṁprajanyaśca pratipakṣāṅgam , taiḥ prītipratipakṣaṇāt | sukhaṁ cittaikāgratā ca śeṣe aṅge yathākramam | caturthe dhyāne upekṣāpariśuddhiḥ smṛtipariśuddhiśca pratipakṣāṅgam, tābhyāṁ sukhapratipakṣaṇāt | aduḥkhāsukhā vedanā'nuśaṁsāṅgam | cittaikāgratā tadubhayāṅgamiti ||
kathaṁ punaḥ prathamaṁ dhyānaṁ samāpadyamānasya sapta manaskārā bhavanti | yena samāhitabhūmikena manaskāreṇa kameṣvādīnavādidarśanenaudārikalakṣaṇaṁ pratisavedayate | tadabhāvācca prathamadhyāne śāntalakṣaṇam | ayamucyate lakṣaṇapratisaṁvedanīya manaskāraḥ , sa ca śrutacintāvyavakīrṇo veditavyaḥ | tadurdhva śrutaṁ cintāṁ cātikramyaikāntena bhāvanākāreṇa tadaudārikaśāntalakṣaṇanimittālaṁbanāṁ śamathavipaśyanāṁ bhāvayan punaḥ punaryathāparyeṣitā maudārikaśāntatāmadhimucyate ityayama dhimokṣikaḥ | tadabhyāsāttatprathamataḥ prahāṇamārgasahagato manaskāraḥ prāvivekyaḥ, tenādhimātrakleśaprakāraprahāṇāttatpakṣadauṣṭhulyāpagamācca | sa yogī tadūrdhva prahāṇārāmo bhavati prahāṇe 'nuśaṁsadarśī parīttapravivekaprītisukhasaṁspṛṣṭaḥ kālena kālaṁ prasadanīyena manaskāreṇa saṁpraharṣayati yāvadeva styānamiddhauddhatyopaśamāya | ayaṁ ratisaṁgrāhakaḥ | tasyaivaṁ samyakprayuktasya kuśalapakṣaprayogopastabdhatvāt kāmāvacarakleśaparyavasthānāsamudācāre sati tatprahīṇāprahīṇatāvagamārtha tadutpattyanukūlaśubhanimittamanaskāreṇa pratyavekṣaṇaṁ mīmāṁsāmanaskāraḥ | tasyaivaṁ mīmāṁsāpratipakṣaṁ bhāvayataḥ tāvatkālikayogena sarvakāmāvacarakleśavisaṁyogāya prathamadhyānaprayogaparyavasānagataḥ pratipakṣamanaskāraḥ prayoganiṣṭhaḥ | tadanantaraṁ maulaprathamadhyānasahagataḥ prayoganiṣṭhāphala iti | tatra lakṣaṇapratisavedinā prahātavyaṁ prāptavyaṁ ca samyakparijñāya prahāṇāya prāptaye ca cittaṁ praṇighatte | ādhimokṣikena tadartha samyakprayogamārabhate | prāvivekyenādhimātrān kleśān jahāti | ratisaṁgrāhakeṇa madhyaṁ kleśa prakāraṁ jahāti | mīmāṁsakena prāptinirabhimānatā yāṁ cittamavasthāpayati | prayoganiṣṭhena mṛduṁ kleśaprakāraṁ jahāti | prayoganiṣṭhāphalena eṣāṁ manaskārāṇāṁ subhāvitānāṁ bhāvanāphalaṁ pratyanubhavati | yathā prathamadhyāna samāpattaye sapta manaskārā evaṁ yāvannaivasaṁjñānāsaṁjñāyatanasamāpattaye yathāyogaṁ yojayitavyāḥ | audārikalakṣaṇaṁ punaḥ sarvāsvadhobhūmiṣu yāvadākiṁcanyāyatanāt samāsena dvividhaṁ veditavyam - duḥkhataravihāritā'praśāntavihāritayā, alpāyuskataratā ca tadviparyayeṇordhvabhūmeḥ śāntalakṣaṇaṁ veditavyam ||
mātrāvyavasthānaṁ dhyānānāṁ tāvanmṛdumadhyādhimātraparibhāvitatvāt | pratyekaṁ tridhā dhyānopapattiḥ phalaṁ bhavati | tadyathā brahmakāyikā brahmapurohitā mahābrahmāṇaṁ ityevamādi yathāpūrvamuktam | ārūpyeṣu tu vimānasthānāntarasaṁniveśāsaṁbhavādevamupapatti bhedo na vyavasthāpyate | api tu teṣāmapyasti mṛdvādiparibhāvitānāmupapattāvuccanīcatā āyurādiviśeṣeṇa, hīna praṇītatā ca kliṣṭākliṣṭatābāhulyaviśeṣeṇeti ||
saṁjñākaraṇavyavasthānaṁ caturthadhyānaprabhedā nāṁ samādhīnāmasaṁkhyeyānyacintyāni ca nāmāni | tathāhi yāvataḥ prathamadhyānasaṁgṛhītān samādhīn buddhā bhagavanto bodhisattvāśca mahāprabhāvaprāptāḥ samāpadyante, teṣāṁ samādhīnāṁ śrāvakāḥ pratyekabuddhāśca nāmānyapi na jānanti | kutaścaiṣāṁ saṁkhyāṁ jñāsyanti samāpatsyante vā | yathā nirdiṣṭaṁ prajñāpāramitāyām - "sādhitaṁ samādhiśatam" | evamanyeṣvapi teṣu teṣu mahāyānasūtreṣviti ||
kathaṁ viśuddhitaḥ | prāntakoṭikā dhyānārūpyā viśuddhirityucyate, vaiśeṣikaguṇābhinirhārāya nikāmalā [bhā]dibhiḥ karmaṇyatāprakarṣanayanāt ||
lokottaramārgo bhāvanāmārge'ṣṭau duḥkhā[didharmā] nvayajñānāni yathā darśanamārge nirdiṣṭāni | tatsaṁprayuktaśca samādhiranāgamyasaṁgṛhītaḥ prathamaṁ dhyānaṁ yāvadākiṁcanyāyatanam | naivasaṁjñānāsaṁjñāyatanama parisphuṭaṁ saṁjñāpracāratayā paramapaṭupracārasyāryamārgasyāsaṁniḥśrayatvādekāntena laukikaṁ veditavyam | ata eva ca tatsaṁjñāmāndyādālambanā nimittīkaraṇārthenānimitta mityucyate | kutaḥ punaretat jñāyate naivasaṁjñānāsaṁjñāyatane āryamārgo nāstīti | yasmāduktaṁ bhagavatā "yāvadeva saṁjñāsamāpattistāvadājñāprativedha" iti | nirodhasamāpattirlokottarā, āryamārgapṛṣṭhalabhyatvāt | manuṣyeṣvabhi[ni]rhriyate utpādyataādita ityarthaḥ, pūrvotpāditāyāḥ paścātsaṁmukhobhāvo manuṣyeṣu vā tasminneva janmani rūpadhātau vā upapadya | kathamārūpyalābhino rūpadhātuvītarāgasyāryaśrāvakasya rūpadhātāvupapatiḥ | nāvaśyaṁ rūpadhātuvītarāga evā''rūpyaṁ samāpadyate | ata evātra catuṣkoṭikaṁ bhavati - yo rūpavītarāgaḥ sarvaḥ sa ārūpyaśāntavimokṣasamāpattā, yo vā ārūpya śāntavimokṣasamāpattā sarvaḥ sa rūpavītarāga iti | prathamā koṭiḥ - anāgamyaṁ niśritya rūpavītarāgaḥ | dvitīyā koṭiḥ - caturthadhyānalābhī ārya āryo papattyā'narthī prahāṇamārga nirākṛtya viśeṣamārga niśrityārūpyaśāntavimokṣasamāpattā | tṛtīyā koṭiḥ - sa eva vairāgyārthī prahāṇamārga niśrityārūpyaśāntavimokṣasamāpattā | caturthī - etānākārān sthāpa yitvā | ārūpye ṣūpapannānāṁ kasmānna saṁmukhībhavati | śāntena vihāreṇa vihartukāmā āryā manuṣyeṣvenāmabhinirhṛtya saṁmukhīkurvanti | ārūpyeṣu tūpapannāste'praya tnenaiva vaipākikaiḥ paramaśāntaiḥ vimokṣavihārairviharantītyatastatsaṁmukhīkaraṇārtha na punaḥ prayatnamārabhanta iti ||
mṛdumadhyādhimātro mārgaḥ pratyekaṁ punaḥ mṛdvādibhistribhiḥ prakārairbhittvā navaprakāro vyavasthāpyate, bhāvanā heyānāṁ krameṇa prahāṇajñāpanārtham | kiṁ punaḥ kāraṇaṁ mṛdumṛdunā mārgeṇādhimātraḥ kleśaḥ prahīyate | sa hyatyarthaḥ vipannahrīvyapannāpyā lajjinaḥ saṁtāne samudācarati sūpalakṣaścāsau suparicchedastasmādasau sthūlamalavadalpenā pi pratipakṣeṇāpanīyate | yastvayaṁ duṣparicchedasamudācāraḥ sūkṣmalīnaḥ saṁtāne mṛdumṛdukleśaḥ sūkṣmamalavanmahatā pratipakṣabale nāpanīyata ityado vipakṣaprakāraviparyayeṇa pratipakṣaprakāravyavasthānaṁ veditavyam ||
prayogamārgo yena mārgeṇa bhāvyamānena pratyekamadhimātrādhimātrādikleśaprakārādijātipakṣasya dauṣṭhulyāṅgasyāpagamātkrameṇāśrayaḥ parivartate sa bhāvanāmārge prayogamārge ityucyate ||
yasya tvanantaraṁ tatprakārakleśajātitatpakṣadauṣṭhulyā vaśeṣāpagamāttena dauṣṭhulyena nirdauṭhulya āśrayaḥ parivartate sa ānantaryamārgaḥ ||
vimuktimārgo yena nāmāśrayaparivṛtti pratyātma [ma]nubhavati |
viśeṣamārgastadūrdhvāvaśeṣakleśaprahāṇaṁ kurvato ye prayogānantaryavimuktimārgāḥ | aparaḥ paryāya'viśeṣamārga stasya kleśaprahāṇaprayogamadhyupekṣya sūtrādīn dharmāścintayataḥ, pūrvacintitādhigatadharmapratyavekṣaṇāvihāreṇa vā viharataḥ samāpattyantaraṁ vā samāpadyamānasya yo mārgaḥ | punarabhijñādīn vaiśeṣikān guṇānabhinirharatastairvā viharato yo mārgaḥ ||
ityevaṁ bhāvanāmārga vistareṇa nirdiśya tadanuṣaṁgeṇa mārgabhāvanā varṇyate |
caturvidhā mārgabhāvanā samyak prahāṇānadhikṛtya yathāyogam | tatra pratilambhāya bhāvanā pratilambhabhāvanā, tayā'labdhakuśaladharmapratilambhāt | niṣevaṇa meva bhāvanā niṣevaṇa bhāvanā, labdhakuśaladharmābhyasanāt | nirdhāvanāya bhāvanā nirdhāvanabhāvanā, samudācārāvasthākuśaladharmanirvāsanāt | pratipakṣasya bhāvanā pratipakṣabhāvanā, anāgatākuśaladharmānutpattidharmatāpādanāt ||
aparaḥ paryāyaḥ - mārga utpadyamānaḥ svāṁ vāsanāṁ sthāpayati[sā]dhāsanā pratilambhabhāvanā, tatastadanvayānāmuttaptatarāpatteḥ | asyaiva mārgasya saṁmukhībhāvo'bhiniṣeva ṇabhāvanā | tena svavipakṣadauṣṭhulyanirodhanānnirdhāvanabhāvanā | āśrayasya parivṛttatvādāyatyāmanutpattidharmatāyāmavasthāpa naṁ pratipakṣabhāvanā | punaḥ pratipakṣasya vidūṣaṇādikaḥ caturvidhaḥ prabhedo veditavyaḥ | tatra vidūṣaṇāpratipakṣaḥ sāstraveṣu saṁskāreṣvādīnavadarśanam, tena rogagaṇḍādibhirākārairupādānaskandhadūṣaṇāt | prahāṇa pratipakṣaḥ prayogānantaryamārgāḥ, taiḥ kleśaprahāṇāt | ādhārapratipakṣo vimuktimārgāḥ, taiḥ prahāṇaprāptisaṁdhāraṇāt | dūrībhāvapratipakṣastaduparimo mārgaḥ, tena pūrvaprahīṇakleśadūrīkaraṇāt ||
punarbodhipakṣyādibhedenaikādaśavidho mārgo vyavasthāpyate | tadyathā vastuparīkṣāmārgaḥ smṛtyupasthānāni, āditastenāśubhādibhirākāraiḥ kāyavedanā cittadharmavastuparīkṣaṇāt | vyāvasāyiko mārgaḥ samyakprahāṇāni , tathā sarvāṇi vastūni parīkṣyānenāvaraṇaprahāṇāya vīryārambhāt | samādhiparikarmamārga ṛddhipādāḥ, tathāpariśodhitāvaraṇasyānena chandavīryacittamīmāṁsāmukhaiḥ samādheḥ karmaṇyatāpāda nāt | abhisamayaprayogiko mārga indriyāṇi, tathākṛtasamādhiparikarmaṇo'nenāryamārgasamudāgamāyādhipatibhūtoṣmagatordhva prayogāt | abhisamayaśliṣṭo mārgo balāni, tathādhipatyaprāptasyānenā [na]ntaraṁ satyaprativedhā yāśraddhā divipakṣānabhibhūtakṣāntyagradharmaprayogāt | abhisamayamārgo bodhyaṅgāni , tenāditaḥ pratyātmaṁ tattvābhisaṁbodhāt | viśuddhinairyāṇiko mārga āryāṣṭāṅgo mārgaḥ, tadūrdhva tena bhāvanāprahātavyakleśaprahāṇāya viśuddhaye niryāṇāditi | ata evaiṣāṁ bodhipakṣāṇāmevānupūrvī veditavyā | niśrayendriyabhinno mārgaḥ catastraḥ pratipadaḥ | tatra duḥkhā pratipadanā gamyārūpyaniśritā yathākramaṁ śamathavipaśyanāmāndyāt | sukhā dhyānaniśritā yuganaddhavāhitvāt | dhandhābhijñā dvayorapyanayorduḥkhasukhaniśrayayormṛdvindriyāṇām | kṣiprābhijñā tayoreva tīkṣṇendriyāṇāmiti | śikṣā trayapariśodhano mārgaḥ catvāri dharmapadāni | tatrānabhidhyā'vyāpādamadhiśīlaṁ śikṣāyāḥ pariśodhanam, ananunayāpratighamukhena śikṣāpadākhaṇḍanāt | samyaksmṛtyādhicittaṁ śikṣāyāḥ pariśodhanam, ālaṁvanāsaṁmoṣe sati cittasamādhānāt | samyaksamādhinādhiprajñaṁ śikṣāyāḥ pariśodhanam, samāhitacittasya yathābhūtajñā nāditi || sarvaguṇā bhinirhārako yo mārgaḥ śamathavipaśyanā, tataḥ sarvalaukikalokottaraguṇābhiniṣpatteḥ | mārgasaṁgrahamārgastrīṇīndriyāṇī, tatrānājñātamājñāsyāmīndriyeṇa prayogadarśanamārgayoḥ saṁgrahaḥ, ājñendriyeṇa bhāvanāmārgasya, ājñātāvīndriyeṇa niṣṭhāmārgasyeti ||
punarbodhipakṣyāṇāṁ dharmāṇāṁ pañcabhiḥ prakāraiḥ vyavasthānaṁ veditavyam - ālambanataḥ svabhāvataḥ sahāyato bhāvanāto bhāvanāphalataśca ||
tatra smṛtyupasthānānāmālaṁbanaṁ yathākramaṁ kāyo vedanā cittaṁ dharmāḥ | kimartha punaretadevamā laṁbanaṁ vyavasthāpyate | yasmādviparyastabuddhayo bālāḥ prāyeṇa sendriyaṁ kāyamāśritya sukhādimupabhuñjānā upalabdha lakṣaṇā ātmarāgādibhiḥ śraddhādibhiśca saṁkliśyante vyavadāyante ceti vikalpayantyata āditaḥ samyaktadvastulakṣaṇaparīkṣārthamevaṁ caturdhālambanavyavasthānaṁ veditavyam ||
svabhāvataḥ prajñā smṛtiśca, kāyādyanupaśyanāvacanāt smṛtyupasthānavacanācca yathākramam ||
sahāyatastābhyāṁ saṁprayuktāścitacaitasikāḥ ||
bhāvanā'dhyātmaṁ bahirdhā'dhyātmabahirdhā ca kāyādiṣu kāyādyanupaśyanā ||
tatrādhyātmaṁ kāyaścakṣuśrotraghrāṇajihvā kāyendriyāṇi, ādhyātmikāyatanasaṁgṛhītatvātsattvasaṁkhyātatvācca | bahirdhā kāyo bahirdhārūpaśabdagandharasaspraṣṭavyāni, bāhyāyatanasaṁgṛhītatvādasattvasaṁkhyātatvācca | adhyātmabahirdhā kāyaścakṣurādyāyatanasaṁbaddhāni rūpādīnyāyatanānīndriyādhiṣṭhānabhūtāni, sattvasaṁkhyātatvādvāhyāyatanasaṁgṛhītatvācca | pārasaṁtānikāni cā''dhyātmikāni rūpīṇyāyatanānyadhyātmabahirdhā kāyaḥ, āyatanavyavasthāṁ saṁtānavyavasthāṁ ca pramāṇayitvā ||
kāye kāyasya sādṛśyena paśyanā kāye kāyānupaśyanā, vikalpapratibimbakāyadarśanānusāreṇa prakṛtibimbakāyāvadhāraṇāt ||
adhyātmaṁ vedanādayo'dhyātmaṁ kāyamupādāyotpannāḥ cakṣurādyālaṁbanatayā svāśrayotpannanatayā vā | bahirdhā vedanādayo bahirdhā kāyamupā dāyotpannāḥ, rūpādyālambanatayā parāśrayotpannatayā vā | adhyātmabahirdhā vedanādayo dhyātmabahirdhākāyamupādāyotpannāḥ, svasantānikabāhyā[yatanā]lambanatayā pārasaṁtānikādhyātmikāyatanālaṁbanatayā vā ||
cetaso līnatvaṁ viśeṣādhigamapratyātmaparibhavamukhaiḥ viṣādaḥ | paristravaparikhedo daṁśamaśakādyupadravotpīḍanāsahanam | alpamātrasaṁtuṣṭiḥ alaṁ me tāvatā kuśalapakṣeṇeti prativāraṇam | āpattivipratisāro'bhikramapratikramādiṣvasaṁprajñānacāriṇaḥ śikṣāvyatikramapūrvaḥ paścāttāpaḥ | nikṣiptadhuratā pramādadoṣeṇa yathārambhaṁ kuśalapakṣaprayogāntā nirvāha iti ||
phalaṁ yathākramaṁ smṛtyupasthānānāṁ śucisukhanityātmaviparyāsapraharaṇam, aśu[bha]bhāvanā[taḥ], yatkiṁcit veditamidamatra duḥkhasyeti jñānāt, āśrayālaṁbanādibhedaiḥ pratikṣaṇaṁ vijñānasyānyathāvagamāt, nirvyāpārasaṁkleśabyavadānadharmamātraparīkṣaṇācceti ||
punareṣāṁ yathākramaṁ catuḥsatyāvatāraḥ phalam | kā yasmṛtyupasthānena duḥkhasatyamavatarati, saṁskāraduḥkhatālakṣaṇena dauṣṭhulyena prabhāvitatvāt kāyasya | tathāhi tatpratipakṣabhūtā prastrabdhiḥ kāya eva viśeṣeṇotpadyata iti | vedanāsmṛtyupasthānena samudayasatyamavatarati, sukhādivedanādhiṣṭhānatvāt saṁyogāditṛṣṇāyāḥ | cittasmṛtyupasthānena nirodhasatyamavatarati, nirātmakaṁ vijñānamātraṁ na bhaviṣyatīti paśyata ātmocchedāśaṅkāmukhena nirvāṇottrāsābhāvāt | dharmasmṛtyupasthānena mārgasatyamavatarati, vipakṣadharmaprahāṇāya pratipakṣadharmabhāvanāditi | punareṣāṁ kāyavedanācittadharmavisaṁyogaḥ phalaṁ yathākramaṁ veditavyam, tadbhāvanayā kāyādipakṣadauṣṭhulyāpagamāditi ||
samyakprahāṇānāṁ prathamasyānutpanno vipakṣaālaṁbanam, tenānutpanna pāpakākuśaladharmānutpādāya chandajananāt | dvitīyasyotpanno vipakṣaḥ | tṛtīyasyānutpannaḥ pratipakṣaḥ | caturthasyotpanna ālaṁbanamiti yathāsūtraṁ yojayitavyam |
chandaṁ janayatītyevamādibhiḥ sāśrayā vīryabhāvanā paridīpitā | atrāśra yaśchandaḥ, tatpūrvakatvādudyogasya | yadā śamathādinimittamanaskāreṇa nirapekṣālaṁbanaṁ kevalaṁ pratipakṣaṁ bhāvayati tadā vyāyaccjhata ityucyate | yadā tulayopakleśe utpanne tadapakarṣaṇārtha prasadanīyādimanaskāraiḥ cittamunnāmayati, auddhatyopakleśe cotpanne pratyāsaṁkṣepamukhena cittaṁ dhārayati tadā vīryamārabhata ityucyate | ata eva layauddhatyāpakarṣaṇopāyasaṁdarśanārthamanantaramāha cittaṁ pragṛhṇāti pradadhātīti |
phalaṁ prathamadvitīyayoḥ samyakprahāṇayoraśeṣavipakṣahāniḥ, tābhyāṁ yathāyogamutpannānutpannapāpakākuśaladharmaprahāṇāt | tṛtīyasya pratipakṣapratilambhaḥ, tenānutpannakuśaladharmotpādanāt | caturthasya pratipakṣavṛddhiḥ, tenotpanna kuśaladharmavipulatāpādanāditi ||
ṛddhipādālaṁbanaṁ niṣpannena samādhinā yatkaraṇīyamṛddhayādikaṁ kṛtyam ||
chandasamādhiryat satkṛtyaprayogamāgamya spṛśati cittasyaikāgratāṁ tīvreṇa chandena tīvre ṇādareṇa prayogaḥ satkṛtyaprayoga iti kṛtvā | vīryasamādhiryatsātatyaprayogamāgamya spṛśati cittasyaikāgratām | tadvīryamityucyate yannityaṁ prayujyata eva na kadācinna prayujyate | cittasamādhiryatpūrvajanmāntare samādhibhāvanāmāgamyatatparipuṣṭabījatvāccittasya svarasena samādhyanukūla pariṇāme sati spṛśati cittasyaikāgratām | api khalu ṛddhipādābhinirhārayornidarśanārthameva samyakprahāṇabhāvanāyāṁ chandaṁ janayatītyevamādinirdeśo veditavyaḥ | cittaṁ pradadhāti pragṛhṇātītyeṣā cātra pāṭhānupūrvī veditavyā | tatra cittasamādhiryaccitaṁ pradadhat spṛśatīti pratyātmaṁ cittameva cittaṁ dhārayan śamayannabhisaṁkṣipa nnadhigacchatītyarthaḥ | mīmāṁsāsamādhiryaccitaṁ pragṛhṇanniti dharmavipaśyanāmukhena cittamuttāpayatītyarthaḥ ||
bhāvanā chandādīnāmaṣṭānāṁ prahāṇasaṁskārāṇāmabhyāsaḥ | te punaraṣṭau prahāṇasaṁskārāścaturdhā kriyante | tadyathā vyāvasāyikaśchandavyāyāmaśraddhāḥ || tatra chando vyāyāmasyāśrayaḥ | chandasya punaḥ śraddhā nimittam | tathāhi yo yenārthī bhavati tatprāptyartha vyāyacchate | arthitvaṁ ca nāntareṇa tadasti tvādyabhisaṁpratyamiti | anugrāhikaḥ prastrabdhiḥ, tayā kāyacittānugrahakaraṇāt | aupanibandhikaḥ smṛtisaṁprajanye, ālaṁbanāsaṁpramoṣeṇa citta syaikāgrāvasthānāt, tatpramāde ca sati paricchedāt yathākramam | prātipakṣikaścetanopekṣe, cittapragrahapradhānābhisaṁskārābhyāmutpannalayauddhatyaparivarjanānnirupakleśaśamathādinimittānukaraṇā cceti ||
saṁkṣepanidānaṁ vipaśyanārahitasya kausīdyamukhena layaḥ | vikṣepanidānamaśubhasaṁjñārahitasyauddhatyamukhena saṁpragrahaḥ | saṁkṣepaḥ styānanimitta mukhe nāntaḥsaṁkocaḥ | vikṣepaḥ śubhanimittānusāramukhena viṣayeṣu visāraḥ | ālīnatvānukūlā bhāvanā pratyavekṣaṇānimittaṁ niśritya dharmavipaśyanā | avikṣepānukūlā'śubhataḥ keśādidravyapratyavekṣā | tadubhayānukūlā ''lokasaṁjñā | etacca yathā kramamadhikṛtyoktaṁ bhagavatā - naca me chando'tilīno bhaviṣyati, nātipragṛhītaḥ, nādhyātmaṁ saṁkṣiptaḥ na bahirdhā vikṣiptaḥ , paścātpūrva saṁjñī bhaviṣyati ūrdhvamadhaḥsaṁjñī ca, vivṛtena cetasā'paryavanaddhena saprabhāsasahagataṁ cittaṁ bhāvayiṣyāmi na ca me'ndhakārāyattatvaṁ bhaviṣyati cetasa iti |
phalaṁ yatheṣṭamṛddhayādiguṇaniṣpādanāt ||
indriyāṇāṁ catvāryāryasatyānyālaṁbanam, satyābhisamayaprayogasaṁgṛhītatvena tadākāratvāt || phalaṁ tadādhipatyādacireṇa kālena darśanamārgasyotpādaḥ tasminneva ca kāle nirvedhabhāgīyabhajanaṁ ca saṁtānasya ||
balānāmālaṁbanādikamindriyaiḥ samānam || phale tu viśeṣaḥ | tathāhyeṣāṁ tacca yathoktam - āśradvyādivipakṣanirlekhaścādhika ityata evaiṣāṁ tulyānāmālaṁvanasvabhāvādikānāmapyanavamṛdyatārthaviśeṣeṇa bodhipakṣāntaratvam ||
bodhyaṅgānāmālaṁbanaṁ caturṇāmāryasatyānāṁ yathābhūtateti paramārtho viśuddhayālaṁvanamityarthaḥ | svabhāvaḥ smṛtyādayaḥ sapta dharmāḥ | tatra smṛtiḥ saṁniśrayāṅgam, upasthitasmṛteḥ sarvakuśaladharmābhilapanāt | dharmavicayaḥ svabhāvāṅgam, saṁbodhilakṣaṇatvāt | vīrya niryāṇāṅgam, tena yāvadgamyaṁ gamanāt | prītiranuśaṁsāṅgam, tayā saṁtānaprīṇanāt | prastrabdhiḥ samādhirupekṣā cāsaṁkleśāṅgam | tatra prastrabdhyā na saṁkliśyate, tayā dauṣṭhulyastrāvaṇāt | samādhau na saṁkliśyate, tatra sthitasyāśrayaparivartanāt | upekṣā'saṁkleśaḥ, abhidhyādaurmanasyāpagatākliṣṭāvasthāsvabhāvatvāt | bhāvanā smṛtisaṁbodhyaṅgaṁ bhāvayati vivekaniśritamityevamādirebhiḥ caturbhiḥ padairyathākramaṁ catuḥsatyā laṁbanā bodhyaṅgabhāvanā paridīpitā | tathāhi duḥkhaṁ duḥkhata ālaṁbamānasya tadvivekānveṣaṇādduḥkhālaṁbanaṁ vivekaniśritamityucyate | tṛṣṇālakṣaṇaṁ duḥkhasamudayaṁ duḥkhasamudayata ālaṁba mānasya tadvirāgānveṣaṇāttadālaṁbanaṁ virāganiśritam | duḥkhanirodhaṁ duḥkhanirodhata ālaṁba mānasya tatsākṣātkaraṇānveṣaṇāttadālaṁbanaṁ nirodhaniśritam | duḥkhanirodhagāminī pratipad vyavasarga ityucyate, tayā duḥkhavisarjanāt | tāṁ tathā laṁvamānasya tadbhāvanānveṣaṇāttadālaṁbanaṁ vyavasargapariṇatamityucyate | phalaṁ darśanaheyānāṁ kleśānāṁ prahāṇam, bodhyaṅgānāṁ darśanamārgasvabhāvatvāt ||
mārgāṅgānāmālaṁbanaṁ darśanamārgāduttarakālaṁ saiva yathādṛṣṭānāṁ satyānāṁ yathābhūtatā | svabhāvaḥ samyagdṛṣṭayādayo'ṣṭau dharmāḥ | tatra samyagdṛṣṭiḥ paricchedāṅgam, tayā yathānubhavaṁ tattvāvadhāraṇāt | samyaksaṁkalpaḥ parasaṁprāpaṇāṅgam, tena yathādhigamaṁ vyavasthāpya vāksamutthāpanāt | samyagvākkarmāntājīvāḥ parasaṁpratyayāṅgam, tairyathākramamadhigantuḥ paraidṛṣṭayādiviśuddhiniścayanāt | tatra samyagvācā'dhigamānurūpapraśnavyākaraṇasāṁkathyaviniścayenāsya darśanaviśuddhirvijñāyate | samyakkarmāntenābhikramapratikramādiṣu saṁpannacāritratayā śīlaviśuddhiḥ samyagā jīvena yathānujñaṁ dharmeṇa cīvarādiparyeṣaṇādājīvaviśuddhi riti | samyagvyāyāmaḥ kleśāvaraṇaviśodhanāṅgam, tenāśeṣa saṁyojanaprahāṇāt | samyaksmṛtirūpakleśāvaraṇaviśodhanāṅgam, tayā samyakśamathādinimittāsaṁpramoṣeṇa layādyupakleśānavakā śāt | samyaksamādhirvaiśeṣikaguṇāvaraṇaviśodhanāṅgam, tenābhijñādiguṇābhinirharaṇāt | bhāvanā bodhyaṅgavat, tadyathā samyagdṛṣṭi bhāvayati vivekaniśritāmiti vistaraḥ | teṣāṁ ca padānāmarthaḥ yathānirdiṣṭaṁ purastāttathānugantavyaḥ ||
pratipadāṁ dharmapadānāṁ ca pūrvavadarthanirdeśo veditavyaḥ dukhā pratipadanāgamyārūpyaniśritā yathākramaṁ śamathavipaśyanāmāndhāt | sukhā dhyānaniśritā yuganaddhavāhitvāt dhandhābhijñā dvayorapyanayorduḥkhasukhaniśrayayormṛdvindriyāṇām | kṣiprābhijñā tayoreva tīkṣṇendriyāṇāmiti ||
śamathaḥ navakāracittasthitiḥ | tatra bāhyālaṁbanebhyaḥ pratisaṁhṛtyā dhyātmamavikṣepāpāditaścittasyopanibandhaḥ sthāpanā | tasya cittasyaivamādita upanibaddhasya calasyaudārikasya tasminnevālaṁvane saṁtatiyogena sūkṣmokaraṇena cābhisaṁkṣepaḥ saṁsthāpanā | tasya smṛtisaṁpramoṣādvahirdhā vikṣiptasya punaḥ pratisaṁharaṇamavasthāpanā | ādita eva tasya cittasya vahiravisārāyopa sthitasmṛtitopasthāpanā | pūrvameva vikṣepanimitteṣu rūpādiṣvādīnavasaṁjñāmadhipati kṛtvā cittasya prasarādānaṁ damanam | cetaḥsaṁkṣobhakareṣu vitarkopakleśe ṣvādīnavadarśanena prasarādānaṁ śamanam | smṛtisaṁpramoṣādvitarkādisamudācāre sati tadanadhivāsanā vyupaśamanam | abhisaṁskāreṇa niśchidranirantarasamādhipravāhāvasthāpanā ekotīkaraṇam | svabhyastatvādanabhisaṁskāreṇānābhogena cittasamādhipravāhasyāvikṣepeṇa pravṛttiḥ samādhānamiti ||
vipaśyanā yathāpi taddharmānvicinotītyevamādiḥ | tatra carita viśodhanamālaṁvanaṁ kauśalyālaṁbanaṁ vā kleśaviśodhanaṁ vā yāvadbhāvikatayā vicinoti, yathāvadbhāvikatayā pravicinoti, savikalpenamanaskāreṇa prajñāsahagatena nimittīkurvan parivitarkayati, saṁntīrayan parimīmāṁsāmāpadyata iti ||
api khalu [śamatha]vipaśyanāmāgamya catvāro mārgā iti catvāro mārgopadeśanāmadhikṛtya | tatra prathamaḥ śamathasya lābhitvādabhiniṣīdanneva cittaṁ sthāpayati yāvatsamādhatte, vipaśyānāyā alābhitvāttu samādhi niśritya paścātta thāniṣaṇṇastān dharmānvicinoti yāvatparimīmāṁsā māpadyate | dvitīyo viparyayeṇa veditavyaḥ | tṛtīyā ubhayasyālābhyubhayatra yogaṁ karoti | kathaṁ kṛtvā, śrutodgrahaṇa mukhena vivaśyanāyāṁ yogaṁ karoti tatpūrvakaṁ ca śamathe | caturtha ubhayasya lābhāt ||
ajñātamājñā syāmīndriyaṁ prayogamārge nirvedhabhāgīyasaṁgṛhīte pañcadaśasu ca darśanamārgacittakṣaṇeṣu yadindriyam, tadyathā manaindriyam, pañca śraddhādīni, anāgamyādiniśrayabhedena yathāsaṁbhavaṁ sukhasaumanasya daurmanasyopekṣendriyāṇāṁ cānyatamam | daurmanasyendriyaṁ punaḥ prayogakāle nirvedhabhāgīyapṛṣṭhenottaravimokṣaspṛhāsaṁgṛhītaṁ veditavyam | tadetatsaṁbhavato daśavidhamindriyamanājñātapūrvasya tattvasyājñā yai pravṛttatvādanājñātamājñāsyāmīndriyamityucyate | etadeva daśavidhamindriyaṁ ṣoḍaśāddarśanamārgacittakṣaṇādyāvadvajropamaḥ samādhirityetasminśaikṣamārge ājñendriyamityucyate, apūrvajñeyābhāvāt | etadeva punarnavavidhamindriyaṁ daurmanasyendriyavarjamaśaikṣamārge ājñātāvī ndriyamityucyate, ā jñātāvino'rhat indriyamiti kṛtvā ||
bhāvanā mārgādhikāreṇedamapi vakṣyate | ūrdhvabhūmike mārge saṁmukhībhāvena bhāvyamāne'saṁmukhībhūtānyapyadhobhūmi kāni kuśalamūlakāni bhāvanāṁ gacchanti, teṣu vibhutvalābhāt | vibhutvaṁ punaruttaptasaṁmukhī bhāvena taśitā veditavyā ||
niṣṭhāmārgaḥ sarvadauṣṭhulyānāṁ pratiprastrabdheriti vistaraḥ ||
tatra sarvadauṣṭhulyāni caturvitirbhavanti | tadyathā sarvatragamabhilāpadauṣṭhulyaṁ yā cakṣurādisarvadharmanāmā bhiniveśavāsanā''layavijñāne saṁniviṣṭā'nādikālānusṛtā, yā'sāvucyate prapañcavāsaneti, yataścakṣurādayo dharmāḥ sanāmā bhiniveśāḥ punaḥ punaḥ pravartanta iti | veditadauṣṭhulyaṁ sāstra vāṇāṁ vedanānāṁ vāsanā | kleśadauṣṭhulyaṁ kleśānāmanuśayaḥ | karmadauṣṭhulyaṁ sāstravāṇāṁ karmaṇāṁ vāsanā | vipākadauṣṭhulyaṁ vipākasyā karmaṇyatā | kleśāvaraṇadauṣṭhulyaṁ tībrāyatakleśatā | karmāvaraṇadauṣṭhalyaṁ mārgāntarāyikānantaryādikakarmāvṛtatā | vipākāvaraṇadauṣṭhulyaṁ satyābhisamayavidhuranārakādyātma bhāvapratilambhaḥ | nivaraṇadauṣṭhulyaṁ kuśalapakṣaprayogāntarāyikakāmachandādyabhibhūtatā | vitarkadauṣṭhulyaṁ pravrajyābhirati vivandhakāmavitarkādyabhibhūtatā | āhāradauṣṭhulyamatyalpabahubhojananena prayogāyogyatā | maithunadauṣṭhulyaṁ dvayadvayasamāpattikṛtā kāyacittavyathā | svapnadauṣṭhulyaṁ middhakṛtamāśrayajāḍyam | vyādhidauṣṭhulyaṁ dhātuvaiṣa myakṛtā'sva sthatā | jarādauṣṭhulyaṁ bhūtavipariṇāmakṛtā'vidheyatā | maraṇadauṣṭhulyaṁ mriyamāṇasya sarvendriyākulatā | pariśramadauṣṭhulyamatigamanādikṛto'ṅgamardaḥ | dṛḍhadauṣṭhulyaṁ yathāsaṁbhavameta devābhilāpadauṣṭhulyādikamaparinirvāṇa vatām | audārikamadhyasūkṣma dauṣṭhulyāni yathākramaṁ kāmarūpārūpyāvacarāṇi veditavyāni | kleśāvaraṇadauṣṭhulyaṁ śrāvakapratyekabuddhabodhi[vi]pakṣaḥ | samāpattyāvaraṇadauṣṭhulyaṁ navā[nu]pūrvasamāpattyabhinirhāra[vi]pakṣaḥ | jñe yāvaraṇadauṣṭhulyaṁ sarvajñatāvipakṣaḥ | ityevameṣāṁ yathāyogaṁ sarvadauṣṭhulyānāṁ pratiprastravdheniṣṭhāmārgaḥ | yathoktaṁ - " tasya cetovimukteḥ pāripūryā prajñāvimukteḥ pāripūryā kāyadauṣṭhulyānāṁ pratiprastrabdheḥ | smṛtyā samanvāgamahetorevamasya prathamaṁ dvāraṁ sudāntaṁ bhavati suguptaṁ surakṣitaṁ susaṁvṛtaṁ subhāṣitam, yaduta cakṣurvijñeyeṣu rūpeṣvevaṁ yāvanmano vijñeyeṣu dharmeṣvi" ti ||
vajropamaḥ samādhirbhāvanāmārgasyāntyā prahāṇamārgāvasthā veditavyā | sa ca samādhirnirantarastatpravāharaya laukikena mārge ṇāntarākhaṇḍanāt | dṛḍhaḥ sarvāvaraṇairacchidraṇāt sarvāvaraṇabheditayā ca sāratvāt | ekarasa iti nirvikalpaikarasatvāt | vyāpī sarvajñeyasāmānyatathatālaṁvanatvāt | etadarthapratibimbanārtha bhagavatoktam - tadyathā mahāśailaḥ parvato'khaṇḍo'cchidro'śuṣira ekadhanaḥ susaṁvṛta iti ||
nirantarāśrayaparivṛttividhā'rśakṣamārgalābhinaḥ | cittāśrayaparivṛttirdharmatā, cittasya prakṛtiprabhāsvarasyāśeṣāgantukopakleśā pagamādyā parivṛttiḥ, tathatāparivṛttirityarthaḥ | mārgāśrayaparivṛtiḥ pūrva laukiko mārgo'bhisamayakāle lokottaratvena parivṛtaḥ śaikṣaścocyate sā vaśeṣakaraṇīyatvāt | yadā tu nirhatāśeṣavipakṣo bhavati traidhātukavairāgyāttadāsya mārgasvabhāvasyāśrayasya paripūrṇā parivṛttirvyavasthāpyate | dauṣṭhulyāśrayaparivṛttirālayavijñānasya sarvakleśānuśayāpagamena parivṛttirveditavyā ||
kṣaye sati, viṣaye vā tasmin yajjñānaṁ kṣaya jñānametaduktaṁ bhavati | niravaśeṣaṁ prakṣīṇe samudaye yajjñānaṁ tadavasthasya hetunirodhālaṁbanaṁ vā kṣayajñānamiti ||
tathānutpāde sati viṣaye vā tasmin yajjñānamanutpādajñānam āyatyāṁ sarvasya duḥkhasyātyantamanutpattidharmatāyāṁ satyāṁ yajjñānamanyasatyālaṁbanamiti | yadvā duḥkhasatyānutpādālaṁbanaṁ tadanutpādajñānamityarthaḥ ||
daśāśaikṣā dharmā aśaikṣāñchīlādīn pañca skandhānadhikṛtya | tatra aśaikṣā samyagvākka rmāntājīvā aśaikṣaśīlaskandhaḥ | samyaksmṛtisamādhiḥ samādhiskandhaḥ | samyagdṛṣṭi saṁkalpavyāyāmāḥ prajñāskandhaḥ | samyagvimuktirvimuktiskandhaḥ | samyagjñānaṁ vimuktirjñānadarśanaskandha iti ||
punarmārgasatyasya catvāra ākārāścatvāri lakṣaṇāni | tatra tattvārtha mārgayatyaneti mārgaḥ | aya[thā]bhūtānāṁ kleśānāṁ pratipakṣatvāt nyāyaḥ | tattvānavavodhadoṣeṇānityādiviparyāsairviparyastasya cittasyāviparyāse tattvāvavodhe pratipādanātpratipat | nitya ātyantike niḥsaraṇapade yānānnairyāṇika iti ||
duḥkhādisatyeṣvanityādayaḥ ṣoḍaśākārā laukikā lokottarāśca santi | tatra laukikā jñeye'praviṣṭāḥ sāvaraṇāḥ savikalpāśca, tathatāyā aprativedhāt kleśānuśayitvādabhilāpamukhena prapañcanācca yathākramam | viparyayeṇa lokottarāḥ supraviṣṭā nirāvaraṇāśca santo nirvikalpatayā laukikebhyo viśiṣyante | kathaṁ punarete'vikalpayanto jñeyeṣu praviṣṭā bhavanti | yasmādeteṣu vartamāno'nityārtha paśyati sākṣādanubhavati, na tvanityamiti paśyatyabhilāpaprapañcamukheneti | evaṁ duḥkhādiṣvākāreṣu yojayitavyam ||
dharmaviniścayo nāma tṛtīyaḥ samuccayaḥ
dharmaviniścaye dharmo dvādaśāṅgaṁ vacogatam ||
tatra sūtraṁ yadabhipretārthasūcanākāreṇa gadyabhāṣitam | kiṁ punaḥ kāraṇaṁ tathāgatastamabhipretamartha vivṛtyaiva na deśayatītyāha daśānuśaṁsān saṁpaśyaṁstathāgataḥ sūcanākāreṇa dharma deśayati | sukhaṁ vyavasthāpayati, daiśikairhi, bahudhā vyavasthāpya prāpaṇīyasyārthasya, saṁkṣipyākṛcchreṇa vyavasthāpanāt | sukhaṁ deśayati, alpena mahato'rthavistarasya pratyāyanāt, tadyathā sthāpayati saṁsthāpayatītyevamādi | śrotā'pi sukhamudgṛhṇāti | dharmagauravatayā kṣipraṁ saṁbhārān paripūrayati, bhāvagamyo'yaṁ dharma ityavagamya jātāsthasya tasmin dharme ādaramukhena śraddhādisaṁbhāraparipūraṇāt | āśu dharmatāṁ pratividhyati, tathādaraprayogiṇaḥ prajñāyāḥ taikṣṇībhāvāt | ratneṣvavetya prasādaṁ pratilabhate, deśanāyāḥ suvyavasthitabhāvagamena daiśikādiṣvabhiprasādotpādāt | paramadṛṣṭadharmasukhavihāraṁ spṛśati, abhiprāyārtha tīvreṇa yogena cintayitvā labdhavataḥ prāmodyaviśeṣādhigamāt | sāṁka thyaviniścayena satāṁ cittamārādhayati, gūḍhārthavivaraṇāt, ata eva paṇḍitaḥ paṇḍita iti saṁkhyāṁ gacchati, yaśo'sya samantānniścaratītyarthaḥ | ubhayaṁ caitatpaścimasabhisamayaiko'nuśaṁso draṣṭavyaḥ ||
nītārtha sūtraṁ vyākaraṇam tena vivṛtyābhisaṁdhivyākaraṇāt ||
udānaṁ yadāttamanaskenodāhṛtam tadyathā yadā ime prādurbhavanti dharmā ityevamādi ||
nidānaṁ yatkiṁcideva pudgalamuddiśya bhāṣitaṁ sotpattikaśikṣā prajñaptikabhāṣitaṁ vā, tadyathāsminnidāne'smin prakaraṇa iti vistaraḥ ||
avadānaṁ sadṛṣṭāntakaṁ bhāṣitam , tenārthavyavadānādabhivyañjanādityarthaḥ ||
vaipulyaṁ vaidalyaṁ vaitulyamityete mahāyānasya paryāyāḥ, tadetatsaptavidhamahattvayogānmahattvayānamityucyate | saptavidhaṁ mahatvam -- ālaṁbanamahattvaṁ śatasāhastrikādisūtrāparimitadeśanādharmā laṁbanādbodhisattvamārgasya | pratipattimahattvaṁ sakalasvaparārtha pratipatteḥ | jñānamahatvaṁ pudgaladharmanairātmyajñānāt | vīryamahatvaṁ triṣu mahākalpāsaṁkhyeyeṣvanekaduṣkaraśatasahastraprayogāt | upāyakauśalyamahattvaṁ saṁsāranirvāṇāpratiṣṭhānāt | prāptimahatvaṁ valavaiśāradyāveṇikabuddhadharmādyaprameyāsaṁkhyeyaguṇādhigamāt | karmamahatvaṁ yāvatsaṁsārabodhyādisandarśanena buddhakāryānuṣṭhānāditi ||
upadeśo yatrāviparītena dharma lakṣaṇena sūtrādīnāmarthanirdeśaḥ |
nidānaṁ sotpattikaśikṣāprajñaptibhāṣitasaṁgṛhītaṁ vinayapiṭakam, avadānā dikaṁ tasya parivāro veditavyaḥ | adbhutadharmāṇāṁ bodhisattvasūtrapiṭake saṁgrahaṇam, teṣāṁ viśeṣeṇācintyodāraprabhāvaviśeṣayogāt | upadeśa ubhayatra śrāvakayāne mahāyāne cābhidharmapiṭakam ||
sūtrapiṭakavyavasthānaṁ vicikitsopakleśapratipakṣeṇa vineyānāmutpannānutpanna saṁśayacchedādhikāreṇa sūtrageyādi deśanāt | vinayapiṭaka vyavasthānamantadvayānuyogopakleśapratipakṣeṇa, saṁnidhikāraparibhogādipratikṣepāt śata sāhastrakavastrānujñānācca | antadvayaṁ punaḥ kāmasukhallikānta ātmaklemathāntaśca | abhidharma vyavasthānaṁ svayaṁdṛṣṭiparāmarśopakleśapratipakṣeṇa, tatra vistareṇa dharmalakṣaṇasthāpanāt ||
punaḥ sūtrapiṭakaṁ niśritya vineyāḥ śikṣātraye vyutpadyante, tatra tasya vistareṇodbhāvitatvāt | vinayaṁ niśrityādhiśīlamadhicittaṁ śikṣāṁ niṣpādayanti, tatra prātimokṣasaṁvaraśikṣāmārgopadeśaniśrayeṇa śīlapariśodhanāttatpariśuddhikṛtāvipratisārādyānupūrvyā ca cittasamādhānāt | abhidharmaniśrityādhiprajñaṁ śikṣāṁ niṣpādayanti, tatra vistareṇa dharmapravicayopāyopadeśāditi ato'pi piṭakatrayavyavasthānam ||
punaḥ sūtrapiṭakaṁ niśritya granthārthavyutpattiḥ | vinayaṁ niśritya tadubhayasākṣātkriyā, śikṣāpratipattiprabhāvi[ta] tvā - dvinayasya | tato dharmārthayoḥ sākṣātkriyāyāḥ padasthānamityucyate āśrayārthena | abhidharma niśritya parasparaṁ sāṁkathyaviniścayakṛtena dharmasaṁbhogena sparśavihāro bhavati, tatra bahuprakāraṁ dharmāṇāṁ sva lakṣaṇādidharmatāyā vyutpādanāt ||
etānyeva trīṇi piṭakāni caturaśītidharmaskandhasahastrāṇi bhavanti, śrāvakayānādhikāreṇa yāni sthavirānandenodgṛhītāni || kiṁ punarekasya dharmaskandha[sya] parimāṇam | daśaśatasaṁkhyo dharmaskandhaḥ sahastrasaṁkhya ityarthaḥ | yadyevaṁ sahastrasaṁkhya ityevaṁ ki nocyate | sāhastrikaikaskandhavyavasthāne prayojanajñāpanārtham | tathāhyekādivṛddhayā daśasaṁkhyā śatasaṁkhyā sahastrādisaṁkhyāḥ | taddaśaśatasaṁkhyā upaniṣado draṣṭavyāḥ | tadyathā daśa śatāni sahastram, śataṁ sahastrāṇāṁ śatasahastram, śataṁ śatasahastrāṇāṁ koṭirityevaṁ sarvāsūttarāsu saṁkhyāsvavaśyamanayoḥ daśaśatasaṁkhyayo ranyataropaniṣadbhavati | ata ete eva samasya daśaśatānyeko dharmaskandho vyavasthāpyate | anayā ca gaṇanayā caturaśītidharma skandhasahastrāṇyaṣṭau koṭyaḥ catvāriśacca lakṣā bhavanti ||
sa eṣa piṭakatrayasaṁgṛhīto dharmaḥ kasya gocaraḥ | śrutamayādīnāṁ cittacaitasikānāṁ gocara ālaṁbanamityarthaḥ |
etatprasaṁgena sālaṁbanādilakṣaṇānāṁ cittacaitasikānāṁ dharmamārabhyālaṁvanādikaṁ vyavasthāpyate | tatra dharme teṣāṁ kimālaṁbanam | sūtrādi nāmapadavyañjanakāyasaṁgṛhītā sūtrādideśanetyarthaḥ | ākāraḥ, yān skandhādīnartha prakārānārabhya sā deśanā, tadākārāste cittacaitasikā veditavyāḥ | āśrayaḥ para vijñaptismṛtirvāsanā ca | tatra deśanākāle paravijñaptirāśrayo yo'sāvucyate parato ghoṣata iti tata uttarakālaṁ smṛtirāśrayo yathāśrutamanusmṛtyābhyasanāt | tata uttarakālaṁ vāsanā''śrayastadanusmṛtimantareṇāpi paścādabhyāsabhāvanā balena pratibhāsanāditi | saṁprayogaḥ cittacaitasikānāmanyonyasahāyabhāvena sūtrādyālaṁbane skandhādipratisaṁyuktārthākāraiḥ saṁpratipattiḥ ||
dharme ālaṁbana prabhedo vyāpyālaṁbanādikaścaturvidhaḥ |
vyāpyālaṁbanaṁ punaḥ savikalpapratibimbādibhedena caturbidham | tatra adhimuktimanaskāra ekāntalaukiko yo manaskāraḥ | tattvamanaskāro lokottarastatpṛṣṭhalabdhaśca | yāvadbhāvikatayā dharmāṇāmetāvanti sarvadharmavastuni yajjñeyavyavasthānam tadyathā skandhadhātvāyatanāni | yathāvadbhāvikatayā ebhiḥ prakāraiḥ sujñeyamiti | tadyathā satyamukhena tānyeva skandhadhātvāyatanāni yathāsaṁbhavaṁ duḥkhatojñeyāni yāvanmārgataḥ | ākāramukhenaikaikaṁ satyaṁ caturbhirākārairjñeyam, aviśeṣataśca sarvāṇi tathatākāreṇa | dharmoddānādhikāreṇa vā'nityataḥ sarvasaṁskārā jñeyā yāvacchāntato nirvāṇam | vimokṣādhikāreṇa vā śūnyato yāvadanimitta[ta] iti || kāryapariniṣpattirāśrayapariniṣpattiḥ, parinivṛttāśrayasyāviparītālaṁbanasaṁprakhyānāt | yathāvadbhāvikatāyā nirdaśe ṣoḍaśaprakārā uktāstrayaśca vimokṣākārāḥ teṣāṁ cānyonyasaṁgrahaḥ | katha kṛtvā | ṣo ḍaśānāmākārāṇāṁ dvau śūnyatākārau - śūnyākārā'nātmākāraśca | ṣaḍapraṇihitākārāḥ - anityākārā duḥkhākāro hetusamudayaprabhavapratyayākārāśca, taistraidhātuke'praṇidhānāt | aṣṭāvinimittākārāḥ śeṣāḥ nirodhamārgayornimittokartumaśakyatvāt ||
caritaviśodhanamālaṁbanaṁ rāgacaritādīnāmaśubhādi, tenotsadarāgādyupaśamanāt ||
avidyādayo dharmāḥ saṁskārādīndharmānabhiṣyandayanti, na hyeṣāṁ nirhetuka utpādo nāpīśvarādiviṣamahetuka iti yajjñānamidaṁ pratītyasamutpāda kauśalyam | dharmamātrahetukatve'pi satyanurūpāddhetoranurūpasyaiva phalasyotpattiḥ, tadyathā sucaritasyeṣṭo vipāko duścaritasyāniṣṭa ityevamādi yajjñānamidaṁ sthānāsthānakauśalyaṁ veditavyam ||
kleśaviśodhanamālaṁbanaṁ laukikamārgādhikāreṇādhaūrdhvabhūmīnāmaudārikaśāntatā, tena paryavasthānaviṣkambhaṇāt | lokottaramārgādhikāreṇa samāsatastathatā, vyāsena catvāryāryasatyāni, tenānuśayasamudghātāt ||
sūtrādidharmavicārāṇāṁ saṁbnadhena catastro yuktayo varṇyante, tābhistadvicāraṇāt || tatra apekṣāyuktiryā saṁskārāṇāmutpattau pratyayāpekṣā, tadyathāṅkurasyotpattau vījo dakakṣetrāṇyapekṣyante, vijñānasyendriyārthamanaskārā ityevamādi | kārya kāraṇayuktistadyathā cakṣurādīnāṁ cakṣurvijñānādyāśrayabhāvaḥ rūpādīnāmālaṁbanabhāvaḥ, cakṣurvijñānādīnāṁ rūpādiprativijñāpanam, suvarṇakārādīnāṁ ca śilpināṁ suvarṇādighaṭanamityevamādi | upapattisādhanayuktisvabhāvaviśeṣasaṁgṛhītasya sādhyasyārthasya pratyakṣādi pramāṇāviruddhaḥ pratijñādyupadeśaḥ | dharmatāyuktistadyathāgninā dāhaḥ, udakena kleda ityevamādikā prasiddhā dharmāṇāṁ dharmatā | yathoktaṁ cakṣuḥ samṛddhaṁ śūnyaṁ nityena yāvadātmīyena | tatkasya hetoḥ | prakṛtirasyaiṣeti ||
nāmaparyeṣaṇā nāmakāyādīnāṁ prajñapti sattvādapariniṣpannameṣāṁ svalakṣaṇa miti yā vicāraṇā | vastuparyeṣaṇā skandhādīnāṁ tathā 'pariniṣpattiryathā nāmakāyādibhirabhilapyanta iti yā saṁtīraṇā parīkṣaṇetyarthaḥ | svabhāvaprajñaptiparyeṣaṇā yā'bhidhānābhidheyasaṁbandhe svabhāvaprajñaptimātrasya vyavahāranimittatvena saṁtīraṇā | abhidhānābhidheyasaṁbandhaḥ | punaranyonya saṁpratyayanimittatvam | tathāhi vyutpannavyavahārasyābhidhānamātraṁ śrutvā tadabhidheye saṁpratyaya utpadyate smṛtimukhena, abhidheyaṁ vā punarupalabhya tadabhidhāne | ityevaṁvidhe saṁbandhe prasiddhe cakṣurityevamādisvalakṣaṇaprajñaptimātraṁ tadākhyāmāsapiṇḍādivyavahārasya nimittaṁ bhavatīti yā parīkṣeyamucyate svabhāvaprajñaptiparyeṣaṇā | viśeṣaprajñaptiparyeṣaṇā yā tathaivābhidhānābhidheya saṁbandhe nityānityotta rānuttararūpyasanidarśanānidarśanatā di viśeṣa lakṣaṇaprajñaptimātrasya vyavahāranimittatā saṁtīraṇā ||
catvāri yathābhūtaparijñānā ni yathāparyeṣitāni nāmādyanupalabdhijñānāni ||
samādhiprayuktasya yo gabhūmiḥ pañcākārā''dhārādiḥ | tatra ādhāro yādṛśaṁ bāhuśrutyaṁ śamathavipaśyanayoḥ pratiṣṭhā bhavatyālaṁbanayogena tadādhāra ityucyate | tatpunaḥ saṁbhṛta saṁbhārasya satyābhisamayamadhikṛtyodgṛhītaṁ yatsūtrādikaṁ śrutam | ādhānaṁ tadālaṁbano yoniśomanaskāraḥ , tena tasmin bāhuśrutye'viparītārtha cittākāreṇa cittākaraṇāt | ādarśastadbāhuśrutyālaṁbanaḥ sahanimittena samādhiḥ , jñeyavastusabhāgapratibimbākāra ityarthaḥ | ā darśatvaṁ punarasya tena jñeyabimbaparīkṣaṇādveditavyam | āloko grāhyagrāhakānupalabdhijñānaṁ darśanamārgasaṁgṛhītaṁ pratyakṣavṛttitvāditi | kathaṁ ca punaḥ bodhisattva ekasyāṁ yaugabhūmau prayukto nopalambhaṁ spṛśati saṁbhṛtapuṇyajñāna saṁbhāro bodhisattvaḥ kalpāsaṁkhyeyaniryātastathāprativedhānukūlaṁ śrutaṁ yoniśomanasi kurban samādhi niṣpādayati | sa evaṁ samāhite citte yajjñeyapratibimbaṁ, niśritya dhyāyati tatta smātsamāhitā ccittādananyaditi saṁparśyaṁ stasmin pratibimbe viṣayasaṁjñāṁ vyāvartya tadākāra svasaṁjñāmātramavadhārayati | tadā cāsau svacittamātrāvasthānādadhyātma sthitacitto bhavan sarvathā grāhyabhāvaṁ prativedayate | tataśca grāhyābhāvādgrāhakamapi na pariniṣpannamiti tasyāpyabhāvaṁ parivedayate | tataḥ pratyātmaṁ tadubhayasvabhāvopalambhāpagatamanupalambhamadhigacchati | etadeva cādhikṛtyoktaṁ bhagavatā pratibimbaṁ manaḥ paśyanni ti vistaraḥ | āśrayaḥ āśrayaparivṛttiḥ, dauṣṭhulyāpagamātpariśuddha āśraya ityarthaḥ | sā ceyaṁ yogabhūmirhetutaḥ phalataśca nirdiṣṭā veditavyā | tatrādhārādibhiścaturbhirhetunirdeśaḥ paścimenaikena phalanirdeśa iti ||
yaduktaṁ sthavirānandena - pañcabhirāyuṣmañchāriputra dharmaiḥ samanvāgato bhikṣurlaghu ca gṛhṇātī tyatra sūtre taireva pañcabhirdharmairlaghugrahaṇādīni catvāri yathāyogaṁ veditavyāni | catvāri kathaṁ kṛtvā | dharmakuśalo laghu gṛhṇāti bāhuśrutyātprāyeṇa bhinna padavyañjanatayā | arthakuśalo bahu gṛhṇāti, abhidharmādilakṣaṇajñatvāt, skandhadhātvādikathāvastvadhikāreṇa prabhūtagranthasaṁkalanataḥ | vyañjanakuśalo niruktikulaśca sūdgṛhītaṁ gṛhṇāti , sunirukta vyañjana jña tvādātmātmeti janapadaniruktimanabhiniviśyānuvyavahārajña tvācca granthārthayoraviparotagrahaṇataḥ | pūrvāntāparāntānusaṁdhikuśala udgṛhītaṁ na nāśayati, pūrvamudgahītāndharmānniśritya paścānniḥ sartavyamiti buddhā bhisaṁdhijña tvādadhigamena tatsārādānataḥ ||
dharmavihārī bhikṣurdharmavihāri bhikṣuriti bhadantocyata ityatra sūtre bhagavatā samastena śrutacintābhāvanāvihāreṇa dharmavihāro bhavati, nānyataraprayogamātreṇeti saṁdarśitam | tatra paryāptisvādhyāya deśanābahulā vitarkaṇā bahulāścetyanena kevalaṁ śrutacintāprayuktā na bhāvanāprayuktā yogādiriñcanādato[na] dharmavihāriṇo vyavasthāpyante | yo'pi kaścicchrutacintāmanāgamya kevalaṁ bhāvanāprayuktaḥ syātso'pi na dharmavihārī vyavasthāpyate | tata eva tāvaddharmavihāriṇaṁ bhikṣumārabhya iha tu bhikṣurddharma paryāpnoti sūtraṁ geyamiti vistareṇoktvā paścādāha na riñcati yogamityevamādi, yathā vijñāyeta śrutaṁ cintāṁ bhāvanāṁ cāgamya tadubhayavihāreṇa dharmavihārīti | na riñcati yāgamityevamādinā samādhiprayogāsaṁtuṣṭibhyāṁ bhāvanāmayaṁ saṁdarśitam | samādhi prayogaḥ punadvividhaḥ saṁdarśitaḥ sātatyasatkṛtyaprayogasaṁgṛhītaśca na riñcati yogamityanena, aviparīta[pra]yogasaṁgṛhītaśca na riñcati manaskāramityanena | asaṁtuṣṭirna riñcatyadhyātmacetaḥ śamathamityanena saṁdarśitā, tadanāsvādanāduttaraśamathaprayogāccāsyāriñcanaṁ veditavyam ||
kena kāraṇena vaipulyaṁ sūtrāntare bodhisattvapāramitāpiṭakamityucyate | tatra pāramitānāṁ saṁkhyānirdeśādyāvadanyonyaviniścayanācca ||
tatra saṁkhyā dvividhā, gaṇanāsaṁkhyā tanmātrasaṁkhyā ca | ṣaṭpāramitā iti gaṇanāsaṁkhyā | sarvākārayorvodhisattvābhyudaya niḥśreyasamārgayostisṛbhistisṛbhiśca saṁgrahāt ṣaḍevapāramitā na bhūyasyo nālpoyasya itīyaṁ tanmātrasaṁkhyā ||
trividho'bhyudayo mahābhogatā mahātmatā mahāpakṣatā ca | tatra dānapāra mitāyā mahābhogatā phalam | śīlapāramitāyā mahātmatā phalam, śīlena sugatā tmabhāvasaṁpattipratilambhāt | kṣāntipāramitāyā mahāpakṣatā phalam, kṣāntyā sarvajanābhigamanoyatāpratilambhāditi ||
trividho niḥśreyasamārgaḥ - kleśamabhibhūya kuśalapakṣaprayogopāyaḥ , sattvaparipācanopāyaḥ, buddhadharmasamudānayanopāyaśca , eṣāmanyatareṇāpi vinā bodhi sattvasya niḥśreyasānupapatteḥ | tatra sattvaparipācanopāyo dhyānapāramitā, tatsaṁniśrayeṇābhijñābhiḥ sattvaparipācanāt ||
punarapratiṣṭhitanirvāṇopāyataḥ ṣaḍeva pāramitāḥ | bodhisattvena hi nirvāṇapratiṣṭhāviparyayeṇa saṁsāre'bhyudayaḥ parigrahītavyaḥ | saṁsārapratiṣṭhāviparyayeṇa tasminnasaṁkleṣṭavyam | atastistro'bhyudayalābhopāyāstistrastadasaṁkleśopāyā yathāyogaṁ pūrvānusāreṇaiva veditavyāḥ | asaṁkleśopāye tu vīryeṇa pratipakṣabhāvanā, dhyānena kleśaviṣkambhaṇam, prajñayā kleśā nuśayasamudghāta iti ||
sarvānugrahatāṁ kleśapratipakṣatāṁ copā[dā]tyaparaḥ paryāyaḥ | tatra dānena bodhisattvaḥ sattvānupakaraṇopasaṁhārānugraheṇānugṛhṇāti | śīlena vighātotpīḍāviheṭhā'karaṇenānugṛhṇāti , yathākramaṁ bhogakāyacitto paghātānupasaṁhārāt | kṣāntyā vighātotpīḍāviheṭhāmarṣaṇenānugṛhṇāti, parebhya ātmano bhogādyupaghātasahanāt | ābhistisṛbhiranugṛhṇāti || vīryeṇāviṣkambhitakleśo'pi kuśalapakṣe prayujyate | dhyānena kleśaṁ viṣkambhayati | prajñayānuśayaṁ samudghātayati | imāstistraḥ kleśapratipakṣā veditavyā ||
tatra pāramitālakṣaṇam | bodhisattvasya dānapāramitā katamā | yadbodhisattvasya bodhisattvadharmatāyāṁ vyavasthitasya bodhicittaṁ niśritya karuṇāpuraḥ - sareṇa cetasā sarvāstiparityāge kā yavāṅmanaskarma | evaṁ ca kṛtvā dānapāramitāyāḥ lakṣaṇaṁ gotrataḥ praṇidhānata āśayato vastutaḥ svabhāvataśca nirdiṣṭaṁ veditavyam | tadyathā bodhisattvadharmatā gotram, bodhicittaṁ praṇidhānam, karuṇāpuraḥsaraṁ ceta āśayaḥ, sarvāstiparityāgo vastu, kāyavāṅmanaskarma svabhāva ityevaṁ yāvat prajñāpāramitā vistareṇa veditavyāḥ | ayaṁ tu viśeṣaḥ | śa lakṣāntivīryapāramitāsu yathākramaṁ sarvasaṁvarasamādānānurakṣāyāṁ sarvā pakāraduḥkhamarṣaṇādhivāsanāyāṁ sarvakuśaladharmasamudānayanatāyāṁ yatkāyavāṅmanaskarmeti veditavyam | dhyānapāramitāyāṁ sarvākārakāyavāṅmanaskarmavibhutve sarvākārā cetasaḥ sthitiriti | prajñāpāramitā [yāṁ] sarvākārakāyavāṅmanaskarmavibhutve yaḥ sarvākāro dharmapravicaya iti vaktavyam | śeṣaṁ dānavadeva sarva veditavyam ||
punaryaddānaṁ sarvajñatāmārabhya sarvajñatāyai saṁvartate sarvajñatāṁ parigṛhṇāti sarvajñatākṛtyaṁ ca karoti taddānapārimitetyucyate | etāni punaścatvāri padāni yathākramamārambhato vāsanātaḥ kāyato nisyandataśca veditavyāni | tatrārambhataḥ sarvajñatāmārabhyotpannotpannasya tatra pariṇāmanāt | tadeva punardānaṁ saṁtati vāsayate, yata āyatyāṁ sarvajñatāyai saṁvartate | tadeva yadā paripūrṇa bhavati tadā dharmakāyapariniṣpādanayogena sarvajñatāṁ parigṛhṇāti | tata uttarakālaṁ sāṁbhogikarnarmāṇikakāyanisyandamukhena sarvajñatākṛtyaṁ karoti | evaṁ yāvatprajñāpāramitā veditavyāḥ ||
anukramaḥ | uttarottarasaṁniśrayatāmupādāya dānapāramitayā''dhyātmikabāhyasarvavastuparityāgābhyāsātkāyajīvitanirapekṣo bodhisattvo mahāntama pi bhogaskandhaṁ prahāya śīlasamādānaṁ karoti | śīlānurakṣī - ākruṣṭena mayā na pratyākroṣṭavyam - ityevamādibhiḥ prakāraiḥ kṣamo bhavati | kṣamaḥ śītādīnām, tannidānaṁ prayogāstrasanādārabdhavīryā bhavati |
ārabdhavīryaḥ prayoganiṣṭhāphalādhigamādadhyānaṁ saṁpādayati | saṁpannadhyānaśca samāhitacitto yathābhūtajñānāllokottarāṁ prajñāṁ pratilabhata iti ||
punaruttarottarādhārataḥ, śīlaṁ dānasyādhāra evaṁ yāvatprajñā dhyānasya | tathāhi śīlavato dānaṁ viśuddhaṁ bhavati, dānenānugṛhītasya śīlena paghātākaraṇataḥ | evamasya pratigrāhakasya bodhisattvena viheṭhāvirahitopakaraṇasukhopasaṁhārācchīlabalena dānapāramitā viśuddhirveditavyā | evaṁ kṣamiṇaḥ śīlaviśuddhiḥ, parāpakāraiḥ śikṣā padākhaṇḍanāt | ārabdhavīryasya kṣāntiviśuddhiḥ, utsāhabalenotpatya saṁsāramabhyupagatavato'kṛcchreṇa sattvavipratipatti duḥkhasa[ha] nāt | dhyāyinī vīryaviśuddhiḥ, saha sukhena saumanasyena sarvakuśaladharmaprayogāt | prajñāvato dhyānaviśuddhiḥ, bahuprakārāndharmānvipaśyatyadhyātmaṁ śamathataḥ samādhyabhivṛddheḥ, nāsti dhyānamaprajñasyeti gāthāyāṁ vacanāditi ||
yathaudārikaścāparo'nukramo veditavyaḥ | sarvaudārikaṁ hi dānamataḥ prathamato vyavasthāpyate | tadanantaraṁ kṣāntyādibhyaḥ śīlamaudārikamevaṁ yāvatprajñāyā dhyānamaudārikam | sarvasūkṣmā tu prajñā, ataḥ sarvapaścādvyavasthāpyata iti ||
nirvacanam | kena kāraṇena dānaṁdānapāramitetyucyate | mahaddānaṁ nirdoṣaṁ nirmalaṁ dānapāramitetyucyate | tatra mahaddānaṁ sarvaprakārādhyātmikabāhyavastu dānato dīrghakāladānataśca | nirdoṣaṁ viṣamaparyeṣṭayādivivarjitatvāt nirmalaṁ mātsaryavipakṣaprahāṇāt | yathoktaṁ dānapāramitāmārabhyāryākṣayamatinirdeśasūtre nirmalaṁ savāsanavipakṣaprahāṇāt | tadanayā trividhayā paramatayā dānapāramitetyabhidyotitaṁ bhavati | trividhā paramatā - svabhāvaparamatā sahaparicayena, upāyaparamatā, phalaparamatā ca | paricayaḥ punardīrghakāladānato veditavyaḥ | evaṁ yāva tprajñāpāramitā veditavyā | śīlādīnāṁ punarnirdoṣatvamā tmasamāropavarjitatvādibhiryathāyogam, tadakṣayamatisūtreṣū draṣṭavyam ||
punardvādaśavidhena paramatvena yogātpāramitetyucyate | dvādaśavidhaṁ punaḥ paramatvam - audāryaparamatvaṁ sarvalokasampattyanarthitvādutkṛ[ṣṭa] tvācca | āyatatvaparamatvaṁ trikalpāsaṁkhyeyaparibhāvanāt | adhikāraparamatvaṁ sarvasattvārthakriyādhikārapravṛttatvāt | akṣayatvaparamatvaṁ mahābodhipariṇāmanayā'tyantamaparyādānāt | nairantaryaparamatvamātmaparasamatādhimokṣātsarvasattvadānādibhiḥ pāramitāparipūraṇāt | akṛcchratvaparamatvamanumodanāmātreṇa paradānādīnāṁ pāramitāparipūraṇāt | vibhutvaparamatvaṁ gaganagañjasamādhyādibhirdānādiparipūraṇāt | parigrahaparamatvaṁ nirvikalpajñā parigṛhītatvāt | ārambhaparamatvamadhimukticaryābhūmāvadhimātrāyāṁ kṣāntau | pratilambhaparamatvaṁ prathamāyāṁ bhūmau | nisya ndaparamatvaṁ tadanyāsvaṣṭāsu | niṣpattiparamatvaṁ daśamyāṁ bhūmau tāthā gatyāṁ ca bodhisattvapariniṣpattyā buddhapariniṣpattyā ceti ||
punaḥ paramairīhitā itāśceti pāramitāḥ, buddhabodhisattvaiśceṣṭitā gatāścetyarthaḥ ||
punarjñeyapāraṁgatāḥ pāramitāḥ, buddhatve pratiṣṭhitā ityarthaḥ |
punaḥ parānā tmānaṁ ca paramāmīti tārayantoti pāramitāḥ, parānātmānaṁ ca duḥkhārṇavamatikrāmantītyarthaḥ || idaṁ tāvatsādhāraṇaṁ nirvacanam ||
pratyekaṁ punardāyakadāridrayāpanayatāddānam, dāhāpanayanādvā pratigrāhakānām || śāntendriyālambhanācchubhagatilīyanācchaityālayācca śīlaṁ yathākramamindriyeṣu guptadvāratāvāhanāt sugatigamanahetubhāvanādavipratisārādyānupūrvyā yāvannirvāṇā śrayatvāditi | krodhakṣāratiraskaraṇāt kṣaticittā gati tiraskaraṇāt kṣemāviṣkaraṇācca kṣatināṁ kṣāntiḥ | kṣaticittaṁ punaryenāpa kāriṇāṁ pratyapakāraḥ kriyate tasyāgatasyānayā vilopanaṁ tiraskaraṇaṁ veditavyam | kṣatameṣāṁ vairaṁ vidyata iti kṣatinasteṣāmabhayaprakāśanaṁ kṣemasyāviṣkaraṇaṁ veditavyam | vadhavṛddhohāyogādvoryam | tatra vadhāyehā 'kuśaladharmavigamāya dvābhyāṁ samyakprahāṇābhyām, vṛddhaye īhā kuśaladharmasamudāgamāya dvābhyāṁ samyakprahāṇābhyāṁ ca | dhāraṇayamanasaṁyamanavinayananayanāddhyānam | tatra dhāraṇāmālaṁbane cittasya, yamanaṁ vikṣepataḥ, saṁyamanaṁ cittasya, vinayanaṁ paryavasthānānāṁ viṣkambhaṇam, nayanaṁ vibhutvasya prāpaṇaṁ veditavyam | parapraṇītajñānāt pratyātmajñānāt prakārajñānāt śamaprāptiguṇaprakarṣajñānācca prajñā | tatra parapraṇītajñānaṁ parato ghoṣānvayā yoniśomanaskārasaṁprayuktā prajñā , pratyātmajñānaṁ lokottarā, prakārajñānaṁ lokottarapṛṣṭhalabdhā, śamaprāptaye jñānaṁ bhāvanāmārge kleśapratipakṣabhūtā, guṇaprakarṣāya jñānaṁ vaiśeṣikaguṇābhinirhārāya prajñā veditavyā ||
bhāvanā pañcavidhā, upadhisaṁniśritā yāvadvibhutvasaṁniśritā ||
tatropa dhisaṁniśritā caturākārā | hetusaṁniśritā yo gotrabalena pāramitāsu pratipattyabhyāsaḥ vipākasaṁniśritā ya ātmabhāvasaṁpattibalena | prāṇidhāna saṁniśritā yaḥ pūrvapraṇidhānabalena | pratisaṁkhyānabalasaṁniśritā yaḥ prajñābalena pāramitāsu pratipattyabhyāsaḥ ||
manaskāra saṁniśritā pāramitābhāvanā caturākārā | adhimukti manaskāreṇa sarvapāramitāpratisaṁyukta sūtrāntamadhimucyamānasya | āsvādanāmanaskāreṇa labdhāḥ pāramitāḥ , āsvādayato guṇadarśanayogena | anumodanāmanaskāreṇa sarvalokadhātuṣu sarvasattvānāṁ dānādikamanumodamānasya | abhinandanāmanaskāreṇātmanaḥ sattvānāṁ cānāgataṁ pāramitāviśeṣamabhinandamānasya ||
āśayasaṁniśritā pāramitābhāvanā ṣaḍākārā - atṛptāśayena vaipulyā śayena muditāśayenopakarāśayena nirlepāśayena kalyāṇāśayena ca | tatra bodhisattvasya dāne'tṛptāśayo yadbodhi sattvasyaikakṣaṇe gaṅgānadīvālikāsamānloka dhātūn saptaratnaparipūrṇān pratipādayato gaṅgānadīvālikāsamāṁścātmabhāva nevaṁ pratikṣaṇaṁ gaṅgānadī bālikāsamān kalpān pratipādayataḥ | yathā caikasattvasyaivaṁ yāvān sattvadhāturanuttarāyāṁ samyaksaṁbodhau paripācitavyaḥ | tamanena paryāyeṇa pratipādayedatṛpta eva bodhisattvasya dānāśaya iti | ya evaṁrūpaṁ āśayo'yaṁ bodhisattvasya dāne'tṛptāśayaḥ | na ca bodhisattva evaṁrūpāṁ dāna paraṁparāṁ kṣaṇamātramapi hāpayati vicchinattyābodhimaṇḍaniṣadanāditi | ya evaṁrūpa āśayo'yaṁ bodhisattvasya dāne vipulāśayaḥ | muditataraśca bodhisattvo bhavati tānsattvāṁstathā dānenānugṛhṇan, na ca te sattvāstena dānenānugṛhyamāṇā iti | ya evaṁrūpa āśayo'yaṁ bodhisattvasya dāne muditāśayaḥ | upakaratarāṁśca bodhisattvastān sattvānātmanaḥ samanupaśyati yeṣāṁ tathā dānenopakaroti nātmānam, teṣāmanuttarasamyaksaṁbodhyupastambhatāmuṣā[dā]ya iti | ya evaṁrūpa āśayo'yaṁ bodhisattvasya dāne upakarāśayaḥ | na ca bodhisattvaḥ sattveṣu tathā vipulamapi dānamayaṁ puṇyamabhi saṁskṛtya pratikāreṇa vā'rthī bhavati vipākena veti | ya evaṁrūpa āśayo'yaṁ bodhisattvasya dānapāramitābhāvanāyāṁ nirlepāśayaḥ | yadbodhisattvastathā vipulasyāpi dānaskandhasya vipākaṁ sattveṣvevābhinandati nātmanaḥ, sarvasattvasādhāraṇaṁ ca kṛtvānuttarāyāṁ samyaksaṁbodhau pariṇāmayatīti | ya evaṁrūpa āśayo'yaṁ bodhisattvasya dānapāramitābhāvanāyāṁ kalyāṇāśayaḥ |
tatra bodhisattvasya śīlapāramitābhāvanāyāṁ yāvatprajñāpāramitābhāvanāyāmatṛptāśayaḥ, yadbodhisattvo gaṅgānadīvālikāsameṣvātmabhāveṣu gaṅgānadī vālikāsamakalpāyuḥpramāṇeṣu sarvopakaraṇanirantaravighātī trisāhastramahāsāhastre lokadhātāvāgniparipūrṇe caturvidhamīryāpathaṁ kalpayannekaṁ śīlapāramitākṣaṇaṁ yāvatprajñāpāramitākṣaṇaṁ bhāvayet, etena paryāyeṇa yāvacchīlaskandho yāvatprajñāskandho yenānuttarāṁ samyaksaṁbodhimabhisaṁbudhyate, śīlaskandhaṁ yāvatprajñāskandhaṁ bhāvayet, atṛpta evaṁ bodhisattvasya śīlapāramitābhāvanāyāmāśayo yāvatprajñāpāramitābhāvanā[yā]māśaya iti | ya evaṁrūpa āśayo'yaṁ bodhisattva[sya]śīlapāramitābhāvanāyāmatṛptāśayo yāvatprajñāpāramitāyāṁ bhāvanāyām | yadbodhisattvastāṁ śīlapāramitābhāvanāparaṁparāṁ yāvatprajñāpāramitābhāvanāparaṁparamā bodhimaṇḍaniṣadanānna bhraṁśayati na vicchinattīti | ya evaṁrūpa āśāyo'yaṁ bodhisattvasya śīlapāramitābhāvanāyāṁ yāvatprajñāpāramitābhāvanāyāṁ vipulāśayaḥ | muditataraśca bodhisattvo bhavati tayā śīlapāramitābhāvanayā yāvatprajñāpāramitābhāvanayā sattvānanugṛhṇan, na tveva te sattvā anugṛhyamāṇā iti | ya evaṁrūpaāśayo'yaṁ bodhisattvasya śīlapāramitābhāvanāyāṁ yāvatprajñāpāramitābhāvanāyāṁ muditāśayaḥ | upakaratarāṁśca sa bodhisattvastān sattvānātmanaḥ samanupaśyati yeṣāṁ tathā śīlapāramitābhāvanayā yāvatprajñāpāramitābhāvanayā upakarāti nātmānam, teṣāmanuttarāṁ samyaksaṁbodhyupastambhatāsu pādāyeti | ya evarūpa āśayo'yaṁ bodhisattvasya śīlapāramitābhāvanāyāṁ yāvatprajñāpāramitābhāvanāyāmupakarāśayaḥ | na ca bodhisattvastathā vipulamapi śīlapāramitāmayaṁ yāvatprajñā pāramitāmayaṁ puṇyamabhisaṁskṛtya tasya pratikāreṇa vā'rthī bhavati vipākena veti | ya evaṁrūpa āśayo'yaṁ bodhisattvasya śīlapāramitāyāṁ yāvatprajñāpāramitā yāṁ nirlepāśayaḥ | tatra yadbodhisattva evaṁ śīlapāramitābhāvanāmayasya yāvatprajñāpāramitābhāvanāmayasya puṇyaskandhasya vipākaṁ sattveṣvevābhinandati nātmanaḥ, sarvasattvasādhāraṇaṁ ca kṛtvānuttarāyāṁ samyaksaṁbodhau pariṇāmayatīti | ya evaṁrūpa āśayo'yaṁ bodhisattvasya śīlapāramitāyāṁ bhāvanāyāṁ yāvatprajñāpāramitābhāvanāyāṁ kalyāṇāśayaḥ ||
upāyasaṁniśritā pāramitābhāvanā trayākārā nirvikalpena jñānena trimaṇḍalapariśuddhipratyavekṣaṇatāmupādāya | tathāhi sa [u]pāyaḥ sarvamanaskārāṇāmabhiniṣpattaye ||
vibhutvasaṁniśritā pāramitābhāvanā trayākārā kāyavibhutvataḥ, caryāvibhutvataḥ deśanāvibhutvaśca | tatra kāyavibhutvaṁ tāthāgatau dvau kāyau draṣṭavyau svābhāvikaḥ sāṁbhogikaśca | tatra caryāvibhutvaṁ nairmāṇikaḥ kāyo draṣṭavyo yena sarvākārāṁ sarvasattvānāṁ sahadhārmikacaryā darśayati | deśanā vibhutvaṁ ṣaṭpāramitāsarvākāradeśanāyāmavyāghātataḥ ||
prabhedato'ṣṭādaśabhirupastambhaiḥ ṣaṇṇāṁ pāramitānāṁ prabhedo veditavyaḥ | aṣṭādaśopastambhāḥ - kāyopastambhaḥ, cittopastambhaḥ, kuśalopastambhaḥ, sugatyupastambhaḥ, bodhyupastambhaḥ, karuṇopastambhaḥ, sattvāparityāgopastambhaḥ , hīnacittaparityāgopastambhaḥ | anutpattikadharmakṣāntyupastambhaḥ kuśalamūlaprayogopastambhaḥ, kuśalamūlasamudāgamopastambhaḥ, kuśalamūlākṣayatopastambhaḥ, aparikhedopastambhaḥ, sarvacintitārthasamṛddhayupastambhaḥ, gaṇaparikarṣaṇo pastambhaḥ, bhūmipraveśopastambhaḥ, buddhadharmasamudānayanopastambhaḥ, buddhakṛtyānuṣṭhānopastambhaśca ||
pratyekaṁ dānādīnāṁ traivighyāt tribhistribhirupastambhairyathākramaṁ saṁgraho veditavyaḥ | tatra trividhaṁ dānam - abhayadānaṁ dharmadānamāmiṣadānaṁ ca | trividhaṁ śīlam - saṁvaraśīlaṁ kuśaladharmasaṁgrāhakaṁ śīlaṁ sattvārthakriyāśīlaṁ ca | trividhā kṣāntiḥ - apakāramarṣaṇakṣāntirduḥkhādhivāsanākṣāntirdharmanidhyānakṣāntiśca | trividhaṁ vīryam - saṁnāhavīrya prayogavīrya sattvā rthakriyāvīrya ca | trividhaṁ dhyānam - dṛṣṭadharmasukhāvihārāya dhyānamabhijñānirhārāya dhyānaṁ sattvārthakriyāyai ca dhyānam | trividhā prajñā - saṁvṛtyālaṁbanā paramārthālaṁbanā sattvārthālambanā ca ||
tatrāmiṣadānaṁ kāyopastambhaḥ, annapānādyupakaraṇaiḥ pratigrāhakāśrayānugrahaṇāt | abhayadānaṁ cittopastambhaḥ daurmanasyaviśeṣā[pa]gamāya cetasa āśvāsāya saṁhārāt | ityevamanyadapi yojyam ||
hīnacittaṁ punarbodhisattvasya saṁsāraduḥkhaparikheditayā śrāvakapratyekabuddhacittam, tatparityāgopastambho duḥkhādhivāsanakṣāntirveditavyā ||
kuśalamūlā kṣayatā sarvasattveṣu kriyārthādhikāritayā yāvatsāraṁ nirupadhiśeṣe'pi nirvāṇadhātāvaparityāgaḥ, tadupastambhaḥ sattvārthakriyāyaṁ vīrya veditavyam ||
gaṇaparikarṣaṇaṁ karma adhigamaṁ niśritya vineyānāmasamāhitasya cittasya samādhānāya samāhitasya vā cittasya vimokṣāyāvavādānuśāsanopradānam, tadupastambhaḥ sattvārthakriyāyai dhyānam ||
bhūmipraveśo yayā deśanayā dharmādhimuktipūrvikayā saṁbhāraparipūryāpramuditāṁ bhūmi praviśati, tadupastambhaḥ saṁvṛtisatyālaṁbanā prajñā ||
śeṣaṁ suyojyatvānna yojitam ||
punaḥ prabhedaḥ sapta dānāmi - mūladānaṁ gotrāvasthasya bodhisattvasya dānapāramitā, gotramātraṁ niśritya dānāt | ādhānadānaṁ cittotpādāvasthasya, praṇidhānasamādānaṁ niśritya dānāt | anugrahadānaṁ svaparārthapratyavasthasya | anavagrahadānaṁ tattvārthaparī kṣāvasthasya, dāyakādivikalpābhiniveśāvagrāhābhāvāt | niṣparigrahadānaṁ prabhāvāvasthasya, vinā vāhyenopakaraṇaparigraheṇa gaganagañjādisamādhibhirākāśe pāṇi saṁcārya yatheṣṭaṁ ratnādivarṣaṇāt | pratyarhadānaṁ paripākāvasthasya, yathāvineyānurūpaṁ dānāt | mahādānaṁ paramabodhyavasthasya, niruttaratvāt | evaṁ yāvatprajñā yathāyogaṁ veditavyam ||
saṁgrahaḥ dānādabhirbodhisattvabhūmisaṁgrahārthena, tatredamudāharaṇamātraṁ pāramitādibhiḥ | gotrasaṁgraho dānapāramitādigotraṁ liṅgato'nugantavyam | cittotpādasaṁgraho viśiṣṭacittotpādasaṁ[gra]haṇāt | dvividho hi cittotpādaḥ - aviśiṣṭo viśiṣṭaśca | tatrāviśiṣṭo'ho vatāhamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyeyeti | viśiṣṭa evaṁ dānapāramitāṁ paripūrayeyaṁ yāvatprajñāpāramitāmiti | tadanena viśiṣṭena cittotpādena pāramitānāṁ saṁgraho veditavyaḥ, tāsāṁ kāraṇabhāvāt | svaparārthasaṁgraho yaddānenai śvarya parigṛhaṇātyayaṁ svārthaḥ, yatpunaḥ parānupakaraṇopasaṁhāreṇānugṛhṇātyayaṁ svārthaḥ evamavaśiṣṭābhiḥ saṁgraho veditavyaḥ | paramārthasaṁgrahaḥ - dharmadhātumārabhya, tathatāyā dānādisāmānyalakṣa[ṇa]tvāt | jñānasaṁbhāramārabhya, sarvajñatābhājanatāpādanāt | jñānaparigrahamārabhya sarvajñatāpariniṣpādanāt | jñānānuparivartatāmārabhya, pañcānāṁ prajñāpāramitānuparivartanāt | jñānalakṣaṇamārabhya, prajñāpāramitāḥ samyagjñānasvabhāvatvāt | ityevaṁ tathatāsamyajjñānasvabhāvataḥ paramārtho dānādibhiḥ saṁgṛhīto veditavyaḥ | etenodāharaṇamātreṇa śeṣaḥ saṁgraho veditavyaḥ ||
vipakṣo dānādīnāṁ yathākramaṁ mātsaryadauḥśīlye krodhakauśīdye vikṣepadauḥprajñe | api khalu yāvantaḥ kuśalā dharmāḥ pāramitābhiḥ saṁgṛhītāsteṣāṁ yo vipakṣo jñeyāvaraṇaṁ ca sa tāsāṁ vipakṣo veditavyaḥ ||
anuśaṁsaḥ pañcavidhaphalādhikāreṇāprameyo veditavyaḥ | tadyathā yathāsvamāsāṁ vipakṣa prahāṇaṁ visaṁyogaphalam | dṛṣṭe dharme svaparānugrahaṇaṁ puruṣakāraphalam | āyatyāmuttarāttaraviśiṣṭattaratamotpattirniṣyandaphalam | mahābodhiradhipatiphalam | mahābhogatā sugatigamanamavarābhedasukhasaumanasya bahulatā sattvādhipa patyamavyābādhyātma bhāvatā maheśākhyatā ca yathākramaṁ dānādīnāṁ vipākaphalaṁ veditavyam |
anyonyaviniścayastrividhaḥ - prāyogikaḥ, prābhedikaḥ, prabhidyasāṁdarśikaśca ||
tatra prāyogikaḥ dānaprayoge sarvāsāṁ vṛttirūpalabhyate | tadyathā'dhyātmikaṁ bāhyaṁ vastuparityajanataḥ dānaprayogaḥ | tatra yaḥ parityāgaḥ sa dānapāramitā | tatraiva yā maitracittasya paratravighā totpīḍāviheṭhasaṁvaraṇatā sā śīlapāramitā | tatraiva yoparodhavighātakhedamarṣaṇatā sā kṣāntipāramitā | tatraiva yā bhūyo bhūyaścittasyotsahanatā sā vīryapāramitā | tatraiva yā cittasyaikāgratā kuśalādbahiravisaraṇatā sā dhyānapāramitā | ta traiva yā yathāvaddhetu phalasugṛhītatā dṛṣṭaya parāmarṣaṇatā sā prajñāpāramitā | evaṁ yāvatprajñāpāramitāyāṁ yathāyogaṁ yojayitavyamubhayadānaṁ sarvajñajñānamiti kṛtvā ||
tatra prābhedikaḥ svabhāvaprabhedena, anukāraprabhedena ca | tatra dānādīnāṁ svabhāvo yathākramaṁ visargaḥ saṁvaro marṣaṇā'bhyutsāhaścitasthitiḥ pravicayaśca | tatra dānādiprayogeṣu tadanyapāramitānā manuvṛttiḥ pūrvavat | tatra dānādīnāmupayogaḥ samādāpanā varṇavāditā sumanojñatā ca | tatra dānādīnāṁ ropaṇā yā parasaṁtāne pratiṣṭhāpanā | tadatra dānapāramitā''miṣadānam, tadanyāḥ pañcābhayadānam, sarvāḥ sa ddharmadānaṁ parasaṁtāne ropaṇāt ||
tatra prabhidyasāṁdarśika ekāvacārakādibhiḥ | tadyathā yā dānapāramitā śīlapāramitāpi sā, yā vā śīlapāramitā dānapāramitāpi sā, paścātpādakaḥ - yā yāvacchīlapāramitā dānapāramitāpi sā, syāddānapāramitā na śīlapāramitā śīlapāramitayā'saṁgṛhītā yā dānapāramitā | evaṁ yāvatyajñāpāramita yā'saṁgṛhītā dānapāramitā paścātpādakairyojayitavyā | yaddānaṁ sarvā sā pāramitā, yā dāna pāramitā sarva taddānamiti catuṣkoṭikam | syāddānaṁ na pāramitā yanna mahobodhipariṇāmitam | syāt pāramitā na dānaṁ śīlādayo mahābodhipariṇāmitāḥ | syāddānaṁ ca pāramitā ca bodhipariṇāmitāni dānādīni | syānna dānaṁ na pāramitā uktavinirmuktā dharmāḥ | evaṁ yāvatprajñāpāramitāmārabhya catuṣkoṭikaṁ pratyekaṁ yojayitavyam | yo dānaṁ samācarati sarvo'sau dānapāramitānvayaṁ puṇyaṁ prasavatīti ca tuṣkoṭikam | prathamā koṭiḥ - mahābodhyapariṇāmitaṁ dānaṁ samācarati | dvitīyā koṭiḥ - dānapāramitāṁ yāṁ samādāpanavarṇabhāṣaṇasumanojñatābhiḥ | tṛtīyā koṭiḥ - mahābodhipariṇāmitena dānena | caturthī koṭiḥ - etānākārān sthāpayitvā | evaṁ yāvatprajñāpāramitāmārabhya pratyekaṁ catuṣkoṭikaṁ yojayitavyam ||
viśeṣato vaipulye audāryagāmbhīryadeśanā tatphalasya sarvajñatvasya paramodāra gambhīratvātphalānurūpyeṇa henunirdeśo draṣṭavyaḥ ||
ekatyānāṁ tadanadhimokṣe trāsaḥ bodhisattvagotravaikalyaṁ prakṛtyā hīnacittatayā gāmbhīryaudāryadeśanāṁ nādhimoktuṁ śaknuvanti | satyapi tadgotratve mahābodhimārabhya praṇidhānādīnāṁ kuśalamūlādo nāmanavaropaṇāt, satyapi tadavaropaṇe mahāyānapratikṣepakasattvaparigṛhītatvāditi | adhimucyamānānāmapyekatyānāmaniryāṇaṁ nītārtha sūtrama[na]nviṣya svayaṁ dṛṣṭiparāmarṣasthāyitayā yathārutamarthābhiniveśāta | tadyathā sarvadharmaniḥ svabhāvatāvacanāt sarvalakṣaṇena sarvabhāvāpavādinaḥ | evamanye'pi yathārutārthābhiniveśino mahāyāne na niryāntotiveditavyaṁ nānābhiprāyabhāṣitatvāt mahāyānasyeti | idaṁ ca saṁdhāyoktaṁ bhagavatā mahādharmādarśe dharmaparyāye - bodhisattvasya yathārutamayoniśo dharmān vicinvato 'ṣṭāviṁśatirasaddṛṣṭaya utpadyante ||
aṣṭāviṁśatirasaddṛṣṭayaḥ katamāḥ | nimittadṛṣṭiryāvadabhimānadṛṣṭiśca | tatra nisvabhāvāḥ sarvadharmā anutpannā ityevamādikaṁ mahāyāne rutamupalabhya tadabhisaṁdhyakuśalāḥ yathārutamevāsyārthamadhimucyamānā abhāva evāyaṁ bhagavatā deśitaḥ sarvadharmāṇāmanutpāda evetyabhāvādinimittamabhiniviśante saiṣāṁ bhavati nimittadṛṣṭiḥ | ta evamabhāvādinimittamabhiniviśamānāstronsvabhāvānavadante parikalpitaṁ svabhāvaṁ paratantraṁ pariniṣpannaṁ ca | tatrāyaṁ parikalpitaḥ svabhāvo yadrūpamiti vā yāvannirvāṇāmiti vā'bhilāpaprajñaptimātrabhabhūto niḥśarīrārtho yadbālā rūpādilakṣaṇaṁ samāropattaḥ parikalpayanti | tatrāyaṁ paratantraḥ svabhāvā yattadevābhūtaparikalpamātram | tatrāyaṁ pariniṣpannaḥ svabhāvo yatsarvadharmāṇāṁ tattvaṁ tathatā |
tadapavādākārāstistro dṛṣṭayo bhavanti - prajñaptyapavādadṛṣṭiḥ parikalpāpavādadṛṣṭistattvāpavādadṛṣṭiśca | ta evaṁ sarvathā sarvadharmānapavadamā nāstasyā apavādadṛṣṭeḥ pratiṣṭhāpa nārthaṁ kāṁcideva yuktiṁ parigṛhṇanti, ye'pi nītārthāḥ sūtrāntā nirabhilāpadharmatādyotakāstānapi sarvān svadṛṣṭayānulomyena pariṇāmayanti | te eva dve dṛṣṭo bhavataḥ parigrahadṛṣṭiḥ pariṇatidṛṣṭiśca | te punarevaṁdṛṣṭayo bhavanti - ya etāmīdṛśīṁ dṛṣṭiṁ niśritya kuśalamakuśalaṁ vā samācarati sa niravadya eva bhavati nirdoṣaḥ sarvamevāsya tatkalyāṇatāṁ yāti, pūrvopacitāccāvaraṇātsa niḥsaratotyevameṣāṁ dve dṛṣṭī anavadyatādṛṣṭirniḥsaraṇadṛṣṭiśca | te caivaṁ svadṛṣṭāvabhiniviṣṭāstad dṛṣṭiviparyayeṇa skandhādidharmavyavasthāpakaṁ śrāvakapiṭakamavajānanti, ye ca tāmapavādadṛṣṭimanadhimuktāḥ śrāvakayā nīyāstān pradviṣanti | te ete dve dṛṣṭī bhavato'vajñādṛṣṭiḥ prakopadṛṣṭiśca | svadṣṭayanusāreṇa caite yathāvacchūnyatānimittāpraṇihitāni vyavasthāpayamānā atallakṣaṇe tallakṣaṇasaṁjñino viparītameṣāṁ lakṣaṇaṁ vyavasthāpayanti, evaṁcittāśca bhavanti - yasyāmīdṛśyāṁ dharmatāyāmavatarantyavatārayanti vā sarve te'prameyaṁ puṇyaṁ prasavantītyevamete dṛṣṭī viparītadṛṣṭiḥ prasavadṛṣṭiśca | yadā punaste tāṁ dṛṣṭimārabhya paraṁranuyujyante tadā na kiṁcitsvayamicchantyabhyupagantum, chalajātibhyāṁ ca parānanuyuñjante | te ete anabhyupagamadṛṣṭiḥ kusṛtidṛṣṭiśca | te caivamabhimānino bhavanti - ya evaṁ pratipadyante [te] samyagbuddhān bhagavataḥ pūjayanti satkurvantītyeṣāṁ satkāradṛṣṭiḥ | aviparītadharmatākuśalaiśca tatā dṛṣṭervivecyamānāḥ sūpapannayā prasiddhayā yuktayā pratyāyamānā api tāṁ dṛṣṭiṁ na kathaṁcit parityajanti, etadeva tathyaṁ mithyānyadityeṣā dṛḍhamūḍhatādṛṣṭiḥ | etāsāṁ ca yathānirdiṣṭānāṁ dṛṣṭonāṁ yadvāsanādauṣṭhulyaṁ sā mūladṛṣṭiḥ | eta eva ca saptadaśadṛṣṭayo doṣodbhāvanāmukhenāvaśiṣṭābhiḥ dṛṣṭibhiḥ punarnidiśyante | tadyathā dṛṣṭāvadṛṣṭadṛṣṭi nimittadṛṣṭirityucyate, a bhāvādinimittābhiniveśina eva sataḥ sarvanimittānabhiniveśasajñitvāt | prajñaptyapavādadṛṣṭiḥ parikalpāpavādadṛṣṭistattvāpavādadṛṣṭiśca prayoganirākaraṇadṛṣṭiḥ, sarvāpavādino vyāyāmaniḥ sāmarthyasaṁjñitvāt | parigrahadṛṣṭiḥ pariṇatidṛṣṭiścānairyāṇikadṛṣṭiḥ, anupāyaprayuktasya tatphalānavāpteḥ |
anavadyatādṛṣṭiniḥsaraṇa dṛṣṭiścāvaraṇopacayadṛṣṭiḥ, mithyāpratipadyamānasyāvaraṇakṣayāsaṁbhavāt | avajñādṛṣṭiḥ prakopadṛṣṭiścāpuṇyaprasavadṛṣṭiḥ, saddharmasabrahmacārivipratipattimukhena mahākṣatisamāsādanāt | viparītadṛṣṭiḥ prasavadṛṣṭiśca vaiphalyadṛṣṭiḥ, [a]samyagdharmatāvyavasthāpanagrahaṇagrāhaṇairviśeṣā nadhigamāt , anabhyupagamadṛṣṭiḥ kusṛtidṛṣṭiśca nigrāhyadṛṣṭiḥ, [a]nyāyena vādaṁ kurvato jayāsaṁbhavāt | satkāradṛṣṭirabhyākhyānadṛṣṭiḥ, atadākhyāyini tatsamārāpaṇāt | dṛḍhamūḍhatādṛṣṭirakathyadṛṣṭiḥ, mithyābhiniveśinā saha sāṁ kathyapratiṣedhānnirathakatāmupādāya | mūladṛṣṭirmahādṛṣṭiḥ, tata āyatyāṁ puṣṭatarasarvadṛṣṭigatapratāpanāt | sarvā etāḥ saptaviśatidṛṣṭayo'bhimānadṛṣṭiḥ, abhūtābhimānasamutthitatvāt | ata evānantaraṁ tatraiva sūtra uktamitīmāḥ saptadaśa samānāḥ daśa bhavanti, daśa samānāḥ saptadaśa bhavanti, saptaviṁśatiḥ samānā ekā bhavati, ekā samānā saptaviṁśatirbhavantīti ||
niḥ svabhāvāḥ sarvadharmāḥ yasmātsvayameṣāṁ bhāvo nāsti, pratyayāṁ stvapekṣya bhāvo na pratiṣidhyate | yena vā svabhāvenaite pūrvamabhūvanna tena svena bhāvena bhūyaḥ śakyamebhirbhavitumiti niḥsvabhāvāḥ | prāptābhraṣṭalakṣaṇānāmapi pratyutpannānāṁ sve bhāve'vasthānābhāvānniḥsvabhāvāḥ | yādṛśo vā'dṛṣṭasatyairdharmāṇāṁ svabhāvo lakṣaṇamabhilāpaprapañcavāsanāmukhena gṛhyate tena bālagrāhānurūpeṇa svabhāvena vi[ra]hitatvānniḥ svabhāvāḥ ||
api khalu sarvadharmā ucyante trayaḥ svabhāvāḥ | tatra parikalpitasya svalakṣaṇameva nāstyataḥ svalakṣaṇaniḥsvabhāvatayā niḥsvabhāvaḥ | paratantrasya svayamutpattirnāsti pratyayāpekṣaṇādato nāsya svena bhāvena bhāva ityutpattiniḥ svabhāvatayā niḥsvabhāvaḥ | pariniṣpanno viśuddhyālaṁbanatvāt paratantraparikalpitalakṣaṇābhāvasvabhāvatvācca paramārthaścaiṣa niḥsvabhāvatāprabhāvitaśceti paramārthaniḥsvabhāvatayā niḥsvabhāvaḥ | ityevaṁ ca kṛtvā niḥsvabhāvāḥ sarvadharmā draṣṭavyāḥ, na tu sarvathālakṣaṇābhāvamadhikṛtyeti ||
api khalu mahāyāne tathāgatasya sarve'bhiprāyāḥ saṁkṣepeṇa catvāro bhavanti | tadyathā samatābhiprāyo yadāha - ahameva tasmin samaye vipaśyī samyaksaṁbuddho'bhūvamiti, avaśiṣṭadharmakāyatvāt | kālāntarābhiprāyoyadāha - ye sukhāvatyāṁ lokadhātau praṇidhānaṁ kariṣyanti te tatropa patsyanta iti, vimalacandraprabhavasya ca nāmadheyagrahaṇamātreṇa niyato bhavatyanuttarāyāṁ samyaksaṁbodhāviti, kālāntareṇetyabhiprāyaḥ | arthāntarābhiprāyo yadāha - niḥsvabhāvāḥ sarvadharmā anutpannā ityevamādi, ayathārutārthatvāt | pudgalāśayābhiprāyo yattadeva kuśalamūlaṁ kasyacitpraśaṁsanti kasyacidvigarha te'lpamātrasaṁtuṣṭasya | tathā rāgacaritasya buddhakṣetravibhūti darśayati, mānacaritasya keṣāṁcideva buddhānāmadhikāṁ saṁpatti varṇayanti | kaukṛtyenāvṛtasya ye buddhabodhisattveṣvapakāramapi kariṣyanti te sarve svargopagā bhaviṣyantītyāha | aniyatagotrasya mahāśrāvakā[n]buddhatve vyākaroti, ekaṁ ca yānaṁ na dvitīyamastīti deśayati śrāvakatvāśayatyājanārtham ||
punaḥ sarve'bhisaṁghayo'bhisamasya catvāro bhavantya vatāraṇābhisaṁdhyādayaḥ | tatra avatāraṇābhisaṁdhiḥ śrāvakeṣu draṣṭavyaḥ, śāsanā vatāraṇārthamanutrāsāya rūpādyastitvadeśanāt | lakṣaṇābhisaṁdhistriṣu parikalpitādisvabhāveṣu draṣṭavyaḥ, niḥsvabhāvānutpannādisarvadharmadeśanāt | pratipakṣābhisaṁdhiḥ doṣāṇāṁ vinaye draṣṭavyo yathāṣṭāvaraṇapratipakṣatāgrayānasaṁbhāṣā | aṣṭāvaraṇāni buddhadharmāvajñeti vistaraḥ | tadudāharaṇāni ca yathāyogaṁ caturabhiprāryāna rdeśāni draṣṭavyāni | pariṇāmanābhisaṁdhirabhidhānagāmbhīrye draṣṭavyaḥ, yadāha -
asāre sārama[ta]yo viparyāse ca susthitāḥ |
kleśena ca susaṁkliṣṭā labhante bodhimuttamām || iti |
atrāyamabhisaṁdhiḥ - avikṣepe yeṣāṁ sārabuddhiḥ pradhānabuddhiḥ, vikṣepo hi visāraśce tasaḥ viparyāse ca susthitāḥ iti nityasukhaśucyātmaviparyayeṇānityādike viparyāse ca susthitā aparihāṇitaḥ kleśena ca susaṁkliṣṭāḥ iti dīrghaduṣkara vyāyāmaśrameṇātyartha parikliṣṭāḥ ||
vaipulye dharmasamādhikuśalabodhisattvanirdeśaḥ śamathānuśaṁsaṁ vipaśyanānuśaṁsaṁ tadubhayānuśaṁsaṁ cādhikṛtya veditavyaḥ | tatra śamathānuśaṁso dvividhaḥ | kṣaṇe kṣaṇe prakarṣagāminyā prastrabdhyā nirantaramāśrayaspharaṇāt pratikṣaṇaṁ sarvadauṣṭhulyāśraya drāvaṇam, aviśeṣeṇa sarvadeśanādharme karasatādhimokṣasamādhānādvividhaskandhādyarthākārasaṁjñāvigatāyāḥ sūtrādi dharmārāmarateḥ pratilambhaśca | vipaśyanānuśaṁso'pi dvividhaḥ | yathāpravicittadharmanirantarāsaṁpramoṣātpratismṛtimātramukhenāparicchinnākāro'pramāṇaḥ sūtrādidharmeṣu prajñāvabhāsaḥ, āśrayaparivṛttipūrvarūpabhūtānāṁ cāvikalpitānāmanabhisaṁskṛtānāṁ nimittānāṁ samudācāraśca | tadubhayānuśaṁso dharmakāyasya jñeyāvaraṇa prahāṇāśrayaparivṛttisaṁgṛhītasya paripūraye daśamyāṁ bhūmau pariniṣpattaye vā tāthāgatyāṁ bhūmāvuttarāduttaratara niṣyandavāsanādhānayogena hetuparigraha iti ||
tadetatpañcavidhāyā bhāvanāyāḥ phalaṁ pañcavidhaṁ nirvartata iti saṁdarśitam | pañcavidhā bhāvanā katamā | prastrabdhinimittabhāvanā['] saṁbhinnabhāvanā'nimittabhāvanā'nābhogabhāvanā parinirvṛtinimittabhāvanā ca ||
kena kāraṇena tulye dharmakāyaniṣyandatve vaipulyadharmo dhūpamālyādibhiḥ pūjyo na tathā śrāvakayāna dharmaḥ | vaipulyadharmasya sarvasattvahitasukhādhiṣṭhānatāmupādāya mahārthatayā niruttarāprameyapuṇyaprasavāyatanatvāt ||
prāptiviniścayo nāma caturthaḥ samuccayaḥ
prāptiviniścayo'dhigantṛpudgalavyavasthānato'dhigamavyavasthānataśca draṣṭavyaḥ ||
asatyapi pudgaladravye pudgalavyavasthānaṁ caturbhiḥ kāraṇaiḥ | tadyathā sukhasaṁvyavahārārtham , rūpādīnāṁ bahūnāṁ bahudhābhinnalakṣaṇasaṁjñānāmekayā sāmudāyikyā sattvaprajñaptyā'kṛcchreṇa ehi yāhi ityeva mādi saṁvyavaharaṇāt | lokānuvṛttyartham, na hi loke dharmamātrasaṁjñābhiḥ sarvaḥ saṁvyavahāro nirūḍhaḥ kiṁtarhi prāyeṇa sattvasaṁjñayā | tasmāllokena saha saṁvyavaharadbhirāryairavaśyaṁ so'nuvartitavya iti | anutrāsārtham, pratītyasamutpādadharmatāyāma kovidāḥ sahasāditaḥ sarvathā sattvābhāvaṁ śrutvottrasyeyuriti | ātmanaḥ pareṣāṁ ca doṣavattvaguṇavattvodbhāvanārtha ca, itarathā hi sattvaprajñaptimantareṇa saṁkleśavyavadānalakṣaṇamātradeśanāyāṁ satyāmamuṣmin saṁtāne'mī doṣāḥ prahīṇā amī vā guṇā utpannā iti na śakyate vijñātumiti ||
pudgalavyavasthānaṁ punaścaritādiprabhedena saptavidham ||
tatra rāgādi caritastīvrāyatarāgaḥ, hone'pi rañjanīye vastunyadhimātrarāgotpādādutpannasya ca ciramanubandhāt | ityevaṁ yāvadvitarkacarito yathāsvaṁ vastuni yojayitavyaḥ | samabhāga caritaḥprakṛti[stha]ḥ saṁkleśaḥ autkaṭayamāndyavivarjitasamāva sthe kleśa ityarthaḥ, yathāvastvanurūpaṁ kleśasamudācārāt | mandarajaskaḥ prakṛtisthaḥ tanutarakleśaḥ, prakṛtisthebhya uktalakṣaṇebhyastanutarāḥ kleśā asya, so'yaṁ prakṛtisthaḥ, utkaṭe'pi vastuni pūrvapratipakṣābhyāsavaśena prakṛtyā mṛdukleśasamudācārāditi ||
śrāvakayāniko gotrendriyapraṇidhānāśayālaṁvanapratipattiphalaprabhedairnidiṣṭo veditavyaḥ | prakṛtyā mṛdvindriyatvaṁ punarasya pratyekabuddhabodhisattvendriyā pekṣayā, itarathā hi dharmānusāryādayastīkṣṇendriyā ityetadvirudhyeta |
tatrānutpāditapūrvanirvedhabhāgīyo'prāptapūrvakaphalaśca khaḍgaviṣāṇakalpo bhavatyeka vihārī, tadanyaḥ pratyekajino vargacārī draṣṭavyaḥ | vyākaraṇaṁ ca pratyalabhata ityaṣṭābhyāṁ bhūmāvanutpattikeṣu dharmeṣu kṣāntiṁ pratilabhata ityarthaḥ ||
asaṁbhṛtasaṁbhārādayo mokṣabhāgīyānāṁ ca mṛdumadhyādhi mātratayā nirvedhabhāgīyotpādanaṁ satyābhisamayaṁ ca pratiniyatāniyata tajjanmakālikatvādyathākramaṁ veditavyāḥ | tatra satyādhipateye dharme'dhimuktiprasādalakṣaṇāni mokṣabhāgīyāni, tatraiva dharmanidhyānakṣāntilakṣaṇāni nirvedhabhāgīyāni, śraddhāpradhānatvātprajñāpradhānatvācca yathākramam | laukikā gradharmaprakṛtyaiva kṣaṇika ityaprāvandhika ityarthaḥ | no tu vāsanāparihāṇita iti nirvāṇādhikārikasya kuśalamūlasyotpāditapūrvasyāpunarutpādyatvāt ||
mṛdu mokṣabhāgī yamadhikṛtyoktaṁ bhagavatā -
samyagdṛṣṭiradhimātraṁ laukikī yasya vidyate |
api jātisahastrāṇi nāsau gacchati durgatim ||iti ||
api khalu caturvidhaṁ mokṣabhāgīyam - ādhikārikamādhimokṣikamādhikāmikamābhigāmikaṁ ca | kuśala dharmacchanda mupādāya yāvanmokṣārtha kriyate tadādhikārikam | tatpratisaṁyukta deśanādhimokṣasahagataṁ yattadādhimokṣikam | prītiprasādasahagatamokṣālaṁbanamanaskārabahulaṁ yattadādhikāmikam | nirvedhabhāyīyotpāda niyataṁ tatraiva janmani yattadābhigāmikam ||
nirvedhamāgīyaṁ ṣaḍvidham - ānulomikaṁ prākarṣikaṁ prātivedhikamanyapāriṇāmikamaikajanmikamekāsanikaṁ ca | tatra yatsatyā lambanakāramādito mṛdukaṁ kuśalamūlamutpadyate tadānulomikam | yanmadhyaṁ tatprākarṣikam, tataḥ tatprakṛṣṭataratvāt | yadadhimātraṁ satyaprativedhāya tatraiva janmani saṁvartate tatprātivedhikam | tatpunaryadani yatagotrāṇāṁ bodhiviśeṣāya pariṇāmyate tacca pratyekabuddhānāmanācāryakābhisaṁbodhāya janmāntare pariṇamati tadanyapāriṇāmikam | yattatraiva janmani satyaprativedhāya saṁvartate tadaikajanmikam | yattatraivāsane tadekāsanikamiti ||
kāyasākṣī vimokṣa lābhyanāgāmī, aṣṭau vimokṣān kāyena sākṣātkṛtvopasaṁpadya viharaṇāt | aṣṭau vimokṣā rūpī rūpāṇi paśyatītyevamādayaḥ paścānnirdekṣyante | prajñāvimuktaḥ prajñāvipakṣakleśāvaraṇamātrāśeṣaprahāṇāt | ubhayato bhāgavimuktaḥ sarvakleśasamāpattyāvaraṇābhyāṁ yo vimuktaḥ | strotāpattiphalapratipannaka ekāsanikaṁ ni rvedhabhāgīyamārabhya yāvadādyaṁ phalaṁ na prāpnoti ||
kaḥ punardarśanamārgāvasāne ādyaṁ phalaṁ prāpnoti | yaḥ pradeśavairāgyeṇāpi kāmebhyo'vīta rāgaḥ samyaktvaṁ niyāmamavakrāmati | yastu pūrva laukikena mārgeṇa kāmāvacarān bhāvanāprahātavyān ṣaṭprakārān prahāya yatra yo vītarāgo bhavan paścātsamyaktvaṁ niyāmama vakrāmati sa ṣoḍaśe cittakṣaṇe sakṛdāgāmyeva bhavati | navāpi prakārān prahāya kāmavītarāgo bhavan yo niyāmamavakrāmati so'nāgāmyeva bhavati ||
sarvadarśanaprahātavyaprahāṇe'pi trayāṇāmeva saṁyojanānāṁ prahāṇāt strotāpanna vacanam, eṣāṁ mokṣaprāptibibandhanatvena prādhānyāt | tathāhi satkāyadṛṣṭayā pañcopādānaskandhānātmata ātmīyataścābhiniveśyālayārāmatayā duḥkhānnoccalati | uccalito'pi kathaṁcinmokṣaṁ prati śīlavrataparāmarśena vicikitsayā cāsanmārgābhiniveśātsanmārgasaṁśayanācca mithyā niryāti samyaktvamaniryāti || punaḥ satkāyadṛṣṭayā jñeye vipratipadyate, duḥkhamātra [ā]tmātmīyalakṣaṇa samāropaṇāt | śīlavrataparāmarśena dṛṣṭau, tayā śuddhipratyayanāt | vicikitsayā pratipakṣe, ratnatrayāniścayanāditi ||
sakṛdā[gā]miphalapratipannakaḥ darśanamārgādūrdhva kāmāvacarasya yāvanmadhyamadhyasya kleśaprakārasya prahāṇamārge yaḥ pudgalaḥ | sakṛdāgāmī madhyamṛdoḥ kleśaprakārasya prahāṇa mārga parisamāptau yaḥ pudgalaḥ | anāgāmi phalapratipannakaḥ sakṛdāgāmiphalādūrdhva kāmāvacarāṇāṁ mṛdvadhimātra mṛdumadhyayoḥ kleśaprakārayoḥ prahāṇamārge yaḥ pudgalaḥ | anāgāmī navamasya mṛdumṛdoḥ kleśaprakārasya prahāṇāya mārgaparisamāptau yaḥ pudgalaḥ ||
sarvakāmāvacarabhāvanāprahātavyaprahāṇe'pi pañcānāmavarabhāgīyānāṁ saṁyojanānāṁ prahāṇādanāgāmivacanaṁ sūtre eṣāṁ gatidhātvavarakāraṇatvena prādhānyāt | gatyavaraṁ punaḥ narakatiryakpretagatayaḥ | dhātvavaraṁ kāmadhātuḥ | tatra satkāyadṛṣṭiśīlavrataparāmarśavicikitsābhiḥ gatya varāsamatikrāntatvātkāraṇatvam | kāmacchandavyāpādābhyāṁ dhātvavarāsamatikramāditi ||
traidhātukasarvakleśaprahāṇe'pi pañcānāmūrdhvabhāgīyānāṁ prahāṇādarhadvacanam, ūrdhvopādānāparityāgakāraṇatvena prādhānyam | tatra rūpārūpyarāgābhyāṁ kāmadhātau ūrdhvopādānaṁ rūpārūpyadhātūpapattirityarthaḥ | auddhatyamānāvidyābhirurdhvāparityāgaḥ, tṛṣṇāmānavicikitsottaradhyāyitvena satra saṁkleśāditi ||
kulaṁ kulaḥ kulaḥ stro tāpanna eva sakṛdāgāmiphala pratipannako deveṣu vā manuṣyeṣu vā niyamena dvau bhavau saṁsṛtya parinirvāti | ekavīcikaḥ sakṛdāgāmyevānāgāmiphalapratipannako deveṣvevaikaṁ bhavaṁ saṁsṛtyaṁ parinirvāti | ekā vīcirantaraṁ janmāvakāśo'sya so'yamekavīcikaḥ | antarāparinirvāyī yena kleśāvedhenopapattideśaṁ gatvā pratisandadhyāttatparikṣaye sati yenānuśayamātreṇa maraṇādūrdhva skandhānabhinirvartayan tadavaśeṣe satyantarābhavamabhinirvartya pūrvābhyastamārgasaṁmukhībhāvādeva sa viśiṣṭānuśaya prahāṇe parinirvāti | sa punarupapattideśaṁ pratyanuccalito ccalitamātradūragabhāvasthatayā tri vidho veditavyaḥ satpuruṣagatisūtrānusāreṇa | anabhisaṁskāreṇa yo mārga saṁmukhīkṛtyeti pūrva svabhyastatvātsvarasavāhitayā'prayatne[ne]tyarthaḥ | viparyayādabhisaṁskāraparinirvāyī | ūrdhvastrotā dvividhaḥ - akaniṣṭhago bhavāgragaśca | tatra akaniṣṭhaga āsvādanābahulatayotpannotpannamṛdvādidhyānaprakārāsvādanāt brahmakāyikānārabhya nirantaraṁ sarveṣu sthānāntareṣu sakṛtsakṛdupapadyamāno yāvadakaniṣṭhānpraviśya parinirvāti | bhavāgragaścaturthasya dhyānasyāvyavakīrṇabhāvitvāt kevalaṁ śuddhāvāsān parihṛtya tathaiva yāvadbhavāgra gatvā parinirvāti | vyavakīrṇabhāvitasya caturthasya dhyānasya mṛdvādipañcaprakārabhāvitatvā dyathākramaṁ pañcasu śuddhāvāseṣūpapattirveditavyā | cetayitvā'cetayitveti svayamātmānamupakramamāṇo'nu[pa]kramamāṇo vetyarthaḥ | dṛṣṭadharmasukhavihārātparihāṇameti laukikebhyo dhyānebhya ityarthaḥ | indriyottāpanaṁ punaradhimātratānayanaṁ tīkṣṇakaraṇamityarthaḥ | ata evākopyadharmā bhavyaścendriyāṇyuttāpayitumiti noktam, prakṛtyā tīkṣṇendriyatvāt ||
kāmāvacararūpāvacara eva bodhisattvo nārūpyā vacaraḥ, prabhāvaprāptasya sattvaparipācanānāyatanatāmupādāya tatrānupapattitaḥ | ārūpya dhātuvyavakarṣitena dhyāneneti paryudastārūpyopapattikena samādhinetyarthaḥ | dhyānasukhaviharatyaparihīṇa eva dhyānebhyaḥ, dhyānavyāvartanakuśalatvāt | sattvaparipācanārtha kāmadhātāvapi bodhisattva upapadyata iti veditavyam ||
sarvā bodhisattvacaryāmiti tuṣitabhavanavāsamupādāya yāvanmāraparājayam | buddhacaryā ca darśayatī tyabhisaṁbodhimupādāya yāvanmahāparinirvāṇam ||
adhimukticārī bodhisattvagotre vyavasthita ādito mahābodhiprasthānamupādāya yāvatpramuditāṁ bhūmiṁ na praviśati, pratyātmaṁ lokottarābhigamā bhāvāt | adhyāśayacāro daśasu bhūmiṣu, lokottareṇādhigamena viśuddhāśaya tvāt | nimittacārī ṣaṭsu bhūmiṣu, anicchato'pi nimittavyavakiraṇāt | animittacārī saptamyām, yatnaṁ kurvato yāvadicchaṁ nimittāsamudācārāt | anabhisaṁskāracārī śeṣāsu bhūmisu, vaipākikanirvikalpajñānapratilambhāditi ||
sakṛnnairyāṇikaḥ sakṛttraidhātukāvacarānkleśān prajahāti | prakāraśa ityadhimātrādhimātrānkāmarūpārūpyāvacarānbhāvanāprahātavyānanuśayān prajahāti, evaṁ yāvan mṛdumṛdūn darśanaprahātavyān na tu laukikamārgavadbhūmiprakārabhedena pṛthakpṛthagityarthaḥ | tatredaṁ jñāpakaṁ yathoktamaṁgulyagrasūtre - " yatkiṁcidrūpaṁ yāvadvijñānamatītānāgatapratyutpannamiti vistareṇa yāvaddūre yadvā'ntike tatsarvamekadhyamasaṁkṣipyakaṁ bhāgaṁ karotyekaṁ piṇḍamekaṁ puñjamekaṁ rāśiṁ karotyekaṁ kṛtvā'taḥ pratisaṁśikṣate sarvametadanityaṁ sarva duḥkhamiti vistaraḥ | dvayorevādyantayoḥ phalayoḥ prajñāpyate | tayostraidhātukasarvadarśanabhāvanāprahātavyāśeṣaprahāṇaprabhāvitatvādyathākramam | madhyayostu na prajñāpyate, tayordṛṣṭasatyasya kāmavacarāṇāmeva bhāvanā prahātavyānāṁ sāvaśeṣaniravaśeṣaprahāṇaprabhāvitatvāt | sakṛnnairyāṇikaṁ cādhikṛtya vibhaṅgasūtre strotāpannānantaramarhadvyavasthānaṁ veditavyam | sa dṛṣṭe dharme yadyājñāṁ tārāgayati sarvato niḥśeṣamavītarāgatvātpraṇidhānavaśena kāmadhātāvupapadyate kṣipraparinirvāṇārtham ||
abhisamayavyavasthānaṁ daśavidham | tatra dharmābhisamayaḥ satyādhipateyeṣu sūtrādiṣu dharmeṣu paratoghoṣamadhipatiṁ kṛtvā dhimātrasyādhimuktiprasādasya paścimamokṣabhāgīyasaṁgṛhītasya pratilambhaḥ | tathāhi tadadhimuktiprasādapratilambhāttāni satyāni dharmābhisamayenābhisamitānītyucyante | arthābhisamayasteṣveva dharmeṣu yoniśomanaskāra madhipatikṛtvā'dhimātrāyāḥ satyeṣu dharmanidhyānakṣānte [:] paścimanirvedhabhāgīya saṁgṛhī[tā]yāḥ pratilambhaḥ | sā punardharmanidhyānakṣāntistrividhena yoniśomanaskāreṇa prabhāvitā adhimātramṛdunā tajjanmakāleṣūṣmagateṣu, adhi mātramadhyena mūrdhvasu kṣāntiṣu ca, adhimātrādhimātreṇa laukikeṣvagradharmeṣviti | tattvābhisamayo darśanamārgaḥ | tatra punaḥ satyavyavasthāpanānyabhisamayāntikāni saṁvṛtijñānāni pratilambhato lokottarajñānādhipatyena tadabījapoṣaṇānna tu sammukhīkaroti ṣoḍaśānāṁ darśanamārgacittakṣaṇānāṁ nirantaratvena laukikacittānavakāśāt | pṛṣṭhābhisamayo darśanamārgādūrdhvasarvabhāvanāmārgo laukiko lokottaro vā | ratnābhisamayaḥ samyaksaṁbuddho vata bhagavān, svākhyāto'sya dharmavinayaḥ, supratipannaḥ śrāvakasaṁgha ityevamavetya niścityāryaśrāvakasya buddhādiṣu prasādaḥ | asamudācārābhisamayo yasyākaraṇasaṁvarasyāyaṁkāntaśīla saṁgṛhītasya lābhāttadvipakṣanarakādyasamudācāraṁ pratyevaṁ niścayaḥ pravarttate kṣoṇā me narakāḥ ityevamādiḥ so'samudācārābhisamayaḥ | niṣṭhābhisamayaḥ sarvadauṣṭhulyānāṁ pratiprastrabdhirityevamādiryathā mārgasatye niṣṭhāmārgo nirdiṣṭaḥ | eta eva saptābhisamayāḥ śrāvakāṇāṁ paratoghoṣamāgamya pratilambhataḥ śrāvakābhisamaya ityucyate | paratoghoṣamanāgamya pratilambhataḥ pratyeka[buddha]bhisamaya iti | bodhisattvābhisamaya eṣu saptasvabhisamayeṣu bodhisattvasya yā samudāgamakṣāntiḥ śrāvakapratyekabuddhavinayo pāyakauśalyārtha no tu sākṣātkriyā sattvāpekṣayā hīnayānāniryāṇāt | apikhalu tatprathamato bodhisattvasya bhūmipraveśā'bhisamaya ityucyate ||
etaṁ cābhisamaya niśrityocyate - śrāvakābhisamayādbodhisattvābhisamasya kaḥ prativiśeṣaḥ ālaṁbanaviśeṣato vaipulyālaṁvanatvāt | upastambhaviśeṣataḥ paripūrṇamahākalpāsakhyeyamahā puṇyajñānasaṁbhāraparipūraṇāt | prativedhaviśeṣataḥ pudgaladharmanairātmyādhipateyadharmaprayogavedhato lokottareṇa jñānena tadubhayaprativedhāt abhyupagamaviśeṣataḥ svātmasamatayā sarvasattvā bhyupagamāt | niryāṇaviśeṣato daśabhirbhūmibhirniryāṇāt | parigraha viśeṣato'pratiṣṭhitanirvāṇaparigrahaṇā t || pratiṣṭhāparivāraviśeṣato buddhakṣatrapariśīdhanādvineyajanopagrahaṇācca | abhijanmaviśeṣataḥ pitṛvaṁśasaṁdhārakaurasaputralakṣaṇatvāt | janmaviśeṣataḥ pariṣanmaṇḍaleṣūpapannaḥ | phalaviśeṣaśca punaḥ [āśraya] parivṛttiviśeṣataḥ kliṣṭākliṣṭasarvaprakāra dauṣṭhulyaprahāṇātsarvaniruttaraguṇāśrayatvenāśrayaparivartanāt | guṇasamṛddhiviśeṣato balavaṁśāradyāveṇikabuddhadharmādyaparimitaguṇaniṣpatteḥ | pañcākāraviśeṣato viśuddhayādiviśeṣāt | tatra viśuddhiviśeṣaḥ savāsanakleśa prahāṇāt | pariśuddhiviśeṣo buddhakṣetrapariśodhanāt | kāyaviśeṣo dharma kāyapariniṣpādanāt | bhogaviśeṣaḥ sadā bodhisattveḥ saha parṣanmaṇḍaleṣu vicitradharmasaṁbhogāt | kamaviśeṣo yathārha nirmāṇeḥ samantā danantāparyanteṣu lokadhātuṣu buddhakṛtyānuṣṭhānāditi | kāyatrayaviśeṣataḥ svabhāvikasāmbhāgikanairmāṇikāyapariniṣpattilābhāt | nirvāṇaviśeṣato nirupadhiśeṣe nirvāṇadhātau sarvasattvahitāya sarvaguṇāsamucchedāt | miśropamiśrajñānaśaktilābhaviśeṣataḥ suviśuddhadharmadhātvekarasatayā tadāśritāsu sarvākāravarajñatāsu pratyekaṁ sarvabuddhānāṁ sāmarthyāt | āvaraṇaviśuddhiviśeṣataḥ sarvakleśajñeyāvaraṇaprahāṇāt | miśropamiśrakarmakriyāviśeṣata ekaikasattvavinayanaṁ prati sarvabuddhādhipatyāt | abhisaṁbodhinirvāṇasaṁdarśanopāyaviśeṣato daśasu dikṣu yathāyogaṁ sarvalokadhātuṣu yāvadaparāntaṁ punaḥpunarbuddhotpādādi saṁdarśanena sarvavineyajanaparipācanavimocanāt | pañcākāraparitrāṇaviśeṣataśca veditavya upadravādiparitrāṇāt | tatra upadravaparitrāṇaṁ nagarapraveśādibhi randhādīnāṁ cakṣurādipratilambhāt | anupāyaparitrāṇaṁ laukika samyagdṛṣṭipratilambhena sarvakudṛṣṭivivecanāt | apāyaparitrāṇaṁ darśanamārgotpādanena durgatisamatikramaṇāt satkāyaparitrāṇamarhattvasākṣātka raṇena traidhātukavi mokṣāṇāt | yāna paritrāṇaṁ bodhisattvānāṁ hīnayāna vicchandanāditi ||
vaiśaṁṣikaguṇā āryaśrāvakairbhāvanāmārge vā'bhinirhriyante'śaikṣamārge vetyata eṣāṁ pṛṣṭhaniṣṭhābhisamayābhyāṁ saṁgraho veditavyaḥ | te punarmaitryādayo yathā sūtrāntareṣu nirdiṣṭāḥ śrāvakayāne mahāyāne ca tathaiva veditavyāḥ | teṣāṁ cāya samāsena pañcabhirākārairyathāyogaṁ lakṣaṇanirdeśo veditavyaḥ - niśrayata ālaṁbanata ākārataḥ svabhāvataḥ sahāyataśca ||
tatra tāvat maitryā dhyānaṁ niśrayaḥ, sattvā ālaṁbanam, sukhena saṁprayujyerannityākāraḥ, samādhiḥ prajñā ca svabhāvaḥ śamathavipaśyanāsaṁgṛhītatvātsarvaguṇānām, cittacaitasikāḥ sahāyā ityevaṁ karuṇādiṣu yathāyogaṁ yojayitavyam | upekṣayā sukhādiṣu sattveṣvanunayādyabhyupekṣaṇamaho vata saṁkleśādvimucyerannityayamākāro veditavyaḥ | sa ca hitāśayavihāra ityucyate ||
aṣṭau vimokṣāḥ | rūpī rūpāṇi paśyatyayaṁ prathamo vimokṣa iti vistaraḥ | tatra kathaṁ rūpī tyucyate | svātmanyā rūpyasamāpattisaṁniśrayeṇa rūpasaṁjñāyā abhibhāvanādrūpasaṁjñāsaṁniveśanādvā draṣṭavyāni rūpasaṁjñāsaṁmukhī karaṇādityarthaḥ | kathaṁ rūpāṇi paśyatītyucyate | suvarṇadurvarṇādīni rūpāṇyadhimucyadarśanāt | kathaṁ vimokṣa ityucyate | vimucyate'nena nirmāṇāvaraṇāditi kṛtvā | adhyātmamarūpasaṁjñārūpya samāpattisaṁniśrayeṇa draṣṭari svātmani rūpasaṁjñāvibhāvanādarūpasaṁjñāsaṁniveśanādvādraṣṭari nāmasaṁjñāsaṁmukhīkaraṇādityarthaḥ | śeṣaṁ pūrvavat | śubhaṁ vimokṣaṁ kāyena sākṣātkṛtvopasaṁpadya viharata, śubhāśubheṣu rūpeṣvanyonyāpekṣāsaṁjñāmanyonyānugamasaṁjñāṁ ca niśrityā [nyo]nyaikarasasaṁjñālābhāt || tathāhi śubhā ni rūpāṇyapekṣya tadanyeṣvaśubhānīti bhavatyaśubhāni vāpekṣya śubhānīti nānapekṣyaikajātīyānāmeva darśane śubhāśubhatābuddhyabhāvāt | tathāhi śubheṣvapyaśūbhatānugatā'śubheṣvapi śubhatā, śubhasaṁmatasyāpi tvaṅmātrasya keśādiṣaṭtriśadaśucidravyāntara bhāvādityevamanyonyaṁ sarvarūpāṇi miśrayitvā śubha taikarasākā rayā saṁjñayā vimucyate | tasyaivaṁ rūpādivi mokṣavibhu tvalābhinaḥ śubhāśubhanirmāṇāvaraṇaṁ ca prahīyate tatra ca saṁkleśo tpattyāvaraṇam | kaḥ punarnirmāṇe saṁkleśaḥ | śubharūpanirmāṇe ā bhogaḥ, aśubharūpanirmāṇe prāti kūlyamiti | ākāśānantyāyatanādīni catvāryāryaśrāvakasya yānyanā śravānukūlāni śuddhāni tāni vimokṣakākhyāṁ labhante, tadāsvādanavimokṣaṇāt | ye te śāntā vimokṣā atikramya rūpāṇyārūpyāsteṣva saktiḥ pariśuddhiḥ | tasyā āvaraṇamārūpyāsvādanamiti | saṁjñāvedayitanirodhasya niśrayo naivasaṁjñānā saṁjñāyatanam, ālaṁbanākārasahāyā na santi cittacaitasikānāmabhāvāt | svabhāvastasya cittacaitasikānāṁ nirodhaḥ | sa ca mokṣānusadṛśo vihāraḥ, lokottareṇa mārgeṇa parivṛtyāśrayasyāryaśrāvakasya punaścitacaitasikānāmapyapravṛttyavasthāyāḥ paramaśāntatvāt kliṣṭamano'samudācārācca | ete cāṣṭau vimokṣā vihārā ityucyante, ebhirāryāṇāṁ viharaṇāt | tatrāpi bahulamābhyāṁ vimokṣābhyāṁ viharanti, tṛtīyenāṣṭamena ca pradhānatvāt | ata eva cānayoḥ kāyena sākṣātkṛtyopasaṁpadya viharatīti vacanaṁ nānyeṣu rūpyarūpivimokṣāvaraṇāśeṣaprahāṇādyathākramam | tayoḥ saṁpūrṇāśrayaparivṛttisākṣātkaraṇamupādāyetyaparaḥ paryāyaḥ ||
aṣṭāvabhibhvāyatanāni tatra adhyātmaṁ rūpasaṁjñī bahirdhā rūpāṇi paśyati parīttāni suvarṇadurvarṇāni hīnapraṇī tāni, tāni khalu rūpāṇyabhibhūya jānātyabhibhūya paśyati tathā ca saṁjñī bhavati | idaṁ prathamamabhibhvāyatanam | adhyātmaṁ rūpasaṁjñī bahirdhā rūpāṇi paśyatyadhimātrāṇi suvarṇadurvarṇāni vistareṇa yāvattayā ca saṁjñī bhavati | idaṁ dvitīyamabhibhvāyatanam | ityete dve abhibhvāyatane rūpī rūpāṇi paśyatītyetasmādvimokṣādabhinirhriyete | adhyātmamarūpasaṁjñī bahirdhā rūpāṇi paśyati parīttāni vistareṇa yāvattathāsaṁjñī ca bhavati | idaṁ tṛtīyamabhibhvāyatanam | adhyātmamarūpasaṁjñī bahirdhā rūpāṇi paśyatyadhimātrāṇi yathā tathāsaṁjñī ca bhavati | idaṁ caturthamabhibhvāyatanam | ityete dve abhibhvāyatane adhyātmamarūpasaṁjñī bahirdhā rūpāṇi paśyatītyeta smādvimokṣādabhinirhriyete | evaṁ kṛtvā dvābhyāṁ vimokṣābhyāṁ catvāryabhibhvāyatanāni veditavyāni | adhyātma[ma]rūpasaṁjñī bahirdhā rūpāṇi paśyati nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni | tadyathā umakāpuṣpaṁ saṁpannaṁ vā vārāṇasīyakaṁ vastraṁ nīlaṁ nīlavarṇa nīlanidarśanaṁ nīlanirbhāsamevamevādhyātmamarūpasaṁjñī bahirdhā rūpāṇi paśyati nīlāni yāvannī lanirbhāsāni tāni khalu rūpāṇyabhibhūya jānātyābhibhūya paśyati tathāsaṁjñī ca bhavati | idaṁ pañcamamabhibhvāyatanam | adhyātmamarūpasaṁjñī bahirdhā rūpāṇi paśyati pītāni yāvatpītanirbhāsāni | tadyathā karṇikārapuṣpaṁ saṁpannaṁ vā vārāṇasīyakaṁ vastraṁ pītaṁ pītavarṇamiti vistaraḥ | idaṁ ṣaṣṭhamabhibhvāyatanam | adhyātmamarūpasaṁjñī bahirdhā rūpāṇi paśyati lohitāni yāvallohitanirbhāsāni | tadyathā vandhujīvaka puṣpaṁ saṁpannaṁ vā vārāṇasīyaṁ vastraṁ lohitaṁ lohita[varṇa]miti vistaraḥ | idaṁ saptamamabhibhvāyatanam | adhyātmamarūpasaṁjñī bahirdhā rūpāṇi paśyatyavadā tānyavadātavarṇā nyavadātanidarśanānyavadātanirbhāsāni | tadyathā uṣasi tārakāyā varṇa saṁpanna vā vārāṇasīyakaṁ vastramavadātamavadāta varṇamavadātanidarśanamavadātanirbhāsamevamevādhyātmamarūpasaṁjñī bahirdhā rūpāṇi paśyatya vadātānyavadātavarṇānyavadātanidarśanānyavadātanirbhāsāni tāni khalu rūpāṇyabhibhūya jānātyabhibhūya paśyati tathāsaṁjñī ca bhavati | idamaṣṭamamabhibhvāya tanam | etāni catvāri śubhaṁ vimokṣaṁ kāyena sākṣātkṛtvopasaṁpadya viharatītyetasmā dvimokṣādabhinirhriyate ||
tatra vimokṣairālaṁbanamadhimucyate parīttādikam, abhibhvāyatanaistvabhibhavati, tadantardhā nādyatheṣṭaṁ vā karaṇādvaśavartamānatāmupādāya | tatra parīttāni rūpāṇi sattvasaṁkhyātānyalpapramāṇatvāt | adhimātrāṇyasattvasaṁkhyātāni gṛhavimānaparvatādīni mahāpramāṇatvāt | suvarṇadurvarṇāni śubhāśubhavarṇasaṁgṛhītāni | hīnapraṇītāni mānuṣyakadivyāni yathākramam | tāni khalu rūpāṇyabhibhūye ti vaśe vartayitvā | jānātīti śamathamārgeṇa | paśyatīti vipaśyanāmārgeṇa | tathāsaṁjñī ca bhavatītyabhibhūte nābhi bhūte vā tannirabhimānasaṁjñitāmupādāya | nīlānītyuddeśapadam | nīlavarṇāni sahajāṁ nīlatāmupādāya | nīlanidarśanāni saṁyoganīlatāmupādāya | nīlanirbhāsāni tadubhayoḥ prabhānirmokṣabhāsvaratāmupādāya | yathā nīlānyevaṁ pītalohitāvadātāni vistareṇa veditavyāni | dṛṣṭāntadvayaṁ caikaikasmin sahajasāṁyogikavarṇodbhāvanatāmupādāya | aparaḥ paryāyasta dyathā nīlamiti puṣpavastrayoḥ samānamuddeśapadam | nīlavarṇamiti puṣpamevādhikṛtya, tasya sāṁyogikanīlatvasaṁbhavāt | nīlanirbhāsamityucyate puṣpavastre adhikṛtya, dvayorapi bhāsvaratvasaṁbhavāt | ityevaṁ kṛtvā dṛṣṭānte'pi tadyathomakāpuṣpaṁ saṁpannaṁ vā vārāṇasīyakaṁ vastraṁ nīlaṁ nīlavarṇamityevamādinirdeśa upapanno bhavati | evaṁ pītādikaṁ yojayitavyam | śiṣṭaṁ yathādhimokṣeṣu | kiṁ śiṣṭam | adhyātmaṁ rūpasaṁjñī bahirdhā rūpāṇi paśyatītye vamādi | tatpunaryathā rūpī rūpāṇi paśyatītyevamādi nirdeśānusāreṇa draṣṭavyam ||
evamabhibhvāyata nairālaṁvanaṁ vaśe vartayitvā kṛtsnāyatanaiḥ kṛtsnaṁ spharati samantānantā paryantaṁ vistārayatītyarthaḥ | tāni punaḥ kṛtsnāyatanāni daśa bhavanti | tadyathā pṛthivīkṛtsnamapkṛtsnaṁ tejaḥkṛtsnaṁ vāyukṛtsnaṁ pītakṛtsnaṁ lohitakṛtsnamavadātakṛtsnamākāśānantyāyatanakṛtsnaṁ vijñānānantyāyatana kṛtsnaṁ ca | kṛtsnāyataneṣu pṛthivyādīni yadi na vyavasthāpyeran tenāśrayamahābhūtairvinā tadupādāyarūpaṁ nīlādiakaṁ spharituṁ na śakyeta | tasyāśrayasya rūpasya spharaṇasamṛddhimupādāyaiṣāṁ kṛtsneṣu vyavasthānaṁ veditavyam | śeṣaṁ yathāsaṁbhavaṁ vimokṣavadā kāśānantyāyatanakṛtsnādi ||
tatra vimokṣairārambhaḥ, abhibhvāyataneḥ prayogaḥ, kṛtsnāyatanaiḥ pariniṣpattirvimokṣāṇāṁ veditavyāḥ ||
araṇā vihārī yeṣāṁ sattvānāmābhāsaṁ gantukāmo bhavati teṣāmātmani kleśa samudācāramadhikṛtyānāgatavṛttāntaṁ vihāragata eva praṇidhijñāna balenāvalokya tathā tatsamīpamupasaṁkrāmati na vā yathā te tatrānunayapratidherṣyāmātsaryā dikaṁ kleśopakleśasaraṇaṁ notpādayanti | ata idamucyate'raṇā dhyānaṁ niśritya kleśotpattyanurakṣāvihārasamṛddhāviti vistaraḥ |
praṇidhijñānaṁ tallābhī yadyadeva traiyadhvikādikajñeyavṛttāntaṁ jñātukāmobhavati, tatra tatra mānasaṁ praṇidhāyedaṁ jānīyāmiti dhyānaṁ samāpadyate, tato vyutthitasya tatpraṇidhānaṁ samṛdhyati, tajjñeyaṁ jānātītyarthaḥ ||
dharmapratisaṁvit paryāyeṣu, tadyathā'vidyādīnārabhyājñānamadarśanamanabhisamaya ityevamādiṣva vyāghātasamṛddhau yaḥ samādhiriti vistaraḥ | arthapratisaṁvitsvasāmānyalakṣaṇe dharmāṇām, arthāntarādyabhiprāye cāvyāghātasamṛddhāviti vistaraḥ | niruktipratisaṁvijjanapadabhāṣāyāmiti prativiṣayaṁ yathāsvamanyonyasaṁjñāntarānuvyavahāre, dharmanirvacane ceti tadyathā lujyate pralujyate tasmāllokaḥ, rūpyate tasmādrūpa ityevamādike | pratibhānapratisaṁviddharmaprabhedeṣviti dravyasantaḥ prajñaptisantaḥ saṁvṛtisantaḥ paramārthasanta ityevamādiṣu ||
ṛddhayabhijñā vicitraddhivikuvitasamṛddhāviti tadyathā eko bhūtvā bahudhā bhavatītyevamādau | vicitrāṇāṁ śabdānāmanuśravasamṛddhāviti divyamānuṣyakādīnām | parasattveṣu cittacarita praveśasamṛddhāviti sarāgādicittapracārayathābhūtajñānasamṛddhāvityarthaḥ | pūrvāntacaryāyā anusmaraṇasamṛddhāvityatītaṁ janmaparaṁparāmārabhya nāmajātigotrādiprakāravṛttāyā ityarthaḥ | cyutyutpādābhijñā divyena cakṣuṣā sattvānāṁ cyavamānānāmupapadyamānānāṁ suvarṇānāṁ durvarṇānāṁ sugatimapi gacchatāṁ durgati mapyaparāntamārabhya cyutyupapādasaṁdarśanasamṛddhau samādhyādayaḥ | āsravakṣayajñāna samṛddhāviti yenopāyenāstravāḥ parikṣoyante, yaścaiṣāṁ parikṣayastajjñānaniṣpattinimittamityarthaḥ ||
lakṣaṇānuvyañjanāni yatsamādhiprajñādhipatyena buddhā bhagavanto dvātriśatā lakṣaṇairaśītyānuvyañjanaiḥ vibhrājamānaṁ rūpakāyaṁ saṁdarśayanti vineyā nām | tatsvabhāvāni tāni teṣāṁ veditavyāni, dharmakāyaprabhāvitatvādbuddhānāṁ bhagavatāmiti | vo dhisattvānāṁ tu tathāsaṁdarśanasamarthānāṁ samādhiprajñāsvabhāvāni | tadanyeṣāṁ parṣanmaṇḍaleṣūpapannānāṁ tatsamutthitavipākasvabhāvāni veditavyāni ||
catastraḥ sarvakārāḥ pariśuddhayo buddhānāṁ bhagavatāṁ mahābhijñāprāptānāṁ ca bodhisattvānām | tatra yathākāmamāśrayasyopādāna sthānaparityāgānāṁ samṛddhāviti yatrecchati tatropapattigrahaṇataḥ, tasyāṁ copapattāvāyuḥsaṁskārānadhiṣṭhāya yāvadicchamavasthānataḥ, yadecchati tadāyuḥsaṁskārotsarjanataśca yathākramam | yathākāmamālaṁbanamadhikṛtya nirmāṇapariṇāmanajñānānāṁ samṛddhāvitya pūrvarūpādinirmāṇataḥ, pūrvotpannānāṁ rūpādīnāṁ suvarṇāditvena pariṇāmataḥ, sarvaprakārāvagamanataśca yathākramam | yathākāmaṁ samādhimukhavaśavartisamṛddhāviti pratikṣaṇaṁ yatheṣṭamaparimitasamādhyantarasamāpattaye | yathākāmaṁ dhāraṇīmukhasaṁdhāraṇasamṛddhāviti dvācatvāriṁśato'kṣarāṇāmanyatamākṣaramanasikāre tadādisarvadharmaparyāyābhilapanasāmarthyapratilambhāyetyarthaḥ ||
daśa balāni - sthānā sthānajñānabalaṁ karmasvakajñānabalaṁ dhyā navimokṣasamādhisamāpattijñānabalamindriyaparāparajñānabalaṁ nānādhimuktijñānabalaṁ nānādhātujñānabalaṁ sarvatragāminīpratipajjñāna balaṁ pūrvanivāsānusmṛtijñānabalaṁ cyutyupapādajñānabalamāsravakṣayajñānabalaṁ ca | tatra sthānāsthānajñānabalaṁ dhyāna niśritya sarvaprakārahetvahetujñānāsaṁgāpratihatasaṁmukhībhāve samādhyādayaḥ | evaṁ karmasvakajñānabalādiṣu sarvākārakarmasvakatājñānāsaṁgāpratihatasaṁmukhībhāva iti yojayitavyam ||
catvāri vaiśāradyāni - samyaksaṁbuddhasya vata me sata ime te dharmā anabhisaṁbuddhā ityatra māṁ kaścicchramaṇo vā devo vā māro vā brahmā vā sahadharmeṇa codayedvā nimittamapi na samanupaśyāmyetacca nimitta[ma] samanupaśyan kṣemaprāptaśca vaiśāradyaprāptaścodāramārṣabhaṁ sthānaṁ prajānāmi, brahmacarya pravartayāmi, pariṣadi samyak siṁhanādaṁ nadāmi | kṣoṇāsravasya vata me sata ime āstravā aparikṣīṇā iti | ye vā punarme śrāvakā[ṇā]ma ntarāyikā dharmā ākhyātāḥ tān pratiṣevamānasya nālamanta rāyāteti yo vā punarme śrāvakāṇāṁ niryāṇāya mārga ākhyāta āryonairyāṇiko nairvedhikaḥ sa vata na samyaṅniryāti tatkarasya samyagduḥ[kha] kṣayāya duḥkhasyāntakriyāyai ityatra māṁ kaścit śrama ṇo vā brāhma ṇo vā yāvatsiṁhanādaṁ nadāmoti vistareṇekaṁ kasmin vaktavyam | tānyetāni vaiśāradyāni svārtha parārtha cārabhya veditavyāni | tatra dvividhaḥ svārthaḥ - jñānaviśeṣaḥ prahāṇaviśeṣaśca | dvividhaḥ parārthaḥ - vipakṣadharmavivarjanaṁ pratipakṣadharmaniṣevaṇaṁ ca | tatrabhisaṁbodhivaiśāradyaṁ jñānātmakaṁ svārthamevārabhya sarvākāraṁ mayā saprabhedaparyantaṁ jñeyamabhisaṁbuddhamityetasyāḥ pratijñāyāḥ samyaṅniranuyojyatvena sarvasmin loke pratiṣṭhāpanasamṛddhau yaḥ samādhiriti pūrvavat | evaṁ śeṣāṇyapi vaiśāradyāni yojayitavyāni | sarvākārāḥ punarāstravāḥ savāsanāḥ kleśā draṣṭavyāḥ | sarvākārā antarāyikkā dharmāḥ sarve sāṁkleśikāḥ vipakṣadharmā draṣṭavyāḥ | sarvākāro nairyāṇiko mārgaḥ prayogamārgamārabhya yāvanniṣṭhāmārgo draṣṭavyaḥ ||
trīṇyāveṇikāni smṛtyupasthā nāni | iha śāstā śrāvakāṇāṁ dharma deśayatyanukampakaḥ kāru ṇiko'rthakāmo hitaiṣī karuṇāya mānaḥ - idaṁ vo bhikṣavo hitāya idaṁ sukhāya idaṁ hitasukhāyeti | tasya te śrāvakāḥ śuśrūṣante śrotramavadadhatyājñācittamupasthāpayanti pratipadyante dharmasyānudharmam | tatra tathāgatasya na nāndī bhavati na saumanasyaṁ na cetasa utplāvitatvamupekṣakastatra tathāgato viharati smṛtaḥ saṁprajānan | idaṁ prathamāveṇikaṁ smṛtyupasthānam | yadāryaḥ sevate yadāryaḥ sevamāno'rhati gaṇamanuśāsitum | punaraparaṁ śāstā śrāvakāṇāṁ dharma deśayati yāvadidaṁ hita sukhāya | tasya te śrāvakā na śuśrūṣante yāvanna pratipadyante dharmasyānudharmam | tatra tathāgatasya nāghāto bhavati nākṣāntirnāpratyayo na cetaso'nabhirāddhirupekṣakastatreti vistaraḥ | idaṁ dvitīyam | tṛtīye'yaṁ viśeṣaḥ - asyaike śrāvakāḥ śuśrūpante yāvatpratipadyante dharmasyānudharmameke na śuśrūṣante yāvanna pratipadyante dharmasyānudharmam | tatra tathāgatasya na nāndo bhavati yāvaccetaso nā bhirāddhiriti | etā[ni]trīṇi smṛtyupasthānāni śāsturgaṇaparikarṣaṇe yathākramaṁ sarvākārānunayapratighatadubhayasaṁkleśavāsanāyā asamudācārasamṛddhau samādhyādayaḥ ||
trīṇyarakṣāṇi | pariśuddhakāyasamudācārastathāgataḥ | nāsti tathā gatasyāpariśuddhakāyasamudācāratā yāṁ tathāgataḥ praticchādayitavyāṁ manyeta kaccinme pare vi[jā]nīyuriti | evaṁ vāṅmanaḥsamudācārate veditavye | ebhirnirvaktavyatayā nirāśaṅkatvātsvayaṁ śāstuvineyajanaparikarṣaṇamārabhya yatheṣṭaṁ nigṛhya prasajyāvavādānuśāsanīprayogaḥ samṛddhayatīti veditavyam ||
asaṁmoṣadharmatā sarvavineyakāryamārabhya yathāvatkṛtasya bhāṣitasya cābhilapanasamṛddhau samādhyādayaḥ ||
vāsanāsamudghātaḥ sarvajñasya sataḥ kleśajñeyāvaraṇaśeṣasūcakānāṁ kāyavākceṣṭitānāmasamudācārasamṛddhau samādhyādayaḥ ||
mahākaruṇā traidhātukāvacareṣu sarvasattveṣu nirantara sarvaprakāraduḥkhālaṁbana karuṇāvihārasamṛddhau samādhyādayaḥ ||
aṣṭādaśāveṇikā buddhadharmāstadyathā nāsti tathāgatasya skhalitam, nāsti ravitam, nāsti muṣitā smṛtiḥ, nāstyasamāhitaṁ cittam, nāsti nānātvasaṁjñā, nāstya pratisaṁkhyāyopekṣā, nāsti chandapa rihāṇiḥ, nāsti vīryaparihāṇiḥ, nāsti smṛtiparihāṇiḥ, nāsti samādhiparihāṇiḥ, nāsti prajñārihāṇiḥ, nāsti vimuktiparihāṇiḥ, sarvatathāgatasya kāyakarma jñānapūrvagamaṁ jñānānuparivarti, sarva vākkarma jñānapūrvagamaṁ jñānānuparivarti, sarva manaskarma jñānapūrvagamaṁ jñānānuparivarti, atīte'dhvanyasaṅgamapratihataṁ jñānam, anāgate'dhvanyasaṅgamapratihataṁ jñānam, pratyutpanne'dhvanyasaṅgamapratihataṁ jñānamiti ||
eṣāṁ punarvyavasthānam, tadyathā arhan bhikṣuḥ kṣīṇāsravaḥ grāmaṁ piṇḍāya carannekadā caṇḍena hastinā sārgha samāgacchati | yathā caṇḍena hastinevaṁ caṇḍanāśvena, canḍayā gavā, caṇḍena kukkureṇa | gahanaṁ vā kaṇṭakabāṭaṁ vā mṛdnāti | alagarda vā padābhyāṁ samākrāmati | tadrūpaṁ vā'gāraṁ praviśati yatrainaṁ mātṛgrāmo'yogavihitenopanimantrayati | araṇye vā punamārga hitvā kumārgeṇa gacchati | corairvā taskarairvā sārdha samāgacchati siṁhairvyāghrairvāpa ravṛkairvā ityevaṁ bhāgīyaṁ skhalitamarhatastathāgatasya sarveṇa sarva nāsti | punarayamarhanne kadā'raṇye pravaṇe'nvāhiṇḍanmārgādapanaśya śūnyāgāraṁ praviśya śabdamudīrayati, ghoṣamanuśrāvayati , mahārutaṁ ravati | vāsanā doṣaṁ vā''gamya kliṣṭaṁ mahāhāsaṁ hasati, dantavidarśakaṁ saṁcagdhitamupadarśayati | ityevaṁbhāgīyamarhato ravitaṁ tathāgatasya sarveṇa sarva nāsti | nāsti tathāgatasya muṣitā smṛtirakliṣṭacirakṛtacirabhāṣi tānusmaraṇatāmuṣādāya | punaraparamarhan samāpannaḥ samāhito bhavati vyutthito'samāhitaḥ | tathāgatasya tu sarvāvasthaṁ nāstyasamāhitaṁ cittam | punaraparamarhannekāntenopadhā ca pratikramaṇasaṁjñī bhavati nirupadhike ca nirvāṇe śāntasaṁjñī | tathāgatasya upadhau nirvāṇe ca nānātvasaṁjñā nāsti, paramopekṣāvihāritāmupādāya | punaraparamarhannapratisaṁkhyāya sattvārthakriyāmadhyupekṣate | tathāgatasya tviyamevaṁbhāgīyā'pratisaṁkhyāyopekṣā nāsti | punaraparamarhan jñeyāvaraṇaviśuddhimārabhyāprāptaparihāṇyā chandenā pi parihīyate vīrye ṇāpismṛtyā samādhinā prajñayā vimuktyā vimuktijñānadarśanenā pi parihīyate | itīyaṁ saptākārā parihāṇistathāgatasya nāsti | punaraparamarhannekadā kuśale kāyakarmaṇi pravartate, ekadā'vyākṛte | yathā kāyakarmaṇyevaṁ vākkarmaṇi manaskarmaṇi ca | tathāgatasya trayāṇāmapi karmaṇāṁ jñāna pūrvagamatvājjñānānuparivartitvācca nāstyavyākṛtaṁ karma tatra jñānasamutthāpanatāmupādāya jñānapūrvagamam | jñānasahacaratāmupādāya jñānānuparivarti | punaraparamarhan traiyadhvikaṁ jñeyavastu na cābhogamātrātpratipadyate yenāsya saktaṁ jñānadarśanaṁ bhavati | na ca sarva pratipadyate yenāsya pratihataṁ jñānadarśanaṁ bhavati | tathāgatastraiyadhvikamābhogamātrāt sarva vastu pratipadyate | tasmādete aṣṭādaśāveṇikā buddhadharmā ityucyante | tatraiṣāmādyāḥ ṣaṭ asādhāraṇakāyavāṅmanaskarmapariśuddhisamṛddhau samādhyādayaḥ | tatra nāsti skhalitamityayaṁ kāyakarmapariśuddhimārabhya | nāsti ravitamityayaṁ vākkarmaparaśuddhimārabhya | tatra nāsti muṣitasmṛtiḥ nāstyasamānitaṁ cittaṁ nāsti nānātvasaṁjñā nāstyapratisaṁkhyāyopekṣetyetaccatuṣṭayaṁ manaskarmapariśuddhimadhikṛtya veditavyam | nāsti chandaparihāṇiryāvannāsti vimuktijñānadarśanaparihāṇiriti sāśrayāṇāṁ saphalānāṁ tathāgatendriyāṇāmaprāptyaparihāṇisamṛddhau samādhyādayaḥ | tatrāśrayaśchandaḥ | phalaṁ vimuktirvimuktijñānadarśanaṁ ca | indriyāṇi vīryādīni veditavyāni | sarva kāyakarma vākkarma manaskarma jñānapūrvagamaṁ jñānānuvartītyete trayo'sādhāraṇakarmacārasamṛddhau samādhyādayaḥ | atīte 'dhvanyasaṅgamapratihataṁ jñānaṁ yāvatpratyutpanne'dhvanītyete trayo'sādhāraṇajñānavihārasamṛddhau samādhyādayaḥ ||
skandhadhātvāyataneṣu sarvākārajñatāsamṛddhāviti skandhādīnāṁ svabhāvaviśeṣalakṣaṇaprabhedaparyantajñānaniṣpattāvityarthaḥ ||
teṣāṁ punarabhinirhāro niśrayato 'bhinirhārakapudgalato'bhinirhāropāyataśca paridīpitaḥ | abhinirhāropāyaḥ punaryathāvyavasthānaṁ manaskārabahulīkāratā yathādeśanaṁ samāhitasya cittasya punaḥpunastatra dhāraṇamityarthaḥ | tadyathā'pramāṇānyabhinirhartukāmo maṁtrīsahagatena cittenāvaireṇāsapatnenetyevamādikāṁ deśanāṁ dhyānasaṁniśrayeṇa bhāvayan manasikurvan bahulīkaroti, evamabhijñādīnabhi nirhartukāma eko bhūtvā bahudhā bhavatītyevamādikaṁ vyavasthānaṁ manasikurvan bahulīkarotīti yojayitavyam ||
ta ete'pramāṇādayo guṇā dviprakārāḥ | svakāritrapratyupasthānāśca yairāryo yathāyogaṁ vipakṣaprahāṇādikaṁ karma karoti, vaihārikāśca yaiḥ paramapraśāntanirvikalpajñānasaṁgṛhītairanālaṁbanāpramāṇādibhirdṛṣṭe dharme sukhaṁ viharati ||
tatrāpramāṇaivipakṣaṁ prajahātīti yathākramaṁ vyāpādaṁ vihiṁsāmaratimanunayapratighau ca | etāni ca catvāryapramāṇānyanukampetyucyate, ebhiḥ sattvārtha pratyanuguṇaṁ pravartanāt | atastairviharamāṇaḥ sarvasattveṣvanukampāvihāritayā puṇyasaṁbhāraṁ paripūrayati | ata eva sattvaparipāke ca na parikhidya te , sarvasattvānukampitvena svātmanirapekṣatvāt ||
vimokṣeṣu dvābhyāṁ vimokṣābhyāṁ nirmāṇakarmābhinirharati | tṛtīyena śubhe nirmāṇe na saṁkliśyate | catubhirārya vimokṣaiḥ śānteṣu mokṣeṣu na sajjate | praścimena paramapraśāntenāryavihāreṇa viharati | tathā tathā'dhimokṣārthaśca vimokṣo veditavyaḥ ||
abhibhvāyatanādīnāṁ karma pūrvavat tannirdeśānusāreṇaiva yojayitavyam ||
araṇāyā ādeyavacano bhavati, paracittānurakṣaṇapradhānatayā yathānurūpaṁ vacanāt ||
praṇidhijñānena bahumataśca bhavati lokasya, sarva jānātīti gauravitatvāt ||
pratisaṁvidbhi rdeśanayā sattvacittāni saṁtoṣayati, bahuvicitraiḥ prakāraiḥ saṁśayacchedanāt ||
ṛddhidivyaśrotraparacittajñānapūrvenivāsacyutyupapādāsravakṣayābhijñābhiryathākramaṁ kāyakarmādinā śāsane āvarjayati | divyaśrotrābhijñayā sarvarutaprakārābhyupapattito vākkarmaṇā''varjanaṁ veditavyam ||
āśrayapariśuddhayā yathākāmamāśrayasyopādānasthāna parityāgānadhikṛtya saṁcintya bhavopapattiparigrahaṇādīni trīṇi veditavyāni | ālaṁbanapariśuddhayā dharmavaśavartī bhavati, cittapariśuddhayā samādhivaśavartī, jñānapariśuddhayā saddharma dhārayati ||
baleṣu dvābhyāṁ balābhyāmabhyudayamārga deśayati śeṣairniḥśreyasamārgame tāvacca buddhānāṁ bhagavatāṁ karaṇīyam | tatra sthānāsthānajñānabalena bhagavannirhe tuko'bhyudayaḥ prakṛtīśvarādihetuko vetye vamahetuviṣamahetuvādaṁ pratikṣipati | karmasvakatājñānabalena svayamakṛtamapi karmāgacchatītyevamakṛtābhyāgamavādaṁ pratikṣipati, yataḥ samyagaviparītaṁ sugatimārga deśayati | dhyānavimokṣasamādhisamāpattijñānabalena sattvānāṁ cittacaritāni cetaḥ pracarānanupraviśati | indriyaparāparajñānabalena deśanābhājanatāṁ śraddhādīndriyaparipākamanupraviśati | nānādhimuktijñānabalenāśayaṁ hīnapraṇītādhimuktikatāmanupraviśati | nānādhātujñānabalenānuśayasamudghātanaśakyakleśatāmanupraviśati | sarvatragāminīpratipajjñānabalenālaṁbanaṁ śrāvakayānaṁ mahāyānaṁ vā deśanādharma saṁgṛhītadharma manupraviśati | pūrvenivāsānusmṛtijñānabalena saṁbhāraṁ pūrvajanma samudāyagatamāryamārgahetumanupraviśati || cyutyupapādajñānabalena bhavyatā māyatyāmanupraviśati | āsravakṣayajñānabalena niḥsaraṇaṁ ca sarvasmāttraidhātukāda nupraviśati yato yathāvanmokṣamārga deśayati ||
balatvaṁ punareṣāmebhiḥ skandhakleśadevaputramaraṇamāranigrahaṇaviśeṣāt | viśeṣaḥ punarjñeyāvaraṇaprahāṇe'pyanantarāyakṛtatvāt , sthānāsthāne yāvadāsravakṣaya iti sarvatra praśnaṁ pṛṣṭasya praśnavyākaraṇavyāghātācca ||
vaiśāradyaiḥ pariṣadi samyagātmanaḥ śāstṛtvamātmaparahitapratipannatvaṁ vyavasthāpayati | codakāṁścābhisaṁbodhau yāvanmārge tīrthyān sahadharmeṇa nigṛhṇāti ||
smṛtyupasthānairasaṁkliṣṭo gaṇaṁ parikarṣati, śūśrūṣamāṇādiṣvanunayādisaṁkleśābhāvāt ||
arakṣyainirantaraṁ gaṇamavavadati samanuśāsti, svadoṣāvirbhāvanā śaṁkayānurakṣyābhāvāt ||
asaṁmoṣadharma tayā buddhakṛtyaṁ na hāpayati, upasthite sattvārthakṛtye pramādena kṣaṇamapyalaṁghanāt ||
vāsanāsa mudghātena niḥkleśaḥ kleśapratirūpāṁ ceṣṭāṁ na darśayati yathā'rhan bhikṣuḥ skhalitādikaṁ darśayati ||
mahākaruṇayā ṣaṭkṛtvā rātriṁdivasena lokaṁ vyavalokayati, ko hīyate kaḥ parihīyata ityevamādibhiḥ prakāraiḥ pratyavekṣaṇāt ||
āveṇikānāṁ buddhadharmāṇāṁ karmāsādhāraṇakāyavāṅmanaskarmapariśuddhisamṛddhāvityevamādilakṣaṇanirdeśādhikāreṇa yojayitavyam ||
sarvakārajñatayā sarvasattvānāṁ sarvasaṁśayān chinatti, sarvatrāvyāhatajñānatvāt | dharmanetrīṁ ca dīrghakālamavasthāpayati, tatra tatra vineyasaṁśayacchedanārtha deśitānāṁ dharmaparyāyāṇāṁ saṁgītikārairanukrameṇa saṁjñāpanāt | dharmanetrīṁ nistrityā paripakvāḥ sattvāḥ paripacyante paripakvāśca vimucyante ||
viśiṣṭamārga lābhe hīnamārgavihānistadyathā phalasaṁgṛhītamārgalābhe pratipannakamārgo vihīna ityucyate, punarasaṁmukhīkaraṇāt | sakalaprahāṇaṁ ca sā kṣātkaroti phalaprāptikāle tu tadvipakṣajātīyakleśapratipakṣa dauṣṭhulyāśeṣaprahāṇādāśrayaparivṛttiviśeṣalābhataḥ samavasargavihānyā vijahātī[tya] tyantāsamudācāraṁ vijahā[tī]tyarthaḥ | no tu bodhisattvastathā vijahāti, sarvasattva parinirvāṇābhiprāyapūrvakatvāttanmārgasya | ata eva bodhisattvā akṣayakuśalamūlā akṣayaguṇā ityucyante tadyathā'kṣamiti[sūtre]'kṣayatānirdiṣṭeti ||
śāśvato loka aśāśvata ityevamādiṣu praśneṣvavyākṛtavastuvyavasthānamanarthopasaṁhitatvenāyoniśatvāt | teṣāṁ teṣāṁ praśnānāṁ kīdṛśaḥ punaḥ praśno 'rthopasaṁhitaḥ | tadyathā catvāryāryasatyānyā rabhya yaḥ praśnaḥ | tathāhi sahetuphala saṁkleśavyavadānacintāntarbhūta iti ||
bodhisattvasya nyāmāvakrāntāvapi śrotāpannatvāvyavasthānam, apratiṣṭhitamārgapratilambhāt pratiśrotaḥ pratipattyapariniṣpannatāmupādāya ||
jñeyaṁ ṣaḍvidhaṁ - bhrāntiryāvadabhrāntiniṣyandaśca | tatra bhrāntirgrāhyagrāhakābhiniveśaḥ | bhrāntyāśrayo yasminnāryajñā nagocare saṁskāranimittamātre'bhūtaparikalpātmake sati bālānāṁ so'bhiniveśaḥ pravartate | abhrāntyāśrayastathatā, nirvikalpasya jñānasya tadadhiṣṭhānatvāt | bhrāntyabhrāntilokottarajñānānukūlāḥ śrutamayyā dayaḥ kuśalā dharmāḥ, jñeyavikalpanānni rvikalpajñānānukūlyācca | abhrāntirnirvikalpajñānam | abhrāntiniṣyanda āryamārgapṛṣṭhalabdhāḥ kuśalā dharmāḥ ||
upāyakauśalyaṁ punaścaturvidham | sattvaparipākakauśalyaṁ catvāri saṁgrahavastūni, taiḥ saṁgṛhya kuśaleṣu dharmeṣu niyojanāt | buddhadharmaparipūraṇakauśalyaṁ prajñāpāramitā, dānapāramitāṁ yāvat sarvākāravarajñatāṁ paripūrayitukāmena bodhisattvena mahāsattvenāsyāmeva prajñāpāramitāyāṁ śikṣitavyamiti vacanāt | kṣiprābhijñatākauśalyaṁ ṣaṭkṛtvā rātridivasaṁ pāpapratideśanā puṇyānumodanā buddhādhyeṣaṇā kuśalamūlapariṇāmanā ca yathākra[ma]māryamaitreyaparipṛcchāyām | dharmānupacchedakauśalyaṁ cāpratiṣṭhitanirvāṇatayā punaḥpanaranupa ratamatyantaṁ ca samantāllokadhātuṣu yathāvineyaṁ buddhabodhisattvacaryāsaṁdarśanāditi ||
abhūtaparikalpo daśavidhaḥ | tatra mūlavikalpa ālayavijñānam, sarvavikalpānāṁ vījabhūtatvāt | nimittavikalpo dehapratiṣṭhā''bhogapratibhāsā vijñaptayaḥ, grāhyanimittabhūtatvāt | tāḥ punaryathākramaṁ rūpīndriya bhājanalokarūpādiviṣayalakṣaṇā draṣṭavyāḥ | nimittapratibhāsasya vikalpaḥ ṣaḍvijñānakāyāḥ manaśca, yathoktagrāhyanimittākāratvāt | nimittavikāravikalpo yathoktadehādinimittasyānyathātvenotpādaḥ | nimittapratibhāsavikāra vikalpo yathoktasya cakṣarvijñānādinimittapratibhāsasya sukhādyavasthāntareṇotpādaḥ | paropanīto vikalpo deśanāsaṁgṛhītanāmapadavyañjanakāyalakṣaṇaḥ | sa punardvividhaḥ - durākhyātadharmavinayātmakaḥ svākhyādharmavinayātmakaśca | atastadadhipateyamanaskārasaṁgṛhītau yathākramaṁ yoniśovikalpo 'yoniśovikalpaśca veditavyaḥ | abhiniveśavikalpo'yoniśo vikalpādvā vaṣṭidṛṣṭigatasaṁgṛhīto yo vikalpaḥ | vi kṣepavikalpaḥ yoniśo vikalpādabhāvādigrāhalakṣaṇo yo vikalpaḥ ||
sa punardaśavidhaḥ - abhāvavikalpaḥ yāvadyathārthanāmavikalpaśca | sa eṣa daśavidho vikalpaḥ prajñāpāramitā''dinirdeśamadhikṛtya veditavyaḥ | yathoktam iha śāriputra bodhisattvo bodhisattva eva san bodhisattvaṁ na samanupaśyati | bodhisattvanāma na samanupaśyati | prajñāpāramitāṁ na samanupaśyati | bodhi na samanupaśyati | caratīti na samanupaśyati | na caratīti na samanupaśyati | tathāhi nāma svabhāvena śūnyaṁ na śūnyatayā, rūpaṁ svabhāvena śūnyaṁ na śūnyatayā yāvadvijñānaṁ svabhāvena śūnyaṁ na śūnyatayā | tatkasya hetoḥ | yā rūpasya śūnyatā na tadrūpam, nāpyanyatra, rūpācchanyatā, rūpameva śūnyatāḥ, śūnyataiva rūpam, evaṁ yāvadvijñānam | tatkasya hetoḥ | nāmamātramidaṁ yaduta bodhisattvanāmeti bodhisattva iti prajñāpāramiteti bodhiriti rūpamiti yāvadvijñānamiti | svabhāvasya hi notpādo na nirodho na saṁkleśo na vyavadānam | prajñāpāramitāyāṁ caran bodhisattva utpādamapi na samanupaśyati yāvadvayavadānamapi na samanupaśyati | tatkasya hetoḥ | kṛtrimaṁ nāma prati prati te dharmāḥ kalpitā āgantukena nāmnā'nuvyavahriyante | [yathā yathā'nuvyavahriyante] tathā tathābhiniviśanti | tāni bodhisattvaḥ sarvanāmāni na samanupaśyati , asamanupaśyannābhiniviśate | tatra abhāvavikalpapratipakṣeṇāha - bodhisattvo bodhisattva eva sannityevamādi, sacchabdasya bhāvārthatvāt | bhāvavikalpapratipakṣeṇāha - bodhisattvaṁ na samanupaśyati yāvadvayavadānamapi na samanupaśyati yāvanna caratīti na samanupaśyati pudgaladharmabhāvapratiṣedhāt | samāropavikalpapratipakṣeṇāhatathāhi nāma svabhāvena śanyamiti, abhūtaparikalpasya svabhāvapratiṣedhāt | apavādavikalpapratipakṣeṇāha - na śūnyatayeti, tasminnāmni tena parikalpitena parikalpita svabhāvena virahitatāyāḥ sarvadāstitvāt | ekatvavikalpaprati pakṣaiṇāha - yā rūpasya śūnyatā na tadrūpaṁ yāvadvijñānamiti , bhāvāntaratvāt | rūpādayo hi parikalpitaḥ svabhāvaḥ śūnyatā pariniṣpanna iti | pṛthakatva vikalpapratipakṣeṇāha - nāpyanyatra rūpācchūnyatāyā rūpam, yāvacchanyataiva vijñānamiti, parikalpitasvabhāvasyā lakṣaṇatvāttadvyatirekeṇa tadbhā vāsaṁbhavataḥ | svabhāvavikalpapratipakṣeṇāha - nāmamātramidaṁ yaduta rūpamiti yāvadvijñānamiti, abhilāpavyatirekeṇābhilāpyasvabhāvābhāvāt | viśeṣavikalpapratipakṣeṇāha -svabhāvasya notpādo yāvadvayavadānamapi na samanupaśyatīti, utpādādiviśeṣalakṣaṇapratiṣedhāt | yathānāmārthavikalpapratipakṣeṇāha - kṛtrimaṁ nāma prati prati te dharmāḥ kalpitā āgantukena nāmnā vyavahriyante ityevamādi | yathārthanāmavikalpapratipakṣeṇāha - tāni bodhisattvaḥ sarvanāmāni na samanu paśyannābhiniviśata iti , yathārtha nāmnāmadarśanā[na]bhiniveśāt ||
nirvikalpanāt tridhā saṁtuṣṭinirvikalpanādi bhiḥ | tatra pṛthagjanā yadi [a] nityatādikāṁ kāṁcidevadharmatāmārabhya cittaparyavasānaṁ nītvā labdhaparitoṣā bhavantyeva metaditi niścinvantaḥ sā teṣāṁ saṁtuṣṭinirvikalpatetyucyate, tatra sarvatarkākhyavikalpopara teḥ | śrāvakāḥ skandheṣu nityā diviparyāsapratipakṣeṇa yathāvadrūpādikaṁ dharmadhātuṁ parīkṣamāṇā lokottareṇa jñānena nairātmyaṁ pratividhyantyataḥ sā teṣāmaviparyāsanirvikalpatetyucyate | bodhisattvāstadapi rūpādidharmamātraṁ prapañca iti viditvā sarvadharmanimittāni vibhāvayantaḥ paramaśāntena lokottareṇa jñānena sarvatragāṁ tathatāṁ pratividhyantyataḥ sā teṣāṁ niṣprapañcanirvikalpatetyucyate | kathaṁ punarasau niṣprapañcanirvikalpatetyucyate | yadyamanaskāratastena suptamattādīnāṁ nirvikalpatāprasaṅgaḥ, teṣāṁ dharmanimittāmanaskārāt | atha samatikramatastena dvitīyadhyānāt prabhṛti sarvatra nirvikalpatā prāpnoti, [vi] tarkavicāravikalpānāṁ samatikramāt, tataśca vikalpasya śarīraṁ hi cittacaittāḥ traidhātukā ityasya virodhaḥ | atha vyupaśamatastena saṁjñāveditanirodhasamāpattirnivikalpatā prāpnoti, tatra cittacaitavikalpavyupaśamāt, tataśca jñānābhāvaḥ prasajyate | atha svabhāvatastena rūpaṁ nirvikalpatā prāpnoti, tasyāvikalpasvabhāvatvāt | athālaṁbane'bhisaṁskāra stena savikalpataiva nirvikalpatā prāpnoti, nirvikalpametadityetasyābhisaṁskārasya nimittavikalpalakṣaṇatvāt | tasmānnaibhiḥ prakāraiḥ nirvikalpatā draṣṭavyā | api tvālaṁbane'nabhisaṁskāratādraṣṭavyā | kathaṁ kṛtvā | yadā hyasya bodhisattvasyānulomikamavavādamāgamya prakṛtyā sarvadharmanimittānyapariniṣpannānīti vicārayatastadvicāraṇābhyāsabalādhānāt pratyātmamanabhisaṁskāreṇaiva yathāvanniṣprapañcadhātau sarvadharmata thatāyāṁ cittaṁ samādhīyate sā'sāvucyate niṣprapañca nirvikalpateti ||
prakṛtyā tīkṣṇendriyo bodhisattva ityuktaṁ prākkathaṁ tena kālena kālamindriyāṇyutāpayitavyānītyucyate | svajātīyānāṁ mṛdvāditraividhyāduttarottarābhinirhāratastaduttāpa naṁ veditavyam | anyathā tīkṣṇendriyagotrāṇāmindriyāṇāmaikavidhye sati bodhisattvānāmindriyakṛto viśeṣo naivopalabhyate | sa copalabhyata iti ||
sāṁkathyaviniścayo nāma pañcamaḥ samuccayaḥ
saptavidhasāṁkathyaviniścaye'rthaviniścayaḥ svabhāvārthādīn ṣaḍarthānārabhya veditavyaḥ | tatra -
svabhāva strayaḥ svabhāvāḥ parikalpitaḥ paratantraḥ pariniṣpannaśca ||
hetvarthastrayo hetavaḥ | utpattihetustathā hetusamanantarālaṁbanādhipatipratyayāḥ, tataḥ sarvasaṁskṛtanirvartanāt | pravṛttihetustadyathā'vidyāpratyayāḥ saṁskārā yāvatsamudayo nirodhaśca bhavatītyetayā''nupūrvyā saṁkleśavyavadānapravṛtteḥ | siddhihetuḥ pratyakṣopalambhānupalambhasamākhyānasaṁgṛhītaḥ, tena sādhyasyāpratītasyārthasya sādhanāt ||
phalārthaḥ pañca phalāni | vipākaphalaṁ tadyathā''layavijñānam | niṣpandaphalaṁ tadyathā pūrvotpannānāṁ kuśalādīnāṁ dharmāṇāṁ tatsāntānikā uttara kuśalādayo dharmāḥ | adhipatiphalaṁ tadyathā sarvasattvasādhāraṇaṁ karmādhipatyena bhājanalokaḥ | puruṣakāraphalaṁ tadyathā sasyādayaḥ visaṁyogaphalaṁ tadyathā''ryamārgeṇānuśayasamudghātaḥ ||
karmārthaḥ pūrvavaddraṣṭavyastadyathā karmasaṁkleśanirdeśe ||
yogārthaḥ pañca yogāḥ sāmūhiko yogasta dyathā gṛhakāṣṭheṣṭakādīnām | ānubandhiko yogastadyathā[nu]śayādihetuḥ, tathāhi tasmin satyasamudācaradbhirapi kleśādibhiryukta ityucyate | sāmbandhiko yogastadyathā svajanma nāṁ parasparam | āvasthiko yogastadyathā'nugrahādyāḥ saṁtāna vyavasthāḥ, tathāhi tāsu vartamānaḥ sukhena yukto yāvadduḥkhāsukhena yukta ityucyate | vaikāriko yoga āgantukopakleśādika saṁmukhībhāvaḥ, tathāhi tasmin sati rāgādibhiḥ śraddhādibhiśca yukta ityucyate ||
vṛttyarthaḥ pañca vṛttayaḥ | lakṣaṇavṛttiḥ saṁskṛtasya trīṇi lakṣaṇānyutpādādīni, taiḥ prakārairvartanāt | avasthānavṛtirādheyasyādhāre vyavasthānam | viparyāsavṛttiḥ sāṁkleśikānāṁ dharmāṇāmayathābhūtaṁ vartanāt | aviparyāsavṛttirvyāvadānikānāṁ dharmāṇām | prabhedavṛttiḥ sarvasaṁskārāṇāmatītānāgatapratyutpannā dhyātmikabāhyādiprakārairvartanāt ||
vyākhyāviniścayo yena sūtrāntānāmartha nirdiśati | sa punaḥ parijñeyavastvādīnāṁ ṣaṣṇāmarthānāṁ pratisūtraṁ yathāsaṁbhavaṁ pratipādanāt | tatra parijñeyaṁ vastu skandhādi | parijñeyo'rtho'nityatādi | parijño paniṣacchīlendriyaguptadvāratādi | parijñā bodhipakṣyā dharmāḥ | parijñāphalaṁ vimuktiḥ | tatpravedanā vimuktijñānadarśanamiti ||
api khalu caturdaśa mukhāni vyākhyāyāḥ ||
vyākhyā saṁgrahamukhaṁ yatra sūtrasyotpattiprayojanaṁ padārtho'nusandhirabhiprāyaścodyaparihāraśca varṇyate ||
vastusaṁgrahamukhaṁ yatra sūtramukhaṁ śikṣāryasatyavastvādiṣu pratipādyate | tadyathā sarvapāpasyākaraṇamiti gāthā tistraḥ śikṣā[ma]dhikṛtyetyevamādi ||
aṅgopāṅgamukhaṁ yatraikena padenoddeśaḥ śeṣairnirdeśa iti pradarśyate | tadyathā dvādaśakṣaraṇasaṁnipātadeśanāyāmātmasampatparasampadityanayordvayoryathākramaṁ pañcabhiḥ pañcabhiruttaraiḥ padairnideśa iti ||
uttarottara nirhāramukhaṁ yatrottarasyottarasyābhinirharaṇāśrayatvādette dharmā evaṁ deśitā iti pradarśyate | tadyathā pañcendriyāṇi | tathāhi śraddadhāno vīryamārabhate, ārabdhavīryasya smṛtirupatiṣṭhate, upasthitasmṛteścitaṁ samādhīyate, samāhitacitto yathābhūtaṁ prajānātīti ||
pratikṣepamukhaṁ yatredamāra bhyedaṁ pratikṣipyata iti pradarśyate | tadyathā vāsyaupamyasūtre āsravakṣayamārabhya catvāraḥ pudgalāḥ pratikṣipyante | ito bāhyaka ihadhārmikaḥ śrutacintāmātrasaṁtuṣṭaḥ bhāvanāyāṁ paritasyamāno 'paripūrṇasaṁbhāraśca | jānataścāhaṁ bhikṣavaḥ paśyataścāstravāṇāṁ kṣayaṁ vadāmītyevamādinā sūtrakhaṇḍenādyaḥ pudgalaḥ pratikṣiptaḥ | bhāvanāyogamanuyuktasyetyevamādinā dvitīyaḥ | vāsyau pamyadṛṣṭāntena tṛtīyaḥ | nau dṛṣṭāntena caturtha iti ||
akṣarapaṇimamukhaṁ yatrānyasminnarthe prasiddhānyakṣarāṇyanyasmin pariṇāmyante | tadyathā'śraddhaścākṛtajñaśceti gāthāyām |
nāśānāśamukhaṁ tatra praṇāho'praṇāśastadubhayopāyastadubhayaprabhedaśca pradarśyate | tadyathā sujātasūtre praṇāśo bāhyādhyātmikopadhyavasānam | tatra bāhya upadhirgṛhakala trādilakṣaṇaḥ, ādhyātmikaḥ pañcopādānaskandha lakṣaṇaḥ | apraṇāśastadubhayādhyavasānavigamaḥ | praṇāśopāyo'pravrajanaṁ pravrajitasya cāsravakṣayaṁ prati pramādaḥ | viparyayādapraṇāśopāyo draṣṭavyaḥ | tatro bhayato vatāyaṁ sujātaḥ kulaputraḥ śobhate yacca keśaśmaśrūṇyavahārya yāvat pravrajito yaccāstravāṇāṁ kṣayādyāvatprajānāmītyanenāpraṇāśata dupāyāpadeśena tadviparītalakṣaṇa praṇāśatadupāyau sūcitau bhavataḥ | apraṇāśaprabhedo gāthānugītena darśitaḥ - " śobhate vata bhikṣurayamupaśānto nirāśrava" iti | tadevaṁ pravrajanamāsravakṣayaśca paridīpitaḥ | sa punarāsravakṣayaḥ -
vītarāgo visaṁyukto hyanupādāya nirvṛtaḥ |
dhārayatyanti maṁ dehaṁ jitvā mārasya vāhinīm ||
ityanena laukikamārgavairāgyataḥ, lokottareṇa mārgeṇāvarabhāgīyasaṁyojanaprahāṇataḥ, ūrdhvabhāgīyasaṁyojanaprahāṇataḥ, ādhyātmikopadhiprahāṇataśca paridīpitaḥ | hetuphalakṣayādhikārāccāyaṁ nirdeśo draṣṭavyaḥ | etadviparyayeṇa praṇāśaprabhedaḥ sūcito draṣṭavyaḥ iti ||
pudgalavyavasthānamukha yatreyataḥ pudgalānadhikṛtyedaṁ bhāṣitamiti pradarśyate | tadyathā audakopame sūtre dvividhau pudgalau tricatuḥprabhedāna dhikṛtya bhāṣitam - pṛthagjanaṁ dṛṣṭasatyaṁ ca | pṛthagjanastribhedaḥ - aśuklo'lpaśuklaḥ bahuśukla śca | dṛṣṭasatyaścatuḥprabhedaḥ - catvāraḥ pratipannakāḥ, catvāraḥ phalasthāḥ, trayaḥ śekṣāḥ, eko'śaikṣaḥ ||
prabhedavyavasthānamukhaṁ yatra catuṣkoṭikadibhiḥ praśnairartho varṇyate | tadyathā'nityasūtre - yaḥ sadidaṁ samanupaśyati sarvo'sau rūpaṁ samanupaśyati, yo vā rūpaṁ samanupaśyati sarvaḥ sa sadidaṁ samanupaśyatīti catuṣkoṭikaḥ | prathamā koṭirvedanārdīścaturaḥ skandhānnityaśucisukhātmaviparyāsairasamāropya parijñeya prahātavyāṁśca samanupaśyataḥ | dvitīyā koṭī rūpaṁ nityaśucisukhātmaviparyāsaiḥ samāropyāparijñeyāprahātavyaṁ ca samanupaśyataḥ | tṛtīyā koṭī rūpaṁ nityaśucisukhātma viparyāsairasamāropya parijñeyaprahātavyāṁśca samanupaśyataḥ caturthīkoṭirvedanādīṁścaturaḥ skandhānnityaśucisukhātmaviparyāsaiḥ samāropyāparijñeyāprahātavyaṁ ca samanupaśyataḥ | yathā rūpe catuṣkoṭika evaṁ vedanādau sarvatra vistareṇa draṣṭavyam | yāvadyasya kṛtaṁ karaṇīyaṁ sarvaḥ sa nāparamasmādbhavaṁ prajānāti, yāvannāparamasmādbhavaṁ prajānāti sarvasya tasya kṛtaṁ karaṇīyam | āha catuṣkoṭikam | prathamā koṭiryāvajjīvaṁ sucaritacāriṇaḥ pṛthagjanasya | dvitīyocchedadṛṣṭayādīnām | tṛtīyā aśaikṣasya | caturthī tānākārān sthāpayitvā ||
nayamukhaṁ yatra ṣaḍbhirnayairartho varṇyate - tattvārthanayena prāptinayena deśanānayenāntadva yavivarjanānayenāci ntyanayenābhiprāyanayena ca | eṣāṁ ca ṣaṇṇāṁ nayānāṁ pūrvakāstrayo nayā uttaraistribhirnayairyathākramamanugantavyāḥ | tadyathā''svādanasūtre - asti bhikṣavaḥ rūpe āsvāda ityevamādinā'pavādāntaṁ samāropāntaṁ ca varjayitvā tattvārthanayo'bhidyotitaḥ | astyāsvāda ādīnavo niḥsaraṇamityanenāpa vādānto varjitaḥ, rūpe yāvadvijñāna ityanena samāropāntaḥ, skandha mātre saṁkleśo vyavadānaṁ cānātmanīti pradarśayatā yāvaccāhaṁ bhikṣavaḥ yāvadanuttarāṁ samyaksaṁbodhimabhisaṁbuddho'smītyadhyajñāsiṣa mityanena prāptinayo'cintyanayena paridīpitaḥ, pratyātmavedanīyādhigamasūcanāt | sarvamevedaṁ sūtraṁ deśanānayaḥ | sa cābhi prāye ṇānugantavyaḥ | sa parijñeyaṁ vastu, parijñeyamartham, parijñām, parijñāphalam, tatpravedanāṁ cābhipretyedaṁ sūtraṁ bhāṣitamiti | tatra parijñeyaṁ vastu rūpādikam | parijñeyo'rtha āsvādādikaḥ, tena prakāreṇa tasya rūpādikasya vastunaḥ parijñānāt | parijñaiṣāṁ pañcānāmupādānaskandhānāmevaṁ tri parivartena yathābhūtaparijñānam | parijñāphalamasmāt sadevakāllokādyāvat sadevamānuṣāyāḥ prajñāyā vimuktiryāvadvipramuktiḥ | tatpravedanā'nuttarāṁ samyaksaṁbodhimabhisaṁbuddho'smītyadhya jñāsiṣamiti ||
parijñādimukhaṁ yatra tattvalakṣaṇamāramya parijñālakṣaṇena, prahāṇalakṣaṇena, sākṣātkriyālakṣaṇena, eṣāmeva tattvalakṣaṇādīnāṁ prakārabhedalakṣaṇena, āśrayāśritasaṁvandhalakṣaṇena, parijñādīnāmāntarāyikadharmalakṣaṇena, āmulomikadharmalakṣaṇena, aparijñādiṣu cādīnavānuśaṁsālakṣaṇena cārtho nirdiśyate | tadyathā'traivāsvādanasūtre | tatra tattvalakṣaṇamupādānaskandhasaṁgṛhītaduḥkhasatyam | parijñālakṣaṇaṁ tasyaivāsvādādinā yathābhūtaṁ, parijñānam | prahāṇalakṣaṇaṁ sākṣātkriyālakṣaṇaṁ ca sarvasmāllokādvimuktiḥ, āvaraṇaprahāṇe nāśrayaparivṛttisākṣātkaraṇāt bhāvanālakṣaṇaṁ viparyāsāpagatena cetasā bahulavihāraḥ | prakārabhedalakṣaṇam -- tattvalakṣaṇasya pañcadhā bhedo rūpaṁ yāvadvijñānamiti | parijñālakṣaṇasya tridhā bheda āsvādaṁ cāsvādayato yāvanniḥsaraṇaṁ ca niḥsarato yathābhūtaṁ prajānāti | prahāṇalakṣaṇasya sākṣātkriyālakṣaṇasya dvidhā bhedaḥ kleśavimuktirduḥkhavimuktiśca | tatra sadevakāllokādyāvatsadeva mānuṣāyāḥ prajāyā vimuktiḥ kleśebhyo vimokṣādata eva tadviśeṣa ṇārthamāha niḥsṛta iti | tadyathā hyanyatra sūtre - niḥsaraṇaṁ katamadbhayaḥ | chandarāgavinayaḥ chandarāgaprahāṇaṁ chanda rāgasamatikrama ityuktam | evamanāgataduḥkhābhinirvartaka kleśavisaṁyoge sati duḥkhādapi vipramukto bhavatīti viśeṣaṇārthamāha - visaṁyukto vipramukta iti | bhāvanālakṣaṇasya dvidhā bhedo darśanamārgo bhāvanāmārgaśca | tatra viparyāsāpagatena cetaseti darśanamārga darśayati, bahulaṁ vyahārṣamityanena bhāvanāmārgam | āśrayāśritasaṁbandhalakṣaṇaṁ tatvalakṣaṇādīnāmuttarottarāṇāmāśrayatvasūcanāt | parijñādīnāmāntarāyika lakṣaṇamevaṁ triparivartena yathābhūtamaparijñānam | anulomikalakṣaṇaṁ yathāvyavasthānameṣāmeva rūpādīnāmāsvādādito vicāraṇā | aparijñānā dīnavalakṣaṇamavimuktiryāvadanuttarāyāḥ samyaksaṁbodherasaṁbodhaḥ | viparyayādanuśaṁsalakṣaṇaṁ veditavyamiti ||
balābalamukhaṁ yatraike na padenānucyamānenāyamartho na gamitaḥ syāditi pratyekaṁ sarveṣāṁ padānāṁ sāmarthya pradarśyate | tadyathā pratītyotpādasūtre 'smin satīdaṁ bhavatyasyotpādādidamutpadyate, yadutāvidyā pratyayāḥ saṁskārā ityevamādi, eṣāṁ ca padānāṁ pratyekaṁ sāmarthya pūrvavadveditavya yathā pratītyasamutpādasya lakṣaṇanirdeśe ||
pratyāhāramukhaṁ yatra sūtrasyaikaṁ padaṁ gṛhītvā vistareṇārthaḥ pratinirdiśyate | tadyathā ṣaḍbhirdharmaiḥ samanvāgato bhikṣurhimava ntamapi parvatarājaṁ mukhavāyunā cālayet, kaḥ punarvādaḥ savāsanāyā avidyā[yā]ḥ | katamaiḥ ṣaḍbhiḥ | iha bhikṣavo bhikṣuścittasyotpādakuśalo bhavati iha bhikṣurviviktaṁ kāmai ryāvaccaturthadhyānamupasaṁpadya viharati | evaṁ hi bhikṣuścittasyotpādakuśalo bhavati | kathaṁ ca bhikṣuścittasya sthitikuśalo bhavati | iha bhikṣurāsevanānvayādyaddhā nabhāgīyaṁ dhyānaṁ tat sthitibhāgīyaṁ karoti | evaṁ bhikṣuḥ sthitikuśalo bhavati | kathaṁ ca bhikṣurvyutthānakuśalo bhavati iha bhikṣurāsevanānvayādya tsthitibhāgīyaṁ dhyānaṁ tadviśeṣabhāgīyaṁ karoti | evaṁ hi bhikṣurvyutthānakuśalo bhavati | kathaṁ ca bhikṣurāyakuśalo bhavati | iha bhikṣuranutpannānāṁ kuśalānāṁ dharmāṇāmiti vistareṇa dve samyakprahāṇe | evaṁ hi bhikṣurāyakuśalo bhavati | kathaṁ ca bhikṣurapāyakuśalo bhavati | iha hi bhikṣurutpannānāṁ pāpakā nāmakuśalānāmiti vistareṇa dve samyakprahāṇe | evaṁ hi bhikṣurapāyakuśalo bhavati | kathaṁ hi bhikṣurupāyakuśalo bhavati | iha hi bhikṣuśchandasamādhipradhāna saṁskārasamanvāgatamṛddhipādaṁ bhāvayatīti vistareṇa catvāra ṛddhipādāḥ | evaṁ hi bhikṣurupāyakuśalo bhavatīti ||
abhinirhāramukhaṁ yatra pratipadaṁ catuṣkādibhirnirdiśyate | teṣvapi catuṣkādiṣvekaikaṁ padamaparaiścatuṣkādibhiraparyanto hi nirhāro veditavyaḥ | tadyathā buddhākṣepasūtre - catvāra ime bodhisattvānāṁ bodhipariśodha kā dharmāḥ - śūnyatāḥ bhāvanā, sarvasattveṣvapratihatacittatā, bodhisattvānāṁ nityaṁ hitopasaṁharaṇatā, nirāmiṣeṇa cittena dharmadānasaṁprakāśanatā ceti | catuṣkaḥ svārtha paramārtha cārabhya bodhipariśodhanāya caturvipakṣapratipakṣeṇa veditavyaḥ | catvāro vipakṣāḥ - samāpattyāsvādanā, vyāpādaḥ, mānaḥ, tṛṣṇā ca lābhasatkāre ||
aparaḥ paryāyaḥ - prathamena dharmeṇa kleśaprahāṇapratipakṣaḥ | śeṣairhīnayānaparivarjanā paridīpitāstribhiḥ kāraṇaiḥ bodhicittena sarvasattvopādānataḥ, avatīrṇaparipācanataḥ, anavatīrṇāvatā raṇataśca ||
aparaḥ paryāyaḥ - prathamena jñānasaṁbhārastribhiḥ puṇyasaṁbhāraḥ paridīpitaḥ, upādānaparipācanāvatāraṇaiḥ, pratyekaṁ puṇyaviśeṣaprasavanataḥ ||
punardvābhyāṁ kāraṇābhyāmāśa yataśca maitracittatayā, pratipattitaścādhigamāgamopadeśābhyām |
caturbhirdharmaiḥ samanvāgatā bodhisattvāḥ śūnyatāṁ bhāvayanti - adhyātmaṁ cittāvikaṁpanatayādhimuktipravicayabalādhānatayā, sarvadharmāṇāṁ yathātmyaprativedhataḥ, sarvāvaraṇavimokṣataśca | yadāśritya yathā ca bhāvayanti tadetena paridīpitam | kimāśritya | dhyānapāramitām | kathaṁ bhāvayanti | pṛthagjanamārgeṇa śrutacintābalādhānataḥ śaikṣamārgeṇāśaikṣamārgeṇa ca ||
catubhirdharmaiḥ samanvāgatā bodhisattvāḥ sarvasattve ṣvapratihatacittā bhavanti maitrībhāvanayā, pratipatyavikopanatayā, nimittāvikalpanatayā, khedasahiṣṇutayā ca | atrāpi yadāśritya yathā cāpratihatacitā bhavanti tatparidīpitaṁ bhavati | kimāśritya | paurvajanmikīṁ maitrībhāvanām | kathamapratihatacittā bhavanti | mithyāpratipattisthiteṣu svacitāvikopanataḥ, apakāriṣvapakāranimittāvikalpanataḥ, parahitārtha vyāyāmāparikhedataśca ||
caturbhirdharmaiḥ samanvāgatā bodhisattvā bodhisattvānāṁ nityaṁ hitamupasaṁharanti - ātmanaḥ paritulanatayā, samyagavavādapravartanatayā, saurabhyasukhasaṁvāsana tayā, pūjālābhasatkāraparicaryopasaṁharaṇatayā ca | atrāpi yadāśritya yathā copasaṁharati tatparidīpitam | kimāśritya | nihatamānatām | kathamupasaṁharati | yathoktaṁ tribhiḥ prakārairhīnasamaśiṣṭānāṁ bodhisattvānāṁ yathākramam ||
caturbhirdharmaiḥ samanvāgatā bodhisattvā nirāmiṣeṇa cittena dharmadānaṁ saṁprakāśayanti - antarāyasukhaprativedha tayā, mohalayāpanayanakauśalyatayā, nāthakaradharmārāmatayā ca | atrāpi yadāśritya | yathā ca saṁprakāśayanti tatparidīpitam | kimāśritya | lābhasatkārasyāntarāyakaratvaprativeghatām | kathaṁ saṁprakāśayanti | saṁdarśanato mūḍhānām, sa mādāpanataḥ samuttejana taśca pramādasaṅgānātmaparibhavena vā līnānām, saṁpraharṣaṇataḥ samyakpratipannānām, prakṛtyaiva ca dharmārāmatayā | prathamasyānyacatuṣkaḥ padaprabhedādibhirnirhāro veditavyaḥ ||
prabhidyasaṁdarśana[vi]niścayo yathānirdiṣṭeṣu skandhādiṣu dharmeṣu yathāyogamekāvacārakādīni | tatra -
ekāvacārako nāma praśno yenaikaṁ dharma pariśiṣṭaiḥ saha pratyekaṁ praśnayitvā tamapahāya dvitīyaṁ tenānyaiśca saha praśnayatyevamekaikasyaiva sarvān praśnayati | tadyathā yaścakṣurāyatanena samanvāgato rūpāyatanenāpi saḥ, yo vā rūpāyatanena cakṣurāyatanenāpi sa iti pūrvapādakaḥ | yaścakṣurāyatanena samanvāgataḥ śrotrāyatanenāpi sa ityatra catuṣkoṭikam | evaṁ yāvanmanaāyatanenāpi sa ityatra yathā yogaṁ yojayitavyam | dharmāyatanenāpi sa ityatra pūrvapādakaḥ | yo rūpāyatanena samanvāgataścakṣurāyatanenāpi saḥ, yo vā cakṣurāyatanena rūpāyatanenāpi sa iti paścātpādakaḥ | yo rūpāyatanena samanvāgataḥ śrotrāyatanenāpi sa ityatra cāpi paścātpādakaḥ | evaṁ yāvaddharmāyatanena yathāyogaṁ yojayitavyam | yaḥ śrotrāyatanena samanvāgataścakṣurāyatanenāpi sa ityatra catuṣkoṭikam | evaṁ yāvaddhamayi tanenā[pi] yojyam | evamekaṁkāmarṣeṇānukramaśaḥ sarvāṇyāyatanāni parasparaṁ yojayitavyāni |
pūrvapādakaṁ dvayordharmayoḥ kathaṁcideva dharmamārabhya parasparaṁ pṛṣṭayoḥ pūrvadharmamadhiṣṭhāya yadvayākriyate | tadyathā yajjñānaṁ jñeyamapi tadyadvā jñeyaṁ jñānamapi taditi | pūrvapādakam - yattāvajjñānaṁ jñeyamapi taditi | syājjñeyaṁ na jñānam, tadanye dharmā iti ||
paścātpādakaṁ tathaiva dvayordharmayoḥ parasparaṁ pṛṣṭayoryatpaścimamadhiṣṭhāya vyākriyate | tadyathā yadgrāhyaṁ grāhakamapi tadyadvā grāhakaṁ grāhyamapi taditi | paścātpādakam - yattāvadgrāhakaṁ grāhyamapi tat | syādgrāhyaṁ na grāhakam, rūpādayaḥ pañca viṣayā dharmāyatanaṁ ca saṁprayuktakavarjyam ||
dvikoṭikaṁ yatra dve koṭī vyākriyete tadanyāsaṁbhavāt tadyathā skandhasya vyavasthānaṁ dhātuvyavasthānaṁ ca nigamayyocyate - yā skandhasaṁkhyā dhātusaṁkhyāpi sā, yā vā dhātusaṁkhyā skandhasaṁkhyāpi seti | dvikoṭikam - syāt skandhasaṁkhyā na dhātusaṁkhyā, rūpaskandho vijñānaskandhaścaḥ | tathāhi naiko dhāturasti yaḥ sakalarūpaskandhalakṣaṇo vā syāt sakalavijñānaskandhalakṣaṇo vā | dhātusaṁkhyā na skandha saṁkhyāḥ, dharmadhāturiti ||
trikoṭikai yatra tistra eva koṭayo vyākriyante | tadyathā yā skandha saṁkhyā ''yatanasaṁkhyāpi sā, yā vā''yatanasaṁkhyā skandhasaṁkhyāpi se ti | trikoṭikam - syāt skandhasaṁkhyā nāyatanasaṁkhyā, rūpaskandhaḥ | syādāyatanasaṁkhyā na skandhasaṁkhyā, dharmāyatanam | syāt skandhasaṁkhyāyatanasaṁkhyā ca vijñānaskandho manaāyatanaṁ ca | anubhayasaṁkhyāyāḥ skandhāyataneṣvasaṁbhava eveti ||
catuṣkoṭikaṁ yatra catastro'pi koṭayo vyākriyante | tadyathā yaścakṣurindriyeṇa samanvāgataḥ śrotrendriyeṇāpi saḥ, yo vā śrotrendriyeṇa samanvāgataścakṣurindriyeṇāpi sa iti | catuṣkoṭikam - prathamā koṭirutpannāvihīnacakṣurbadhiraḥ | dvitīyotpannāvihīnaśrotro'ndhaḥ | tṛtīyotpannāvihīnacakṣuḥśrotraḥ | caturthī tānākārān sthāpayitvā ||
oṁkāritaṁ yatra praśne vyākaraṇamomiti kriyate evametadityabhyupagamyata ityarthaḥ | tadyathā ye'nityāḥ sarve te saṁskārāḥ, ye vā saṁskārāḥ sarve te'nityā iti pṛṣṭena omiti vyākartavyam ||
prātikṣepikaṁ yatra neti pratikṣipyate | tadyathā skandhavinirmuktāḥ saṁskārāḥ katibhiḥ satyaiḥ saṁgṛhītā iti | prātikṣepikam - na santi skandha vinirmuktāḥ saṁskārā iti ||
saṁpraśnaviniścayaḥ - aṣṭākāraḥ kāpadeśastadyathā ko nopalabhate | prajñāpāramitālābhī bodhisattvaḥ | kiṁ nopalabhate | grāhyalakṣaṇaṁ grāhakalakṣaṇaṁ ca | kena nopalabhate | prajñāpāramitayā | kasmai nipalabhate | sarvasattvaparitrāṇārthamanuttarāyai samyaksaṁbodhaye | kuto nopalabhate | buddhotpādārāgaṇataḥ saddharmaśravaṇato yoniśomanaskārato dharmānudharmapratipattitaśca | kasya nopalabhate | sarvadharmāṇām | kutra nopalabhate | adhimukticaryābhūmau yāvaddaśamyāṁ bodhisattva bhūmau | kativighaścānupalambhaḥ | ekādaśavidhaḥ - utpannaviruddhaḥ, anutpannaḥ, saṁmukhībhūtaḥ, hetuvalotpannaḥ, mitravalotpannaḥ, sarvadharmānupalambhaḥ , śūnyatānupalambhaḥ, sāsmimānaḥ, nirasmimānaḥ, asaṁbhṛtasaṁbhārasya, [saṁbhṛtasaṁbhārasya] ca | ete cānupalambhā yat kiṁcidatītānāgatapratyutpannaṁ yāvadyadvā dūre yadvā'ntika ityetadanukramānusāreṇa draṣṭavyāḥ ||
yathā kāpadeśa evaṁ yāpadeśaḥ | yo nopalabhate yadyena yasmai yato yasya yatra nopalabhate yāvadvividha ścānupalambha iti ||
api khalu catvāro viniścayamārgā dūṣakādayaḥ | tatra dūṣakaḥ durākhyātasya parapakṣasyāsādhurayamiti pratiṣedhakaḥ | sādhakaḥ svākhyātasya svapakṣasya sādhurayamiti pratiṣṭhāpakaḥ | chedakaḥ pareṣāmutpannotpanneṣu saṁśayeṣu niścayadāyakaḥ | bodhakasteṣvartheṣu samūḍhānāṁ tadarthavyutpādakaḥ ||
kṛtyānuṣṭhānaviniścayo laukikānāmanyonyaṁ jīvikopāyādisamarthanaprayojanam | avatāraviniścayastrayāṇāṁ yānānāṁ katamasminyāne'vatareyamavatārayeyaṁ ceti vicāraṇā | adhimuktiviniścayaḥ śrutamayyā prajñayā yathādeśanaṁ saṁpratyayaḥ | yuktiviniścayaḥ cintāmayyā prajñayā paurvāparyeṇābhiprāyaparitulanam | sāṁkathyaviniścayo yathāśrutacintitānāṁ praśna pratipraśnakriyāyogenānyonyaṁ dharmasaṁbhogaḥ | prativedhaviniścayo darśanamārgastena satyaprativedhāt | viśuddhiviniścayo bhāvanāmārgastenāvaśeṣa kleśa viśoghanāt | abhinirhāraviniścayo viśeṣamārgastena vaiśeṣikaguṇābhinirhārāt | padaprabhedaviniścayo dvikatrikacatuṣkādiprakārābhinirhāramukhenā paryantā dharmadeśanā | anābhogābhogamātrasarvārthasiddhiviniścayastathāgataṁ jñānam, vinā pūrvābhogena sarveṣvartheṣvābho gasahakālamasaṁ gāpratihatajñāna darśanapravṛtteḥ ||
vādavini ścayo vādavādādhikaraṇādiṣu kauśalyam ||
tatra
sarva vacanaṁ vādaḥ | prakāraśo loke vādaḥ pravādaḥ | viruddhayorvādo vivādaḥ | apavādo garhito vādaḥ | anukūlo vādo'nuvādaḥ sāṁkathyaviniścayaḥ | avagamāya vādo'vavādaḥ ||
[vādādhikaraṇam] atra vādaḥ kriyata iti kṛtvā | rājakulaṁ yatra rājā svayaṁ saṁnihitaḥ yuktakulaṁ yatra rājñā'dhiyuktāḥ sabhā vaṇik sabhādi | prāmāṇikāḥ sahāyakāḥ yeṣāṁ vacanaṁ vādiprativādinau na saṁśayataḥ | dharmārthakuśalāśca śramaṇabrāhmaṇā ye teṣu śāstreṣu granthataścārthataśca vyutpannabuddhayaḥ ||
vādādhiṣṭhānaṁ yadadhiṣṭhāya vādaḥ kriyate tadyathā sādhyaṁ sādhanaṁ ca ||
tatra svabhāvaḥ sādhya ātmasvabhāvo dharmasvabhāvaśca nāstīti vāstīti vā ||
viśeṣaḥ sādhya ātmaviśeṣo dharmaviśeṣaśca sarvagato na sarvagato nityānityo rūpyarūpītyevamādibhiḥ prakāraiḥ ||
pratijñā sādhyasya svarucitārthasya parasaṁprāpaṇavijñāpanā | sādhyagrahaṇaṁ yadi na kriyeta siddhasyāpi svapakṣasya pareṣāṁ deśanā pratijñā prasajyeta | svarucitārthagrahaṇaṁ na kriyeta parapakṣasyāpi sādhyasya vacanaṁ pratijñā prasajyeta | paragrahaṇaṁ na kriyeta ekākino'pi tadvacanaṁ pratijñā prasajyeta | saṁprāpaṇagrahaṇaṁ na kriyeta kāyenāpi tadarthābhinayanaṁ pratijñā prasajyeta | vijñāpanāgrahaṇaṁ na kriyetā'vijñāte'pi tadarthe śrotṛbhiḥ pratijñā prasajyeta | yathokte tu vyavasthāne sarva ete doṣā na bhavanti, tasmādevamasyā vyavasthānaṁ veditavyam |
hetustasminneva sādhye'pratītasyārthasya saṁpratyayanimittaṁ pratyakṣopalaṁbhānupalaṁbhasamākhyānama | saṁpratyayanimittārtha iha hetvartha iti darśayati | tathāhi pratyakṣā nupalaṁbhādupalaṁbhādvetyanena samākhyānena tasmin sādhye'pratītasyārthasya saṁpratyaya utpadyate | tena tatsamākhyātaṁ tanni mittatvāddheturityucyate | pratyakṣopalaṁbhānupalaṁbhau punaḥ svabhāvaṁ liṅgaṁ cādhikṛtya veditavyau ||
dṛṣṭānto dṛṣṭenāntenādṛṣṭasyāntasya samīkaraṇasamākhyānam, pratītena bhāgenāpratītasya bhāgasya pratyāyanāya samākhyānamityarthaḥ ||
upanayaḥ śiṣṭatajjātīyataddharmopagamāya naya tvasamākhyānam | yathā sādhyo'rthastribhiravayavaiḥ sādhitastathā śiṣṭānāmapi tajjātīyānāṁ sādhyānāṁ sādhitārthadharmopagamāya nayatvena samākhyānaṁ yuktyā'tideśa upanayaḥ ||
nigamanaṁ niṣṭhāgamanasamākhyānam | yasmādevaṁ yuktyā sūpapannaṁ tasmāditthamevedamityetannigamanaṁ veditavyam ||
eṣāṁ pratijñādīnāmidamudāharaṇamātraṁ pradarśyate || tadyathā
nairātmyavādinastadrūpe'dhikaraṇe saprativādike nāstyātmeti vacanaṁ pratijñā ||
skandhavijñaptau caturvidhadoṣopalaṁbhāditi hetuḥ | sa hyātmā prajñapyamānaḥ skandhalakṣaṇo vā prajñapyeta, skandheṣu vā, anyatra vā skandhebhyaḥ, askandhako vā | tadyadi skandhalakṣaṇastenāsvatantrāḥ skandhāḥ pratītyasamutpannā udagavyayadharmāṇa stallakṣaṇa ātmā nopapadyata iti doṣaḥ | atha skandheṣu tenānityaskandhāśrita ātmā'nityaḥ prāpnotīti doṣaḥ | athānyatra skandhebhyastena nirdehaka ātmā niṣprayojana iti doṣaḥ | athāskandhakastena prakṛtyaiva muktasya kevalino mokṣārthaprayatnavaiyarthyamiti doṣaḥ ||
vartamāne'tītaprajñaptivaditi dṛṣṭāntaḥ | taddhayatītaṁ vidyamānalakṣaṇatvena prajñapyamānaṁ vartamānalakṣaṇaṁ vā prajñapyeta, vartamāne vā anyatra vā vartamānāt vartamānanirapekṣaṁ vā | tadyadi vartamānalakṣaṇaṁ tena vartamānamutpannāniruddhatallakṣaṇamatītamutpannā niruddhātmakamiti doṣaḥ | atha vartamāne tenāniruddhe niruddhātmakasya saṁbandho na yujyata iti doṣaḥ | athānyatra vartamānāttena vartamānaṁ hitvā na kiṁcittadvastūpalabhyate yatra tatprajñapyata iti doṣaḥ | atha vartamānanirapekṣaṁ tenāsaṁskṛtamapyatītaṁ prāpnotīti doṣaḥ | taccātītaṁ bhraṣṭalakṣaṇatvāllakṣaṇato nāstīti siddham | ato'nena vartamānaprajñaptau caturdoṣeṇa siddhenā siddha ātmā nāstīti skandhaprajñaptau caturvidhadoṣopalaṁbhāt prasādhyate nāstīti ||
evamātmaviparyāsaṁ pratiṣidhyaitayaiva yuktayā nityādayo'pi na santītyatideśa upanayaḥ ||
yasmādetadevaṁ tasmādanityāḥ pañca skandhāḥ yāvadanātmāna iti nigamanamiti ||
pratyakṣaṁ svasatprakāśābhrānto'rthaḥ | tatra svo'rtha stadyathā cakṣuṣo rūpam | sadgrahaṇaṁ ghaṭādidravyāṇāṁ loke pratyakṣasaṁmatānāṁ pratyakṣatvavyudāsārtha prajñaptimātratvāt | prakāśagrahaṇamāvṛtatvādibhiranupalabdhikāraṇairanābhāsagata viṣayavyudāsārtham | abhrāntagrahaṇamalātacakramāyāmarīcikādivyudāsārthamiti ||
anumānaṁ pratyakṣaśiṣṭasaṁpratyayaḥ | pratyakṣādyadanyacchiṣṭamapratyakṣaṁ niyamena tatsahavarti prasiddhaṁ draṣṭuḥ pūrva tasya tatpratyakṣamīkṣamāṇasya tadanyasmin śiṣṭasaṁpratyaya utpadyate tenāpyatra bhavitavyametat sahavartineti tatpratyakṣapūrvakamanumānam | tadyathā dhūmaṁ paśyato'gnāviti ||
āptāgamastadubhayāviruddhopadeśaḥ | yatropadeśe tatpratyakṣamanumānaṁ ca sarvathā na virudhyete na vyabhicarataḥ sa āptāgamaḥ saṁpratyayitvāt ||
vādālaṁkāro yena yukto vādī vādaṁ kurvāṇo'tyartha śobhate | sa punaḥ svaparasamayajñatādiḥ | tatra svaparasamayajñatā svasiddhāntaṁ parasiddhāntaṁ cārabhya granthataścārthataśca paurvāparyeṇa nirantaraṁ vyutpattiparipākaḥ | vākkaraṇasaṁpat śabdavādino vakṣyamāṇakathādoṣaviparyayeṇānākulādivāditā | vaiśāradyamanekodāhārābhiniviṣṭavidvajjanasamā varte'pi bruvato nirāsthatā gatavyathatā | sthairya prativādino vacanāvasānamāgamayyātvaramāṇabhāṣitā | dākṣiṇyaṁ prakṛtibhadratā prāśnikaprativādicittānuvartitā ||
vādanigraho yena vādī nigṛhīta ityucyate | sa punaḥ kathātyāgādibhiḥ | tatra kathātyāgo'sādhu mama sādhu tavetyevamādibhiḥ prakāraiḥ svaparavādadoṣaguṇābhyupagamaḥ | kathāsādo'nyenānyapratisaraṇādibhiḥ vikṣepa ityarthaḥ | yathoktaṁ sūtre - āyuṣmāṁścundikastīrthikaiḥ saha vādaṁ kurvannavajānitvā pratijānāti pratijānitvā'vajānātīti | kathādoṣa ākulā divacanam | tatra ākulaṁ yadadhikāramutsṛjya vicitrakathāpratānanam | saṁrabdhaṁ yatkopoddhavaṁ dravo ddhavam | agamakaṁ yaddharmato'rthataśca parṣadvādibhyāmagṛhītam | amitaṁ yadadhikaṁ punaruktārtha jñātārtha ca | anarthamanarthayuktam, tatpañcākāraṁ draṣṭavyam | nirarthakam, apārthakam, yuktibhinnam, sādhyasamam, jāticchalopasaṁhitam, arthānupalabdhito'saṁbaddhārthato 'naikānti[ka]taḥ sādhanasyāpi sādhyato'yoniśo'sabhyasarvavādānugamataśca | akālayuktavacanaṁ yatpūrvakaṁ vaktavyaṁpaścādabhihitam, paścādvaktavyaṁ pūrvamabhihitam |
asthiraṁ yatpratijñāyāvajñātamavajñāya pratijñātamatitvaramāṇayā vācā hi tūrṇaparāmṛṣṭaḥ | [a] pradīptavacanaṁ yacchandalakṣaṇasamatikrāntamapratyanubhāṣyottaravihittam, saṁskṛtenārabhya prākṛtenāvasitam, prākṛtenārabhya saṁskṛtena paryavasitaṁ ca | aprabaddhaṁ yadantarādhiṣṭhitavicchinnaṁ vākpratibhānamiti ||
vāda niḥsaraṇaṁ yena vādānniḥsarati, akaraṇena vā guṇadoṣau vicārya vādasya nigrahasthānānāsādanāt, karaṇena vā nirvahanāditi | tatra prativādinyabhājanatā'kuśalātsthānādvyutthāpya kuśale sthāne pratiṣṭhāpayitumaśakyatā | parṣado vaiguṇyamasabhyābhiniviṣṭapakṣapātitādinā | ātmano'kauśalyaṁ vāde yāvadvādālaṅkāre 'vyutpattiḥ viparyayātprativādibhājanatādīni veditavyāni ||
vāde bahukarā dharmā ye vāde'vaśyamupayujyante |
tadyathā svaparasamayajñatā vāde bahukaro dharmo yena sarvatra kathā vastuni vādaṁ karoti | śeṣaṁ sugamam ||
kuśalapakṣaprayuktenetyuktvā pratipattisārakeṇeti vacanamāśayaviśuddhijñāpanārtha na lābhasatkārādinimittaṁ śrutādikuśalapakṣe prayuktenetyarthaḥ | sattvasaṁgrāhakeṇeti śrāvakādiviśeṣaṇārtha parahitapratipattipradhānenetyarthaḥ | evaṁ ca svahitaparahitapratipannaḥ kṣipramanuttarāṁ samyaksaṁbodhimabhisaṁbudhyata ityayameṣāṁ padānāmanusaṁdhirveditavyaḥ | avigṛhyāpi tāvadvāde kriyamāṇe prakṛtigambhīratvānmahāyānadharmasya durlabhā''jñā prāgeva vigṛhya | yaiśca saha vigṛhya vādaḥ kriyate te'pi pratipattāro nājñābhiprāyāḥ pratibruvanti kiṁtarhyupālambhābhiprāyāḥ | yeṣvapi prāśnikeṣu sa vādaḥ kriyate te vā'sabhyā avyutpannā vā bhavantyabhiniviṣṭā vā | sarvo'pi ca vādā prāyeṇa ṣaḍbhirdoṣairyukto bhavati | tathāhi vādaṁ kurvāṇaḥ kadācidatirabhasenāsatpakṣamapi parigṛhyābhiniveśena chalajātinigrahasthānānyapi prayukte | vacanaparyavasānamanigamayyāpyakālena vaktumārabhate | samyagapyuktāṁ prativādinaḥ kathāmapapātayati paṁsayatītyarthaḥ | paruṣamapi bruvate, yena prativādyādayaḥ cittaṁ pradūṣayanti | svayaṁ ca teṣu cittaṁ pradūṣayatītyebhiḥ ṣaḍbhirdoṣai ryukto bhavati ||
upaśāntasya ca durlabho vādaḥ | sati cānupaśame durlabhaṁ paracittānurakṣaṇaṁ svacittānurakṣaṇaṁ ca yena pare prasādaṁ labheran vimuktyāyatanayogena svacittaṁ samādhīyate | prāyeṇa vāde kathamahaṁ jayeyaṁ pare parājīyerannityevaṁ cittaṁ samudācarati | sati ca tasmin paridāhaduḥkhasaṁkleśaḥ | tasminsatyasparśavihāraḥ | tato nirantarakuśalapakṣaprayogāsāmarthyāttato viśeṣādhigamaṁ pratyaprāptiparihāṇiriti ||
mātaraṁ pitaraṁ hatvā ityasyāṁ gāthāyāṁ loke yadatyarthamavadyaṁ pātaka tadabhidhāyīnyakṣarāṇyetāni viṁśuddhau pariṇāmitāni | kiṁ ca loke'tyarthamavadyaṁ saṁmatam | gurujanaghāto mahājanaghātaśca | sa punargurujano dvividhaḥ pratiniyato loka[sādhāraṇaśca] | lokasādhāraṇo'pi punadvividhaḥ - paripālako dakṣiṇīyaśca | tatra pratiniyato gurujano mātā pitā ca, pālako rājā, dakṣiṇīyaḥ śrotriyabrāhmaṇāḥ, teṣāṁ śuddhatarasamatatvāt | tadeṣāṁ sarveṣāṁ ghāto gurujanaghāta ityucyate | mahājanaghāto rāṣṭrasya sānucarasya ghātaḥ | anucarāḥ punaḥ gavāśvamahiṣo ṣṭrādayo veditavyāḥ ||
kathaṁ punaretā nyakṣarāṇi viśuddhau pariṇāmyante | mātrādighātavacanasya tṛṣṇādiprahāṇapariṇāmanā dyathākramaṁ tṛṣṇām, karmabhavam , sopādānaṁ vijñānam, dṛṣṭiśīlavrataparāmarśadvayam, ṣaḍāyatanaṁ ca sagocaramadhikṛtya mātrādayo draṣṭavyāḥ, tatsādharmyāt | tatra tṛṣṇā nirvṛtti hetuḥ | karmabhava utpattihetuḥ | sa ca bhāvanābījāghānayogena pitṛbhūto draṣṭavyaḥ | ābhyāṁ hetubhyāṁ sopādānaṁ vijñānaṁ pravartate | tasyaivaṁ pravartamānasya satyapi mokṣābhilāṣe mokṣaprāptivighnakarāvanupāyāgraśuddhipratyāyakau parāmarśau | śrotriyasādharmyamanayoretadeva veditavyaṁ yadutāgraśuddhayabhiniveśaḥ | tasyaiva punarvijñānasyāśrayālaṁbanabhāvena ṣaḍāyatanaṁ sagācaraṁ veditavyamiti ||
aśrāddhaścākṛtajñaścetyasyāṁ gāthāyāṁ hīnārthābhidhāyīnyakṣarāṇyuttamārtha paridīpitāni | hīno loke caturvidhaḥ - manaskarmahīnaḥ kāyakarmahīno vākkarmahīna upabhogahīnaśca | manaskarmahīnaḥ punardvividhaḥ kuśalapravṛttivailomyena cāśrāddhaḥ, paralokādyasaṁpratyayena dānādiṣvaprayogāt | akuśalapravṛttyānukūlyena cākṛtajñaḥ, yatropakārānapekṣitvena mātṛvadhādiduścarite nirmaryādatvāt | kāyakarmahīnaścauraḥ saṁdhicchedakaḥ atyarthagarhitajīvitatvāt | vākkarmahīno mṛṣāvādādi pradhānaḥ, tadrūpasya sabhādiṣu praveśābhāvāt | upabhogahī naḥ śvā kā kaḥ preto vetyevamādikaḥ, charditabhakṣaṇāditi ||
kathaṁ punaretā nyakṣarāṇyuttamārthe pariṇāmyante | aśrāddhādivacanānā marhati pariṇāmanāt | tatrāśrāddho vimuktijñānadarśanayogena svapratyayatvāt | akṛtajño'saṁskṛtanirmāṇajñānāt | saṁdhicchettā punarbhavapratisaṁdhihetukleśaprahāṇāt | hatāvakāśa āyatyāṁ sarvagatiṣu duḥkhānabhinirvartanāt | vāntāśo dṛṣṭe dharme upakaraṇabalena kāyaṁ saṁdhā rayato'pi bhogajīvitāśābhāvāditi ||
yathā coktam - asāre sāramataya iti | asyā gāthāyāḥ pūrvavadarthanirdeśo draṣṭavyaḥ | śarīraṁ punarasyāḥ samādhi niśritya bodhisattvā darśanabhāvanāmārgābhyāṁ mahābodhiṁ spṛśantīti ||
mātsaryadharmatāmanuvṛṁhayatīti savāsanamātsaryānuśayaprahāṇena tattathatāśrayaparivṛttisākṣātkaraṇāt | dānena ca parikhidyate, dīrghakālaṁ dānanimittaṁ paramaduṣkaraśramābhyupagamāt | yācanakaṁ ca dveṣṭi, svayaṁ grāhābhirucitatayā yācanakaprātikūlyāt | na kiṁcit kadāciddadāti, sarvasya vastunaḥ sarvadā dānāt | dūre ca bhavati dānasya, āsādyadānā diparivarjanāt ||
tatra parameṇa brahmacaryeṇa samanvāgata iti loko ttareṇa mārgeṇetyarthaḥ | nānyatra maithunānmaithunasya niḥsaraṇaṁ paryeṣata iti tasyaiva yathābhūta parijñānena tatprahāṇāt | yathābhūtaparijñānaṁ punarasya tathatā pratibedhādveditavyam | maithunaprahāṇenopekṣako bhavati, abrahmacaryaprahāṇopekṣaṇāt | utpannaṁ ca maithunarāgamadhivāsayati, kāmarāgasyādhyātmamutpannasya bahiḥpravāsanāt | maithunapratipakṣeṇa ca dharmeṇottrasyati tatpratipakṣeṇa mārgeṇa sarvasattvottaraṇāya vyavasyatīti kṛtvā | abhīkṣṇaṁ ca dvayadvayaṁ samāpadyate saṁkleśavyavada nadvayena phalahetubhedena catuḥsatyātmakena [śamathavipaśyanādvayena] punaḥpunalaukikalokottaramārgadvayaṁ samāpadyata iti kṛtvā ||
kimupādāyedaṁ śāstramabhidharmasamuccaya iti nāma labhate | niruktinyāyena | sametyoccayatāmupādāya tattvamabhisametyādhigamya bodhisattvaṁḥ saṁkalanādityarthaḥ | samantāduccayatāmupādāyābhidharmasūtrataḥ sarvacintāsthānasaṁgrahādityarthaḥ | samyaguccayatvāyāyatanatāṁ copādāyetyaviparītenopāyena yāvadbuddhatvaprāpaṇādityarthaḥ || ityabhidharmasamuccaye bhāṣyataḥ sāṁkathyaviniścayo nāma pañcamaḥ samuccayaḥ samāptaḥ ||
likhāpitamidaṁ paṇḍitavaidya śrīamaracandreṇa jagadbuddhatvasaṁpada iti ||
Links:
[1] http://dsbc.uwest.edu/node/7702
[2] http://dsbc.uwest.edu/node/5140
[3] http://dsbc.uwest.edu/node/5141
[4] http://dsbc.uwest.edu/node/5142
[5] http://dsbc.uwest.edu/node/5143
[6] http://dsbc.uwest.edu/node/5144
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.216.69.239 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập