The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình. Kinh Pháp cú
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Nên biết rằng tâm nóng giận còn hơn cả lửa dữ, phải thường phòng hộ không để cho nhập vào. Giặc cướp công đức không gì hơn tâm nóng giận.Kinh Lời dạy cuối cùng
Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7)
Như bông hoa tươi đẹp, có sắc nhưng không hương. Cũng vậy, lời khéo nói, không làm, không kết quả.Kinh Pháp cú (Kệ số 51)
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Chớ khinh tội nhỏ, cho rằng không hại; giọt nước tuy nhỏ, dần đầy hồ to! (Do not belittle any small evil and say that no ill comes about therefrom. Small is a drop of water, yet it fills a big vessel.)Kinh Đại Bát Niết-bàn
Giặc phiền não thường luôn rình rập giết hại người, độc hại hơn kẻ oán thù. Sao còn ham ngủ mà chẳng chịu tỉnh thức?Kinh Lời dạy cuối cùng
Kẻ ngu dầu trọn đời được thân cận bậc hiền trí cũng không hiểu lý pháp, như muỗng với vị canh.Kinh Pháp Cú - Kệ số 64
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Abhidharmadīpaṭīkā »»
abhidharmadīpaḥ
vibhāṣāprabhāvṛttisahitaḥ|
prathamo'dhyāyaḥ|
prathamaḥ pādaḥ|
om svasti| namaḥ sarvajñāya|
[1] yo duḥkhahetuvyupaśāntimārgaṁ pradarśayāmāsa narāmarebhyaḥ|
atra ṣaṣṭhīsamāsaparigrahe sati mārgasatyaṁ pradhānam| tathā coktam-“mārgavido(da)haṁ mārgasya...........” [iti] vistaraḥ| taduktaṁ bhavati-yo devamanuṣyebhyo mārgaṁ pradarśitavāniti|
samāhāralakṣaṇadvandvaparikalpe [tu catu]rṇāmapyāryasatyānāṁ prādhānyam| tathā coktam-“idaṁ duḥkhasatyamiti bhikṣavaḥ pūrvamananuśruteṣu dharmeṣu dharmacakṣurudapādi” iti vistaraḥ| taduktaṁ bhavati-yo devamanuṣyebhyaścatvāryāryasatyāni pradarśitavāniti|
tatra duḥkhasatyamekavidhamabhinirvṛttisvābhāvyāt| tathā coktam-“duḥkhā hi bhikṣavo bhavābhinirvṛttiḥ” iti| jātyādyaṣṭaprakāraṁ vā phalabhūtā vā pañcopādānaskandhāḥ| athavā paurvāntikaṁ pañcāṅgamaparāntikaṁ [dvyaṅgaṁ] tadubhayamabhisamasya saptāṅgam|
samudayasatyamekavidhaṁ tṛṣṇānirdeśāt| dvividhaṁ karmakleśātmakatvāt| pañcāṅgāni vā paurvāntikāparāntikāṅgasaṁgrahāt, hetubhūtā vā pañcopādānaskandhāḥ|
nirodhasatyamekaprakāramapratisandhijanmanirodhāt| satyadvayaprahāna(ṇa) bhedād dvividham, sopadhinirupadhiśeṣadhātubhedādvā| tṛ(tri)prakāraṁ vā prahāna(ṇa) virāganirodhadhātubhedāt| catuṣprakāraṁ vā catuṣphalabhedāt|
mārgasatyamekaprakāraṁ samyagdṛṣṭinirdeśāt| dviprakāraṁ vā sāsravānāsrabhedāt, darśaṇa(na) bhāvanābhedādvā| triprakāraṁ śīlasamādhiprajñāskandhabhedāt catuṣprakāraṁ vā prayogāmārgādibhedāt| pratipadbhedādvā| aṣṭaprakāraṁ samyagdṛṣṭyādyaṅgabhāvāt|
ityetāni catvāryāryasatyāni parijñeyaprahātavyasākṣātkartavyabhāvayitavyānīti bhagavān pradarśayāmāsa narāmarebhyasteṣāṁ satyadarśaṇa (na) bhavyatvāttadarthamudbhūtatvā[t]| atastāneva mārgapradarśaṇa (na)karmaṇābhipretā [n]| atasteṣu saṁpraghā(dā)nābhidhāyinī caturthī|
taṁ satpathajñaṁ praṇipatya buddhaṁ śāstraṁ kariṣyāmyabhidharmadīpam||
‘tam’ iti yaḥ prativiśiṣṭaviśeṣaṇaparichinnayacchabdacodanayo (yā) parigṛhītaḥ sa tacchabdena pūrvaprakṛtāpekṣopajanitayacchabdasaṁbandhena saṁspṛśyate| saṁścāsau panthāśca satpathaḥ| athavā satāṁ panthāḥ satpathaḥ| taṁ satpathaṁ jānīta iti satpathajñaḥ| ‘taṁ satpathajñaṁ prati(ṇi)patya’ iti kāyavāṅmanaskarmabhirabhyarthyetyarthaḥ|
‘buddham’ iti viśiṣṭaviśeṣaṇaparicchinno'pi buddhānusāripudgalapratipattyarthaṁ sākṣātpratītapadārthakena nāmnāpadiśyate buddha iti| atra buddhaśabdasya prasiddhiḥ budherakarmakatvavivakṣāyāṁ karttari kto bhavati| sarve vā jñānārthā gatyarthā iti karmakarttari ktavidhānam| abhidhānalakṣaṇatvācca kṛttaddhitasamāsānāmacodyam| dṛṣṭaṁ cedaṁ buddha ityabhidhānaṁ karttari loke prayujyamānam| tadyathā nidrāvigame padārthānubodhe'vidyānirāse ca vibuddhaḥ prabuddho devadatta iti| evaṁ bhagavānapyavidyānidrāvigamāt, sarvārthāvabodhācca buddho vibuddhaḥ prabuddha ityucyate| yathā vā paripākaviśeṣāt svayameva buddhaṁ padmamevaṁ bhagavānapi prajñādiguṇaprakarṣaparipākād buddho vibuddhaḥ prabuddha iti| sarvaśiṣṭaprayogācca| dṛṣṭo hyatra śiṣṭaprayogaḥ| yathoktaṁ vyāsena|
“etadbuddhā (ddhvā) bhā (bha)ved buddhaḥ kimanyad buddhalakṣaṇam” iti|
tasmādaśiṣṭacodyeṣvanādaraḥ|
atra puṇaḥ (naḥ) ślokasya pūrvārdhe parārthasaṁpādakaṁ vaiśāradyadvayaṁ pradarśitam| tṛtīye pāde svārthasampa[d]dyotakaṁ vaiśāradyadvayamāviṣkṛtam| na hyakṣīṇāsravaḥ śakto mārgamākhyātumiti| na cāsamyaksaṁbuddhaḥ sarvadharmānabhisaṁboddhumalamiti|
kathaṁ puṇa (na) reta
digātmāno vaiśeṣikaparikalpitā asattvādeva naiva nityāḥ nānityāḥ| asattvaṁ pūrvamā [vi] ṣkṛtam|
sāṁkhyīyamapi pradhānaṁ na nityam| kutaḥ ? traiguṇyasya
[2] sattvādyananyathābhāve vyaktābhāvaḥ prasajyate|
tadvikārādvikāritvaṁ prakṛtestadabhedataḥ||
yadi sattvādayo [guṇāḥ] nānyathā bhavanti hrāsavṛddhibhāvena, na tarhi kiñcittebhyo vyaktamutpadyate| athānyathā bhavanti, anityāstarhi prāpnuvanti| karmavaśādadoṣa iti cet, atra brūmaḥ|
[3] na karma svakatotsargāt
yadi pratipuruṣaṁ karmāṇi buddhipūrvāṇyabuddhikṛtāni vā pradhāne vidyante sādhāraṇapradhānakalpanāvaiyarthyaṁ tarhi prāptamiti| kiñca,
jñavyaktātmakatā malāḥ|
prākpakṣe muktyabhāvaśca dvitīye'nye'pyupaplavāḥ||
yadi tāni karmāṇi puruṣātmakāni natve(nve)vaṁ sati mokṣābhāvaḥ prāpnoti| puruṣanityatve karmaṇi(ni)tya[tva]prasaṅgāt| ‘ca’śabdāt puruṣakartṛtvādidoṣa(ṣā)śca| ‘dvitīye'nye'pyupaplavāḥ|’ prādhānātmakapakṣa ete ca doṣāḥ prasajantyanye'pi copaplavāḥ sādhāraṇatvādakṛtābhyāgamānirmokṣaprasaṅgāt| tasmāt trīṇyeva ca sarvajñābhihitānyasaṁskṛtāni nityānīti siddham|
vyākhyātāḥ aṣṭau padārthāḥ- saṁskṛtāḥ pañca, trayaścāsaṁskṛtāḥ| etāvaccaitatsarvaṁ yaduta saṁskṛtaṁ cāsaṁskṛtaṁ ceti|
taccaitadāyatanadhātuvyavasthānena vyavasthāpyate|
dvādaśa khalvāyatanāni| cakṣu dīni dharmāyatanāntāni|
aṣṭādaśa dhātavaḥ| cakṣurdhātū rūpadhātuścakṣurvijñānadhāturyāvanmanodhāturdharmadhāturmanovijñānadhāturiti|
tatra tāvat
[4] rūpaskandho hi netrādyā daśāyatanadhātavaḥ|
dharmasaṁjñe trayaskandhāḥ sā'vijñaptirdhruvatrayāḥ||
[5] manaḥsaṁjñakamanyo'pi saptavijñānadhātavaḥ|
iti|
kaḥ punarāyatanadhātvarthaḥ ? taducyate|
āyadvāraṁ hyāyatanaṁ dhāturgotraṁ nirucyate||
taduktaṁ bhavati-cittacaitasikākhyamāyametāni tanvantītyāyatanāni| yasmātsapta cittadhātavaścatvāraścārūpiṇaḥ skandhā ebhyaścatuṣpratyayātmakebhyaḥ pratāyante tadutpattiṁ vā pratyāyante tasmādāyatanāni|
dhātvarthastu gotrārthaḥ| taduktaṁ bhavati-ekasmiṁñccharīraparvate'ṣṭādaśa dharmagotrāni (ṇi)-iti | dhruvaṁ(va)dvayasyāpyatra pratinidhisthānīyāḥ prāptayo gotrabhūtā vidyante| ākāśaṁ ca sarvabhūtabhaumikarūpādhāramiti tadapyatrāstīti| svalakṣaṇadhāraṇādvā taddhātutvam|
atha kasmāddvādaśāyatanānyaṣṭādaśa ca dhātavaḥ pṛthaṅnirucyante ? natva(nva)nyataraṇi (ni) rdeśādgatārthametaditi| atrocyate|
[6] yogarūpyānukūlyāderdvādaśāyatanīṁ muniḥ|
buddhyādyekatvadhīhānyai dhātūṁścāṣṭādaśoktavān||
skandheṣu hi dṛśyamāneṣu yoginorasarvajñeyapratibimbakānyupatiṣṭhanti| dhātuṣvapi saptacittadhātupratibimbakāni sādṛśyād duravadhārāṇi bhavanti| dhātuskandhavyavasthā cāyataneṣūkteṣvabhihitakāraṇā bhavanti sulakṣā ceti dhātudeśanā| tadūrdhvaṁ skandhaprajñaptiḥ| yathoktam-“cakṣuḥ pratītya rūpaṁ cotpadyate cakṣurvijñānam| trayāṇāṁ sannipātāt sparśaḥ| sahajā vedanā ceti(ta)nā” iti| tasmādāyatanāni dhātūnāṁ yoniḥ, dhātavaḥ skandhānāmiti|
‘buddhyāde(dye)katvadhīhānyai dhātūṁścāṣṭādaśoktavān|’ sapta vijñānadhātavo hi deśyamānā buddhyaikatvagrāhaṁ nivartayanti| piṇḍaikātmagrāhaṁ ca nivartayanti|
vaibhāṣāḥ punarāhuḥ-“rūpasaṁmūḍhānāmāyatanadeśanā| cittace(cai)ttasaṁmūḍhānāṁ skandhadeśanā| rūpacittasaṁmūḍhānāṁ dhātudeśanā| tīkṣṇendriyānāṁ (ṇāṁ) vā skandhadeśanā| madhyendriyānā (ṇā) māyatanadeśanā| mṛdvindriyānāṁ (ṇāṁ) dhātudeśanā| evaṁ saṁkṣiṁptamapyavistararucīnām|”
athavā ‘buddhyaikatvādidhīhānyai dhātūṁścāṣṭādaśoktavān|’ ye khalu buddhyaikatvamadhyavasitā manasaścetanāyāṁ vā rūpacittaikatvaṁ vā teṣā(ṣāṁ)mamad(tva) buddhinirāsārthamaṣṭādaśadhātūnuktavāniti|
kaḥ punarayaṁ ṣaḍbhyo vijñānakāyebhyo'nyo manodhātuḥ ? na khalu kaścidanyaḥ| kiṁ tarhi ?
[7] ṣaṇṇāmanyo nyatantratvātkāraṇaṁ yaddhi tanmanaḥ|
svaviṣayālambanakriyāpekṣayā vijñānāntarotpādanādiśaktyapekṣayā caikasya vijñānasya tridhā nirdeśaḥ kriyate-‘manaścittaṁ vijñānaṁ ca’ ityanāgatasyātītasyāpi bhūtabhāvinyā saṁjñayā vyapadeśaḥ| evaṁ sati “aṣṭādaśadhātavastraiyadhvikāḥ” ityabhidharmagrantho'pyanulomito bhavati| sūtre'pi coktam-“yatpunastadbhavati cittamiti vā mana iti vā” iti vistaraḥ| tadevaṁ vyācakṣāṇena bhavatā nityaṁ karaṇaṁ mano ‘nityaścātmā kartā’ iti pratiṣiddhaṁ bhavati|
atha kasmāttadeva cakṣurvijñānādīnāṁ pañcānāmapyāśrayatvena noktamiti ?
atra brūmaḥ-
rūpyarūpāśrayāstitvātpañcānāṁ rūpyudāhṛtaḥ||
cakṣurādīnāmasādhāraṇatvāditi|
atha yaduktam-‘sasaṁprayogā sahasaṁgrahena (ṇa) iti| kau puṇa (na) rimau saṁgrahasaṁprayogāvityetadapadiśyate|
[8] skandhāyatanadhātūnāṁ svātmanā saṁgrahaḥ smṛtaḥ|
kṣaṇaparamānu(ṇu)jātisaṁkhyānāṁ pratyekaṁ yathāyogaṁ saṁgraho veditavyaḥ| kasmāt ?
svātmanā nityamaviyogāt
tasmād dravyātmasaṁgrahaḥ| sacchabdanimittaṁ hi sato bhāvaḥ sattā dravyaṁ prakṛtyarthaḥ| dravyātmasaṁgrahaḥ pratyayārtha[:], satkṛ(tkri) yā vopacārasattārūpā| vaiśi(śeṣi)kasattā tu nobhayamarthāntaratvāt| na hyarthāntaraṁ svātmopapadyate| kiñca, svātantryāt| niruktyapabhraṁśācca| nahi ghaṭena sattotpādyate| āvaraṇābhāvāttani(nna)tyatvābhyu pagamācca| niruktyapi bhraśyate-sattāyogātsantī [ti]| syānmālyādivatsattāvānvā kriyāvaditi| yastvayaṁ saṁgravastvādiṣu saṁgrahaḥ proktaḥ sa kādācitkatvād gauṇo mantavyo na mukhyaḥ|
saṁprayogastu
samatvaṁ cittacaitasām||
pañcabhiḥ samālambane prayujyanta iti| samprayuktāścittacaitasā eva dharmā nānya iti||
atha ya ete sūtrāntareṣu skandhāyatanadhātusaṁśabditā dharmāḥ śrūyante te kimeṣveva saṁgrahaṁ gacchanti, āhosvinneti ? atrocyate|
[9] tadākhyā ye'nyasūtroktāsteṣāmeṣveva saṁgraham|
brūyācchāstranayābhijño buddhyāpekṣya svalakṣa[ṇam]||
tatra tāvacchīlaskandhādīnāṁ pañcānāṁ skandhānāṁ śīlaskandho rūpaskandhena saṁgṛhītaḥ| śeṣāḥ saṁskāraskanghena| daśa kṛtsnāyatanānyapyalobhasvābhāvyādaṣṭānāṁ dharmāyatanena| saparivāṇāṇi tu manodharmāyatanābhyāṁ pañcaskandhasvabhāvatvāt| antye dve kṛtsnāyatane catuḥskandhasvabhāvatvāt, manodharmāyatanābhyām|
dhātūnāmapi ṣaḍ dhātavaḥ| tebhyaścatvāraḥ spraṣṭavyadhātūnām, pañcamo rūpadhātūnāṁ, ṣaṣṭhaḥ saptabhi [ścitta]dhātubhiḥ||
[10] anyonyasaṁgraho jñeyaḥ skandhādīnāṁ yathāyatham|
rūpaskandhasya daśasvāyatanadhātuṣu rūpiṣu saṁgraho veditavyaḥ| dharmāyatanadhātupradeśena [tra]yānā(ṇā)mapi skandhānāṁ yathāyogadharmāyatanadhātubhyām| antyasya tu manaāyatanasya saptabhiścittadhātubhiriti||
atha kasmādasaṁskṛtaṁ skandhairasaṁgṛhītam ? brūmaḥ|
nādhvasvapatanādibhyo nityānāṁ skandhasaṁgrahaḥ||
ādiśabdānniṣkriyatvaskandhalakṣaṇaviyuktatvācceti||
[11] dharmaskandhasahastrāṇāmaśīterapi saṁgrahaḥ|
jñeyo'vataraṇeṣveva taiḥ sanmārgāvatāraṇāt||
aśītiḥ khalvavataraṇasahasrāṇi yairviṇe(ne)yāḥ sanmārgamavatāryante||
kiṁ punasteṣāmekaikasya pramāna(ṇa)m ? brūmaḥ| atrācāryāṇāṁ bhedaṁgatā buddhayaḥ| kecidāhuḥ
[12] dharmaskandhapramānaṁ (ṇaṁ) tu satyāderekaśaḥ kathā|
satyadhyānasamādhisamāpattivimokṣapratītyasamutpādaskandhādīnāmekaśaḥ kathā dharmaskandhaḥ| rāgādicaritapratipakṣo dharmaskandha ityācāryakam|
tatsatattvaṁ tu keṣāñcidvāṅnāmāpīṣyate paraiḥ||
yeṣāṁ tāvadvāksvabhāvaṁ buddhavacanaṁ teṣāmaśītidharmaskandhasahastrāṇi rūpaskanghaikadeśena saṁgṛhītāni| yeṣāṁ punarṇā (rnā) masvabhāvaṁ teṣāṁ saṁskāraskandhasaṁgṛhītāni| ayaṁ tvāgamaḥ-“jīvato bhagavato vāṅnāma svabhāvaṁ buddhavacanaṁ gauṇamukhyanyāyena| pariṇi(ni)rvṛtasya tu nāmasvabhāvameva, na vāksvabhāvam, brahmasvaratvānmunīndrasya, lokavācāṁ tatsādṛśyānupapatteḥ||”
kasmātpunarete ṣaḍ dhātavaḥ pṛthagucyante ? yasmādete
[13] sattvaprajñaptyupādānaṁ maulaṁ ṣaḍdhātavo matāḥ|
proktāstadbhedato yasmādasminmāro(smimāno) nivartate||
ete hi ṣaḍdhātavo garbhāvakrāntikāle maulaṁ sattvadravyaprajñaptyupādānam| katham ? yasmādayaṁ kāyākhyaḥ samucchrāyaḥ pṛthivīdhātunā khakkhaṭalakṣaṇena sandhārito bhūtāntaravṛttyudreko'sthisnāyunakhadantaromādisaṁcayaḥ| abdhātunā dravasnehalakṣaṇena śleṣmarudhirādimayenābhiṣyanditasaṁśleṣita bhūtāntaraḥ| tejodhātunoṣṇasvabhāvena paripācitakledadaurgandhaḥ| vāyunā ca preraṇātmakena saṁcāritabhojanarasadhātuviṇmūtraśleṣmapittasaṁcayaḥ| nabhodhātunā ca mukhanāsikākarṇādicchidrajanitabhojanapāṇā(nā)dipraveśaniṣkramaṇakriyaḥ| vijñānadhātunā vastūpalabdhilakṣaṇena vāyudhātukriyādhyāsinotpāditasaṁjanitāṅgapratyaṅgaceṣṭo maulaṁ sattvadravyamityupacaryate| indriyāni (ṇi) cakṣurādīni khalvatra bhūtagrahaṇena gṛhyante, caitasikā vijñānagrahaṇeneti prādhānyād bhūtacittagrahaṇam|
kimarthaṁ puṇa (na) reta eva dhātuṣaṭkamupadiṣṭam ? yasmādasya bhedāt ‘asmimāno nivartate’| katham ? ṣaḍdhātuprabhedādātmadṛṣṭinirāsaḥ| tannirāsādasmimānasamuddhātaḥ||
‘satkāyadṛṣṭipuṣṭatvāt’
ityatra puṇaḥ (naḥ)
[14] kliṣṭameva hi vijñānaṁ
vijñānadhāturabhipretam| kasmāt ?
[draṣṭavyaṁ] janmaṇi (ni) śrayāt|
yasmādete ṣaḍdhātavo janmano niśrayabhūtāstasmāt| ‘kliṣṭameva vijñānaṁ’ atra draṣṭavyam|
kaḥ puṇa(na)rayamākāśadhāturanyaḥ puṇaḥ (naḥ) pṛthagākāśāt ? taducyate|
khadhātuḥ pṛthagākāśādrūpāyatanasaṁgrahāt|
ākāśaṁ hi dharmāyatanasaṁgṛhītaṁ nityaṁ ca| ākāśadhātustu cākṣuṣo rūpāyatanasaṁgṛhītaḥ, ālokatamaḥsvabhāvo varṇaviśeṣo vātāyanacchidrādyabhivyaktarūpaḥ| tatpunaḥ
[15] nabhaḥ khalu nabho dhātorāsanno hetureṣa tu|
bhūtānāṁ tāni tajjasya rūpasyaitattu cetasaḥ||
uktaṁ hi bhagavatā-“pṛthivyapsu niśritā| āpo vāyau| vāyurākāśe| ākāśaṁ tu nityatvātsvapratiṣṭhitam” iti|
yadi khalu svapratiṣṭhā(ṣṭha)mākāśaṁ kasmāttarhyuṁktam-ākāśamāloke sati prajñāyate|” brūmaḥ| naiṣa doṣaḥ| ādheyenādhāraprajñāpanāt| sarvasya khalu saṁskṛtasya mūrtikriyāpratilambhe gagaṇa(na)mādhāraḥ| athavā''kāśadhāturatrākāśaśabdenoktaḥ| sa hi brāhmaṇaḥ praṣṭā tasminnākāśadhātāvākāśasaṁjñītyata evoktamāloke sati prajñāyate| na cākāśamāloke sati prajñāyate, anidarśaṇa(na)tvāt| eṣa akāśadhāturbhūtānāmāsanno niśrayaḥ| tāni tu tajjasyopādāyarūpasya| tadapi vijñānasya| vijñānamadhicaitasikānāṁ viprayuktānāṁ ca dharmāṇām| ata ākāśaṁ trailokyapratiṣṭhā| tadabhāve trailokyamapratiṣṭhitamanādhāraṁ, ṇa(na) prajñāyeta| tasmādākāśaṁ jagadutpattipralayanimittaṁ nā(na) nārāyana(ṇa) iti siddham| gatametat||
idānīṁ vaktavyam| ṣaṇṇāmadhyātmikānāṁ dhātūnāṁ ko'nukramaḥ ? brūmaḥ|
[16] pratyakṣavṛttiryattatprāgaprāptagrāhyato'pi yat|
tato'pi yaddavīyo'rthaṁ paṭiṣṭhamitarādapi||
pratyakṣavṛttīni khalu cakṣurādīni pañca prāguktāni| tebhyo'pyaprāptagrāhiṇī dve prāgukte| tayorapi yadya (dda)vīyo'rthaṁ tatprāguktam| prāptagrāhināṁ(ṇāṁ) tu ‘paṭiṣṭhamitarādapi’ yatpaṭutaraṁ tatprāguktamiti||
abhidharmadīpe vimāṣāprabhāyāṁ vṛttau prathamā(mā) dhyāsya dvitīyaḥ pādaḥ||
prathamādhyāye
tṛtīyapādaḥ|
idamidānīṁ vaktavyam| ya ete'ṣṭādaśadhātavaḥ, eṣāṁ kati sanidarśaṇāḥ (nāḥ) katyanidarśaṇāḥ (nāḥ) ? kati sapratighāḥ katya pratidhāḥ ? kati vyākṛtāḥ katyavyākṛtā iti ? ata idaṁ pratāyate||
[17] sanidarśaṇa (na) ādyārthaḥ
ādyasya cakṣurdhātoryortho rūpadhātvākhyaḥ sa sanidarśaṇaḥ (naḥ)| saha nidarśaṇe(ne) na nirdiṣṭa iti kṛtvā| nidarśanaṁ vāsya saṁbandhi vidyata iti sanidarśaṇaḥ (naḥ)||
mūrttāḥ sapratighā daśa|
saptacittadhātūndharmadhātuṁ ca hitvā daśānye mūrttā dhātavaḥ ‘sapratighā daśa’|
pratigho nāma pratighātaḥ| sa ca trividhaḥ| āvaraṇaviṣayālambanapratighātaḥ| tatrāvaraṇapratighātaḥ svedeśe parasyotpattipratibandhaḥ| sa tu mūrttāṇā(nā)meva saṁsthānavatāṁ paramāṇūnāṁ digdeśanirdeśyānāṁ dharmāṇām| yathā hastohastena pratihanyate upalo vopale [na]| viṣayapratighātaścakṣurādīnāṁ viṣayiṇāṁ rūpādiṣu sveṣu viṣayeṣu pratighātaḥ| yasya yasmin vṛttiḥ sannipātalakṣaṇā kāritrākhyā ca sa tasmin pratihanyate tato'nyatrāvṛtteḥ| ālambanapratighātaścittacaittānāṁ sveṣvālambaneṣu pratighātaḥ||
kaḥ punarviṣayālambanayorviśeṣaḥ ? yasminyasya kāritraṁ sa tasya viṣayaḥ| yaccittacaittairgṛhyate tadālambanam| tadihāvaraṇapratighātena daśānāṁ sapratighatvamanyonyāvaraṇāt|
‘ye dharmā viṣayapratighātena sapratighā āvaraṇapratighātenāpi te’ iti ? catuṣkoṭikaḥ | prathamā koṭiḥ-saptacittadhātavodharmadhātupradeśaśca yaḥ saṁprayuktaḥ| dvitīyā-pañca viṣayāḥ| tṛtīyā-pañcendriyāṇi| caturthī-dharmadhātupradeśaḥ saṁprayuktakavarjaḥ|
‘ye viṣayapratighātena sapratighā ālambanapratighātenāpi te’ iti paścātpādakaḥ-ye tāvadālambanapratighātena viṣayapratighātenāpi te syuḥ| viṣayaprati ghātena, nālambanapratighātena pañcendriyāṇi|
“yatrotpitsormanasaḥ pratighātaḥ śakyate paraiḥ karttum|
tatsapratighaṁ jñeyaṁ viparyayādapratighamiṣṭam||”
iti bhadantakumāralātaḥ|
uktāḥ sapratighāḥ||
kuśalādayo'bhidhīyante|
anyatra rūpaśabdābhyāṁ ta evāvyākṛtā matāḥ||
ta eva daśāvyākṛtā rūpaśabdadhātuvarjāḥ| tau hi triprakārau kuśalākuśalāvyākṛtau||
[18] śeṣāstridhā
saptacittadhātavo hi triprakārāḥ| dharmadhātuśca| saṁprayuktastriprakāraḥ, viprayukto'saṁskṛtaśca| yathāśāstraṁ kaścit triprakāraḥ kaścidekaprakāraḥ saṁbhavato draṣṭavyaḥ|
kaḥ punaḥ kuśalārthaḥ ? śikṣitārthaḥ kuśalārthaḥ pravīṇavat| vipākahetāvaupamiko draṣṭavyaḥ| evamakuśalo'pi avyākṛtastūbhayapakṣāvyākaraṇādavyākṛta ityabhiprāyaḥ||
kati kāmadhātupratisaṁyuktāḥ kati yāvadapratisaṁyuktā iti| tadidamārabhyate|
iha sarve'pi
kāmadhātau sarve'pyaṣṭādaśa vidyante|
rūpadhātau caturdaśa|
rasagandhau savijñānau dhātū hitvā
gandharasadhātū tadvijñānadhātū ca hitvā| ārūpye
trayontimāḥ||
agrapaścāntima[:]smṛtaḥ| antāścetyupasaṁkhyānam| paścimā manodhātumanovijñānadhātudharmadhātava evamārūpyadhātau santi||
kati sāsravāḥ katyanāsravāḥ
[19] sāsravāṇā (nā)stravā antyāstrayaḥ
anantaroktāstatra sāsravāḥ duḥkhasamudayasatyasaṁgṛhītāḥ| anāsravāstu mārgasatyāsaṁskṛtasaṁgṛhītāḥ||
śeṣāstu sāsravāḥ|
pañcadaśadhātavaḥ sāsravāḥ, āsravasaṁyogitvavyavakīrṇatvāṅgabhāvebhyaḥ|
kośakārastvāha-“anuśayānuśayanātsāsravāḥ|” tadetadabrahmam (hma)| na| niruktānuśayārthāparijñānāt| niruktāparijñānaṁ tāvat| anuśayānuśayanāt sānuśayāḥ|
na sāsravā na yāvadoghāḥ| āsravā hi ābhavāgrādyāvadavīcimupādāya cittasantatiṁ strāvayanti svayaṁ ca sravantītyāsravāḥ| anuśayāstvanuśerate| kleśāḥ kliśnanti| granthā grathnanti| saṁyojanāni saṁyojayanti| oghāḥ apaharanti| iti svakriyādvāreṇaiteṣu vargeṣvetā nairuktyasaṁjñā niviśanta ityeṣā vyākhyānītirjyāyasī|
anuśayārtho'pi yadi puṣṭyarthastena mārgaṇi (ni)rvāṇālambaneṣu mithyādṛṣṭyādiṣu poṣotkarṣadarśaṇā(nā)t, nirvāṇamārgayorapi rūpādivat sāsravatvaprasaṅga iti| gatametat||
kati savitarkā[:]kati savicārā iti vistaraḥ|
sālambaprathamāḥ pañca sopacārāstrayastridhā||
sālambanānāṁ dhātūnāṁ ye prathamāḥ pañca te savitarkāḥ savicārāḥ| ‘trayastridhā’| ye tvantyāstrayaste tredhā| savitarkāḥ savicārāḥ| vicāramātrāścāvitarkāḥ| avicārāśca| kāmadhātau prathame ca dhyāne vitarko ṇai(nai)ṣu triṣu prakāreṣu praviśati| sa khalvavitarko vicāramātraśca||
atrāha-yadi pañcavijñānakāyāḥ savitarkāḥ savicārāḥ kathaṁ tarhi [a]vikalpā ityucyante ? brūmaḥ
[20] nirvikalpaguṇasvārthāḥ
guṇaḥ svārtho yeṣāṁ te bhavanti ‘guṇasvārthāḥ’| ete hi
asmārādanirūpaṇāt|
avikalpā ityucyante| etau hi pradhānau vikalpau traiyadhvikadharmaviṣayau| yogiṇāṁ(nāṁ) kṛtākṛtakarmāntapratyavekṣaṇā cittarakṣaṇe smṛtiḥ pradhānī bhavati| dharmasvasāmānyalakṣaṇahetuphalasaṁbandhādiṣu pravicayākhyaḥ prajñāsvabhāvaḥ prādhānyamanubhavati| atra tu
manobhaumī smṛtiḥ pūrvo dvitīyo dhīrṇi(rni)rūpikā|
‘manobhaumī’ti vartate| pañcānāṁ vijñānakāyānāṁ jātibadhirapuruṣarūpadarśanavadvṛttiḥ| tatrāpi ca smṛtiḥ samāhitā cāsamāhitā ca anusmṛtivikalpaḥ, ālambanābhilapaṇa(na)tulyatvāt| prajñā tvasamāhitaivā'bhinirūpaṇā vikalpaḥ, samāhitāyāḥ prakāraviśeṣaṇi(ni)rūpaṇābhāvāt, pūrvanirūpitopalakṣaṇamātravṛttitvācca||
athaiṣāṁ ṣaṇṇāṁ vijñānakāyānāṁ kataradvijñānaṁ kiyadbhiḥ savikalpakam ? tadidamāviṣkriyate|
[21] vijñānapañcakaṁ kāmeṣvekena savikalpakam|
svabhāvavikalpena|
tasmādanyat tribhiḥ
manovijñānaṁ kāmeṣu tribhiḥ savikalpakam|
dhyāne prathame cāsamāhitam||
prathame hi dhyāne yadasamāhitaṁ manovijñānaṁ tat tribhireva|
[22] dvābhyāmavyagraṁ
yatpunaḥ samāhitaṁ[ta]ddvābhyāmevābhinirūpaṇavikalpamapāsya|
ekena cakṣuḥśrotratvagāśraya[m]|
yatpunaścakṣuḥśrotratvagāśrayaṁ vijñānaṁ prathame dhyāne tadekenaiva|
dvābhyāṁ taduparivyagraṁ
dvitīyādiṣu dhyāneṣu dvābhyāṁ vyagramiti vartate|
ekenaiva samāhitam||
anusmṛtivikalpenaiva| evaṁ yāvadbhavāgram||
idamidānīṁ vaktavyam| kutra kasya ṣaṭprakāraṁ vijñānaṁ kuśalādivikalpakaṁ bhavati ? tadidamabhidharmagahvaraṁ prastūyate|
[23] ucchinnaśubhabījasya darśaṇaṁ(naṁ) savikalpakam|
kuśalaṁ nāsti vijñānamanyatra pratisandhitaḥ||
iha tāvaducchinnakuśalamūlasya pañca rūpondriyāśrayabalotpannaṁ darśakaṁ vijñānaṁ kuśalaṁ na vidyate, anyatra kuśalamūlapratisandhānāt|
[24] kāmebhyo vītarāgasya bālasyāhānidharmiṇaḥ|
dvidhāpyakuśalaṁ nāsti
darśakaṁ ca manovijñānaṁ ca yadyaparihāna(ṇa)dharmā bhavati|
kliṣṭaṁ cāryasya nottamam||
na cāryasyordhvabhūmyālambanaṁ kliṣṭaṁ vijñānaṁ vikalpakamasti||
kiñca,
[25] nākliṣṭāvyākṛtaṁ kiñcidūrdhvabhūmivikalpakam|
na cānivṛtāvyākṛtaṁ kiñcidūrdhvabhūmivikalpakamasti|
kliṣṭaṁ vikalpakaṁ cāpi nāstyadhobhūmigocaram||
na ca kliṣṭaṁ vijñānamadharabhūmyālambanaṁ vikalpakamasti|
[26] tridheha dvayamāryasya
iha kuśalākuśalāvyākṛtaṁ darśakaṁ ca manovijñānaṁ ca vikalpakamasti|
rāgiṇaḥ saśubhasya ca|
avītarāgasyāpyanucchinnakuśalamūlasya pṛthagjanasya trividhaṁ dvayamasti|
na śubhaṁ nāpi ca kliṣṭaṁ dvitīyādiṣu darśakam||
vijñānamastīti||
idamidānīṁ vaktavyam| kathamasatyātmani śāśvate tadguṇe ca saṁskāre smṛtihetāvasati pratikṣaṇavinaśvareṣu ca vijñāneṣu ca parasparākṛtasaṁketeṣu pūrvānubhūto'rthaḥ smaryate ? [tada] padiśyate| yadyapi dattottara eṣa vādaḥ, tathāpīdaṁ śāstrānugatamārabhyate|
[27] prayogādaṅgasānnidhyātsabhāgatvācca santateḥ|
prāgvijñānānubhūte'rthe cetasyutpadyate smṛtiḥ||
praṇidhānānubhavajñānapāṭavasātatyakāritvābhyāmasahakāritvābhyāmasahakārikāraṇasānnidhye santatyānukūlebhyaḥ pūrvavijñānānubhūte rūpādau vastuni smṛtirutpadyate|
ātmamanaḥsaṁyogātsaṁskārāpekṣā tadutpattiriti cet| na| ātmamanaḥ- saṁyogaḥ saṁskārāṇāṁ śaśaviṣāṇavadasiddhatvānnityasyāsyātmanaḥ saṁskārāṇāmanupapatteḥ| saṁskārasaṁyogaśca sakalātmavyāpitva(tve) pradeśavṛttyabhyupagamadoṣācca| tasmāt suṣṭhūktaṁ prayogādaṅgasānnidhyādibhyaḥ smṛtirutpadyate paramārthasaṁvṛttiviṣayā||
[28] etadviparyayāt māndyātkleśarogābhibhūtitaḥ|
jñātapūrveṣu vismṛtiḥ saṁprajāyate||
idamidānīṁ vicāryate| duḥkhadarśaṇa (na) heyādinā pañca prakāreṇa vijñānena yadanubhūtaṁ tatkatamena smaryate ? tadidaṁ prastūyate|
[29] dṛṣṭaṁ dvitricatuḥpañcaprakāreṇāpi cetasā|
smaryate sattadanyaiśca nānyo'nyaṁ vyoghadṛkkṣaye||
sarvāni (ṇi) khalu duḥkhadarśaṇā (nā) diheyāni pañcaprakārāṇi paramparānubhūtaṁ smarati(nti)| ayaṁ tva[tra] niyamaḥ-‘nānyo'nyaṁ vyoghadṛkkṣaye|’ nirodhamārgadarśaṇa(na)prahātavyānubhūtaṁ tu nānyo'nyaṁ smṛtipratiniyatālambanatvāt| śeṣāstu trayaḥ prakārāḥ sambhinnālambanatvānna pratiṣidhyante||
[30] vijñānānāṁ tu pañcānāṁ yadekenānubhūyate|
tatsmaryate'pi cānyena
manovijñānenetyarthaḥ|
tena khalvitarairapi||
manovijñānenāpi yadanubhūtaṁ tat ṣaḍbhirapi smaryate||
atha dvādaśānāṁ cittānāṁ ko'rthaḥ kenānubhūtaḥ katibhiḥ smaryate ? dvādaśacittāni| kāmāvacarāṇi kuśalādīni catvāri| rūpāvacarāṇi trīnya(ṇya)nyatrākuśalāt| evamārūpyāvacarāṇyetānyeva trīṇi| śaikṣamaśaikṣaṁ ca| smṛtirapi tatsaṁprayuktā dvādaśavidhaiva|
tatra kiṁ kenānubhūtaṁ ta[d] dvādaśabhirapi smaryate ? kāmāvacarakuśalānubhūtaṁ tad dvādaśavidhayā smarati| evamakuśalena| tannivṛtāvyākṛtānubhūtamaṣṭavidhayā smarati| kāmāvacaryā sarvayā| rūpārūpyāvacaryayā'nyatra nivṛtāvyākṛtānivṛtāvyākṛtāyāḥ śaikṣāśaikṣābhyāṁ ca| evamanivṛtāvyākṛtena| rūpāvacarakuśalānubhūtaṁ sarvābhiḥ smarati| tannivṛtāvyākṛtānubhūtaṁ daśabhiranyatra kāmāvacaraṇi(ni)vṛtāvyākṛtānivṛtāvyākṛtābhyām| tadanivṛtāvyākṛtānubhūtaṁ daśabhiraṇya(nya)trārūpyāvacaraṇi (ni)vṛtāvyākṛtānivṛtāvyākṛtābhyām| ārūpyāvacaraḥ kuśalānubhūtaṁ daśabhiraṇya(nya)tra kāmāvacaraṇi(ni)vṛtāvyākṛtānivṛtāvyākṛtābhyām| tannivṛtāvyākṛtānubhūtaṁ navabhiraṇya(nya)tra kāmāvacaraṁ nivṛtāvyākṛtānivṛtāvyākṛtābhyām| rūpāvacarāccānivṛtāvyākṛtāt| evamanivṛtāvyākṛtena| śaikṣānubhūtamekādaśabhiranyatrakāmāvacaraṇi(ni)vṛtāvyākṛtādevamaśaikṣene(ṇe)ti| saṁkṣepārthastvayaṁ ślokaiḥ pradarśyate|
[31] dvyavyākṛtānubhūtaṁ yaccittaṁ dvādaśakādiha|
vyārūpyarūpaṇi(ni)vṛteḥ smaryate'ṣṭābhireva tat||
kāmadhātau nivṛtāvyākṛtā'nivṛtāvyākṛtābhyāṁ yadanubhūtaṁ tadaṣṭābhiḥ smaryate| rūpārūpyāvacare dve nivate hitvā| śekṣamaśaikṣaṁ caivamanivṛtāvyākṛtena|
[32] rūpārūpyāptanivṛtaśubhābhyāṁ tu kramena(ṇa) yat|
kāmāptāvyākṛte hitvā smaryate daśakena tat||
kāmāvacaraṇi(ni)vṛtāvyākṛte hitvā|
[33] rūpe tvanivṛtākhyena dṛṣṭamavyākṛtena yat|
ārūpyāvyākṛte hitvā tadanyaiḥ smaryate punaḥ||
yatkhalu rūpadhātau anivṛtāvyākṛtenānubhūtaṁ tadārūpyāvyākṛte hitvā tadanyairdaśabhiḥ smaryate||
[34] ārūpyāvyākṛtajñātaṁ yaśceto navakena tat|
kāmāptāvyākṛte hitvā rūpāptānivṛtaṁ tathā||
gatametadaupodghātikaṁ prakaraṇam| prakṛtamevābhidhīyatām||
ya ete'ṣṭādaśadhātava eṣāṁ kati sālambanāḥ katyanālambanāḥ katyupāttāḥ katyanupāttāḥ kati saṁcitāḥ katyasaṁcitāḥ ? tadidamārabhyate|
[35] cittākhyāḥ sapta sālambā dharmākhyaḥ saṁprayuktakaḥ|
sālambanā iti vartate| śeṣāstvanālambanā viṣayāgrahaṇāt||
amūrtā dhvaninā sārdhamanupāttāḥ
ya ete saptacittadhātavo dharmadhātvardhena sahoktāste śabdena sahānupāttāḥ| ato'nye
nava dvidhā||
ye santānādhirohinaḥ(ṇaḥ) pratyutpannāścakṣurādayastadavinirbhāgiṇaśca rūpādayaḥ| śeṣāstvanupāttāḥ| niścetanatvādanātmabhāvaparyāpanna[tvā]cca| śeṣā ye bāhyāḥ kāyendriyasaṁtānavyatirekavartinaste'nupāttā iti siddham||
kati bhūtāni kati bhautikāḥ ? tatrāpyucyate|
[36] spṛśyaṁ dvidhā
atra bhūtāni catvāri bhautikaṁ ca gurutvādisaptaprakāram |
sadharmāṁśāḥ saha tā nava bhautikāḥ|
saha dharmadhātvaṁśenāvijñaptyākhyena ‘sa[ha] tā nava bhautikāḥ’ ||
evaṁ kati mūrtāḥ ?
daśa sāvayavā mūrtāḥ
śeṣāstvamūrtāścakṣurvijñānadhātvādayaḥ|
ta eva daśa saṁcitāḥ||
paramānu(ṇu)saṁghātā ityarthaḥ| ta evāṣṭau cakṣurvijñānadhātvādayo [hitvā śeṣā daśa] saṁcitāḥ||
kati cchettāraḥ kati cchedyāḥ, kati dagdhāraḥ kati dāhyāḥ, kati tolayitāraḥ kati tolyāḥ ? tadidamatrocyate|
[37] rūpagandharasasparśāścchetṛcchedyātmakā matāḥ|
dāhakāstolakāścaite dāhyāstolyāsta eva vā||
‘vā’ śabdo matavikalpārthaḥ| keṣāñcittejodhātureva dagdhā gurutvamevā(va) tolyam||
kati vipākajāḥ katyaupacayikāḥ ?
[38] pañca rūpīndriyātmāno vipākopacayātmakāḥ|
vipākakāraṇahetvadhīnajanmatvāt naiṣyandikāni cakṣurādīni pañca na vidyante| mṛtasya vipākajavyatiriktatanniṣyandābhāvāt| tatra vipākahetorjātā vipākajāḥ, madhyapadalopaṁ kṛtvā gorathavat |
amūrttā naupacayikāḥ
saptacittadhātavo dharmadhātuścāmūrttā naiṣyandikavipākajāstu vidyante sabhāgavipākahetubalotpatteḥ|
tridhā śeṣāḥ
rūpadhātvādyāścatvārastriprakārā ye kāyendriyasahavartiṇa(na)ste tridhā| bāhyāḥ te dvidhā|
dhvanirdvidhā||
śabdastu vipākajo nāstītyāgamaḥ| yuktirapīcchātastatpravṛtteḥ||
idānomidamucyate | yaścakṣurdhātunā samanvāgataḥ samanvāgamaṁ pratilabhate cakṣurvijñānadhātunāpi saḥ ? yo vā cakṣurvijñānardhātunā cakṣudhātunāpi saḥ ? āha| nātraikāṁśaḥ| yasmāt
[39] cakṣustadupalabdhiśca pṛthagvā saha vā'pnuyāt|
cakṣurdhātuṁ tāvallabhate na cakṣurvijñānadhātum| kāmadhātau kramena(ṇa) cakṣurindriyaṁ pratilabhamānaḥ, ārūpyadhātucyutaśca dvitīyādiṣu dhyāneṣūpapadyamānaḥ| syāccakṣurvijñānadhātunā na cakṣurdhātunā| dvitīyādiṣu dhyāneṣūpapannaścakṣurvijñānamasaṁmukhīkurvāṇaḥ| tataścyutaścādhastādupapadyamānaḥ| ubhābhyāmapi-ārūpyadhātucyutaḥ kāmadhātau brahmaloke copapadyamānaḥ| nobhābhyām-etānākārān sthāpayitvā|
yaśca[kṣu]rdhātunā samanvāgataḥ cakṣurvijñānadhātunāpi saḥ ? catuṣkoṭikāḥ| prathamā-dvitīyādiṣu dhyāneṣūpapannaścakṣurvijñānamasaṁmukhīkurvāṇaḥ| dvitīyā-kāmadhātāvalabdhi(bdha)vihīnaṁ (na) cakṣuḥ| tṛtīyā-kāmadhātau labdhāvihīnaśca (naca)kṣuḥ prathamadhyānopapanno dvitīyādidhyānopapannaśca paśyan| caturthī-etānākārān sthāpayitvā||
gatametat| prakṛtamidānīmanuvartyatām| katyādhyātmikāḥ kati bāhyāḥ ?
dvādaśādhyātmikā jñeyāḥ
pañcendriyātmikaḥ saptacittadhātu(ta)vaśca, ahaṁkārasanniśrayatvāt| “ātmanā hi sudāntena svargaṁ prāpnoti paṇḍitaḥ|” iti|
bāhyāṣṣaḍviṣayātmakāḥ||
kati darśana(na)heyāḥ kati bhāvanāheyāḥ katyaheyāḥ ? tadārabhyate|
[40] trayo'ntyāstrividhāḥ
manodhāturmaṇo(no)vijñānadhāturdharmadhātavastriprakārāḥ| aṣṭāśītyanuśayasahacariṣṇavastatprāptayaśca darśaṇa(na)heyāḥ|
śeṣā bhāvanāpathasaṁkṣayāḥ||
ye sāsravāḥ| ye tvanāsravāste'praheyā nirdoṣatvāt||
na rūpamasti dṛggheyaṁ nākliṣṭaṁ nāvikalpakam||
pṛthagjanatvamiti cet| na| tasyānivṛtāvyākṛtatvāta, samucchinnakuśalamūlavītarāgāṇāmapi tatsamanvāgamāt| āpāyikaṁ ca kāyavākkarmarūpasvabhāvaṁ tadapyāryamārgavirodhitvādvihīnaṁ na tu prahīnaṁ(ṇaṁ) tasmādubhayaṁ na darśaṇa(na)heyaṁ satyeṣvavipratipatteḥ| duḥkhadharmajñānakṣāntau pṛthagjanatvaprasaṁgācca|
pañcavijñānakāyā [a] vikalpakāste'pi na darśaṇa (na)heyāḥ||
kati sabhāgāḥ kati tatsabhāgāḥ ?
[41] sabhāga eva dharmākhyaḥ śeṣāstūbhayathā smṛtāḥ||
dharmadhātuvarjyā anye dhātavo dvidhā| sabhāgāstatsabhāgāśca||
kaḥ punaḥ sabhāgārthaḥ ko vā tatsabhāgārthaḥ ?
sabhāgastatsabhāgatve svakriyābhāktu tulyate||
yaḥ svakriyāṁ bhajate sa sabhāga ityucyate| yaḥ svakriyāvirahitaḥ sa tatsādṛśyamātrabhajamānatvāt tatsabhāga ityākhyāyate|
atra sabhāgastrividhaḥ| adhvasu svakriyābhedena vācyaḥ| evaṁ tatsabhāgaḥ kriyāvirahito vācyaḥ| anutpattidharmakaṁ caturthamiti kāśmīrāḥ||
kati dṛṣṭiḥ kati na dṛṣṭiḥ ?
[42] cakṣuḥ sadharmadhātvaṁśaṁ navadhā dṛṣṭirūcyate|
cakṣustāvalloke'pi dṛṣṭiriti pratītam| dharmadhātorapi pradeśo dṛṣṭisvabhāvo'ṣṭavidhaḥ kliṣṭākliṭaprajñātmakaḥ| śeṣastu na dṛṣṭiḥ|
pāñcavijñānakī prajñā na dṛṣṭiraṇi (ti) tīraṇāt||
nitīrikā hi dṛṣṭayo vicāraṇāśrayāt| sā tvavikalpikā jaḍasvabhāvā| atyalpamidamucyate| manovijñānabhaumyanirāsādisaṁprayuktā na dṛṣṭiṛ(ri)tyupasaṁkhyātavyam||
kathaṁ puṇa (na) retāḥ prajñāḥ paśyanti ? tadidamāviṣkriyate|
[43] sameghāmegharātryahnordṛśyaṁ cakṣuryathekṣate|
kliṣṭākliṣṭadṛśau tadvacchaikṣāśaiṁkṣe ca paśyataḥ||
yathā sameghāyā(yāṁ) timirapaṭalāvaguṇṭhitacandranakṣatracakrā(kra)prāyāṁ rajanyāṁ rūpāṇi dṛśyante tathā kliṣṭāḥ pañcadṛṣṭayo jñeyaṁ paśyanti| yathā tu vigatarajāṁsi niśākarakiraṇāṁśukāvaguṇṭhitāyāṁ triyāmāyāṁ rūpāṇi dṛśyante, tathā laukikī samyagdṛṣṭiḥ paśyati| yathā tu meghapaṭalāvaguṇṭhite divākarakiraṇānudbhāsite divase rūpāṇi dṛśyante tadvacchaikṣī dṛṣṭiḥ paśyati| yathā tu dravyakanakarasāvasekapiñjaradinakarakiraṇaprotsāritatimirasaṁcaye divase cca(ca)kṣuṣmato devadattasya rūpaṁ cakṣurīkṣate, tathā buddhānāmarhatāṁ prajñācakṣuravidyākleśopakleśamaladūṣikātimirapaṭalavarjitaṁ jñeyaṁ paśyatīti|
abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau prathamasyādhyāyasya tṛtīyaḥ pādaḥ||
prathamādhyāye
caturthapādaḥ|
āha| yaduktam-cakṣurdarśa(na)maṣṭaprakārā ca prajñā dṛṣṭiriti| atha vijñānaṁ paśyatyatha na paśyati ? yadi paśyati daśadharmā dṛṣṭisvabhāvā bhavanti| atha na paśyati dārṣṭāntikapakṣastarhyujjhito bhavati| devā enaṁ grahīṣyanti grahītavyaṁ cenmaṁsyante|
yattūktaṁ daśadharmā dṛṣṭisvabhāvāḥ prāpnuvantītyatra vijñānasya mukhyadarśanakalpaṇā(nā)pratiṣedhamupariṣṭāt kariṣyāmaḥ| idaṁ tu vaktavyam| cakṣuścakṣurvijñānaprajñāsāmagrīṇāṁ kaḥ paśyati ? kutaḥ saṁśaya iti cet| sarvatra doṣadarśaṇā(nā)t| yadi tāvaccakṣuḥ paśyati yāvatkāyaḥ spṛśati tato yugapat sarvaviṣayopabhogaprasaṁgaḥ| atha cakṣurvijñānaṁ paśyati kastarhi vijānāti ? vyavahitamapi kiṁ na paśyati, apratighatvāt ? atha prajñā paśyati śrotravijñānādiṣvapi prajñā vidyata iti tatrāpi darśaṇa(na)prasaṁgaḥ| atha cakṣurādisāmagrī paśyati sāpi khalu cakṣurādisāmagryaṅgavyatiriktā svabhāvakriyā[']bhāvānna vidyate|
cakṣurādisāmagryaṅgāṇā(nā)mapi pratyekaṁ darśaṇa(na) śaktikriyā'bhāvo[']ndhaśaṁ(śa)tavadityasattvam| sarvasāmagrīṇā(ṇāṁ) sarvakāryakaraṇāpattitvā[t], viśeṣābhāvāt|
hetupratyayasāmagrīṁ pratītya kriyāmātraṁ vijñānamutpadyata iti cet| na| janikarttṛbhāve janmakriyāsvātantryānupapatteḥ, naśyādivat| hetupratyayānāṁ paratantrāṇāṁ svātmanyavasthitānāṁ nirātmakānāṁ nirātmakakaraṇaśaktyayogāt|
kiñca, vijñeyābhāve vijñānānupapatteḥ, dāhyadahanavat|
kiñca, vijñānakriyāśṛ(śri)tābhāve tadabhāvāccitrakuḍyavat| janmanāśayorddharmidharmatve viruddhānāmanyataropapattirviṇā(nā)śasya vā sajātihetutvaprasaṁgaḥ| yajjātyanuvṛttistadbījamiti cet | na | kuśalākuśalādicittanirodhe [bīja]tvānupapatteḥ, sāmagrīpakṣotsargātsāṁkhyamatābhyupagamadoṣācca| teṣāmapi pradhānākhyādbījādekasmānnirapekṣātsarvaṁ saṁbhavati| nimittāntarāpekṣā śaktaśakteriti cet| na| akṣaṇikatvado[ṣāt]| sarvasāmagryaṅgabījābhyupagame kāryasvabhāvādivaicitryaprasaṁgaḥ| tasmānnirdoṣaḥ pakṣo vaktavyaḥ| so'yaṁ prakramyate|
[44] cakṣuḥ paśyati vijñānaṁ vijānāti svagocaramṛ|
ālocanopalabdhitvādviśeṣaḥ sumahāṁstayoḥ||
cakṣurdravyaṁ hi draṣṭṛsvabhāvam| tasya hetupratyayasāmagrīparigrahaprabodhitaśakteḥ rūpadarśanakriyāmātramutpadyate| dravyakriyayoścānyatvaṁ siddhasādhyamānarūpatvānnirapekṣasāpekṣavyapadeśitvācca draṣṭavyam| tatra cakṣurmūrtikriyāvadvijñānādhiṣṭhitaṁ darśaṇa(na)kriyāmārabhate| na vijñānaśūnyam| yathaiva cakṣurvijñānamālocanādhiṣṭhitakriyaṁ vijānāti, na kevalam, paramparānugrahabalāddhyanayoḥ pradīpādipratyayāntaraparigṛhītayoryugapadekasmin viṣaye vṛttilābho bhavati|
yastvetadatipatye(tyai)vaṁ kalpayati-‘kāraṇabhūtābhyāṁ prāgutpannābhyāṁ cakṣūrūpābhyāṁ kāryabhūtaṁ vijñānaṁ sahaikasmin kāle nāvatiṣṭhate’ iti tasya sakṣādviṣayānubhavanābhāvādanumānāgamābhāvaprasaṁgaḥ| anubhavajñāne cāsati manovijñānasmṛtigocarābhāvādanutpattiprasaṁgaḥ| niyataviṣayasmaraṇābhāvācca| tasmādvijñānaṁ niyatāśrayālambanalabdhapratiṣṭhaṁ sahakārikāraṇasāmagrīsannipātopajanitakriyaṁ sākṣādviṣayamupalabhate| cakṣurapyālocayati pradīpastatkālamevāvabhāsayati| ya ete vijñānacakṣūrūpādayaḥ svahetusāmagrīprabodhitaśaktayaḥ [te] viṣayaprativijñaptyālocanāvabhāsanākhyāṁ yugapat saudhīṁ saudhīṁ vṛttiṁ pratipadyanta iti yuktimatī nītiḥ|
tasmātsatsvapyanyeṣu pratyayeṣu darśaṇa(na)kriyāyāścakṣuṣaḥ prādhānyāt, tadevāñjasā paśyatītyucyate| yathā vā devadattaḥ sthālījalajvalanataṇḍulādiṣu satsvapi pāke pravartamāne svasyāmadhiśrayano(ṇo)dakāsecanataṇḍalāvapanadarvīparighaṭṭanācāmanisrāvaṇakriyāyāṁ labdhasāmarthyaḥ sādhanasanniyoge ca paraprāptaiśvaryo devadattaḥ prādhānyātpacatātyucyate| yadā puṇa(na)staṇḍulānāṁ vikledo vivakṣitaḥ pāko vā tadā jalānalayoḥ prādhānyādvyapadeśo bhavatyambu kledayatyagniḥ pacatīti| tasmātsāmagryāṁ satyāṁ darśaṇe(ne) pravartamāne prādhānyāccakṣuḥ paśyatītyucyate| kathaṁ prādhānyamiti cet ? tatprakarṣe darśaṇa(na)prakarṣāt| tulye hi prathamadhyānacakṣurvijñāne dvitīyādiṣu cakṣuṣprakarṣāddarśanaprakarṣo dṛśyata iti| tasmādyuktam-“cakṣuḥ paśyati nayanaḥ(nam) paśyati manasi tu bhaktyā prajñāvṛttirupacaryate manasā paśyati” iti|
tatrayaduktaṁ kośakāreṇa-“kimidamākāśaṁ khādyate| sāmagrayāṁ hi satyāṁ dṛṣṭamityupacāraḥ pravartate| tatra kaḥ paśyati ?” iti| tadatra teta bhadantena sāmagryaṅgakriyā[paharaṇaṁ ?] kriyate| abhidharmasaṁmohāṅkasthānenātmāpyaṅkito bhavatyayogaśūnyatāprapātābhimukhyatvaṁ pradarśitamiti ||
kiṁ puṇa(na)rekenāpi cakṣaṣā paśyati, āhosvid dvābhyāmeveti ? nātra niyamaḥ| yasmāt
[45] ekasya cakṣuṣaḥ kāryaṁ vijñānamathavā dvayoḥ|
iti dvicandradarśaṇā(nā)dervijñānasya ..........||
[prāptagrāhī]ni(ṇi) āhosvidaprāptagrāhīṇīti ? taducyate|
aprāpyārthaṁ manaścakṣuḥ śrotraṁ ca trīṇyato'nyathā||
ghrāṇarasanakāyendriyāni(ṇi) prāptagrāhīṇītyarthaḥ||
atra kāṇādaḥ paśyati| nāprāptagrāhīnī(ṇī)ndriyāṇi| cakṣuṣo hi raśmirgatvā paśyati| śrotraṁ tra sarvagataṁ prāpyaiva sarvaṁ śrṛṇoti| taṁ pratīdamucyate|
[46] aprāptagrāhiṇaḥ siddhā dūrāsannasamagrahāt|
yāvatā hi kālena devadattaḥ svapāṇitalalekhāṁ paśyati tāvataiva candralekhām| na cāyaṁ gatimatāṁ dharmaḥ| gatimanto hi devadattādayo dūraṁ cirādgacchantyāsannaṁ kṣipramiti| na| pradīpavat tatsiddheḥ|
pradīpādiprabhāvaścet
yathā khalu yāvatā kālena pradīpo nediṣṭhaṁ rūpamabhivyanakti tāvatā daviṣṭhaṁ tadvaditi| tatra pratyavasthānam-
na samaṁ tatsamudbhavāt||
yadi pradīpo gacchet, tatrāpyeṣa doṣaḥ prasajyeta| prabhādimadhyānteṣu ca tāpaviśeṣadarśaṇā(nā)t tadekatvāsiddhiḥ| tasya puṇa(naḥ) pratītya yugapat sarvapradīpaprabho(bhāmu)pādāya rūpaparamāṇūnāmutpattistasyaiṣa doṣo nāsti||
[47] sarvagrahaprasaṁgaścennāyaskāntādidarśaṇā(nā)t|
yadyaprāptagrāhi cakṣuḥ brahmaloke brahmāṇaṁ kasmānna paśyati ? tatredamucyate| nāyaskāntavattatsiddheḥ| yathā tulye'pyaprāptākarṣaṇe na prācīno'yaskānto maṇirudīcīnamayaḥ samākarṣati tadvaditi||
atra puṇa(na)rvindhyavāsī paśyati sarvagatatvamindriyānā(ṇā)m| taṁ pratīdamucyate|
sarvagatvādadoṣaścennāyogāttilatailavat||
ko hyanunmatto brūyāttileṣu tailaṁ sarvagatamastīti ? tadvakcakṣuḥśrotrādyadhiṣṭhānebhyo bahirindriyāṇi kaḥ kalpayedamūḍhacetāḥ ?
idaṁ vaktavyam| yatra kāye sthitaścakṣuṣā rūpāṇi paśyati kiṁ tāni kāyacakṣūrūpavijñānāni ekabhaumāni, āhostidanyabhaumikānyapi ? sarveṣāmaniyamaḥ| tatra kāmadhātūpapannasya tāvat svena cakṣuṣā svāni rūpāṇi paśyataḥ sarvaṁ svabhaumam| tasyaivāsya dhyānacakṣuṣā svarūpāṇi paśyataḥ kāyarūpe svabhūmike dvayaṁ prathamāddhyānāt| prathamadhyānabhūmīni paśyato rūpāṇyapi tatratyāni| dvitīyadhyānacakṣuṣā samīkṣamāṇasya kāyarūpe svabhūmike, cakṣurdvitīyād dhyānāt, vijñānaṁ prathamāt| prathamadhyānabhūmīni paśyato vijñānarūpe prathamāddhyānāt, kāyaḥ kāmāvacaraḥ, cakṣurdvitīyāddhyānāt| dvitīyadhyānabhūmīni paśyataścakṣūrūpe dvitīyadhyānabhūmike kāyaḥ kāmāvacāro vijñānaṁ prathamadhyānāt| evaṁ tṛtīyacaturthadhyānabhūmikena cakṣuṣā tadbhūmikādharabhūmikāni rūpāṇi paśyato vijñātavyam| prathamadhyānopapannasya svena cakṣuṣā svāṇi(na) rūpāṇi paśyataḥ sarvaṁ svabhūmikam| adharāṇi rūpāṇi paśyatastrayaṁ svabhūmikaṁ rūpāṇi kāmāvacarāṇi| dvitīyadhyānacakṣuṣā svāni rūpāṇi paśyatastrayaṁ svabhūmikaṁ cakṣurdvitīyāt| kāmāvacarāṇi paśyataḥ kāyavijñāne svabhūmike, kāmāvacarāṇi rūpāṇi, cakṣurdvitīyāt| dvitīyadhyānabhūmīni paśyataścakṣūrūpe tadbhūmike śeṣaṁ svabhūmikam evaṁ tṛtīyādidhyānacakṣuṣā yojyam| dvitīyādidhyānopapannasya svaparacakṣurbhyāṁ svaparabhūmikāni rūpāṇi paśyato yathāsaṁbhavaṁ draṣṭavyam||
niyatastvayam-
[48] na hyūrdhvaṁ cakṣuṣaḥ kāyo na rūpaṁ nākṣijaṁ manaḥ|
vijñānasya tu netrārthastau ca kāyasya savaṁtaḥ||
pañcabhaumāni kāyacakṣūrūpāṇi dvayoḥ savitarkasavicārayorbhūmyoścakṣurvijñānam| tatra yadmūmikaḥ kāyastadbhūmikamūrdhvabhūmikaṁ vā cakṣurbhavati na tvadhobhaumikam| yadbhūmikaṁ cakṣustadbhūmikamadharabhūmikaṁ vāsya rūpaṁ gocarī bhavati nordhvabhūmikam| evaṁ cakṣurvijñānaṁ nādharime cakṣuṣi saṁmukhībhavati| asya tu cakṣurvijñānasya rūpaṁ sarvato viṣayībhavati| kāyasyāpyubhe rūpavijñāne sarvato bhavata iti||
evaṁ
[49] nopariṣṭācchru teḥ kāyo na śabdo na svakaṁ manaḥ|
vijñānasya tu nihrādastau ca kāyasya sarvataḥ||
ghrāṇādīnāṁ punaḥ
[50] trayāṇāṁ(ṇāṁ) trīṇyapi svāṇi(na)
kāyagandhādiviṣayavijñānāni svabhūmikānyeva| utsargasyāyamapavādaḥ kriyate|
tanorvijñānamapyadhaḥ|
kāyaspṛṣṭavye svabhūmike eva| kāyavijñānaṁ tu keṣāñcidadharabhūmikam| yathā dvitīyādidhyānopapannānāmiti|
manastvaniyataṁ
samāpattyupapattikāleṣu kāyasya sarvato bhāvāt| traikālikādhvanirmuktasarvadharmaviṣayitvāt||
kimarthaṁ puṇa(na)rayamalpārthaḥ sumahāgranthasandarbhavidhirārabhyata iti ? kośakṛdācaṣṭe-nahyatra kiñcitphalamutprekṣyata iti| taṁ pratīdaṁ phalamādarśyate| tatra khalu
yogivaiśvarūpyaṁ pradarśitam||
etadvaiśvarūpyaṁ yogiṇāṁ(nāṁ) yadanyataḥ kāyo'nyataścakṣuranyataḥ rūpamanyato vijñānaṁ gṛhītvā paśyanti| vibhūni ca śarīrāṇi nirmāya manojavayā ri(ṛ)ddhyā gatvā buddhā bhagavanto yathecchaṁ lokadhātvā(tva)ntareṣu vineyānāṁ buddhakāryaṁ kurvaṁti| divyābhyāṁ cakṣuḥśrotrābhyāṁ rūpāṇi dṛṣṭvā śabdāṁśca śrutvā yathecchaṁ yugapadanekāni pāñcagatikāni śarīrāṇi nirmāyānekagatidhātvā(tva)ntareṣu vineyakāryaṁ kurvantīti|
gatametat prāsaṅgikaṁ prakaraṇam||
idamadhunā vācyam| skandhopādānaskandhayoḥ kaḥ prativiśeṣaḥ ? taducyate| skandhāstribhiḥ satyaiḥ saṁgṛhītāḥ| yasmāt
[51] sāsravānāsrāḥ skandhā ye tūpādānasaṁjñitāḥ|
sāsravā eva te jñeyāstatsācivyakriyādibhiḥ||
kāraṇairiti vākyādhyāhāraḥ| tasmādupādānaskandhāḥ satyadvayasaṁgṛhītāḥ| nirodhasatyaṁ tu skandhalakṣaṇānupapatteḥ skandhalakṣaṇavyatiriktamiti draṣṭavyam||
[52] adhvādyāḥ skandhaparyāyāḥ
adhvānaskandhāḥ saṁskṛtāḥ kathāvastvityevamādayaḥ|
dharmādyā vastunaḥ sataḥ|
sat vastu dharmo dravyamāyatanaṁ dhāturityevamādayaḥ|
ye tu sāsravasaṁjñāste proktā duḥkhādināmabhiḥ||
duḥkhaṁ loko bhavaḥ samudaya ityevamādibhirṇā(rnā)mabhiḥ śabdayante||
atha kasmāccakṣuḥśrotraghrāṇānāṁ dvitve satyekadhātutā ? tadārabhyate-
[53] svātmyagocarakāryānāṁ(ṇā)mekatvādekadhātutā|
cakṣurādidvibhāve'pi
trayānā(ṇā)mapi khalveteṣāmekasvabhāvatvādekagocaratvādekakāryatvācca dvitve'pi sa[tyekādhipatyaṁ caikadhātutā ca] nirvarta(rte)te|
dvyutpattiḥ karmatṛ(tri)tvaśāt||
ye tu kathayanti “śobhārthaṁ tu dvayodbhavaḥ” iti teṣāṁ ślīpadagantra (nḍa)prabhṛtīnām a(ti) śobhārthamutpattirityāpannam||
idamidānīṁ vācyam| cakṣurādikāraṇasāmagrīsannidhāne sati cakṣurvijñānotpattau kasmāccakṣuḥśrotrādivijñānamityucyate ? tatra [visarjanaṁ kriyate]-
[54] [asādhāraṇa]vaiśiṣṭyādaiśvaryādāntaraṅgayataḥ|
satyapyaṇe(ne)kahetutve vijñānaṁ tairviśeṣyate||
cakṣurādīndriyaviśeṣādvijñānaviśeṣo dṛṣṭaḥ| cakṣurādīnāṁ ca caturbhiḥ kāraṇairīśitvaṁ dṛṣṭam| asādhāraṇakāraṇatvena cāntaraṅgya iti||
atrāha| atha kasmāt sarvapadārthā[nāṁ] dravyasvabhāve(vatve) nirvāṇameva paramārthato dravyamityucyate yato dharmadhātureva tadyogāddravyavānityākhyāyate| kasmācca sarvasaṁskṛtānāṁ kṣaṇikatve sati traya evāntyā dhātavaḥ kṣaṇikā ityucyante ? tadubhayaṁ pradarśyate|
[55] nityatvātkuśalatvācca nirvāṇaṁ dravyamañjasā|
sāradravyena tenaiko dharmākhyo dravyavānmataḥ||
[56] prathamaṁ nirmalaṁ cittamasābhāgyātkṣaṇaḥ smṛtaḥ|
tenādbhutakṣaṇenaite kṣaṇikāḥ paścimāstrayaḥ||
kiṁ puṇa(na)rete cakṣurādayastulyaṁ viṣayaṁ gṛhṇanti, āhosvinnyūnamavikaṁ vā ? tadāviṣkriyate-
[57] ghrāṇaṁ jihvā ca kāyaśca tulyārthagrāhyadastrayam|
dvayoścakṣuḥśrotrayoraṇi(ni)yama ityākhyātaṁ bhavati||
kiṁpuṇa(na)reṣāṁ cakṣurvijñānādīnāṁ sahaja evāśrayaḥ, āhosvidatīto'pi ? taducyate|
paścimasyāśrayo'tītaḥ
manovijñānasya kriyāvato nityamāśrayo'tītaḥ|
pañcānāṁ taiḥ sahāpi ca||
pañcānāṁ vijñānakāyānāṁ taiḥ sahāpi cātītaśceti ‘ca’śabdāt|
evaṁ catuṣkoṭika ārabhyate| ye dharmā vijñānaniśrayāḥ samanantarā api te ? praśnaścatuṣkoṭikaḥ| niśraya eva cakṣurādayaḥ| samanantarā eva vedanādayaḥ| ubhayaṁ samanantaravi(ni)ruddhaṁ vijñānam| nobhayametānākārān sthāpayitvā||
idamidānīmabhidharmasarvasvaṁ kośakārakasmṛtigocarātītaṁ vaktavyam| athaiṣāmaṣṭādaśānāṁ dhātūnāṁ katamaṁ niśrayaṁ niśrṛ(śri)tyānāsraveṇa mārgeṇa katamo dhāturṇi(rni)rudhyate !
[58] niśritya khalvanāgamyaṁ niśrayāṁścaturo'tha vā|
anāsravena(ṇa) mārgeṁṇa cakṣurdhāturnirudhyate||
navasu bhūmiṣu khalvanāsravo mārgaḥ| cakṣurdhātustu pañcabhūmikaḥ| tatra prajñāvimuktasyālabdhadhyānasyāryasya(syā)nāgamyaṁ niśritya cakṣurdhāturnirudhyate| nirodhamārgajñānātmakasya tridhātupratipakṣatvāddhyānalābhinaḥ puṇa(na)ścaturo ṇi(ni)śrayānniśritya dhyānāntarikāyāḥ prathamena grahaṇāt||
[59] anāgamyaṁ tu niśritya gandhadhāturṇi(rni)rudhyate|
dhyānālābhinastannirodhāt|
manodhāturaṇā(nā)gamyaṁ yadi vā saptaniśrayāt||
catvāri dhyānāni trīṁścārūpyān, tasya traidhātukatvāt||
[60] anāgamyaṁ tathaivādyaṁ cakṣurvijñānasaṁjñakaḥ|
nirudhyata iti vartate| tasya kāmaprathamadhyānasamāpannatvāt|
dharmadhātorvicitratvādyathāyogaṁ vinirdiśet||
dharmadhātuḥ khalu kaścitkāmāvacara eva yathā pratighādayaḥ| kaścitkāme prathamadhyānayoryathā vitarkavicārādayaḥ| kaścitkāme prathamadvitīyadhyānayoryathā prītiḥ| kaścitkāme tṛtīyadhyānayoryathā sukhendriyam| kaścittraidhātuko yathā jīvitendriyādayaḥ| ata ucyate ‘yathāyogaṁ vinirdi śet| evamanyānapi dhātūnanenaiva yathoktena nyāyena ‘yathāyogaṁ vinirdiśet’ iti||
idamidānīmanyadvaktavyam| yadā pṛthagjanaścakṣurdhātuṁ rūpāptaṁ parijānāti tadā katamāddhātorvairāgyamāpnoti ? kati ca kutratyānanuśayān jahāti ? kā[ni ca]saṁyojanāni paryādāya jahāti ? tadāviṣkriyate-
[61] cakṣurdhātuṁ hi rūpāptaṁ parijānan pṛthagjanaḥ|
kṛtsnādrūpamayāddhātorvairāgyamadhigacchati||
[62] tasmādanuśayāndhātorekatriṁśajjahāti ca|
paryādatte na kiñcittu saṁyojanamasau tadā||
anuśayānāṁ hi dhātuparicchedo na saṁyojanānām|
[63] rūpavairāgyamāpnoti jahātyanuśayatrayam|
satkāyadṛṣṭiśīlavrataparāmarśavicikitsākhyaṁ rūpadhātuparyāpannam|
tadā saṁyojanaṁ tvāryaḥ paryādatte na kiñcana||
anuśayatrayaṁ kataradāryo jahāti bhavarāgamānāvidyākhyam ? bhāvanāprahātavyaṁ saṁyojanaṁ tu na dhātuparicchinnamiti na kiñcittadā jahāti||
[64] cakṣurvijñānadhātuṁ tu parijānaṁstameva ca|
parijānātyavaśyaṁ ca brahmalokādvirajyate||
[65] na tu saṁyojanaṁ kiñcitparyādatte tadā hyasau|
gandhadhātuṁ rasākhyaṁ ca parijānan pṛthagjanaḥ||
[66] kāmavairāgyamāpnoti dhruvaṁ hyanuśayānapi|
tadā jahāti ṣaṭtriṁśadvartisaṁyojanatrayam||
kāmāvacarācchaṭtriṁśadanuśayāñjahāti| trīṇi ca saṁyojanāni pratighasaṁyojanamīrṣyāmātsaryasaṁyojane ca| gandharasadhātūparijānan pṛthagjanaḥ||
[67] āryastu kāmavairāgyaṁ karotyanuśayānapi|
caturaḥ parijānāti
pratighakāmarāgamānāvidyākhyāna(n) bhāvanāheyān||
paryādatte'pi ca trayam||
pratigherṣyāmātsaryasaṁyojanākhyam||
[68] parijānanmanodhātumārūpyebhyo virajyate|
ārya iti vartate|
jahātyanuśayāṁstrīṁśca
rāgamānāvidyākhyān|
paryādatte trayaṁ tathā||
etadeva||
[69] parijānankhalu prīrti tāmeva prajahātyasau|
ābhāsvarācca vairāgyaṁ yāti hanti tu nāsravān||
tasyāstaduparyabhāvāt|
[70] parijānansukhaṁ yogī prajahāti tadeha ca|
śubhakṛtsnācca vairāġyaṁ yāti kleśānna hanti tu||
sukhendriyasya tatīyādhyānāduparyabhāvādakṛtsnadhātūnna kleśāñjahāti||
gamatetatprayojanāgataṁ prakaraṇam| prakṛtamevocyatām| athaiṣāṁ dhātūnāṁ ke kati vijñānavijñeyāḥ ? tadārabhyate-
[71] dvivijñeyāḥ guṇāḥ pañca
pañcarūpādiguṇākhyā dhātavaścakṣurādivijñānamanovijñānavijñeyāḥ| śeṣā manovijñānavijñeyāḥ||
kati hetuḥ kati na hetuḥ ? tadākhyāyate-
hetuḥ sarve kṣarākṣarāḥ|
sarvadharmā hi kāraṇahetusvabhāvāḥ| kṣarāstu yathāyogaṁ cintyāḥ||
katīndriyātmakāḥ ? kati nendriyasvabhāvāḥ ? tadāviṣkriyate-
anyatra dharmadhātvarthā(dhī)cchaḍbāhyā nendriyātmakāḥ||
arthādāyātamādhyātmikāḥ sarve dhātavaḥ| bāhyāḥ pañcarūpaśabdagandharasasparśadharmadhātoścārdhaṁ nendriyasvabhāvaṁ jīvitendriyaśraddhādisukhādipañcakavarjamiti|
abhidharmadīpe vibhāṣā[prabhāyāṁ vṛttau prathamo'dhyāyaḥ|]
dvitīyo'dhyāyaḥ|
prathamaḥ pādaḥ|
[72] dvāviṁśatiprakārasya kṛtsnasyendriyaparvaṇaḥ|
saṁkṣepeṇābhidhāsyante dharmā ṇi(ni)rvacanādayaḥ||
cakṣurādīnyājñātavatadi(ājñātāvī)ndriyaparyantāni khalvindriyāni(ṇi) etāvānindriyagrāmo na bhūyānnālpīyān|
uktaṁ hi bhagavatā-“dvāviṁśatirindriyāni(ṇi) katamāni dvāviṁśatiḥ ? cakṣurindriyaṁ śrotrendriyaṁ [yāvadājñātāvī]ndriyam” iti|
tasyendriyarāśernirvacanānukramadhātubhūmyādiprakārabhedāḥ saṁkṣepeṇābhidhāyiṣyanta iti||
kiṁ puṇa (na)rdravyato dvāviṁśatirindriyāṇyatha nāmataḥ ? tadidamākhyāyate-
[73] nāmnā dvāviṁśatistāni dravyato daśa sapta ca|
yasmānnānyaddvayaṁ kāryā(yā)tsukhādinavakatrayam||
kāyendriyapradeśa eva hi kaścitstrīpuruṣendriyākhyaṁ labhate, viśiṣṭakliṣṭavijñānasaṁnniśrayabhūtatvāt| śraddhādīnāṁ ca navānāṁ samudāyeṣu triṣvanājñātamājñāsyāmīndriyāditrayākhyāḥ||
anye puṇaḥ(naḥ) paśyanti-
[74] nāmasallakṣaṇābhāvāttannāmnaḥ sārthakatvataḥ|
trayānāṁ(ṇāṁ) vargavṛttitve'pyarthamabhyeṣyate paraiḥ||
yatkhalu saṁvṛtisatyasya lakṣaṇaṁ tatteṣāṁ nāsti kriyāpauruṣyadvāreṇa tacchabdapravṛtteḥ, laukikāgradharmavat| sārthakatvāttannāmno'rthavattatkhalvetannāmneti||
strīpuruṣendriyasyāpi-
[75] viśiṣṭabuddhihetutvādādhipatyaviśeṣataḥ|
kāyendriyādviśiṣṭatvaṁ dvayorṇe(rne)trendriyādivat||
yathaiva hi cakṣurādīni kāyendriyaviśiṣṭāṇi(ni) viśiṣṭabuddhijanakatvādādhipatyaviśeṣācca, tadvadanayorapīti||
kaḥ punarindriyārthastadārabhyate-
[76] aiśvaryārtho vipaścidbhirindriyārtho'bhidhīyate|
keṣu puṇa(na)rartheṣu keṣāmīśitvam ? vayaṁ tāvatpaśyāmaḥ-
svārthavyaktiṣu pañcānāṁ
cakṣurādīnāṁ pañcānāṁ svārthaprakāśanakriyāyāmādhipatyaṁ samaviṣamamārgālocanādityarthaḥ|
caturṇāṁ tvarthayordvayoḥ||
jīvitamanastrīpuruṣendriyānāṁ(ṇāṁ) pratyekamarthadvaye| tatra tāvajjīvitendriyasya nikāyasabhāgasaṁbandhasandhāraṇayoḥ| manaindriyasyāpi saṁkleśavyavadānayoḥ| yathoktam-“cittasaṁkleśāt sattvāḥ saṁkliśyante cittavyavadānahetorviśuddhyante” iti| puṇa(na)rbhavasaṁbandhavaśibhāvānuvartanayorvā| punarbhavasaṁbandhe tāvadyathoktam-“gandharvasya tasmiṁ(smin) samaye dvayościttayoraṇya(nya)taratsaṁmukhībhūtaṁ bhavatyanunayasahagataṁ vā pratighasahagataṁ vā|” tathā “vijñānaṁ cedānanda mātuḥ kukṣiṁ nāvakrāmet” iti| vaśibhāvānuvartane yathoktam-“cittenāyaṁ loko nīyate” iti vistaraḥ|
strīpurūṣendriyayorapi sattvotpattivikalpanayorādhipatyam| sattvotpattau tāvat, prāyastadadhīnatvāttadutpatteḥ| sattvavikalpe'pi tadvaśāt| prāthamakalpikānāṁ ca sattvānāṁ ceṣṭā strīpuruṣasvarācārādivikalpabhedāt|
[77] svagocaropalabdhyādāvīṣi(śi)tvamapare viduḥ|
paurāṇāḥ punarācāryāḥ kathayanti-“cakṣurādīnāṁ pañcānāṁ pratyekaṁ caturṣvartheṣvādhipatyam| cakṣuḥśrotrayostāvadātmabhāvaśobhāyāmandhabadhirayorakāntarūpatvāt| ātmabhāvaparikarṣaṇe, dṛṣṭvā śrutvā ca viṣayavivarjaṇā(nā)t| cakṣuḥśrotravijñānayoḥ sasaṁprayogayorūtpattau| rūpadarśaṇa(na)śabdaśravaṇayoścāsādhāraṇakāraṇatve| ghrāṇajihvākāyānāṁ tvātmabhāvaśobhāyāṁ pūrvavat| ātmabhāvaparikarṣaṇe, taiḥ kabaḍīkārāhāraparibhogāt| anyat prāgvat|
caturṇāṁ puṇaḥ (naḥ) strīpuruṣajīvitamanaindriyāṇāṁ dvayorarthayoḥ| strīpuruṣendriyayostāvat-sattvabhedasattvavikalpayoḥ| sattvabhedaḥ strīpuruṣa iti| vikalpabhedo'pi saṁsthānavacanagamanādi prāgvat| saṁkleśavyavadānayorvā| tadviyutavikalā(lpā)nāṁ saṁvarāsaṁvarādīni na bhavanti| tadvatāṁ tu saṁvaraphalaprāptiḥ|
jīvitendriyamanaindriyayorapyarthadvaye pūrvavat||
svārthavijñāna evānya āhuḥ paṇḍitamāninaḥ||
kośakārādayaḥ punarāhuḥ-"svārthopalabdhāveva cakṣurādīnāṁ pañcānāmādhipatya[m]|“ tadetadvaibhāṣikīyameva kiñcidgṛhītam| nātra kiñcit kośakārakasya svakarṣa[svakaṁ darśa]ṇa(na)m| vaibhāṣaireva svārthopalabdhirukteti||
dārṣṭāntikasya hi sarvamapratyakṣam| pañcānāṁ vijñānakāyānāmatītaviṣayatvādyadā khalu cakṣūrūpe vidyete tadā vijñānamasat| yadā vijñānaṁ sat, cakṣūrūpe tadāsatī, vijñānakṣaṇasthityabhāve svārthopalabdhyanupapatteśca||
[78] kleśotpattau sukhādīnāṁ śraddhādīnāṁ guṇāptiṣu|
sukhādīnāmapi pañcānāmindriyāṇāṁ rāgādikleśotpattāvādhipatyam| yathoktam-“vedanāpratyayā tṛṣṇā” iti| “sukhāyāṁ vedanāyāṁ rāgo'nuśete” iti vistaraḥ| śraddhādīnāṁ puṇa(na)raṣṭānāṁ sarvaguṇotpattau prabhutvamiti|
vaibhāṣāḥ puṇa(na)rāhuḥ “saṁkleśavedanābhiḥ”| tathā hyuktam-“sukhāyāṁ vedanāyāṁ rāgo'nuśete” iti vistaraḥ|
vyavadāne śraddhādīnāṁ pañcānāṁ taiḥ kleśān viṣkambhya mārgotpādanāt| yathoktam-“śraddheṣīkāsaṁpanno baladhairyasmṛtidauvārikasaṁpannaḥ samāhitacitto vimucyate prajñāśastreṇāryaśrāvakaḥ sarvāṇi saṁyojanāni saṁchinatti” ityādi|
anājñātamājñāsyāmīndriyādīnāṁ tu trayānā(ṇā)muttarottarāṅgabhāve ṇi(ni)rvāṇe cādhipatyamiti||
kaḥ puṇa(na)reṣāmindriyāṇāmanukramaḥ ? brūmaḥ-
phalasaṁkleśasaṁbhāraviśuddhitvādanukramaḥ||
prākkarma phalaṁ tāvadaṣṭau vipākajatvāttasmāttāni pūrvamuktāni| tasmin vipāke sati saṁkleśasukhādibhiḥ| pañcabhirmārgasaṁbhāraśraddhādibhiḥ| viśuddhiraṇā(nā)sravaistribhiḥ||
kasmāt punardvāviṁśatireva yathā parikīrtitānyuktāni na bhūyāṁsi nālpīyāṁsīti ? tadapadiśyate-
[79] sattvākhyā sattvavaicitrya(tryaṁ)dhṛti(tiḥ) kleśodbhavaśca yaiḥ|
mārgopāyaḥ phalaprāptisteṣāmindriyatā matā||
sattvākhyā khalu pravartate cakṣurādiṣu manaḥparyanteṣu ṣaṭsu| etaddhi maulasattvadravyam| sattvavaicitryaṁ dvābhyāṁ strīpuruṣendriyābhyām| dhṛtirjīvitendriyena(ṇa)| kleśodbhavaḥ pañcabhirvedanābhiḥ| mārgopāyaḥ śraddhādibhiḥ| phalaprāptistribhirantyaiḥ| ityetasmādeṣāmindriyatā matā||
[80] sparśāśrayodbhavādhārasaṁbhogatvāccaturdaśa|
svargāpavargahetutvāt tadanyadvendriyāṣṭakam||
tatra sparśāśrayaścakṣurādīni ṣaḍindriyāni(ṇi)| prādurbhāvaḥ strīpuruṣendriyāmyām| ādhāro jīvitendriyeṇa| saṁbhogo vedanābhiḥ pañcabhiḥ| atastāvaccaturdaśoktāṇi(ni)| svargopapattinimittāni śraddhādīni pañca| apavargakāraṇāni [trīṇyanājñātamājñāsyāmīndriyādīni ata etāvantyeva||]
yadyādhipatyārtha indriyārthaḥ kasmācchandasparśamanaskārasaṁjñācetanāmahābhaumānāṁ satyādhipatye nendriyatvam ? uktaṁ hi bhagavatā-“chandamūlakāḥ sarvadharmāḥ sparśajātīyāḥ manaskāraprabhāvāḥ|” saṁjñācetanayośca saṁkleśavyavadānayorādhipatyamuktameva kuśala[cetanāyāśca| evaṁ] kleśānāmapi saṁsārahetupravartaṇa(ne) ā[dhipatyam]| nirvāṇasya ca dharmāgryatve kasmānnendriyatvam ? tadidamucyate-
[81] chandaṁ vīryāṅgabhūtatvāt sparśo vittyanubṛṁhaṇāt|
saṁjñā prajñābhibhūtatvānnendriyaṁ munirabhyadhāt||
chando hi karttukāmatā sā ca vīryāṅgabhūtā| vīryaṁ tu sākṣāt kriyayā'bhisaṁbadhyate| tadevendriyamuktam| sparśo'pi “sparśapratyayā vedanā” iti tadutpattau parikṣīṇaśaktiḥ| saṁjñāpi prāyo'pi(prāyo) lokavyavahārapatitā| sā prajñayā paramārthaikarasayā'bhibhūteti nendriyamuktā||
[82] śraddhādīnāṁ vidāṁ caiva doṣaḥ śuddhau malodaye|
pradhānatvānmanaskāro nendriyaṁ samudāhṛtam||
yoniśo manasikāraḥ khalu śraddhādīnāṁ saṅgībhavati| ayoniśo manasikāro'pi vedanādīnāṁ rāgādisaṁprayuktānāmiti so'pi nendriyam||
[83] saṁbhāvanānukūlatvādadhimokṣo'pi nendriyam|
adhimokṣo'pi śraddhopakārīti nendriyam||
kālāntaraphalotpādasaṁdehābhyāṁ na cetanā||
cetanāyāḥ khalvapi kālāntareṇa phalamiti tasya nāsati phale śaktirāvirbhavati| lokopi tasyāḥ phalasattvāvināśaṁ dṛṣṭvā vipratipannaḥ| kaścid brūte nirhetukaṁ phalamiti kaścidīśvarakṛtaṁ kaścidadṛṣṭādihetukamiti| cetanāyāḥ phalamanabhivyaktamiti| īśitvaṁ bhagavatā jānānenāpyatastasyāstrailokyakāraṇatve'pi sati cetanā nendriyeṣu vyavasthāpitā||
kuśalamahābhaumebhyo'pi
[84] nāpramādo'pyasau vīryāt, na hrīḥ prāgalbhanigrahāt|
nopekṣā nāpi cālobho vīryaśraddhābhibhūtitaḥ||
apramādastāvadvīryasya bhāṇḍāgārikasthānīyaḥ| vīryaṁ kuśalān dharmānupājeyati satān rakṣati| hrīrapi vaiśāradyasapatnabhūtā navavadhūrivāpragalbhā| tasyāḥ kuta ādhipatyam ? upekṣāpi śraddhābhibhūtā| alobhaśva vīryavirodhīti nendriyam||
[85] na prasrabdhirvidautkaṭyādvinindyatvācca nāsravāḥ|
prasrabdhiḥ khalu vedanāyāḥ vṛttiprādhānyenābhibhūtā| sāpi nendriyam| akuśalānāmapi dharmāṇāṁ vinindyatvāttu nāsravāścaṇḍālarājavat||
viprayuktānāmapi
jātyādayo na pārārthyāt
paratantrā hi jātyādayo dharmāḥ paricārakavat teṣāṁ kutaḥ prabhutvam ?
niṣkriyatvānna nirvṛtiḥ||
nirvāṇamapi niṣkriyamasatphalaṁ satkriyāśca dharmāḥ phalavanta ādhipatyayuktā iti bhagavatā nirvāṇaṁ nendriyaṁ vyavasthāpitamiti| nātra kiñcidupasaṁkhyeyaṁ ṇā(nā)pyapaneyamiti||
lakṣaṇamidānīmindriyāṇāṁ vaktavyam| tatra cakṣurādīnāmuktam| jīvitaśraddhādīnāṁ saṁprayuktaviprayukteṣūcyamāneṣu vakṣyate| duḥkhādīnāṁ tvadhunocyate|
[86] kāyasya bādhanaṁ duḥkhaṁ daurmanasyaṁ tu cetasaḥ|
bādhana[miti vartate]||
sukhaṁ ca sumanastā ca sātaṁ śārīramānasam||
sātamiti prahlādanāparyāyaḥ|
[87ab] vaiśiṣṭyānmānasaṁ sātaṁ sukhaṁ kvacidudāhṛtam|
tṛtīye dhyāne mānasaṁ sātaṁ sukhamityudāhṛtaṁ bhagavatā pañcendriyasukhātiśayatvāt| saumanasyaṁ tu prītisvabhāvaṁ sā ca tṛtīyadhyāne nāstīti sukhaṁ ca tatroktamiti |..........
.........bhaumam tadapadiśyate-
[88] ṣaṭsu bhūmiṣu vijñeyaṁ nīrajaskādyamindriyam|
anājñātamājñāsyāmīndriyaṁ ṣaṭṣu bhūmiṣu, caturṣu dhyāneṣvanāgame(mye) dhyānāntarikāyāṁ ca|
tadanye nirmale tvakṣe draṣṭavye navabhūmike||
ājñendriyamājñātavata(ajñātāvi)indriyaṁ ca navasu bhamiṣu-āsveva ṣaṭṣu triṣu cādyāsvārūpyabhūmiṣu||
atha kāni dvāviṁśatirindriyāni(ṇi) kāni rki prahātavyāni ? dudāhriyate-
[89] daurmaṇa(na)syaṁ dvihātavyaṁ
darśanabhāvanāprahātavyam|
manovittitrayaṁ tridhā|
manaindriyaṁ sukhasaumanasyopekṣāśca darśaṇa(na)bhāvanāheyāścāheyāśca|
navābhyāsapraheyāni(ṇi)
cakṣurādīni jīvitāvasānānyaṣṭau duḥkhendriyaṁ ca|
dvidhā [pañca]
śraddhādīni bhāvanāheyānyaheyāni ca| sāsravānāsravāt|
na tu trayam||
trīṇyanāsravāṇyapraheyānyeva nirdoṁṣatvāt||
yadi tarhi śraddhādīni sāsravānāsravatvātpraheyāni cāpraheyāni ca dvidhā bhavanti, trayamevānāsravam| idaṁ tarhi sūtraṁ kathaṁ nīyate ? yaduktaṁ bhagavatā-“tasyaitāni (yasyemāni) pañcendriyāni(ṇi) sarveṇa sarvaṁ na santi tamahaṁ bāhyaṁ pṛthagjanapakṣāvasthitaṁ vadāmi” iti ?
anāsravādhikārādajñāpakametat| anāsravāṇi khalvadhikṛtyaitaduktam| yasmādāryapudgalavyavasthānaṁ kṛtvā “yasyemāni” iti bhagavānavocat| pṛthagjano vā dvividhaḥ| ābhyantaraścāsamucchinnakuśalamūlaḥ, bāhyaśca samucchinnakuśalamūlaḥ| tamadhikṛtyoktam-“bāhyaṁ pṛthagjanapakṣāvasthitaṁ vadāmi” i[ti]| “sarveṇa sarvāni(ṇi)” iti vacanādvā ‘yasya laukikānyapi na santi’ ityākūtam| bāhyamityaśākyaputrīyaṁ pṛthagjanapakṣāvasthitamityāryadharmavipakṣāvasthitam| anyathā hyevamavakṣyat-‘yasyemāni pañcendriyā(ṇi) na santi tamahaṁ pṛthagjanapakṣāvasthitaṁ vadāmi’ iti| uktaṁ hi- “santrasanti sattvā loke jātā loke vṛddhāstīkṣṇendriyā api madhyendriyā api mṛdvindriyā api” ityapravartita eva dharmacakre| punaścoktam-“yāvaccāhameṣāṁ pañcānāmindriyānāṁ(ṇāṁ) samudayaṁ cāstaṅgamaṁ cāsvādaṁ cādīnavaṁ ca niḥsaraṇaṁ ca yathābhūtaṁ nāpyajñāsiṣaṁ na tāvadahamasmātsadevakāllokāt” iti vistaraḥ| na cāyamanāsravānāṁ(ṇāṁ) dharmāṇāṁ parīkṣāprakāraḥ|
vayaṁ tvatremamāgamaṁ brūmaḥ-“trīṇīmāni śrāddhasya śrā(śra)ddhāliṅgāṇi(ni)” iti vistaraḥ| kathaṁ kṛtvā jñāpakam ? śraddhāyāṁ hyasatyāmāryāṇāṁ darśaṇa(na)kāmatā na bhavet| saddharmaśrotukāmatā ca, vigatamātsaryeṇa cetasā agāramadhyavastukāmatā [ca]| yasya ca pṛthagjanasyaitānīndriyāṇi na santi sa sarva[thā bāhyapṛthagjano] bhavati kuśaladharmopaṇi(ni)ṣaddhetuvaikalyāt| tasmātsāstravāṇīti siddham||
uktaḥ prakārabhedaḥ| lābha idānīṁ vaktavyaḥ| katīndriyāni(ṇi) kasmin dhātau vipākaḥ prathamato labhyate ? tadidamārabhyate|
[90] pūrvaṁ kramodbhavaiḥ kāme vipāko [labhya]te dvayam|
kāmadhātau kra[modbhavaiḥ -aṇḍajajarāyujasaṁsvedajaiḥ pūrvaṁ] indriyadvayaṁ labhyate| kāyendriyaṁ jīvitendriyaṁ ca| etaddhi dvayaṁ tasmin śukraśoṇitabindau prathamaṁ vipākajaṁ bhavati| kliṣṭatvāttu na manaupekṣendriye vipākaḥ|
anyaiḥ ṣaṭ sapta vā'ṣṭau vā
aupapādukaiḥ punaḥ ṣaṭ| cakṣu rādīni pañca jīvitendriyaṁ ca| [yadyavyañjanā bhavanti yathā prāthama]kalpikaḥ| sapta puṇa(na)ryadyekavyañjanā yathā devādiṣu| aṣṭau vā yadyubhayavyañjanā bhavanti yathā'pāyeṣu| evaṁ tāvat kāmadhātau|
ṣaḍ rūpe
rūpadhātau punaḥ ṣaḍindriyāṇi vi[pāka]ḥ prathamato labhyante| cakṣurādīni pañca jīvitendriyaṁ ca|
antye tu jīvitam||
[ārūpye jīvitendriyaṁ] vipāko labhyate| ukto lābhaḥ||
tyāgo vaktavyaḥ| so'yamāviṣkriyate-
[91] mriyamāṇai(rni)rodhyante trīṇyante
jīvitam, manaḥ, upekṣā ceti|
aṣṭau tu madhyame|
rūpadhātau mriyamāṇairaṣṭau nirudhyante| tāni ca trīṇi, cakṣurādīni ca pañca|
daśāṣṭau nava catvāri kāme pañca śubhāni vā||
ubhayavyañjanairdaśa nirodhyante| tāni cāṣṭau strīpuruṣendriye ca| ekavyañjanairṇa(rna)va| avyañjanairaṣṭau| sakṛnmaraṇe khalveṣa nyāyaḥ| kramena(ṇa) tu mriyamānai(ṇai)ścatvāri ṇi(ni)rodhyante kāyajīvitamanaupekṣendriyāni(ṇi)| na hyeṣāṁ pṛthaṅnirodhaḥ| epa ca vidhiḥ kliṣṭāvyākṛtacittasya maraṇe draṣṭavyaḥ| kuśale tu citte sarvatra śraddhādīni pañcādhikāni| evamārūpyeṣvaṣṭau, rūpeṣu trayodaśa| ityevaṁ vistareṇa gaṇayitavyāni||
abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau dvitīyasyādhyāyasya prathamaḥ pādaḥ||
dvitīyādhyāye
dvitīyapādaḥ|
indriyaprastāve sarva indriyadharmā vicāryanta ityataḥ pṛcchati| athaiṣāṁ kuśalānāmindriyānāṁ(ṇāṁ) katareṇendriyena(ṇa) kataracchrāmanya(ṇya)phalaṁ prāpyata iti ? tadidaṁ prastūyate-
[92] ādyantalābho navabhiḥ saptāṣṭābhiśca madhyayoḥ|
yā khalveṣā catuṣphalamayī mālā tasyāḥ prathamaṁ strotaāpattiphalamantyamarhattvaṁ madhye sakṛdāgāmyanāgāmiphale| tatrādyāntayoḥ phalayorṇa(rna)vabhirindriyairlābhaḥ| strotaāpattiphalasya tāvat-śraddhādibhiḥ pañcabhirājñāsyāmīndriyājñendriyābhyāmekamanayorānantaryamārgād, dvitīyaṁ vimuktimārgādveditavyam| prathamena kleśaprāpticchedo dvitīyena visaṁyogaprāptyākarṣaṇam| manaupekṣendriyābhyāṁ ceti| arhattvasya punaḥ śraddhādibhirājñāsyāmīndriyavarjjaiḥ, manaindriyena(ṇa) sukhasaumanasyopekṣendriyānāṁ(ṇāṁ) cānyatamena|
‘saptāṣṭābhiśca madhyayoḥ |’ sakṛdāgāmyanāgāmiphalayoḥ punaḥ saptabhiraṣṭābhirṇa(rna)vabhiśceti ‘ca’śabdāt| tatra sakṛdāgāmiphalaṁ tāvadyadyānupūrviko labhate, sa ca laukikena mārgena(ṇa) tasya saptabhirlābhaḥ| pañcabhiḥ śraddhādibhiḥ, manaupekṣendribhyāṁ ca| atha lokottareṇa mārgeṇa tasyāṣṭābhiḥ, ājñendriyamaṣṭamaṁ bhavati| atha [bhūyo]vītarāgaḥ prāpnoti, tasya navabhiryaireva strotaāpattiphalasya| anāgāmiphalaṁ yadyānupūrvīkaḥ prāpnoti, sa ca laukikena mārgeṇa, tasya saptabhiryathā sakṛdāgāmiphalasya|
atha lokottareṇa, tasyāṣṭābhistathaiva| atha vītarāgaḥ prāpnoti, tasya navabhiryathā strotaāpattiphalasya| tasya tu niśrayaviśeṣāt sukhasaumanasyopekṣendriyāṇāmanyatamadbhavati| yadāpyayamānupūrviko navame vimuktimārge dhyānaṁ praviśati laukikena mārgeṇa, tadāpyaṣṭābhirindriyairaṇā(nā)gāmiphalaṁ labhate| tasya navame vimuktimārge saumanasyamaṣṭamaṁ bhavati, ānantaryamārge tūpekṣendriyameva| nityamubhābhyāṁ hi tasya prāptiḥ| atha lokottareṇa praviśati, tasya navabhirājñendriyaṁ navamaṁ bhavati||
yattarhyabhidharme paṭhyate-“arhatphalasyaikādaśabhiḥ” iti| tatkathamucyate ‘navabhistasya prāptiḥ’ iti ? naiva doṣaḥ| yasmāt-
ekādaśabhirāptistu phalasyāntya[sya] hānitaḥ||
parihāya parihāyā'yaṁ samayavimukto'rhanniśrayaviśeṣātpunarlabhate| kadācit tṛtīyaṁ dhyānaṁ niśritya| kadācid dvitīyaṁ prathamaṁ vā| kadāciccaturthamanāgamyaṁ vā| ityatastisṛṇāṁ vedanānāṁ saṁbhavādekādaśabhiruktam||
athaiṣāṁ trayānāṁ(ṇāṁ) kāmarūpārūpyadhātūnāṁ kataradhātubhūmyālambanena mārgeṇa katarasya dhātoḥ parijñānaṁ bhavatīti ? tadāvirbhāvyate|
[93 ab.] svasya dhātoḥ parijñānaṁ svavipakṣadṛśā pathā|
svavipakṣadṛśā ca mārgaṇe(mārgeṇā)nāsraveṇa parijñānaṁ bhavati| tatra svadhātudṛśā tāvad duḥkhasamudayālambanena, svavipakṣadṛśā nirodhamārgālambanena traidhātukaparijñānaṁ bhavati| sāsraveṇa tvānantaryamārgeṇa saṁgṛhītena sannikṛṣṭā'dhobhūmiviṣayeṇordhvasannikṛṣṭabhūmyālambanena ca vimuktimārgasaṁgṛhītenādhobhūmiparijñānaṁ bhavati| āna[nta]ryamārgāṇāmadhobhūmiviṣayatvādvimuktyākhyānāmūrdhvabhūmyālambanatvācca| anāsravānāṁ(ṇāṁ) tūbhayeṣāmekabhūmigocaratvāditi|
atha katibhi(bhī)rindriyaiḥ kāmadhātuparijñānaṁ katibhi(bhī) rūpārūpyadhātuparijñānamiti ? tadidaṁ pratāyate-
[94] kāmadhātuparijñānaṁ prāyaḥ saptabhiriṣyate|
samalairnirmalaistvarthairaṣṭābhirabhidhīyate||
kāmadhātostāvat-sāsravaiḥ saptabhiḥ parijñānaṁ bhavati prahāṇamityarthaḥ| pañcabhiḥ śraddhādibhiḥ manaupekṣendriyābhyāṁ ca| prāyograhaṇātsaumanasyendriyenā(ṇā)pi kasyacitsamāpattyabhiprāyasya yogino maulabhūmipraveśāt| anāsravaistvindriyairaṣṭābhiḥ| ebhireva saptabhirājñedriyeṇa ca| prāyo vacanātsaumanasyendriyena(ṇa) ca navamena||
[95] rūpadhātuparijñānamiṣṭaṁ daśabhirindriyaiḥ|
pañcabhiḥ śraddhādibhiḥ, mana indriyena(ṇa), tisṛbhirvedanābhiḥ, niśrayaviśeṣādājñendriyena(ṇa) ca||
antyadhātuparijñānamekādaśabhirucyate||
yathoktairdaśabhirājñātavadindriyena(ṇa) ca| ubhābhyāṁ tasya parijñānamekaṁ vajropamasamādhisahacaram, dvitīyaṁ kṣayajñānasahagatamiti||
idamidānīṁ vaktavyam-kaḥ katibhirindriyaiḥ samanvāgata iti ? tatra tāvadayaṁ niyamaḥ-
[96] sarvasattvāstridhātusthā upekṣāyurmaṇo(no)'nvitāḥ|
ebhistribhiḥ sarvasattvāḥ samanvāgatāḥ|
tvakstrītvavyañjanaiḥ kāme
kāmāvacarāḥ sattvāḥ kāyapuruṣastrīndriyairebhiḥ pūrvāktaśca|
rūpiṇaścakṣurādibhiḥ||
rūpiṇaḥ khalu sattvāścakṣurādibhistribhiścopekṣāyurmanobhiḥ||
[97] kāminaḥ khalu duḥkhena tadrāgī durmaṇa(na)stayā|
avītarāgaḥ kāmadhātau duḥkhadaurmaṇa(na)syābhyāṁ samanvāgataḥ|
ūrdhvajastu sukhenāryaḥ śubhāhvādharajau tathā||
ūrdhvajo rūpārūpyadhātuja āryaḥ sukhena samanvāgataḥ| anāsraveṇa śubhakṛ[tsnaparīttaśubhāpramāṇaśubhāḥ] kliṣṭākliṣṭena||
[98] pratītyā(prītyā)bhāhvādharodbhūtau
ābhāsvareṣūpapannastadadharajaśca prītyā samanvāgataḥ|
śubhaiḥ sa śubhamūlakaḥ|
śraddhādibhiḥ pañcabhiḥ kuśalairaṇu(nu)cchinnakuśalamūlaḥ sarvatra samanvāgataḥ|
śaikṣābhyāṁ mokṣamārgasthau
dvā bhyāṁ śaikṣābhyāṁ [indriyābhyāṁ darśanabhāvanāmārgasthau]||
[aśaikṣo'rhan] svamārgagaḥ||
atha niyamena kaḥ katibhirindriyaiḥ samanvāgata iti ? tadidamupadarśyate-
[99] upekṣāyurmaṇo(no)yukto'vaśyaṁ trayasamanvitaḥ|
[e]bhireva tribhiḥ| na hyeṣāmanyonyena vinā samanvāgataḥ| śeṣairaṇi(ni)yamaḥ|
tatra tāvaccakṣurādibhiḥ saptabhirārūpyopapanno na samanvāgataḥ| kāmadhātau ca yenāpratilabdhavihīnāni| sukhendriyeṇa caturthadhyānādyupapannāḥ pṛthagjanāḥ, saumanasyena tri(tṛ)tīyādyupapannāḥ pṛthagjanāḥ, sukhendriyena(ṇa) rūpārūpyopapannāḥ, daurmaṇa(na)syena kāmavītarāgaḥ, śraddhādibhirniḥśubhaḥ, anāsravaestribhiḥ pṛthagjanā na samanvāgatāḥ|
caturbhiḥ kāyasukhavān
yaḥ kāyendriyeṇa so'vaśyaṁ caturbhistaiśca tribhiḥ kāyendriyena(ṇa) ca| yo'pi sukhandriyeṇa sa caturbhiḥ-taiśca tribhirupekṣādibhiḥ sukhendriyena(ṇa) ca|
cakṣuṣmānapi pañcabhiḥ||
‘api’śabdācchotraghrāṇajihvendriyairveditavyam| yaścakṣurindriyeṇa so'vaśyaṁ pañcabhiḥ-upekṣājīvitamanorūpendriyaiścakṣuṣā ca||
[100] strīndriyādyanvito'ṣṭābhiḥ
taiśca saptabhiḥ strīṁndriyeṇa(ṇa) ca| ‘ādi’grahaṇāt puruṣendriyadaurmaṇa (na)syaśraddhādīnāṁ grahaṇaṁ veditavyam| tadvānapi pratyekamaṣṭābhiḥ-taiśca saptabhiḥ puruṣendriyena(ṇa) cāṣṭamena| ebhiśca kāyajīvitamanobhiścatasṛbhirvedanābhiḥ, daurmaṇa(na)syendriyeṇa ca| śraddhā di[bhi]staiśca pañcabhirupekṣājīvitamanobhiśca|
duḥkhī yuktastu saptabhiḥ|
yo duḥkhena sa saptabhiḥ-kāyajītimanobhiścatasṛbhirvedanendriyairdaurmaṇa(na)syaṁ hitvā, tadvītarāgasya nāstīti|
ekādaśabhirantyābhyāṁ
dvābhyāmantyābhyāṁ yukto'vaśyamekādaśabhiḥ, pratyekaṁ sukhasaumanasyopekṣājīvitamanaḥśraddhādibhirājñendriyeṇa ca| evamājñātavadindriyeṇa tena taiśceti|
sapta ṣaḍbhistadādyavān||
prathamena tvanāsraveṇa yaḥ samanvāgataḥ so'vaśyaṁ trayodaśabhirmanojīvitakāyendriyaiścatasṛbhirvedanābhiḥ śraddhādibhistena ceti||
atha sarvabahubhiḥ kiyadbhiḥ samanvāgatāḥ ? taducyate-
[101] tridvīpanarakotpannā mithyātvaniyatā api|
[bahubhiḥ] hyekānnaviṁśatyā svalpairaṣṭābhiranvitāḥ||
[102] antarābhavikapretatiryakśraddhānusāriṇa [:]|
tryadhikairdaśabhiryuktā daśabhirvā navādhikaiḥ||
svalpaistrayodaśabhī rūpabhiḥ pañcabhiḥ śraddhādibhiśca jīvitamanaupekṣābhiśca| ṇā(nā)rakasya tūcchinnaśubhabījasya cakṣurādīni pañcaikaṁ vyañjanaṁ vedanāśca pañca jīvitaṁ manaśca| tiraścāṁ nāstyucchedaḥ| ya ihocchinatti so'vaśyamavīciṁ gacchati| tena natra narake śraddhādyā na santi| pañca cakṣurādīni pañca ca vedā, ekaṁ vyañjanaṁ jīvitaṁ manaśceti trayodaśa bhavanti| syurbahubhiścāntarābhavikādyāḥ pṛthagjanāstrīṇyamalāni hitvaikānnaviṁśatibhiḥ, āryāstu śraddhānusāriṇo dve amale hitvaikaṁ ca vyañjanamityekānnaviṁśatibhireva samanvāgatāḥ||
[103] samyaktvaniyatā ye tu ye ca śraddhādhimuktikāḥ|
ta ekādaśabhiryuktā daśabhirvā navādhikaiḥ||
tatra samyaktvaniyatā āryā ityarthaḥ| te pañcabhiḥ śraddhādibhirmanojīvitābhyāṁ ca tisṛbhirvedanābhirekena cānāsravena(ṇa)| sarvaprabhūtaiḥ punarekānnaviṁśatibhirekaliṅgadvyamalavarjitaiḥ||
[104] prajñāvimuktanāmārhat kāyasākṣyubhayāhvayāḥ|
akṣaikādaśakopetā yadi vā'ṣṭādaśānvitāḥ||
sarvālpairekādaśabhiḥ śraddhādibhiḥ sukhasaumanasyopekṣājīvitamanobhirekena cānāsraveṇa| bahubhistvaṣṭāda[śa]bhiḥ, dve anāsrave daurmaṇa(na)syamekaṁ ca vyañjanaṁ hitvā||
[105] kāmadevā mṛtāḥ svalpairdaśabhiḥ saptakādhikaiḥ|
anāsravatrayaṁ hitvā daurmaṇa(na)syaṁ ca| tatratyaḥ pṛthagjano yadi vairāgyaṁ gacchati sa devarṣirbhavati| ekaṁ ca vyañjanaṁ hitvā pariśiṣṭaiḥ saptadaśabhiḥ samanvāgataḥ|
ta evaikonaviṁśatyā yuktā bahubhirindriyaiḥ||
dve anāsrave hitvaikaṁ ca vyañjanam| atrāpi hi satyāni dṛśyante||
[106] [dvirdhyāna] jāstu sarvālpairdaśabhiḥ pañcakādhikaiḥ|
prathamadvitīyadhyānopapannānāṁ pṛthagjanānāṁ duḥkhadaurmaṇa(na)sye hitvā dve ca vyañjane trīṇi cāmalāni, pañcadaśabhiḥ samanvāgamaḥ|
daśabhiḥ sacatuṣkaistu śubhakṛtsnāḥ samanvitāḥ||
śubhakṛtsneṣu pṛthagjanasya saumanasyaṁ ca hitvā caturdaśabhiḥ samanvāgamaḥ|
[107] bṛhatphalā hi atyalpaistrayodaśabhiranvitāḥ|
bṛhatphaleṣu pṛthagjanasya sukhaṁ ca hitvā duḥkhādīni pūrvoktāni trayodaśa bhavanti|
yuktāḥ ṣoḍaṣa(śa)bhistvete sarvabhūribhindriyaiḥ||
yadyāryā bhavanti teṣāṁ sukhasaumanasyābhyāmanāsravābhyāṁ samanvāgama iti ṣoḍaśa bhavanti||
[108] aṣṭābhirdaśabhiḥ saikairārūpyāḥ svalpabhūribhiḥ|
svalpairaṣṭābhiḥ| pṛthagjanasyāṣṭā [:] svalpāni bhavanti| pañca śrā(śra)ddhāddhī(dī)ni, jīvitaṁ manaupekṣā ca| bahubhirekādaśabhirāryasya samanvāgamaḥ| pañcabhiḥ śraddhādibhiḥ, dvābhyāṁ sukhasaumanasyābhyāmanāsravābhyām, jīvitamanaupekṣendriyaiścaturbhiraṇā(nā)sraveṇa caikena|
sadevakauravāḥ sattvāstrayodaśabhiranvitāḥ||
pañcabhiḥ śraddhādibhiḥ pañcabhiḥ sukhādibhiḥ, kāyamanojīvitaiśca tribhiḥ||
[109] aṣṭābhirniḥśubho yukto daśabhirvā trayādhikaiḥ|
ucchinnaśubhamūlo niḥśubhaḥ sarvālpairaṣṭābhiḥ samanvāgataḥ| sukhādibhiḥ pañcabhiḥ kāyajīvitamanobhiśca| sarvaprabhūtaistu trayodaśabhiryathoktairaṣṭābhiścakṣurādibhiścaturbhirekena ca vyañjanena|
dviliṅgāḥ paścimaiḥ svalpairviśatyāpyekayā param||
ubhayavyañjanastrayodaśabhiḥ svalpaiḥ sukhādibhiḥ kāyajīvitamanobhiḥ śraddhādibhiśca pañcabhiḥ| cakṣurādīnāmalabdhavihīnatvādaniyamaḥ| sarvabahubhistvekonaviṁśatibhistrīṇyamalānyapāsya| samāpto'yaṁ matsyakagranthasamudraḥ|
vyākhyāta indriyānāṁ(ṇāṁ) dhātugatiprabhedapradarśanāgatānāṁ vistareṇa prabhedaḥ| adhunā tu momāṁsyate| kimete saṁskṛtā dharmā yathā bhinnasvabhāvāḥ, evaṁ bhinnotpādā atha niyatasahotpādā api kecidvidyanta iti ? vidyanta ityāha|
tatra saṁkṣepeṇa pañcemā dharmajātayaḥ-rūpaṁ cittaṁ caitasikāścittaviprayuktā asaṁskṛtaṁ ca|
tatrāsaṁskṛtaṁ nodeti na ca vyeti|
rūpiṇāṁ tu dharmāṇāmayaṁ niyamaḥ-
[110] saptadravyāvinirbhāgī paramāṇurbahirgataḥ|
kāmeṣvekādhikaḥ kāye dvyadhikaścakṣurādiṣu||
sarvasūkṣmaḥ khalu rūpasaṁskāropādānasaṁcayabhedaparyantaḥ paramāṇuriti prajñāpyate| sa tu saptadravyāvinirbhāgī caturbhirbhūtaistribhiścopādāyarūpaistribhistribhirvā bhūtaiścaturbhiścopādāyarūpairavinirbhāgavartyasāvaṣṭama iti|
kośakārastvāha-“sarvasūkṣmo rūpasaṁghātaḥ paramānuḥ(ṇuḥ)” iti| tena saṁghātavyatiriktaṁ rūpamanyadvaktavyam| yadi nāsti saṁghāto'pi nāsti| ataḥ siddhaṁ ‘sarvasūkṣmaṁ rūpaparamānuḥ(ṇuḥ)’ iti||
kāyedriyasahagastvaṣṭābhiścakṣurādisahitā(to) navabhiḥ||
[111] evaṁ rūpe'pi vijñeyo hitvā gandharasadvayam|
rūpadhātau bahirgataḥ pañcadravyāvinirbhāgī gandharasau hitvā| kāyasahagatastu ṣaḍbhiścakṣurādiṣu saptabhiravinirbhāgibhiḥ| yadā punassaśabdakaḥ sa saṁdhāto jāyate, tadā sarvatra yathokteṣu śabdo'dhiko gaṇayitavyaḥ|
atra punarmahābhūtāni sarvopādāyarūpāśrayabhāvaprādhānyāccatasro dravyajātayo vivakṣyante| upādāyarūpadhātucatuṣṭayaṁ tu ghaṭādidravyaprajñaptinimittatvādāyatanagaṇanayā gaṇyata iti vivakṣitāparijñānānnāsti codyāvakāśaḥ||
arūpiṇāṁ punaḥ
cittaṁ caitasikaiḥ sārdhaṁ
avinirbhāgena (ṇa) jāyata iti varttate|
saṁskṛtaṁ tu svalakṣaṇaiḥ||
sarva hi saṁskṛtaṁ svalakṣaṇaiḥ saha jātyādibhirutpadyata iti veditavyam||
abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau dvitīyasya[adhyāyasya] dvitīyaḥ pādaḥ||
dvitīyādhyāye
tṛtīyapādaḥ|
yaduktaṁ caitasikāstu sahotpadyanta iti tadabhidhīyatām| ke punaste caitasikā dharmāḥ ?
te pañcaprabhedāḥ-mahābhaumāḥ, kuśalamahābhaumāḥ, kleśamahābhaumāḥ, akuśalamahābhaumāḥ, parīttakleśamahābhaumikāśca| mahatī cittabhūmireṣāmiti ta ime mahābhaumāḥ| bhūmirgatirityarthaḥ| eva sarvatra vigrahaḥ kāryaḥ|
tatra tāvanmahābhaumā nirdiśyante|
[112] daśadharmā mahābhaumā vitsaṁjñācetanāsmṛtiḥ|
chandaḥ sparśo'dhimokṣaśca dhīḥ samādhirmanaskṛtiḥ||
ete daśadharmāḥ sarvasyāṁ cittabhūmau traidhātukyāmanāsravāyāṁ ca samagrā bhavanti|
tatra vedanā sukhādistrividho'nubhavaḥ| trividhaṁ saṁveditamiti paryāyaḥ| iṣṭāniṣṭobhayaviparītaviṣayendriyavijñānasannipātajā dharmayoniḥ kāyacittāvasthā viśeṣaḥ prahlādyupatāpī tadubhayaviparītaśca tṛṣṇāheturvedi(da)netyucyate|
nimittanāmārthaikyajñā saṁjñā vitarkayoniḥ|
cittābhisaṁskāraścetanā|
cittavyāpārarūpā smṛtiḥ| cittasyārthābhilapanā kṛtakartavyakriyamāna(ṇa)karmāntāvipramoṣalakṣaṇāḥ(ṇā)|
ccha(cha)ndaḥ kartukāmatā vīryāṅgabhūtaḥ|
viṣayendriyavijñānasannipātajā cittasya viṣayaspṛṣṭiḥ, caitasikadharmo jīvanalakṣaṇaḥ sparśaḥ|
cittasya viṣaye'dhimuktiravi(dhi)mokṣo rucidvitīyanāmā cittasya viṣayāpratisaṁkocalakṣaṇaḥ|
dhīḥ prajñā dharmasaṁgrahādyupalakṣaṇasvabhāvā|
cittasyaikāgratā samādhiścittasthitilakṣaṇaḥ|
cittasyābhogo manaskāraḥ pūrvānubhūtādisamanvāhārasvarūpaḥ|
sūkṣmaḥ khalu cittacaittānāṁ viśeṣo duravadhāro rūpinī(ṇī)nāmeva tāvadoṣadhīnāṁ bahurasānāmindriyagrāhyo'pi rasaviśeṣo duravadhāraḥ, kimaṅga punaramūrtāṇāṁ(nāṁ) cittacaitasikānāṁ dharmāṇāmekakalāpavartināṁ buddhigamyaḥ ? sa tu hetuphalasvabhāvairmatimadbhirabhyūhya iti||
kuśalamahābhaume bhavāḥ kuśalamahābhaumāḥ| te puṇaḥ(naḥ)
[113] śraddhāpekṣā'pramādaśca prasrabdhirhrīrapatrapā|
mūlavīryamahiṁsā ca śubhabhūkā daśasmṛtāḥ||
tatra śraddhā cetasaḥ prasādo guṇiguṇārthitvābhisaṁpratyayākāraḥ, cittakāluṣyāpanāyī| tadyathodakaprasādako maṇiḥ sarasi prakṣiptaḥ sarvaṁ kāluṣyamapanīyācchatāmutpādayati tadvaci(cci)ttasarasi jātaḥ śraddhāmaṇiriti|
a[pra]mādaḥ kuśaladharmabhāvanā tadavahitatetyarthaḥ|
prasrabdhiścittakarmaṇyatā| kāyaprasrabghirapyasti| sā tu tadānukūlyādbodhyaṅgaśabdaṁ labhate| tadyathā prītiḥ| prītisthānīyāśca dharmāḥ prītibodhyaṅgamuktaṁ bhagavatā| samyagdṛṣṭisaṁkalpavyāyāmāśca prajñānukūlyāt prajñāskandha ityuktāḥ| tadvatkāyakarmaṇyatā cittakarmaṇyatā bodhyaṅgāvāhakatvāttacchabdenoktā|
upekṣā cittasamatā cittānābhogaḥ saṁskārāṇi(ni)mittābhogamadhyupekṣānimittapravana(ṇa)tā|
hrīḥ svātmāpekṣā| akāryakaraṇe lajjā|
apatrāpyantu parāpekṣāḥ (kṣam)|
dve tu kuśalamūle alobhādveṣau| amohastu prajñāsvabhāvatvānmahābhaumeṣūkta iti na gaṇyate|
vīrvaṁ kuśalākuśaladharmotpādanirodhābhyutsāhaḥ, saṁsāranimagnasya cetaso'bhyunnatirityarthaḥ|
avihiṁsā sattvāviheṭhanā|
uktāḥ kuśalamahābhaumāḥ||
[114] styānaṁ pramattirāśraddhyamālasyaṁ mūḍhiruddhati[:]|
kliṣṭe ṣaṭ
tatra
styānaṁ kāyacittākarmaṇyatā |
pramādaḥ kuśalānāṁ dharmāṇāmabhāvanā| bhāvanāvipakṣabhūto dharmaḥ|
āśraddhyaṁ cittāprasādaḥ, cittakāluṣyamityarthaḥ| guṇeṣu guṇavatsu cāsaṁpratyayo'narthitvaṁ ca|
kausīdyaṁ cittasyānabhyutsāhaḥ|
mūḍhiravidyānukārā'saṁprakhyānarūpā|
auddhatyaṁ cittasyāvyupaśamaḥ|
uktāḥ ṣaṭ kleśamahābhaumāḥ|
abhidharme tu daśa paṭhyante-"āśraddhaym, kausīdyam, muṣitasmṛtitā, cetaso vikṣepaḥ, avidyā, asaṁprajanyam, ayoniśo manasikāraḥ, mithyādhimokṣaḥ, auddhatyam, pramādaśca" iti|
tatra muṣitasmṛtivikṣepāsaṁprajanyāyoniśomanasikāramithyādhimokṣāḥ pañcamahābhaumeṣu paṭhitāḥ| kliṣṭā'kliṣṭānāmubhayeṣāṁ smṛtyādisvābhāvyāditīha na pṛthaggaṇyante| tasmāt ṣaḍeva kleśamahābhaumāḥ|
aśubhe tu dve āhrīkyamanapatrapā||
akuśale tu cetasi āhrīkyamanapatrāpyaṁ ca dvau dharmāvakuśalamahābhaumikau bhavataḥ| tatrāhrīkyaṁ hrīvipakṣabhūto dharmaḥ| anapatrāpyamapatrāpyasyeti| akāryaṁ kurvāṇasyālajjā svātmano[']hrīḥ| parebhyo[']lajjā anapatrāpyamityapare|
parīttakleśamahābhaumā nirdiśyante|
[115] māyāśāṭhyamadakrodhavihiṁserṣyāpradaṣṭayaḥ|
sūkṣmopaṇā(nā)hamātsaryāṇyalpakleśabhuvo daśa||
ete hi kleśā bhāvanāheyenāvidyāmātreṇa manobhūmikenaiva saṁprayujyante|
eṣāṁ tu lakṣaṇamupakleśacintāyāṁ pañcame'dhyāye'bhidhāyiṣyate||
kathaṁ puṇa(na)ridaṁ vijñāyate cittādarthāntarabhūtāścaitasikāḥ ? cittameva hi tadvedanādināmabhirvyapadiśyata ityevaṁ ceṣyamāne buddhasūtramanulomitaṁ bhavati| yaduktaṁ bhagavatā-“ṣaḍdhāturayaṁ bhikṣavaḥ puruṣapudgalaḥ” ityatra vijñānadhāturevoktaḥ| tasmānnārthāntarabhūtāścaitasikā iti bhadantabuddhadevaḥ| taṁ pratīdamabhidhīyate-
[116] pṛthivyādi yathā dravyaṁ nīlādiguṇayogataḥ|
taistairviśeṣyate śabdaiścaittayogānmanastathā||
yathā hi pṛthivīdhāturabdhāturvā rūparasagandhādyupādāyarūpairviśeṣyate| nīlā gra(grā)vāṇaḥ, nīlamudakaṁ madhurā drākṣā madhurāḥ kharjūrā madhurataro guḍa ityevaṁ sukhitaṁ cittaṁ duḥkhitaṁ cittaṁ samāhitaṁ cittaṁ sotsāhaṁ kusīdaṁ mūḍhaṁ raktaṁ dviṣṭamityevamādibhiḥ śabdaiścaitasikairdharmairyogādviśeṣyate| sādhyasamatvādayuktamiti cet| na| uktottaratvāt| vihitamatra- bhūtabhū(bhau)tikānyatvacintāyāmuttaramiti| tasmādviśeṣapratyayānāmanākasmikatvātsiddhamanyatvaṁ caitāsikānāmiti|
itaśca cittacaitasikānyatvam-
[117] bhūtabhautikanānātvaṁ svarūpehākṛtaṁ yathā|
tathaiva cittacaittānāṁ pṛthaktvamupadhāryatām||
yathā khalu bhūtānāṁ bhautikasya ca rūpasya svabhāvabhedāt, kriyābhedāccānyatvam; tathā cittasya caittānāṁ ca svabhāvakriyābhedādanyatvaṁ draṣṭavyam||
[118] yathā saṁbandhisaṁbandhādvikāro'mbhasi lakṣyate|
tathā saṁsargisaṁsargāccetovikṛtirīkṣyatām||
yathā khalu vahniharītakīguḍalavaṇādidravyasaṁbandhādvikāro'mbuni dṛśyate, uṣṇamamblaṁ kaṣāyaṁ madhuraṁ lavana(ṇa)miti| tadvaccaitasikasaṁbandhāccittamapi sukhitaṁ duḥkhitaṁ prasannamabhyunnataṁ sālokaṁ sāndhakāramiti|
sūtre'pi cānyatvamuktam-“saṁjñā ca vedanā ca caitasika eṣa dharmaḥ” iti||
idamidānīṁ vaktavyam| yugapadutpannānāṁ cittacaitasikānāṁ dharmāṇāṁ kathaṁ caitasikā dharmā ityucyante ? ko vā dharmārthaḥ? tadapadiśyate-
[119] guṇo viśeṣaṇaṁ dharmo mātrāvṛttistathāśrayī|
ityevamādayaḥ śabdāḥ pradhānāpekṣavṛttayaḥ||
pradhānaṁ hi dravyaṁ viśeṣyabhūtamapekṣyaḥ(kṣya) guṇadharmaviśeṣeṇa mātrāvṛttayaḥ śabdāḥ pravartante| ki puṇa(na)ratra pradhānam ?
[120] cittaṁ pradhānameteṣāṁ
kuta iti cet|
vastumātragrahādibhiḥ|
vastūpalabdhimātraṁ hi cittaṁ tenopalabdhe vastuni saṁjñāsmaraṇe lakṣaṇānusmaraṇābhinirūpaṇādayo viśeṣāḥ saṁjñāprajñāsmṛtyādibhirgṛhyante| ‘ādi’grahaṇādatrātmābhiniveśādrājasthānīyatvācca| kiñca,
bījaṁ caitatpravṛttīnāṁ śuddhisaṁkarayorapi||
uktaṁ hi bhagavatā-“cittasaṁkleśātsattvāḥ saṁkliśyante | cittavyavadānahetorviśudhyante” iti| tasmātpradhānaṁ cittam| yathoktam-
“dūraṅgamamekacaramaśarīraṁ guhāśayam|
ye citta(ttaṁ) damayiṣyanti te mokṣyante mārabandhanāt||”
tatra dūraṅgamaṁ śāstuḥ sarvalokadhātusthavineyakāryakaraṇāt| ekacaraṁ yugapad dvitīyacittābhāvāt| aśarīraṁ mūrtyabhāvāt, kriyāmātrānumeyasvabhāvatvācca| guhāśayaṁ śarīrabalena| tadvṛttivyakteriti| tasya dharmāḥ saṁprayogiṇaścaitasikā iti|
vyākhyātāḥ pañcaprakārāścaittāḥ| anye'pi cāniyatāḥ paṭhyante-vitarkavicārakaukṛtyamiddhādayaḥ|
tatredaṁ vaktavyam| kasmiṁścitte kati caittā bhavanti ?
kāmāvacaraṁ tāvat pañcaprakāraṁ cittam| kuśalam, akuśalaṁ dvividhamāveṇikamanyatkleśasaṁprayuktaṁ ca| avyākṛtaṁ dvividhaṁ nivṛtānivṛtāvyākṛtākhyam||
tatra tāvatkāmāvacaraṁ cittamavaśyaṁ savitarkasavicāram| atastat
[121] abhyudgacchati kāmāptaṁ dharmairdvādaśabhiḥ saha|
akliṣṭāvyākṛtaṁ cittaṁ raśmivāniva raśmibhiḥ||
kāmāvacaramanivṛtāvyākṛtaṁ cittaṁ daśabhirmahāmaumairvitarkavicārābhyāṁ ca sahāvaśyamudeti||
[122] tathāṣṭādaśabhiścittairnivṛtaṁ jāyate manaḥ|
satkāyāntagrāhadṛṣṭisamprayuktaṁ cittaṁ kāmadhātau nivṛtāvyākṛtam| tatrāṣṭādaśa caitasikā bhavanti| daśamahābhaumāḥ[ṣaṭ kleśamahābhaumāḥ] vitarkavicārau ca| dṛṣṭirnādhikā pūrva[vat]|
dvāviṁśatyā sahāvaśyaṁ śubhaṁ bhavati mānasam||
daśamahābhaumāḥ daśakuśalamahābhaumāḥ vitarkavicārau ca||
[123] cetasossaha viṁśatyā cittamutpadyate'śubham|
yadakuśalaṁ cittamāveni(ṇi)kaṁ tatra viṁśatiścaittāḥ-daśamahābhaumāḥ ṣaḍle(kle)śamahābhaumā dvāvakuśalamahābhaumau vitarko vicāraśca| āveṇikaṁ nāma cittaṁ yatrāvidyaiva kevalā nānyaḥ kleśo'sti rāgādiḥ|
dṛṅmohamātrayuktaṁ yat
dṛṣṭiyukte'pyakuśale viṁśatirya evāveni(ṇa)ke| nanu ca dṛṣṭiradhikā ? nādhikā, prajñāviśeṣa eva hi kaścid dṛṣṭirityucyate| sa ca mahābhaumeṣu paṭhitaḥ|
kaḥ puṇa(na)rayaṁ vitarkaḥ ko vā vicāraḥ ? vitarko ṇā(nā)ma cittaudāryalakṣaṇaḥ saṁkalpadvitīyanāmā viṣayanimittaprakāravikalpī saṁjñāpavanoddhatavṛttiḥ, audārikapañcavijñānakāyapravṛttihetuḥ| vicārastu cittasaukṣmyalakṣaṇo manovijñānapravṛttyanukūla(laḥ)| ityetau dvau dharmau kāmāvacare cetasi sarvasminniyamenotpadyete|
tadidamatisāhasaṁ vartate yadviruddhayorapi dvayordharmayorekatra citte samavadhānaṁ pratijñāyate| na hyetalloke dṛṣṭaṁ yadviruddhayorekatra sahāvasthānamiti kośakāraḥ|
tatra kecidāhuḥ-sarpiryathā'psu niṣṭhyūtaṁ nātiśyāyate nātivilīyate, evaṁ vitarkavicārayogāccittaṁ nātisūkṣmaṁ bhavati nātyudāramityubhayorapi tatra vyāpāraḥ| evaṁ tarhi ṇi(ni)mittabhūtau vitarkavicārāvaudāryasūkṣmatayoḥ prāpnuto yathā''paścātaśca sarpiṣaḥśyānatvavilīnatvayorṇa(rna) puṇa(na)statsvabhāvau|
anye puṇa(na)rāhuḥ-vāksaṁskārā vitarkavicārāḥ sūtre'bhihitāḥ|
“vitarkya vicārya vācaṁ bhāṣate nāvitarkyāvicārya” iti| tatra ya audāryāste vitarkāḥ| ye sūkṣmāste vicārāḥ| yadi caikatra citte'nyo dharma audāriko'nyaḥ sūkṣmaḥ ko'tra virodha iti ? na virodho yadi jātibhedaḥ syāt| ekasyāntu jātau mṛdvadhimātratā yugapanna saṁbhavati| jātibhedo'pyasti sa tarhi vaktavyaḥ| durvaco hyasau| ato mṛdvadhimātratayā vyajyate| naivaṁ vyakto bhavati| pratyekaṁ jātīnāṁ mṛdvadhimātratvāt|
tadidamanghavilāsinīkaṭākṣaguṇotkīrtaṇa (na)kalpaṁ codyamārabhyate| yadanavabudhya tallakṣaṇaṁ codyavidhiḥ mithyā pratārya(ya) te| tayorhi yathoktalakṣaṇayorekasmiṁścetasi sadbhāvamātraṁ pratijñāyate na yugapad vṛttyudrekatālābhaḥ| yathā vidyavidyayoḥ saṁśayanirṇayayośceti tūṣṇīmāsva| mā vidvadbhiravajīhasaḥ svamātmānam|
sā punardṛṣṭistriprakārā mithyādṛṣṭyādyā veditavyāḥ|
krodhādyaistvadhikaṁ vadet||
krodhādyaistūpakleśairadhikaṁ bhavati| sa ca krodhādirupakleśo'dhikaḥ| kleśaiśca saṁprayuktaṁ rāgapratighamānavicikitsābhiśca yuktaṁ cittaṁ tena ca kleśādhikaṁ bhavatītyekaviṁśatirbhavanti||
[124] sarvatra saṁbhavānmiddhaṁ yatra syāttatra nirdiśet|
tadvadeva ca kaukṛtyamadhikaṁ gaṇayetkvacit||
yatra middhaṁ tatra tadevādhikaṁ gaṇayet| yatrāpi tadevādhikamiti ya eṣa kāmadhātau caittānāṁ niyama u[ktasta]taḥ||
[125] sāśubhaṁ middhakaukṛtyaṁ rūpadhātau na vidyate|
dhyānāntare vitarkaśca vicāraścāpi nopari||
na kiñcidakuśalaṁ middhaṁ kaukṛtyaṁ ca prathamadhyānādau vidyate| tena tatra pratighaśāṭhyamadamāyāvarjyāśca krodhādayaḥ, āhrīkyānapatrāpye ca na santi| ya eva prathame dhyāne santi ta eva ‘dhyānāntare’, ‘vitarkaśca na vidyate| pūrvoktāśca na santīti ‘ca’śabdāt| vicāraścāpi nopari|’ dhyānāntarāttūparivicāraścāpi nāsti pūrvoktāśca| ‘ca’śabdāt māyā śāṭhyaṁ ca nāstīti gamyate|
brahmano(ṇo) hi yāvacchāṭhyaṁ paṭhyate, parṣatsaṁbandhāt| sa hi svasyāṁ parṣadi aśvajitā bhikṣuṇā praśnaṁ pṛṣṭaḥ “kutra tāni catvāri mahābhūtānyapariśeṣaṁ nirudhyante” ityaprajānan kṣepamakārṣīt-“ahamasmi brahmā mahābrahmā īśvaraḥ karttā nirmātā sraṣṭā sṛjaḥ pitṛbhūto bhāvānām” iti| gatamidam||
idaṁ vaktavyam| saṁprayuktāḥ saṁskārāḥ kasmāducyante ? tadārabhyate|
[126] saṁprayuktaḥ saṁskāraḥ samatā yasya pañcadhā|
viprayuktaśca boddhavyaḥ samatā yasya nāstyasau||
pañcabhiḥ samatābhiḥ saṁprayuktāḥ saṁprayuktāḥ| tāḥ punarāśrayālambanākārakāladravyasamatākhyāḥ| “yathaiva hyekaṁ cittamevaṁ caittā apyekaikāḥ” iti vistaraḥ| yasya puṇa(na)retāḥ samatā na vidyante sa viprayukta iti||
codakaḥ-kaścidrūpaṁ tarhi viprayuktaṁ prāpnoti, asaṁskṛtaṁ ceti ? saṁpratyucyate|
[127] viśiṣṭāṇā(nā)masadbhāvātprasaṁgo nāsti rūpiṇām|
saṁskāragrahaṇāccaiva khādīnāṁ ṇa(na) prasajyate||
viśiṣṭena khalu nirogeṇa(niyogena) rūpiṣu saṁjñā sanniviśanta iti teṣvaprasaṁgaḥ| saṁskāragrahaṇācca khādiṣu viprayuktasaṁjñā na pravartata iti siddham||
ke punaste viprayuktāḥ saṁskārāḥ ? kiyanto veti ? nahi vayameteṣāṁ svabhāvamupalabhāmahe| nāpi kṛtyam| nacaite dharmā loke prasiddhā nāpi buddhavacane| na vedādiṣu śāstreṣviti| tadatropavyāhrīyate-
[128] prāptyādayastu saṁskārā viprayuktāstrayodaśa|
āptoktisvakriyāliṅgā liṅgameṣāṁ gadiṣyate||
yattāvat svabhāvakriyābhāvāditi| tadatrobhayamabhidhāyiṣyate| yadapi buddhavacane na paṭhyanta iti| tatrāpyāptavacanaṁ sārvajñaṁ vyāhariṣyate| yatta loke na vedādiṣu paṭhyanta iti taccodyam| ye khalu sarvajñaviṣayā dharmāḥ pratisaṁvillābhināṁ buddhivṛttiviṣayamāyāntyāryamaitreyasthaviravasumitrācāryāśvaghoṣapramukhāṇāṁ(nāṁ) ca bodhisattvānāṁ buddhiprasādavidhāyinastejolpānāṁ stanandhayabudvīnāmabhidharmaparīkṣamativṛttīnāṁ ca kathaṁ sāndhakāreṣu manassu gocaratāmāyāntīti||
tatra tāvat
[129ab.] prāptiḥ samanvitirlabdhirdharmavattā vyavasthitiḥ|
prāptarṇā(rnā)ma samanvāgamo lābha iti paryāyaḥ| sarvathā bhāvāñchabdaireva śabdānācaṣṭe| yathaiṁva khalu prāptirityetacchabdagaḍumātraṁ śrūyate tathaiva samanvāgamo lābha ityetadapi padadvayaṁ vāgvastumātramiti na paryāyanāmnā lakṣaṇamudyotitaṁ bhavati| tasmādavyabhicāri tatprasāda(dha)kaṁ liṅgamucyatām| ime brū maḥ| śrota(tra)mavadhatsva manaścaikāgratāyāṁ sanniyuktvā| ‘dharmavattā vyavasthitiḥ|’ dharmāḥ khalu tridhā kuśa[lāḥ].........
............rūpe'pi kuśalayā vijñaptyā vartamānayā yāvadvijñāpayati, atītayā ca samanvāgataḥ|
[130cd.] śrutacintāmayānāṁ ca samāpattidvayasya ca|
śrutacintāmayānāmapi| sahajā paścād bhavati dvayoścāści(ci)tta samāpattyossaha paścād bhavatīti|
[131] ni[:]kleśasaṁskṛtāpūrva(rvaṁ) śubhānāṁ tu rajasvatām|
ādilābhe saha prākca tadūrdhvaṁ vā tridheṣyate||
anāsravānāṁ(ṇāṁ) ca skandhānāṁ, anucitānāṁ ca kuśalasāsravānāṁ(ṇāṁ) na pūrvajā| eṣāmeva yattoktānāṁ ‘tadūrdhvaṁ tu tṛ(tri)dheṣyate|’ yadā tena saṁmukhībhūtā tadā dvidhaiveti vartate||
[132] kliṣṭāṇāṁ kuśalānāṁ ca tadanyeṣāṁ tridhā matā|
kliṣṭāṇāṁ ca skanghānāṁ traiyadhvikī prāptiḥ| ‘kuśalānāṁ ca tadanyeṣāṁ’ tebhyo'nāsravebhyastebhyaścānucittebhyaḥ kuśalasāsravebhyo'nyeṣāṁ kuśalasāsravānāṁ(ṇāṁ) traiyadhvikyeva|
nivṛtāvyākṛtā jñānanirmāṇamanasāṁ tathā||
traiyadhvikīti vartate||
[133] nirvāṇasyādito lābhe nityasyānyasya sarvadā|
nirvāṇasya tatprathamato lābhe dvaiyadhvikyeva| anāgatavartamānālabdhasyātītā'pi| ‘nityasyānyasya sarvadā|’
ajā tavartamānā ca
apratisaṁkhyānirodhasyānāgatavartamānaiva nityam|
kadācittu tridheṣyate||
yena labdhastasya traiyaghvikītyuktametat|
vyākhyāte prāptyaprāptī||
sabhāgatā vaktavyā| keyaṁ sabhāgatā nāma ? nahīha pravacane tīrthyaparikalpitasāmānyaviśeṣapadārthagandho'pyasti| tatkeyaṁ tadabhyāsagateti ? tadidaṁ pratārya (ya)te|
[134] ekārtharuciheturyaḥ sattvānāṁ sa sabhāgatā|
sabhāgatā nāma dravyam| sattvānāmekārtharuciḥ sādṛśyahetubhūtam| nikāyasabhāga ityasya śāstrasaṁjñā| sā punarabhinnā bhinnā ca| abhinnā sarvasatvānāṁ sattvasabhāgatā| sā pratisattvaṁ sarveṣvātmasnehāhāraratisāmyāt| bhinnā punasteṣāmeva sattvānāṁ dhātubhūmigatiyonijātistrīpuruṣopāsakabhikṣuśaikṣāśaikṣādīnāmekārtharucitvabhedapratiniyamahetuḥ| tasyāṁ khalvasatyāṁ sarvāryāṇā(nā)ryalokavyavahārasaṁkaradoṣaḥ prasajyeta| tasyāṁ tu satyāmeṣa doṣo na bhavatītyasti sabhāgatā nāma dharmaḥ, ‘ekārtharucihetuḥ’ iti|
syāccyavetopapadyeta na ca sva[sa]bhāgatāṁ vijahyāt, na [ca] pratilabheteti ? catuṣkoṭikaḥ| prathamā kauṭiḥ-yataścyavate tatravopa[pa]dyamānaḥ| dvitīyā-niyāmamavakrāman, sa hi pṛthagjanasabhāgatāṁ vijahātyāryasabhāgatāṁ pratilabhate| tṛtīyā-gatisaṁcārāt| caturthī-etānākārān sthāpayitvā|
atha pṛthagjaṇa(na)tvasyāsyāśca kaḥ prativiśeṣaḥ ? pṛthagjanasabhāgatā khalūktarūpā| pṛthagjanatvaṁ tu sarvānarthakarabhūtamiti sumahāṁstadviśeṣaḥ| āptavacanenāpi tadanyatvasiddhiḥ| uktaṁ hi bhagavatā-“sa ceditthatvamāgacchati manuṣyānāṁ(ṇāṁ) sabhāgatāṁ pratilabhate” iti| na caivaṁ pṛthagjanatvaṁ pratilabhyate vā tyajyate vā|
siddhā sabhāgatā| kośakāraḥ punastāṁ vaiśeṣikaparikalpitajātipadārtheṇa(na) samīkurvan vyaktaṁ pāyasavāyasayorvarṇasādharmyaṁ paśyatīti||
atha kimidamāsaṁjñikaṁ nāma ? tadapadiśyate|
āsaṁjñikaṁ vipāko yaccittopacchedyasaṁjñiṣu||
asaṁjñisattveṣu deveṣūpapannānāṁ yaccittopacche didharmāntaraṁ viprayuktaṁ vipākajamutpadyate tadāsaṁjñikaṁ nāma| yena tatropapannānāṁ cittamanāgatve(te)'dhvani kālāntaraṁ sannirudhyate, notpattuṁ labhate| tatpunarekāntena vipākajasvabhāvam| kasya vipākaḥ ? asaṁjñisamāpatteḥ pūrakasya karmaṇaḥ| keṣu pu[nastat] ? devanikāyeṣu bhavati| tadāha-“asaṁjñiṣu| asaṁjñisattvā nāma devā bṛhatphaladevanikāyasaṁgṛhītā dhyānāntarikāvat|” kiṁ punaste naiva kadācit saṁjñino bhavanti ? bhavantyutpattikāle cyutikāle ca| “prakṛṣṭamapi kālaṁ [sthitvā saha]saṁjñotpādātteṣāṁ sattvānāṁ tasmāt sthānāccyutirbhavati” iti sūtrapāṭhaḥ| te ca tato dīrghasvapnavyutthitā iva cyutvā kāmadhātāvupapadyante, nānyatra| tadupapannānāmavaśyaṁ kāmāvacarā'paraparyāyavedanīyakarmasadbhāvāt| yathottarakauravānāṁ(ṇāṁ) devopapattivedanīyaṁ karmeti||
kā punarasāvasaṁjñisamāpattiriti ? tadapadiśyate-
[135] śubhā'saṁjñisamāpattirdhyāne'ntye cittarodhinī|
āsaṁjñikamavyākṛtam| vipākaphalatvāt| iyaṁ tu śubhāḥ(bhā)| sā punariyaṁ ‘dhyāne'ntye’ caturthadhyānasaṁgṛhītetyarthaḥ| ‘cittarodhinī’, yathaiva tatphalaṁ cittasannirodhi tathaiveyamapi cittasaṁrodhinī| cittagrahaṇācca caittānāmanuktasiddhirādityāstagamane kiraṇāstagamanavat|
kimarthaṁ puṇa(na)retāṁ yogiṇaḥ(naḥ) samāpadyante ?
niḥsṛtīcchāpravṛttitvāt
te hi nissaraṇasaṁjñāpūrvakeṇa manaskāreṇa tāṁ samāpadyante mokṣakāṅkṣayā| sā punariyam-
nāryasya
āryā hi tāmapāyasthānamiva manyante| pṛthagjanāstu kecinmokṣasthānamiti|
kiṁ puṇa(na)riyamupapattyā vā vairāgyeṇa vā labhyate ? netyāha| kiṁ tarhi ?
āpyā prayogataḥ||
yatnena tāmutpādayatīti||
[136] nirodhākhyā tu vijñeyā vijihīrṣorbhavāgrajā||
nirodhasamāpattirapi cittacaittānāṁ dharmāṇāṁ kañcitkālamutpattisannirodhinī| sā punariyaṁ vihārasaṁjñāpūvakena(ṇa) manasikāreṇa nirvāṇasadṛśaṁ sukhamanubhavitukāmairyogibhiḥ saṁmukhīkriyate| ‘bhavāgrajā’ ceyaṁ samāpattiḥ|
śubhā'ryaṁsya prayogāpyā dvivedyā'niyatā matā||
dvayoḥ kālayorvedyā ‘dvivedyā’| upapadyavedanīyā cāparaparyāyavedanīyā ca| aniyatavedanīyā ceyam| yo hyetāmutpādya pariṇi(ni)rvāti sa nāsyā vipākaṁ pratisaṁvedayate| tasyā hi bhavāgre catuskandhako vipāko vipacyate| āryaścaitāmutpādayituṁ śaknoti nānāryaḥ| ucchedabhīrutvācchāśvatadṛṣṭiprahānā(ṇā)dāryamārgavalotpādanācca| āryasyāpi ceyaṁ prayogalabhyā na vairāgyalabhyeti|
atra punaḥ kośakāraḥ pratijānīte-“sacittikeyaṁ samāpattiḥ” iti| “samāpatticittameva hi taccittāntaraviruddhamutpadyate| yena kālāntaramanyasya cittasyāpravṛttimātraṁ bhavati| tadviruddhāśrayāpādanāt sā'sau samāpattiriti prajñāpyate|”
tadetadabauddhīyam| kutaḥ ?
[137] cetaścatuṣṭayāyogādāgamādupapattitaḥ|
nirveditamanobhāvātsiddhyatīyamacittikā||
bhavāgre khalu catvāri cittāni vidyante| vipākajaṁ nivṛtāvyākṛtaṁ kuśalamupapattilābhikaṁ prāyogikaṁ ca| tebhyaścaturbhyaḥ kataraccittaṁ yannirodhasamāpannasyānyacittanirodhītyucyate ?
tatra tāvadvipākajaṁ tatratyāṁ .............................
“.............dharme pratipattyevājñāmārādhayati| nāpi maraṇakālasamaye| bhedācca kāyasyātikramya devān kabaḍīkārabhakṣānanyatamasmin divye manomaye kāya upapadyate| sa tatropapannaḥ [abhokṣṇaṁ] saṁjñāveditanirodhaṁ samāpadyate ca vyuttiṣṭhate ca| asti caitatsthānamiti yathābhūtaṁ prajānāti” iti|
atra sthavira udāyī sthaviraśāri[pu]tramidamavocat-“mā tvamāyuṣmannevaṁ vocaḥ|” sa hi manyate sma bhāvāgrīkīyaṁ samāpattirdivyaśca manomayaḥ kāyaścaturthaghyānabhūmika ukto bhagavatā tatkathametadupapatsyate| tadetad bhadantodāyinā parihāni(ṇi)majānānenābhidharmasaṁmūḍhena pratyuktaḥ sa bhagavatā paramābhidhā makeṇāvasādanārthamabhihitaḥ-“tvamapi mohapuruṣa śāriputreṇa bhikṣuṇā sārdhaṁ gabhbhīre'bhidharme saṁlapituṁ manyase ?” [iti]
nikāyāntarīyāścaturthaghyānabhūmikāmapi nirodhasamāpattimicchanti| teṣāṁ vinā parihānyā(ṇyā) siddhatyetatsūtra[m]| ye (e)tadeva tu na siddhyati-caturthadhyānabhūmikāpyasāvastīti| katham ? “navānupūrvasamāpattayaḥ” iti sūtre vacanāt| prāptakāmavaśitvāttu santaḥ paścādvilaṁdhyāpi vyutkrāntasamāpattiṁ samāpadyanta iti||
vyākhyāte samāpattī|
[138] gatiprajñaptyupādānamāyuścittoṣmaṇoḥ sthitiḥ|
āgamādyuktitaścaiva dravyatastatsadiṣyate||
āyurjīvitamityanarthāntaram| uktaṁ hyabhidharme-“jīvitendriyaṁ katarat ? traidhātukamāyuḥ” iti| tatpunaḥ ‘gatiprajñaptyupādānaṁ’ vipākajasvabhāvatvāt| uktaṁ hi sūtre-“nirvṛtte vipāke nāraka iti saṁkhyāṁ gacchati| evaṁ yāvannavasaṁjñānāsaṁjñāyatanopagasaṁkhyāṁ gacchati” iti| na cānyadindriyaṁ vipākajaṁ traidhātuka vyāpyasti yajjanmaprabandhā'vicchedena vartamānaṁ gatiprajñaptyupādānaṁ syāt, anyatra jīvitendriyāt|
tatpunarastīti kathaṁ gamyate ? āgamādyuktitaśca| āgamastāvadayam-
“āyuruṣmātha vijñānaṁ yadā kāyaṁ jahatyamī|
apaviddhastadā śete yathā kāṣṭhamacetanam||”
sarvaṁ hi jīvitendriyaṁ kāmadhātāvavaśyaṁ kāyendriyoṣmasahacariṣṇu| tattvavaśyaṁ vijñānasahavarti nāpi cakṣurādīndriyasahavarti| rūpadhātau tu sarvaṁ kāyādipañcendriyasahavarti| na tvavaśyaṁ cittasahacariṣṇa| ārūpyadhātau tu sarvaṁ vijñānasahavarti, anyatra nirodhasamāpatteḥ|
jīvitendriyaṁ gatiprajñaptyupādānamastīti dravyam| anyathā hi kuśalanivṛtte cetasi nirmalo(le) vā'dhobhaume tadgatiprajñaptyupādānavipākajaṁ kiṁ kalpyeta yatsadbhāvādasau tato na pracyutaḥ syāt ? na ca śakyaṁ pratijñātumanāsravānā(ṇā)[ma]dhobhūmivijñānabījaṁ tadgatisaṁjñaptyupādānaṁ kalpayitum, anāsravasya cittasya samucchedāya pravṛttatvāt| na cānyadvijñānaṁ tadbhaumaṁ śakyaṁ kalpayituṁ manovijñānadhātuvyatiriktasyānākāramālambanasya vijñānasyāprasiddhatvāt| manodhāturiti cet| na| manovijñānadhātorevāvasthāntare tannāmaprajñapteḥ| yuktirapi-cakṣurādivattadādhipatyaviśeṣāt|
“samādhibalena karmajaṁ jīvitāvedhaṁ nirvartyāyuḥ saṁskārādhiṣṭhānajam, āyurna vipākaḥ” iti kośakāraḥ| tatra kimuttaramiti ? na tatrāvaśyamuttaraṁ vaktavyaṁ yasmānnaitatsūtre'varati, vinaye na saṁdṛśyate, dharmatāṁ ca viloma yati| tasmād bālavacanavadadhyupekṣyametat|
kathaṁ tāvatsūtre nāvatarati, vinaye na saṁdṛśyate ? sūtre hyaktam- “asthānamanavaka śo yatprahāna(ṇa)hetorvā upakramahetorvā apakvaṁ paripācayet, paripakvaṁ vā anyena nayena nayet” iti vistaraḥ|
vinaye'pi “niyatavedanīyaṁ tri[prakā]raṁ karma sadevakenāpi lokena na śakyaṁ vyāvartayitum” iti parigrahaḥ|
abhidharme'pi sarvāparimitamāyurākṣipyate| tasyāpakṣālāḥ kālasthānāntarāvasthānādiṣu niyamyante| ityevaṁ tāvadāgamādapetaṁ nottarārham|
tathāpi tu yuktimaduttaramucyate| yadi bhagavān samādhibalena svecchayā[']pūrvaṁ sattvaṁ savijñānakaṁ sendriyamutpādayet, svātmano vā jīvitamanākṣiptaṁ prākkarmabhiryogabalenākṣipet, tato buddho bhagavānnārāyanī(ṇī)kṛtaḥ syāt apūrvasattvanirmāṇāt| sa ca kāruṇikatvānneva pariṇi(ni)rvāyāt, śāsanaṁ(na)sambhedasaṁdehāṁśca cchindyāt| tasmādvaitulikaśāstrapraveśadvāramārabdhaṁ tena bhadantenetyadhyupekṣa metat|
atha kimāyuḥkṣayādeva maraṇaṁ bhavatyāhosvidanyathā'pi ? prajñaptyāmuktam-“astyāyuḥkṣayānmaraṇaṁ na puṇyakṣayādibhiḥ? catuṣkoṭikaḥ| prathamā koṭiḥ-āyuviṁpākasya karmaṇaḥ paryādānāt| dvitīyā-bhogavipākasya| tṛtīyā-ubhayoḥ| turthī-viṣamāparihāreṇa|
jñānaprasthāna uktam-“āyuḥ santatyupanibaddhaṁ vartata iti vaktavyam ? sakṛdutpannaṁ tiṣṭhatīti vaktavyam ? āha-kāmāvacarāṇāṁ sattvānāmasaṁjñisamāpattiṁ nirodhasamāpattiṁ vā samāpannānāṁ santatyupanibaddhaṁ vartata iti vaktavyam| samāpannānāṁ santatyupanibaddhaṁ vartata iti vaktavyam| samāpannānāṁ rūpārupyāvacarāṇāṁ ca sattvānāṁ sakṛdutpannaṁ tiṣṭhatīti vaktavyam||”
kaḥ puṇa(na)rasya bhāṣitasyārthaḥ ? yasyāśrayopaghātādupadhātastatsantatyadhīnatvāt prathamam| yasyāśrayopaghāta eva nāsti tadyathotpannāvasthānād dvitīyam| sāntarāyaṁ prathamaṁ nirantarāyaṁ dvitīyamiti kāśmīrāḥ| tasmādastyakālamṛtyuḥ|
sūtra uktam-“catvāra ātmabhāvapratilambhāḥ| astyātmabhāvapratilambho yatrātmasaṁcetanā krāmati na parasaṁcetanā” iti catuṣkoṭikaḥ| ātmasaṁcetanāvakrāmati kāmadhātau krīḍāpramoṣakāṇāṁ devānāṁ manaḥpradoṣakāṇāṁ ca devānām| teṣāṁ hi praharṣamanaḥpradoṣābhyāṁ tasmātsthānāccyutibhaṁvati, nānyathā| buddhānāṁ ceti vaktavyam, svayaṁmṛtyutvāt| parasaṁcetanaiva krāmati garbhāṇḍāgatānām| ubhayam-anyeṣāṁ kāmāvacarāṇāṁ prāyeṇa| nobhayam-sarveṣāmantarābhavikānāṁ rūpārūpyāvacarāṇāmekatīyānāṁ ca kāmāvacarāṇām| tadyathā nārakāṇāṁ ca darśaṇa(na)mārgamaitrīnirodhasamāpattisamāpannānāṁ rājarṣijinadūtajinādiṣṭaprabhṛtīnāṁ sarveṣāṁ ca caramabhavikānāṁ bodhisattvānāṁ mātustadgarbhāyāścakravartiṇa(na)śca tadgarbhāyāḥ|“
vyākhyātaṁ jīvitendrim||
saṁskṛtalakṣaṇānīdānīṁ vyākhyāyiṣyante| tāni puṇaḥ (naḥ) kāni kiyanti veti ? tadupavyākhyāyate-
[139] jātiḥ sthitirjarāṇā(nā)śaḥ saṁskṛtāṅkacaṣṭatuyī|
etāni khalu catvāri saṁskṛtalakṣaṇāni bhagavatā'bhidharme'bhihitāni| etānyeva vineyaprayojanavaśāt sūtre sthityanyathātvamekīkṛtya trīṇyuktāni| gāthāyāṁ tvebhyo'ṅgadvayaṁ sāmarthyādgamyamānamantarṇīya pradarśyate| sthitirhi dharmāyogamicchantī taddharmamupaguhyāvatiṣṭhate| sā ca tathā pravartamānā lokasya cittonnativiśeṣaṁ janayati| tato bhagavatā'nyathātvākhyayā jarayā sahoktā śrīriva kālakarṇyānubaddhā saṁvegānukūlā bhaviṣyatītyeṣo'rtha[vi]ṣayo dṛśyate| tasmāccatvāri| itaśca-
catvāri sthitināstitve hetutvādyaprasiddhitaḥ||
yadi hi dharmasya sthitirṇa(rna) syāt, tasyātmanyavasthitasya hetvākhyaḥ śaktiprabhāvaviśeṣo na syāt| anityatāgra[sta]sya ca notpaktiśaktirityataśca kriyāṁ na kuryāt| kriyā'bhāvātphalābhāvaḥ syāt| phalārthaścāyamārambhaḥ| tasmādāstikairṇā(rnā)stikapakṣaṁ vikṣipya sthitiḥ pratigṛhyata iti siddham||
catvārīti na siddhyanti jarābhāvāt| bhavatu sthitiḥ, jarā tu sarvathā na yujyate| katham ? uktaṁ hi-
”tathātvena jarāsiddhiraṇya(nya)thātve'nya eva saḥ|
tasmānai(nnai)kasya bhāvasya jarā nāmopapadyate||”
taṁ pratīdamucyate-
[140] śaktihānerjarāsiddhiḥ
unmiṣito hi dharmo jāyate hṛṣitaḥ phalamākṣipatīti| tasya yadi jarasā śaktirna vihanyeta sa dvitīyamapi phalamākṣipeta| na ca śaknotyākṣeptum | tasmādgamyate kaścijjarākhyaḥ śatruastaṁ jarjarīkṛtyopahṛtasāmarthyamanityatāpiśācyāḥ samarpayatīti yuktamuktam ‘śaktihānerjarāsiddhiḥ’ iti| naitadyuktamuktaṁ pariṇāmadoṣaprasaṅgāt| evaṁ laghvācakṣāṇena bhavatā sāṁkhyīyaḥ pariṇāmo'bhyupagato bhavati| nābhyupagataḥ, yasmāt-
nānyatvāt pariṇāmitā|
anya eva hi no jarākhyo dharmo, anyaśca dharmī| sāṁkhyasya tvavasthitasya dharmiṇaḥ svātmabhūtasya dharmāntarasyotsargaḥ svātmabhūtasya cotpādaḥ pariṇāma iti|
kathaṁ puṇaḥ(naḥ) kṣaṇikasya dharmasya śaktihānirbhavati ? evam-yasmādasyājahadātmakasya-
ekakāritranāśābhyāṁ śaktihāniḥ prasiddhyati||
yena khalu dārḍhyeṇo(no)peto yamekaṁ phalamākṣipate, yadi tenaiva yuktaḥ syād dvitīyamapyākṣipet| na cainaṁ śaktimantamanityatā hiṁsyāt| tasmād gamyate'nyathībhūto'yamanityatāvyāghrīmukhaṁ praviśati| ityekaṁ phalamākṣipya naśyatītyuktametat-‘ekakāritranāśābhyāṁ śaktihāniḥ prasiddhyati|’
na prasiddhyati, nirhetukatvādvināśasya| ye hyarthatmāno hetumantaste khalvanityā dṛṣṭāḥ| katham ? aṁkuravat| na vināśasya vināśo'sti, tasmādahetukaḥ| kiñca, ye cārthātmānaḥ paścādbhavanti teṣāṁ pūrvaheturasti tadyathā bhasmano bījādisaṁyogaḥ| na ca vināśasya heturasti| tasmādasau na paścādbhavatīti| tatra yaduktaṁ jātasya sthityanyathātvamapekṣya vināśo bhavatīti tadayuktam| atra pratyavasthānam-
[141] sati janmani tadbhāvād dravyakāritranāśataḥ|
āgamādupapatteśca vināśo'pi sahetukaḥ|
saheturvināśa iti sthāpanā| kutaḥ ? ‘sati janmani tadbhāvāt |’ uktaṁ hi bhagavatā-“asmin satīdaṁ bhavati| yāvadavidyāpratyayāḥ saṁskārāḥ |” sati cotpattimati vināśo bhavati| tasmātsahetukaḥ| yasya punarahetukastasya prāgapi janmanaḥ so'stīti janmaiva na syāt, viruddhānāmanyataropapatteḥ| tayoravirodhādvā tadvyapadeśānupapattiratāddharmyaṁ ca saṁskārāṇāmiti|
dharmā(rma)ṇā(nā)stitvamātraṁ vināśa iti cet| na| tadastitvapūrvakatvāt| astitvapūrvakaṁ hi tannāstitvamiti tadapi sahetukam| nāsti kiñcittaditi cet| na| astitvavirodhānupapatteḥ| kiñca, bhāvavirodhitve satyabhāvasya bhavatāpatteḥ| avi[rodhi]tve bhāvanityatvaprasaṁgādubhayābhāve vāṅmātratvāt| kā caiṣā vāco yuktiḥ sati ca bhavati tadviśeṣyaścātadvirodhī ca| na ca kiñcidityevaiṣā vācoyuktirasaṁbaddhāḥ(ddhā)| nirarthikā caiṣā vācoyuktiḥ| ataste bhāvābhāvo vāgvastumātram| pratiṣedhasāmarthātpratiṣeghyo bhāvo'stīti cet| nāsti| śaśaviṣāṇavacchabdo gaḍumātratvātpratiṣedhadvayārthānupapatteśca| kiñca, kāritramātranāśācca| viruddhapratyayasānnidhye kriyāmātraṁ hi no[de]ti, naśyati| tasmānnā[na]rthavān vināśaśabdaḥ| kutaśca ? āgamādupapatteśca|
uktaṁ hi bhagavatā-“utpannānāmakuśalānāṁ dharmāṇāṁ nirodhāya” iti| tathoktam-“ihaikatīyaḥ prāṇātipātiko bhavati” iti vistaraḥ| tathā-“tisraḥ saṁvartanyo'nalajalānilākhyā yābhiḥ krameṇa yāvacchubhakṛtsnā vinaśyante” iti| tathā-“jātipratyayaṁ jarāmaraṇam” iti|
upapattirapi| janmano'pyahetukatvaprasaṁgāt| yadi khalvasati sadbhāve'pyahetuko vināśaḥ, janmāpyahetukaṁ bhavatviti| tatsamarthahetusāmagrīsannidhāne janmadarśaṇā(nā)t, tatsahetukatvamiti cet| na| tadvināśe tulyatvāttasyāpi samarthahetusāmagryantarasannidhānābhyupagamāt|
vyākhyātāni lakṣaṇāni||
nāmakāyādayo vaktavyāḥ| na khalu vaktavyāḥ| na hi te śabdādanye vidyante, svabhāvakriyābhāvāditi| tadupadarśanārthamidamārabhyate|
[142] vākchabdādhīnajanmānaḥ svārthapratyāyanakriyāḥ|
saṁjñādyaparaṇā(nā)mānastrayo nāmādayaḥ smṛtāḥ||
viprayuktāḥ khalu nāmādayaḥ saṁskāraskandhasaṁgṛhītāḥ| vāk tu rūpaskandhasaṁgṛhītā vāggīrniruktirityarthaḥ| te ca tadadhīnotpattayo niruktyadhīnārthapravṛttayaśca jñānavadarthasya pratinidhisthānīyāḥ| nirukti[:]nāma saṁjñā| nārthāṇā(nā)mekasaṁjñatvāt| yathā tu cakṣurvijñānakāyādayaḥ pañcarūpādyāyattavṛttayaḥ, tadvatte'pi ‘vākchabdādhīnajanmānaḥ’ | ataścoktam-”vāṅ nāmni pravartate, nāmārthaṁ dyotayati |” iti| vācā saha kacaṭatapādayo jāyante tayā nidhīyanta iti| prativarṇānuvartinīnāṁ vācāṁ sāvayavatve'pi sati tadabhidhānānupapattiriti cet| na| śabdabhedasaṁcayasya pratyayatve tadabhidhānasāmarthyopapatteḥ|
kiñca, kriyayā ca tadastitvaṁ nirdhāryate| kā ca setyucyate| svārthapratyāyanaṁ kriyā| svaṁ svamarthaṁ pratyāyayatyapauruṣeyatvānnāmārthasaṁbandhasyaiṣa teṣāṁ kṛtāntaḥ|
te punarnāmasaṁjñādyaparanāmānaḥ|
tatra nāmaparyāyaḥ saṁjñākaraṇaṁ yathā ghaṭa iti|
padaparyāyo vākyam| yathā ghaṭo dṛśyata iti| yena kriyāguṇakālaviśeṣā gamyanta iti kvacit| “yāvadbhirarthavadbhiḥ padairvivakṣitārthaparipūrirbhavati tāvatāṁ samūhaḥ padam” ityābhidharmikāḥ|
vyañjanaparyāyo'kṣaraṁ yathā ka ityetadakṣaraṁ niravayavamamūrtamapratighaṁ rūpalakṣaṇavimuktaṁ traikālikārthapratyāyanasamarthaṁ manovada pratihatagamanamiti|
na, asiddhatvāt| na khalu vākchabdādanye nāmādayaḥ siddhyanti| vākchabda evārtheṣu saṁjñākartṛkṛtāvadhiḥ smṛtyā gṛhītāvayavasamudāyaḥ śroturarthaṁ pratyāya[ya]tīti kimanyairnāmādibhiḥ parikalpitaiḥ ? tatredaṁ pratyavasthīyate-
[143] anye nāmādayaḥ śabdādaprāptārthaprakāśanāt|
śabdo hiparamānu(ṇu)saṁcayaḥ| sa prāpyārthaṁ prakāśayet, pradīpavat| nājātadhvastasvargādideśasthānā(na)rtha(rthā)n prāptuṁ śaknoti| tasmātpratipadyasva [na] śabdo'rthaṁ pratyāyatīti| [i]taśca kramayaugapadyapratyāyanāsaṁbhavāt| katham ? balvajavat | iha hi bahūni balvajadravyāṇi pratyekamasamarthāṇi(ni) saṁbhūya rajvā(jjvā)tmanāvasthitāni dārvādyākarṣaṇakriyāsāmarthyopetāni bhavanti| na caivaṁ vākyātmānaḥ śabdāḥ buddhyupagṛhotāvayavasamudāyasaṁkṣepāḥ kramalabdhajanmānaḥ pratyekamarthaṁ(rtha)pratyāyanasamarthāḥ, ṇā(nā)pi saṁbhūya pratyāyayanti, saṁbhūyānavasthānād balvajavat| tasmātkramayaugapadyātpratyāyanā'saṁbhavānna śabdāḥ kañcidarthaṁ pratyāyayantīti siddham|
itaśca, pratyāyyapratyāyakādisaṁbandhānupapatteḥ| katham ? pradīpavat| tadyathā pradīpastamasi ghaṭādipratyāyyapratyāyakaśaktiyukto ghaṭadarśaṇā(nā)rthibhirupādīyate na ca kaścicchabdaḥ kasmiṁścidarthe kenacitsaṁbandhiviśeṣeṇa niyatavṛttiḥ, yastaṁ gṛhītvā pratyāyayemeti|
tatra tāvat| [na] pradīpasyai(sye)va pratyāyyapratyāyakasaṁbandho'sti| akṛtasaṁketasyāpratyāyanāt| nāpi saṁyogākhyaḥ saṁbandho'sti sadasatostadanupapatteḥ| guṇatvācceti kasmiścinna samavāyākhyaḥ| ata evākāśaguṇatvācceti kaścit| tasmātpratyāyyapratyāyanādisaṁbandhānupapatteḥ yadagadiṣma na śabdo'rthaṁ pratyāya[ya]tīti tatsamyagabhyadhāmeti |
sāmayikaḥ śabdo'rthapratyāyanaliṅgamiti cet| na| sādhyatvādvitarkavicārādhīnajanmanaḥ śabdasya kramayaugapadyapratyāyanānupapatteśca| prativarṇaviṣayā smṛtiḥ pratyāyayatīti cet| na| tatsamānadoṣatvātpūrvapakṣotsargatvācca| saṁskāra iti cet| na| asiddhatvāduktottaratvāca(cca)| yādṛcchikasaṁvṛttiśabdamātrābhyupagame vakṣyamāna(ṇa)doṣaprasaṁgācceti|
kiṁ punarete nāmakāyādayo nityā āhosvidanityā iti ?
anityāste tu vijñeyāḥ
tu śabdo[']nityatvavādaviśeṣa| rtho hetuḥ| ka iti cet| so'yamucyate-
sāpekṣārthavibhāvanāt||
katham ? jñānavat| tadyathā jñānaṁ cakṣurādīn hetūnapekṣyārthaṁ vibhāvayati tadvannāmādayo'pi ghoṣādīn hetūnapekṣyārthaṁ pratyāyayanti| tasmātsāpekṣapratyāyanādanityā iti||
yadi tarhi nāmādayo'rthaṁ pratyāyayanti, tatkathamidaṁ sadbhirapyucyate-‘śabdo'rthaṁ pratyāyayati’ iti ? tadatrābhidhīyate-
[144] svarūpaṁ vedayaṁścchabdo vyañjanādīni ca dhruvam|
arthapratyāyakaḥ prājñarbhaktikalpanayocyate||
āñjasā hi vāṅ nāmni pravartate nāmābhilapatotyarthaḥ| nāma tvarthaṁ dyotayatīti prativarṇānuvartino vāk khalu nāmābhilapanto svañca rūpamudbhāvayantī santānena pravartamānā guṇakalpanayā'rthaṁ pratyāyayatītyapadiśyate| na tvarthaḥ śabdavācyo dyotyo vā|
itaśca na śabdo'rthaṁ pratyāyayati| yasmāt-
[145] paramānu(ṇu)svabhāvatvād ghoṣaikatvaṁ na yujyate|
“edaitau kaṇṭhatālavyau” iti pratijñāyate| na caikasyāna(ṇu)vacanasya viśliṣṭasthānadvaye vṛttirupapadyate| paramāṇusaṁghātasya tūpapadyate| paramāna(ṇa)vo'pi pratyekaṁ[na]pratyāyayanti, digbhāgāstitvanāstitve tadabhāvācceti| samudāyo'pi madhyasthairapratyāyanānumānādantadvayenāpi na pratyāyayatītyadhyavasīyate| na cārthāntaraṁ samudāyibhyaḥ samudāyo'sti| sa kathamarthaṁ pratyāyayiṣyatīti| atītavarṇasamudāyastvantyavarṇāpekṣo manobuddhyopagṛhītasvarūpaḥ saṁbandhinyarthe buddhimutpādayan pratyāyayatīti yuktarūpo vyapadeśaḥ|
atra mīmāṁsā(saka) vaiyyākaraṇau pratyācakṣa(kṣā)te| nāsiddhatvāt| na khalu śabdasya paramānu(ṇu)mayatvaṁ siddham| tasmādanuttarametat| tau pratyabhidhīyate|
tādātmyaṁ pratighātitvāt
pratihanyate khalu śabdaḥ prākārabhittyādiṣu tasmātpratighātī śabda iti| na| asiddhā(ddham)| siddhasādhanādasiddheḥ| yatkhalu bhavatā pratighātitvenāprasiddhaṁ paramānu(ṇu)mayatvaṁ sādhyata ityasadetat| tatredaṁ pratyavasthīyate|
tatsiddhirvaraṇādibhiḥ||
ālāṅgalagrāhebhyaḥ siddhametadgarbhagṛhāntargatena pihite kavāṭe'bhihanyamānāḥ paṭahāḥ dhmāpyamānāśca śaṁkhā na śrūyante| hūṇanāḍonirghoṣeṇa ca nagaraprākārāṇi pātyante| tasmātsiddhena jālmaja(je)nāsiddhasya sādhanamidamāviṣkriyate nāsiddheneti|
yadapyucyate sphoṭaḥ śabdo dhvaniḥ śabdaguṇa iti tatrāpadiśyate-
[146] sphoṭākhyo nāparo ghoṣācchabdo nityaḥ prasiddhyati|
tasmāddhdhaniḥ śabdaḥ sphoṭa ityanarthāntaram| yathā hastaḥ karaḥ pāṇiriti lokaprasiddhametat| tasmāt-
kramavṛtterṇa(rna) śabdena kaścidartho'bhidhīyate||
iti prāgāviṣkṛtametat| tanmā pramoṣīḥ||
yadapyucyate vaiyākaraṇaiḥ śabdo buddhinirgrāhya eṣa vaiśeṣikairapi śrotragrāhyaḥ, śabdaścā(syā)nyatve'pi ca śabdatvādayaḥ śrotreṇa gṛhyanta iti| tayoridamucyate-
[147] na śrutyā śrūyate śabdastadanyā ca gatiḥ śruteḥ|
yo brūyātsa svamātmānaṁ vidvadbhirapahāsayet||
iti| tasmātpratītapadārthako loke dhvaniḥ śabdaḥ| tataścānye nāmādayaḥ sarvārthaviṣayā iti sthāpanā|
[148] pratidyotyaṁ yathāyogaṁ niyatāniyatāśca te|
tatra ya āryayā niruktyā nirucyante dvādaśāyatanaviṣayāste niyatābhidheyaṁ(yasaṁ)bandhāḥ, laukikyāśca kecinniyatābhidheyā nirucyante| ubhaye'pyete kṛtasaṁketasyārthaṁ pratyāyayanti| ye tu yathecchaṁ pitrādibhiḥ kriyante nāmakāyādibhiste hyaniyatā yadṛcchikā ityucyante| tadyathā ḍitthaḍavitthādayaḥ|
prathamāstu buddhotpāda eva pravartante nānyadeti| uktaṁ hi bhagavatā-“tathāgatānāmutpādānnāmapadavyañjanakāyānāmutpādo bhavati” ityetasmāt-
niyatodbhāvanād buddhaḥ sarvajña iti gamyate||
ye hyapaurūṣeyā dhātvāyatanaskandhādyavadyotakāste prathamaṁ buddhaviṣayā eva| tadavabodhācca bhagavānsarvajña ityabhidhīyate| te puṇa(na)rete-
[149] sattvākhyāḥ kāmarūpāptā niṣyandā'vyākṛtāstathā|
sattvākhyā hyete| yaśca dyotayati sa taiḥ samanvāgataḥ| na yo dyotyate| kāmāpta[aḥ] rūpāptāścaite vākchabdādhīnajanmatvāt| naiṣyandikā anivṛtāvyākṛtāścaiva|
yathā caite nāmādayaḥ
tathaiva ca vipākaśca sābhāgyaṁ[prāptayo dvidhā]|
[abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau dvitīyasyādhyāyasya tṛtīyaḥ pādaḥ||]
[dvitīyo'dhyāyaḥ samāptaḥ||]
tṛtīyo'dhyāyaḥ|
caturthapādaḥ|
................| dvitīyaṁ dvitīyasyāḥ| tṛtīyaṁ tṛtīyasyāḥ| vāyusaṁvartaṇyā(nyā)ścaturthadhyānaṁ śīrṣamiti|
atrāha-caturthadhyāne saṁvartanī kasmānna bhavati ? taducyate-
[150] sattvākhyopadravābhāvānna caturthe'sti sūtrataḥ|
vimānasya sama(sa)tvasya pradhvaṁsānnityatā kutaḥ||
caturthe khalu dhyāne bāhyādhyātmikā apakṣālā na vidya[nte tasmānna saṁvartano] utpādyate| prathame hi dhyāne vitarkavicāra vagnikalpāvapakṣālabhūtau vidyete| dvitīye prītirapkalpā cetopahāriṇī| tṛtīye dhyāne āśvāsapraśvāsā vāyvātmakāḥ| ityato yasyāṁ dhyānasamāpattau yathābhūto'pakṣālastathābhūtena bāhyena vināśaḥ| caturthe tu [bāhyo'pakṣālo na pravartata iti] nāsti saṁvartanī| nityaṁ tarhi caturthadhyānaṁ prāpyam| kasmāt ? ‘vimānasya sama(sa)tvasya’ karmakṣayena‘pradhvaṁsāt’ iti||
kathaṁ punaretāḥ saṁvartanyaḥ kayā vā'nupūrvyā bhavanti ? taducyate| nirantaraṁ tāvat-
[151] sapta tejobhirekā'dbhirgate'dbhiḥ saptake punaḥ|
tejasā saptakāntyaikā vāyu[saṁvartanī tataḥ]||
[sapta saṁvartanyastejobhiḥ] bhavanti| aṣṭhamo'pām| [evaṁ]saptako bhavati| tasmin saptake'tikrānte punastejasā saptakaḥ| tasminnapyatikrānte vāyusaṁvartanyaikayā ṇā(nā)śo bhavati| sā tu nityaṁ tejasaḥ saptakapṛṣṭhe vāyusaṁvartanī bhavati| ta ete piṇḍena bhavanti ṣa[ṭpañcāśat] tejaḥsaṁvarta[nyaḥ], saptāpsaṁvarta[nyaḥ, ekā vāyusaṁvartanī]||
[kiṁ punastatra kāraṇaṁ ya]tpaścādvāyursavartanyekaiva bhavati ? taducyate-
[152] āgneyātsaptakādeka[:] pāvanīkimanantaram|
āyuṣparigrahādevaṁ śubhakṛtsnāyuredhanam||
evaṁ ca kṛtvā prajñaptibhāṣyamanulomitaṁ bhavati-“catuḥṣaṣṭhiḥkalpāḥ śubhakṛtsnāṁ(tsnā) [nāṁ] devanāmāyuṣpramāṇam” iti||
atha kasmāt [pṛthivīsaṁvartanī na] bhavatiṁ ? tadatra kāraṇamucyate-
[153] vātādidoṣasādharmyā[tsattvā]ṇā(nāṁ) [tadvināśakāḥ]|
ādhyātmiketi sārūpyānna bhūsaṁvartaṇī(nī) matā||
yathā khalu vātapittaśleṣmabhistribhiḥ sattvānāṁ marmacchedaḥ pṛthivīdhātutvalakṣaṇo bhavati tadvadagni[jala]vāyubhirbhūrūtsādyate| kiñca, ete [tadvināśakāḥ] .............tannāśāya pravṛttatvāt| kiñca, ‘ādhyātmiketi sārūpyācca’ | yathā cādhyātmikyastrisraścittasya tayorbhavanti vitarkavicāraprītyucchvāsapraśvāsalakṣaṇaista[thā] bāhyā apyupadravā vahnyambhovāyuprakopalakṣaṇā bhavantīti||
abhidharmadīpe [vibhāṣāprabhāyāṁ vṛttau tṛtīyasyādhyāyasyaca]turthaḥ pādaḥ samāptaḥ||
[tṛtīyo'dhyāyaḥ samāptaḥ]||
caturtho'dhyāyaḥ|
prathamaḥ pādaḥ|
atha yaduktaṁ [“sattvakarmadvidhākhyena pūritaṁ vāyumaṇḍalam”] ityetaducyatām| kāni tāni kiyanti vā karmāṇītyataḥ karmāṇi prastūyante|
[154] sattvopapattihetūnāṁ [vipatsaṁpa]dvidhāyiṇā(nā)m|
lokavacitryakartṝṇāṁ karma heturitīṣyate||]
[dṛśyate] khalu sattvānāṁ hīnamadhyopkṛṣṭajātiparigrahāyāmāśrayabhogādisampadvipattiśca| yacca dvividhasya lokasya vicitratā tatra karmāṇi hetuḥ| atasteṣāṁ tattvāni vakṣyāmi| yadapyuktaṁ kāni kiyanti veti tadupavyākhyāyate||
sūtre dve karma[ṇī] nidi[śyoktam-“dve karmaṇī cetanā karma cetayitvā] ca” iti| tāni punastrīṇyuktāni| katham ?
[155] kāyikaṁ vāṅmayaṁ caiva cetanākhyaṁ ca mānasam|
karmāṇyetāni lokasya kāraṇaṁ neśvarādayaḥ|
etāni khalu trīṇi karmāṇi śubhāśubhāni dvividhasyāpi sattvabhājanalokasya hitāhitanimittānyutpattau ca sampattau ca vaicitryasya ca kāraṇam| neśvarakālapuruṣapradhānādayaḥ||
tatra tāvadyathā neśvaraḥ kāraṇaṁ tathā pūrvamullikhitam, idānīṁ tu vispaṣṭataramāviṣkriyate-
[156] vaiśvarūpyātkramotpādāttadvadanyatprasaṅgataḥ|
yadi khalveko nityaśceśvaro lokasyotpattisthitipralayakāraṇaṁ syāt, tena khalu kāraṇānuvidhāyitvātkāryasyaitat trayaṁ viruddhaṁ yugapat syāt| na caitad dṛṣṭamiṣṭaṁ vetyasadetat| kiñca lokaścāpyavicitraḥ syāt| yugapaccotpadyeta nagnaḥ kapālapāṇiśca paryaṭettadicchānuvidhāyī ca syāt| na caitadevam| tasmānneśvaraḥ kāraṇam|
grāmādyadhipativiśeṣotkarṣāvasthānādīśvaraprasiddhiriti cet| na| grāmādhikṛtādiha paratantratvānityatvakāryāntaraśaktivighātādidarśaṇā(nā)t, gomayapiṇḍopamasūtrokteśca|
bhāgavatāditannindādarśaṇā(nā)cca| bhāgavatādyā hi maheśvaraṁ ṇi(ni)ndyanto dṛśyante| māheśvarāśca viṣṇumiti|
kāraṇasāpekṣaṁ tapaḥsāmarthyādutpādayatīti cet| tatrāpadiśyate|
nānyāpekṣā tapoyogo pakṣahānyādidoṣataḥ|
yadi khalu sahakārikāraṇāpekṣaḥ tapobalalabdhyaiśvaryaśca lokaṁ sṛjati kumbhakārabaddhaṭādīn| na| cai(e)vaṁ sati pūrvapakṣotsargaḥ kṛto bhavati| yaduktaṁ nityaścaikaśca svatantraḥ kāraṇamiti taddhīnam| tapobalasāmarthyābhyupagame cānityatvaṁ pāratantryaṁ cābhyupagataṁ bhavati| tadabhyupagamāccānaiśvaryamiti| etena kālapuruṣapradhānādikāraṇaparigrahāḥ pratyūḍhā veditavyāḥ|
yadi khalu karma kāraṇaṁ neśvarādayaḥ kathaṁ tarhi lokastatkāraṇaparigrahaṁ karotīti ? atra brūmaḥ-
[157] karmaṇāṁ bodhyate śaktirvidhikālagrahādibhiḥ|
yato'tasteṣu tācchabdyaṁ gaunyā(ṇyā) vṛttyā prayujyate||
yathoktam-
“vidhirvidhānaṁ niyatiḥ svabhāvaḥ
kālo grahā īśvarakarmadaivam|
puṇyāni bhā[gyā]ṇi(i) kṛtāntayogaḥ
paryāyanāmāṇi(ni) purākṛtasya||”
kiñca, yataśca
“grahayogo bhujāspandaḥ svapnaḥ pūrṇaghaṭādayaḥ|
sūcayanti nṛṇāmete vṛttilābhaṁ svakarmaṇaḥ||”
ityato'pi teṣu tācchabdyaṁ prayujyata iti||
kathaṁ puṇa(na)reṣāṁ trayāṇāṁ karmaṇāṁ vyavasthānam ? yadyāśrayataḥ, sarveṣāṁ kāyāśritatvādekatvam| svabhāva[taśce]t, vākkarmaivaikaṁ prāptam| samutthānataścet, manaḥkarmaikaṁ prāptam| sarveṣāṁ manasotthāpitatvāt| tribhirapīti vaibhāṣikāḥ||
te puṇa(na)rete prathame dve karmaṇī pratyekaṁ dviprabhede| katham ? tadapadiśyate-
[158 ab.] pūrve vijñaptyavijñaptī
kāyakarma khalu kāyavijñaptiḥ kāyāvijñaptiśca| vākkarmāpi vāgvijñaptirvāgavijñaptiśca| tṛtīyaṁ tu karma-
cetanā mānasī kriyā|
uktaṁ hi bhagavatā-“cetanā karma cetayitvā|” tatpunastridhoktam- “kāyakarma vākkarma manaskarma ca” iti|
kiṁ svabhāvaṁ punaridaṁ kāyakarma kiṁ tāvatkāyasvabhāvam ? yathā vākkarma vāksvabhāvam, āhosvitkāyādanyadyathā manaskarma manasonyadityetadā[ha]| ..............
[abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau caturthādhyāyasya prathamaḥ pādaḥ]
caturthādhyāye
dvitīyapādaḥ|
..................parābhavantītyapadiśyate|
[159] annamatyagniṇi(ni)rdagdhaṁ yathā sthālī ca saṁskṛtā|
pāpadṛṣṭestathā śīlaṁ śāṭhyerṣyādikṣatātmanaḥ||
[160] saṁvṛtsaddṛṣṭyupetāto bhikṣutvaṁ paramārthataḥ|
ekasampattu saṁvṛtyā dvayābhāve dvidhā'pi na||
dṛṣṭisampadviśuddhā khalu śa[īla]sampat ‘bhikṣutvaṁ paramārthataḥ| anyataravikalastu saṁvṛtyā bhikṣurbhavati| dvyaṅgavikalastu nāpi saṁvṛtyā nāni paramārthata iti|
yadi khalu vinā saṁvareṇāṣṭau nikāyā na vyavasthāpyante kathaṁ tarhi bhagavatoktaiḥ-“ekadeśakārī, pradeśakārī, yadbhūyaskārī, paripūrṇakārī” ityatrāpyayamartho dṛśyate ? kaścitkhalvakāryaikadeśaviratikṣamo bhavati| kaścidyāvatsamagraḥ (gra) dauḥśīlyaviratikṣamaḥ| ityato bhagavānakāryaikadeśaviratyā'pyupāsakatvaṁ śāsti| na hi sarvaśīlavikalaḥ kaściccharaṇagamanecchāmātrakeṇopāsako bhavati ṣaḍaṅgoṣadhaikadvyaṅgavaikalyopayogavaditi|
atha yaduktam-“buddhaṁ dharmaṁ saṁghaṁ śaraṇaṁ gacchati” iti tatka ete buddhādayaḥ ? tadidamabhidhīyate-
[161] vigatāvaṇe jñāne buddhoktermukhyakalpanā|
tadāśraye phale cāpi vijñeyā guṇakalpanā||
dvividha[:] khalu buddhaḥ saṁvṛtyā paramārthataśca| tatra paramārthato yathoktaṁ śāstre-“yo buddhaṁ śaraṇaṁ gacchati kimasau śaraṇaṁ gacchati ? tānevāsau buddhaka[ā]rakānaśaikṣāndharmāñcharaṇaṁ gacchati| te hi buddhaśabdapravṛttinimittacihnam|” iti| tebhyo'pi nirāvaraṇaṁ jñānaṁ pradhānaṁ sarvajña iti lokaprasiddha eṣa tāvat pāramārthiko buddhaḥ| saṁvṛtyāpi ‘tadāśraye’ dvātriśatā lakṣaṇairaśītyā cānuvyañjanairvirājite rūpakāye'pi buddhākhyeti| tatphale ca balavaiśāradyamahākaruṇādiṣu buddhoktiriti|
[162] śāśvatatvaśubhatvābhyāṁ sarvāṇa(na)rthanivṛttitaḥ|
mukhyakalpanayā tadvaddharmo nirvāṇamucyate||
nityāvikṛtasvalakṣaṇe(ṇa)dhāraṇāttatprāptānāṁ cātyantadhāraṇe nirvāṇaṁ pāramārthiko dharmaḥ| guṇakalpanathā tu pratyekabuddhabodhisattvasantāniko mārgaḥ| trīṇi ca piṭakāni dharmo nirvāṇaprāpakatvāt||
[163] āryāḥ śiṣyaguṇāḥ saṁghastathaiva paramārthataḥ|
navānāmaśaikṣāṇāmaṣṭādaśānāṁ ca śaikṣāṇāṁ śiṣyāṇāṁ santāne yo mārgaḥ sa pāramārthikaḥ saṁgha ityucyate| saṁvṛtyā tu pṛthagjanakalyāṇakabhikṣusaṁgha ityapadiśyate|
etānyo yāti śaraṇaṁ sa yāti śaraṇatrayam||
etānyathoktalakṣaṇān buddhadharmasaṁdhān śaraṇaṁ gacchati ‘yo yāti śaraṇatrayam’ iti||
kiṁ svabhāvāni punaḥ śaraṇagamanāni ? vāgvijñaptitatsamutthadharmasvabhāvāni||
kaḥ punaḥ śaraṇārthaḥ ? trāṇārthaḥ śaraṇārthaḥ| tadāśrayeṇa sarvaduḥkhātyantavimokṣāt| uktaṁ hi bhagavatā-
“bahavaḥ śaraṇaṁ yānti parvatāṁśca vanāni ca|
ārāmāṁścaityavṛkṣāṁśca manuṣyā bhayatarjitāḥ||
na caitaccharaṇaṁ śreṣṭhaṁ naitaccharaṇamuttamam|
naitaccharaṇamāgamya sarvaduḥkhātpramucyate||
yastu buddhaṁ ca dharmaṁ ca saṁghaṁ ca śaraṇaṁ gataḥ|
catvāri cāryasatyāni paśyati prajñayā yadā||
duḥkhaṁ duḥkhasamutpādaṁ duḥkhasya samatikramam|
āryaṁ cāṣṭāṁgikaṁ mārgaṁ kṣemaṁ nirvāṇagāminam||
etaddhi śaraṇaṁ śreṣṭhametaccharaṇamuttamam|
etaccharaṇamāgamya sarvaduḥkhātpramucyate||” iti|
ata eva śaraṇagamanāni sarvasaṁvarasamādāneṣu dvārabhūtāni, dṛṣṭisaṁpannasya teṣāṁ prarohāt|
kiṁ punaḥ kāraṇaṁ kāmamithyācārādevopāsakasya viratiḥ śikṣāpadeṣu vyavasthāpitā na sarvasmādabrahmacaryāt ? anyebhyaśca prakṛtisāvadyebhyo mṛṣāvāda eva śikṣāpadeṣu vyavasthāpyate, na pāruṣyādi ? sarvebhyaśca pratipakṣe(kṣapa)ṇasāvadyebhyaḥ madyapānādeva viratiḥ śikṣāpadaṁ vyavasthāpitam ? taducyate-
[164] mithyācāraḥ satāṁ garhyātparatrākaraṇāptitaḥ|
pāpiṣṭhatvānmṛṣāvādo madyapāṇaṁ(naṁ) smṛtikṣayātū||
kāmamithyācāro hi loke'tyarthaṁ garhitaḥ| pareṣāṁ dāropaghātādāpāyikatvācca| na tathā'brahmacaryam| sukarā ca gṛhasthasya kāmamithyācāravi ratiḥ, duṣkarā tvabrahmacaryāt| āryaścākaraṇasaṁvaraṁ kāmamithyācārādeva janmāntarito'pi labhate na tvabrahmacaryāt|
mṛṣāvādo'pi bhagavatā pāpiṣṭhatvādrāhulamuddiṣya paramenādareṇoktaḥ-“yasya rāhula mṛṣāvāde nāsti lajjā nāsti kaukṛtyaṁ nāhaṁ tasya kiñcidakaraṇīyaṁ vadāmi” iti|
madyapāne'pi smṛtilopo bhavati, sarvaśikṣāpadakṣobho bhavatītyataḥ pratikṣepaṇasāvadyamapi sanmadyapāṇaṁ(naṁ) kuśāgreṇāpi bhagavatā nābhyanujñātam||
idamidānīmucyatām| ya ete trayaḥ prātimokṣadhyānānāsravasaṁvarāḥ kimeṣāṁ yata eko labhyate tataḥ śeṣā apīti ? brūmaḥ-
[165] sarvebhyo vartamānebhyo dvividhebhyo'pi kāmajaḥ|
prātimokṣasaṁvaraḥ khalu sarvebhyo maulaprayogapṛṣṭhebhyo vartamānebhyaḥ skandhāyatanadhātubhyaḥ sattvādhiṣṭhānapravattatvāt, nātītānāgatebhyasteṣāmasattvasaṁkhyātatvāllabhyate| ‘dvividhebhyo'pi’ sattvāsattvākhyebhyaḥ, prakṛtipratikṣepaṇasāvadyebhyaśca|
trikālebhyastu maulebhyo labhyete bhāvanāmayau||
etau hi maulebhya eva karmapathebhyo labhyete na prayogapṛṣṭhebhyo nāpi prajñaptisāvadyebhyaḥ, sarvakālebhyaśca skandhāyatanadhātubhyo labhyete'tītānāgatebhyo'pi|
catuṣkoṭikā cātra bhavati| “santi te skandhāyatanadhātavo yebhyaḥ prātimokṣasaṁvaro labhyate na dhyānānāsravasaṁvarau” iti vistaraḥ| prathamā koṭi(ṭiḥ)-pratyutpannebhyaḥ sāmantakapṛṣṭhebhyaḥ pratikṣepaṇasāvadyācca| dvitīyāatītānāgatebhyo maulebhyaḥ karmapathebhyaḥ| tṛtīyā-pratyutpannebhyaḥ maulebhyaḥ karmapathebhyaḥ| caturthī-atītānāgatebhyaḥ sāmantakapṛṣṭhebhya iti||
kiṁ punarimau saṁvarāsaṁvarau sarvasattvebhya eva labhyete ? sarvāṅgebhyaḥ sarvakāraṇaiśca ? athāsti kaścidbhedaḥ ? tatra tāvadavaśyaṁ labha(bhya)te-
[166] sarvebhyaḥ sattvajātibhyaḥ saṁvaro vāṅgakāraṇaiḥ|
sarvebhyo saṁvarāṅgebhyaḥ sattvebhyaśca na kāraṇaiḥ||
sarvasattvebhyaḥ khalu saṁvaro labhyate na kebhyaścit| aṅgebhyastu vibhāṣā kaścitsarvebhyo labhyate bhikṣusaṁvaraḥ| kaściccaturbhyaḥ| tato'nyaḥ| karmapathā hi saṁvarābhyāṅgāni| kāraṇairapi kenacitparyāyeṇa sarvaiḥ, keṇa(na)cidekena|
kathaṁ tāvatsarvairyadyalobhādveṣāmohāḥ kāraṇānīṣyante ? kathamekena yadi mṛdumadhyādhimātrāṇi cittāni kāraṇānīṣyante ? paścimena paryāyeṇa niyamocyate| asthi(sti) saṁvarasthāyo sarvasattveṣu saṁvṛto na sarvāṅgairna sarvakāraṇairyo mṛdunā cittena madhyenādhimātreṇa vā upāsakopavāsaśrāmane(ṇe)rasaṁvaraṁ samādatte| asti sarvasattveṣu saṁvṛtaḥ sarvāṅgaiśca, na tu sarvakāraṇairyo mṛdunā cittena madhyenādhimātreṇa vā bhikṣusaṁvaraṁ samādatte| asti sarvasattveṣu sarvāṅgaiḥ sarvakāraṇaiśca yastrividhena cittena trīnsaṁvarān samādatte| asti sarvasattveṣu sarvakāraṇaiśca na tu sarvāṅgairya upāsakopavāsaśrāmane(ṇe)rasavarānmṛdumadhyādhimātraiścittaiḥ samādatte| yastu na sarvasattveṣu syādīdṛśo nāsti yasmātsarvasattvānugatakalyāṇāśaye sthitaḥ saṁvaraṁ pratilabhate nānyathā, pāpāśayasyānuparatatvāt|
pañcaniyamāna(n) kurvan prātimokṣasaṁvaraṁ labhate| sattvāṅgadeṣa(śa)kālasamayamiyamān(:)-amuṣmātsattvādviramāmīti sattvaniyamaḥ| amuṣmādaṅgādityaṅganiyamaḥ| amuṣmindeśa iti deśaniyamaḥ| māsādyāvaditi kālaniyamaḥ| anyatra yuddhāditi samayaniyamaḥ| sucaritamātraṁ tu tatsyādevaṁ gṛhṇato na saṁvaraḥ|
kathamaśakyebhyaḥ saṁvaralābhaḥ ? sarvasattvajīvitānupaghātādhyāśayeṇa(nā)bhyupagamāt| uktaṁ yathā saṁvaro labhyate||
asaṁvaro'pi sarvasattvebhyaḥ sarvakarmapathebhyaśca na tu [sarva]kāraṇaiḥ, yugapanmṛdvādicittābhāvāt|
ke punarasāṁvarikāḥ ? aurabhrikāḥ kaukkuṭikāḥ saukarikāḥ śākuntikā mātsikā mṛgalubdhakāścaurāḥ vadhyaghātakā bandhanapālakā nāgabandhāśvapākā vāgurikāśca| rājāno daṇḍanetāro vyāvahārikāśca nīticalitā asāvarikāḥ| asaṁvare bhā(bha)vāḥ, asaṁvaro vā eṣāṁ vidyata ityasāṁvarikāḥ||
uktamidaṁ yebhyaḥ [a]saṁvaro labhyate| kathaṁ tu tallābha iti noktaṁ tadā rabhyate-
[167] kriyayā[']saṁvarapraptiḥ sa hābhyupagamena vā|
avijñaptirato'nyasyāḥ kṣetrāṅgādiviśeṣataḥ||
dvābhyāṁ kāraṇābhyāmasaṁvaro labhyate| kriyayā'bhyupagamena vā| kriyayā tatkulīnatatkarmābhyupagamāt| atatkulīnairvayamapyanayā jīvikayā jīviṣyāma iti| śeṣā'vijñaptilābhastu kṣetrāṅgaviśeṣāditi| kṣetraṁ vā tadrūpaṁ bhavati yathārāmādipranānamātreṇāvijñaptirutpadyate| yathaupadhikeṣu puṇyakriyāvastuṣu| ādareṇa vā samādatte| buddhamavanditvā na bhokṣya iti| māsārdhamāsabhaktāni vā nityaṁ kariṣyāmītyevamādi| ādareṇa vā tadrūpeṇa kriyāmīhate kuśalāmakuśalāṁ vā yato'syā vijñaptirutpadyate|
uktametadyathā saṁvarāsaṁvarāṇāṁ pratilambhaḥ||
tyāga idānīṁ vaktavyaḥ| tatra tāvat-
[168] kāmāptasaṁvaratyāgaḥ śikṣāṇi(ni)kṣepaṇādibhiḥ|
patanīyarapītyeke tannetyanye tvayogataḥ||
kāmāptasyāṣṭaprakārasaṁvarasya pañcabhiḥ kāraṇaistyāgaḥ| śikṣānikṣepaṇanikāyasabhāgatyāgobhayavyañjanotpādakuśalasamucchedebhyo niśātyayeṇā(nā)ṣṭamasya| tānyetānyabhisamasya pañca bhavanti|
kiṁ punaḥ kāraṇamebhistyāgo bhavati ? samā[dā]naviruddhavijñaptyutpādādāśrayatyāgādāśrayakopanānnidānacchedāttāvadevākṣepācca|
anye punarāhuḥ-caturṇāṁ patanīyāṇā(nā)manyatamena bhikṣuśrāmaṇerasaṁvaratyāgaḥ|“ ‘tanna’ iti, ‘ayogataḥ’|
kaḥ punarayogaḥ ?
[169] ayogā(go) nāṁśuvidhvaṁsātpaṭadravyaṁ vinaśyati|
na hyavayavanāśādavayavivināśo bhavati| avayavirūpaśca prātimokṣasaṁvaraḥ| tasyāvayavakṣobhācchidratvaṁ bhavati mālinyaṁ ca| yathoktaṁ bhagavatā-“duḥśīlo bhavati pāpadharmā|”
sūtraviroghādayuktamiti ce[datropa]diśanti-
sūtre dhvaṁsoktiranyārthā yatherṣyāśaṭhanādiṣu||
bhagavatātra“abhikṣurbhavati” iti śāsanasthityarthaṁ durvṛttavineyāvasādanārthaṁ coktam| yathā-“īrṣyiko bhavati matsarī śaṭho māyāvī mithyādṛṣṭirityevamādidoṣayuktaḥ kaśambakajātīyaḥ pāpabhikṣurṇi(rni)rvāsayitavyaḥ|” na ca cittāvidūṣaṇādabhikṣutvaṁ bhavati vineyaśāsanārthatattva[vid]bhirityuktam| tadvadatrāpi draṣṭavyamiti|
tasmātpūrvoktalakṣaṇa eva bhikṣurṇa(rna) yathāha kośakāraḥ|
[170] saddharmāntarddhito'nye'nye nāpūrvāpratilambhataḥ|
anye punarbrūvate-saddharmāntardhāne'pi saṁvaratyāgo bhavati| tattu naivam| yasmādapūrvastadā notpadyate| utpannastu yathoktai reva kāraṇairvinaśyati||
atha dhyānānāsravasaṁvarayostyāgaḥ katham ? tadidamapadiśyate-
bhūsaṁcāreṇa hānyā ca tyajyate dhyānajaṁ śubham||
sarvameva khalu dhyānāptaṁ kuśalaṁ dvyābhyāṁ kāraṇābhyāṁ tyajyate| upapattitto vā bhūmisaṁcārādardhvaṁ vā'dho vā| parihāṇito vā| samāpatternikāyasabhāgatyāgācceti||
[171] tathā''rūpyāptamāryantu phalāptyakṣavihānibhiḥ|
yathaiva rūpāptaṁ kuśalaṁ bhūmisaṁcārahāṇi(ni)bhyāṁ tyajyate tathaivārūpyāptam| āryaṁ tu kuśalaṁ tribhiḥ kāraṇastyajyate| phalaprāptitaḥ pūrvako mārgastyajyate| akṣottāpanena mṛdvindriyamārgaḥ| parihāṇita uttaro mārgaḥ| phalaṁ phalaviśiṣṭo vā| evaṁ tāvatsaṁvarastyajyate|
asaṁvaro damaprāptirjīvitotsarjaṇā(nā) dibhiḥ||
tribhiḥ kāraṇairasaṁvaracchedaḥ| saṁvaraprāptitaḥ| yadi saṁvaraṁ samāpadyate ghyānasaṁvaraṁ vā pratilabhate hetupratyayabalenasamādhilābhāttenāsaṁvarastyājyate| pratidvandvabalīyastvāt| maraṇena cāśrayatyāgāt| dvivyañjanotpādena cāśrayavikopanāt| śastrajalatyāge'pyakaraṇāśayataḥ saṁvaramantareṇāsaṁvaracchedo nāsti| nidānaparivarjaṇe (ne) na pravṛddharogānivṛttivat||
atha saṁvarāsaṁvaravinirmuktā kathamavijñaptistyajyate ? taducyate-
[172] cittavegādivicchedairavijñaptistu madhyamā|
yeṇa(na)khalvasau prasādakleśavegeṇā(nā)vijñaptirākṣiptā tasya vicchedātsāpi vicchidyante (te), kumbhakāracakragativat| samādānatyāgādapi vicchidyate| kriyāvicchedādapi vicchidyate| caityavihārakṣetrāderapyarthasya vicchedādvicchidyate| āyuṣo'pi kuśalamūlānāmapi vicchedādvicchidyate|
kāmāptaṁ kuśalaṁ nāma tribhirmūlacchidādibhiḥ||
kāmāvacaraṁ punaḥ kuśalamarūpasvabhāvaṁ dvābhyāṁ kāraṇābhyāṁ tyajyate| kuśalamūlasamucchedāt, rūpārūpyadhātūpapattitaśca|
[173] pratipakṣodayātkliṣṭaṁ tridhātvāptaṁ vihīyate|
kliṣṭaṁ tvarūpasvabhāvaṁ sarvameva pratipakṣodayādvihīyate| yasyopakleśaprakārasya yaḥ prahāṇamārgaḥ, tenāsau saparivāraḥ parityajyate| nānyathā||
atha keṣāṁ sattvānāmasaṁvaro bhavati keṣāṁ saṁvaraḥ ? tadapadiśyate-
sarve kāmeṣu rūpe dvādhe(ve)ko'rūpiṣu lābhataḥ||
kāmeṣu khalu sarvaśaṇḍhapaṇḍaka dīni hitvā kurūṁśca hitvā| devānāmapi saṁvaraḥ| ityato gatidvaye saṁvarāsaṁvarau vidyete| nānyatreti||
karmādhikārādidānīṁ sū troktoddiṣṭānāṁ karmā(rma)ṇāṁ nirdeśaṁ kariṣyāmaḥ| uktaṁ hi sūtre-“trīṇi karmāṇi kuśalamakuśalamavyākṛtaṁ ca|” teṣāṁ lakṣaṇamidamucyate-
[174] yadiṣṭaphaladaṁ karma kuśalaṁ tadudāhṛtam|
viparyayeṇākuśalamavyākṛtamato'nyathā||
yatkhalviṣṭavipākaṁ ṇi(ni)rvāṇaprā[pakaṁ] ce(ca) duḥkhaparitrāṇāt, tatkālamatyantaṁ vā, tatkuśalam| niruktirapīyam| niravadyadevamanuṣyastrīrūpanirvartaṇā(nā)cchikṣitacitrakararūpanirvartaṇa(na)vat| kuśalamiva kuśalamaupamiko'yaṁ śabdaniveśaḥ| tadyathā śikṣitaḥ puruṣaḥ kuśānakṣatahasto lunāti sa kuśala iti nirucyate, tadvadanyāmapi kriyāmavikṛtāṁ saṁpādayan kuśala ityucyate| ‘viparyayeṇākuśalam’ uṣṭrolūkādivat| ‘avyākṛtamato'nyathā’ ubhayavipākānirvartaṇā(nā)t||
anyānyapi trīṇi karmāṇyuktāni| puṇyamapuṇyamānejyaṁ ca| tatra tāvat
[175] kāmāptaṁ prathamaṁ puṇyamapuṇyamaśubhātmakam|
ūrdhvabhūmikamānejyaṁ vipākaṁ pratyanejanāt||
kāmāvacaraṁ hi kuśalaṁ karma puṇyamakuśalamapuṇyamityucyate| ūrdhvabhūmikamānejyam|’ tadūrdhvaṁ dhātudvaye śubhaṁ karmānejyamityucyate| kasmātpunaretadānejyamityuktam ? ‘vipākaṁ pratyanejanāt|’ kāmāvacaraṁ hi karma vipākaṁ prati kampate lavaṇopamasūtraṇya(nyā)yena| katham ? avyavasthānāt| anyagatikamapi hyanyasyāṁ gatau vipacyate| tadanyadevanaikāyikaṁ cānyatra devanikāye| yadeva hi pramāna(ṇa)balavarṇasukhabhogādisaṁvartanīyaṁ karma deveṣu vipacyeta tadeva kadācidanyapratyayavaśānmanuṣyatiryakpreteṣu vipacyate| karmajāticodaneyaṁ bhagavato vivakṣitā na dravyacodaneti|
atrāha| nanu ca trīṇi ghyānāni señjitānyuktāni bhagavatā-“yadatra vitarkitaṁ vicāritamidamatrāryā iñjitamityāhuḥ” ityevamādi ? samādhyapakṣālāṁsteṣāṁ sandhāyaivamuktam| ānejyānyapi tu tānyuktānyānejyasūtre, ānejyasaṁpreyagāminīṁ pratipadamārabhya||
punaraṇyā(nyā)ni trīṇi karmāṇyuktāni-“sukhavedanīyaṁ duḥkhavedanīyaṁ, aduḥkhāsukhavedanīyaṁ ca|” tatra
[176] sukhavedyaṁ śubha(bhaṁ) karma dhyānādarvākturīyakāt|
upekṣāvedyamanyatra duḥkhavedyantu pāpakam||
tatra śubhaṁ karma yāvattṛtīye ghyāne sukhavedyamityucyate| etāvatī khalu bhūmiḥ sukhāyā vedanāyāḥ| tadeva caturthadhyānātprabhṛtyupekṣāvedanīyamityucyate| akuśalaṁ tu karma duḥkhavedanīyamityucyate|
kiṁ puṇa(na)rvedanaiva vipākaḥ ? netyāha| prādhāniko'yaṁ rnirdeśaṁ(śaḥ)| sacatuskandhasambhāraṁ hi sukhamabhipretam| dārṣṭāntikānāṁ tu sukhaiva vedanā vipākaḥ cetanaiva ca karma| ābhidhārmikānāṁ tu pañcaskandho vipākahetuḥ pañcaskandhāśca vipāka iti|
kathaṁ punaravedanāsvabhāvaṁ karma sukhavedanīyamityucyate ? sukhāyā vedanāyā hitaṁ sukhavedanīyam| sukhā'syā vedanīyo vipāka iti vā|
kiṁ punaraduḥkhāsukhā vedanā caturthadhyānādadho na vidyate ? na khalu na vidyate| kiṁ tarhi?
[177] adho'pi madhyamaṁ karma dhyānenāntyepi nirvṛteḥ|
yugapattrivipākeṣṭerdhyānāntaravipākataḥ||
aduḥkhāsukhavedanīyaṁ khalu karma caturthadhyānādadho'pyasti tṛtīye dvitīye prathame ca dhyāne| parinirvṛte upekṣāyāṁ ca sthitaḥ parinirvāti| kiñca, ‘yugapat trivipākeṣṭeḥ|’ uktaṁ hi-“syāt trayāṇāṁ karmā(rma)ṇāmapūrvācaramo vipāko vipacyeta| syātsukhavedanīyasya rūpaṁ, duḥkhavedanīyasya cittacaitasikā dharmāḥ, aduḥkhāsukhavedanīyasya cittaviprayuktāḥ” iti| ato'pyastyadhastādaduḥkhāsukhavedanīyaṁ karma| kiñca, ‘dhyānāntaravipākataḥ|’ nahi dhyānāntare upekṣāmantareṇa vipāko'nyā vedanā vipacyate| tatra sukhaduḥkhayorabhāvāt||
[178] punaścaturvidhaṁ karma dṛṣṭavedyādibhedataḥ|
tadetatkarma samāsato dvividhaṁ, niyatavedanīyamaniyatavedanīyaṁ ca| tatra niyatavedanīyaṁ trividham| dṛṣṭadharmavedanīyamupapadyavedanīyamaparaparyāyavedanīyaṁ ca-ityetat trividhaṁ karma niyatavedanīyam| caturthamaniyatavedanīyam|
tatra dṛṣṭadharmavedanīyaṁ yatraiva janmani kṛtaṁ tatraiva vipacyate| upapadyavedanīyaṁ yad dvitīye janmani| aparaparyāyavedanīyaṁ tasmātpareṇa|
ataḥ punaścaturvidhātkarmaṇaḥ katamena janmākṣipyate?
janmanastribhirākṣepo dṛṣṭadharmāhvayādṛte||
na khalu dṛṣṭadharmavedanīyena karmaṇā nikāyasabhāga ākṣipyate||
atha kasmindhātau kasyāṁ vāṁ gatau katividhaṁ karmākṣipyate ?
[179] caturṇāmapi cākṣepaḥ sarvatra narakādṛte|
na tatreṣṭaphalābhāvācchubhaṁ yasmādvipacyate||
sarveṣu khalu triṣu dhātuṣu sarvāsu ca pañcasu gatiṣu caturṇāmapi karmaṇāmākṣepaḥ kuśalānāmakuśalānāṁ ca| narakānvarjayitvā| narakeṣu hi dṛṣṭa[dharma]vedanīyaṁ kuśalaṁ nākṣipyate| tatreṣṭavipākābhāvādanyat trividhamākṣipyate| kiñca,
[180] notpadyavedyakṛttatra yadviraktaḥ pṛthagjanaḥ|
sthiro nāparakṛccāryaścalo'pi bhavamūlayoḥ||
yataḥ khalu bhūmerviraktaḥ pṛthagjanaḥ sa ca sthiro bhavatyaparihāṇadharmā sa dha(ta)tropapadyavedyaṁ karma nākṣipati| trividhamanyatkaroti| āryapudgalastu vītarāgo na ca parihāṇadharmā tatropapadyavedyamaparaparyāyavedanīyaṁ ca karma na karoti| na hyasau bhavyaḥ punaradharimaṁ bhūmimāyātum| aniyataṁ tu kuryād dṛṣṭadharmavedanīyaṁ yatropapannaḥ kāmadhātau bhavāgre ca| parihāṇadharmāpi tvāryaḥ kāmadhātau vītarāgaḥ, bhavāgrādvā, tayorupapadyāparaparyāyavedanīyaṁ karmakarmā(-nīyaṁ karmā) bhavyaḥ kartum| kiṁ kāraṇam ? phalāddhyasau parihīṇo bhavati| na cāsti phalaparihīṇasya kālakriyeti|
atha kimantarābhavikaḥ karmākṣipati nākṣipati ? ākṣipatītyāha| tatra kāmāvacaro'ntarābhavaḥ dvāviṁśatividhaṁ karmākṣipati| pañca garbhāvasthāḥ kalalārbudaghanapeśīpraśākhāvasthāḥ| pañca jātāvasthāḥ| bālyakaumārayuvamadhyamasthavirāvasthāḥ| tā etā niyatāniyatabhedena viṁśatirākṣipyante, ekanikāyatvāt| ata evāntarābhavavedanīyaṁ karma noktam| upapadyavedanīyenaiva tasyākṣepāt||
kīdṛśaṁ punaḥ karma niyataṁ bhavatyaniyataṁ vā ?
[181] yadārtraraudracittena karmābhīkṣṇaṁ niṣevyate|
satkṣetre kriyate yacca phalaṁ tasya niyamyate||
yadi karma raudreṇa tīvrakleśānugatena cittena kṛtaṁ bhavati,yacca ghanaśraddhāsalilābhyukṣitena kriyate, yacca mṛdvapyabhīkṣṇaṁ niṣevyate, yacca kiñcidguṇavati kṣetre kriyate śubhamaśubhaṁ vā phalaṁ tasya karmaṇo niyamyate||
atha dṛṣṭadharmavedanīyaṁ karma kīdṛśamityucyate-
[182] kṣetrāśayaviśeṣācca phalaṁ sadyo vipacyate|
nirodhavyutthitādau ca sadyaḥ kālaphalakriyā||
tatra kṣetraviśeṣādyathā da(?) kṣajātakādiṣu| āśayaviśeṣādyathā bakalāta(?) syokṣaṇi(ni)rmocanādiṣu|
kīdṛśe punastat kṣetre viśiṣṭaṁ bhavati yatra dṛṣṭe dharme vipāko vipacyate ? buddhapramukhastāvadbhikṣusaṁgho| ‘nirodhavyutthitādau ca sadyaḥ kālaphalakriyā|’ pañcasu ca pudgaleṣu kṛtaṁ nirodhasamāpattya raṇāmaitrīdarśanamārgādarhatphalādvyutthiteṣu kārāpakārā dṛṣṭadharmavedanīyaphalā bhavanti| nirodhasamāpatteḥ khalu vyutthitaḥ parāṁ śāntiṁ labhate| nirvāṇasadṛśadharmānubhavanāt| araṇāvyutthitasyāpyapramāṇasattvahitādhyāśayapravṛttā santatirvartate| evaṁ[maitrī]vyutthitasya| strautaāpannasyāpi nirmalajñānalābhāt| arhato'pi sarvakleśaprahāṇānnirmalā vartante||
niyatavipākasya ca karmaṇaḥ śubhāśubhasya yā bhūmistadatyantavairāgyāttatkarma dṛṣṭe dharme vipacyata ityataḥ
[183] tadbhūmyapunarutpatteḥ
dṛṣṭadharmavedanīyaṁ saṁgṛhītaṁ bhavati| kīdṛśaṁ punaretatkarma ?
vipākaniyataṁ ca yat|
taccaitatkarma vipākaniyataṁ draṣṭavyam|
tacca dṛṣṭaphalaṁ vidyāt
dṛṣṭe dharme khalu tasya vipāko vipacyate| kataratpunaretat ?
karmādaḥ paripūrakam||
nākṣepakamiti||
vipākaḥ khalu vedanāpradhāna ityata idaṁ vicāryate| syātkarmaṇaścaitasikyeva vedanā vipāko na kāyikī ? syātkāyikyeva na caitasikī syādityāha-
[184] kuśalasyāvicārasya caitasikyeva vedanā|
vipākaḥ kāyikī tviṣṭā duḥkhavedyasya karmaṇaḥ||
kuśalaṁ khalvavicāraṁ karma dhyānāntarātprabhṛti yāvadbhavāgram| tasyāvicārasya kuśalasya karma[ṇa]ścaitasikyeva vedanā vipākaḥ| kasmānna kāyikī ? tasyāḥ avaśyaṁ savitarkavicāratvāt| kāyikyeva tvaśubhasya duḥkhavedanāyasya kāyikyeva vedanā vipākaḥ| kasmānna caitasikī ? caitasikaṁ hi daurmaṇa(na) syaṁ na vipākaḥ|
yasta(tta)rhi karmavaśātsattvānāṁ cittakṣepaḥ tatsaṁprayuktā vedanā kathaṁ na vipākaḥ ? na hi tatra cittaṁ karmaṇo vipākaḥ| kiṁ tarhi ? yo mahābhūtātāṁ prakopaḥ sa vipākaḥ| tatastajjātaṁ cittaṁ vipākaśabdenopacaryate||
punaścaturvidhaṁ karmoktam-“asti karma kṛṣṇaṁ kṛṣṇavipākam| asti śuklaṁ śuklavipākam| asti karma kṛṣṇaśuklaṁ kṛṣṇaśuklavipākam| astyakṛṣṇamaśuklamavipākaṁ karma karmakṣayāya saṁvartate’ iti| tatra
[185] sapākamaśubhaṁ kṛṣṇaṁ sapākaṁ rūpajaṁ sitam|
śubhāśubhaṁ dvidhā kāye(me) nirmalaṁ tatprahāṇakṛt||
aśubhaṁ khalu karma ekāntena kṛṣṇaṁ kliṣṭatvāt| kṛṣṇavipākaṁ cāmanojñavipākatvāt| rūpāptantu śubhamekāntena śuklam, akuśalenāvyavakīrṇatvāt| śuklavipākaṁ ca manojñavipākatvāt|
ārūpyāptaṁ kasmānnocyate ? yatra hi dvividho'sti vipākaḥ-antarābhavikaścopapattibhavikaśca; trividhasya ca kāyavāṅmanaskarmaṇastatraivoktamiti|
“kāmāptaṁ śuklaṁ kuṣṇaśuklamakuśalavyavakīrṇatvāt, kṛṣṇaśuklavipākaṁ vyavakīrṇavipākatvāt|” santānata etadvyavasthāpitaṁ na svabhāvato na hyevaṁjātīyakamevaṁ karmāsti vipāko vā yatkṛṣṇaṁ ca syācchuklaṁ ca, anyonyavirodhāt| nanu caivamakuśalasyāpi karmaṇaḥ kuśalavyavakīrṇatvātkṛṣṇaśuklatvaṁ prāpnoti ? nāvaśyamakuśalaṁ kuśalena vyavakīryate| kāmadhātau tvasya balavatvātkuśalantu vyavakīryate durbalatvāditi|
anāsravaṁ karmaiṣāṁ trayāṇāṁ karmaṇāṁ kṣayāya prahāṇāya saṁvartate| taddhyakṛṣṇamakliṣṭatvādaśuklaṁ vipākaśuklatā'bhāvāt| ābhiprāyiko'pyeśa(ṣa) [']śuklaśabdaḥ| uktaṁ tu bhagavatā mahatyāṁ śūnyatāyāmaśaikṣadharmāṇā(nā)rabhya-“ime te ānanda, dharmā ekāntaśuklā ekāntānavadyāḥ” iti| śāstre ca-“śukladharmāḥ katame ? kuśalā dharmā anivṛtāvyākṛtāśca|” iti| avipākaṁ dhātvapatitatvāt pravṛttivirodhācca|
kiṁ punaḥ sarvamanāsravaṁ karma sarvasyāsya trividhasya karmaṇaḥ kṣayāya saṁvartate ? necyu(tyucya)te| kiṁ tarhi ?
[186] casasro dṛkpathā dṛṣṭau cetanābhāvanāpathāt|
ānantaryapathāḥ kāme karmaitatkṛṣṇanāśakṛt||
[187] navame cetanā yā tu sā kṛṣṇākṛṣṇayā[ghā]tinī|
antānantaryamārgasthā dhyāne dhyāne sitasya tu||
tatra darśaṇa(na)mārge tāvaccatasṛṣu dharmajñānakṣāntiṣu kāmavairāgye cāṣṭāsvānantaryamārgeṣu yā cetanā dvādaśaprakārā sā kṛṣṇasya karmaṇaḥ prahāṇakārī| kāmavairāgyānantaryamārgeṇa(ṇā)vaseyā cetanā sā kṛṣṇaśuklakarmakṣayakārī| dhyāne dhyāne tvānantaryamārge paścime yā cetanā caturvidhā sā śuklakarmāpahantrī|
kiṁ puṇaḥ(naḥ) kāraṇamantyenaivānantaryamārgeṇa kuśalasya karmaṇaḥ prahāṇaṁ nānyena ? na hi tasya svabhāvaprahāṇaṁ prahīṇasyāpi saṁmukhībhāvāt| kiṁ tarhi ? tadālambanakleśaprahāṇāt| ato yāvadeko'pi tadālambanaḥ kleśaprakāro'sti tāvadasya prahāṇaṁ nopalabhyate| taccaitadasat| prahīṇaṁ hi tat, na tu vihīnam| ataḥ samudācaratīti| gatametat||
sūtra uktam-“trīṇi duścaritāni| kāyaduścaritaṁ vāṅmanoduścaritam| evaṁ sucaritāni” iti| teṣāṁ kaḥ svabhāvaḥ ? tatra tāvat-
[188] kāyādyakuśalaṁ karma sarvaṁ duścaritaṁ matam|
sarvamiti sasāmantakamaulapṛṣṭhamityarthaḥ|
abhidhyādīnyapi trīṇi manoduścaritatrayam||
sarvamevākuśalaṁ kāyakarma kāyaduścaritam| evaṁ vāṅmanoduścaritam| akarmasvabhāvānyapi tvabhidhyādīni manoduścaritasvabhāvāni|
“abhighyādaya eva karmasvabhāvāni” iti sthitibhāgīyāḥ| tacca na, karmakleśaikatvadoṣāt| sthitibhāgīyā ṇā(nā)ma śākyāḥ sva(śva?) lāṁgūlikadvitīyanāmānaḥ| te khalvabhidhyādīni manaskarmasvabhāvānīcchanti| teṣāṁ karmakleśaikatvasaṅkaraḥ prāpnoti| kośakāraḥ-“ko'tra doṣaḥ” ? yadi kaścitkleśaḥ karmāpi syādvāyasaḥ sārasaḥ syāt| karmakleśānāṁ cātyantasvabhāvaprabhāvakriyāphalabhedabhinnānāmekatvaparikalpaiḥ sāṁkhyīyādidarśaṇa(na)mabhyupagataṁ syāt|
‘api’ śabdātpunaratra sūtroktāstrayo vaṅkāstrayo doṣāstrayaḥ kaṣāyā ākṛṣyante| teṣāṁ punaridaṁ lakṣaṇaṁ yathākrameṇa| śāṭhyajaṁ kāyakarma kāyavaṅka ityucyate| kuṭilānvayatvāt| evaṁ śāṭhyajaṁ vāṅmanaskarma vāṅmanovaṅka ityucyate| dveṣajāḥ punasta eva trayo doṣā ityākhyāyante, cittapradoṣānvayatvāt| rāgajaṁ punaḥ kāyakarma kāyakaṣāya ityuktaṁ rañjanātmakatvāt| evaṁ vāṅmanaḥkaṣāyau draṣṭavyau| tāni punaḥ kuśalāni kāyavāṅmaṇa(na)skarmāṇi trīṇi sucaritāni boddhavyāni| etānyeva trīṇi śauceyāṇyu(nyu)ktāni|
aśaikṣasantāne trīṇi mauneyānyucyante| tatra kāyasucaritaṁ kāyamauneyaṁ vāksucaritaṁ vāṅmauneyaṁ mana eva tu mithyāsaṁkalpoparamānmunirityākhyāyate| taduparamāddhi kāyavāgjalpoparamo bhavati| muneridaṁ mauneyamiti niruktiḥ|
kasmātpunararhata eva mauneyāṇi(ni) ? tasya paramārthamunitvāt| sa khalu sarvakleśajalpoparamānmunirityucyate|
eṣā punarmauṇe(ne)yaśauceyadeśanā mithyāmaunaśaucābhiyuktānadhikṛtyadeśiteti tadetatsaha mauneyaśauceyarnirdiṣyate||
[189] śubhaṁ tatsā'nabhidhyādi proktaṁ sucaritatrayam|
dvayaṁmaulamadaḥ karma mārgā daśa śubhāśubhāḥ||
dvayaṁ punaretatsucaritaduścaritākhyaṁ yanmaulaṁ te daśa śubhāścāśubhāśca karmapathā bhavanti prayogapṛṣṭhavarjyāḥ|
tatra kāyasucaritasya pradeśaḥ pṛyogapṛṣṭhākhyo madyādiviratidānejyādikaḥ| vāksucaritasya pṛ(pri)yavacanādikaḥ| manaḥsucaritasya śubhā cetanā|
kāyaduścaritasyāpi pareṣāṁ jīvitabhogadārā'[pahāra]prayogapṛṣṭhākhyaḥ| vāgduścaritasyāpyapṛ(pri)yavacanādyākhyaḥ| manoduścaritasyāpyakuśalaṁ manaskarmai..................steṣāṁ nātyaudārikatvāt|
yastu prāṇātipātādattādānakāmamithyācāraviratyākhyau(khyo) maulaḥ sa kuśalaḥ karmapathaḥ, tasyaudārikatvena mahānuśaṁsatamaphalatvāt| yastu pareṣāṁ jīvitabhogaparadārāpahārakāyaparispandaḥ sa maulaḥ sa cākuśalaḥ karmapathaḥ| evaṁ yathāsaṁbhavamanyeṣāṁ draṣṭavyamiti||
[ abhidharmadīpe vibhāṣāprabhāyāṁ [vṛttau] caturthādhyāyasya dvitīyaḥ pādaḥ|
caturthādhyāye
tṛtīyapādaḥ|
idamidānīṁ vaktavyam| ye ete daśakarmapathā eṣāṁ kati vijñaptisvabhāvāḥ katyavijñaptisvabhāvāḥ katyubhayasvabhāvāḥ ?
tatrākuśalānāṁ tāvat-
[190] kāritāḥ ṣaḍavijñaptirdvyātmaikaste'pi ṣaṭ kṛtāḥ|
tatra prāṇātipātādattādānamṛṣāvādapaiśūnyapāruṣyasaṁbhinnapralāpāḥ| ete nāvaśyaṁ vijñaptisvabhāvāḥ| pareṇa kārayato maulīvijñaptyabhāvāt| kāmamithyācārastu nityaṁ dvyātmakaḥ, tasya pareṇāśakyatvāt| te'pi ‘ṣaṭ kṛtāḥ, yadā svayameva prāṇātipātādīn ṣaṭ karmapathān karoti tadā dvyātmāno bhavanti| vijñaptyavijñaptisvabhāvatvāt|
kuśalānāṁ punaḥ
śubhāḥ sapta dvidhā jñeyā ekavai(dhai)te samāhitāḥ||
sapta khalu rūpiṇaḥ kuśalāḥ karmapathāḥ dvidhā bhavanti| vijñaptyadhīnatvāt samāhitaśīlasya| dhyānānāsravasaṁvarasaṁgṛhītāstvavijñaptisvabhāvā eva| samāhitasya vijñaptyabhāvāt|
[191] yā sāmanteṣvavijñaptiḥ pṛṣṭheṣu tu viparyayaḥ|
sāmantakaḥ khalu yadā tīvreṇa paryavasthānena prayogamārabhate, prasādena vā ghanarasena tadā dvisvabhāvā| yadā mṛdunā tadā vijñaptireva| viparyayeṇa tu pṛṣṭheṣvavaśyamavijñaptiḥ| yadi punaḥ karmapathaṁ kṛtvā punastatravānuceṣṭate syādvijñaptirapīti| tīvreṇa tu prahāreṇa jīvitādvyaparopayati| tatra yā vijñaptistatkṣaṇikā cāvijñaptiḥ sa maulaḥ karmapathaḥ| dvābhyāṁ hi kāraṇābhyāṁ prāṇātipātāvadyena spṛśyate| prayogataḥ phalaparipūritaśca| tata ūrdhvamavijñaptikṣaṇaḥ(ṇāḥ) pṛṣṭhībhavanti| yāvaddhataṁ paśuṁ kṛṣṇāti śodhayati vikrīṇāti pacati khādati kīrtayati| yadi tāvadasya vijñaptikṣaṇā api pṛṣṭhaṁ bhavanti| evamanyeṣvapi yathāsaṁbhavaṁ yojyam|
abhidhyādīnāṁ nāsti prayogo na pṛṣṭhaṁ saṁmukhībhāvamātrādeva karmapathāḥ|
sūtre bhagavatoktam-“prāṇātipāto bhikṣavastrividhaḥ| lobhajo dveṣaja mohajaḥ, yāvanmithyādṛṣṭiḥ” iti| tatraiṣāṁ karmapathānāṁ keṣāñcillobhena niṣṭhā, keṣāñcid dveṣeṇa, keṣāñcinmohena| sarveṣāmapi
prayogastu trimūlotthaḥ
prayogasteṣāmakuśalamūlatrayājjātaḥ| tatra lobhajaḥ prāṇātipātastaccharīrāvayavārthaṁ mṛgalubdhānāmaurabhrikamātsikaśākuntakādīnāṁ ca| dveṣajo yathā vairaṇi(ni)ryātanārtham| mohajo yājñikāṇāṁ(nāṁ) dharmabuddhyā rājñāṁ ca dharmapāṭhakaprāmānyā(ṇyā)ddhiṁsatām| pārasīkādīnāṁ ca dharmabuddhyā mātaraṁ pitaramabhighnatām|
lobhajamadattādānaṁ yastenārthī taddharati| dveṣajaṁ vairaniryātanārtham| mohajaṁ yathā rājñāṁ dharmapāṭhakaprāmāṇyād dṛṣṭaṇi(ni)grahārtham| yathā ca duṣṭabrāhmaṇā āhuḥ-“sarvamidaṁ prajāpatinā brāhmaṇebhyo dattaṁ brāhmaṇānāṁ daurbalyādvṛṣalāḥ paribhuñjante| tasmādapaharan brāhmaṇaḥ svamādatte svameva tu koṣṭhaṁ vaste svaṁ dadāti” iti|
lobhajaḥ kāmamithyācāraḥ paradārādiṣu tatsaṁrāgādabrahmacaryam| dveṣajo vairaṇi(ni)ryātanārtham| mohajo yathā pārasīkānāṁ mātrādigamanam| gosave ca yajñe “upahā uadakaṁ cūṣayati, tṛṇāni cchinatti, upaiti mātaramupasvasāramupasa[gotrā]di(mi)ti|”
mṛṣāvādādayo lobhajā dveṣajāśca yathā pūrvamuktam| mohajo mṛṣāvādo yathāha-
“na narmayuktamanṛtaṁ hinasti
na strīṣu rājanna vivāhakāle|
prāṇātyaye tsa(sa)rvadhanāpahāre
pañcānṛtānyāhurapātakāni||” iti|
paiśūnyādayastu mithyādṛṣṭipravartitā mohajā yaśca vedādyasacchāstrapralāpaḥ|
[abhidhyādyāstrimūlajāḥ]||
abhidhyādayastu lobhādanantarasaṁbhūtatvāt trimūlajāḥ|
uktāḥ[a]kuśalāḥ karmapathāḥ|
[192] [kuśalāḥ prayogapṛṣṭhāśca kuśalatrayamūlajāḥ]|
kuśalānāṁ tu prayogaḥ pṛṣṭhaṁ ca trimūlottham| teṣāṁ kuśalacittasamutthitatvāt, tatra ca tadbhāvāt|
kena punareṣāṁ karmapathānāṁ samāptirbhavati ? tadidamapadiśyate-
dveṣeṇa vadhapāruṣyavyāpattīnāṁ samāpanam||
prāṇātipātapāruṣyavyāpādānāṁ khalu dveṣeṇa niṣṭhā bhavati| parityāgaparuṣacittasaṁmukhībhāvāt||
[193] steyasyānyāṅganāyāterabhidhyāyāśca lobhataḥ|
adattādānaparastrīgamanābhidhyānāṁ lobhena niṣṭhā|
mithyādṛśastu mohena
mithyādṛṣṭeḥ khalu mohena samāptirbhavati| adhimātramūḍhābhihitāṁ niṣṭhāpayati|
tadanyeṣāṁ tribhirmatam||
ke punaranye ? mṛṣāvādapaiśunyasaṁbhinnapralāpāḥ| teṣāṁ tribhirapi niṣṭhā lobhena dveṣeṇa moheṇa(na) vā||
athaiṣāṁ caturṇāṁ kāṇḍānāṁ kimadhiṣṭhāṇāṁ(nam) ? taducyate-
[194] caturṇāmapyadhiṣṭhānaṁ jñeyameṣāṁ yathākramam|
prāṇinaścātha bhogāśca nāmarūpaṁ ca nāma ca||
tatra sattvādhiṣṭhānā vadhādayaḥ| bhogādhiṣṭhāṇāḥ(nāḥ) parastrīgamanādayaḥ| nāmarūpādhiṣṭhānā mithyādṛṣṭiḥ| nāmakāyādhiṣṭhāṇā(nā) mṛṣāvādādayaḥ||
kathaṁ punaḥ prāṇātipātaṁ svayaṁ kurvataḥ karmapatho bhavati kathaṁ yāvanmithyādṛṣṭiriti ? lakṣaṇaṁ karmapathānāṁ vaktavyam| tadārabhyate-
[195] prāṇātipāto dhīpūrvamabhrāntyā paramāraṇam|
yadi khalu haniṣyāmi hanmyenamiti saṁcintyābhrāntacittaḥ paraṁ jīvitādvyaparopayati, evaṁ prāṇātipāto bhavati| prāṇo vā vāyuḥ kāyacittāśrito vartate| tamatipātayatīti prāṇātipātaḥ|
na, anupapatteḥ| vināśānuṣaktā khalu saṁskārāḥ pratikṣaṇavinaśvarāścābhyupagamyante| teṣāmitthaṁbhūtānāṁ sthitiśaktikriyā'bhāve satyanāgatānāṁ ca tulyātulyajātīyānāṁ nirātmakatvāviśeṣe kena hantrā kimāpadyate ?
atra sautrāntikāḥ parihāramāhuḥ- “na| pradīpaṇi(ni)rvāpaṇa(na)ghaṇṭaśabdanirodhavattatsiddheḥ|”
na, samānatvāt| ayaṁ tvatra parihāraḥ-hanturhetusāmarthyopaghātakaraṇe satyanāgatasaṁskāraśaktikriyādhānavidhānavighnakaraṇāt prāṇātipātopapattiḥ| kasya punastajjīvitaṁ yastena viyojyate, te vā prāṇā iti ? prasiddhasya pudgalasya yo'sāvevaṁ nāmaivaṁ gotra iti vistaraḥ|
abuddhipūrvādapi prāṇivadhātkarturadharmo bhavati yathā'gnisparśāddāha iti nagnāṭāḥ| teṣāṁ paradāradarśaṇa(na)sparśane'pyeṣa prasaṁgaḥ| tuṣṭaruṣṭanagnāṭavāhlīkanirgranthaśiroluñcane ca|
buddhipūrvātprāni(ṇi)vadhāddharmo'pi bhavatīti yājñikāḥ| katham viṣabhakṣaṇavat| tadyathā kiñcidviṣabhakṣaṇaṁ mantrapūrvaṁ hitāya bhavati| kiñcidahitāya yadamantrapūrvaṁ tadvaditi| na| galāmreḍanaśastranipātamantareṇa mantramātrakena paśuvadhasāmarthyādarśaṇā(nā)t| piṣṭamayacchāgā hutimātreṇa paśuvadhādiyajñadharmotpattyasāmarthyācca| kiñca, viṣasya māraṇajīvitaśaktidvayasāmarthyadarśaṇā(nā)t| tatra mantrapūrvakaṁ kiñcijjīvayati kiñciddurgatāriṣṭeṣu na jīvayati| amantrapūrvakamapi kiñcījjīvayati kiñcinna jīvayati| [bhukta]viṣasyāpekṣi[ka]tvāt| kiñca, śabarādimantrāṇāṁ viṣamāraṇāśaktyupaghāte'pi pāpapraṇāśanaśaktyadarśaṇā(nā)t| kiñca, hiṁsāhiṁsayordharmādharmasvālakṣaṇyāparityāgabhūtatvāt| juhotyādikriyāvyaṅgyo dharmaḥ iti cet| na| tadrūpāsiddhatvāt, abhivyaktyanupapatteśca| kriyāmātramapūrvamiti cet| na| kriyāyā nityatvānupapatterniruktyanupapatteśca||
atyaktā'nyadhanādānamadattādānamucyate||
abhrāntyeti vartate| yadi balacauryabuddhyā paradravyaṁ svīkaroti||
[196] parastrīgamanaṁ kāmamithyācāro vikalpavān|
agamyagamanaṁ khalvapi kāmamithyācāraḥ| sa ca bahuprakāravikalpo bhavati| agamyāṁ gacchati mātaraṁ vā duhitaraṁ vā paraparigṛhītaṁ(tāṁ) vā svāmapyanaṅge gacchatyadeśe ca| niyamasthāṁ vā| abhrāntyetyuktam|
arthajñāyā'nyathāvādo drohabuddhyā mṛṣāvacaḥ||
vaktṛṁ(ktṛ)śrotṛbuddhyapekṣayā khalu mṛṣāvādo bhavati| yadi vaktā'rthānāmabhijño bhavati sa taṁ vigopya drohabuddhyā'nyathā brūte| śrotā ca tathaivāvagacchati| tadāsya mṛṣāvādaḥ kamapatho bhavati||
ye khalvime māhakīmātṛsūtrā diṣvaṣṭāvanāryā vyavahārāḥ proktāḥ, aṣṭau cāryāḥ-“adṛṣṭe dṛṣṭavāditā'nāryo vyavahāraḥ| aśrute, amate, avijñāte, śrutamatavijñātavāditā'nāryo vyavahāraḥ| dṛṣṭaśrutamatavijñāte cādṛṣṭādivāditā'nāryo vyavahāraḥ| viparyayeṇa tvaṣṭāvevāryā vyavahārāḥ|” teṣāṁ punaridaṁ lakṣaṇaṁ vyākhyāyate-
[197] dṛṣṭayā śrutyādibhiścākṣairmaṇa(na)sā yacca gṛhyate|
dṛṣṭaṁ śrutaṁ mataṁ jñātamityuktaṁ tadyathākramam||
yatkhalu cakṣuṣā'locitaṁ cakṣurvijñānamanovijñānābhyāṁ cānubhūtaṁ taddṛṣṭamityucyate| yacchrotreṇa śrotramanovijñānābhyāṁ cānubhūtaṁ tacchrutam| yat tribhirghrāṇajihvākāyaistadvijñānamanovijñānaiścānubhūtaṁ tanmatamityucyate| teṣāṁ prāpyaviṣayagrāhitvāt, kabaḍiṁkārāhāraviṣayatvācca| tatreṣṭaparyāyavācī mataśabdaḥ| yatpunarmanovijñānenānubhūtaṁ tadvijñātaṁ tadadhyavasāye niścayaparisamāpteḥ|
gatametat| prakṛtamevānuvartatām||
yaḥ kāyenānyathātvaṁ prāpayet, syānmṛṣāvādaḥ ? syāt| tadapadiśyate-syānna kāyenna(na) parākrameta prāṇātipātāvadyena ca spṛśyeta| syādvācā parākrameta syānna vācā parākrameta mṛṣāvādāvadyena ca spṛśyeta| syātkāyena parākrameta, syānna kāyena vācā parākrameta, ubhayāvadyena ca spṛśyeta| syādṛṣīṇāṁ manaḥpradoṣeṇa proṣadhanidarśaṇaṁ(naṁ) cātra iti|
kathaṁ punarvijñaptyā vinā tatrāvijñaptiḥ kāmāvacarī karmapatho yokṣyate| sati hi cittaparispande mahābhūtatajjakāyaparispando'vaśyaṁ bhāvīti kartavyo'tra yatnaḥ|
ukto mṛṣāvādaḥ||
[198] paiśunyaṁ bhedakṛdvākyaṁ
yatkhalu kliṣṭacittasya parabhedāya vacanamabhrāntyā tatpaiśunyamityucyate|
pāruṣyaṁ tu yadapriyam|
abhrāntyā kliṣṭacittasya yadvacanaṁ tatpārūṣyamiti|
kliṣṭaṁ saṁbhinnalāpitvamanye gītakathādivat||
kliṣṭaṁ khalu sarvaṁ vacanaṁ saṁbhinnapralāpitvam| yasya guṇasya bhāvād dravye śabdaniveśastabhidhāne tvatalau| kaścāsau guṇaḥ ? saṁbhinnapralāpa eva| sa yasyāsti sa saṁbhinnapralāpī| tadbhāvaḥ saṁbhinnapralāpitvam|
anye punarbruvate| yadetanmṛṣāvādāditribidhaṁ vacanaṁ tato yadanyatkliṣṭaṁ lapanagītanāṭyatīrthaśāstrādi tatsarvaṁ sabhinnapralāpaḥ||
[199] parasvāsatspṛhā'bhidhyā vyāpā[daḥ] sattvagocaraḥ|
vidveṣānā'nantadṛṣṭistu mithyādṛṣṭi[rahetukā]||
abhidhyā tāvad dviṣataḥ spṛhā| aho bata yatpareṣāṁ tanmama syādityeṣā viṣayaprārthaṇā(nā) viṣamalobhākhyā abhidhyetyucyate|
vyāpādaḥ khalvapi sattvaparityāgabudhyā pratighaḥ|
mithyādṛṣṭirapi hetuṁ vā phalaṁ vā kriyāṁ vā sadvā vastu nāśayataḥ yā dṛṣṭirmatirityevamādi sā mithyādṛṣṭirityucyate|
tayā punarmithyādṛṣṭyā prakarṣaprāptayā navaprakārayā navaprakārāṇi kuśalamūlāni samucchidyante| bhāvanāheyakleśaprahāṇavat|
yattarhi śāstra uktam-“katamānyadhimātrāṇyakuśalamūlāni yairakuśalamūlaiḥ kuśalamūlāni samucchinatti ? kāmavairāgyaṁ cānuprāpnuvan yāni tatprathamata upalikhati ?” naiṣa doṣaḥ| akuśalamūlādhyāhṛtatvāt| mithyādṛṣṭesteṣveva tatkarmopacaryate| tadyathā'gnireva grāmasya dagdhā caurāstu tasyādhyāhārakāstadvaditi|
kāmāvacarāṇyupapattilambhikānyeva ca samucchidyante, prāyogikebhyaḥ pūrva(rvaṁ) parihīṇatvāt|
evaṁ hyūktaṁ bhagavatā-“samanvāgato'yaṁ puruṣaḥ kuśalairapi dharmairakuśalairapi dharmaiḥ” iti vistaraḥ| tatra samanvāgato'yaṁ pudgalaḥ kuśalairapi dharmairaviśeṣeṇa dvividhaiḥ-prāyogikairupapattilābhikaiśca| te'sya pudgalasya kuśalā dharmā antardhāsyanti, prāyogikāḥ anupūrvasamucchede, pūrvaṁ tadvihāneḥ| asti cāsya kuśalamūlamanusahagatamanupacchinnamupapattilābhikam| tadapyapareṇa samayeṇa sarveṇa sarvaṁ samucchetsyate| yasya samucchedātsamucchinnakuśalamūla iti saṁkhyāṁ gamiṣyatīti| ataḥ sarvākuśalamūlabhūtā mithyādṛṣṭiriti saugatāḥ|
“sūkṣmaṁ kuśaladharmabījaṁ tasminnakuśale cetasyavasthitaṁ yataḥ punaḥ pratyayasāmagrīsannidhāne sati kuśalaṁ cittamutpadyate” iti kośakāraḥ|
yuktyāgamavirodhāttanneti dīpakāraḥ|
tatra yuktivirodhastāvadvijātīyāddhetorvijātīya phalānutpattidarśaṇā(nā)dyavabījācchāliphalavadyoniśo manasikāraparataḥ sadghoṣābhyāṁ mithyādṛṣṭivacca| cakṣūrūpābhyāṁ vijñānavaditi cet| na| sabhāgahetau sati cakṣūrūpayornimittakāraṇamātratvā[t], dadhyutpattāvātañcanavat| kiñca, viruddhānāmanyataropapatteśca| na hi viruddhānāṁ sukhaduḥkhālokatamaḥprabhṛtīnāṁ caikatra [saṁbhavada]vasthānaṁ dṛṣṭam| nāpi parasparaṁ bījaphalābhisaṁbandhaḥ| kiñca, cittabījaikatvābhyupagamācca| akuśalameva hi cittaṁ bhavatāṁ jīva(bīja)miṣṭam| tasya kuśale cittakṣaṇe viruddhakriye ca cittāntare bījaleśānupapattiḥ| uktottaratvācca| vistareṇa hyatrottaramuktam| tatsmaryatāmiti|
āgamavirodho'pi, “sarvaṁ sarveṇa cche[tsya te” iti ...........cya]mānaṁ bījamavasthitaṁ gaṁsyate| iti|
vyākhyātāḥ salakṣaṇāḥ karmapathāḥ||
kaḥ punaḥ salakṣaṇaḥ karmapathārthaḥ ? karma ca karmaṇaśca cetanākhyasya panthāna iti karmapathāḥ| tatra sapta karma ca karmaṇaśca panthā[i]ti karmapathāḥ, trayastvabhidhyādayaḥ karmaṇaḥ panthāno na karma| cetanā [hi tat saṁprayogiṇī bhavati |] saṁprayuktā[tadvaṣe(śe)ṇa(na)gaccha]tyabhisaṁskarotītyarthaḥ| sā tu karmaiva na karmapathaḥ| na hyasau trayāṇāṁ vaśena vartate| idamucyate-
[200] cetanā na kriyāmārgastaistu sattā pravartate|
katibhiḥ punaḥ karmapathaiḥ sārdhaṁ cetanā yugapadutpannā vartate ? tadārabhyate-
yugapadyāva[daṣṭā]bhiraśubhaiścetanaiḥ saha||
[ekena tāvatsaha vartate| vinānyenābhidhyādisaṁmukhībhāve akliṣṭacetaso vā tatprayogeṇa rūpiṇāmanyatamaniṣṭhāgamane|
dvābhyāṁ saha vartate| vyāpannacittasya prāṇivadye| abhidhyāviṣṭasya cādattādāne kāmamithyācāre saṁbhinnapralāpe vā|
tribhiḥ saha| vyāpannacittasya parakīyaprāṇimāraṇāpaharaṇe yugapat| abhidhyāviṣṭasya tatprayogeṇa rūpi[dvayaniṣṭhāgamane tribhireva]|
[caturbhiḥ saha vartate| bhedā]bhiprāyasya nandanavacane paruṣavacane vā| tatra hi mānasa eko bhavati vācikāstrayaḥ| abhidhyādigatasya vā tatprayoge'ṇya(nya)trayanni(ni)ṣṭhāgamane|
evaṁ pañcaṣaṭi(ṭ)saptabhiryojyam|
aṣṭābhiḥ saha varte(rta)ta(te)| ṣaṭsu prayogaṁ kṛtvā pare saṁpreṣaṇena svayaṁ kāmamithyācāraṁ kurvataḥ samaniṣṭhāgamane| evaṁ [tāvadakuśalaḥ]||
[201] [śubhaistu] daśabhiryāvatsārvaṁ(rdhaṁ) naikāṣṭapañcabhiḥ|
śubhaiḥ khalu karmapathairyāvaddaśabhiḥ saha vartata ityutsṛṣṭiḥ| tadapavādoyam-‘naikāṣṭapañcabhiḥ’| na khalvekena pañcabhiraṣṭābhirvā saha vartate|
tatra dvābhyāṁ saha vartate| kuśaleṣu pañcasu vijñāneṣu sthitasyārūpyasamāpattisaṁgṛhīte ca kṣayānutpādajñānasaṁprayuktāvijñānaṁ tatsaṁ[prayuktā ca] prajñānadṛṣṭiriti|
tribhiḥ saha vartate| samyagdṛṣṭisaṁprayukte manovijñāne| yatra saṁvaro ṇā(nā)sti|
caturbhirakuśalāvyākṛtacittasyopāsakasya śrāmaṇerasaṁvarasamādāne|
ṣaḍbhiḥ kuśaleṣu pañcasu vijñāneṣu tatsamādāne|
saptabhiḥ kuśale manovijñāne tatsamādāna eva| akuśalāvyākṛtacittasya [ca bhikṣu]saṁvarasamādāne|
[navabhiḥ] kuśaleṣu pañcasu vijñāneṣu tatsamādāne, kṣayānutpādajñānasaṁprayukte ca manovijñāne tasminneva ca dhyānasaṁgṛhīte|
daśabhistato'nyatra kuśale manovijñāne bhikṣusaṁvarasamādāna eva| sarvā ca dhyānānāsravasaṁvarasamāvartinī cetanā'nyatra kṣayānutpādajñānābhyām| saṁvara[nirmuktena tvekenāpi saha syādanyacittasyai] kāṅgaviratisamādāne| pañcāṣṭābhirapi syāt| kuśalamanovijñānasya dvipañcāṅgasamādāne yugapat|
kasyāṁ punargatau kati kuśalāścākuśalāśca karmapathāḥ saṁmukhībhāvataḥ samanvāgato vā santīti ?
vilāpadveṣapāruṣyāṇyu(ṇi)ṣa (sa)nti narake dvidhā||
ete trayaḥ saṁbhinnapralāpapārūṣyavyāpādā nārake [saṁmukhībhāva] taḥ samanvāgamataśca vidyante|
[202] tadvadeva matā'bhidhyā mithyādṛṣṭistathaiva ca|
kecitkhalu bruvate-abhighyā mithyādṛṣṭiścāpi dvābhyāṁ prakārābhyāṁ vidyete|
anye punarāhuḥ- samanvāgamata evābhidhyāmithyādṛṣṭī vidyete| rañjanīyavastvabhāvāt, karmaphalapratyakṣatvācca|
taccaitadakāraṇam| tatra tāvattṛṣṇā'vidyā'dhimātratamatvāditi [pūrva]mapākṣikaḥ|
abhidhyāditrayaṁ tadvatkurau pralapanaṁ dvidhā||
kurau khalvevameva trayo'bhidhyāvyāpādamithyādṛṣṭayaḥ|
anye punarāhuḥ-samānvāgamata eva na saṁmukhībhāvataḥ amamāparigrahatvāt, snigdhasantānatvādāghātavastvabhāvādapāpāśayatvācca||
[203] aśubhāstu daśānyatra
narakottarakurubhyāṁ kāmadhātau dvābhyāṁ prakārābhyāṁ daśāśubhā vidyante|
sarvatra kuśalāstrayaḥ|
śubhāstu ‘trayaḥ’| trayo'nabhidhyā'vyāpādasamyagdṛṣṭayaḥ sarvatra traidhātuke pañcasvapi gatiṣu dvābhyāṁ prakārābhyāṁ santīti|
ārūpyā'ryā'saṁjñināṁ ca rūpiṇaḥ sapta lābhataḥ||
ārūpyeṣu khalvāryāṇāmevātītānāgatenānāsravasaṁvareṇa samanvāgamo'styasaṁjñināṁ ca| dhyānasaṁvareṇa yāvadbhūbhyāśrayaṁ hyanāsravaśīlamārya utpāditanirodhitaṁ kṛtvā ārūpyeṣūpapanno bhavati tenātītena samanvāgato bhavati| ṣaḍbhūbhyāśrayeṇānāgatenāpi, na tu saṁmukhībhāvataḥ, ārūpyāṇāṁ catuskandhātmakatvādasaṁjñisattvāṇāṁ(nāṁ) cācittakatvāt| bhūtacittapratibaddho hi tatsaṁvarasaṁmukhībhāvaḥ||
[204] kurūnsanarakānhitvā sarvatrānyatra te dvidhā|
kurūn hitvā narakāṁśca| anyatra gatau saṁmukhībhāvato hyete sapta kuśalāḥ karmapathā vidyante| saṁvaranirmuktā eva tu tiryakpreteṣu| saṁvarasaṁgṛhītā eva rūpadhātāvanyatrobhayathā|
te khalvete dvividhā karmapathāḥ
sarve vipākaniṣyandādhipatyaphaladā daśa||
tatrākuśalaiḥ sarvairāsevitairbhāvitairbahulīkṛtairnarakeṣūpapadyate tadeṣāṁ vipākaphalam| saceditthatvamāgacchati sa manuṣyāṇāṁ sabhāgatām, prāṇātipātenālpāyuṣko bhavati| adattādānena bhogavyasanī| kāmamithyācāreṇa sapatnadāraḥ| mṛṣāvādenābhyākhyānabahulaḥ| paiśūnyenādṛḍhamitraḥ| pāruṣyenā(ṇā)manojñaśabdaśrāvī| saṁbhinnapralāpenānādeyavākyaḥ| abhighyayā tīvrarāgaḥ| vyāpādena tīvradveṣaḥ| mithyādṛṣṭyā tīvramohaḥ| itīdameṣāṁ ṇi(ni)ṣyandaphalam|
prāṇātipātenātyāsevitena bāhyā bhāvā alpaujaskā bhavanti| adattādānena parīttaphalā alpasasyā aśanibahulāḥ| kāmamithyācāreṇa rajo'vakīrṇāḥ| mṛṣāvādena durgandhāḥ| paiśūnyenotkūlanikūlāḥ| pāruṣyena(ṇa) duḥsparśāḥ kaṇḍukaprāyāśca| saṁbhinnapralāpena viṣamapariṇāmāḥ| abhidhyayā pacitaphalāḥ| vyāpādena kaṭukarmaphalāḥ| mithyādṛṣṭyā bījādapakṛṣṭaphalā aphalā vā| idameṣāmādhipatyaphalam|
tatpunaretat
[205] duḥkhopasaṁhṛterduḥkhamalpāyuṣṭvantu māraṇāt|
tejonāśātkṛśaujastvamidaṁ tattrividhaṁ phalam||
yattena parasya duḥkhā vedanā janitā tatonarakeṣūpapadyate| yadiṣṭaṁ jīvitamupacchinnaṁ tato'lpāyuḥ| yattejo nāśitaṁ tena bāhyā bhāvāḥ kṛśaujasaḥ| evamanyeṣāmapi yojyam|
kuśalānāmapi karmapathānāmevameva tatphalatrayaṁ viparyayeṇa lakṣayitavyam| prāṇivadhaviratyā sevitayā deveṣūpapadyate| saceditthatvamāgacchati manuṣyāṇāṁ sabhāgatāṁ dīrghāyurbhavati| tadādhipatyenaiva bāhyā bhāvā mahojaso bhavantīti| sarvaṁ viparyayeṇa draṣṭavyam||
atra pūrvaṁ yāṇi(ni) pañca phalānyuktāni teṣāṁ kataratkarma katibhiḥ phalaiḥ saphalam ?
[206] ānantaryapathe karma phalavatpañcabhiḥ phalaiḥ|
caturbhistvamalenāryaṁ tadvadanyacchabhāśubham||
prahāṇamārge samale pañcabhiḥ phalaiḥ karma saphalaṁ bhavati| tulyā adhikā api tasya paścādutpannāḥ sadaśā dharmā ṇi(ni)ṣyandaphalam| vipākaphalaṁ svabhūminiyato vipākaḥ| visaṁyogaphalaṁ yatkleśaprahāṇam| puruṣakāraphalaṁ ye tadbalasamutpannā dharmāḥ| na tathā sahabhuvaḥ| yaccānantarotpanno vimuktimārgaḥ, yaccānāgataṁ bhāvyate, yacca tatprahāṇaṁ tadbalena hi tatprāptyu pattiḥ| adhipatiphalaṁ svabhāvādanye sarvasaṁskārāḥ pūrvotpanna varjjā iti draṣṭavyam| prahāṇamapi tanmārgasyādhipatiphalaṁ yujyate| tadādhipatyena tatsākṣātkaraṇādityanye| yattu nirmalaprahāṇamārge karma taccaturbhiḥ phalaiḥ saphalaṁ vipākaphalaṁ muktvā| ‘tadvadanyacchubhāśubham|’ anyadapi sāsravaṁ yacchubhāśubham, yacca prahāṇamārgādanyatkuśalasāsravaṁ[karmaṁ] yaccākuśalaṁ tadapi caturbhireva phalaiḥ saphalaṁ visaṁyogaphalaṁ tyaktvā||
[207] tato'nyannirmalaṁ jñeyaṁ tribhiravyākṛtaṁ tathā|
śeṣaṁ punaraṇā(nā)sravaṁ yatprahāṇamārgādanyat, yaccāvyākṛtaṁ tattribhirvipāka[vi]saṁyogaphalaṁ muktvā|
phalaṁ śubhasya catvāri dve trīṇi ca śubhādayaḥ||
kuśalasya karmaṇaḥ kuśalā dharmāścatvāri phalāni vipākaphalaṁ hitvā| akuśalā dve puruṣakārādhipatiphale| avyākṛtāstrīṇi niṣyandavisaṁyogaphale hitvā||
[208] śubhādyāstvaśubhasya dve trīṇi catvāri ca kramāt|
akuśalasya karmaṇaḥ kuśalā dharmā dve puruṣakārādhipatiphale| akuśalāstrīṇi vipākavisaṁyogaphale hitvā| avyākṛtāścatvāri visaṁyogaphalaṁ hitvā| avyākṛtamapi hyakuśalānāṁ niṣyandaphalamasti| yathā kāmāvacare satkāyāntargrāhadṛṣṭī| sarveṣāṁ duḥkhadarśaṇa(na)prahātavyāṇāṁ(nāṁ) samudayadarśaṇa(na)prahātavyāṇāṁ(nāṁ) ca sarvatragāṇā(nā)m|
avyākṛtasya te tu dve trīṇi trīṇi śubhādayaḥ||
avyākṛtasya karmaṇaḥ kuśalā dharmāḥ dve puruṣakārādhipatiphale| akuśalāstrīṇi visaṁyogaphale hitvā| avyākṛtasya tānyeva trīṇi||
[209] sarve catvāryatītasya madhyamasya ca bhāvinaḥ|
maghyamā dve svakasyaiva trīṇyanāgāmijanmanaḥ||
tatra ‘sarve’ iti traikālikāḥ| atītasya karmaṇo'tītānāgatapratyutpannā dharmāścatvāri phalāni visaṁyogamapāsya| pratyutpannasyāpi karmaṇo'nāgatā dharmāścatvāri phalānyetānyeva| vartamānāstu dharmā vartamānasya karmaṇaḥ dve puruṣakārādhipatiphale| ajātasya tvajātā dharmāstrīṇi phalāni niṣyandavisaṁyogaphale hitvā||
[210] catvāryekabhuvo dve vā trīṇi cāparabhūmikāḥ|
svabhūmikā dharmāḥ karmaṇo yathāsaṁbhavaṁ catvāri phalāni visaṁyogaphalaṁ hitvā| anyabhūmikā dharmāḥ te cedanāsravāstrīṇi, vipākavisaṁyogaphale hitvā| niṣyandaphalaṁ hyadhātupatitānāmanyabhūmikaṁ na vāryate| sāsravāśced dve, puruṣakārādhipatiphale|
śaikṣādyāstrīṇi śaikṣasya ta evāśaikṣakarmaṇaḥ||
śaikṣasya karmaṇaḥ śaikṣā dharmāstrīṇi phalāni, vipākavisaṁyogaphale hitvā| aśaikṣā apyevam| naivaśaikṣāṇā(nā)śaikṣāstrīṇyeva niṣyandavipākaphale hitvā||
aśaikṣasya tu karmaṇaḥ
[211] ekaṁ trīṇi dvayaṁ caiva śaikṣādyāḥ paścimasya tu|
dve dve pañca yathāsaṁkhyaṁ
aśaikṣasya khalu karmaṇaḥ śaikṣā dharmā ekamadhipatiphalam, aśaikṣāstrīṇi vipākāvisaṁyogaphale hitvā| naivaśaikṣāṇā(nā)śaṁkṣā dve puruṣakārādhipatiphale| naivaśaikṣānāśaikṣāṇāṁ punaḥ śaikṣā dharmā dve puruṣākārādhipatiphale| evamaśaikṣāḥ| naivaśaikṣānāśaikṣāḥ pañcaphalāni|
dṛggheyasya tu karmaṇaḥ||
[212] trīṇi catvāri caikaṁ ca dṛṣṭiheyādayaḥ smṛtāḥ|
darśaṇa(na)heyasya khalu karmaṇaḥ darśaṇa(na)heyā dharmāstrīṇi phalāni, vipākavisaṁyogaphale hitvā| bhāvanāheyāścatvāri, visaṁyogaphalaṁ hitvā| apraheyā ekamadhipatiphalam|
te tvabhyāsapraheyasya dve catvāri tridhā matāḥ||
[213] kramādekadvicatvāri te tvaheyasya karmaṇaḥ|
bhāvanāheyasya khalu karmaṇo darśaṇa(na)heyā dharmāḥ dve, puruṣakārādhipatiphale| bhāvanāheyāścatvāri visaṁyogaphalaṁ hitvā| apraheyāstrīṇi, vipākaniṣyandaphale hitvā| apraheyasya tu karmaṇo darśaṇa(na)prahātavyā dharmā ekamadhipatiphalam| bhāvanāheyā dve, puruṣakārādhipatiphale| apraheyāścatvāri vipākaphalaṁ hitvā||
atha kimekaṁ karmaikaṁ janmākṣipati, athānekam ? tadādarśyate-
ekenākṣipyate[janma] bhūribhiḥ paripūryate||
ekena khalu karmaṇā sakalamekaṁ janmākṣipyate| bahubhistu paripūryate| tadyathā citrakara ekayā vartyā katsnaṁ rūpamākṣipati, bahvībhiḥ paripūrayati tadvaditi|
atha yaduktaṁ bhagavatā-“karmasvako'yaṁ bhikṣavo lokaḥ” iti| tatkeyaṁ karmasvakatā nāma ? tadārabhyate-
[214] kuśalaṁ vā'thavā pāpaṁ yadatītaṁ dadatphalam|
svaṁ kāyavāṅmanaskarma sā karmasvakatā matā||
yatkhalu kāyavāṅmanaskarma svayaṁ kṛtaṁ kuśalākuśalamabhyatītaṁ dadatphalaṁ sā karmasvakatā draṣṭavyā||
kathaṁ punaḥ pratikṣaṇabhidureṣu saṁskāreṣu parasparākṛtasaṅketeṣu satsu, asati ca nitye karttari bhoktari ca karmasvakatā'bhidhīyate ? tadatra pratisamādhīyate-
[215] saṁvṛtyā skandhasantāne tatkriyāphaladarśaṇā(nā)t|
karttṛtā bhoktṛtā coktā niṣiddhā śāśvatasya tu||
svātmābhyudayaviśeṣārthaḥ khalu karmārabhyate| kaścidahaṁ viśiṣṭajñānavijñānasaukhyarūpakāntilāvaṇya(ṇya)sauṣṭhavayuktaṁ janma pratilabheyeti| śāśvate tvātmani niṣkriye pūrvapaścādviśeṣābhāvāt karttṛtvaṁ cātyantāpadhvastayuktividhānam| skandhasantāne tu viśiṣṭaskandhāntarotpattau satyāṁ bījajalābhiṣekādyanugrahā[d] viśiṣṭaphalotpattivaditi| pūrvamevāviṣkṛtametaditi||
idamidānīṁ vaktavyam|
[216] syātkarmasvakatā nāsti tasya ceti catuṣkikā|
syātkhalu karmasvakatā nāpi ca tasya karmaṇo vipāke'vasthita iti catuṣkoṭikā|
prathamā tatphalasthasya vihāṇā(nā)ttasya karmaṇaḥ||
yadi tasya karmaṇaḥ phale'vasthitastacca karma vihīnaṁ bhavati||
[217] dvitīyā tatphalasthasya karmaṇā tena cānvayāt|
tṛtīyobhayayuktasya caturthyanubhayasya tu||
[218] syātkarmasvakatā nāpi tatphalaṁ vedayiṣyati|
dvitīyā catuṣkoṭikā| tatra prathamā koṭiḥ-
tatphalāvasthitasyādyā jñeyā taccarame phale||
[219] dvitīyā dhruvapākasya tadvipākānavasthite|
tṛtīyā dvayasadbhāvā caturthī tūbhayaṁ vinā||
tṛtīyā catuṣkoṭikā-
[220] syātkarmaṇānvitaścaiva no ca tatphalavedanam|
syātkhalu karmaṇā samanvāgato na ca tasya karmaṇaḥ phalaṁ vedayate| catuṣkoṭikā|
ādyā dattavipākena niruddhānāgatādinā||
[221] dvitīyā tu vihīṇe(ne)na dhruvapākena karmaṇā|
tṛtīyā dvayamuktasya caturthī tu dvayādṛte||
atha yadidaṁ śāstri(stre) yogavihitamayogavihitaṁ ca karmoktaṁ tasya kiṁ lakṣaṇam ? tadabhidhīyate-
[222] ayuktavihitaṁ karma kleśopakleśadūṣitam|
śikṣāliṅgādyapetaṁ ca kecidāhurvipaścitaḥ||
yatkiñcitkhalu kliṣṭaṁ kāyavāṅmanaskarma kleśopakleśadūṣitaṁ sarvaṁ tadayogavihitama, ayoniśomanaskārasamutthāpitatvāt| anye punarbruvate-yatkhalu śikṣāvyapetaṁ yathā gantavyaṁ sthātavyamityevamādi, yattu liṅgavacanahīnamasaṁbaddhaṁ nirarthakaṁ ca vākkarma tadayogavihitam| vidhibhraṣṭatvāditi| viparyayādyogavihitaṁ draṣṭavyamiti||
abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau caturthasyādhyāyasya tṛtīyaḥ pādaḥ||
caturthā'dhyāye
caturthapādaḥ|
athaitāṁ paramagambhīrāṁ duravabodhāṁ prakṛtipuruṣeśvarādikudarśaṇa(na)timirotsādanakarīṁ karmasvakatāṁ kaḥ svayamabhisaṁbuddhya lokānugrahāya pradarśayatīti ? brūmaḥ| puruṣo(ṣaḥ) tu so bodhisattvaḥ|
sa punaḥ kiṁ cittotpādātprabhṛti bodhisattvo bhavati ? atha lākṣaṇikakarmākṣepeṇa, āhosviccaramabhavika iti ? ata idaṁ prastūyate-
[223] bodhisattvaḥ kuto yāvadavivartyamanā yataḥ|
baghnāti bodhisannāhamaṅgīkṛtvā jagaddhitam||
yataḥ prabhṛti kalyāṇamitraṁ bhagavantaṁ samyaksaṁbuddha[māpa]dya tadupadarśitadakṣiṇamārgaḥ yoniśo manasikārādhiṣṭhitabuddhiḥ kṛtsnaṁ lokamatrāṇamaśaraṇamaparāyaṇaṁ pañcagatimahāvarte jātijarāvyādhimaraṇādiduḥkhakṣārāmbhasi, karmarākṣasādhiṣṭhitatīre, pāpamitrakumbhīrānubaddhabele, rūpādiviṣayavikalpapavanoddhatatṛṣṇātaraṅge, mohakarṇadhāraparibhrāmitabuddhinauke saṁsāramahāsamudre nimagnamavalokya kṛpāviṣṭacetāstadabhyuddharaṇāya vīryabāhumabhiprasārya, avivartyaṁ cittamevamutpādayati-avidyāndha[:]kāropahatabuddhinayano'yaṁ lokaḥ sa mayā samyagdṛṣṭiprabhāvabhāsitena śīlasaṁkrameṇottārayitavyaḥ| pratighabhujaṅgadaṁṣṭrā viṣadūṣito'yaṁ lokaḥ sa mayā maitryāgadena praśamitavyaḥ| tṛṣṇāpiśācīlalitābhibhūtamatirayaṁ lokaḥ sa mayā śamathabalena tṛṣṇānirodhasukhaṁ lambhayitavyaḥ| parāmarśabhūtagrahāviṣṭo'yaṁ lokaḥ sa mayā vimokṣasukhasvastyayanena nirbhayamamṛtapadaṁ praveśayitavyaḥ| mānagiriśikharādhirūḍhabuddhirayaṁ lokaḥ sa mayā karmasvakatājñānavajreṇa mānagirīnvicūrṇya praśāntamānamadāmarśaśāntipade sthāpayitavyaḥ| vicikitsākathaṁkathībhāvaśalyaviddhahṛdayo'yaṁ lokaḥ sa mayā pratītyasamutpādapravicayaśalākayā kāṅkṣāśalyamutpāṭyāmṛtarasaṁ pāyayitavyaḥ| jarāvyādhimaraṇamakaradaṁṣṭrāntargato'yaṁ lokaḥ sa mayā sarvānarthaviyuktaṁ nirvṛtisukhaṁ prāpayitavyaḥ| śraddhādiguṇadhanadaridro'yaṁ lokaḥ sa mayā bodhyaṅgaratnakhacite mahati guṇaiśvaryapade sanniveśayitavyaḥ| ityetasmādavivartyād bodhicittotpādātprabhṛti baudhisattvo vaktavya ityācāryakam||
yattarhi śāstra uktam-“bodhisattvaḥ kutaḥ prabhṛti ? yato lakṣaṇavaipākyaṁ karma karoti” iti| naiṣa doṣaḥ| yasmādasau-
[224] yadā lākṣaṇikaṁ karma prakarotyanapāyagaḥ|
mahākulaḥ samagrākṣaḥ svaparṣatsaṁgrahe rataḥ||
[225] pumāñjātismaro vāgmī prajñāvīryakriyānvitaḥ|
yadā khalvayaṁ puruṣatvajātismaratvādiṣu padasthāneṣu niyatībhato bhavati-
tadā devamanuṣyāṇāmabhivyaktiṁ nigacchati||
ato jñānaprasthāne'smādavagheḥ prabhṛti bodhisattvaḥ anenābhiprāyeṇa paṭhitaḥ|
[226] sa hi tribhirasaṁkhyeyairdharmakāyaguṇārṇavam|
pracinoti tadādhāraṁ kāyaṁ kalpaśatena tu||
[227] dvātriṁśallakṣaṇopetamaśītivyañja nojjvalam|
dviṣatāmapi yaṁ dṛṣṭvā manaḥ sadyaḥ prasīdati||
eṣā khalu dharmatā yattribhiḥ kalpāsaṁkhyeyairaṇi(ni)rastaśraddhāśīlaśrutatyāgaprajñādiguṇadhanaiśvaryaprayogāṇāṁ(nāṁ) bhagavatāṁ samyaksaṁbuddhānāṁ puruṣottamānāṁ dharmakāyacaraṇaparisamāptirbhavati| kalpaśatena khaḍgaviṣāṇakalpānāṁ pratyekabuddhānām| ṣaṣṭhyā kalpaiḥ prajñāvatāmagryāṇām| catvāriṁśadbhiḥ ṛddhimacchreṣṭhānām| viṁśatibhiḥ kalpaiḥ śrutadharapravarāṇāṁ dharmakāyacaraṇaparipūrirbhavati|
yatpunarjanmaśarīraṁ bhagavatāṁ samyaksaṁbuddhānāṁ bodherāśrayabhūtaṁ dvātriṁśatā mahāpuruṣalakṣaṇaiḥ khacitamaśītyānuvyañjanairvirājitam, yatkhalu dṛṣṭvā svavikalpasamutthitapratighadūṣitabuddhī nāmapi mārapakṣyāṇāṁ tīrthyāṇāṁ ca manaḥ prasīdati|
kāni punastāni dvātriṁśanmahāpuruṣalakṣaṇāni ? kāni vāśītyanuvyañjanāni ? tadidaṁ pradarśyate-
tatra tāvadamūni dvātriṁśanmahāpuruṣalakṣaṇāni-
buddhā hi bhagavantaḥ samamahītalākramaṇāt supratiṣṭhita[pā]dāḥ ||1||
sahasrārasanābhikasanemikasarvākāraparipūrṇacakrāṅkitapāṇipādatvāccakrāṅkahastapādāḥ||2||
āyatahastapādāṅgulitvāddīrghāṅgulayaḥ||3||
dīrghāyatatvādāyatapārṣṇipādāḥ||4||
tūlapicutaruṇasukumāropamakomalakaracaraṇatvānmṛdutaruṇapāṇipādāḥ||5||
abhitāmrāṣṭāpadavicitratanujālāvanaddhatvādabhijātahaṁsarājavajjālāvanaddhapādāḥ||6||
uccaiḥ sujātagulphatvāducchaṅkucaraṇāḥ||7||
anupūrvopacitavṛttataragarbhaiṇeyamṛgajaṅghatvādaiṇeyajaṅghāḥ||8||
prāṁśubāhutvādanavanatakāyajānumaṇḍalasparśinaḥ||9||
paramābhirūpanirgūḍhapuruṣanimittatvādabhijātahastyaśvājāneyavatkośagatavastiguhyāḥ||10||
kāyavyāmasamāyāmatvānnyagrodhaparimaṇḍalāḥ||11||
anupūrvordha(rdhva)mukhajātatvādūrdhvāṅgaromāṇaḥ||12||
suvibhaktādvitīyanīlajātaromatvādekaikābhinīlapradakṣiṇāvartaromānaḥ(ṇaḥ)||13||
uttaptahāṭakasannibhadṛgvyāmamātraprabhāvabhāsanāt suvarṇavarṇāḥ||14||
suparikarmīkṛtarajatajātarūpaślakṣṇacchavitvādrajomalānupakleśanācca sūkṣmacchavayaḥ||15||
samupacitahastapādāṁsagrīvatvātsaptotsadakāyāḥ||16||
kāñcanaśilātalaślakṣṇopacitoraskandhāccitāntarāṁsāḥ||17||
siṁhavadvistīrṇasaṁhatordhvāṅgatvātsiṁhapūrvārdhakāyāḥ||18||
avakropacitadaśatālasamucchritatvād bṛhadṛjugātrāḥ||19||
samantopacitamāṁsanirgūḍhajatrudeśatvātsusaṁvṛttaskandhāḥ||20||
adhastādupariṣṭācca samadantaviṁśatitvāccatvāriṁśaddantāḥ||21||
anunnatāvanatasamapramāna(ṇa)tvātsamadantāḥ||22||
nirantarāvasthitatvādaviraladantāḥ||23||
kundenduśaṅkhāvabhedasitatvācchakladantāḥ||24||
ślakṣṇavṛttopacitadarśaṇī(nī)yamahāhanutvātsiṁhahanavaḥ||25||
vātapittaśleṣmā'ṇa(na)bhibhūtarasaharaṇirasārasapravibhāvanāsadṛśavijñānatvādrasanarasāgraprāptāḥ||26||
vistīrṇapeśalatvājjihvāyāḥ sarvamukhamaṇḍalapraticchādanātprabhūtatanujihvāḥ||27||
gambhīravalguhṛdayaṅgamavispaṣṭaśravaṇīyapañcāṅgopetasvaratvādbrahmasvarāḥ||28||
kalaviṅkamanojñabhāṣiṇo dundubhisvaraṇi(ni)rghoṣāḥ||29||
śuklakṛṣṇapradeśānupakliṣṭalohitarājyavinaddhanīlotpalasamānavarṇatvādabhinīlanetrāḥ||30||
adharordhvāvasthitānāṁ samyagavanatāsaṁluḍitadīrghatvādakṣipakṣmāṇāṁ gopakṣmāṇaḥ||31||
vṛttaparimaṇḍalasamānupūrvopacitadarśaṇī(nī)yāsthivajrajātamūrdhatvāduṣṇīṣālaṅkṛtaśirasaḥ śaṅkhāvadātapradakṣiṇāvartorṇāvidyotitabhrūvinatatvādūrṇāṅkitamukhāḥ||32||
etāni dvātriṁśanmahāpuruṣalakṣaṇāni buddhānāṁ bhagavatāmiti||
aśītyanuvyañjanānyapyucyante| buddhā hi bhagavantaḥ
apṛthupramāṇamṛdutāmratuṅgasnigdhanakhāḥ||1||
vṛttanirantarānupūrvopacitāṅgulayaḥ||2||
nirgranthinirgūḍhālpatanuśirāpratānāḥ||3||
nirgūḍhasamātīkṣṇagulphāḥ||4||
aviśa(ṣa)māvakraraktasnigdhapādāḥ||5||
[mṛga]patidviradavṛṣabhahaṁsarājapradakṣiṇāvartacārugatayaḥ||6||
alomasāśleṣasamapramāṇobhayajaṅghāḥ||7||
suvṛtasamasaṁhatanirgūḍhajānavaḥ||8||
kadalīskandhopamapī[nanibi]ḍāviṣamānupūrvopacitacārūravaḥ||9||
ardhacandrākṛtivistīrṇasamunnatāpagataromavakṣāṇāḥ (ṇaḥ)||10||
ślakṣṇasusaṁhatacaturastraṇā(nā)bhyāyatakukundarasundarakaṭīdeśāḥ||11||
gambhīrācchidraraktapradakṣiṇāvartaṇā(nā)bhayaḥ||12||
ślakṣṇālomaśāślathānukramakṣāmodarāḥ||13||
anābhugnānibhugnasuvattapaṣṭhakukṣayaḥ||14||
samavatīrṇopacitanātidīrghaślakṣṇapārśvāḥ||15||
animnopacitahrasvavajrasaṁsthānopapannasūkṣmadīrghalekhāṅkitādṛśyārithasandhicārupṛṣṭhāḥ||16||
vistīrṇopacitadṛḍhasandhihṛdayāḥ||17||
aviṣamonnatavistīrṇorasaḥ||18||
anatisthūlonnataśaṅkhāvartanibhasūkṣmalekhāparikṣiptasamaraktastanāḥ||19||
hṛdayaviprakṛṣṭadeśajātatvādvistīrṇastanāntarāḥ||20||
māṁsopacitānativistīrṇatvādunnatakakṣāḥ||21||
sthūladṛḍhasubaddhanimagnasamākṣakāḥ||22||
aślakṣṇapṛthumāṁsanimagnāviṣamapramāṇasphijaḥ||23||
karikaraṇi(ni)bhanirgūḍhasandhipīnakaṭhinaślakṣṇasamabāhavaḥ||24||
vartitaślakṣṇaromaśasiṁhopamadṛḍhaprakoṣṭhāḥ||25||
samatāmradīrghapāṇayaḥ||26||
gambhīrācchidrāsaṁkīrṇavakrāyatasnigdhatanutāmrapāṇilekhāḥ||27||
sūkṣmayamalīkṛtādhyākulāraktāṅguliparvāṇaḥ||28||
anāmikāparvādhikapramāna(ṇa)kanīnikāṅgulayaḥ||29||
anatibahutanumṛdusnigdhasubaddhamūlasamaromāṇaḥ||30||
snigdhāsaṁkucitānupahatasāracchavayaḥ||31||
śotoṣṇasparśāvyakacchavīva varṇāḥ||32||
sthiranibiḍānatisthūlānatikṛśamāṁsāḥ||33||
javāpuṣpābhitāmrasvacchasnigdhamadhuracandanagandhirudhirāḥ||34||
māṁsopagūḍhasthūladṛḍhasuśirāsthikāḥ||35||
nāgagranthyavasthitanirgūḍhāsthisandhayaḥ||36||
vajravadabhedyaśarīratvātsusaṁhananāḥ|37||
cārusuvibhaktāṅgapratyaṅgāḥ||38||
anupūrvopacitasuparimṛṣṭasukumārādīnna(pta)svacchaśarīrāḥ||39||
nirmaśakatilakālapilyāḥ||40||
jarādaurbalyakṛtāpagatavalayaḥ||41||
siṁhaśayyānuṣṭhāṇa(na)vyapagatakāyavikṣepāḥ||42||
svedamalānupakliṣṭaśucisaumyacchāyāḥ||43||
jvalanamani(ṇi)mahauṣadhiśaśāṅkasavitṛsamatejasaḥ||44||
mahīdharavaragurutvopetāḥ||45||
ṛtusukhakālindikasukhasaṁsparṣāḥ||46||
madhuramṛdusurabhikusumacandanasamānaromakūpagandhāḥ||47||
abhinavanīlotpalatulyasārvakālikamukhagandhāḥ||48||
adbhutamṛdudīrghasnigdhapiṇḍitavyapagataśabdaniśvāsāḥ||49||
anaśanakadannāśana(nā)taṅkāttu vipariṇāmānuparatadharmadeśanābhirapyasañjitasvarabhedāḥ||50||
nātisaṁkucitavidāritaraktāsyāḥ||51||
śucisamācārāḥ||52||
deśastha ttaptavispaṣṭaparipūrṇavyañjanāḥ||53||
samantaprāsādikatvādasecanakadarśaṇāḥ(nāḥ)||54||
anatihrasvānatidīrghavṛttopacitatrivalivibhūṣitakambugrīvāḥ||55||
samapramāna(ṇa)dṛḍhāvakrahrasvavipulacibukāḥ||56||
bimbaphalātāmranātyāyatasamasnigdharucirauṣṭhāḥ||57||
bandhūkapuṣpopamaślakṣṇadaśanamāṁsāḥ||58||
śucisnigdhaspaṣṭaracanākṣīṇadantāḥ||59||
anupūrvavṛttasnigdhatīkṣṇasamasitadaṁṣṭrāḥ||60||
saprayojanadakṣiṇadantaraśmipradarśitamuhūrtasmitāḥ||61||
apamalamṛdutāmrasnigdhajihvāḥ||62||
nityoṣṇaślakṣṇamāṁsajālagajatālusamavarṇatālavaḥ||63||
dhuroccāyatasaṁgatatuṅganāsāḥ||64||
aghanamṛdudṛḍhamūlasnigdhatanunīlakuṇḍalitasmaśruvaḥ||65||
anunnatātīkṣṇamāṁsalamārṣṭipiṇḍitagaṇḍāḥ||66||
ādarśasamopacitāślatharucirakapolāḥ||67||
pīnāyatasamānu(no)pahatacārukarṇāḥ||68||
lalāṭakarṇagaṇḍasandhiśleṣāṇi(ni)mnapūrṇacandrākṛtiśaṅkhāḥ||69||
viśālāyatasnigdhamadhuraprasannasamanetrāḥ||70||
prahasitāñcitāgrapakṣmāṇaḥ||71||
somyabhrājiṣṇusthiravisandhidṛṣṭayaḥ||72||
aparimitabalatvādapagatonmeṣanimeṣāḥ||73||
dīrghāsitaślakṣṇānupūrvavartitasnigdhatanubhruvaḥ||74||
kāñcanapaṭṭaślakṣṇārdhacandrākṛtivipulalalāṭāḥ||75||
paripūrṇacandramaṇḍalasamavadanāḥ||76||
ekaghanavajrasaṁhataśiraskapālāḥ||77||
suparipūrṇacchatrākṛtiśirasaḥ||78||
ślakṣṇacitāsaṁluḍitapalitadoṣāpanatabhramarābhasnigdhamṛdusubaddhamūlasurabhi svastikanandyāvartākṛtikeśaracaṇāḥ(nāḥ)||79||
sasurāsuramanujādilokānavalokitamūrdhānaḥ||80||
atha tadādyaṁ bodhicittaṁ bodhisattvānāṁ dāḍharyeṇa kathamiva draṣṭavyam ? naitallaukikena vastunopapādayituṁ śakyam| kasmāt ? yataḥ
[228] yugāntavāyuṇā(nā) meruḥ vahniṇā(nā) varuṇālayaḥ|
vajreṇa dhvasyate vajramavikāri tu tanmanaḥ||
kiṁ paryāpannam, katarat, kati prakāram, kiṁ purassaram, kasminvā kāle ko vā tadutpādayati ? ityetadapadiśyate -
[229] kāmāptaṁ ṣaṣṭhajaṁ tredhā kṛpāśraddhāparamparam|
buddhotpāde naraḥ strī vā tadādyaṁ cittamaśnute||
tatkhalu bodhicittamādyaṁ kāmadhātuparyāpannameva| ṣaṣṭhajaṁ manodhātujamityarthaḥ| triprakāramupapattilābhikaṁ śrutamayaṁ cintāmayaṁ ceti| kṛpāpurassareṇa śraddhābahulena ca manaskāreṇa saṁprayuktam| buddhotpāda eva nāsati buddhaśāsane| manuṣyo vā strī votpādayati nānya iti|
tasyāsya bodhibījasthānīyasya cittaratnasya sarvadhātugativyāpibuddhatvamahāvṛkṣāṅkurābhivṛddhaye bhūmijalasekādihetupratyayasthānīyāna prajñādicaturadhiṣṭhānaparivārānpāramitādyānguṇānvakṣyamāna(ṇa)svarūpānbodhisattvaḥ krameṇābhyasyati|
kathaṁ punaḥ kramena(ṇa) dānādipāramitānāṁ paripūrirbhavati ? tatra tāvat-
[230] sarvebhyaḥ sarvadā sarvaṁ vadato dānapūraṇam|
prathame khalvasaṁkhyeye vartamāno bodhisattvaḥ na sarvasmai nāpi sarvaṁ na sarvadā dadāti| dvitīye sarvasmai sarvadā natu sarvam| tṛtīye sarvai sarvasmai sarvadā ca prayacchati| iyatā dānapāramitā paripūrṇā bhavati|
maraṇe'pi damātyāgaḥ śīlasyotkṛṣṭirucyate||
yadā punaḥ prāṇaparityāgenāpi prāṇātipātādiśikṣāpadaṁ na kṣobhayati, iyatā śīlapāramitā paripūrṇā veditavyā| krauñcādirājaduhitābhikṣudṛṣṭāntāścātrodāhāryāḥ|
[231] vīryasya tiṣyasaṁstutyā dhiyo vajropamātparam|
bhagavantaṁ khalu tiṣyaṁ samyaksaṁbuddhaṁ ekayā gāthayā ekapādena sthitvā saptāhamabhiṣṭhuvataḥ śākyamunervīyapāramitā paripūrṇā nava ca kalpāḥ pratyudāvartitāḥ|
prajñāpāramitāyāstu vajropamātsamādherurdhvaṁ kṣayajñāne paripūrirbhavati|
‘sarvāsāṁ tu kṣayajñāne paripūrirvidhīyate||’
ityāgamaḥ|
atra punaḥ “kṣāntighyānapāramite śīlaprajñāparivāratvānnārthāntaram” iti vaibhāṣikāḥ| vinayadharavaibhāṣikāstu vinaye catasraḥ pāramitāḥ paṭhanti|
atra punaḥ kecid buddhavacane (ba)hiṣkṛtabuddhayaḥ prāhuḥ- “na hi piṭakatraye bhagavatā bodhisattvamārga upadiṣṭaḥ|” ta evaṁ vyāhartavyāḥ| bhrāntā hyatra bhavantaḥ| yasmāt
[232] tripuṇyakṛtivastvādyāstallābhopāyadeśanāḥ|
tathā caturadhiṣṭhānaṁ saptasaddharmaśāsanam||
[233] saptayogāstrayaḥskandhāstriśikṣādyāśca deśitāḥ|
tathā pāramitāścāpi catasro vinayoditāḥ||
[234] bodhipakṣyāśca kaṇṭhoktāḥ saptatriṁśatsvayaṁbhuvā|
hetavaḥ sarvabodhināṁ trividhā mṛdutādibhiḥ||
[235] tasmānna bodhimārgo'nyaḥ sūtrādipiṭakatrayāt|
ato'nyamiha yo brūyātsa bhavenmārabhāṣitaḥ||
uktaṁ hi bhagavatā-“yadbhikṣavaḥ sūtre ṇā(nā)vatarati, vinaye ṇa(na) dṛśyate, dharmatāṁ ca vilomayati nedaṁ śāstuḥ śāsanam” iti kṛṣṇāpadeśaḥ| śuklāpadeśoviparyayeṇa| yatkhalu sūtraṁ bhagavatā buddhena bhāṣitaṁ taccaturṣvāgameṣu sthaviramahākāśyapasthavirāṇa(na)ndādibhiḥ saṁgītikartṛbhirūddānagāthābhirnibaddhaṁ tadeva grāhyam| gatametat|
idamidānīṁ vaktavyam| katameṣāṁ kalpāṇā(nā)masaṁkhyeyatrayeṇa buddhatvaṁ prāpyate ?
[236] kalpānāṁ mahatāmetadasaṁkhyeyatrayaṁ matam|
kalpāṇāṁ(nāṁ) yadi saṁkhyā na vidyate kathaṁ tarhi trayamiti nirdhāryate ? na khalu saṁkhyā na vidyate| kiṁ tarhi ?
sthānāntaramasaṁkhyākhyamadaḥsaṁkhyopari sthitam||
sthānāntaraviśeṣasya khalvetannāma(mā)saṁkhyeyamiti| na tu na saṁkhyā vidyata ityetadvivakṣitam|
atha yaṁ śākyamunirbhagavānsamyaksaṁbuddho bodhisattvacaryāyāmeṣu triṣvasaṁkhyeyeṣu kiyato(tāṁ) buddhānāṁ paryupāsāṁ cakre ? tadatra varṇayanti| prathame'saṁkhyeye pañcasaptatisahasrāṇi| dvitīye ṣaṭsaptatim| tṛtīye saptasaptatim|
kasya punaḥ kalpāsaṁkhyeyasyāvasāne katamo buddho babhūva ? atrāpi varṇayanti| ratnaśikhini samyaksaṁbuddhe prathamo'saṁkhyeyaḥ samāptaḥ| bhagavati dīpaṅkare dvitīyaḥ| bhagavati vipaśyini tṛtīyaḥ samāptaḥ|
kasminpunaḥ samyaksaṁbuddhe buddhatve prathamaṁ cittamutpāditam ? śākyamunī| śākyamunirnāma prathamasyāsaṁkhyeyasyādau babhūva yatra bhagavatā bhārgavabhūtena sukhodakenāṅgaparicaryābhirupasthānaṁ kṛtvā prathamaṁ bodhicittamutpāditamahamapyevaṁ prakāro bhūyāsamiti|
prabhāseturājani tadeva punardraḍhimānamāpāditamiti||
kasminpunaḥ kāle buddhā bhagavanto buddhādityāḥ prādurbhavanti ? tadārabhyate-
[237] apakarṣe jinotpattiryāvacchatasamāyuṣaḥ|
dvayoḥ pratyekabuddhānāmutkarṣe cakravartiṇā(nā)m||
kalpāpakarṣe khalu buddhānāmutpattirbhavati| utkarṣe cāpakarṣe ca pratyekajinānām| utkarṣa eva cakravartiṇā(nā)m||
cakravartiṇāṁ(nāṁ) punarayaṁ ṇi(ni)yamaḥ-
[238] nādho'śītisahastrāsau(yo)statsamutpattiriṣyate|
aśītibarṣasahasrāyurbhyaścakravartiṇā(nā)mūrdhvamutpattirbhavati nādha iti|
te hemarūpyatāmrāyaścakrāḥ puṇyaprabhāvataḥ||
caturvidhāḥ khalu cakravartiṇaḥ(na)ḥ-sauvarṇacakrāḥ, rūpyacakrāḥ, tāmracakrāḥ, lohitacakrāśca svapuṇyaprakarṣāditi| yathākramaṁ caite catustridvyekadvīpeśvarāḥ||
atha yaduktam-‘tasmānna bodhimārgo'nyaḥ sūtrādipiṭakatrayāt|’ iti| yadi tarhi mārgabhedo nāsti buddhapratyekabuddhaśrāvakāṇāṁ(nāṁ) phalabhedenāpi tarhi na bhavitavyam| naiṣa doṣaḥ| yasmāt-
[239] tulye'pi sādhanopāye tadbhedo'kṣādibhedataḥ|
bhavamokṣārthinormātroḥ pradānaphalabhedavat||
yāvatkhalu kaścidguṇaḥ samyaksaṁbodhimabhisaṁbudhya bhagavatā deśito vinirmukta(kti)dvayaprāptihetubhūtaḥ sarvo'sau piṭakatrayānuvartīḥ(rtī)| tatpunarvimuktidvayaṁ tribhiḥ pudgalaiḥ prāpyate| bhagavatā samyaksaṁbuddhena pratyekajinenāryaśrāvakeṇa ca| teṣāṁ puṇa(na)stulye bodhivartmani patitānāmindriyapraṇidhānāvaraṇabhedādbhedaḥ| tadyathā dvayormātrostulyaṁ vastu tulye kṣetre pratipādayatoścetanāviśeṣādatulyaṁ phalaṁ bhavati, tadvaduttamārthaṁ prārthayamānānāṁ trayāṇāmapi pudgalānāṁ praṇidhānendriyasatataghananirantarabhāvanāprayogapaṭutvābhyāsādiviśeṣāttulye'pi mārge patitānāṁ kaścitphalaviśeṣo bhavati|
itaśca
[240] karuṇābhāvanodrekātsvasaṁviccittayostathā|
parasaṁvidgurostadvattadviśeṣo vidhīyate||
tatra bhagavato buddhasya karuṇābhāvanā codrekena vartate bhagavānbuddhaḥ| svasaṁviccintā ca pratyekabuddhasyādhikyena vartate| parasaṁvitparato ghoṣaśca śrāvakasya| kiñca, parato ghoṣamantareṇāpi carame janmani suyoniṣo(śo)manaskārabalena hetupratyayaphalāvabodhopalambhāt, hetupratyayabalairaśeṣapranaṣṭaṁ niśreyasaṁ mārgaṁ prathamamadhigamya paratropadeśādityevamādi||
atha tulyāyāṁ vimuktau sthitānāṁ trayāṇāmabhisametṛṇāṁ ko viśeṣaḥ ? taducyate-
[241] hetutattvaphalodbhūtaṁ mahattvaṁ śāsitustridhā|
vimuktāvapi tulyāyāṁ trayāṇāṁ bodhilambhanāt||
tatra hetukṛtaṁ tāvadbhagavato buddhasya mahattvaṁ(ttvaṁ) triṣu kalpāsaṁkhyeyeṣu sūtravinayābhidharmālokena vineyajanamanograheṣvajñānatimirotsādanāt| svabhāvakṛtamapi balavaiśāradyasmṛtyupasthānamahākaruṇādisvarūpatvāt| phalakṛtamapi sadevakeṣu lokeṣvapratihataśāsanapratiṣṭhāṇā (nā)nmāracatuṣṭayanirjayanācceti||
atha yadetatsarvasattvaprativiśiṣṭaṁ puruṣottamasya janmaśarīraṁ tatkimaniyatakālākṣepam, āhosvinniyatakālākṣepamiti ? tadabhidhīyate-
[242] buddhasya saṁmukhīnasya bauddhamākṣipyate vapuḥ|
nānyasminkāle| cintāmayena jñānena viśiṣṭatamatvāt| tatra punaḥ-
saikapuṇyaśatodbhūtamekaikaṁ lakṣaṇaṁ muneḥ||
tatra pañcāśaccetanāḥ prayogabhūtāḥ pañcāśatpṛṣṭhabhūtāḥ, ekayā tallakṣaṇamākṣipati ||
tā punaḥ pañcāśaccetanāḥ katamāḥ ? taducyate-
[243] yathākarmapathāstadvatpuṇyāditrayamiṣyate|
pratikarmapathaṁ pañca, maulakarmapathapariśuddhiḥ sāmantakasyavitarkānupaghātaḥ smṛtyanuparigrahaḥ, nirvāṇapariṇāmanaṁ ca| tāḥ sarvāstadālamvanāḥ pañcāśatprayogabhūtāḥ| pṛṣṭhe'pyetāvatya eva|
anye tu bruvate-buddhā dviśarīrādhiṣṭhānāḥ| janmaśarīrādhiṣṭhānāḥ, dvātriṁśanmahāpuruṣalakṣaṇālambanāḥ| dharmaśarīrādhiṣṭhānāścāṣṭādaśāveni(ṇi)kabuddhaguṇālambanāḥ sāmantakapṛṣṭhasaṁgṛhītāḥ|
anye punarāhuḥ-prāṇivadhaviraticetanā mṛdumadhyādhimātrādhimātrataratamabhedāddevamanuṣyeṣu yojyaṁ(jyā)|
kecinmantrayante-dvidhā samudrāścatvāro dvīpāḥ ṣoḍaśanarakāḥ, tiryakpretau ṣaṭkāmāvacarāviṁśatīrūpārūpyān(:)devān(vāḥ)| etānsarvān bhagavān karuṇāyate|
evantu varṇayanti-sannikṛṣṭaṁ bodhisattvaṁ sthāpayitvā yatsarvasattvānāṁ bhogaiśvaryādhipatyaphalamiyadekasya puṇyasya pramāṇam||
atha yaduktam-‘dānapāramitā’ iti| tatra kaḥ samāsaḥ kiṁ sādhano vā dānaśabdaḥ, ko vā svabhāvo dānasya iti ? tadapadiśyate| dānasya pāramitāyā niścayabuddhiḥ sā dānapāramitā| evaṁ śeṣāsvapi vācyam|
yatpunarucyate-‘kiṁ sādhano vāyaṁ dānaśabdaḥ, ko vā dānasya svabhāvaḥ’ iti tatrāpadiśyate-
dānaṁ hi dīyate yena svaparārthādyapekṣayā||
[244] kāyādikarma tattattvamavijñaptiḥ kvacitpunaḥ|
karaṇasādhano'yaṁ dānaśabda| dīyate teneti dānaṁ mānavat| hastādiṣu tarhi dānaprasaṁgaḥ| astu tarhi karmasādhano dīyate taditi dānam| suvarṇādiṣu dānaprasaṁgaḥ| bhavatu ko doṣaḥ| vipākaphalābhāvaḥ, suvarṇādīnāmavyākṛtatvāt| bhavatu tarhi karaṇasādhana eva| nanūktaṁ hastādiṣu prasaṁgaḥ ? naiṣa doṣaḥ| kuśalakarmatrayaparigrahāt| spardhāyaśoguptisevādivyudāsārthamidamārabhyate| ‘svaparārthādyapekṣayā’-svātmaparārthānugrahādyapekṣayā| svātmānugrahāya parānugrahāya ubhayānugrahā[ya|ā]diśabdāt pūjākāmyayā ceti| svabhāvo'pi ‘kāyādikarmāvijñaptiḥ’| kvacitpunaḥ kāyavāṅmanaḥ karma| sasaṁprayogaṁ saparivāraṁ cātra manaskarma dṛṣṭavyam| tatpunaretaddānam-
prādhānyānmuninā proktaṁ mahābhogaphalaṁ hi tat||
svargāvapargahetutve'pi prādhānyānmahābhogatāyāṁ tadviniyogaḥ| tatpunaretaddānam-
[245] svānyobhayārthasiddhyarthaṁ dānaṁ dadati kecana|
sādhuvṛttyanuvṛtyarthaṁ nobhayārthāya cāpare||
dvābhyāṁ khalu kāraṇābhyāṁ svānyātmahitacikīrṣuśca, ubhayahitapratipannaśca sa evaṁguṇayuktaṁ dānaṁ dīyate (dadāti)| ātmanaśca kuśalamūlopacayārthaṁ parasya cendriyamahābhūtopacayārtham| tatra svahitāyaiva yathā pṛthagjanaḥ parinirvate bhagavati caityāya dadāti parārthameva yathā arhan saṁghāya dadāti, na ceṣṭadharmavedanīyaṁ bhavati| ubhayārthaṁ yadavītarāgaḥ saṁghāya dadāti| nobhayārthaṁ yadarhaṁścaityāya dadāti taccenna(tacca na) dṛṣṭadharmavedanīyaṁ bhavati kevalaṁ tu satpuruṣapraśastamārgāvasthānapradarśaṇā(nā)rtham||
tatpunaretaddānaṁ kathaṁ phalato viśiṣyate ? taducyate-
[246] dātṛvastvādivaiśiṣṭyāttatphalātiśayaḥ smṛtaḥ|
tatra kathaṁ dātṛviśeṣaḥ kathaṁ vastuviśeṣaḥ kathaṁ kṣetraviśeṣaḥ ?
śraddhādibhirguṇairdātā datte'taḥ satkriyādibhiḥ||
yadā dātā hetuphalasaṁbaddha(ndha)niścaya(ye) śraddadhāno dadāti śīlavān kalyāṇadharmā buddhavacanabahuśrutaśca bhavati nirmatsarī muktahastaśca bhavati nirvāṇānuśaṁsaḥ satkṛtya svahastaṁ kālena parānanupahatya dadāti, sa khalu
[247] satkārādiguṇopetaṁ phalaṁ tasmādavāpnute|
ataḥ satkṛtya dānātsatkāralābhī bhavati| svahastadānādudāreṣu bhogaparibhogeṣu ruciṁ labhate| kāladānātkālabhogā[na] labhate| parānupaghātādanācchedyāṁllabhate nirapakṣālamagnyā(nyā)dibhirasādhāraṇān| etāvaddātā viśiṣyate|
kathaṁ vastu ?
vastu varṇādisaṁpannaṁ saurūpyādi phalapradam||
yadi vastu varṇagandharasasparśasampannaṁ bhavati tadā viśiṣyate| tataḥ surupitvaṁ yaśasvitā pṛ(pri)yatā sukumāratvaṁ sukhasparśāṅgatā bhavati yathākramam| evaṁ vastu viśiṣṭa bhavati||
[248] guṇaduḥkhopakārākhyardharmaiḥ kṣetraṁ viśiṣyate|
guṇādhikaṁ kṣetraṁ bhavati| [ti]ryañcamupādāya yāvanmanuṣyāṇāṁ guṇāstaratamakrameṇa yāvadbuddhasya| yathoktam-“tiryagyoṇi(ni)gatāya dānaṁ datvā śataguṇo vipākaḥ pratikāṅkṣi[tavyaḥ syāt]| duḥśīlāya manuṣyabhūtāya datvā sahasraguṇaḥ|” duḥkhaviśeṣātkṣetraṁ viśiṣyate| yatho(thau)padhikeṣu puṇyakriyāvastuṣu| “glānāya dānaṁ glānopasthāya kāyadānaṁ śītalikāvardalikādiṣu ca dānam” iti vistaraḥ| upakāritvaviśeṣāt| yathā mātāpitroraṇye(nye)ṣāṁ copakāriṇāṁ ye aṭavīdurgakāntāre bhūtavyasanebhyo nistārayanti|
yaduktam-‘cetanāviśeṣātphalaviśeṣaḥ’ iti| atha kathaṁ cetanāyāḥ viśeṣo bhavati ? brūmaḥ-
āśayādi mṛdutvādermṛdutvādīni karmaṇaḥ||
pannāṁ(ṇyāṁ) khalu kāraṇānāṁ mṛdutvādiviśeṣātkarma viśiṣyate| āśayacetanāprayogādhiṣṭhānakṣetrapṛṣṭhānāṁ mṛdutvādeḥ karmaviśeṣaḥ|
tatrāśayābhiprāyaḥ yathā-evaṁ caivaṁ ca kuryāṁ kariṣyāmīti vā cetanāyā karmapathaṁ samākṣipati| prayogastadadhiṣṭhānaṁ kāyavākkarma| adhiṣṭhānaṁ karmapathaḥ| kṣetraṁ yasmai vastu pratipādyate| pṛṣṭhaṁ nāma yatkṛtvā punaḥ sakṛdasakṛdvānukaroti||
yaduktam-‘āryebhyo dānamaprameyaphalam’ iti| atha kimanāryebhyaḥ sarvebhyaḥ prameyam ? netyāha-
[249] dharmadātre'pi bālāya pitre mātre'tha rogiṇe|
ameyaṁ bodhisattvāya dānamanyabhavāya ca|
ebhyaḥ pañcabhyaḥ pṛthagjanebhyo'pi dānamaprameyaṁ bhavati||
atha kasya kasmai datvā dānamagryaphalaṁ bhavati ? tadabhidhīyate-
[250] bodhisattvasya yaddānna(na)manyasyāpi yadaṣṭamam|
vipaścidbhistadākhyātaṁ śreṣṭhaṁ yaccārhato'rhate||
yatkhalu bodhisattvaḥ sarvasattvahitādhyāśayeṇa dānaṁ dadāti tadagryamuttamārthaphalatvāt bhagavatā'ṣṭau khalu dānānyuktāni sūtre “āsādya dānam| bhayadānam| adāt me dānam| dāsyati me dānam| dattapūrvaṁ me pitṛbhirdānam| dadāti svargārtham| kītyartham| yāvaduttāmārthasya prāptaye dadātyetadagryam| yacca traidhātukavītarāgo'rhannarhate dadāti dānamidamagryam” iti|
sūtra uktam-“sāṁcetanikasyāhaṁ karmaṇaḥ kṛtopacitasya nāpratisaṁvedyaphala vadāmi” iti| atha kimidaṁ kṛtamupacitaṁ vā ? taducyate-
[251] saṁpradhārya yadākṣiptaṁ pūraṇādidṛḍhīkṛtam|
vigatapratipakṣaṁ ca tatkarmopacitaṁ matam||
tatra saṁpradhāryākṣiptaṁ nābuddhipūrvaṁ yadṛcchāya(cchayā) yacca kṛtvā paripūrikābhiścetanābhiḥ paripūritaṁ bhavati| pṛṣṭhataśca dṛḍhīkṛtaṁ bhavayi| niṣkaukṛtyādipratipakṣaṁ ca bhavati| tatkarmopacitamucyate||
kathaṁ caittādiṣvasati pratigṛhītari puṇyopajātirbhavati ? brūmaḥ|
[252] svasmāttyāgaguṇāpekṣāścaittāścaityārcatādiṣu|
vinā pratigṛhītrāpi phalaṁ maitrīvihāravat||
tadyathā maitrīvihāriṇo maharṣayo na ca lokaṁ sukhena yojayantyatha cāparimitaṁ puṇyaṁ pratigṛhṇantyevaṁ caityādiṣu tadguṇādhimuktivaśeṇa(na) svacittaprasādādeva puṇyaprasūtimicchati(nti)||
sūtra uktam-“dve dāne| dharmadānamāmiṣadānaṁ ca|” tatrāmiṣadānamuktam| dharmadānamucyate-
[253] dharmadānasvabhāvo vāktattvanāmādigocaraḥ|
avyākṛtasvabhāvatvānna nāmādyannadānavat||
yathaiva kuśalatvāt trikarmasvabhāvamāmiṣadānaṁ nānnapānam| suvarṇādisvabhāvaṁ tat, avyākṛtatvāt| tadvadvācaḥ kuśalatvāddharmadānaṁ vāksvabhāvam| na nāmakāyādisvabhāvam||
uktaṁ dānamayaṁ puṇyakriyādivastu| śīlamayamārabhyate|
[254] śīlaṁ śubhamayaṁ rūpaṁ vyākhyātaṁ tatprabhedataḥ|
kuśalameva rūpaṁ śīlamayaṁ puṇyakriyāvastu| tatpunarvijñaptyavijñaptirūpam| avijñaptirūpamapi triprabhedaṁ prātimokṣadhyānānāsravasaṁgṛhītam| tadapivyākhyātaṁ vistaraśaḥ| etadapi śīlamayaṁ puṇyakriyāvastu mahābhogatāphalaṁ mokṣaphalaṁ ca, praṇidhipariṇāmanaviśeṣāt|
śāstre tu tappradhānatvātproktaṁ svargopapattaye||
tatpunaretacchīlaṁ viśuddhaṁ cāviśuddhaṁ ca bhavati| tatra viśuddham
[255] dauḥśīlyāśubhamūlādyairdoṣairyanna vidūṣitam|
tadvipakṣaśamāṅgaṁ ca yattacchadvamihocyate||
yatkhalu śīlaṁ dauḥśīlyena na vidūṣitaṁ prāṇātipātādinā'ṣṭaprakāreṇa, tatsamutthāpakaiśca kleśopakleśairmithyādṛṣṭyādibhiranupahatam, kleśopakleśavipakṣaiśca smṛtyupasthānādibhiḥ parigṛhetam, nirvāṇapariṇāmitaṁ ca na saṁsārabījabhūtaṁ bhavati|
pañcabhiḥ kāraṇairityanye| maulaiḥ karmapathairviśuddham, sāmantakairviśuddham, vitarkairanupahatam, smṛtyānuparigṛhītam, nirvāṇābhimukha ceti tadviśuddhaśīlamiṣyate| tadviparyayādaviśuddhaṁ veditavyam|
vyākhyātaṁ śīlamayaṁ puṇyakriyāvastu||
bhāvanāmayamucyate-
[256] puṇyaṁ samāhitaṁ tvatra bhāvanā cittabhāvanāt|
yatsamādhisvabhāvaṁ samāhitaṁ puṇyaṁ tadbhāvanetyucyate| kasmāt ? cittabhāvanāt| yathā tailaṁ puṣpaiścampakādibhirvāsitaṁ tanmayi bhavati tatsamādhisaṁprayuktaistatsahabhūkaiśca dharmaiścittaṁ bhāvitaṁ vāsitamityucyate, tanmayīkaraṇāt| na caivamasamāhitamiti| samāhitameva citta(ttaṁ) bhāvanāmayaṁ puṇyakriyāvastu maitryādiguṇasaṁprayuktaṁ draṣṭavyam|
kathaṁ punaretatpunya(ṇya)kriyāvastu mantavyam ? kiṁ puṇyaṁ kriyā ca vastu ca puṇyakriyāvastu, samāhāralakṣaṇo'yaṁ dvandvaḥ samāso'tha puṇyakriyayorvastu puṇyakriyāvastu ? atha puṇyakriyāyā vastu puṇyakriyāvastviti ? yathā na doṣastathāstu| kathaṁ ca na doṣaḥ ? tatra tāvat| kāyavākkarmasvabhāvatvāt tridhā kuśalatvātpuṇyam| karmātmakatvātkriyā| tatsamutthāpikāyāḥ (yā)ścetanāyā adhiṣṭhānātvādvastu| yā tatsamutthāpikā cetanā sā puṇyaṁ ca kriyā ca, tatsahabhuvo dharmāḥ puṇyameva| śīlamayaṁ tu kāyavākkarmaiveti tridhā bhavati| bhāvanāmayaṁ maitro puṇyaṁ ca puṇyakriyāśca vastu| tatsaṁprayuktāyāścetanāyā maitryadhiṣṭhānenābhisaṁskārāṇāṁ maitrīsahabhūcetanā śīlaṁ ca puṇyakriyā ca| anye tatsahabhuvaḥ puṇyameveti|
tatpunaretadbhāvanāmayaṁ puṇyakriyāvastu sarvaṁ tatsarvahetutve'pi sati
pradhānyādapavargāya taduktaṁ sarvadarśinā||
uttamārthaprāptaye khalvāsannatamo heturbhāvaneti kṛtvā bhagavatā bhāvanāmayameva kuśalamūlaṁ visaṁyogāya vidhiyuktamuktam| puṇyakriyāvastubhedena triprakāraṁ śubham|
punaraṇye(nye)na prakāratrayeṇa śubhabhedo vyākhyāyate-
[257] puṇyanirvāṇabhāgīyaṁ nirvedhānuguṇaṁ tathā|
śāsane'sminsamāsena śubhamūlaṁ tridheṣyate||
puṇyabhāgīyaṁ yena devamanuṣyopapattibījaṁ pratigṛhṇāti maheśākhyaiśca kulamahābhogarūpyacakravartiśakrapuṣpaketubrahmatvādīnāṁ prāptaye phalamākṣipati| mokṣabhāgīyaṁ yenāvikampya mokṣāśayāvasthānādavaśyaṁ pariṇi(ni)rvāṇadharmā bhavati| nirvedhabhāgīyamūṣmagatamū(ṣmaṁ) caturvidham||
atha yadidaṁ loka ucyate lipimudrāgaṇanāsaṁkhyeti eṣāṁ kaḥ svabhāvaḥ ? ucyate-
[258] lipimudrā'tha gaṇanā kāyavākkarmalakṣaṇā|
saṁkhyā khalvapi vijñeyā manaskarmasvabhāvikā||
tatra tāvallipimudre yogapravartitaṁ kāyakarmasamutthānamiti pañcaskandhātmikā lipiḥ| yeṇa(na) tu karmaṇā'kṣarāṇi nirvartyante tatkarma lipirityucyate| nāma yatkhanyate dantaviṣāṇasuvarṇādiṣu sā mudrā| natu yeṇa(na) karmaṇā khanyate tatkarmocyate| kāvyamapi yogapravartitaṁ vākkarmasamutthānaṁ pañcaskandhāḥ| saṁkhyāpi yogapravartitaṁ manaskarma| yanmanasā saṁkalitaṁ dharmāṇāṁ sā tu saparivārā catuskandhasvabhāveti||
abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau caturthādhyāyaḥ samāptaḥ||
pañcamo'dhyāyaḥ|
prathamaḥ pādaḥ
uktāni karmāni(ṇa)| atha yadayaṁ lokaḥ pañcagati cakrāvartaparivartanimittāni karmāṇyācinoti, kāryāṇi cotsṛjyākāryakarmakārī bhavati, dakṣiṇaṁ ca mārgaṁ hitvā vāmaṁ vartmāśrayati, paramapraśāntaṁ ca paraṁ brahmāpāsyānekaduḥkhopadravanīḍabhūte saṁsāre janma pratipadyate tatra ko heturityabhidhīyate-
[259] akāryapravaṇo loko duḥkhabhāgī ca yadvaśāt|
rāgādīn bhavasaṁbandhānkleśānvakṣyāmi tānaham||
te punaḥ kleśāḥ
[260] svaśaktijakriyodbhūtairviśeṣaiste tu nāmabhiḥ|
āttasāmānyasaṁjñākāścodyante'nuśayādibhi[:]||
tatra tāvatsāmānyasaṁjñā svakriyānirjātāḥ kliśnantīti kleśāḥ anuśerata ityanuśayāḥ| ābhavāgramupādāya yāvadavīciṁ stravanti srāvayanti ca cittasantatimityāsravāḥ| āsravāniti pañcalakṣaṇo(ṇāna)tra saṁyojantīti saṁyojanāni| granthayantīti granthāḥ| yojayantīti yogāḥ| apaharantītyoghāḥ| upādadata ityupādānānyeṣāṁ sāmānyanāma kleśa iti||
tatra ke kiyanto vā'nuśayāḥ ? tadavadyotyate-
[261] rāgapratighasaṁmohamānakāṅkṣākudṛṣṭayaḥ|
ṣaḍete'nuśayāḥ proktāḥ śreyodvāravibandhinaḥ||
ete khalu ṣaḍanuśayāḥ saṁsārapravṛttihetavaḥ śreyomārgavivandhinaśca śāstra uktāḥ| teṣāṁ niruktiḥ santānānugatā ityanuśayāḥ dhātrocailamalavat| anubadhnantīti vā'nuśayāḥ, khavarajalacaravat| ta ete vṛttitaśca draṣṭavyāḥ, hiṅgvādibhakṣaṇavat| phalataśca pārāvatabhujaṅgasūkarajanmāpātanavat| pudgalataśca nandāṅgulimālasunakṣatrādivat||
atha rāgādayo'nuśayāḥ kathaṁ draṣṭavyāḥ ? kiṁ rāgādaya evānuśayāḥ, āhosvidrāgādīnāmanuśayāḥ ? kiñcātaḥ| rāgādaya evānuśayāścetsūtravirodhaḥ- “ihaikatyo na kāmarāgaparyavasthitena cetasā bahulaṁ viharatyutpannasya kāmarāgaparyavasthāne(na)syottare(ra)ṇi(ni)ssaraṇaṁ yathābhūtaṁ prajānāti| tasya tatkāmarāgaparyavasthānaṁ sthāmaśaḥ samyaksusaṁvahataṁ sānuśayaṁ prahīyate” iti| rāgādīnāmanuśayā iti cedviprayuktānuśayaprasaṅgādabhidharmavirodhaḥ- “kāmarāgānuśayastribhirindriyaissaprayuktaḥ” iti| karmadhāraya eva parigṛhyate na ṣaṣṭhīsamāsa iti vaibhāṣikāḥ| nanu coktaṁ sūtravirodha iti| sānuśayaṁ sānubandhamityarthaḥ| aupacāriko vā sūtre'nuśayaśabdaḥ prāpto(ptau) yathā duḥkho'gniriti| lākṣaṇikastvabhidharme kleśa evānuśayaḥ| tasmāsaṁprayuktā evānuśayāḥ|
“evaṁ tu sādhu yathā dārṣṭāntikānām” iti kośakāraḥ| kathaṁ ca dārṣṭāntikānām ? “kāmarāgasyānuśayaḥ kāmarāgānuśayaḥ | na cānuśayaḥ saṁprayukto na viprayuktaḥ; tasyādravyāntaratvāt| supto hi kleśo'nuśayaityucyate| prabuddhaḥ paryavasthānam| kā ca tasya prasuptiḥ ? asaṁmukhībhūtasya bījabhāvānubandhaḥ| kaḥ praboadhaḥ ? saṁmukhībhāvaḥ| ko'yaṁ vījabhāvo nāma ? ātmabhāvasya kleśajaṁ(jā) kleśotpādakaśaktiḥ, yathā cāṅkurādīnāṁ śāliphalajā śāliphalotpādanaśaktiḥ” iti|
yattarhi sūtra eva kleśo'nuśaya uktaḥ ṣaṭṣaṭke-“so'sya bhavati sukhāyāṁ vedanāyāṁ rāgānuśayaḥ” iti ? bhavatīti vacanādadoṣaḥ| nāso tade (dai)vānuśayaḥ| kadā tarhi ? yadā prasupto bhavati| | hetau vā phalopacāra eṣaḥ” iti|
tadetatsautrāntikairantargataṁ buddhavacananītiśravaṇakausīdyamāvirbhāvyate| katham ? uktottaratvāt| uktamatra karmacintāyāmuttaraṁ tattvasaptatau ca| tatsmaryatām| mā pramoṣīḥ|
punaścāpadiśyate| sautrāntikaparikalpite pratibījakalpe cittaśaktibījabhāvanāpakṣe nivṛttyuttaramanyānanyatvādidoṣāt| nānyānanya iti bījavāsanāvasthāne cittavināśābhyupagame ca madhyamāpratipatsiddhiriti cet| na| cittasvabhāvaśaktikriyābhāve tadantadvayāsiddhau madhyamāpratidanupapatteḥ khapuṣpamayadaṇḍavat|
te punaḥ
[262] rāgadvedhāt matāḥ sapta dṛṣṭibhedāddaśa smṛtāḥ|
bhūyo'ṣṭānavatirjñeyā dhātvākārādibhedataḥ||
tatra kāyarāgabhavarāgabhedaṁ purastādvakṣyate| dṛṣṭibhedo'pi satkāyadṛṣṭyādibhedena pañcadhā| rāgabhedaṁ ca dvidhā vakṣyāmaḥ| te punarete sarva evānuśayā yathāsaṁbhavaṁ dhātvākāraprakārabhedenāṣṭānavatirbhavanti|
tatra kecitpaṇḍitā darśayanti| dhātubhedena kāmāvacarāḥ ṣaḍtriṁśaddarśaṇa(na)bhāvanāheyāḥ| dvātriṁśaddarśanaheyāḥ| rūpāvacarā ekatriṁśadubhayaheyāḥ, aṣṭāviṁśatirdarśanaheyāḥ pañca pratighavarjyāḥ| evamārūpyāvacarāḥ|
tatra kathaṁ kāmāvacarāḥ ṣaḍtriṁśadbhavanti ? darśanabhāvanāheyaprakāraṇai(nai)yamya[bhedāt]| dṛṣṭīnāmapidhātvākāraprakārabhedāt ṣaḍtriṁśatvam| pratighasya dhātunaiyamyāt pañcatvam| vayaṁ punareṣāṁ bhedaṁ ślokānugatameva darśayiṣyāmaḥ|
tatra katyeṣāmaṣṭānavateranuśayāṇāṁ duḥkhadarśanaheyāḥ kati yāvadbhāvanāheyāḥ ? tatra kāmadhātau tāvat| pratiduḥkhādisatyaṁ yathākramaṁ daśa sapta saptāṣṭau duḥkhādidarśaṇa(na)heyā dvātriṁśatkāmaghātau bhavanti| teṣu teṣāṁ vipratipatteḥ| evaṁ rūpārūpyadhātvorabhyuhya vaktavyam||
[263] kāmarāgo bhavākhyaśca dvidhāḥ rāgaḥ prabhidyate|
prāyo bahiṣpravṛttatvādantarvattyādibhedataḥ||
yathākramam| ukto rāgabhedaḥ|
dṛṣṭibhedo nirdiśyate-
[264] satkāyāntadvayagrāhau mithyādarśaṇa(na)meva ca|
dṛṣṭiśīlavratāmarśāvityetāḥ pañca dṛṣṭayaḥ||
te punarete prabhidyamānā dhātuprakārākārabhedenāṣṭānavatirbhavanti| ṣaṭtriṁśatkāmāvacarāḥ| ekatriṁśadrūpāvacarāḥ| ekatriṁśadārūpyāvacarāḥ| darśanā(na)bhāvanāheyaprakāraṇai(nai)yamyāt||
kati punarebhyaḥ kāmadhātau darśanaheyāḥ kati yāvadbhāvanāheyāḥ ? tadavadyotyate-
[265] daśeha duḥkhadṛggheyāḥ
sarve'pi daśeha kāmadhātau duḥkhe vipratipannatvādduḥkhadarśanaheyāḥ|
sapta hetvīkṣaṇakṣayāḥ|
ebhyo daśabhyaḥ satkāyāntargrāhadṛṣṭiśīlavrataparāmarśatrayaṁ hitvā|
saptāpavargadṛggheyāḥ
eta eva
aṣṭau mārgekṣaṇakṣayāḥ||
satkāyāntargrāhadṛṣṭī hitvā| te'pi phalabhūteṣu skandheṣu vipratipanna[tvā]dduḥkhadarśanaheyaiva|
[266] dṛṣṭiheyāvalambitvātsadākāraparigrahāt|
rāgādayastu catvāro jñeyā mārgadvayakṣayāḥ||
te darśanaprahātavyāsteṣāṁ caturṇāṁ rāgādīnāṁ yasmādālambanamatastatprahāṇātteṣāmapi prahāṇaṁ stambhanipātādupastambhanipātanavat| ye tu rāgādayaścatvāraḥ svalakṣaṇakleśāste bhāvanāprahātavyā draṣṭavyā rāgapratighamānāvidyāḥ||
atra punaḥ
[267] pratikalpavaśotpatterdṛṣṭikāṅkṣe tu dṛkkṣaye|
avidyamāne khalu vastunyete skandheṣu viparītasaṁdehākāragrahaṇaṁ kṛtvā pravartete| tasmādete darśaṇa(na)heye cetoddhāṭanamātreṇa sāradravyāstistva(tva)saṁdevā(hā)pagamavat|
rūpepyevaṁ tathā'rūpye pratighānuśayādṛte||
yathā kāmadhātau proktāḥ, rūpārūpyadhātvorapyevaṁ draṣṭavyāḥ| pratighānuśayaṁ varjayitvā| tatra hi śamathasnigdhasantānatvātpratighanimittābhāvācca pratighānuśayo nāsti|
tatra satkāyāntargrāhadṛṣṭī ekaprakāre duḥkhadarśaṇa (na)mātraheyatvāt| mithyādṛṣṭidṛṣṭiparāmarśavicikitsāḥ pratyekaṁ catuṣprakārāḥ, catussatyadarśaṇa(na)heyatvāt| śīlavrataparāmarśo dviprakāro duḥkhamārgadarśanaheyatvāt| rāgādayaḥ pañcaprakārāḥ, catussatyadarśanabhāvanāheyatvāt| ta ete kāmadhātau ṣaṭtriṁśadbhavanti| rūpadhātāvekatriṁśadārūpyadhātāvekatriṁśaditi samastā daśanabhāvanāheyā aṣṭānavatirbhavanti| tebhyaḥ punaraṣṭāśīti darśanaprahātavyāḥ| daśa bhāvanāprahātavyāḥ||
atha ya ete'ṣṭāśītiranuśayā darśanaprahātavyāḥ kimete darśanamārgeṇaiva prahīyante ? netyāha| kiṁ tarhi ?
[268] bhavāgre kṣāntiheyā ye dṛggheyā eva te matāḥ|
te hyekāntenānvayakṣāntivadhyāḥ|
jñānavadhyāstu ye tasminnabhyāsenaiva tatkṣayaḥ||
evamanyāsvapi bhūmiṣu ye'nuśayā jñānavadhyāsta āryāṇāṁ pṛthagjanānāṁ ca bhāvanāmārgeṇaiva prahīyante| śeṣāstūbhayathā| yathāyogaṁ śeṣāsu khalu bhūmiṣu yathāsaṁbhavaṁ dharmānvayakṣāntibadhyā anuśayā āryāṇāṁ darśanaheyāḥ, pṛthagjanānāṁ ca bhāvanāheyā iti boddhavyam||
atha yā imāḥ pañca dṛṣṭayo dhātvākāraprakārabhedena ṣaṭtriṁśaddhā bhinnāstāsāṁ pratyekaṁ kaḥ svabhāvaḥ ? tadārabhyate -
[269] ahaṁ mameti yā dṛṣṭirasau satkāyadṛk smṛtā|
taducchedadhruvagrāhau yau sāntargrāhadṛṅmatā||
hetubalasāmarthyādasacchāstraśravaṇācca pṛthagjanasyāhaṁ mamemi pañcasūpādānaskandheṣu ya ātmagrāhaḥ sā satkāyadṛṣṭirityucyate| sati sīdati vā kāye dṛṣṭirviparītākārā satkāyadṛṣṭiriti [ni]rvacanam| saiṣātmātmīyākārabhedā[d]dviprakārā| punaḥ pañcaskandhālambanāḥ pañcātmadṛṣṭayo bhavanti| pañcadaśātmīyadṛṣṭayaḥ| tāḥ samastā viṁśatikoṭikā satkāyadṛṣṭiriti vyākhyāyate|
tayorgṛhītasya viparyāsenātmākhyasyāsadvastuno'satpuruṣasaṁsargānnityatvagrāho vā nityatvagrāheṇa vā sā'ntargrāhadṛṣṭiriti||
[270] phalahetvapavādo yaḥ sā mithyādṛṣṭirucyate|
phalahetugrahaṇe vastukriyāgrahaṇaṁ pratyetavyam| anena śāstraproktayā mithyādṛṣṭeḥ sākalyena grahaṇaṁ pratyetavyam|
jñeyo dṛṣṭiparāmarśaḥ hīnavastūttamagrahaḥ||
[271] ahetāvapathe caiva taddhi śīlavratāhvayaḥ|
sarvaṁ khalu sāsravaṁ vastu hīnārhatvāddhīnam| ādigrahaṇaśabdasya cātra lopo draṣṭavyaḥ| dṛṣṭyādiparāmarśo dṛṣṭiparāmarśaḥ| catasro dṛṣṭīḥ pratyavaraṁ ca vastvagrato gṛhṇāti kathamagryeyaṁ dṛṣṭiḥ ? yeyamātmadṛṣṭiḥ-ātmānamahaṁ pūjayiṣyāmi vāsudevo'tra pūjito bhaviṣyatīti hīnapuruṣaṁpañcopādānaskandhātmakamagrataḥ pratipadyate| nāsti dattaṁ yathāsukhaṁ pravartiṣyata ityevamādiḥ|
akāraṇe kumārge ca kāraṇamārgagrahaṇaṁ śīlavrataparāmarśaḥ| tadyathā prakṛtīśvarapuruṣādihetukaṁ pañcopādānaskandhātmakaṁ na tṛṣṇāhetukamityakāraṇe kāraṇadarśaṇa(nam)| kumārgaṁ cāgnijalapraveśādau prakṛtipuruṣāntarajñānādau ca svargāpavargahetutvam|
śīlaṁ tvatrāgnihotrānuṣṭhānaṁ pratijuhotyādyāstistro'ntaraṅgakriyāḥ, paśvālambhanādyāḥ bahiraṅgāḥ, tadubhayasya yāvajjīvamanuṣṭhānaṁ śīlam| yathoktam- “jarāmaryaṁ vaitatsatraṁ yadagnihotraṁ juhoti” iti|
vratam-āgneyamagniparicaraṇaṁ śaukramāpo hi ṣṭhādyanuṣṭhānam apāṁ śukradaivatyatvāt| vārhaspatyaupaniṣadagodānīyaṁ jaṭāvatāraṇam| athavā govratādīni vratānyebhiḥ śudhyate mucyata ityāhuḥ|
trayīdharma(rmā)ṇasta eva te hariharahiraṇyagarbhādayo na kāraṇamupādānaskandhātmakatvāt| na ca nityāḥ, na cāgryā ityetadvistareṇāviṣkṛtam| paśvā(śvā)lambhanāgnijalapraveśādayaśca na svargāpavargahai(he)turdānaśīlabhāvanānāṁ taddhetutvāt| ityato viparītadarśaṇa(na)metacchīlavrataparāmarśaḥ pravartate, prāptastarhi samudayadarśanaprahātavyaḥ ? naitadasti| yasmādasau
duḥkhabhrāntyapathādānāttadṛṣṭyutsārya eva saḥ||
duḥkhabhūteṣūpādānaskandheṣu hariharahiraṇyagarbhādiṣvakāraṇeṣu buddhyā bhrāntaḥ| tasmādyatraiva bhrāntastatraivāviparītadarśaṇā(na)tprahīyate| kāpathe ca satpathabuddhyā bhrānta iti samyaksvamārgadarśaṇā(nā)tprahīyate| iti siddhaṁ dvidarśaṇa(na)heyaḥ śīlavrataparāmarśaḥ|
[272] satkāyadṛṣṭyavacchedo dharmamātrekṣaṇādyataḥ|
duḥkhābhisamaye tacca taddṛggheyaiva so'pyataḥ||
yadā khalvasya dharmeṣu gharmamātrabuddhirutpannā bhavatyanityāḥ, duḥkhāḥ, śūnyāḥ, anātmānaśca dharmā iti tadaiva satkāyadṛṣṭyavacchedo bhavati, tatpravartitā cāntargrāhadṛṣṭiḥ, tatropāttasyā api samudghāta iti| tatra dharmadarśa[na]manityādyanyatamākāraṁ yasmādduḥkhābhisamayamātrādbhavatyata etad dṛṣṭidvayaṁ dukhadarśanaheyameveti siddham||
atha ya ete catvāro viparyāsāḥ- “anitye nityam” evamādayaste kiṁ svabhāvāḥ ? tadārabhyate-
[273] dvayaṁ dṛṣṭiparāmarśādekaḥ satkāyadṛṣṭitaḥ|
antargrāhārdhamanyastu viparyāsaḥ prakalpyate||
tatra tavat| dṛṣṭiparāmarśātsukhaśuciviparyāsau prakalpya(lpye)te| satkāyadṛṣṭerātmadṛṣṭiviparyāsaḥ, antargrāhadṛṣṭyardhā[t]nityaviparyāsaḥ prakalpyata iti| nanu satkāyadṛṣṭerardhātprāpnoti ? na| dṛṣṭyantaratvāt| śāśvatadṛṣṭerucchedadṛṣṭirdṛṣṭyantaram| puruṣameva ta (tu) svatantraṁ kartāraṁ vaśinamātmavādī manyamāno mamedamityabhyupagacchati tasmādātmadṛṣṭirevāsau| yadi ca mametyetad dṛṣṭyantaraṁ syānmayā mahyamityevamādyapi dṛṣṭyantaraṁ syā[t]| tasmādahaṁkāraparyāyā evaite draṣṭavyāḥ|
nanu ca sarve kleśā viparyāsāḥ viparītapravṛtatvāt ? tatkimucyate catvāra iti ? naiṣa doṣaḥ| yasmāt
[274] nitīraṇasamāropaviparītapravṛttitaḥ|
viparyāsoktireṣveva dṛgvaṣā(śāt) cittasaṁjñayoḥ||
viparītato nitīraṇātsamāropādekāntaviparyāsācca| na hyetadanyeṣāṁ kleśānāṁ samastamasti| mithyādṛṣṭyucchedadṛṣṭī yadyapi nitīrayataḥ, ekāntaviparyaste ca, na tu samāropike dravyanāśapravṛttatvāt| śīlavrataparāmarśo naikāntaviparītaḥ kāmavairāgyādisaṁbhavāt| anye kleśā na santīrakāḥ| iti catvāra eva|
nanu ca sūtra uktam-“ānitye nityamiti saṁjñāviparyāsaḥ, cittaviparyāso dṛṣṭiviparyāsa evaṁ yāvadātmani” iti dvādaśa bhavanti| naiṣa doṣaḥ| nahi saṁjñācitte nitīrake| tasmāccaturṣveva dṛṣṭisvabhāveṣu viparyāsoktiḥ| ‘dṛgvaśāt cittasaṁjñayoḥ’ taduktiriti| saṁjñā hi lokakāryavyavahārapatitā darśaṇa(na)vaśādviparyastamālambananimittamudgṛhṇāti| cittaṁ ca tadvaśānuvartīti tayoreva grahaṇam| loke'pi viparyastasaṁjño viparyastacittaścocyate na viparyastavedano viparyastacetana iti||
atha kiṁ dṛṣṭyanuśayavat mānānuśayasyāpi kaścidbhedo'sti ? vidyata ityāha| kathamityādarśyate-
[275] sapta mānavidhāstribhyo nava mānavidhāstridhā|
tridhā'tyunnamanādibhyaḥ svotkarṣādyasti nāstitā||
tadasya ślokasya saṁkṣepavistāravyākhyāprabhedo'yamādaryate| tatra tāvatkarmasvakatāsāmarthyasaṁmugdhasya yena kenacidvastunā cittasyonnatirmānaḥ| pratidyamānaḥ saptadhā bhavati mānaḥ, atimānaḥ, mānātimānaḥ, asmimānaḥ, abhimānaḥ, ūnamānaḥ, mithyāmānaśca| eteṣāṁ prapañco yathā prakaraṇeṣu|
na[nu] punarjñānaprasthāne navamānavidhā uktāstadyathā-“śreyānahamasmīti mānavidhā| sadṛśo'hamasmīti taddṛṣṭisaṁniśritaiva mānavidhā| sadṛśāddhīno'hamasmīti mānavidhā| asti me śreyānasti me sadṛśo'sti me hīnaḥ, nāsti me śreyo nāsti me sadṛśo nāsti me hīnaḥ” iti|
tatra śreyānahamasmīti satkāyadṛṣṭisani(nna)śritā atimānavidhā| sadṛśo'hamasmīti taddṛṣṭisanniśrite(tai)va mānavidhā| hīno'hamasmīti taddṛṣṭisanniśritaivonamānavidhā| asti me śreyānityūnamānavidhā| asti me sadṛśa iti mānavidhā| asti me māna iti mānātimānavidhā| nāsti me śreyāniti mānavidhā| nāsti me sadṛśa ityatimānavidhā| nāsti me hīna ityūnamānavidhā| iti evametā navamānavidhāstribhyo mānebhyo vyavasthāpyante mānāmimānonamānebhyaḥ|
ta ete saptamānāḥ sarve'pi darśaṇa(na)bhāvanāheyāḥ sthavirakṣemakasūtrokteḥ-“asti me eṣu pañcasūpādānaskandheṣvasmīti māno'prahīnaḥ(ṇaḥ)” iti ||
kiṁ punaryadbhāvanāheyamaprahīṇaṁ sarvaṁ tadāryasya samudācarati ? netyāha| prahīṇamapi hi kiñcitsamudācarati| tadyathā śraddhādīni pañcendriyāṇi middhaṁ duḥkhendriyaṁ cakṣurādyaṣṭakaṁ ceti| aprahīna(ṇa)mapi khalu kiñcinna samudācarati| tadyathā
[276] vadhādiparyavasthānaṁ kaukṛtyamaśubhaṁ vidhāḥ|
vibhavecchā ca nāryasya jāyante hetvabhāvataḥ||
yena khalu kleśaparyavasthānena saṁcitya prāṇivadhādattādānakāmamithyācāramṛṣāvādānadhyāpadyetaitadvadhādyaprahīna(ṇa)mapi na samudācarati bhāvanāheyatvāt| kaukṛtyaṁ cākuśalaṁ na samudācarati| mānavidhāśca nava na samudācaranti| vibhavatṛṣṇāpi bhāvanāprahātavyāpi satī na samudācarati| ‘ca’śabdādbhavatṛṣṇāyāśca kaścitpradeśaḥ| aho vatāhamairāvaṇaḥ syāṁ nāgarājaḥ(jā) aho vatāhamasurendraḥ syāṁ vaimacitrādiḥ| aho vatāhamuttareṣu kuruṣu janma labheyetyevamādi|
kiṁ punaratra kāraṇaṁ yadete[']prahīṇāḥ khalvapi santo nāryasya samudācaranti ? śūnyatāyāḥ subhāvitatvātkarmaphalasaṁbandhayukteśca viditatvāt, dṛṣṭipuṣṭatvācca||
tatra mānavidhā asmimānaśca satkāyadṛṣṭipuṣṭāḥ| vadhādiparyavasthānaṁ mithyādṛṣṭipuṣṭam| vibhavatṛṣṇocchedadṛṣṭipuṣṭā| bhavatṛṣṇāpradeśaḥ śāśvatadṛṣṭipuṣṭaḥ| iti vidhādayastatpoṣā(ṣa)kakleśābhāvādāryasya notsahante santānamadhyāroḍhum| kaukṛtyamapi cākuśalamavītarāgasyāryasyāprahīṇaṁ na cāsya tatsaṁbhavati cikitsāsamutthitatvāditi||
athānuśayāḥ sarvatragāḥ kasmātkleśanikāyā vyavasthāpyante ? tadārabhyate-
[277] duḥkhātsamudayāccaiva sarvagānāṁ vyavasthitiḥ|
duḥkhasamudayadarśaṇa(na)prahātavyāḥ khalvanuśayāḥ sarvagāḥ| yasmāt
taddṛṣṭiheyajātīnāṁ sarvāsāṁ dvipadasthiteḥ||
dvayoḥ khalu nikāyayoḥ duḥkhasamudayākhyayostaddarśaṇa(na)heyānā(ṇāṁ)vakṣyamānā(ṇā)nāṁ kleśānāmubhayatra labdhapratiṣṭhatvāt||
kiṁ punaḥ sarve duḥkhasamudayaheyāḥ na heyāḥ sarvatragāḥ ? netyāha| kiṁ tarhi ?
[278] kāṅkṣā pañca dṛśo'vidyā tadvyāmiśrā'tha kevalāḥ|
sapta sarvatragā duḥkhāddhenorebhyaścatuṣṭayam||
saptadṛṣṭayo dve vicikitse tābhiśca saṁyuktā'vidyā āveṇikī ca dviprakārā ityekādaśānuśayā dhātau dhātau svadhātubhūmisarvatragā jñeyāḥ| sakalasvadhātubhūmyālambanatvāt| ete ca paripiṇḍya trayastriṁśatsarvatragā bhavanti||
ete punaḥ sarvatragāḥ
[279] dravyato daśa caikaśca nāmnā sapta tu te matāḥ|
tisṛṇāmapyavidyānāṁ dvayośca vicikitsayorekaṇā(nā)matvāt|
atha kasmādrāgapratighamānā na sarvatragāḥ ? taducyate-
rāgapratighamānāstu paricchedapravartiṇaḥ(naḥ)||
ete khalu svalakṣaṇakleśāḥ pratikleśamanavayavaṁ cālambyotpadyate| tasmānna sarvagāḥ||
vicikitsādyāstu
[280] prakārāntaravartitvātsakṛtsarvasvabhūgatiḥ|
dhātvantarāvalambitvātpūrvoktā eva sarvagāḥ||
atra punaḥ
[281] navordhvadhātukāsteṣāmādyā dṛṣṭidvayādṛte|
satkāyāntargrāhadṛṣṭī hitvā'nye nava visabhāgadhātusarvatragāḥ|
kiṁ punaraṇu(nu)śayā eva sarvatragāḥ ? netyāha| kiṁ tarhi ?
teṣāṁ sahabhuvo dharmāḥ prāptivarjyāśca sarvagāḥ||
ye sarvatragānuśayasahabhuvo vedanādayo dharmāḥ, jātyādayaśca tehi('pi) sarvatragāstadekaphalatvāt||
teṣāṁ punaraṣṭānavatīnāmanuśayānāṁ kati sāsravālambanāḥ katyanāsravālambanāḥ ? tadārabhyate-
[282] kāṅkṣāmithyādṛgābhyāṁ ca miśrā'vidyātha kevalā|
nirodhamārgadṛggheyāḥ ṣaḍete nirmalekṣiṇaḥ||
nirodhamārgadarśanaheyā mithyādṛṣṭivicikitsā tatsaṁprayuktā cāvidyā sahāveṇikyā'vidyayā| ityete dhātau dhātau ṣaḍanuśayā anāsravālambanāḥ| śeṣāḥ sāsravālambanāḥ||
athaite nirmalālambanāḥ kati katyuparamamālambyante, kati bhūmipratipakṣaṁ ca ? taducyate-
[283] svabhūmereva nirvāṇaṁ mārgastha(rgaḥ ṣa)nna(ṇṇa)vabhūmikaḥ|
taddṛśyaviśa(ṣa)yo'nyo'nyo hetutvāddhetubhāvataḥ||
svabhūminirodha eva nirodhālambanānāṁ mithyādṛṣṭyādīnāmālambanam| kāmāvacarāṇāṁ kāmāvacaraṇi(ni)rodhaḥ| evaṁ yāvadbhavāgrabhūmikānāṁ bhavāgrasyaiva| mārgālambanānāṁ tu kāmāvacarāṇāṁ sarva eva svabhūmikāḥ kleśāḥ mārga ālambanam| yo'pyasau rūpārūpyapratipakṣaḥ, rūpārūpyāvacarāṇāmapyaṣṭamūmikāṇāṁ(nāṁ) mithyādṛṣṭyādīnāṁ navabhūmi-ko'nvayajñānapakṣyo mārga ālambanaḥ| kiṁ punaḥ kāraṇaṁ mithyādṛṣṭyā nirodhaḥ paricchinna ālambyate, na mārgeṇa ? taducyate| ‘hetutvāddhetubhāvataśca|’ mārgo hi parasparahetukaḥ, na tu nirodha ityasti viśeṣaḥ||
atha kasmādrāgapratighamānā dṛṣṭiśīlavrataparāmarśo ca nānāsravālambanā iṣyante ? tatrāpadiṣyate-
[284] na rāgaḥ śaktyahetutvānna dveṣo[']naparādhataḥ|
namāno'tipraśāntatvānna bhāvatvād dṛśo'parāḥ||
tatra rāgastāvadyadyanāsravālambanaḥ syānnirvāṇābhilāṣapravṛttatvātkuśaladharmacchandavat, na yogiṇāṁ(nāṁ) varjanīyaḥ syāt| dveṣo'pyapakāravastunyutpadyate, mokṣastu sarvaduḥkhoparamādupakārī| māno'pyapraśāntatvādunnatilakṣaṇaḥ, nirmalāstu dharmāstadapaghātinaḥ| parāmarśī ca yadyanāsravālambanau syātāṁ samyagdṛṣṭitvaṁ pratipadyeyātām| tasmātpūrvoktā evānuśayā nirmalagocarāḥ||
athaiteṣāmaṣṭānavateranuśayānāṁ katyālambanato'nuśerate kati saṁprayogataḥ ?
[285] sarvago'nuśayaḥ kṛtsnāmanuśete svadhātugaḥ|
svāmālambanato bhūmiṁ svanikāyaṁ tvasarvagaḥ||
dvividhāḥ khalu sarvagāḥ| svadhātubhūmisarvagāḥ, visabhāgadhātubhūmisarvagāśca| asarvagā api dvividhāḥ| sāsravālambanāḥ, anāsravālambanāśca| tatra te ye'nuśayāḥ svadhātubhūmisarvatragāste sakalāmeva pañcaprakārāṁ svadhātubhūmimālambanato'nuśerate| ye tvasarvatragāḥ sāsravālambanāste svabhūmau svanikāyamālambanato'nuśerate| duḥkhadarśaṇa(na)prahātavyāḥ duḥkhadarśaṇa(na) prahātavyameva nikāyaṁ yāvadbhāvanāprahātavyā bhāvanāprahātavyameveti||
ālambanataśca
[286] asvīkārādvipakṣatvānnordhvabhūmārgagocaraḥ|
ālambanato'nuśerata iti vartate| kiṁ kāraṇam ? anyabhūmikasyānāsravasya ca vastunaḥ ‘asvīkārādvipakṣatvā’cca| ātmadṛṣṭitṛṣṇābhyāṁ hi svīkṛte vastunyanuśayo'nuśayitumutsahate| anāsrave tu vastunyūrdhvabhūmika(ke) ca pravṛttireva satkāyadṛṣṭitṛṣṇayornāstīti nna(na) tatrānuśerate|
saṁprayogini(ṇi) tu svasminnahīne saṁprayogataḥ||
anuśerata ityadhikṛtam| yo yena dharmeṇānuśayaḥ saṁprayuktaḥ sa tasminsaṁprayogiṇi saṁprayogato'nuśerate yāvadaprahīṇo bhavatīti ‘tu’ śabdo viśinaṣṭi| tataścedamapi siddhaṁ bhavati-anāsravālambanā visabhāgadhātubhūmyālambanāśca saṁprayogata evānuśerate| sāsravālambanāḥ svabhūmāvālambanataḥ saṁprayogataśceti||
kutaḥ punarete'nuśayā ucyante ? taducyate| prāgāviṣkṛtametatprasaṅgāgataṁ na tu sūtritamita(ti)| tadidānīṁ sūtragataṁ pradarśyate |
[287] dhātrīvastramalanyāyaiḥ khacarāmbucarakramaiḥ|
ete'nuśerate yasmāttasmādanuśayāḥ smṛtāḥ||
itaśca,
[288] svairiṣṭādibhinā(rā)kāraiḥ paramāṇukṣaṇeṣvapi|
yato'nuśerate caiti(te) tataścānuśayā matāḥ||
tatra rāgastāvadiṣṭākāreṇa khaṇḍakṣīrabhakṣaṇavat| dveṣastvaniṣṭākāreṇa kāñjikakodravaudanabhakṣaṇavadityevamādi| paramānu(ṇu)ṣu kṣaṇeṣu ca sūkṣmeṣvekeṣvapyanuśerata ityanuśayāḥ| niruktanyāyena pūrvaṁ vā prāptimutsṛjya paścātsamudācārato'nuśerata ityanuśayāḥ| anya[t] pūrvameva vyākhyātamiti||
abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau pañcamasyādhyāyasya prathamaḥ pādaḥ||
pañcamādhyāye
dvitīyapādaḥ|
athaiṣāmaṣṭānavateranuśayānāṁ katyakuśalāḥ katyavyākṛtāḥ ? tadārabhyate-
[289] ādyaṁ dṛṣṭidvayaṁ kāme nivṛtāvyākṛtaṁ matam|
dhātudvaye tu sarve'pi nivṛtāvyākṛtā malāḥ||
kāmadhātau tāvat| satkāyāntargrāhadṛṣṭī tatsaṁprayuktāvidye nivṛtāvyākṛte| satkāyadṛṣṭistāvaddānaśīlabhāvanābhiraviruddhatvātkuśalamūlasamucchedavairodhikatvācca nākuśalā| viparītākāratvānna kuśalā| tṛṣṇāvadakuśaleti cet| na| tṛṣṇāprakarṣe sarvākāryapravṛttidarśaṇā(nā) t| antargrāhadṛṣṭirapi janmocchedapravṛttatvānnirvāṇavirodhinī saṁvegānukūlā ceti nākuśalā| yathoktaṁ bhagavatā-“yeyaṁ dṛṣṭiḥ sarvaṁ me na kṣamata itīyaṁ dṛṣṭirasaṁrāgāya na saṁrāgāya” iti| tathoktam-idamagryaṁ bāhyakānāṁ dṛṣṭikṛtānāṁ yaduta no ca syānna ca me syānna bhaviṣyāmi na me bhaviṣyati” iti| rūpārūpyadhātvoḥ ‘sarve'pi nivṛtāvyākṛtā malāḥ|” samādhisamāpattyupahatatvā[t] na śaknuvanti nivartayitum| kuśalāstu dharmā avyābādhaphalatvādvipākaṁ janayitumutsahante||
[290] kāmeṣvakuśalāḥ śeṣāḥ
satkāyāntargrāhadṛṣṭitatsaṁprayuktā'vidyāvarjitāḥ kleśāḥ kāmadhātāvakuśalāḥ, savyābādhaphalanirvartakatvāt|
ebhyaḥ punaḥ katyakuśalamūlāni kati neti ? taducyate-
rāgadveṣatamāṁsyataḥ|
trīṇyevāśubhamūlāni pañcakāraṇayogataḥ||
ye dharmā akuśalāścākuśalamūlaṁ ca darśanabhāvanāheyāśca pañcaprakārāśca ṣaḍvijñānakāyikāśca ta evākuśalamūlānīṣyante||
kiṁ punaryathā[']kuśalaṁ(lāni) anuśayānāṁ mūlāni santyevamavyākṛtānāmapi santīti ?
[291] avyākṛtadvayasyāpi trīṇi mūlāni tatsamāḥ|
avidyā dhīśca tṛṣṇā ca na kāṅkṣāmānadṛṣṭayaḥ|
“trīṇi khalvavyākṛtamūlāni, avyākṛtā'vidyā tṛṣṇā prajñā” iti kāśmīrāḥ| hetvartho hi mūlārthaḥ| anivṛtāvyākṛtā ca prajñā hetutvena vartata ityasāvapyavyākṛtamūlam| vicikitsā nāvyākṛtamalam| na ca mānaḥ||
[292] calatvādūrdhvavṛttitvādavyāpitvādyathākramam|
calā hi vicikitsā pratiṣṭhārthaścamūlārthaḥ| ūrdhvavṛttirunnatalakṣaṇo mānaḥ, adhogamanavṛttīni ca mūlāni| na caitau kleśau ṣaḍvijñānakāyikau| tasmādavyāpitvānna mūleṣu vyavasthāpyete|
avyākṛtā[:] tṛṣṇādṛṣṭimānāvidyā iti bahirdeśīyakāḥ, dhyāyisūtrokteḥ| trayo hi dhyāyinaḥ-tṛṣṇādṛṣṭimānottaradhyāyibhedāt| sarve ca te'vidyāvaśādbhavantīti catvāryeva iti|
etacca na te| kasmā[t] ?
sūtrasyārthāparijñānādaheturdhyāyicodanāt||
na khalveṣā dhyāyitritvacodanā'vyākṛtamūlanirdeśaparāḥ (rā)| kiṁ parā tarhyeṣāḥ(ṣā) ? yogināṁ vipattidhyānādhimokṣavyāvṛttipareti pūrvoktameva sādhuḥ||
atha yāni sūtre caturdaśāvyākṛtavastūnyuktāni, kiṁ tāni kuśalākuśalapakṣāvyākaraṇādavyākṛtavastūni ? netyāha| kiṁ tarhi ? sthāpanīyatvāt|
[293] praśnavyākaraṇānyākhyaccatvāri vadatāṁ varaḥ|
śiṣyānāṁ(ṇāṁ) vādaśikṣārthaṁ sthitīnāṁ ca catuṣṭayīm||
trīṇi khalu kathāvastūnyārabhya catvāri vyākaraṇānyāvabudhya catasraśca sthitīravagamya vigṛhya sabhāyāṁ pañcabhiravayavaiḥ svapakṣaṁ pratiṣṭhāpya vādaḥ karaṇīyo nāto'nyathā ityatra viniścayāt||
kāni punastāni catvāri vyākaraṇāni ? kāśca tāścatasraḥ sthitayaḥ ? tadavadyotyate-
[294] ekāṁśākhyaṁ vibhajyākhyaṁ pṛcchākhyaṁ sthāpyameva ca|
maraṇaprasavotkarṣajīvadravyānyatādivat||
tatraikāṁśavyākaraṇam-ki(kiṁ) yaḥ kaścijjāyate sarvosau mṛ(mri)yate? omiti vācyam| atha yaḥ kaścinmriyate sarvosau jāyata iti ? vibhajya vyākartavyam-kṣīṇāsravo na jāyate'nyaḥ sarvoṁ jāyate| kiṁ manuṣyo viśiṣṭo'tha hīna iti ? paripṛcchya vyākartavyam-kānadhikṛtya pṛcchasi ? devāṁstiryagādīnvā ? yadi devānārabhya hīna iti vācyam| atha tiraścaḥ śreṣṭha iti vyākartavyam| kimanyaḥ skandhebhyaḥ puruṣo vā'nanya iti ? eṣa praśnaḥ sthāpanīyaḥ, sadasatoranyānanyatvavyākaraṇāyogāt, khapuṣpasaugandhyadaurgandhyavyākaraṇavat||
sthitayaścatasro nirdiśyante|
[295] sthānavāditvasaṁjñaikā parikalpāhvayā parā|
anyā pratipadākhyā'nyā jñānavāditvasaṁjñitā||
kaściddhi vādī sthānāsthāne saṁbhavāsaṁbhavākhye saṁtiṣṭhate kaścinna saṁtiṣṭhate| prathamaḥ katthyaḥ(thyaḥ), dvitīyastvakathyaḥ| parikalpe saṁtiṣṭhate, yaḥ parikalpite dṛṣṭānte dārṣṭāntikārthaṁ(rthe) prasādhake saṁtiṣṭhate, sa ca kathyo yo na santiṣṭhate so'kathyaḥ| evaṁ pratipadi jñānavāditāyāṁ yaḥ santiṣṭhate sa kathyate| yastu na saṁtiṣṭhate sa durmatirakathyate|
idamidānīṁ vaktavyam| atha kenānuśayena kasminvastuni saṁyuktaḥ ? tatra tāvadvastu kṣetravastvādipañcaprakāram| tadiha saṁyogavastvadhikṛtaṁ veditavyam| ta[d] dvividhamāśrayālambananaiyamyena prakāranaiyamyena ca|
tatrāśrayālambananaiyamyena tāvaccakṣurvijñānakāyikairanuśayaiḥ, rūpeṣvālambanataḥ saṁyuktaḥ| tatsaṁprayukteṣu saṁprayogataḥ| te ca manodharmāyatane| evaṁ yāvatkāyavijñānikairyathāviṣayamālambanataḥ, tatsaṁprayukteṣu saṁprayogataḥ| manovijñānakāyikairdvādaśasvāyataneṣvālambanataḥ| saṁprayukteṣu saṁprayogataḥ| ityāśrayālambananiyamaḥ|
prakāranaiyamyena tu duḥkhadarśanaprahātavyaiḥ sarvatragaiḥ pañcasu nikāyeṣvālambanataḥ saṁyuktaḥ| tatsaṁprayukteṣu saṁprayogataḥ| asarvatragaistu svanaikāyikeṣvālambanataḥ| saṁprayukteṣu saṁprayogataḥ| ityevaṁ sarvatra yathāsaṁbhavaṁ vaktavyam||
athedānīmatītānāgatapratyutpannanaiyamyena kaḥ pudgalaḥ kasminvastuni katamenānuśayeṇa(na) saṁyuktaḥ ? tadidamudbhāvyate-
[296] mānapratighasaṁrāgairvartamāno'jjhitakriyaiḥ|
jātā yatrāprahīṇāśca saṁyuktastatra vastuni||
ete hi mānapratigharāgāḥ svalakṣaṇakleśāḥ sadvastuviṣayatvāt| sāmānyalakṣaṇakleśāstu dṛṣṭivicikitsādyāḥ| ata ete mānādayo'tītāḥ pratyutpannāśca yasminvastunyutpannā na ca prahīṇāstasminvastuni taiḥ saṁprayukto veditavyaḥ| nahyete sarvasya sarvatrotpadyante svalakṣaṇakleśatvāt||
[297] ajātairmāṇa(na)sairetaiḥ sarvatrānyaiḥ svakādhvikaiḥ|
sarvatrājaistathā śeṣaiḥ saṁyuktā skandhasantatiḥ||
yathā(trā)prahīṇā iti vartata(te)| yasya khalu yo'tītaḥ kleśaprakāraḥ prahīṇo'nāgato'pi| ato ye mānarāgadayo nāgatā na prahīṇāstaiḥ sarvasmiṁstraiyadhvike vastuni saṁyuktaḥ| tadālambanānāmutpattisaṁbhavānmānasānāṁ ca traiyadhvaviṣayatvāt| ato'nyai rāgādibhiranāgatairaṇā(nā)gata eva vastuni saṁyukto'tītairatīta eva pratyutpannaiḥ pratyutpanna eva| mānasebhyo hyanye pañcavijñānakāyikāḥ| tataḥ siddhaṁ bhavatyatītapratyutpannairapi mānasairasvādhvike'pi vastunyaprahīṇaiḥ saṁyuktaḥ syānna ca kevalaṁ mānasairevānāgatairebhiḥ sarvatra| kiṁ tarhi ? pañcavijñānakāyikairapi| anutpattidharmikaistu pañcavijñānakāyikaiḥ sarvatra traiyadhvikairvastuni saṁyuktaḥ, tadviṣayasyātītānāgatapratyutpannatvāt| sāmānyakleśaistu dṛṣṭivicikitsā'vidyākhyaistraiyadhvikairapi sarvasmiṁstraiyaghvike vastuni saṁyuktaḥ, teṣāṁ sāmānyakleśatvādyāvadaprahīṇā ityanuvartate|
kathaṁ punargamyate'tītādiṣu vastuṣu rāgādaya utpadyante taiśca tatra saṁyukto bhavatīti ? sūtrādeva hi| bhagavatoktam-“trayaśchandarāgasthānīyā dharmāḥ| atītāśchandarāgasthānīyā dharmāḥ, anāgatapratyutpannāḥ| atītāṁśchandarāgasthānīyāndharmānpratītyotpadyate cchandaḥ| utpanne cchande saṁprayuktastairdharmairvaktavyo na visaṁyuktaḥ |” tathā-“yasmin rūpe'tītānāgatapratyutpanne utpadyate'nunayo vā pratigho vā|” ityevamādi|
kaḥ punaratra saṁyujyate ? yadā śūnyāḥ sarvasaṁskārāḥ, nityena dhruvena(ṇa) śāśvatenāvipariṇāmadharma(rme)ṇātmanā'tmīyena vā ? yathoktam-“asti karmāsti vipākaḥ kārakastu nopalabhyate ya imāṁśca skandhān pratinikṣipyānyān skandhān pratisaṁdadhātītyanyatra dharmasaṁketāt” iti vistaraḥ|
tatra pratisamādhānam-‘saṁyuktā skandhasantatiḥ|’ skandhasantatau hi skandhalakṣaṇasantānaikatvābhimānāt, saṁṣṛtyā sattvasaṁjñaptirityadoṣaḥ||
trayātpunaretasmāt-
[298] dvayamevātra niṣpannaṁ tṛtīyaṁ tūpacārataḥ|
vastusaṁyo nākhyaṁ dvayaṁ paramārthato vidyate sattvākhyastu tṛtīyo'rthaḥ saṁvṛtyā vidyata iti|
kutaḥ punaretad dvayaṁ paramārthato vidyate ? taducyate-
sadasaddhetuno(tā) yasmānmadhyasthaiśca parigrahāt||
śubhāśubhaphalaṁ karmanaiyamyād guṇadoṣaphalaniyamyatāḥ(tā)| kiñca, ‘madhyasthaiśca parigrahāt|’ madhyasthā ucyante vītakleśāḥ| taiḥ śubhaṁ ca śubhato'śubhaṁ cāśubhataḥ, guṇāśca guṇataḥ doṣāśca doṣataḥ parigṛhītaḥ| tatphalaṁ ceṣṭamiṣṭataḥ parigṛhītamaniṣṭaṁ cāniṣṭataḥ| iti siddhaṁ dvayaṁ pariniṣpannaṁ tṛtīyaṁ tūpacārata iti|
yuktaṁ tāvadidam| yadidaṁ pratyuktaṁ vastuhetupratyayātpratītyotpannaṁ paramārthato vidyate pratyātmavedanīyatvāt, tadālambanāśca rāgādayaḥ dravyataḥ santīti| yatpunaridamuktamatītānāgate vastuni traiyadhvikairanuśayaiḥ saṁyukta iti tadetatsāhasamāhopuruṣikamātram| kaḥ punaretadatītānāgatādi dravyato'bhivāñcchatītyāhābhidhārmikāḥ||
catvāraḥ khalviha pravacane vādinaḥ| katame catvāraḥ ? tadapadiśyate-
[299] sarvamasti pradeśo'sti sarvaṁ nāstīti cāparaḥ|
avyākṛtāstivādīti catvāro vādinaḥ smṛtāḥ||
tatra sarvāstivādā(da)syādhvatrayamasti sa dhruvatrayamiti| vibhajyavādinastu dārṣṭāntikasya ca pradeśo vartamānādhvasaṁjñakaḥ| vaitulikasya ayogaśūnyatāvādinaḥ sarvaṁ nāstīti| paudgalikasyāpi avyākṛtavastuvādinaḥ pudgalo'pi dravyato'stīti|
atra punaḥ
[300] ebhyo yaḥ prathamo vādī bhajate sādhutāmasau|
tarkābhimāninastvanyeyuktyāgamabahiṣkṛtāḥ||
yaḥ khalveṣa prathamo vādī sarvāstivādākhyaḥ, eṣa khalu yuktyāgamopapannābhidhāyitvātsadvādī| tadanye bādino dārṣṭāntikavaitulikapaudgalikāḥ na yuktyāgamābhidhāyinaḥ, tarkābhimāninaste| mithyāvāditvādete lokāyatikavaināśikanagnāṭapakṣe prakṣeptavyāḥ| ityataśca sarvaṁ sarvagatamupadarṣa(rśa)yiṣyāmīti||
kaḥ punarayaṁ sarvāstivādī sādhutā(tāṁ) bhajate ? tadidamavadyotyate| eṣa khalu vādī
[301] icchatyadhvatrayaṁ yasmā[t] kṛtyataśca dhruvatrayam|
sarvāstivāda ityuktastasmādādyaścaturvidhaḥ||
khalveṣa sarvāstivādaścaturdhā bhedaṁ pratipannaḥ| katham ? tadārabhyate-
[302] bhā[vāṅkā']nyathikākhyau dvāva[va]sthā'nyathiko paraḥ|
anyathā'nyathikaścānyaḥ, tṛtīyo yuktivādyataḥ||
tatra bhāvānyā(nya)thiko bhadantadharmatrātaḥ| sa hyevamāha-dharmasyādhvasu pravartamānasyānāgatādibhāvamātramanyathā bhavati| na dravyānyathātvam| yathā suvarṇasya kaṭakādisaṁsthānāntareṇa kṛ(kri)yamāna(ṇa)sya pūrvasaṁsthānanāśe suvarṇanāśaḥ| kṣīrasya vā dadhitvena pariṇamato yathā rasavīryavipākaparityāgo na varṇasyeti| tadeṣa vārṣagaṇyapakṣabhajamānatvāttadvargya eva draṣṭavyaḥ| yasmāt eṣo'vasthitasya dravyasya jātilakṣaṇasya samudāyarūpasya vā'nyathā'nyathāvasthānalakṣaṇaṁ pariṇāmamicchati|
lakṣaṇānyathiko bhadantaghoṣaka iha paśyatyatīto dharmo'tītalakṣaṇena yukto'nāgatapratyutpannalakṣaṇābhyāmaviyuktaḥ, evamanāgatapratyutpannāvapi| yathā puruṣaḥ ekasyāṁ striyāṁ rakto'nyāsvaviraktaḥ| tadasyāpyadhvasaṁkaro bhavatyekasya dharmasya trilakṣaṇayogābhyupagamāt| eṣo'pi puruṣakāraṇi(?)vāgurāyāṁ praveśayitavyaḥ|
avasthā'nyathiko bhadantavasumitraḥ| sa khalvāha-dharmo'dhvasu pravartamāno'vasthāmavasthāṁ prāpyā'nyathā'nyathā'stīti nirdiśyate| avasthāntaraviśeṣavikārātsvabhāvāparityāgācca| yathā nikṣepavartikaikāṅkavinyastaiketyucyate, saiva śatāṅke śataṁ sahasrāṅke sahasramiti|
anyathā'nyathiko bhadantabuddhadevaḥ| sa brūte| dharmo'dhvasu pravartamānasyā(-mānaḥ) pūrvāparamavekṣyānyathā cānyathā cocyate| naivāsya bhāvānyathātvaṁ bhavati dravyānyathātvaṁ vā| athaikā strī pūrvāparamapekṣya mātā cocyate duhitā ca| tadvaddharmo'nāgatapratyutpannamave(pe)kṣyātīta ityucyate| tathetaro'pītaradvayamapekṣyeti|
asyāpyekasyātītasyādhvanaḥ pūrvottarakṣaṇatra(dva)yamapekṣyādhvatritvāpattidoṣaprasaṅgaḥ|
tadebhyaścaturbhyaḥ sarvāstivādebhyastṛtīyaḥ sthaviravasumitraḥ pañcaviṁśatitattvanirāsī paramānu(ṇu)saṁcayavādonmāthīca| ityato'sāveva yuktyāgamānusāri[tvā]dāptaḥ prāmāṇika ityadhyavaseyam|
bhadantabuddhadevo'pi tīrthyapakṣyabhajamānatvānna parigṛhyate|
bhadantaghoṣako'pyadhvasaṁkaravāditvādekaikasyādhvano'dhvatrayalakṣaṇabhāgbhavati|
ityatastṛtīya evāpadoṣaḥ| yasmāt-
[303] kāritreṇādhvanāmepa vyavasthāmabhivāñchati|
tatkurvanvartamāno'dhvā kṛte'tīto'kṛte paraḥ||
ye khalu bhagavatoktāḥ svabhāvasiddhāstraiyādhvikā dharmā atītānāgatapratyutpannāsteṣāmayamācāryaḥ kriyādvāreṇāvasthābhedamicchatyajahatsvarūpo hetusāmagrīsannidhānaprabodhitaśaktiḥ| kriyāvā[n] hi saṁskāro vartamāna ityucyate| sa eva tyaktakriyo'tīto'nupāttakriyo'nāgataḥ| ityevaṁ ca sati kālatrayasyaikādhikaraṇyamekādhiṣṭhānavyāpāraparicchedyatvaṁ copapannam| anyathaikaḥ (ka)dravyajātinimittābhāve vaiyadhikaraṇye sati kālatrayasaṁbandhābhāvaḥ prāpnuyāditi |
atrāha codakaḥ-na, atītānāgatasyārthasya prajñaptyā vyapadeśasiddheḥ| na, paramārthadravyābhāve niradhiṣṭhānaprajñaptivyapadeśānupapatteḥ| vartamānāpekṣyastadvyapadeśa iti cet| na| vartamānasvarūpasthitiśaktikriyābhāve sattvānupapatteḥ, sadasatorapekṣāsaṁbandhābhāvācca| sattvalakṣaṇamidānīmeva dyotyate atītādīnāṁ padārthānām-
[304] buddhyā yasyekṣyate cihnaṁ tatsaṁjñeyaṁ caturvidham|
paramārthena saṁvṛtyā dvayenāpekṣayā'pi ca||
yasya khalvarthavastuna(naḥ) svabhāvasiddhasvarūpasyāviparītākārayā dharmopalakṣaṇayā paricchinnaṁ lakṣaṇamupalakṣyate tatsa[d]dravyamityucyate| tatpunaḥ sat pratibhidyamāna(naṁ) caturvidhaṁ bhavati|
paramārthena yannityaṁ svabhāvena saṁgṛhītaṁ na kadācitsvamātmānaṁ jahāti, viśiṣṭajñānābhidhānāpauruṣeyaviṣayisaṁbandhaṁ tatparamārthasadityucyate|
yatpunaraṇe(ne)kaparamārthasatyapṛṣṭhena byavahārārthaṁ prajñaptirūpatayā nirdiśyate tatsaṁvṛtisat| tadyathā dhaṭapaṭavanapugdalādika[m]|
kiñcidubhayathā| tadyathā pṛthivyādi| kiñcitsattvā pekṣayā pitṛputraguruśiṣyakartṛkriyādi||
atha yadidamuktaṁ dravyasanto'totānāgatā'dhvasthā dharmā iti tadāgamayuktyanabhidhānādabhidhānamātram| tasmādāgamayuktibhyāmupapādyo'yamartha ityata idaṁ pratijñāyate-
[305] sadatītāsamutpannaṁ buddhoktervartamānavat|
dhīnāmagocaratvacca tatsattvaṁ vartamānavat||
uktaṁ hi bhagavatā-“asti bhikṣavo'tītaṁ rūpaṁ nocedatītaṁ rūpaṁ abhaviṣyanneme sattvā atīte rūpe samarañjyantaḥ| yasmāttarhyastyatītaṁ rūpaṁ tasmādime sattvā atīte rūpe saṁrañjyante|” evamanāgatapratyutpanna(nnaṁ) ceti vācyam| vibhaktipratirūpako'yaṁ nipāta iti cet| na| vartamāne'pi tatprasaṅgāt| kriyāvacanena cottarapadena pūrvasya kriyāvacanasyaiva padasya sāmānādhikaraṇyāt|
punaścoktaṁ bhagavatā-“rūpamanityamatītānāgatam, kaḥ punarvādaḥ pratyutpannasya ? evaṁdarśī śrutavānāryaśrāvako'tīte rūpe'napekṣo bhavatyanāgataṁ rūpaṁ nābhinandati| pratyutpannasya rūpasya nirvide virāgāya nirodhāya pratipanno bhavati| atītaṁ cedrūpaṁ nābhaviṣyanna śrutavānāryaśrāvako'tīte rūpe'napekṣo'bhaviṣyat; yasmāttarhyastyatītaṁ rūpaṁ tasmācchrutavānāryaśrāvakaḥ atīte rūpe'napekṣo bhavati” iti vistaraḥ|
tathoktam-yacchāriputra karmābhyatītaṁ kṣīṇaṁniruddhaṁ vigataṁ vipariṇataṁ tadastīti| taccet karma śāriputra nābhaviṣyannehaikatīyastaddhetoḥ tatpratyayādapāya durgativinipātaṁ kāyasya bhedānnarakeṣūpapatsyate” iti vistaraḥ| tadāhitacittabhāvanāṁ sandhāya vacanādadoṣa iti ce[t]| na| uktottaratvāt| uktottaro hyeṣa vādaḥ| kiṁ tilapīḍakavatpunarāvartase ?
kiñca, bhāvanābhāvyamānacittayoḥ svarūpaśaktikriyānupapatteḥ puṣṭavāsitatailavat, anyānanyatvādivakṣyamāna(ṇa)doṣācca|
paramārthaśūnyatāsūtrādasaditi cet| na| tadarthāparijñānāt| tata evānāgatādyastitvasiddheśca| tatraitat syāt-paramārthaśūnyatā sūtre bhagavatā vispaṣṭamanāgatādināstitvaṁ pradarśitam| tatra hyaktam-“cakṣurūtpadyamānaṁ na kutaścidāgacchati, nirudhyamānaṁ na kvacitsaṁnicayaṁ gacchati” iti vistaraḥ| atītānāgatasadbhāve cāgatigatidoṣo(ṣā)bhyupagamaḥ prāpnotīti|
etacca na| kutaḥ ? sūtrārthāparijñānāt| ata evānāgatādyastitvasiddheśca|
sūtrasya tāvadayamarthaḥ| yaduktam-“cakṣurutpadyamānaṁ na kutaścidāgacchati, nirudhyamānaṁ na kvacitsaṁnicayaṁ gacchati” iti tadvedoktavādavidhipratiṣedhārthaṁ sāṁkhyamatavyudāsārthaṁ ca|
vede hyaktam-“pañcatvamāpadyamānasya cakṣurādityādāgataṁ punastatraiva prativigacchati| śrotramākāśam| ghrāṇaṁ pṛthivīm| jihvā āpaḥ| kāyo vāyum| manaḥ salilaṁ somamityarthaḥ|” tatpratiṣedhārthaṁ bhagavānavocat- “cakṣurutpadyamānaṁ na kutaścidāgacchati” iti vistaraḥ|
sāṁkhyāḥ khalvapyācakṣate-“cakṣuṣpradhānādāgacchati tatraiva ca punarvigacchati” iti| tannirāsārtha ca bhagavānavocat-“cakṣarutpadyamānaṁ na kutaścidāgacchati|” adeśapradeśasthāḥ khalvanāgatātītaparamāṇvavijñaptisaṁjñitā dharmaḥ(rmāḥ) iti tadāgamanagamanānupapattiḥ|
kastarhi vākyārtha|-“abhūtvā bhavati| bhūtvā ca prativigacchati” iti ? dvividhaṁ hi cakṣurdravyasadeva paramārthasato yadaprabuddhamubhayam (?)| anyatprabuddhamanu(-ddhamu ?)pāttakriyam| pūrvaṁ taddhetūnpratītya kriyāmupādatte prabudhyata ityarthaḥ| upāttakriyaṁ ca dvitīyam| taddhi kriyāmujjhatprativigacchatītyuktaṁ bhavati|
sāṁkhyamataniṣedhārthaṁ vā| sāṁkhyānāṁ khalvekaṁ kāraṇaṁ nityaṁ svāṁ jātimajahattena tena vikāraviśeṣātmanā bhūtvā bhūtvā'nyenānyena kāryaviśeṣātmanā pariṇamatīti| tatpratiṣedhārthaṁ bhagavānavocat-“cakṣurutpadyamānaṁ na kutaścidāgacchati nirudhyamānaṁ na kvacitsaṁnicayaṁ gacchati” iti| cakṣurabhūtvā vartamāne'dhvani kṣaṇamātraṁ kriyārūpamādaya tyaktvā punaradarśanaṁ gacchati|
kiñcānyat, ata evānāgatāstitvasiddheḥ| yaduktamasminneva sūtre cakṣurutpadyamānaṁ na kutaścidāgacchati” ityatraitadādarśitam| sadidaṁ cakṣurantaraṅgabahiraṅgakāraṇasāmagrīsannidhānopādhivaśena kriyāmupādadānaṁ na kutaścidāgacchati| kutaḥ punastatsattvamiti cet| mukhyasattāviṣṭe kartari śānacovidhānānnirudhyamānavaditi| tasmā[d] durvihitavetāḍotthānavat sautrāntikaiḥ svapakṣopaghātāya sūtrametadāśrīyate|
evaṁ tāvadāgamātsiddhamadhvatrayāstitvam|
yuktito'pi-‘dhīnāmagocaratvācca tatsattvaṁ vartamānavat|’ tadākārayā khalu buddhyā yasyārthasya svasāmānyalakṣaṇaṁ paricchidyate, yaśca buddhoktanāmakāyadharmakāyābhyāṁ(bhyā)mabhidyotyate sa paramārthato vidyate| katham ? vartamānacakṣūrūpādivat| jñānajñeyābhidhānābhidheyasaṁbandha[:] khalvakṛtakaiti śiṣṭāt(:) pratipadyante||
asadālambanā'pi buddhirastīti cet| atrāpadiśyate-
[306] nāsadālambanā buddhirāgamādupapattitaḥ|
āgamastāvat-“cakṣuḥ pratītya rūpaṁ cotpadyate cakṣurvijñānaṁ yāvanmanaḥ pratītya dharmāṁścotpadyate manovijñānam| etāvaccaitatsarvamasti” ityuktaṁ bhagavatā| tatra manovijñānaṁ traiyadhvikāsaṁskṛtadharmaviṣayā[yama], pañcavijñānakāyāḥ pratyutpannapañcaviṣayālambanāḥ| na tu kvacidasā(sa) [dā]lambanamuktaṁ nāpi tadastīti tadviṣayabuddhyabhāvaḥ|
tathoktam-“yadva(du)ta loke nāsti tadahaṁ drakṣyāmi” iti vistaraḥ|
tathā-“trayāṇāṁ sannipātaḥ sparśaḥ| sahajātā vedanā” iti vistaraḥ| etenābhidhānābhidheyasaṁbandhaḥ pratyuktaḥ| tadevaṁ sati sūtre'sminmaghyamāpratipatpradarśitā| yaduta-kenacitprakāreṇa śūnyāḥ saṁskārāḥ mithyāparikalpitena puruṣālayavijñānābhūtaparikalpādinā| kenacidaśūnyāḥ, yaduta-svalakṣaṇasāmānyalakṣaṇābhyāmiti| yathā kātyāyata(-ya)na sūtre-“lokasamudayaṁ jñātvā yā loke nāsti tā sā na bhavati| lokanirodhaṁ jñātvā yā loke'sti tā sā na bhavati itīmau dvāvantau parityajya maghyamayā pratipadā tathāgato dharmaṁ deśayati|” na caitad dva [yama]stināstitvākhyamekādhikaraṇaṁ virodhādupapadyate na ca niradhiṣṭhānam| nāpi khapuṣpaśūnyādhiṣṭhitam|
yuktirapi| jñānajñeyābhidhānābhigheyasaṁbandhasyākṛtakatvāt| nāstiśaśaviṣāna(ṇa)mityasya jñānasyābhidhānasya cāsadviṣayatvamiti cet| tatra brūmaḥ-
anyāpekṣye'tha saṁbandhaprtiṣedho'śvaśṛṅgayoḥ||
yo'yaṁ nāsti śaśaviṣāṇādipratiṣedho'sya tarhi kiṁ pratiṣedhyam ? yadyasadālambanā buddhirnāstyabhidhānaṁ vā nirabhedheyamiti ? atrāpadiśyate| ‘anyāpekṣye'tha saṁbandhapratiṣedhaḥ|’ kāryakāraṇādistrividhaḥ saṁbandho'tra goviṣāṇādiṣu pūrvadṛṣṭaḥ śaśaviṣāṇādiṣu pratiṣiddhyate| śaśaṣi(śi)romātrakākāśadhātusaṁbandhadarśaṇā(nā)dyadi śaśaśirasyā(sya)pi viṣāṇama viṣyattadvadevopalapsyata| na copalabhyate| tasmātsaṁbandhāntarāpekṣaṁ śaśaviṣāṇaśabdagaḍumātraṁ nañā saṁbandhyantarasaṁbandhabuddhyapekṣeṇāvadyotyate, na tu kiñcidabhidhānamabhidheyaṁ vā pratiṣedhyātmanaḥ(nā) śrīyata iti siddhaṁ sarvā buddhiḥ sadviṣayeti|
etenājātaṁ ghvastaṁ ca goviṣāṇaṁ pratyuktam| gośirasā(śiro)mātramākāśadhātuveṣṭita(taṁ) dṛṣṭvāḥ(ṣṭvā) janiṣyate dhvastaṁ vā goviṣāṇamiti draṣṭavyam|
trayodaśāyatanapratiṣedhabuddhiviṣayād astitvādasadālambanā buddhirastīti cet| na| bhagavataiva vāgvastumātrametaditi nirṇītatvāt| uktaṁ hi bhagavatā hastatāḍo(lo)pame sūtre-“etāvatsarvaṁ yaduta cakṣū rūpaṁ ca yāvanmano gharmāṁśca| yaḥ kaścidetad dvaya pratyākhyāyā[nya]d dvayaṁ jñeyamabhidheyaṁ vā kalpayet vāgvastumātramevāsya syāt| pṛṣṭo vā na saṁprajānīyāduttare vā saṁmohamāpadyeta| yathāpi tadaviṣayatvāt|” iti|
kiñca, astiśaśaviṣāṇābhidhānābhidheyavannāstyuktirapi vāgvastumātraṁ viṣāṇākhyābhidheyārthasaṁbandhavihīnam| etena ṣaṣṭhaḥ skandhaḥ pratyuktaḥ| kiñca, pañcaskandhaviṣayaviparītajñānapratiṣedhāt| alātacakrabuddhipratiṣedhavat, dvicandrabuddhipratiṣedhavacca| uktaṁ hi bhagavatā-“ye kecidātmeti samanupaśyantaḥ samanupaśyanti sarve ta imāneva pañcopādānaskandhānsamanupaśyantaḥ samanupaśyanti” iti skandhaviṣaye caiṣā nityātmadravyabhrāntirityavadyotyate|
kiñca, nañaḥ sadasatpratiṣedhyaviṣayatvānupapatteśca| santaṁ tāvadarthaṁ na pratiṣeddhuma(m) samarthaḥ| yadi hi santamarthaṁ śaknuyātpratiṣeddhuṁ na rājāno hastyaśvaṁ vi(bi)bhṛyurṇa(rna) santi dasyava ityevaṁ brūyuḥ| ityukte dasyūnāmabhāva[:] syāt| na caitadasti| athāsantaṁ pratiṣedhayati, tenābhāvapratiṣedhādbhāva eva syāditi| tasmānnaño na goviṣāṇādi[:] nāpi śaśaḥ(śa) [viṣāṇādiḥ] pratiṣidhyate| kiṁ tarhi| śaśākāśadhātusaṁbandhabuddhyapekṣeṇa goviṣāṇādidravyāsaṁbandhabuddhayo'vadyotyante| siddhā sadālambanaiva buddhiḥ| evamanyatrāpi|
[307] rūpādau vastuni kṣīṇe satyevotpadyate matiḥ|
sā jñānasyāsanākārā śāstustathānyacittavat||
rūpādau khalvapivastunyabhyatīte satyeva buddhirutpadyate| na hyasadālambanā buddhirutpadyate| sadālambanā buddhirastītyupapāditam| na ca no dravyaṁ vinaśyatītyuktam| yadetada rūpādidravyaṁ pūrvānubhūtaṁ tadeva tatsmṛtyā gṛhyata ityupariṣṭādapi sādhayiṣyāmaḥ|
yā tarhi niruddhadevadattānusmṛtirdhaṭānusmṛtirvā sā kathaṁ jāyate ? atītānāga tayordevadattaghaṭaprajñaptyupādānayoriti| atra brūmaḥ| sāpi khalu sāvidyāsyāsadākārotpadyate sthānvā(ṇvā)dau puruṣādibuddhivat| niravidyasya tu śāstustattvākārā bhavati rūpādidharmamātrabuddhireva| tadyathā paracittavidaḥ svalakṣaṇākārā buddhirutpadyate| tatsāmarthyopādhi[va]śenānyathāpi jānīte| tadvattatsāmarthyeṇa bhāvinīṁ bhūtāṁ ca saṁjñā(jñāṁ) rūpādiṣu devadattaghaṭalakṣaṇāṁ pratipadyata iti||
itaśca sadatītānāgatam-
[308] harṣotpādabhayodvegasmṛtyutpatya(ttya)ṅgabhāvataḥ|
atītānāgataṁ hi mitramamitrau(traṁ) vā manasi kṛtvā harṣotpādabhayādayo'bhyupajāyante| te cānimittā na bhavitumarhanti| katham ? vartamānavat| | tadyathā sati vartamāne mitre'mitre vā harṣabhayādayo bhavanti nāsatīti tadvat|
kiñca,
sāṅgasya śaktyabhivyakteḥ sadīpaghaṭarūpavat||
vidyamānasya khalvanāgatasya vastuno'tītapratyutpannasahakārikāraṇasāmagrīgṛhītasya śaktimātramāvirbhavati| katham ? ‘sadīpaghaṭarūpavat|’ tadyathā tamasi vidyamānasya ghaṭarūpasya svātmodbhāvanaśaktiḥ pradīpādikāraṇasāmagrīsannidhāne sati bhavati tadvaditi| itaścāstyanāgatam||
[309] janīhākartṛ sādhyatvātpañcabhāvavikāravat|
tadyathā asti vipariṇamate vardhate kṣīyate vinaśyatīti sati mukhyasattāviṣṭe kartari ete pañca bhāvavikārā bhavanti| tadvajjāyata ityayamapi ṣaṣṭhaḥ bhāvavikāraḥ sati mukhyāviṣṭe kartari bhavitumarhatīti| kiñca jāyamānatā sattā naśyatā nāsāmānāghikaraṇye satyananyatāpattisaṅkaradoṣaprasaṅgāt| vaiyadhikaraṇyābhyupagame saṁbandhābhāvādekatra tadvyapadeśānupapattiḥ| kiñca, jāyamānatādikriyābhāve'stitvāyogāt| katham ? śaśaviṣāṇavaditi| upacārasatteti cet| na| mukhyasattāyāṁ satyāmupacārasadbhāvāt, vakṣyamāna(ṇa)doṣācca|
itaścāsti-
sataḥ kṛ(kri)yāṅgatādṛṣṭervikāryaprāpyakarmavat||
tadyathā vikārye karmaṇi sati karaṇaṁ dṛṣṭaṁ kāśātkaṭī karoti| prāpye ca karmaṇi sati grāmaṁ gacchati devadattaḥ sūryaṁ ca paśyatīti gamanadṛśikriye sati karmaṇi bhavataḥ| tadvannirvartye'pi karmaṇi mukhyadravyāstitve sati devadattakartṛkā ghaṭakriyopapadyata iti||
sāṁkhyaḥ paśyati-vidyamānameva jāyate| tadyathā kṣīre vidyamānaṁ dadhi, kāryakāraṇayorekatvāt| taṁ pratyapadiśyate-
[310] dvitīyaṁ janma jātasya vastuno nopapadyate||
yadi khalu kṣīre dadhyādayo vikārāḥ santi bīje cāṅkurādayaḥ śukraśoni(ṇi)te ca kalalādayaḥ, teṣāṁ jātānāṁ kṣīrādivajjanma punarṇa(rna) yujyate| yathā ca na yujyate tathā pūrvamevāviṣkṛtam|
vaiśeṣiko manyate-kapāleṣvavidyamānaṁ ghaṭadravyaṁ tantuṣu cāvidyamānaṁ paṭadravyaṁ kapālatantusaṁyogādutpadyate| gauṇyā ca kalpanayā viprakṛtā(ṣṭā ?)vasthāviṣayā janikartṛ sattā vyapadiśyata iti| asyāpyavayavidravyaṁ sahāvayavaiḥ pūrvameva vihitottaram| yatpunaruktamupacārasattayā janikarttopadiśyata ityatra brūmaḥ-
mukhyasattā guṇābhāvādgaunī(ṇī) sattā na vidyate||
na hi mukhyasattā[yāṁ] guṇābhāve'vayavābhāve vā kāraṇeṣu prāgutpattyabhāve vā kāryasattopacāro yujyate||
kasmāt ?
[311] sādharmye sati tadvṛttervyāhāraṁ madhuroktivat|
tadyathā madhuravāgdevadatta iti vāci mādhuryaguṇayuktasya guḍadravyasya madhuno vā sādharmyamabhilaṣaṇīyatā vidyate ityato vāci mādhuryaśabdaḥ prayujyate| kanyāmukhe ca candrakāntisādṛśyaṁ dṛṣṭvā candraśabdaḥ prayujyate| vāhīke ca jāḍyasādharmyādgośabdaḥ prayujyate-gaurayaṁ vāhīka ityevamādi| na ca tathā kaścidaguṇāvayavagandho'pi tantuṣu tatsaṁyoge vā prāgutpattyabhāve nirātmanaḥ kāryasyāstīti| na ca kāryaṁ kiñcidīṣatkṛtamupapadyate| niṣṭhāsattaikakālābhyupagamāt| prāgavyapadeśyaṁ vastumātraṁ viprakṛtaṁ jāyata iti cet| na| uktottaratvāt| mama tu candrakoṭīprakāśalakṣaṇo dṛṣṭānto vidyate|
āviṣṭaliṅgamukhyasya janmeṣṭaṁ dārakādivat|
ayaṁ hi janirabhiniṣkramaṇādivacano nāsatprādurbhāvavacanaḥ| katham ? ‘dāri(ra)kādivat’| tadyathā dārako mukhyasattāviṣṭo mātṛkukṣerniṣkramane(ṇe) jāyata ityucyate| tadvadatrāpīti|
dārṣṭāntikaḥ khalu brūte-kāraṇaśaktiṣu nirātmakajanikartrupacāraḥ pravartate| taṁ prati brūmaḥ-
[312] syātkhapuṣpaiḥ khamutphullaṁ syāñjaṭālaśca darduraḥ|
svabhāvo yadi bhāvanāṁ prāgabhūtvā samudbhavet||
na hyasataḥ kasyacicchaśaviṣāṇāderutpādo bhavati nairātmyāviśeṣasarvāsadutpattiprasaṅgāt| taddhetukānāṁ ca jāyamānajātanaśyatkāleṣvātmāstitvasthitaśaktīnāmanupapatteḥ| kāraṇānāṁ ca kāryātmakatvā[t] prāgutpatterasattvam, asattvādanupapattidoṣāpattiḥ| kutaśca nābhāvo bhāvībhavati ? sthitiśaktikriyā[']yogāt||
kathamayoga iti cet| tadāviṣkriyate-
[313] sthitiśaktiparityaktāndharmānnāśānvitodayān|
vada somya kathaṁ yāti pratītyā vastu vastutām||
iha khalu bhavatāmahetuko vināśaḥ sarvotpattimatāṁ nityasaṁnihitaḥ| tasmiṁśca sati janmasthitiśaktikriyā na vidyante, virodhāt| tāsvasatīṣu kāraṇamapi ce(cai)va vinaṣṭam| tadasminnasati kiṁ pratītya asannirātmakaṁ vastu vastutāṁ yātītyācakṣva| kathaṁ te kāryaṁ kāraṇaṁ vopapadyate ? satāṁ hi saṁjñāsaṁjñijñānajñeyakriyākāraṇahetuphalādīnāmanyonyāpekṣaprajñapteḥ| atha tavābhāvo na kaścidasti bhāvavirodhī, kathaṁ tarhi sa bhāvo naṣṭa ityucyate ? tasmādbhavato vāṅmātrametat, mama tu vidyamānayorevopakāryupakāra[ka]bhāvo yuktaḥ|
yasmāt-
[314] loke dṛṣṭaḥ satoreva parasparamanugrahaḥ|
tadvadevopaghāto'pi nāśvaśṛṅgāhivā(pā)dayoḥ||
anugrahopaghātayośca kāryakāraṇasaṁbandhopacāraśca satoreva bhavatītyāstanandhayebhyaḥ prasiddhametat, nāsatoḥ na ca sadasatoriti||
vaitulikaḥ kalpayati-
[315] yatpratītyasamutpannaṁ tatsvabhāvānna vidyate|
yatkhalu nisvabhāvaṁ nirātmakaṁ hetūnpratītya jāyate tasya khalu svabhāvo nāsti| na hi tatkāraṇeṣu pratyekamavasthitaṁ nāpi bhāgaśo nāpyanyatra kvacit| nāpi hetusamudāye tadrūpābhāvāt| yacca na kvacidasti tatkatamena svabhāvenotpatsyata iti nāsti svabhāvaḥ| yasya ca nāsti svabhāvaḥ tatkathamastītyucyate ? tasmādalātacakravannisvabhāvatvāt sarvadharmā nirātmāna iti|
taṁ pratyapadiśyate-
na vidyate svabhāvādyadvidyate tattato'nyathā||
brahmodyametat-yatpratītyasamutpannaṁ tatsaṁvṛtyātmanā vidyate vanasaṁghādivat| yatparamārthato vidyate taraya pratītyāvasthāśaktimūrtikriyādimātramutpadyata iti||
tasya tarhi hetavo vidyamānasya kamupakāraṁ kurvantīti ? atrābhidhīyate| na khalu dravyasvabhāvāstitvaṁ prati kañcidupakāraṁ kurvanti| na ca svabhāvasyāpekṣya prajñaptiḥ| kiṁ tarhi ?
[316] prakurvanti daśāmātraṁ hetavo vastunaḥ sataḥ|
rājatvaṁ rājaputrasya sātmakasyaiva mantriṇaḥ||
tadyathā'bhijātasya rājaputrasya vidyamānasya mantriṇaḥ sabalasamudayāḥ parigrahānugrahamātreṇopakurvanto rājatvaṁ kurvantyevamanāgatasya vastunaḥ sato hetupratyayāḥ sametya lakṣaṇamātra(traṁ) [varta]mānākhyamaiśvaryādhipatyaṁ kurvantītyavaboddhavyam||
anye punarvarṇayanti-
[317] dharmāṇāṁ sati sāmagrye sāmarthyamupajāyate|
citānāṁ paramānū(ṇū)nāṁ yadvadātmopalambhane||
yathā khalu paramānu(ṇu)saṁcayaścakṣuṣā gṛhyate, pratyekaṁ paramāna(ṇa)vo na gṛhyante, tathā kāraṇasāmagrye sati dharmāṇāṁ kriyāsāmarthyamupajāyata iti draṣṭavyam|
bhadantakumāralātaḥ paśyati-vātāyanapraviṣṭasyāṁ(syā)ntaḥpārśvadvaye'pi truṭayaḥ santi| raśmigatasya tu darśanamasya truṭe raśmipārśvagāstvanumeyāḥ| etena vyākhyātaṁ dharmāṇāmadhvayordvayorastitvam| prāpya jñānātiśayaṁ munayaḥ paśyanti, tāstu dhīrhi trikajā||
yastu manyate'tītaṁ karmābhāvībhavatyanāgataṁ ca na vidyate taṁ pratyapadiśyate-
[318] karmātītamasadyasya phalaṁ bhāvi karotyasat|
vyaktaṁ vandhyāsutastasya jāyate vyantarātmajāt||
na hi bhavato vartamānakālāstitvamupapadyate, atītānāgatahetuphalābhāvāt, vandhyāvyantaraputrajanmavat||
atra pratyavatiṣṭhante dārṣṭāntikāḥ-na brūmaḥ sarvathā'tītaṁ na vidyate| kiṁ tarhi ? dravyātmanā na vidyate prajñaptyātmanā tu saditi| tatra pratisamādhīyate-
[319] nāmasallakṣaṇābhāvād dravyasatyāṅkasiddhitaḥ|
anāgatābhyatītasya nāsti prajñaptisatyatā||
sopādānaṁ hi sarvaṁ prajñaptisat| na ca vartamānamupādānamupapadyate| anāgatābhyatītasya tasmānnirupādānasya prajñaptyabhāvādasadetat|
yadi tarhyanāgataṁ cakṣurādidravyaṁ vidyate kasmānna paśyati na dṛśyate na vijānāti ? na vyaktaṁ kāritrābhāvādī(di)ti||
tadatra kośakāraḥ praśnayati-
[320] ko vighnaḥ
yadi cakṣurvidyate kiṁ na paśyati ? vayaṁ brūmaḥ-
aṅgavaikalyam
dṛṣṭaṁ hi pradīpādyaṅgavaikalye vartamānasyāpi cakṣuṣo rūpādarśanam|
sa pratyācaṣṭe-sarvasya sadāstitve kuto'ṅgavaikalyam ? vayamācakṣmahe-
na tatsarvāstitā sadā|
traiyadhvikāni khalvatrāṅgāni vivakṣitāni| tatra keṣāñcidasāṁnidhyaṁ bhavati tadvaikalyātkāritraṁ na karotīti|
sa pratyācaṣṭe-
tatkathaṁ
kiṁ lakṣaṇātkāritraṁ tato vā dravyāt, kimanyadāhosvidananyaditi ? tatra vayaṁ prativadmaḥ-
śrūyatāṁ sadbhyaḥ
chātrāsanamadhyāsya na hi sarvajñapravacanagāmbhīryaṁ sadevakenāpi lokena śakyaṁ tarkamātreṇāvaboddhum| yasmātsomya-
durbodhā khalu dharmatā||
tathāpi tu śrūyatām||
[321] vartamānādhvasaṁpātāt sāmagryā'ṅgaparigrahāt|
labdhaśakteḥ phalākṣepaḥ kāritramabhidhīyate||
anāgatasya khalu dharmasya vartamānādhvasaṁpātādantaraṅgavahiraṅgasāmagryāṅgaparigrahāt labdhasāmarthyasya dharmasya yaḥ phalākṣepastatkāritramityucyate| sā ca vartamānakālā vṛttiḥ kāritramityākhyāyate| tatra yo brūte'nanyatkāritramiti tasya dravyasvabhāvaparityāgaḥ prasajyate||
śāstre tu khalu-
[322] na vartamānatā rūpamatītājāna(ta)tā na ca|
yato'to nādhvasaṁcārād rūpātmānyathateṣyate||
yadi dravyātmano nānyathātvaṁ kiṁ tarhi hetū[n] pratītya jāyate ? brūmaḥ-
[323] avasthā jāyate kācidvidyamānasya vastunaḥ|
tathā śaktistathā velā tathā sattā tathā kriyā||
tatrāvasthāśaktipracayakriyāpekṣā dravyavaśā śaktiḥ kriyāpekṣākṛtaṁ sāmarthyam| kriyāṇā(nā)gataphalā| dravyavṛttive(rve)lā kālo vartamānākhye(khyaḥ)| mūrtiḥ paramānu(ṇu)pracayaviśeṣaḥ| sattā prabodhākhyaṁ prajñaptisatyam| iti sarvametadantaraṅgabahiraṅgakāraṇasāmagrīsannidhānāpekṣāsaktasvarūpam||
atra sarvāstivādavibhraṣṭirvaituliko nirāhaḥ (ha)-vayamapi trīn svabhāvān kalpayiṣyāmaḥ| tasmai prativaktavyam-
[324] parikalpairjagadvyāptaṁ mūrkhacittānurañjibhiḥ|
yastu vidvanmanogrāhī parikalpaḥ sa durlabhaḥ||
te khalvete bhavatkalpitāstrayaḥ svabhāvāḥ pūrvameva pratyūḍhāḥ| evamanye'pyasatparikalpāḥ protsārayitavyāḥ| ityetadaparamadhvasa(saṁ)mohāṅkanāsthānaṁ kośakārakasyeti|
gatametatprāsaṅgikaṁ prakaraṇam| śāstramevānuvartatām||
vyākhyātamidaṁ yasminvastuni yaiḥ kleśairyadavasthairyaḥ saṁyuktaḥ| idamidānīṁ vaktavyam| yadvastvaprahīṇaṁ saṁyuktaḥ sa tasminvastuni ? yasmi vā vastuni saṁyukto'prahīṇaṁ tasya tadvastu ? yattāvadvastvaprahīṇaṁ saṁyuktaḥ sa tasminvastuni| syādvastuni saṁyukto na ca tadvastvaprahīṇaṁ yathā tāvaddarśanamārge|
[325] anyasarvatragairbaddhaḥ prahīṇe duḥkhadṛkkṣaye|
duḥkhajñāne utpanne samudayajñāne cānutpanne duḥkhadarśanaprahātavyaṁ vastu prahīṇaṁ bhavati| tasminprahīṇe'pi samudayadarśaṇa(na)prahātavyo'prahīṇaḥ, tadālambanaiḥ sarvatragaiḥ saṁyuktaḥ|
bhāvanāmārge'pi-
prahīṇe prākprakāre'pi śeṣaistadavalambibhiḥ||
navānāṁ prakārāṇāṁ yo yaḥ prakāraḥ pūrva prahīṇastasminprahīṇe'pi śeṣaistadavalambibhiḥ kleśaiḥ saṁyukto vijñātavyaḥ||
atha kasminvastuni katyanuśayā anuśerate ? atra cālambananiyama eva tāvaddarśayitavyaḥ| katamo dharmaḥ katamasya vijñānasyālambana[m] ? tata eva [ta]dvispaṣṭaṁ gamyate-amuṣminvastuni iyanto'nuśayā anuśerata iti| tadidamabhidharmagahvaraṁ pratārya(ya)te-
[326] dharmāḥ ṣoḍaṣa(śa) vijñeyāḥ pratyekaṁ tribhavātmakāḥ|
pañcadhā nirmalāścaiva vijñānāni tathaiva ca||
dharmāstāvat kāmarūpārūpyadhātuṣu pratyekaṁ pañcaprakārā duḥkhādidarśanaheyā apraheyāśca nirmalā iti ṣoḍaśa bhavanti| evaṁ vijñānāni draṣṭavyāni||
tatra tāvadābhidhārmiko'nyaiḥ pṛṣṭaḥ-
[327] dhātvāyatanasatyeṣu prakāreṣu ca lakṣayet|
dharmasaṁgrahavijñānajñānānuśayacoditaḥ||
dharmasaṁgrahavijñāne vā pṛṣṭo dhātvāyatanaskandheṣu pāda(ta)yitvā lakṣayet| jñāneṣu pṛṣṭaḥ satyeṣu pātayitvā lakṣayet| anuśayeṣu pṛṣṭaḥ prakāreṣu pātayitvā nirde(rdi)śet| evamasaṁmūḍho vyākarotīti||
tatra tāvat| vijñāneṣu ṣoḍaśadharmāścodyante| kasya vijñānasya katame dharmā gocarā iti ? tadāviṣkriyate-
[328] saduḥkhahetudṛggheyāḥ kāmāptā bhāvanākṣayāḥ|
svakatrayaikarūpāptivirajāścittagocarāḥ||
kāmāvacarāḥ khalu duḥkhasamudayadarśanabhāvanāprahātavyā dharmāḥ pratyekaṁ pañcānāṁ vijñānānāṁ gocarībhavanti| katameṣāṁ pañcānām ? sveṣāṁ trayāṇāṁ kāmāvacarasya duḥkhadarśaṇa(na)prahātavyasya vijñānasyālambanam| samudayadarśaṇa(na)prahātavyasya sarvatragasaṁprayuktasya| bhāvanāprahātavyasya kuśalasya| ekasya ca rūpāptasya bhāvanāprahātavyasya kuśalasyānāsravasya ceti| evaṁ samudayadarśaṇa(na)bhāvanāprahātavyāvapi vaktavyau||
eta eva trayo dharmāḥ
[329] ātmīyādhastrayaikordhvanirmalānāṁ tu rūpajāḥ|
rupāvacaro hi duḥkhadarśa[na]prahātavyo dharmaḥ aṣṭānāṁ vijñānānāmālambanam| svakatrayasyādharatrayasyordhvaikasyāmalasya ca| svadhātukasya trayasya pūrvavat| adharadhātukasya tu kāmāvacarayorduḥkhasamudayadarśaṇa(na)prahātavyavisabhāgadhātvālambanayoḥ| bhāvanāprahātavyasya ca kuśalasya ūrdhvaikasyārūpyāvacarasya bhāvanāprahātavyasya kuśalasyānāsravasya ca| evaṁ samudayadarśanabhāvanāprahātavyau vācyau|
ārūpyāptāstridhātvāptatrikanirmalagocarāḥ||
ārūpyāvacarāsta eva trayo dharmāḥ, daśānāṁ vijñānānāmālambanam| traidhātukānāṁ pratyekaṁ trayāṇām, eṣāmevānāsravasya ca| ityevaṁ ttā(tā)vat traidhātukāḥ duḥkhasamudayadarśaṇa(na)heyābhāvanāheyāśca dharmā uktāḥ||
[330] sarve svādhikavijñeyāḥ samaniryāṇadṛkkṣayāḥ|
sarva eva traidhātukāḥ nirodhamārgadarśanaheyāḥ svanaikāyikādhikaści(ci)ttagocarā vijñātavyāḥ| kāmāvacaro hi nirodhadarśaṇa(na)prahātavyo dharmo duḥkhadarśanaprahātavyādivat pañcānāṁ vijñānānāmālambanam| svanaikāyikasya cānirodhadarśanaprahātavyasyeti ṣaṇṇām| evaṁ mārgadarśaṇa(na)prahātavyo'pi veditavyaḥ| rūpāvacarau nirodhamārgadarśaṇa(na)prahātavyau pūrvavadaṣṭāṇāṁ(nāṁ) vijñānānāṁ pratyekamālambanaṁ svanaikāyikasya cādhikasyeti navānām| evamārūpyāvacarau pūrvavaddaśānāṁ svanaikāyikasya cādhikasyetyekādaśānāmālambanaṁ bhavataḥ| uktāḥ pañcadaśadharmāḥ|
niṣkleśāstribhavāptāntyatrayanirmalagocarāḥ||
traidhātukānāṁ pañcānāṁ prakārāṇāṁ pratyekaṁ ye'ntyāstrayaḥ prakārā ṇi(ni)rodhamārgadarśaṇa(na)bhāvanāheyākhyāḥ, teṣāṁ navānāmanāsravasya ceti| evamanāsravā dharmā daśānāṁ vijñānānāmālambanaṁ bhavanti||
punaraṣyeṣa evārthapiṇḍaḥ ślokenāvadyotyate-
[331] kāmāpta(ptaṁ) pañcaviṣayo rūpāptaṁ tvaṣṭagocaraḥ|
ārupyāptaṁ daśānāṁ tu daśānāmeva cāmalam||
duḥkhasamudayadarśaṇa(na)bhāvanāheyānuśayasaṁprayuktaṁ vijñānaṁ traidhātukamanāsravaṁ ca pañcāṣṭadaśadaśavijñānagocaram| evameṣāṁ ṣoḍaśānāṁ dharmāṇāmetāni ṣoḍaśacittāni traidhātukāni pañcaprakārānya(ṇya)nāsravaṁ ca vyavasthāpyānuśayakāryaṁ yojayitavyam|
tatra tāvatkāmāvacaraduḥkhadarśanaprahātavyā dharmā daśānuśayāḥ, tatsaṁprayuktāśca cittacaitasikā dharmāḥ salakṣaṇānulakṣaṇaḥ(ṇāḥ) aprāptiprāptiprāptayaḥ| ete dharmā viṣayaḥ pañcānāṁ vijñānānām, duḥkhadarśanaprahātavyasya sarvasya vijñānasya, samudayadarśaṇa(na)heyasya sarvatragasaṁprayuktasya, bhāvanāheyasya kuśalasyākliṣṭasya, dvividhasya kuśalasāsravasyāvyākṛtasya ca, rūpāvacarasyākliṣṭasya kuśalasāsravasya, akliṣṭasyāvyākṛtasya ca kuśalasyoṣmagatādivimokṣāprahā(mā)ṇādisaṁprayuktasya| avyākṛtasya tu vipākajasya manobhaumasya sukhasaumanasyopekṣāsaṁprayuktasyānāsravasya ca duḥkhadharmajñānasamudayadharmajñānatatkṣāntisaṁprayuktasya vijñānasya|
tatrānāsrave vijñāne na kecidanuśayā anuśerate| sāsrave tu tatra tāvat-
[332] kāmāptamūrdhvadharmārthe vijñāne svabhuvastrayaḥ|
rūpāptā bhāvanāheyāḥ sarvagāścānuśerate||
kāmāptaduḥkhadarśaṇa(na)prahātavye vijñāne kāmāvacarā duḥkhasamudayabhāvanāheyāḥ sarve'nuśerate| rūpāvacare tvakliṣṭe kāmāvacaradharma gocarā eva rūpāvacarāḥ sarvatragāḥ, bhāvanāheyāścānuśerate||
[333] catvāraḥ parivṛtte sve rūpāptāḥ khalvapi trayaḥ|
ārūpyāvacarāḥ sārdhaṁ sarvagairbhāvanākṣayāḥ||
parivṛtte tu khalvālambanālambane vijñāna ityarthaḥ| pūrvakāḥ kāmāvacararūpāvacarā yathoktāḥ| [kenā]dhikībhavanti ? kāmāvacarastāvaca(cca)turtho nikāyo mārgadarśanaprahātavyaḥ| kathaṁ kṛtvā ? yattadduḥkhasamudayajñānaṁ tatkṣāntisaṁprayuktaṁ vijñānaṁ kāmāvacaraduḥkhadarśaṇa(na)heyadharmālambanam| tatkhalvālambanaṁ mārgadarśaṇa(na)heyamithyādṛṣṭivicikitsā'vidyāsaṁprayuktasya vijñānasya| tasminvijñāne te[']nāsravālambanāḥ saṁprayogato'nuśerate| sāsravālambanāḥ ālambanataḥ| evaṁ kāmāvacarāścatvāro nikāyā bhavanti|
rūpāvacare vijñāne sarvatragasaṁprayukte tvasarvatragālambate (?)| evaṁ rūpāvacarāstri(stra)yo nikāyā bhavanti| tasya tu caturthadhyānabhaumasyākliṣṭasya vijñānasya kāmadhātvālambanasyoṣmagatavimokṣāpramānā(ṇā) śubhādisaṁprayuktasyopekṣopavicārasaṁyuktasya vijñānasyālambanam| tatpunarākāśānantyāyatanasāmantakena kuśalenālambyate| atastatrārūpyāḥ sarvatragā bhāvanāheyāścānuśerate| uktaṁ duḥkhadarśanaprahātavyam|
[334] tadvadeva dvitīye'pi pañcame'pi tathaiva ca|
evaṁ samudayadarśanabhāvanāprahātavyayorapi vijñānayorthathoktayordraṣṭavyam| ayaṁ tu viśeṣaḥ| duḥkhe duḥkhadarśaṇa(na)heyāḥ sarve, samudayasarvatragāśca| samudaye tu samudayadarśanaheyāḥ sarve, duḥkhadarśanaheyāśca sarvatragāḥ| anyatsarvaṁ samānam|
sāsravālambanāḥ sve ca tṛtīye'pyanuśerate||
nirodhadarśanaprahātavyaṁ tṛtīyaṁ vijñānam| tatrāpyete ca trayo nirodhadarśanaheyāśca sāsravālambanāḥ||
[335] parivṛtte tu kāmāptāḥ saṁskṛtārthāvalambinaḥ|
parivṛtte tu vijñāne kāmāvacarāścatvāro ṇi(ni)kāyāḥ, nirodhadarśaṇa(na)heyālambanāśca sāsravālambanāḥ| ye hyaṇā(nā)sravālambanāste nirvānā(ṇā)lambane vijñāne'nuśerate, na vijñānālambane|
śeṣaṁ pūrvavadākhyeyam
pūrve catvāro ṇi(ni)kāyāḥ, duḥkhasamudayamārgabhāvanāheyāścānuśerata ityarthaḥ|
caturthe'pi tṛtīyavat||
caturthe'pi khalu mārgadarśanaheye vijñāne kāmāvacarāstrayo mārgadarśaṇa(na)heyāśca sāsravālambanā rūpāvacarāḥ savatragā bhāvanāheyāśca ||
[336] parivṛtte tu kāmāptāścatvāro'nyatra pūrvavat|
parivṛtte tu khalu vijñāne kāmāvacarāścatvāro ṇi(ni)rodhadarśaṇa(na)heyaṁ muktvā| rūpāvacarāstrayo duḥkhasamudayadarśanabhāvanāheyāḥ| ārūpyāḥ sarvatragāḥ bhāvanāheyāśca| samāptaṁ kāmāvacaraṁ vijñānam||
rūpāpte prathame'dhastāt trayaḥ sve khalvapi trayaḥ||
[337] ārūpyāḥ sarvagāḥ sārghaṁ bhāvanāpathasaṁkṣayai[:]
rūpāvacare prathame khalu vijñāne kāmāvacarāstrayo duḥkhasamudayavisabhāgadhātvālambanāḥ saṁprayogataḥ| asarvatragāstvālambanato bhāvanāheyāśca sve ca trayaḥ| eta evārūpyāḥ sarvatragā bhāvanāheyāśca|
parivṛtte trayo'dhastāt
duḥkhasamudayadarśaṇa(na)bhāvanāheyāḥ|
catvāraśca svadhātutaḥ||
mārgadarśaṇa(na)heyāśca duḥkhasamudayānvayajñānakṣāntisaṁprayukte vijñāne||
[338] ārūpyāptāśca catvāro ṇi(ni)kāyā anuśerate|
duḥkhasamudayayoḥ mārgadarśaṇa(na)mithyādi(dṛ)ṣṭyādisaṁprayuktacittālambanatvāt|
tadvadeva dvitīye'pi pañcame'pi tathaiva ca||
dvitīye'pi khalu kāmāvacararūpāvacarāstrayo duḥkhasamudayabhāvanāheyāḥ| ārūpyāḥ sarvagā bhāvanāheyāśca||
[339] sāsravālambanāḥ sve ca tṛtīye'pyanu[śera]te|
yathā nirdiṣṭa iti|
parivṛtte tu rūpāptāḥ saṁskṛtārthāvalambinaḥ||
nirodhadarśanaheyā asaṁskṛtālambanān muktvā||
[340] anyattu pūrvavajjñeyaṁ caturthe'pi tṛtīyavat|
kāmāvacarāḥ trayo duḥkhasamudayabhāvanāheyākhyāḥ, ārūpyāvacarāścatvāraḥ, nirodhākhyaṁ muktvā| ‘caturthe'pi’ mārgadarśaṇa(na)heye ‘tṛtīyavat’ draṣṭavyam| yathā tṛtīye sāsravālambanāḥ svanaikāyikā adhikībhavanti, tathā caturthe'pi sve sāsravālambanā adhikībhavanti|
catvāro duḥkhasamudayamārgadarśanabhāvanāheyākhyāḥ rūpāvacarāḥ, kāmāvacarāsrayaḥ, ārūpyāvacarāścatvāro nirodhadarśanaheya(yaṁ) muktvā| mārgācca trayaḥ| samāptaṁ rūpāvacaram|
tṛtīyavatparāvṛtte ārūpyādye nibodhaye[t]||
[341] sve trayaḥ kāmadhātvāptā rūpāptāśca trayastrayaḥ|
sve trayo duḥkhasamudayadarśaṇa(na)bhāvanāheyāḥ kāmāptāḥ eta eva| rūpāptāśca eta eva trayaḥ|
rūpāptavatparāvṛtte dvitīye pañcame tathā||
parāvṛtte'pi trayo ṇi(ni)rodhamārgadarśanaheyau hitvā| rūpyārūpyāścatvāro nirodhadarśanaheyaṁ muktvā||
yathā prathame dvitīye pañcame ca,
[342] tṛtīye khalvapi sve ca sāsravārthāvalambinaḥ|
tṛtīye'pi khalveta eva ‘sve ca sāsravārthāvalambinaḥ’|
parāvṛtte svadhātvāptāḥ saṁskṛtārthāvalambinaḥ||
parāvṛtte khalu sarve''rūpyāvacarā asaṁskṛtālambanānmuktvā||
[343] anyattvādyavadākhyeyaṁ caturthe'pi tṛtīyavat|
kāmāvacararūpāvacarāḥ pūrvavadākhyātavyāḥ| ‘caturthe'pi tṛtīyavat|’ sve sāsravālambanāstvatrādhikī bhavanti|
ādyavattu parāvṛtte vijñāne nirdiśed budhaḥ||
parāvṛtte khalu vijñāne ādyavatkāmāvacarāstrayaḥ, nirodhamārgadṛggheyau hitvā| rūpāvacarāścatvāraḥ, nirodhadarśanaheyaṁ muktvā| aprahātavyadharmālambane vijñāne nirodhamārgadarśanaheyānāsravālambanasaṁprayuktam(kte)| tatra traidhātukāstrayo'nuśerate| ālambanālambanaṁ tu duḥkhasamudayamārgadarśanabhāvanāheyeta nikāyenālambate| nirodhadarśanaheyeṇa(na) ca sāsravālambanenālambyate| tatra saṁskṛtālambanāścatvāro nikāyāḥ, nirodhālambanaṁ muktvā| te hi nirvāṇālambane vijñāne nā'nuśerate, vijñānālambane tu||
samāptāni ṣoḍaśacittāni| teṣu cānuśayanidaśaḥ kṛtaḥ| adhunā cakṣurindriyādīnāṁ vaktavyaḥ| so'yamupadiśyate-
[344] bhāvanāpathahātavyo nikāyaḥ sarvagaiḥ saha|
anuśete dvidhātvāpto vyārūpyāścakṣurindriye||
cakṣurindriye khalu bhāvanāheyāḥ sarvatragāścānuśayāḥ kāmāvacararūpāvacarā anuśerate| evaṁ yāvatkāyendriye cakṣurdhātau rūpadhātau cakṣurvijñānadhātau yāvadvistareṇa kāyavijñānadhātau yāvadrūpaskandhe vācyam||
adhunā cakṣurindriyālambane vijñāne vaktavyāḥ-
[345] nikāyāḥ kāmarūpāptāścakṣurindriyagocare|
duḥkhahetudṛgabhyāsaprahātavyāstrayastrayaḥ||
[346] ārūpyā bhāvanāheyāḥ sarvagāścānuśerate|
cakṣurindriyālambane khalu vijñāne kāmāvacararūpāvacarāḥ duḥkhasamudayadarśanabhāvanāprahātavyāḥ, ārūpyāvacarāśca bhāvanāprahātavyāḥ, sarvatragāścānuśerate|
parivṛtte tu catvāraḥ samadṛkkṣayavarjitāḥ||
cakṣurindriyālambanālambane tu vijñāne catvāro ṇi(ni)kāyā anuśerate| nirodhadarśanaheyaṁ hitvā| taddhi cakṣurindriyālambanaṁ vijñānaṁ sarvatra saṁprayuktam| tadapyālambanaṁ sarvatragāṇām| evaṁ trayaḥ parāvṛtte|
dviṣparāvṛtte tu cakṣurindriyaṁ khalvālambanaṁ duḥkhasamudayadharmajñānakṣāntisaṁprayuktasya cittasya| tatpunarālambanaṁ kāmāvacaramārgadarśanaprahātavyam| mithyādṛṣṭivicikitsā'vidyā[ta]tsaṁprayuktānāṁ vijñānānām| teṣu vijñāneṣvanāsravālambanāḥ saṁprayogataḥ, sāsravālambanāstvālambanato'nuśerate| evaṁ caturtho nikāyo vardhate mārgadarśanaheyaḥ| tadevaṁ sati kāmāvacarāścatvāraḥ, ārūpyāvacarāścatvāraḥ, sarve'bhisamasya traidhātukāścatvāro bhavanti|
ākāśānantyāyatanasya khalu kuśalasya cakṣurindriyamālambanam| tatrārūpyāḥ sarvatragā bhāvanāheyāścānuśerate| tatrāpi sarvatragasaṁprayukte cetasi asarvatragā vardhanta iti trayo bhavanti| duḥkhasamudayālambanajñānakṣāntisaṁprayuktasya ca vijñānasya cakṣurindriyamālambanam| tadārupyamārgadarśanaprahātavyasya mithyādaṣṭyādisaṁprayukttasya vijñānasyālambanam| tatra te'nāsravālambanāḥ saṁprayogataḥ, sāsravālambanāḥ ālambanataḥ| evamārūpyāvacarā api catvāro nikāyā bhavantīti||
[347] duḥkhendriye tu kāmāptaḥ svaireva saha sarvagaiḥ|
tadgocare tu vijñāne nikāyā anuśerate||
[348] kāmāpannāstrayo rūpā[:] sarvagābhyāsasaṁkṣayāḥ|
paravṛtte tu catvāraḥ kāmāptā anuśerate||
[349] trayo rūpabhavādantyādbhāvanāheyasarvagāḥ|
sakalā dviṣparāvṛtteścatvāraścānuśerate||
[350] sukhendriye tadālambe citte tadgocare'pi ca|
kāmādyāptāḥ yathāyogaṁ sarvagāścānuśerate||
tatra tāvat| sukhendriyaṁ saptavidham| kāmāvacaraṁ bhāvanāprahātavyam, rūpāvacaraṁ pañcaprakāram, anāsravaṁ ceti| tadetatsamāsato dvādaśavidhasya vijñānasyālambanaṁ bhavati| kāmāvacarasya catuṣprakārasya anyatra nirodhadarśanaheyāt, rūpāvacarasya pañcaprakārasya, ārūpyāvacarasya dviprakārasya mārgadarśanabhāvanāheyasya [a]nāsravasya ca| idaṁ dvādaśavidhaṁ sukhendriyālambanaṁ vijñānam| tatra yathāyogaṁ kāmāvacarāścatvāro nikāyāḥ rūpāvacarāḥ saṁskṛtāvalambanāḥ, ārūpyāvacarau dvau nikāyau, sarvatragāścānuśayā anuśerata iti|
tatpunaḥ sukhendriyālambanaṁ vijñānaṁ yasya cittasyālambanaṁ taccittaṁ sukhendriyā lambanālambanam| tasmin katyanuśayā'nuśerate ? tatkhalu sukhendriyālambanaṁ dvādaśavidhaṁ cittaṁ katamasya vijñānasyālambanam ? tasyaiva ca dvādaśavidhasyārūpyāvacarasya ca bhūyo dviprakārasya duḥkhasamudaya[darśana] prahātavyasya| idaṁ caturdaśavidhaṁ sukhendriyālambanaṁ vijñānam| tatrārūpyāvacarau duḥkhasamudayadarśanaheyau vardhayitvā kāmāvacarā ārūpyāvacarāśca catvāro nikāyāḥ, rūpāvacarāśca saṁskṛtālambanā anuśayā'nuśerata iti ‘yathāyoga’-vacanāt, ‘api’śabdācca draṣṭavyam||
[351] tridhātusaṁgṛhītāstu sakalā manaindriye|
tadālambini vijñāne sarvasaṁskṛtagocarāḥ||
manaindriye khalu sarvatraidhātukāḥ ye'pi te nirvāṇālambanāste'pi saṁprayogataḥ| manaindriyālambanaṁ khalu vijñānaṁ saṁskṛtālambanam| atastatrā(tra) saṁskṛtālambanāste'nuśayā anuśerate|
[352] saṁskṛtālambanā eva parivṛtte'nuśerate|
viśeṣo dviḥparāvṛttau vidyate'tra na kaścana||
pūrvanītya(tyā) vā'tra parivṛtte['nuśa]yakāryaṁ boddhavyam| dviṣparāvṛtte'pyatra na kaścidviśeṣa iti draṣṭavyam||
adhunā ṣoḍaśānāṁ cittānāṁ kasya cittasya samanantaraṁ kati cittānyutpadyanta ityupadiśyante(te)|
[353] duḥkhaṁ darśanaheyādeścittāccittāni kāminaḥ|
bhavatyanantaraṁ ṣaḍ vā tasyorddhvaṁ pañca pañca vā||
kāmadhātūpapannasya duḥkhadarśanaheyādeścittādanantaraṁ svabhūmikāni pañca, ṣaṣṭhaṁ ca bhāvanāprahātavyaṁ prathamadhyānasāmantakāt| sa yadā kāmadhātau(to)ścyutvā rūpadhātāvupapadyate tasya tatratyāni pañca bhavanti| evamārūpyeṣūpapadyamānasyārūpyāni(ṇi) pañca bhavantīti||
[354] rūpadhātūpapannasya cittāni tu vinirdiśet|
ekaṁ vā pañca vā ṣaḍ vā sapta vā yadi vā daśa||
tatra ‘ekam’ vītarāgasyoparisāmantakādbhāvanāmayam| ‘ṣaḍ’ vītarāgasya kāmāvacaraṁ bhāvanāprahātavyaṁ nirmāṇacittaṁ prathamadhyānaphalam| ‘pañca’ svabhaumāni| ‘sapta vā’ uparisāmantakādbhāvanāprahātavyaṁ kuśalaṁ sāsravam| ‘daśa vā’ rūpebhyaḥ pracyutasya kāmarūpeṣūpapadyamānasyeti||
[355] ārūpyadhātujātasya cittānīmāni lakṣayet|
svadhātukāni pañcaiva cyutikāle daśānyataḥ||
rūpakāmeṣūpapadyamānasya tatratyāni daśa bhavanti| svāni pañca pañcānyataḥ| gatametat||
idānīṁ vaktavyam| atha yadidaṁ sānuśayaṁ cittamuktaṁ tatkatham ? ityatrābhidhīyate-
[356] sācivyādanuśāyitvāccittaṁ sānuśayaṁ matam|
dvidhā vā kliṣṭamakliṣṭamekadhaivāpadiśyate||
dvābhyāṁ khalu prakārābhyāṁ cittaṁ sānuśayamucyate| sācivyabhāvenānuśāyitvena ca| tatra kliṣṭaṁ dvābhyāṁ kāraṇābhyāṁ sānuśayaṁ yadaprahīna(ṇa)kleśam| akliṣṭaṁ punarekadhā sācivyabhāvanaiveti| tatra kliṣṭaṁ cittamanuśayaiḥ saṁprayuktairaprahīṇaiḥ sānuśayaṁ tadālambanaiścāprahīṇaiḥ|
kathamiha yo'nuśayo yena cittena saṁprayuktaḥ sa khalvaprahīna(ṇa)stasmiṁścitte'nuśete ? yāvaddhi tadanuśayānuprāptiviśeṣeṇa sā cittasantatiravaṣṭabdhā cādhiṣṭhitā ca bhavati, niṣyandaphalasya cānāgatasya tasyāṁ cittasantatau sabhāgaheturutpattaye kṛtāspado bhavati, tāvadasāvanuśayastaśmiṁścetasyanuśeta ityucyate| tasya punaḥ kleśāśīviṣasya prāptidraṁṣṭrāvabhaṅge kṛte vidyamāno'pi san kleśastasmiṁścetasyanarthānutpādanāt sannapi saṁprayogataḥ nānuśeta ityucyate| nityaṁ ca tadālambanato kāritrākaraṇāt, tasminnālambane mārgavidūṣaṇākāradūṣite ālambanato'pi nānuśeta ityucyate| na tu kadācinmuñjeśīkāvaduddhṛtya śakyate tasmāt kleśaḥ cittātpṛthakkartuṁ nirnāśayituṁ vā svālambanādvā vimukhīkartum| uktaṁ hi- “yo dharmo yasya dharmasyālambanaṁ kadācitsa dharmastasya dharmasya nālambanam ? āha-na kadācit” iti| atastaccittaṁ sahāyabhāvena sānuśayaṁ sahāyabhāvasyāparityāgāt| na tvanuśayabhāvena sānuśayaṁ tatrānarthānutpādanāt|
kataratpunaścittaṁ sānuśayam ? traidhātukaṁ pratyekaṁ pañcaprakāram| punaḥ pratyekaṁ dvidhā bhidyate| sarvatragāsarvatragasāsravā nāsravālambanā(na)kliṣṭākliṣṭabhedaiḥ|
tatra duḥkhadarśanaprahātavyaṁ satkāyadṛṣṭisaṁprayuktam| tayā ca satkāyadṛṣṭyā tatsaṁprayuktayā cāvidyayā sahāyabhāvena cānuśayāne ca sānuśayam| śeṣaiḥ svanikāyikaiḥ samudayadarśanaprahātavyaiśca sarvatragairanuśayabhāvenaiva| śeṣarnobhayathā| evaṁ sarvaiḥ duḥkhadarśanaprahātavyaṁḥ samudayadarśaṇa(na)prahātavyaiśca saṁprayuktaṁ cittaṁ yathāyogamabhyūhitavyam|
nirodhadarśaṇa(na)prahātavyaṁ mithyādṛṣṭisaṁprayuktam| tathaiva tatsaṁprayuktayā cāvidyayobhayathā| śeṣaiḥ svānikāyikasāsravālambanaiḥ sarvatragaiścānuśayabhāvenaiva| svānikāyikānāsravālambanaistadanyaiśca nobhayathā| evamanyairṇi(rni)rodhadarśanaprahātavyaiḥ mārgadarśanaprahātavyaiśca yathāsaṁbhavaṁ vaktavyam|
bhāvanāprahātavyaṁ rāgasaṁprayuktam| tenaiva tatsaṁprayuktayā cāvidyayobhayathā| śeṣairbhāvanāprahātavyaiḥ sarvatragaiścānuśayairbhāvanairvā| anyairnobhayathā| evamanyadbhāvanāheyasaṁprayuktamapi yathāyogaṁ vācyam|
akliṣṭantu svānikāyikaiḥ sarvatragaiścānuśayā(ya)bhāvenaiva sānuśayamiti||
kaḥ punareṣāmanuṣa(śa)yānāṁ pravṛttyanukramaḥ ? taducyate| mohastāvat sarvakleśāgraṇī, tasmātkleśapuroyāyinaḥ|
[357] mohātsatkāyadṛktasyā antagrāhekṣaṇaṁ tataḥ|
kāṅkṣāmithyekṣaṇaṁ tasyāḥ śīlāmarśastato dṛśaḥ||
[358] rāgaḥ su(sva)dṛśi mānaśva dveṣo'nyatra pratāyate|
jñeyaḥ pravṛttibāhulyādevameṣāmanukramaḥ||
iha tāvad bālasya pañcopādānaskandhātmake duḥkhe saṁmugdhasya phalabhūtā[n] pañcopādānaskandhānajānataḥ satkāyadṛṣṭirūpajāyate| sattvajīvapudgalātmagrāhayogena| tato'sya tacchāśvatocchedāntagrāhalakṣaṇā'ntagrāhadṛṣṭiḥ| tasyaivaṁ bhavati-yadi tāvadayaṁ nityo'vikārī puruṣaḥ kiṁ dharmeṇa yaḥ sukhena nānugṛhyate, duḥkhena vā notpīḍyate| athāyamucchedadharmā'nityastathāpi kiṁ dharmi(rme)ṇeti vicārayataḥ kāṁkṣo(kāṅkṣo)tpadyate| kāṁkṣā(kāṅkṣā)pravṛddhyā mithyādarśaṇa(na)māvahati| tadakāraṇe kāraṇābhiniveśānnihīnaṁ cāgrato grahaṇāt śīlavratadṛṣṭiparāmarśāvākarṣati| tato'sya ‘rāgaḥ svadṛśi mānaśca dveṣo'nyatra pratāyate|’ tasya khalu mithyādarśanabhūtagrahāvedha śādaśreyasi śreyobuddhyā pravṛttasyānagra(gre) cāgryabuddhyabhiniviṣṭasya svapakṣe rāgo bhavati parapakṣe ca dveṣaḥ pravartate| ityataḥ tya(tat) ‘jñeyaḥ pravṛttibāhulyādevameṣāmanukramaḥ’||
vayaṁ tu paśyāmaḥ
[359] sadasanmitrayogāttu tadvṛttyaniyamo mataḥ|
kalyāṇamitrapāpamitrasaṁsargāddhi prāyeṇa śraddhādīnāṁ guṇānāmeṣāṁ ca kleśānāṁ samu[dā]cārapravṛttiḥ ācāryāṇāmabhimateti| sa punareṣaḥ-
kleśa utpadyate kaścitsaṁpūrṇaiḥ kāraṇaistribhiḥ||
hetuprayogaviṣayabalaiḥ kaścit tribhirutpadyate| kaścid dvābhyāmiti| tatra hetubalaṁ sabhāgasarvatragādihetubhāvanā'gatotpattaye vartamānaprāptyutsarge meghikādinidarśaṇā(nā)t| prayogabalamapyayoṇi(ni)śo manaskārādisaṁnidhānam| pratyayabalamaparijñātaviṣayābhāsagamanaṁ nidarśaṇa(na)marhatparihāṇisūtramiti||
abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau
pañcamasyādhyāyasya dvitīyaḥ pādaḥ||
pañcamādhyāye
tṛtīyapādaḥ|
atha ya ime bhagavatā traya āsravā ākhyātāḥ- “kāmāsravo bhavāsravo'vidyāsravaśca|” eṣāṁ kaḥ svabhāvaḥ ? tadidamārabhyate-
[360] vyavidyāḥ sakalāḥ kleśāḥ kāme kāmāsravo mataḥ|
styānauddhatye ca hitvordhvaṁ samānatvādbhavāstravaḥ||
sarve hye[te sa]mānā nivṛtāvyākṛtatvādantarmukhapravṛttatvācca|ḥ
[361] avidyākhyastu mūlatvādavidyā sārvadhātukī|
avidyā khalu saṁsāramūlam| uktaṁ hi bhagavatā-“avidyāpratyayāḥ saṁskārāḥ|” tathā-“yāḥ kāścana durgatayo'smilloke paratra ca|
sarvāstā avidyāmūlikāḥ ” iti|
tatra tāvatkāmāsravaḥ ekacatvāriṁśad dravyāni(ṇi)| rāgapratighamānāḥ pratyekaṁ pañcaprakāratvāt pañcadaśa bhavanti| vicikitsāḥ catasraḥ| dṛṣṭayo dvādaśa| daśa paryavasthānāni| ityetānyekacatvāriṁśad dravyāni(ṇa) kāmāsrava ityākhyāyate|
bhavāsravaḥ catuṣpañcāśad dravyāni(ṇi)| rāgamānau viṁśatiḥ| aṣṭau vicikitsāḥ| caturviṁśati dṛṣṭayo'vidyā(dyāṁ) hitvā| dve ca paryavasthāne styānauddhatyākhye, paratantratvāt|
avidyāsravaḥ pañcadaśadravyāni| tāni piṇḍenāṣṭottaraṁ dravyaśatamāsravāṇāṁ svabhāvaḥ|
tathaughayogā dṛgvarjjaṁ tatpṛthaktvantu pāṭavāt||
kāmāsrava eva khalu kāmaughaḥ kāmayogaśca| dṛṣṭī varjayitvā| dṛṣṭayastu paṭutvātpṛthagogheṣu yogeṣu ca vyavasthāpyante| haraṇaśleṣaṇakāryapradhānabhūtā hi dṛṣṭayaḥ| yathā hi sarve kleśāḥ dṛṣṭivarjyāḥ, apaharanti śleṣayanti ca tathaivaikākinyo'pi dṛṣṭaya iti| tadevaṁ sati kāmaugha ekānnatriṁśat dravyāṇi| rāgapratighamānāḥ pañcadaśa| vicikitsāścatasraḥ| daśa paryavasthānānīti|
bhavaugho'ṣṭāviṁśatirdravyāṇi| rāgamānā viṁśatiḥ| vicikitsā aṣṭau| dṛṣṭyoghaḥ ṣaṭtriṁśad dravyāṇi| avidyaughaḥ pañcadaśadravyāṇi| evameva yogā draṣṭavyāḥ||
[362] sā'vidyā dve upādāne yathākto(ktau) dve tu dṛṅmaye|
catasro'pyekamantyaikaṁ kumārgādisamāśrayāt||
[363] śeṣāstraidhātukāstvantye sātmabhāvapravṛttitaḥ|
tatra kāmayoga eva sahā'vidyayā kāmopādānaṁ catustriṁśad dravyāṇi| rāgapratighamānāvidyā viṁśatiḥ| vicikitsāścatasraḥ| daśaparyavasthānāni|
bhavayoga eva sahāvidyayā ātmavādopādānam, aṣṭātriṁśad dravyāṇi| rāgamānāvidyāstriṁśat| vicikitsā aṣṭau|
dṛṣṭiyogācchīlavrataṁ niṣkṛṣya dṛṣṭyupādānaṁ triśad dravyāṇi| śīlavratopādānaṁ ṣaḍdravyāṇi| kasmātpunarete(ta)d dri(dṛ)ṣṭibhyo niṣkṛṣṭam ? ‘kumārgādisamāśrayāt|’ mārgapratidvandvabhūtaṁ hyetadubhayapakṣavipralabhbhakaṁ ca| gṛhino(ṇo)'pi hyanena vipralabdhāḥ anaśanādibhiḥ svargamārgasaṁjñayā| pravrajitā apīṣṭaviṣayavivarjane śuddhipratyāgamanāditi|
‘śeṣāstraidhātukāḥ|’ dṛṣṭayo dṛṣṭyupādānam| traidhātukāśca śīlavrataparāmarśāḥ parāmarśopādānam| kāmāsravastu ekadhātukaḥ| bhavāsravastu dvidhātukaḥ| tasmādeva tat ‘antyam’ dvayaṁ sārvadhātukameva| ‘ātmabhāvapravṛttitaḥ |’ ātmabhāvālambanapravṛttaṁ khalvetaditi|
te khalvete anuśayāḥ
saṁyojanādibhiḥ śabdairdarśitāḥ pañcadhā punaḥ||
saṁyojanabandhanānuśayopakleśaparyavasthānabhedena pañcadhā bhittvoktāḥ|
[364] nava saṁyojanānyasminnīrṣyāmātsaryameva ca|
dravyāmarṣaṇasāmānyād dṛśaḥ saṁyojanadvayam||
[365] śeṣānya(ṇya)nuśayāḥ pañca
nava khalu sayojanāni sūtra uktāni-anunayapratighamānāvidyādṛṣṭiparāmarśavicikitserṣyāmātsaryasaṁyojanāni|
tatrānunayasaṁyojanaṁ traidhātuko rāgaḥ| evamanyāni yathāyogaṁ vaktavyāni| dṛṣṭisaṁyojanaṁ tisro dṛṣṭayaḥ parāmarśasaṁyojanaṁ dve dṛṣṭī|
kiṁ punaḥ kāraṇaṁ saṁyojaneṣu tisro dṛṣṭayo dṛṣṭisaṁyojanaṁ pṛthaguktam ? dve punardṛṣṭī parāmarśasaṁyojanaṁ pṛthagiti ? taducyate-‘dravyāmarṣaṇasāmānyād dṛśaḥ saṁyojanadvayam |’ aṣṭādaśadravyāni(ṇi) khalu tisro dṛṣṭayaḥ| aṣṭādaśaiva dve parāmarśadṛṣṭī| dvayośca nāmasāmānyam| tasmādetad dvayamekaṁ saṁyojanamuktamiti|
punarapyanyatra bhagavānsaṁyojanam
pañcadhā pañcadhā punaḥ|
jagādāvarabhāgīyamūrdhvabhāgīyameva ca||
[366] ādyantye dve dṛśau kāṁkṣā(kāṅkṣā)kāmacchando dvireva yaḥ|
tatra pañca saṁyojanānyavarabhāgīyāni| tadyathā-satkāyadṛṣṭiḥ śīlavrataparāmarśo vicikitsā kāmacchando vyāpāda iti| ete hi kāmadhātuhitatvādavarabhāgīyā ityucyate(nte)| avarā hi kāmadhātūretāni ca tadanuguṇāni| yasmāt
dvābhyāṁ kāmānatikrāntiḥ punarāṇa(na)yanaṁ tribhiḥ||
kāmacchandavyāpādābhyāṁ kāmadhātuṁ nātikrāmati| satkāyadṛṣṭyādibhistribhiratikrānto'pi punarāvartate dauvārikānucarasādharmyāt|
anye punarāhuḥ-tribhiḥ sattvāvaratāṁ nātikrāmati pṛthagjanatvam, dvābhyāṁ dhātvavaratāṁ kāmadhātumiti|
yadā khalu strotaāpannasya paryādāya trisaṁyojanaprahāṇe ṣaṭ kleśāḥ prahīṇāḥ kimarthaṁ tisro dṛṣṭīrapahāya trayānā(-traya)mevāha satkāyadṛṣṭī(ṣṭiṁ) śīlavrataparāmarśaṁ vicikitsāṁ ca ? taducyate-
[367] dvyekadṛggheyakāryokterdṛṣṭiheyamukhagrahāt|
sarvadṛggheyabhāktve'pi trayametadudāhṛtam||
pravartakagrahaṇe khalu pravartyamapi gahītaṁ bhavati pradīpālokavat| tatra satkāyadṛṣṭyā tatpravartitā'ntagrāhadṛṣṭirgṛhītā| śīlavrataparāmarśeṇa dṛṣṭiparāmarśaḥ pravartitaḥ| vicikitsayā mithyādṛṣṭiḥ pravartitā| ato hetugrahaṇātkāryagrahaṇaṁ veditavyam|
athavā trividhā kleśāḥ-ekaprakārāḥ, dviprakārāḥ, catuṣprakārāśca| tatra satkāyadṛṣṭyā ekaprakārā gṛhītāḥ| śīlavrataparāmarśena dviprakārāḥ| vicikitsayā catuṣprakārāḥ gṛhītā bhavatī(ntī) ti||
vayaṁ brūmaḥ-
[368] sarvānarthanidānatvānmārgapratyarthibhāvataḥ|
tathyohāvidhuratvācca trisaṁyojanadeśanā||
satkāyadṛṣṭiḥ khalu sarvānarthamalānāṁ kleśasya ca bhavatrayasya ca mūlam| atastayotkhātayā sarvānarthavṛkṣasyotsādanaṁ bhavati| mārgasya ca sadbhūtasya pratyarthibhūtaḥ kumārgāvalambī śīlavrataparāmarśaḥ| tena prahīṇena sanmārgeṇa mokṣapurapraveśo bhavati| samyagdṛṣṭyādimārgapratipattipratibandhabhūtā ca vicikitsā| tayā prahīna(ṇa)yā samyagdṛṣṭisaṁkalpapuraḥsaro mārgo nirvibandhaḥ pravartate| ityaṣṭāśītyanuśayaprahāṇe'pi sati trayāṇāmeva grahaṇam|
vaibhāṣāḥ punaḥ paśyanti-mokṣāntarāya(yāḥ)trayodbhāvanāḥ| yathā khalu trayo'ntarāyā mārgagamane bhavantyagantukāmatā'nyamārgagrahaṇaṁ mārgabahutvasaṁdehācca mārgagamanāpratipattiḥ| evaṁ mokṣagamane trayo'ntarāyā bhavanti| satkāyadṛṣṭyā mokṣādutrā(ttrā)saṁ gatasyāgantukāmatā bhavati| śīlavrataparāmarśenānyamārgagrahaṇāt mārgavibhrāntiḥ| vicikitsā mārgasaṁśaye sati mārgāpratipatti[ritye]ṣāṁ mokṣagamanāntarāyāṇāṁ prahāṇaṁ strotaāpannasya dyotayadbhagavānkleśatrayasyaiva grahaṇamakārṣīditi||
yathā ca pañcavidhamapa(va)rabhāgīyaṁ saṁyojanamuktavāṁstathā pañcordhvabhāgīyāṇi(ni)saṁyojanānyākhyātavāṁ(vān) sūtre|
[369] dvau rūpārūpajau rāgau mānamohoddhavāstrayaḥ|
pañca khalurdhvabhāgīyāṇi(ni) saṁyojanāni| tadyathā-rūparāgaḥ, ārūpyarāgaḥ, auddhatyam, māno'vidyā ca| eṣāmaprahīṇānāṁ ūrdhvadhātudvayaṁ nātikrāmanti sattvāḥ| samāptaḥ saṁyojanādhikāraḥ|
bandhanānīdānīmucyante| trīṇi bandhanāni| rāgo bandhanaṁ dveṣo moho bandhanam| ebhistraidhātukāḥ sattvāḥ saṁsāracārake baddhāḥ yathāyogam| kasmātpunaretāni bandhanānītyuktāni ? taducyate-
trivedanānuśāyitvād dṛḍhatvādbandhanatrayam||
trivedanāvaśātkhalu bandhanatrayamuktam| tatra sukhāyāṁ vedanāyāṁ rāgo'nuśerate| duḥkhāyāṁ dveṣaḥ| aduḥkhāsukhāyāṁ mohaḥ| ete ca trayo mūlakleśāḥ ṣaḍvijñānabhaumāḥ pañcaprakārāḥ| tasmādete dṛḍhatvād bandhanaśabdenoktāḥ||
punaranye bhagavatā sūtre-
[370] dvipakṣagranthanād granthāścatvāraḥ samudāhṛtāḥ|
abhidhyākhyāstathā dveṣaḥ parāmarśadvayaṁ tathā||
tatra gṛhī abhidhyayā viṣayeṣu grathitastadvyāghātakartṛṣu vivādamārabhamāno dveṣeṇānubadhyate| pravrajitaḥ śīlavrataparāmarśagrathitastadapavādaśravaṇādidameva satyamiti satyābhiniveśaparāmarśena dṛṣṭiparāmarśākhyena badhyate| iti catvāro bhavanti||
uktāḥ kleśāḥ|
[371] upakleśāstu vijñeyāḥ saṁrambhādyā yathoditāḥ|
sarve vā caitasāḥ kliṣṭāḥ saṁskāraskandhasaṁjñitāḥ||
ye tāvatkhalu kleśā upakleśā api te cittopakleśanāt| iha tu paryavasthānakleśamalasaṁgṛhītāḥ kṣudrakavastukoddiṣṭā veditavyāḥ| ye'pi cānye caitasikāḥ saṁskāraskandhasaṁgṛhītāḥ te'pyupakleśā ityākhyāyante||
ke punaste kleśamalāḥ kāni vā paryavasthānāni ? tatra tāvat-
[372] mūlakleśamalāstvanye ṣaḍupakleśasaṁjñitāḥ||
ta ime ucyante-
śāṭhyopanāhapradāśamāyāmadaviheṭhanāḥ||
tatra cittakauṭilyaṁ śāṭhyaṁ cittasyānṛjutā vakrībhāvaḥ| upanāhaḥ pratighaniṣyando vairānubandhakṛdrandhrāvadhānatā| santoṣyamānasyāpyadharmadṛḍhagrāhitā pradāśaḥ| parābhisandhānāya mithyopadarśanakārī paravañcanāmāyāḥ(yā)| cittasmayo madaḥ| saturūpakulabalabhogayauvanārogyaparijanasaṁpattisaṁrāgajaḥ pramādāspadaṁ vividhendriyavibhramotpādajanakaḥ| sattvavyāpādo vihiṁsā viheṭhanetyarthāntaram| uktāḥ ṣaṭ kleśamalāḥ||
daśa paryavasthānānyucyante|
[373] mrarkṣyerṣyāhryanapatrāpyastyānamiddhoddhavakrudhaḥ|
mātsaryaṁ kukṛtatvaṁ ca daśadhā paryavasthitiḥ||
ete hyanubandhādārḍhyānnānuśayāḥ| na hyeṣāmanubandhadārḍhyamastyanuśayāstu dṛḍhānubandhāḥ| tasmādetāni kālāntaramātraṁ cittaparyavasthāpanāt paryavasthānānītyucyante|
avadyaṁ chādayate(taḥ) cittāpalepo mrakṣaḥ, cittaṁ mrakṣayatīti mrakṣaḥ| parasampattyamarṣaṇamīrṣyā| akāryaṁ kurvataḥ svātmānamavekṣyālajjanā'hrīḥ| paramapekṣyālajjanā'napatrāpyam| kāyākarmaṇyatā styānaṁ tandrīparyāyavacanam| kāyacittākarmanya(ṇya)tā middhaṁ cittābhisaṁkṣepaḥ svapnākhyaḥ, sa tu kliṣṭa eva paryavasthānam| cittāvyupaśāntirauddhatyam| parāpakāranimittodbhavo'parityāgayogeṇa(na) caṇḍībhāvaḥ krodhaḥ| svavastunyāgraho mātsaryam, matto mā saredetaditi niruktiḥ| kukṛtabhāvaḥ kaukṛtyam| ityenāni daśa paryavasthānāni||
athaiṣāmupakleśamalaparyavasthānānāṁ kaḥ kasya rāgādermūlakleśasya niṣyandaḥ ? tadidamārabhyate||
[374] ebhyo'nunayaniṣyandā āhrīkyauddhatatādayaḥ|
ime khalūpakleśāḥ rāgaṇi(ni)ṣyandāḥ| yaduta-ahrīkyauddhatyamadamātsaryakuhanālapanānaimittikatānaiṣpeśikatā lābhena lābhasya niścikīrṣatā pāpecchatā mahecchatecchasvitā kāmajñātijanapadavitarkapāpamitratādayaḥ|
tatrāhrīkyānapatrāpyamadā vyākhyātalakṣaṇāḥ| lābhasatkārayaśolobhādabhūtaguṇadarśanārthamīryāpathavikalpakṛccaittaviśeṣaḥ kuhanā| lābhādyarthameva guṇapṛ(pri)yālapanakṛllapanāḥ(nā)| upakaraṇārthitvanimittadarśanakṛccaittaviśeṣo naimittakatā| paraguṇavaddoṣavacananiṣpeṣaṇakṛdeva caitasiko naiṣpeṣikatā| labdhalābhakhyāpanenānyalābhaniścakīrṣaṇatā [lābhena lābhasya niścikīrṣatā]| parairabhūtaguṇasambhāvanecchā pāpecchatā| lābhasatkāraparivāraprārthanā mahecchatā|
lobhātparairbhūtaguṇasambhāvanecchā icchasvitā| kāmarāgapratisaṁyukto vitarkaḥ kāmavitarkaḥ| jñātisnehaparītasya tadāvāhavivāhakṛṣivaṇigrājasevādīnāṁ gṛhasandhārana(ṇa)mupajīvanopāyānāṁ rājataskarādibhayapraśamanopāyānāṁ ca vitarkāṇāṁ [vitarkaḥ] jñātivitarkaḥ| paryāptajīvitopakaraṇāparituṣṭasya lokaci(mi)tratā, chandarāgāpahṛtacetasasteṣāṁ janapadānāṁ bhūmiramanī(ṇī)yatāsubhikṣakṣematāpracuragorasekṣuvikāragodhūmaśālyādīnāṁ vitarkaṇājjanapadavitarkaḥ śīladṛṣṭyācāravipannānāṁ ratikṛtā saṁsevā pāpamitratā|
mrakṣānapatrapāstyānamiddhādyā mohasaṁbhavāḥ||
tata(tra) ‘mrakṣāṇa(na)patrapāstyānamiddhāḥ’| ‘ādi’grahaṇāllayaḥ, amanasikārā(ro)da(')nādaratā, daurvacasyaṁ tantrī(ndrī) bhaktāsamatetyevamādayaḥ|
tatra layonāma doṣaguṇatyāgārjanaṁ prati ātmaparibhavajaścittasaṁkocaḥ| kuśalāsamanvāhāra audāsīnyayogeṇāmanasikāraḥ| guṇeṣu guṇavatsu cābahumānavṛttiraṇā(nā)daratā| dharmānuśāstṛṣu sāsūyitapratimantrakṛddaurvacasyam| jṛmbhikodgama(mā)dakṣivartmastambhanidrāspadaḥ caittaviśeṣaḥ styānākhyā tandrī| kuśalapakṣānukūlabhojanasamatāprativedhaścetaso bhaktāsamatā||
[375] kaukṛtyaṁ vicikitsotthaṁ krodhādyā dveṣasambhavāḥ|
kaukṛtyaṁ khalu yathoktalakṣaṇaṁ vicikitsāsamutthitam| krodhādyā dveṣaniṣyandāḥ| ‘ādi’śabdādīrṣyā[']kṣāntyupanāhapradāśasaṁrambhādayaḥ|
tatrerṣyā pūrvoktalakṣaṇā| sahyāsahiṣṇutā'kṣāntiḥ| randhrāvadhānānivṛttirupanāhaḥ| saṁtoṣamānasyāpyadṛḍhagrāhitā pradāśaḥ| parānvimardiṣataḥ pāṇipādauṣṭhakapolaśarīrakampayonirbhrāntamanasaḥ kṣobhaḥ saṁrambhaḥ| nimittamātreṇa sātatyaviheṭhanakṛcchṛṅgī| nistanato'bhīkṣṇavivāca(da)kṛttaṁstatta(kṛtyaṁ sta)mbhanatā| kāmyānviṣayānanusmarato rativiparītamanasaḥ pravṛttiraratiḥ| cittāpaiśalyamanārjavatā| vyāpādārtha prayukto vitarko vyāpādavitarkaḥ| vihiṁsāsaṁprayukto vitarkaḥ [vihiṁsāvitarkaḥ]|
pra[mā]dastambhamārdva(?)kṣya māyāśāṭhyavijṛmbhikāḥ||
[376] kāyaduṣṭhūlatādyāśca jñeyā vyāmiśrasambhavāḥ||
tatra doṣapravaṇasya guṇānabhisaṁmukhyaṁ pramādaḥ| pūjārheṣvasaṁnna(na)tiḥ stambhaḥ| parānurodhātpāpānuvṛttikṛ[ccai]to(tto) mārdvakṣyam (?)| parābhisandhānāya mithyopadarśaṇa(na)kṛccaitto ma(mā)yā| cittakauṭilyaṁ śāṭhyam| kleśasamutthitaḥ kāyasyānamanavinamanakṛccaitto vijambhikā| kleśakṛtā vividhālambanaṁ(na)saṁjñā nānātvasaṁjñāḥ| ativīryabhaktāsamatānirja(rjā)takāyavaiṣamyābādha(dhaḥ) kāyadauṣṭhulyam| kalyāṇamitrāṇāṁ guṇeṣvananuśikṣā asabhāgānuvartanatā| kleśasamutthā parasampadvitarkaṇā, parodayapratisaṁyukto vitarkaḥ| ityevamādayo vyāmiśrasamutthitā draṣṭavyāḥ|
pradāśo dṛkparāmarśaniṣyandaḥ śaṭhatā dṛśaḥ||
pūrvoktalakṣaṇaḥ pradāśaḥ parāmarśaniṣyandaḥ| śāṭhyaṁ dṛṣṭisamutthitamiti||
atha kaḥ kleśaḥ kayā vedanayā saṁprayujyate ? tadidamārabhyate-
[377] saumanasyena rāgasya saṁprayogaḥ sukhena ca|
rāgaḥ khalu sukhasaumanasyābhyāṁ saṁprayuktaḥ|
dveṣasya daurmaṇa(na)syena duḥkhena ca nigadyate||
saṁyoga iti vartate| pratighaḥ khalu duḥkhadaurmaṇa(na)syābhyāṁ saṁprayuktaḥ||
[378] sarvairmohasya
mohasya tu pañcabhirapīndriyaiḥ saṁprayogaḥ|
vittibhyāṁ caitasībhyāmasaddṛśaḥ|
mithyādṛṣṭirhi daurmaṇa(na)syasaumanasyābhyāṁ saṁprayujyate, pāpakarmaṇāṁ puṇyakarmaṇāṁ ca yathākramam|
kāṅkṣā ca daurmaṇa(na)syena
sāṁśayito hi niści(śca)yākāṁkṣī (kāṅkṣī) daurmaṇa(na)syena saṁbadhyate|
śeṣāṇāṁ sumanastayā|
śeṣāstvanuśayāḥ-catasro dṛṣṭayaḥ, mānaśca| pārṣāka(harṣākā)ravṛttitvātsaumanasyena saṁprayuktāḥ||
[379] upekṣayā tu sarveṣām
sarve'pyaviśeṣeṇānuśayā upekṣayā saṁprayujyante| pravāhacchedakāle khalu kleśānāmavaśyamupekṣā saṁmukhībhavati|
kāmāptānāmayaṁ vidhiḥ|
kāmāvacarāṇāṁ khalvanuśayānāmeṣa vidhiḥ draṣṭavyaḥ|
ito'nyadhātujānāṁ tu pratibhūmyantaraṁ svakaiḥ||
yasyāṁ yasyāṁ bhūmau yāvadi(ntī)ndriyāṇi santi tatrāpi cāturvijñānakāyikāścāturvijñānakāyikairmanobhūmikā manobhūmikaireva yathāsaṁbhavam||
uktāḥ kleśānāmindriyasaṁprayogaḥ| upakleśānāmucyate-
[380] īrṣyayā daurmaṇa(na)syeṇa(na) kaukṛtyasya tathā krudhaḥ|
pradaṣṭeścopanaddheśca vihiṁsāyāstathaiva ca||
daurmaṇa(na)syena khalvīrṣyākaukṛtyakrodhapradāśopanāhavihiṁsāḥ saṁprayujyante||
[381] mātsaryaṁ daurmaṇa(na)syena saumanasyena kasyacit|
prārthyamāno hyaprayacchan parasya jahrīyamāno durmaṇā(nā)yate| kecitpunaḥ vyācakṣate-saumanasyena saṁprayujyate lobhānvayatvena harṣākāravartitvāt|
dvābhyāṁ māyā tathā śāṭhyaṁ mrakṣo middhaṁ tathaiva ca||
daurmaṇa(na)syasaumanasyābhyāṁ māyāśāṭhyamiddhāni saṁprayujyante| kadāciddhi sumanāḥ paraṁ vañcayate| kadāciddurmanāḥ| evaṁ yāvatsvapi(pī)ti||
[382] madastu sumana[:]skandhasukhābhyāṁ saṁprayujyate|
tṛtīye dhyāne sukhenādhastātsaumanasyenordhvaṁ copekṣayā| ‘tu’śabdasya viśeṣaṇatvādayaṁ viśeṣo labhyate|
āhrīkyamanapatrāpya(pyaṁ) styānauddhatye ca pañcabhiḥ||
pañcabhirapīndriyaiḥ āhrīkyānapatrāpyastyānauddhatyāni saṁprayujyante| eṣāṁ caturṇāṁ paryavasthānānāmakuśalamahābhūmikatvāt kleśamahābhaumikatvācca||
idamidānīṁ vaktavyam| ka eṣāṁ kiṁ prahātavyaḥ ? yāni tāvaddaśa paryavasthānāni tebhyaḥ-
[383] āhrīkyamanapatrāpyaṁ styānamiddhaṁ tathoddhavaḥ||
..........[abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau pañcamādhyāyasya tṛtīyaḥ pādaḥ||]
..........[pañcamodhyāyaḥ samāptaḥ||]
ṣaṣṭho'dhyāyaḥ
prathamaḥ pādaḥ.....
..............rvaudārikam| atastutpūrvam| tato vedanāsmṛtyupasthānaṁ dvābhyāṁ sthūlataraṁ vedanāskandhavat| tataḥ cittasmṛtyupasthānaṁ rūpādiprativijñaptisvābhāvyātsulakṣam| dharmāstu saṁjñācetanādyā saṁprayuktāḥ, prāptyādayaḥ viprayuktāḥ, saṁskṛtāśca paramasūkṣmāstasmādante dharmasmṛtyupasthānam| ata evotpattikramopi tathaiva|
prāyeṇa hi sattvāḥ rūpādyupabhogaratatvāt mokṣavimukhā bhavanti vedanābhinanditvāt, sā cābhinandanā cittasyādāntatvāt| taccādāntatvaṁ rāgādibhiḥ| śraddhādibhiśca dāntatvaṁ bhavati|
catuṣṭvamapi caturviparyāsapratipakṣatvāt| aśucau śucisaṁjñāviparyāsapratipakṣo hi kāyaparīkṣā| duḥkhe sukhasaṁjñāviparyāsapratipakṣo vedanāparīkṣā| anitye nityasaṁjñāviparyāsapratipakṣaścittaparīkṣā, cittasya laghuparivartitvāt| anātmanyātmasaṁjñāviparyāsapratipakṣo dharmaparīkṣā| dharmasmṛtyupasthānasya vaicitryādekātmasaṁjñāviparyāso nivartate| ‘ādi’śabdāccaturāhārapañcaskandhapratipakṣatvādyathāyogam||
sa tadānīṁ yogācāraḥ
[384] samastālambināntyena tānvetya(ttya)dhruvatādibhiḥ|
sambhinnālambanaṁ hi dharmasmṛtyupasthānaṁ tricatuṣpañcaskandhālambanatvāt| pañcaskandhālambanameva tu sāmānyālambanamiti nirdiśyate| tena tu catvāryapi smṛtyupasthānānyabhisamasyānityato duḥkhataḥ śūnyato'nātmataśceti caturbhirākāraiḥ pratyavekṣate| tataḥ punaryogī kāyaṁ paramāṇusaṁghātakṣaṇasantānā(na)bhedena prabhidya paramāṇuśaḥ kṣaṇaśaśca nirīkṣate| kalalādīnāṁ vā bījādyaśudhya(cya)ṅgāṇi(ni) pṛthaṅmiśrībhūtāni ca yogī rūpāni(ṇi) nimitteṣu paśyati| tadūrdhvaṁ tasyānityatvādibhiḥ sāmānyalakṣaṇena yathāyogaṁ sarvadharmakajātīyatvādhimokṣe satyahaṁkāramamakāraviṣkambhanaprahānaṁ(ṇaṁ) bhavati| tanprahāṇādrāgādayopi doṣāḥ śrutacintāmayābhyāṁ jñānābhyāṁ viṣkambhyate(nte)|
katamena punaratra smṛtyupasthānena kleśātyantakṣayo bhavati ? brūmaḥ|
kleśātyantakṣayo'ntyena saṁbhinnālambanena vā||
saṁsargasmṛtyupasthānena khalu ‘saṁbhinnālambanena atyantakleśaprahāṇaṁ kriyate| ‘vā’ śabdo vikalpārthaḥ||
yasmāt-
[385] asaṁbhinnārtha viṣayaṁ trayametad dvidheṣyate|
sāsravānāsravabhedāt| tataḥ punaḥ skandhānanityādinā
tasyaivaṁ paśyataḥ sākṣādudayavyayadarśaṇa(na)m||
[386] skandheṣu jāyate paścāccakrabhramarikādivat|
eṣā ca smṛtyupasthānakuśalamūlaniṣṭhā| tasya khalvanityākāramabhyasyataḥ sarvasaṁskāreṣu pratikṣaṇamudayavyayadarśaṇa(na)mutpadyate, ‘cakrabhramarikādi[vadi]’ti|
sa pratītyasamutpādaṁ skandhānāṁ pratyavekṣate||
tasya pratikṣaṇa(ṇaṁ) utpādavyayaṁ paśyataḥ evaṁ bhavati-kathaṁ caite saṁskārāḥ santānena pravartante nocchidyante| sa pratītyasamutpādaṁ paśyati traiyadhvikānāṁ saṁskārāṇāṁ hetuphalasambandhaniyamāvasthitānām| tataḥ punaḥ pratītyasamutpādam||
[387] satyeṣu pātayitvataṁ tadā kaścitparīkṣate|
tadanityatvaduḥkhatve samavetya tataḥ punaḥ||
ekaikamaṅgaṁ satyeṣu pātayitvā'nityato duḥkhataśca pratyavekṣya
[388] akartṛkānnirīhāṁśca pratyayādhīnasaṁbhavān|
dṛṣṭvā sarveṣvanātmeti tattvākāraṁ ṇi(ni)ṣevate||
tatra svatantrakartṛvirahitvācchūnyānpaśyati svavaśena vinā sahakāribhiḥ pratyayaiḥ kriyākaraṇāt, parādhīnajanmatvāccā[nā]tmānaṁ paśyati ‘dṛṣṭvā sarveṣvanātmeti tattvākāraṁ ṇi(ni)ṣevate’||
tadabhyasyataḥ
[389] anadhiṣṭhātṛkatvaṁ ca pāratantryaṁ ca paśya[taḥ]|
na hyatra kaścitpuruṣo vā parameṣṭhī veśvaraḥ svatantraścaikaśca vidyate, paratantrajanmaprasarā eva sarvasaṁskārāḥ svasāmānyalakṣaṇādhiṣṭhitasvabhāvāḥ, iti parīkṣyamāṇasya
sarvadharme[ṣu nai]rātmye sthirā buddhiḥ pravartate||
yathoktam-
“sarvadharmā anātmānaḥ paśyati prajñayā yadā|
tadā nirvidyate duḥkhādeṣa mārgo viśuddhaye||”
atha kasmādiha śūnyākāro na deśitaḥ ? taducyate-
[390] svabhāvenāviśūnyatvā[d] dharmamudrā nu(u)dāhṛte(tā)|
taduktyā ca taduktatvācchūnyākāro ṇa(na) deśitaḥ||
na khalu saṁskārāḥ svabhāvena śūnyāḥ pṛthivyaptejovāyuprabhṛtīnāṁ kāṭhinyādilakṣaṇasya dhṛtyādikriyāyāśca pratyakṣatvāt| rāgādīnāṁ doṣāṇāṁ śraddhādīnāṁ ca guṇānāṁ cittamālyaśuddhikaraṇasāmarthyāt| teṣāṁ ca sāmarthyaṁ yathā dravyāṇāṁ harītakīcitrakadantīprabhṛtīnāṁ rasavīryavipākaprabhāvādidarśaṇā(nā)ta sasvabhāvaprabhāvāḥ sarvadharmāḥ dharmamudrāyāśca ‘śūnyākāro’ ṇo(no)ktaḥ| tasmādihāpi nocyate| athavā ‘taduktyā ca tadukteḥ|’ anātmākāroktyā ca śūnyatāpyuktā bhavati||
tadevaṁ nairātmye sthiramatiḥ
[391] gotradvārasamūhādīn dhātvādīnāṁ yathāyatham|
svasādhāraṇacihnābhyāṁ sadatopaparīkṣate||
dhātvāyatanaskandheṣu svasāmānyalakṣaṇaparicchinneṣu
[392]pratiskandhaṁ tatastasya svābhāvyādiṣu tattvataḥ|
krameṇa jāyate paścātkauśalaṁ sthānasaptake||
“rūpaṁ yathābhūtaṁ prajānāti rūpasamudayaṁ rūpanirodhaṁ rūpanirodhagāminīṁ pratipadaṁ rūpasyāsvādaṁ rūpasyādīnavaṁ rūpasya niḥsaraṇamevaṁ yāvadvijñānasya|” uktaṁ hi bhagavatā-‘saptasthāne kuśalo bhikṣuḥ trividhārthopaparīkṣī kṣipramevāsravakṣayaṁ karoti” iti||
abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau ṣaṣṭhasyādhyāyasya prathamaḥ pādaḥ||
ṣaṣṭhādhyāye
dvitīyapādaḥ|
tasyedānīṁ yoginaḥ smṛtyupasthānādiṣu kuśalamūleṣu dṛṣṭapūrvaṁ jñeyaṁ satyākāravyavasthānenānucitaśrutacintāmayākārasamudācāraṇyā(nyā) yeṇa(na)
[393] nirmathnataḥ kramenā(ṇā)sya duḥkhasatyabhavāraṇim|
śraddhāvīryasahāyasya tattvajñānānalārthinaḥ||
[394] ākārapatitaṁ jñānaṁ tataḥ śamaniyāmakam|
bhāvanāmayamūṣmākhyaṁ jāyate sānuvartakam||
tatkhalūṣmagataṁ prakarṣitatvāt ṣoḍaśākāram, pratisatyaṁ caturākāratvāt, sāmānyaṁ dharmasmṛtyupasthānaṁ bhaviṣyasyāryamārgāgnernimittabhūtaṁ dhūmāgnivat| tasmiṁśca labdhe śamaḥ pratyāsannībhavati| atastat ‘śamaniyāmakaṁ bhāvanāmayam’ iti| dhyānasaṁvarāśritasamādhibalena dṛḍhībhāvāccittaṁ bhāvayati campakapuṣpatilatailavaditi| ‘sānuvartakaṁ’ ca pañcaskandhasvabhāvaṁ nairātmyabuddhiparitoṣāccānuskandhaśaḥ prasāda utpadyate-skandhamātrakamevedaṁ satkāyadṛṣṭervastubhūtaṁ nātrātmāstyātmīyaṁ vā||
[395] tatastathaiva mūrdhāno mithyādṛṣṭyupaghātinaḥ|
ūṣmabhyo'dhikasāmarthyādratnaśraddhāvivardhinaḥ||
tadūrdhvaṁ tato mūrdhānastathaiva ṣoḍaśākārāḥ| teṣāṁ punarayaṁ viśeṣaḥ| mithyādṛṣṭiśaktyupaghātitvam, tadupaghātāt kuśalamūlāni na samucchindanti| ūṣmabhyo'dhiko viśeṣaḥ ratnatrayaśraddhāvivardhinaśca| teṣu khalvadhimātreṇa buddhādiṣu ratneṣu triṣvākārataḥ prasādo'bhivardhate, na skandhaśaḥ, prāgevoṣmagateṣu tadbuddhiparitoṣāt| mūrdhasū..............
[396d.] ........netvasminnubhayatrāpi paścimā||
vinyāse vivardhane caiva dharmasmṛtyupasthānāṁ(naṁ) pratyutpannaṁ tadeva cānāgataṁ bhāvyate||
[397] bhāvyate skandhadṛktvādau nna(na) tannirvāṇadarśinaḥ|
na khalu skandhoparamadarśinaḥ skandhamatirbhāvyate|
ākārāṁstulyajātīyāt(n) sarvatrātra tu nirdiśet||
yādṛśāḥ pratyutpannāstādṛśā evānāgatā bhāvyante||
[398] draṣṭavyā'nyatarā tābhyaḥ pratyutpannā vivardhane|
catasṛbhyośca(bhyastva)nyatamā pratyutpannā vivardhate(ne)||
[399] anāgatāstu bhāvyante catasro'pyatra niścayāt|
mokṣe'ntye saṁmukhībhūtā[:]samagrāḥ khalvanāgatāḥ||
nirodhe tu pratyutpannaṁ dharmasmṛtyupasthānaṁ catvāri tvanāgatāni bhāvyante||
[400] ākārāḥ khalu sarvepi bhāvyante gotralābhataḥ|
gotrāni(ṇi) khalu labdhāni nirodhasatyato'tra ṣoḍaśāpyākārā bhāvyante|
gotralābhe tu vijñeyā sabhāgākārabhāvanā||
prathamayoḥ satyayoḥ gotrāṇi ālambanāni| tenātra na visabhāgākārabhāvanā||
[401] sarvatrākiraṇe mūrdhno nirodhākiraṇaidhane|
dharmākhyāḥ saṁmukhībhūtāścatasraḥ khalvanāgatāḥ||
mūrdhākāravinyāse ‘nirodhākiraṇaidhane’ ca dharmasmṛtyupasthānaṁ pratyutpannam, catvāryanāgatāni bhāvyante||
[402] ākārāḥ sakalāstatra bhāvyante gotralābhataḥ|
sarvābhyo'nyatarotpannāḥ[:] satyatrayavivardhane||
[403] anāgatāścatasrastu bhāvyante tatra niścayāt|
ākārāḥ sakalā jñeyāḥ kṣāntivinyasane śri(śṛ)ṇu||
[404] sarvatrāntyāḥ samutpannāścatasraḥ khalvanāgatāḥ|
ākārāḥ sakalāstatra bhāvyante cāpyanāgatāḥ||
[405] pratyutpannāgryadharmeṣu dharmākhyā smṛtyupasthitiḥ|
anāgatāstu bhāvyante catastrasteṣu niścayāt||
[406] ākārāḥ khaluḥ catvāro dṛṅmārgasadṛśatvataḥ|
yathoṣmakiraṇe tadvad draṣṭavyaṁ dṛṣṭivartmani||
[407]antyāṁ mārgānvayajñāne pratyutpannāṁ vinirdiśet|
catasro'nāgatāstadvat ṣoḍaśākārabhāvanāt(ḥ)||
[408] tadūrdhvamapi cāryasya sarvāpūrvaguṇodaye|
śrutacintāmayaṁ hitvā sūkṣmasūkṣmaṁ vyapohya ca||
evaṁ tāvadāryasya smṛtyupasthānabhāvanā draṣṭavyā||
[409] bālasyārambhamārge tu caturbhūmivinirjayaiḥ|
bhūtāmanyatarāṁ tābhyaścatasraḥ khalvanāgatāḥ||
[410] ānantaryapathe muktāvantyāṁ sarvāstvanāgatāḥ|
antye dhyāne prayogādimārgeṣvaṣṭāsu pūrvavat||
[411] tisrastu navame vidyāt maulabhūmipraveśataḥ|
sāmantakaprayoge tu catasro'ntyāthavā bhavet||
[412] divyākṣiśrutyabhijñāyāṁ vimokṣādau tathaiva caḥ(ca)|
prathamāṁ saṁmukhībhūtāṁ catasraḥ khalvanāgatāḥ||
[413] pari(ra)citte tṛtīyāstu(yā tu) catasraścāpyanāgatāḥ|
prāṅnivāsāpramānā(ṇā)nāmantyāṁ sarvāstvanāgatāḥ||
[414] ārūpyānāṁ(ṇāṁ) vimokṣāṇāṁ tisṛbhyo'nyatamāṁ vadet|
saṁmukhe nāma jātāstu tisra eva vinirdiśet||
[415] ārūpyakṛtsnayostvantyāṁ pratyupannāmudāharet|
tisraḥ khalvasamutpannāḥ kathayanniyamena tu||
[416] āryasya khalu vairāgyaprayoge kṣepane(ṇe)pi ca|
sarvebhyo'nyatarābhūtāścatasraścāpyanāgatāḥ||
[417] ānantaryapathe muktāvantyāḥ sarvāstvanāgatāḥ|
ri(ṛ)dhyādau tu guṇāḥ sarvamanāryasyaiva nirdiśet||
[418] antyapūrvanivāsādau sa(ca) dharmapratisaṁvidi|
tathāparasamādhyādāvaraṇāyāṁ tathaiva ca||
[419] ārūpyākhyavimokṣādau saṁjñāsūkṣmodaye tathā|
sarvābhyo'nyatarābhūtāścatasraḥ khalvanāgatāḥ||
[420] brūyāttu sūkṣmasūkṣme'ntyāṁ bhūtāṁ tisrastvanāgatāḥ|
samāseneyamākhyātā smṛtyupasthānabhāvanā||
nirvedhabhāgīyānadhikṛtya
[421] etannirvedhabhāgīyaṁ caturdhā bhāvanāmayam|
paramārthadakṣiṇīyabhikṣusaṅghapraveśadvārabhūtatvāt bhāvanāmayaṁ na śrutamayaṁ cintāmayam| kutaḥ punarupapattiprātilambhikaṁ bhaviṣyatītyetacca sandhāya bhagavatoktam-“cyutau batemau mohapuruṣāvasmāddharmavi[na]yādyatra nāmānayoḥ mohapuruṣayorūṣmagatamapi nāsti” iti| taccaitatsarvam
ṣaḍbhaumaṁ ṣoḍaśākāraṁ pañcaskandhā vināptibhiḥ||
‘ṣaḍbhaumaṁ’ darśanamārgavato, ‘ṣoḍaśākāraṁ’ darśanamārgavat sānuparivartakaṁ| ‘pañcaskandhaṁ vināptibhiḥ|’ prāptayaḥ khalu noṣmāgatādisvabhāvāḥ| tatsvābhāvye hi tāsāmāryasyoṣmagatādisaṁmukhībhāvaḥ syāt| na ceṣyate| satyadarśanasamaṅgino dṛṣṭasatyasya vā satyadarśanaprayogasaṁmukhībhāve prayojanābhāvāditi|
āha| ke punaste ṣoḍaśākārāḥ yeṣāṁ bhāvanena(nayā) strotaāpanno bhavati ? taducyate| caturbhirākārairaṇi(ni)tyaduḥkhaśūnyānātmākāraiḥ duḥkhaṁ parīkṣate| tatra bodhisattvādṛte tṛṣṇācaritaḥ prāyo'ṇi(ni)tyākāreṇa, kausīdyādhiko duḥkhākāreṇa, ātmīyadṛṣṭicaritaḥ śūnyākāreṇa, ātmadṛṣṭicarito'nātmākāreṇa|
hetusamudayaprabhavapratyayataḥ samudayam| hetutaḥ ahetudṛṣṭicaritaḥ| samudayataḥ ekakāraṇadṛṣṭicaritaḥ prabhavato nityakāraṇadṛṣṭicaritaḥ| pratyayato'buddhipūrvakṛtadṛṣṭicaritaḥ|
nirodhaśāntapraṇītaniḥsaraṇato nirodham| ebhiścaturbhirnirodhaḥ| nāsti mokṣa ityevaṁ dṛṣṭicarito nirodhataḥ śarīrādimata ityevaṁ caritaḥ śāntataḥ| viṣayasukhacaritaḥ pra[ṇīta]taḥ| dhyānādisukhacarito niḥsaraṇataḥ|
mārganyāyapratipannairyāni(ṇi)kato mārgaḥ(rgam)| ebhiścaturbhirmārgaḥ| nāsti mokṣamārga ityevaṁ dṛṣṭicarito mārgataḥ| kaṣṭatapobhirityevaṁ dṛṣṭicarito nyāyataḥ| laukikavairāgyamārgacaritaḥ pratipattitaḥ| asakṛllaukikamārgaparihāṇito(ko) nairyāṇikataḥ| ityevamādite(ke?) samaye vyabhicaraṇakāle tvekopi sarvaiḥ parīkṣate| rogagaṇḍaśalyāghātākārādibhirṇa(rna) tu tairatyantaprahāṇamityataḥ ṣoḍaśaivāryākārā ityucyante| purastāccaitacchlokānugatamevopadarśayiṣyāmi||
nirvedhabhāgīyebhyaḥ punaḥ
[422] paścāttu khalunirvedha āryamārgāhvayastataḥ|
sa yasmānniścito vedhastasmānnirvedha ucyate||
iti prāgāviṣkṛtametat||
[423] dharmajñānarucirduḥkhe nirmalaṁ dharmadarśanam|
tatastatraivāvadhṛtiḥ dharmajñānamanantaram||
laukikebhyaḥ khalvagradharmebhyo nirāsravā lokottarāḥ(rā) dharmamātrekṣaṇadṛṣṭirutpadyate| sūtra uktam “laukikāgradharmānantaraṁ samaṁ niyāmamavakrāmati yadavakrāntau pṛthagjanabhūmiṁ samatikrāmati” iti| tadanantaraṁ duḥkhe dharmajñānaṁ niścayātmakam| kṣāntyā vā saṁyogaprāptiṁ chinatti jñānena visaṁyogaprāptimāvahatīti viśeṣaḥ|
[424] evaṁ triṣvapi satyeṣu tathaivānvayadhīrdvidhā|
dvābhyāṁ dharmajñānakṣāntidharmajñānekṣaṇābhyāṁ samanantaraṁ rūpārūpyāvacare duḥkhe'nvayajñānakṣāntyanvayajñānekṣaṇamutpadyate| evaṁ triṣvapi satyeṣu draṣṭavyam| atra punaḥ
anantyāstatra dṛṅmārgāḥ jñeyāḥ pañcadaśakṣaṇāḥ|
antyakṣaṇaṁ muktvā pañcadaśasvabhāvo darśanamārgaḥ yastvasau sthāpitaḥ sa khalu
[425 ab.] kṣaṇo'ntyo bhāvanāmārgāt phalameṣo'rthasiddhitaḥ||
yogācāryasya khalvabhi...............
................... strotāśceti pañcabhavanti||
atra punarya eṣa pañcamaḥ sa khalu
[426] dhyānāni vyavakīryātaḥ pañcamastvakaniṣṭhagaḥ|
śuddhāvāsopapattiḥ khalu dhyānavyavaka(ki)raṇaphalā|
caturdhā''rūpyagāmyanyo dṛṣṭanirvāyako'paraḥ||
ūrdhvagasyānāgāminaḥ pañcadhā bheda uktaḥ| [ā]rūpyagāmī tu caturdhā nirdiśyate pūrvoktebhyaḥ antarāpariṇi(ni)rvāyiṇamapāsya| ityete ṣaḍ bhavanti| dṛṣṭadharmanirvāyakaḥ saptama ihaiva janmani yaḥ pariṇi(ni)rvāti||
[427] punastridhā tridhā kṛtvā trīnato rūpagā nava|
ete khalu rūpopagāḥ pañcānāgāminastrayo bhavanti| antaropa[pa]dyapariṇi(ni)rvāyiṇamū(nnū ?)rdhvastrotāśca| dvitīyādyā hi trayo'ṇā(nā)gāminaḥ sarva evopapadya pariṇi(ni)rvāyiṇo bhavanti| anupapannānāṁ pariṇi(ni)rvāṇāt| teṣāṁ pratyekaṁ tṛ(tri)dhā bhedānnavānāgāmino bhavanti| kathamiti ? antarāpariṇi(ni)rvāyiṇastāvadutpatata evādūraṁ gatvopapattyāsannībhūtasya ca pariṇi(ni)rvāni(ṇa) bhedāt| upapadyapariṇi(ni)rvāyiṇaḥ upapadya sābhisaṁskārāṇa(na)bhisaṁskārabhedādūrdhvastrotasaḥ plutādibhedāt|
tadviśeṣaḥ punarjñeyaḥ karmakleśākṣabhedataḥ||
teṣāṁ punastrayāṇāṁ navānāṁ vā anāgāmināṁ karmakleśendriyabhedādyathāyogaṁ viśeṣo boddhavyaḥ| trayāṇāṁ tāvatkarmataḥ, abhinirvṛtyupapattyaparaparyāyavedanīyakarmopacitatvāt| kleśataḥ mṛdumadhyādhimātrakleśasamudācārāt| indriyato'dhimātramadhyamṛdvindriyabhedāt||
yadi tarhi kleśendriyabhedānnavānāgāmino bhavanti, kathaṁ sūtre sapta satpuruṣagatayo deśitāḥ ? tadapadiśyate-
[428] ṣaḍdhordhvastrotasā sārdhaṁ saptadhā sadgatirmatā|
dvau khalvatrānāgāminau trighā tridhā bhi(ttvā) ṣaḍdhā vyavasthāpitau| tṛtīyastūrdhvastrotā'nākulīkaraṇārthamabhedenaivoktaḥ| iti saptadhā deśitā satpuruṣagatiḥ|
kasmāt punaḥ strotaāpannasakṛdāgāminoḥ satpuruṣagatirna deśitā satpu[ru]ṣasūtroddeśe lakṣaṇepi sati taducyate-
sati vṛtteraṇe(nai)ryāṇāduktaiṣāmeva sadgatiḥ||
yasmādanāgāminaḥ satyeva vṛttirbhavati nāsatī| itarayostu kuśalākuśale vṛttiḥ| yasmāccānāgāmī yato gatastatra na punarāgacchati, tau tu gatāgatī kurvāte tasmāttasyaiva sa(sā) gatirdeśitā netarayoriti||
kiṁ punaḥ parāvṛttajanmāpyanāgāmī satpuruṣagatau vyavasthāpitaḥ ? netyāha| yasmāt-
[429] parāvṛttabhavo hyāryo neha dhātvantaropagaḥ|
rūpadhātau hi parāvṛttajanmanaḥ āryasya dhātvantaragamane'sti saṁbhavaḥ| kāmadhātau tu parāvṛttajanmā''ryo na dhātvantaraṁ gacchati tatrava janmani pariṇi(ni)rvāṇāt|
yaścaiṣa kāmadhātau parivṛttajanmā''rya uktaḥ
eṣa cordhvagatiścaiva nākṣamaṁ cārahāṇi(ni)bhāk||
ūrdhvadhātūpapannaḥ ūrdhvagatirārya ityapi kṛtaṁ dvayorapyaṇa(na)yorṇā(rnā)stīndriyasaṁcāro na parihāṇiḥ| janmāntaraparivāsenāryamārgasya santatau dṛḍhataraṇi(ni)veśāt, āśrayaviśeṣalābhādāryasya janmāntare rūpārūpyapraveśendriyasaṁcāraparihāṇayo na santi||
atha yaduktaṁ ghyānavyavakiraṇāditi tatra katamaddhyānamādau vyavakīryate ?
[430] antyakāmīryate pūrvaṁ siddhirdvikṣaṇamiśraṇāt|
caturthe hi praśrabdhisukhotkaṭaḥ samādhiḥ sarvakarmaṇyo yatastatsaṁmukhībhāvāt, āśrayasyopacaye satyāmṛtābhivṛddhiḥ yena śaknoti dhyānāni vyavakaritum|
kathaṁ punardhyānāni vyakīryante ? ādau tāvadanāsravaṁ pravāhayuktaṁ caturthaṁ dhyānaṁ samāpadyate| tasmādvyutthāya tadeva sāsravaṁ pravāhayuktaṁ samāpadyate|
punaśca tadutthitaḥ anāsravaṁ tathaiva sa tān pravāhānhrasitvā yāva[tkṣaṇa] dvaye tiṣṭhatītyeṣa prayogaḥ|
siddhistu kṣaṇadvayamisraṇāt| yadā tu śaknotyekenāsravakṣaṇānantaramekaṁ laukikaṁ saṁmukhīkartum, ekalaukikakṣaṇāntaraṁ caikamanāsravamayatnena, evamanāsravābhyāṁ sāsravasya miśrīkaraṇānniṣpannā bhavati dhyānavyavakiraṇā|
kimarthaṁ punardhyānavyavakiraṇam ? taducyate-
udbhavārthaṁ sukhārthaṁ ca kleśāśaṅkārthameva ca||
tribhiḥ kāraṇairdhyānāni vyavakīryante| upapattyarthaṁ sukhavihārārthaṁ kleśaparihāṇibhīrutayā ca| tatra dṛṣṭiprāptaḥ upapattyabhilāṣasamāpattipriyatābhyām| śraddhādhimuktastu pūrvābhyāṁ ca kāraṇābhyāṁ kleśabhīrūtayā ca| asamayavimukto'pyarhan dri(dṛ)ṣṭadharmasukhavihārārtham| samayavimuktaśca kleśabhīrutayā ceti||
yaccaitadvyavakiraṇamuktam,
[431] tatpāñcavidhyataḥ pañca śuddhāvāsabhuvaḥ smṛtāḥ|
taddhi caturthadhyānavyavakiraṇaṁ pañcaprakāraṁ mṛdumadhyādhimātratara madhimātratamabhedāt| ato hetupāñcavidhyāt phalamapi pañcavidhaṁ bhavati|
etāḥ punaḥ śuddhāvāsabhūmayaḥ
na jātu dṛṣṭapūrvāstāḥ sarvairapi pṛthagjanaiḥ||
bhavāgramupādāya brahmalokamindralokaṁ yāvadavīcimupādāya sarvabālapṛthagjanairdṛ (radṛ)ṣṭapūrvamanyatra śuddhāvāsebhya iti|
abhidharmapradīpe vibhāṣāprabhāyāṁ vṛttau ṣaṣṭhasyādhyāyasya dvitīyaḥ pādaḥ||
ṣaṣṭhādhyāye
tṛtīyapādaḥ|
[432] yo nirodhasamāpattimaśnute kāyasākṣyasau|
yaḥ khalu nirodhasamāpattilābhyanāgāmī sa kāyasākṣītyucyate| nirvāṇasadṛśasya dharmasya kāyeṇa(na) sākṣātkaraṇāt| sa khalu dharmaḥ kāyāśrayeṇopajāyate| tatprāptilābhādapi nirodhalābhītyucyate|
bhavāgrāṣṭāṁśahā yāvadarhattvapratipannakaḥ||
prathamaghyānavairāgyādekaprakāramārabhya yāvadbhavāgrāṣṭaprakāraprahāṇādarhattvapratipannakodraṣṭavyaḥ||
[433] yaścānantaryamārge'ntye vajraupamyāhvayesthitaḥ|
navamasyāpi bhāvāgrikasya prakārasya prahāṇāyānantaryamārge'ntye'ntyaphalapratipannakaḥ evāvagantavyaḥ|
tatphalārthaṁ kṣayajñānaṁ tadekālambanaṁ na vā||
tasya vajropamasya samādherbalādutthitaṁ tadbalotthamantyavimuktimārgākhyaṁ tena sahaikālambanaṁ bhavati na vā| kṣayajñānasya catuḥsatyālambanatvāt||
[434] tadavāpteraśaikṣo'sāvarhaṁstrailokyasatkṛtaḥ|
sarvakleśavisaṁyuktaḥ śikṣātritayapāragaḥ||
sa khalu trayāṇāmāsravāṇāṁ niravaśeṣaprahāṇāttisṛṇāṁ ca śikṣāṇāṁ pāragamanāt sabrahmakasyāpi lokasya pūjāmarhatītyarhannirucyate||
eṣāṁ punastrayāṇāṁ mārgāṇāṁ katamaḥ sāsravo katamo nirāsravaḥ ? taducyate-
[435] bhāvanākhyo dvidhā mārgaḥ samalāmalabhedataḥ|
darśaṇā(nā)khyastu vijñeyaḥ sarvasyaiva nirāsravaḥ||
[436] ānupūrvikayadbhūyovītarāgāvītarāgāṇām| (-vītāvītarāgiṇām)
aśaikṣākhyopi boddhavyo nityamevāmalīmasaḥ||
katamatpunaḥ katamāṁ bhūmimatyeti ? tadapadiśyate-
[437 a] bhavāgraṁ nirmalo'tyeti........
..........tatra tāvadaśaikṣasya catvāri dhyānāni trīṇyārūpyāṇyanāgamyadhyānāntaraṁ ca| śaikṣasya tu ṣaḍārūpyatrayaṁ hitvā| kiṁ punaratra kāraṇam ?
[438] saviśeṣaṁ yatastyaktvā phalaṁ paramupāśnute|
iha khalu yaḥ phalaviśiṣṭamārgasthaḥ indriyāṇi saṁcarati saphalaṁ phala[vi]śiṣṭaṁ ca mṛdvindriyamārgaṁ tyaktvā tīkṣṇendriyamārgasaṁgṛhītaṁ phalamātrameva pratilabhate| yaścāśaikṣaḥ ārūpyabhūmiṁ niḥśrityendriyāni(ṇi) saṁcarati niyatamanāgāmiphalaviśeṣamārgasthasya na cāstyanāgāmiphalamārūpyabhūmisaṁgṛhītam| ityetat kāraṇam|
yaduktaṁ bhagavatā- “kleśāt(n) prahāyeha hi yastu pañcāhāryadharmā paripūrṇaśaikṣaḥ” iti| kiyatā paripūrṇaśaikṣo bhavati ?
śaikṣasya tribhirakṣādyairdvābhyāṁ saṁpūrṇaṁtārhataḥ||
śaikṣasya khalu tribhiḥ kāraṇaiḥ paripūrṇatā bhavati| samāpattīndriyaphalaiḥ| tadyathā dṛṣṭiprāptasya kāmasākṣiṇaḥ anyataravaikalyāttu na paripūrṇatā syātprāgeva sarvavaikalyāt| tadyathā kāmāvītarāgasya śraddhādhimuktasyaivaṁ tāvacchaikṣasya|
aśaikṣasya dvābhyāmindriyasamāpattibhyām| tadyathobhayabhāgavimuktasya asamayavimuktasyeti||
abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau ṣaṣṭhasyādhyāyasya tṛtīyaḥ pādaḥ||
ṣaṣṭhādhyāye
caturthapādaḥ|
laukikalokottaradarśaṇa(na)bhāvanāśaikṣā[śaikṣa]mārgabhedenānekavidho mārga uktaḥ| sa tu
[439] vijñātavyaḥ samāsena punamārgaścaturvidhaḥ|
ānantaryavimuktyākhyau prārambhotkarṣalakṣaṇau||
tatra prayogamārgaḥ kuśalamūlaphalasyārambha ityarthaḥ| tasyānantaramānantaryamārgaḥ yena kleśāñjahāti| vimuktimārgo yaḥ tatpraheyāvaraṇavimukte santāne visaṁyogaprāptisahāyotpadyate| viśeṣamārgo yastadūrghvamanyakuśalamūlaprāptyarthamutkarṣagamanalakṣaṇaḥ||
punarmārgo bhagavatā mokṣapurapratipādanāt pratipacchabdenoktaḥ “catasraḥ pratipadaḥ| asti pratipatsukhā dhandhābhijñā| asti sukhā kṣiprābhijñā| asti duḥkhā dhandhābhijñā| asti duḥkhā kṣiprābhijñā|” tāsāṁ punarindriyato bhūmitaśca vyavasthānaṁ tadidaṁ pradarśyate-
[440] tīkṣṇendriyasya mauleṣu dhyāneṣu pratipatsukhā|
kṣiprābhijñālpabuddhestu dhandhānyatra viparyayāt||
mauleṣu khalu caturṣu dhyāneṣu yo mārgaḥ sā sukhāpratipat| sā ca tīkṣṇendriyasya kṣiprābhijñā tatrāyatnavāhitvāt| nairyāṇavatsukhā tatrāyatnavāhitvā[t] śamathavidarśaṇa(na)yoḥ sāmyāt| tatraiva sā mṛdvindriyasya dhandhābhijñā| anyāsu tu pañcasu bhūmiṣvanāgamyadhyānāntarikārūpyatrayasaṁgṛhītāsvanaṅgaparigṛhītatvāt| śamathavidarśanānyūnatvāt anāgamyadhyānāntarikayorārūpyatraye cānāsravo mārgaḥ tīkṣṇendriyasya pratipat, duḥkhā kṣiprābhijñā| mṛdvindriyasya duḥkhā dhandhābhijñā |
kathaṁ punarāryamārgo duḥkho bhavati ? nāsau duḥkhātmakaḥ na duḥkhasaṁprayuktaḥ ? naiṣa doṣaḥ| yatnavāhitvābhisandhervivakṣitatvāt||
punarapyeṣa mārgo bodhipakṣyaśabdenocyate “saptatriṁśadbodhipakṣyā dharmāḥ| catvāri smṛtyupasthānāni catvāri samyakprahānā(ṇā)ni catvāro ṛddhipādāḥ pañcendriyāṇi pañca balāṇi(ni) saptabodhyaṅgānyaṣṭāṅgo mārgaḥ” iti|
kā punariyaṁ bodhiḥ ?
[441] kṣayajñānaṁ matā bodhistathā'nutpādadhīrapi|
daśa caikaśca tatpakṣyāḥ saptatriṁśattu nāmataḥ||
sā punareṣā bodhiḥ kṣayānutpādajñānarūpāsatī pudgalabhedena tridhā bhidyate| tisro bodhayaḥ| buddhapratyekabuddhaśrāvakabodhayaḥ| uttamanirvāṇāṅgabhūtā taddhi tisṛṇāmapi bodhīnāṁ puruṣakāraphalaṁ tatprādhānyatvāt| mṛdumadhyādhimātrāḥ saptatriṁśadbodhipakṣyā dharmāḥ mṛdumadhyādhimātrabhedabhinnā mahāyāṇa(na)m| mṛdumadhyādhimātrabhedabhinnaṁ buddhapratyekabuddhaśrāvakayāṇa(na) mityucyate|
tasyāḥ punastriprakārāyā bodheranukūladharmāḥ smṛtyupasthānādayaḥ ‘saptatriṁśannāmataḥ’| dravyatastvekādaśa| śraddhādīni pañca balāni prītiprasrabdhyupekṣāsamyaksaṁkalpavākkarmāntāśca ṣaḍiti| ata idamucyate-
[442] sopekṣāprītisaṁkalpaṁ śraddhādīndriyapañcakam|
saprasrabdhirdvirūpotthaṁ nāmabhedastvapekṣayā||
[443] balānyatrendriyāṇyeva prajñaiva smṛtyupasthitiḥ|
vīryaṁ samyakpradhānākhyaṁ ri(ṛ)ddhipādā manasthitiḥ||
kathaṁ punarekaṁ vīryaṁ caturdhā nirdiśyate ? tadapadiśte-
[444] doṣahāṇamanutpādaṁ guṇotpādaṁ vivardhanam|
sakṛtkaroti yattaddhi sa prahāṇacatuṣṭayam||
utpannānāṁ rāgādīnāṁ khalu doṣāṇāṁ prahāṇāyānutpannānāṁ cānutpādāya yadvīryam, guṇānāṁ ca smṛtyupasthānardhipādādīnāmanutpannānāmutpādāya, utpannānāṁ ca sthitaye yadvīryaṁ, tatprayojananiṣpattibhedāccatvāri samyakprahāṇāni bhavanti||
[445] chandavyāyāmamīmāṁsā cittākṛṣṭāḥ samādhayaḥ|
ri(ṛ)ddhipādāstu catvāro guṇasampattiyoṇa(na)yaḥ||
chandamadhipatiṁ kṛtvā yo ṇi(ni)ṣpadyate samādhiḥ sa chandasamādhiḥ| kuśalamūlacchandamūlakatvāt samādhyādiguṇaniṣpatteḥ, tasmādasau chandasamādhirityucyate| tatprabhavāḥ sarvā guṇardhayaḥ| evaṁ vīryaṁ cittaṁ mīmāṁsāmadhipatiṁ kṛtvā niṣpannaḥ samādhiḥ sa eṣa cchandavīryacittamīmāṁsāsamādhiścaturvidhaḥ| prahāṇasaṁskāraiḥ cchandavīryasmṛtibuddhiśraddhāprasrabdhicetanopekṣābhiḥ pratyekaṁ samanvāgataḥ sarvaguṇasamṛddhiniṣpādako bhavati chandavīryacittamīmāṁsāparigrahaḥ sāmarthyāt| kuśaladharmacchande hyasati kutastat prāptyārambhaḥ ? ārabdhepi ca vīrye yadi na tatpraguṇameva cittaṁ bhavati na kāryābhiniṣpattirbhavati| yathā'raṇīmabhinirmathyāpyantarāyavyuparamo bhavati punaḥ śaityamāpadyate tadvaditi| vīryānuvṛttaye cittamadhipatimiṣyate| tatpravaṇepi citte yadi sūkṣmān samādhyupakleśānnopalakṣya parivarjayati yadi samādhyanuguṇān, guṇāṁstu sāmānyalakṣaṇaśaktikriyānuttamārthāṅgabhūtānupalakṣya, prajñayā nopacinoti tasyānyāyārabdhavīrye trayamapyetanna prayojananiṣpattaye bhavati| evaṁ chandavīryaśraddhāsmṛtibuddhiprasrabdhicetanopekṣākhyānāmaṣṭāṇāṁ prahāṇasaṁskārāṇāṁ samādhiparigrahasāmarthyaṁ yathāyogamavagantavyam||
[446] proktaṁ bodhitrayeśitvācchraddhādīndriyapañcakam|
kathitaṁ balaśabdena tadevānabhibhūtitaḥ||
śraddhāvīryasmṛtisamādhiprajñārūpāṇi khalu pañcendriyāṇi bodhipakṣyeṣu vyavasthāpyante| bodhitrayādhigame śraddhādīnāṁ pañcānāmaiśvaryādhikyāt, sarvabhūmīṣūpalabdheśca| eteṣāṁ cādhimātramadhyamṛdutaratamaviśeṣādarhatprabhṛtīnāṁ vyavasthānaṁ bhavati| tānyeva bodhipakṣyeṣvindriyāṇyuktāni, na cakṣurādīnyājñātavatendriyaparyavasānāni| eṣāmevai[śvarya]rddhiliṅgatvāt| ihendrāḥ dvividhāḥ| citteśvarāśca dhaneśvarāaścetyataḥ indraliṅgamindriyama(mi)tikṛtvendriyāṇi| yathā pṛthivīśvarāṇāṁ paṭṭādīni liṅgāni bhavanti yaiḥ pṛthivīśvaroyamiti prajñāyate| yathā ca pṛthivīśvarāḥ vibhūṣaṇopabhogaiḥ parijñāyante tathā citteśvarāṇāmāryadhanasamṛddhānāṁ ca śraddhādīni viṣkambhitaprahīṇavipakṣāṇi nirmalāni liṅgāni bhavanti|
tatra tāvacchraddhāyāḥ svalakṣaṇaṁ buddhadharmasaṅghān sambhāvayataścittaṁ prasādamupayāti sadbhūtaguṇayogādapetadoṣatvācca, taddharmeṣu ca prasādātmakamevārthitvamutpadyate| pratītyasamutpādādīnāṁ vā yathābhūtapratyavekṣaṇāt karmaphalādiṣu tatra saṁbhāvanā bhavati| tathā ca saṁbhāvayato yaścetasaḥ prasādaḥ sā śraddhā nāma dharmaścittena saṁprayuktaḥ| yadā(thā'')darśādau dharmasamūhe, dharmāntaramādarśaprasādādayaḥ, evamarūpiṇi cittādidharmasamudayā dharmāntaraṁ śraddhādayaḥ, cittasyāśrayabhāvāt prādhānyāt santānānuvṛtteśca cittavyapadeśaḥ|
vīryaṁ ṇā(nā)ma cetasopyu(bhyu)tsāhalakṣaṇaṁ prayojana(ne) vārthiśakyatāṁ saṁbhāvya vividhamīryata iti vīryam|
smṛtīndriyaṁ nāma kāyādiṣu prajñayopalakṣiteṣu yā khalvaviparītābhilapanā pratyabhijñānam, yenāvadhārite viṣayasaṁmoṣaścetasi na bhavati sa khalvasaṁmoṣaḥ smṛtīndriyam|
cetasa ekāgralakṣaṇaṁ samādhīndriyam| viṣayagrāhiviṣayiṇo dharmāstadekālambanaṁ cittamekāgramityucyate| vicitraviṣayapradyute hyanavasthite cetasi tattvāvadhāraṇaṁ na bhavati| yathā khalu vidrutajavanāśvārūḍhaḥ puruṣaḥ pratimukhamāgacchatāṁ dṛṣṭapūrvāṇāmapi manuṣyādīnāṁ na śaknoti vyaktimupalakṣayitumevamanekaviṣayapradrute laghuparivartini citte na kāyādiviṣayatattvopalakṣaṇā bhavati| yadā tu susārathineva samādhinaikasmin viṣaye ciraṁ cittamādhāryate tadā dharmatattvamupalakṣayati| tasmāt kuḍya iva raṅgasya śleṣaḥ samādhirālambane cittasyādhāraḥ|
prajñendrisaṁ yat svasāmānyalakṣaṇamupalakṣayati| yacca kāyadīnāṁ tattvamabhimukhavadavasthitaṁ prāptamiva ślaṣṭamiva pṛṣṭhe(ṣṭha i)va ca lakṣayati sopalakṣaṇāt prajñendriyam| yadyapi sarvacitteṣu yathāviṣaye pratyupalakṣaṇā vidyate na tu sā yathārthapravṛtteti na sendriyam|
etānyevendriyāṇi śraddhādīni yasmādyogiṇaḥ(naḥ) kleśasaṁgrāmāvatīrṇāḥ (rṇasya) kleśānīkavijaye pradhānāṅgabhūtāni rājña iva hastyādayastasmādbalānītyucyante|
[447] bodhanārthena nirdiṣṭaṁ śāstrā boghyaṅgasaptakam|
pratītyādi(-tyā) paramārtheṇa(na) prajñetyantamanugrahāt||
samānepi bodhipākṣikatve viśeṣeṇaite saptadharmā bodhyaṅgāni bhavanti| bhāvanāmārge khalveteṣāṁ prādhānyaṁ dṛṣṭasatyasthā[na]ta eva| dharmopalakṣaṇopalakṣitasvarūpādiṣu guṇadoṣeṣu smṛtipramoṣadoṣāpanayanārthamādau smṛtisaṁbodhyaṅgamuktam|
hlādaḥ prasrabdhiḥ| rāgajādiparidāhaprataptacittaśarīrasya grīṣmārkaprataptasyeva śītodakahradāvagāhanādanāsravajñānasaṁmukhībhāvā dyat kāyacittaprahlādaḥ sa dharmaḥ prasrabdhiḥ|
upekṣā nāma rāgadveṣapakṣapātavipakṣeṇa yathābhūtajñeyamavekṣamānasya yaccittasamatānyatarapakṣābhisaṁskāravipakṣo nirvāṇāśayā sopekṣā bodhyaṅgamityucyate|
atra punaḥ prītyādīni trīṇyapi kṛtā[vaśe]ṣāṇi catvāri pūrvameva vyākhyātāni| teṣāṁ punaḥ saptānāṁ buddhirdharmapravicayalakṣaṇā bodhiśca bodhyaṅgaṁ ca| jñānaṁ hi bodhiḥ jñānaṁ ca prajñā śeṣāṇyaṅgānyeva||
teṣāmapi ca
[448] prītiprasrabdhyupekṣāṇāmuktāddhetostadaṅgatā|
nirāmiṣaprītiprasrabdhyupekṣābhiḥ prīṇitendriyagrāmaḥ sukhamanudvigno bodhimadhigacchati| yāṇi(ni) caiṣāṁ lakṣaṇanirdeśakāraṇānyuktāni tataśca bodhyaṅgatvamiti|
saṁkalpādeścatuṣkasya patho jñeyānukūlyataḥ||
aṅgateti vartate| samyaksaṁkalpasamyagvākkarmāntājīvānāṁ samyagdṛṣṭisamyagvyāyāmasamyaksmṛtisamyaksamādhīnāmiva mārgānukūlyādaṅgatvam||
ayaṁ punarāryamārgasatattvapiṇḍārthaḥ-
[449] vidyāprabhaḥ ślakṣṇavikalpabhūmiḥ śīlānuyātraḥ smṛtivīryamitraḥ|
samādhisarvādhisukhopabhogo mārgo vimuktidvayadhiṣṇyago'yam||
[450] prādhānyaṁ saptavargasya prāga(ra)mbhoṣmagatādiṣu|
atra punaḥ
yathākramaṁ viboddhavyaṁ bhāvanādṛṣṭimārgayoḥ||
tatra smṛtyupasthānānyādikarmikāvasthāprabhāvitāni kāyādisvabhāvopalakṣaṇāt| samyakprahāṇānyūṣmagateṣu| tatra saṁsāraṇi(ni)rvāṇayorādīnavānuśaṁsadarśane balavadvīryāśrayaṇāt saṁsārapāramuttarati| mūrdhāvasthāyāmṛddhipādāḥ prabhāvyante teṣu samādhibalalābhāccittanigrahe sati parihāṇyabhāvānna kadācid guṇadhanadaridro bhavati| indriyāṇi kṣā(kṣā)ntiṣvapāyātyantanivṛttau tadādhipatyāt| balānyatra(gra)dharmeṣu kleśānavamardanīyatvāt| bodhyaṅgānāṁ bhāvanāmārge prādhānyaṁ vāsīdaṇḍopamayā mārgabhāvaṇa(na)yā niravaśeṣakleśaprahāṇāt| navaprakāratayā vā malaprahāṇe sati bodherāsannībhāvāt| darśaṇa(na)mārge mārgāṅgāni darśanaheyakleśaprahāṇārthamāśu traidhātukātikramano(ṇo)tpādā[t| ā] nupūrvīvyatikramastu deśanānukūlyāt||
atha kasmāccaitasikadharmadharmibhūtaṁ cittaṁ bodhipakṣyeṣu ṇa(na) vyavasthāpitam ? saṁjñācetanāmanaskāracchandādhimokṣādayaśca dharmā bodhipakṣyeṣu ṇa(na) vyavasthāpyante ? tadidamanuvarṇyate-
[451] na cittaṁ rājakalpatvād guṇadoṣānuvartanāt|
rājasthānīyaṁ khalu cittaṁ tadbodhipakṣyairdharmairviśodhya mokṣasukhamupalabhyate| yathaiva ca guṇānuvarti cittaṁ tathaiva doṣānuvarti| yathoktam-“cittasaṁkleśātsattvā saṁkliṣyante| cittavyavadānahetośca viśuddhyante|” tasya rāgādayaḥ saṁkleśakarāḥ, śraddhādayo vyavadānādhāyinastasmāccittaṁ na vyavasthāpitam|
vyavahārānukūlyatvāt saṁjñā hyeteṣu neṣyate||
prāyo hi vyavahārānupatitā saṁjñā bodhipakṣyāstvekāntena paramārthapakṣabhajamānāḥ||
[452] vipākaphalanimnatvānmārgokteśca na cetanā|
cetanā khalviṣṭāniṣṭavipākanirvartaṇa(na)tvāt mārgaśabdenābhidhānācca nocyate|
nāprādhānyānmanaskāro vidyā'vidyāpravartaṇā(nā)t||
manaskāropi samyagdṛṣṭeraṅgabhūtatvādapradhānaṁ vidyā'vidyāpravartaṇā(na) cca||
[453] kriyārambhapradhānatvāna(nna)cchando vīryabṛṁhaṇāt|
chandaḥ khalu karttukāmatārūpaḥ kriyārambhaḥ prabhāvyate| vīrya cānubṛṁhayati| tadvīryaṁ bodhipratilambhakartavyatāparisamāpterūrghvaṁ yāvadanuvartate|
nādhimokṣaḥ samāropānna sparśo daurvibhāvyataḥ||
prāyeṇa khalvadhimokṣo'dhimuktamanaskāreṣu vartate| sparśopi trisannipātamātravipratipatterduravadhāravṛttiḥ| tasmānnoktaḥ||
[454] nāryavaṁśa hryapatrāpyāryo(-pyā) [a]viśāradavṛttitaḥ|
catvāraḥ khalvāryavaṁśāḥ hryapatrāpye ca| navapravrajitabhikṣuvadaviśāradavṛttitvānna bodhipakṣyāt(kṣyāḥ)|
nnā(nā)pramādaḥ parāṅgatvānnāvihiṁsā'viheṭhanāt||
vīryabhāṇḍāgārikaḥ khalvapramādaḥ| avihiṁsā ca viheṭhanāmātrapratipakṣatvānnoktā||
[455] sattvādhiṣṭhānavṛttitvānna maitrīkaruṇādayaḥ|
dharmāghiṣṭhānāḥ khalu bodhipakṣyāḥ maitryādayastvekāntena sattvādhiṣṭhānāḥ|
mārgāṅgākṣaikadeśatvānnāpyavetyaprasattayaḥ||
avetyaprasādāḥ khalu mārgāṅgaikadeśasvabhāvatvādakṣaikadeśarūpatvācca na punarbodhipakṣyeṣūktāḥ|
[456] nādveṣaḥ śubhamūlebhyaḥ sattvagocarabhāvataḥ|
sattvādhiṣṭhānapravṛtto hi adveṣaḥ| tasmānna bodhipakṣyaḥ|
audāsīnyānna nirvāṇaṁ daviṣṭhyānna paradhvaniḥ||
niṣkriyaṁ khalu nirvāṇaṁ kriyāvantastu bodhipakṣyā dharmāḥ| parato ghoṣaḥ khalvapi bodhipakṣyāṅgabhāvā(vo) bodherbahiraṅgabhāvādviprakṛṣyate| tasmāt saptatriṁśadeva dharmā bodhipakṣyāḥ||
kati punarbodhipakṣyāḥ sāsravāḥ katyanāsravāḥ ? tadidaṁ pradarśyate-
[457] bodhyaṅgānyarajaskāni bodhi(dhe)rnediṣṭabhāvataḥ|
tadanyānyavabodhyāni samalānyamalānyapi||
bodhyaṅgāni khalu bodherāsannatamatvādekāntānāsravāṇi| tadanye tu sāsravānāsravāḥ sarve hi kuśalā dharmā āryamārgāvāhakā nirvānā(ṇā)śayāśca| bodhitrayasaṁnikṛṣṭaviprakṛṣṭāṅgabhāvā bodhipakṣyā ityucyante| uktaṁ hi bhagavatā- “adhigato me paurāṇo mārgaḥ” iti vacanāt| śāstre tu bodhyaṅgopari ye paṭhyante samyagdṛṣṭyādayo dharmāste'nāsravā iti||
kasyāṁ punarbhūmau kiyanto bodhipakṣyā vidyante ?
[458] ādye dhyāne'khilā maule'nāgamye prītyapākṛtāḥ|
dvitīye'pyapasaṁkalpā dvayoścāsmāt dvayādṛte||
[459] śīlāṅgebhyaśca tābhyāṁ ca draṣṭavyā triṣvarūpiṣu|
bodhyaṅgebhyaśca sarvā(rve)bhyo kāme bodhyaṅgavarjitāḥ||
tatra tāvanmaule dhyāne sarvepi saptatṛ(triṁ)śadbodhipakṣyā vidyante| anāgamye tu prītivarjitāḥ| tatra prīterabhāvāt| vītarāgāvītarāgasādhāraṇaiṣā bhūmiriti nāsti prītiḥ| dvitīye tu dhyāne saṁkalpavarjitāḥ sarve vidyante| tṛtīyacaturthayostu dhyānayoḥ saṁkalpaprītivarjyāḥ pañcatriṁśat| ‘ca’śabdād dhyānāntarepi pañcatriṁśat saṁkalpaprītivarjitāḥ| triṣvārūpyeṣu samyagvākkarmāntājīvaistribhiḥ prītisaṁkalpābhyāṁ ca| bhavāgrepi śīlāṅgatrayaprītisaṁkalpabodhyaṅgavarjitāḥ pañcaviṁśatiḥ| kāmadhātāvapi bodhyaṅgavarjitāstriṁśadvidyanta iti| ye punaraṇā(nā)stravāṇyeva mārgāṅgānīcchanti teṣāṁ tairapi varjitāḥ śeṣā bodhipakṣyā vidyanta iti| gatametat||
idaṁ tu vaktavyam| bodhipa(pā)kṣikādhikāre-
[460] yastatprathamatāḥ proktāścatasrastatra kovidaiḥ|
nyāmāvakrāntivairāgyaphalāptyakṣavivṛddhiṣu||
nyāmāvakrāntitatprathamatā, vairāgyatatprathamatā, phalaprāptitatprathamatā, irndriyāntaravivṛddhitatprathamatā tāsu khalvetāsu catasṛṣu tatpra[tha]matāsu-
[461] aṣṭānāṁ nīrajaskānāṁ mārgāṅgāṇāṁ(nāṁ) yathāyatham|
tāsvekasyādhvasu jñeyau lābhālābhau navāśrayau||
boghipakṣyabhāvanāprayuktasyāvetyaprasādapratilambho'vaśyambhāvītyato vaktavyaṁ kasmin satye dṛśyamāne kasyāvetyaprasādasya lābhaḥ ? tadidaṁ nirdiśyate-
[462] trisatyādhigame lābhaḥ śīladharmaprasādayoḥ|
mārgasatyekṣaṇe buddhasaṅghagocarayorapi||
duḥkhasatyamabhisamāgacchannāryakāntāni ca śīlāni pratilabhate dharme cāvetyaprasādaḥ| katarasmin dharme ? tasminneva duḥkhasatye| dharmamātramidaṁ sarvaṁ dvādaśāyatanamātramityarthaḥ| nātra kaścidekaḥ sarvabhedānvayī jātidravyākhyo dharmī vidyate| na cātra santi puruṣajīvapugdalā bhūtakoṭayaḥ śaśaviṣāṇakalpā nirātmāna iti| evaṁ samudayamabhisamāgacchato dvayoreva lābhaḥ| tadvinnirodhaṁ samāgacchato draṣṭavyam| mārgasatyekṣaṇe tu buddhe bhagavati prasādo labhyate tatsaṅghe ca| sadbhūtamārgākhyāyī bhagavānmārgajño mārgadeśika[:]| yepi ca taṁ mārgaṁ pratipannāḥ śrāvakāḥ śaikṣāśaikṣāḥ puruṣavṛṣabhāḥ ye ca saptasaddharmādipradīpaprakāśitabuddhyāśayasā(?)ca bodhisattvasiṁhāḥ darśanamārgaguhādhyāsinaḥ teṣu ca prasādo bhavati dvyākāraśraddhāsvarūpaḥ| so'yaṁ vistareṇocyate||
sa punardharmo nirvāṇaṁ bodhisattvasantānikaśca mārgaḥ||
kaḥ punareṣa buddhaḥ ko vā tatprasāda ityapadiśyate-
[463] bauddhātsaṅghādṛte mārgādyā śraddhā satyagocarā|
dharmāvetyaprasādosau saṁpratītyaprabhāvataḥ||
[464] mohanidrātamonāśāddhīnetronmīlanā[t] svayam|
buddho yastadguṇe śraddhā prasādaḥ sa jine mataḥ||
dviprakāro hi buddhaśabdasyārtho mukhyo gauna(ṇa)śca| tatrādyo buddhaka(kā)rakā buddhasyāśaikṣā dharmāḥ| gauna(ṇa)stu tadādhārepi śarīre tatphalabhūteṣu cāṣṭādaśasvāveṇikeṣu buddhaguṇeṣu buddhaśabdasādhutvaṁ pūrvameva pradarśitam||
[465] śaikṣāśaikṣaguṇāḍhyānāṁ pudgalānāṁ ya ākaraḥ|
tadguṇālambanā śraddhā prasādaḥ saṅkhagocaraḥ||
uktaṁ hi sūtre-“kati bhadanta loke dakṣiṇīyāḥ ? dvau gṛhapate śaikṣā aśaikṣāśca| tatrāṣṭādaśa śaikṣāḥ nava śaikṣāḥ|” iti vistaraḥ||
[466] śīlānāṁ yattu vaimalyaṁ tatprasādastathaiva tu|
kati punareṣāṁ dravyataḥ kati nāmataḥ ?
dravyato dvayamevaitannāmatastu catuṣṭayam||
śraddhā ratnatrayālambanabhedena tridhā bhitvāryakāntāni ca śīlānyekadhā kṛtvā tatrāpi vaimalyaprasādoktiḥ| yaddhi nirmalaṁ tat prasannamityucyate||
idamidānīṁ vācyam| atha kasmātsamanvāgatopi śaikṣaḥ samyagjñānena samyagvimuktyā cāṣṭābhiraṅgaiḥ samanvāgataḥ śaikṣaḥ prātipada ityuktaṁ daśabhirarhan kṣīṇāsrava iti ? taducyate-
[467] śaikṣasya bandhaśeṣatvādvimuktirṇā(rnā)ṅgamiṣyate|
śaikṣasya vidyamānāpi anākāritvānnāṅgamucyate| satyāmapi hi tasyāṁ kleśabandhanabaddhaḥ śaikṣo ṇa(na) ca vimokṣo yujyate|
kā punariyaṁ vimuktiḥ katidhā ca ? tadapadiśyate-
mokṣādhimokṣarūpatvānnityānityatvato dvidhā||
svarūpabhedādapi dvidhā prakārabhedādapīti| svabhāvabhedāt mokṣādhimokṣasvabhāvā| prakārabhedopi kṣarākṣarabhedāt, sāmayikī kāntā'kopyabhedādvā rā[ga]virāgāvidyāvirāgabhedācca||
atha samyagjñānaṁ katamattaducyate-
[468] pūrvoktaiva hi yā bodhiḥ sā samyagjñānamucyate|
kṣayānutpādajñāne bodhirityuktam| te eva samyagjñānaṁ veditavyam|
katarat puna[ścittaṁ] vimucyate ? kiṁ jātaniruddhamathājātaniruddhamatha jātameva ?
mucyate(')nāgataṁ cittamaśaikṣaṁ kleśarodhataḥ||
kaścit khalvāha-anāgataṁ khalu cittamutpādyamānaṁ vimucyate'dhvavimuktyā sarvameva tvanāgataṁ vimucyate| kleśāvaraṇāt santānavimuktyāḥ(ktyā)| tatpunaraśaikṣameva kleśopakleśaprāptivibandhādā(pa)gamā[t]| yadapi tadrūpārūpyapratisaṁyuktaṁ karmopapattiphalaṁ tadapyarhattvaprāptivibandhakaraṁ tacca sarvaṁ vajropamena prahīyata ityāvaraṇavigamāt sarvamevānāgatamaśaikṣaṁ cittaṁ vimucyate||
dharmā eva tu paramārthataḥ śikṣante| yasmāt-
[469] dharmavyāpārato loke dharmyapi vyāvṛ(pṛ)to mataḥ|
auṣṇyākhyasya dharmasyendhanādidahanavyāpāre satyagnerapi dharmiṇo vyāpāra ucyate| agninā kāṣṭhaṁ dagdhamityagnidahanavyāpāre ca devadattena dagdhosmītyupacaryate| tathā dharmāṇāṁ kleśaprahāṇaśikṣaṇe sati tatsambandhāpekṣayā bhikṣuraśaikṣa ityucyate|
mārgastūpāttakāritro nirasyati tadāvṛtim||
‘tu’śabdānnirudhyamāna evetyarthaḥ, vartamānasya hi kriyābandhāt sāmarthyopapatteḥ|
atha yeyamasaṁskṛtā vimuktiḥ ye ca trayo dhātavaḥ prahāṇadhātvādayaḥ, te tataḥ kimanye'thānanye ? brūmaḥ-
[470] vimukti[:] śāśvatī yaiva sā virāgādayastrayaḥ|
ākhyātā dhātavaḥ sūtre tridhā bhedo hyapekṣayā||
prajñaptiviśeṣāpekṣayā khalveṣāṁ traividhyamuktam| katham ?
[471] virāgo rāganirmokṣaḥ prahāṇākhyo'nyasaṁkṣayaḥ|
nirodhadhāturanyasya sopādānasya vastunaḥ||
rāgaprahāṇaṁ khalu virāgadhāturityucyate| tadanyeṣāṁ kleśopakleṣa(śā) ṇāṁ(nāṁ) prahāṇadhātuḥ| tadanyasya sopādānasya vastunaḥ nirodho nirodhadhāturākhyāyate||
yeṇa(na) vastunā nirvidyate virajyate'pi tena vastunā ? catuṣkoṭikaḥ praśnaḥ| katham ?
[472] duḥkhahetvavalambinyā yogī nirvidyate dhiyā|
virajyate tu saṁraktastataḥ koṭicatuṣṭayī||
duḥkhasamudayakṣāntibhiḥ tajjñānaiśca nirvidyate, nānyaiḥ| virajyate tu yaḥ saṁraktaḥ sa ca sarvairapi duḥkhasamudayanirodhamārgakṣāntijñānairvirajyate yaiḥ kleśān prajahāti| evaṁ catuṣkoṭiko bhavati|
tatra virvidyata evaṁ kāmavītarāgo niyāmamavakrāman duḥkhasamudayadharmakṣāntibhyāṁ taddharmajñānābhyāṁ ca pūrvaprahīṇatvānna kṣāntibhyāṁ jahātyapratipakṣatvānna jñānābhyāmato na virajyate| bhāvanāmārgepi prayogavimuktiviśeṣā[t] mārgasaṁgṛhītābhyāṁ duḥkhasamudayajñānābhyāṁ na virajyate vimuktatvānnirviddhavastvālambanatvāttu nirvidyate|
dvitīyo(yā) koṭiḥ-virajyate evāvītarāgaḥ kāmebhyo niyāmamavakrāmannirodhamārgadharmānvayakṣāntibhiḥ bhāvanāmārge ca nirodhamārgajñānaistraidhātukādvairāgyaṁ gacchanna nirvidyate|
prāmodyavastvālambanatvādubhayam| vītarāgaḥ kāmebhyo niyāmamavakrāman duḥkhasamudayadharmānvayakṣāntibhirbhāvanāmārge ca duḥkhasamudayajñānaistraidhātukādvairāgyaṁ gacchan|
nobhayam-kāmavītarāgo niyāmamavakrāmannirodhamārgadharmajñānakṣāntibhyāṁ taddharmajñānābhyāṁ ca bhāvanāmārge cānantaryamārgetarābhyāṁ nirodhamārgadharmajñānābhyām||
ya ete trayo dhātavastā eva tisraḥ saṁjñāḥ prahāṇavirāganirodhasaṁjñāḥ| vistareṇa tu
[473] saṁjñā anityasaṁjñādyā daśa tābhyo'śubhādayaḥ|
tisro mārgavidhirmārga[ścata]stro'ntyāstrayī phalam||
aśubhasaṁjñā maraṇasaṁjñā sarvaloke'nabhiratisaṁjñā| mārgaprayogastisṛbhirābhiruktaḥ| catasṛbhiśca mārgo'nityaduḥkhaśūnyānātmasaṁjñābhiḥ| prahāṇavirāganirodhasaṁjñābhiḥ phalamākhyātamiti||
kati punarāsāṁ sāsravāḥ katyanāsravāḥ ?
[474] tritayyaśubhasaṁjñādyā jñeyā tatkhalu sāsravāḥ|
samalā nirmalāstvanyā bodhyā nava bhuvo[']malāḥ||
aśubhā maraṇasarvalokānabhiratisaṁjñāstisraḥ samalāḥ| śeṣāstu sāsravānāsravāḥ, navabhūmikā ā(a) [nā]sravā avaboddhavyāḥ||
[475] bhūmiṣvekādaśasvantyā dhyānādyāsūpalakṣayet|
caturthī pañcamī ṣaṣṭhī vidyā[t] saptasu bhūmiṣu||
abhidharmadīpe vibhāṣāprabhāṇaṁ vṛttau ṣaṣṭhasyādhyāyasya caturthaḥ pādaḥ||
samāptaśca ṣaṣṭho'dhyāyaḥ||
saptamo'dhyāyaḥ
prathamaḥ pādaḥ|
atrāha| bhagavatoktastriskandho'yaṁ mārgaḥ| tatra śīlaskandhaḥ karmādhyāye vistareṇa vyākhyātaḥ| samādhiskandho'ṣṭame'vyāye vyākhyāyiṣyate| prajñāskandha idānīṁ vyākhyātavyaḥ| so'yamārabhya-
[476] loko'yaṁ tattvasaṁmugdho jñeyatattve pramuhyati|
tāni jñānāni vakṣyāmi svarūpādiprapañcataḥ||
kāni punastāni kiyanti veti ? taducyate-
[477] jātidravye nirākṛtya pratipakṣādyapekṣayā|
tadbhedo daśadhā prokto dharmajñānādināmabhiḥ||
jātyāśrayaṇe khalvekatraprasaṅgo dravyāśrayaṇe hyānantyaṁ taccāśakyaṁ vaktum| tasmādubhayametadupekṣya yayāpekṣyayā daśa bhavanti yacca teṣāṁ svalakṣaṇaṁ sāmānyalakṣaṇaṁ ca tatsarvaṁ vistareṇa vakṣyāmaḥ||
tatra tāvat-
[478] dharmānvayaviśeṣye dve duḥkhādyaiśca catuṣṭayam|
dve saṁvṛtyanyacittābhyāṁ kṣayeṇājanmanā dvayam||
dharmānvayajñāne khalu dharmānvayābhyāmeva viśeṣya(ṣye)te| duḥkhādīni tu catvāri svaviṣayaireva caturbhirāryasatyaiḥ viśeṣyante| saṁvṛtyā paracittena ca saṁvṛtiparacittajñāne viśeṣyete| kṣayeṇāpunarutpattyā ca kṣayānutpādajñānadvayaṁ viśiṣyate|
athavā
[479] pratipakṣa[pra]yogābhyāṁ svabhāvākāragocaraiḥ|
tadvyavasthā niboddhavyā kṛtyenopacayeṇa(na) vā||
tatra kāmadhātuvipakṣapratipakṣo dharmajñānam| rūpārūpyāvacaravipakṣapratipakṣo'nvayajñānam| prayogataḥ paracittajñānaṁ cittaṁ jñāsyāmīti tatprayogāt| svabhāvataḥ saṁvṛtijñāna(naṁ) pipīlikādiṣvapi tadbhāvāt| satyākārairgocaraiścatvāri jñānāni| kṛtyataḥ kṣayajñānaṁ kṛtyaparisamāpteḥ| hetūpacayato'nutpādajñānaṁ sarvairaṇā(nā)sravairjñānaistatsabhāgahetūpacayāt||
[480] dhātusatyārthacitteṣu jātidhvaṁsāprajanmanoḥ|
saṁmohasya nivṛttyarthaṁ tadbhedo daśadhaiva vā||
tatra dhātusaṁmoho dvābhyāṁ dharmānvayajñānābhyāṁ nivartyate| satyasaṁmohaścaturbhiḥ duḥkhajñānādibhiḥ| arthasaṁmohaḥ saṁvṛtijñānena| cittasaṁmohaḥ paracittajñānena| jātisaṁmohaḥ kṣayajñānena| punarutpattisaṁmoho'nutpādajñāneneti daśaiva jñānāni bhagavānavocat| nātibhūyāṁsi nālpīyāṁsīti||
atra punaḥ
[481 ab.] parijñātādyavagamaḥ duḥkhādau kṣayadhī phalam|
“dukhaṁ parijñātaṁ samudayo me prahīṇaḥ,................
..............miti vādavipakṣeṇa vā anārambhiṇāṁ saṁsāreṇaiva śuddhiriti vādavipakṣeṇa pratipadākāraḥ| laukikavairāgyamārgamārasaṁjñāvipakṣeṇa vā anātyantikavairāgyagamanavipralambhāt sarvatrābahumānavipakṣeṇa nairyāṇikākāraḥ||
athākāro [nā]ma ka eṣa dharmaḥ| kiṁ vā tenākāryata iti ? tadubhayaṁ nirdiśyate-
[482 cd.] dhīrākāraḥ sadākāryaṁ sākārāstvavalambinaḥ||
prajñā khalvākāra ityucyate| na tarhi prajñā sākārā bhavati dvayoḥ prajñayoḥ yaugapadyābhāvāt| tataśca na sarve caitasikāḥ sākārāḥ prāpnuvanti| na khalu brū maḥ prajñāsaṁprayogātsākārā vaikākārā vā| kiṁ tarhi ? svavṛttibhirākaraṇādālambanagrahaṇādityarthaḥ|
kiṁ punastadātkā(kā)ryam ? sadākāryam| yatkiñcid dravyataḥ prajñaptito vā vidyate ya(ta)dākāryate| cittacaittāstu sākārāḥ viṣayagrāhiṇa ityarthaḥ||
kiṁ punarjñānaṁ kati smṛtyupasthānāni ?
[483] paricittamatistrīṇi dharmasaṁjñaṁ nirodhadhīḥ|
catvāri smṛtyupasthānānyato'nyajjñānamiṣyate||
paracittajñānaṁ khalu trīṇi vedanācittadharmākhyāni| nirodhajñānaṁ dharmasmṛtyupasthānam| paracittanirodhajñānābhyāmanyāni jñānāni catvāri smṛtyupasthānāni||
atha katamasya jñānasya kati jñānānyālambanam ?
[484] mārgadharmānvayajñānagocaro navaśo dhiyaḥ|
mārgadharmānvayajñānānāṁ pratyekaṁ navajñānānyālambanam| mārgajñānasya tāvatsaṁvṛtijñānaṁ hitvā| dharmajñānasyānvayajñānam| anvayajñānasya dharmajñānam|
duḥkhahetudhiyordve dve
duḥkhasamudayajñānayoḥ saṁvṛtijñānaṁ sāsravaṁ ca pari(ra)cittajñānamālambanam|
caturṇāṁ daśa
saṁvṛtiparacittakṣayānutpādajñānānāṁ sarvānye(ṇye)va daśajñānānyālambanam|
nāparam||
nirodhajñānaṁ khalu naiva jñānālambanam||
punarapi daśadharmān sthāpayitvā kasya jñānasya kati dharmā viṣaya iti vācyam| katham ? taducyate-
[485] pañcadharmāstridhātvāptān mārgarūpān sanātanān|
vyutpattyarthaṁ dvidhā kṛtvā darśayejjñānagocaram||
traidhātukān dharmāt(n)pratyekaṁ dvidhā kṛtvā saṁprayuktā viprayuktāśca, apratisaṁyuktāṁśca dvidhā kṛtvā saṁyuktaviprayuktabhedenaiva, asaṁskṛtamapi dvidhākṛtvā kuśalāvyākṛtabhedenaivaṁ kṛtvā daśa bhavanti|
tatra tāvatsaṁvṛtijñānasya sarva eva daśadharmā viṣayaḥ| dharmajñānasya pañca kāmapratisaṁyuktānāsravāḥ saṁprayuktaviprayuktākuśalaṁ cāsaṁskṛtam| anvayajñānasya sapta rūpārūpyapratisaṁyuktānāsravā[:] saṁprayuktaviprayuktakuśalaṁ cāsaṁskṛtam| pari(ra)cittajñānasya trayaḥ kāmarūpapratisaṁyuktānāsravāsaṁprayuktā eva| duḥkhasamudayajñānayoḥ ṣaṭkāmarūpārūpyapratisaṁyuktāsaṁprayuktaviprayuktāḥ| nirodhajñānasyaiko[']saṁskṛtameva kuśalam| mārgajñānasya dvāvanāsravaḥ saṁprayukto viprayuktaśca| kṣayānutpādajñānayornava dharmā viṣayo'saṁskṛtamavyākṛtaṁ muktvā||
idamidānīṁ vaktavyam| kaḥ katibhirjñānaiḥ samanvāgataḥ ? sarvastāvatpṛthagjanaḥ saṁvṛtijñānenaiva| ayaṁ tu niyamaḥ-
[486] dṛṅmārge prathame jñāne tribhirjñānaiḥ samanvitaḥ|
dvitīyakṣaṇe tribhiḥ saṁvṛtijñānaduḥkhajñānadharmajñānaiḥ|
caturṣvekaikavṛddhyordhvaṁ virakto'nyamano dhiyā||
ataḥ paraṁ caturṣu cittakṣaṇeṣvekaikaṁ jñānaṁ vardhate| ta[dyathā] duḥkhe'nvayajñāne'nvayajñānaṁ vardhate| samudayadharmajñāne samudayajñānam| nirodhadharmajñāne nirodhadharmajñānam| mārgadharmajñāne mārgadharmajñānaṁ vardhate| samudayanirodhamārgānva[yajñā]neṣu kṣāntiṣu ca nāstyapūrvajñānavṛddhiḥ| sarvatra tu vītarāgasya paracittajñānaṁ vardhata iti vācyam||
abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau saptamasyādhyāyasya prathamaḥ pādaḥ||
saptamādhyāye
dvitīyapādaḥ|
idamidānīṁ vaktavyam| kasyāṁ bhūmau kasyāṁ vāvasthāyāṁ kasya vā pudgalasya kati jñānāni bhāvyante ? tadārabhyate-
[487] tridhyānakāmavairāgye paścime muktivartmani|
maulaghyānaprayoge ca jñeyānāgatabhāvanā||
[488] bālasya smṛtyupasthānadhyānādyutpādane tathā|
prayogamuktimārgeṣu saṁvṛtyānyamanodhiyaḥ||
bālasya khalvādyadhyānatrayavairāgye paścime vimuktimārge mauladhyānaprayogamārge ca smṛtyupasthānādikuśalamūlotpādane ca prayogavimuktimārge ca saṁvṛtijñānasya paracittajñānasya cānāgatabhāvanā veditavyā||
āryasya tu
[489] kṣāntijñānāni bhāvyante svajātīyāni dṛkpathe|
darśa(na)mārge khalu yadyeva saṁmukhībhūtaṁ bhavati kṣāntirvā jñānaṁ vā tajjātīyamevānāgataṁ bhāvyate| nānyajātīyamanyaviṣayaṁ vā pṛthakkāryatvāt|
sāṁvṛtaṁ cānvayajñāne duḥkhahetusamāhvaye||
saṁvṛtijñānaṁ khalu darśaṇa(na)mārge triṣu citteṣu duḥkhasamudayanirodhānvayajñānākhyeṣu bhāvyate| na dharmajñāneṣu, akṛtārthatvādālambanākāraparijayo hi nādyāpi parisamāptaḥ||
kasmātpunaḥ saṁvṛtijñāna tatra bhāvanāṁ gacchati ? taducyate-
[490] samānapratipakṣatvātteṣu mārgāyitatvataḥ|
yathaivānvayakṣāntijñānāni trīṇi tatprahātavyakleśapratipakṣaḥ, tathā tānyapi saṁvṛtijñānāni pratipakṣaḥ| tairapi tatra mārgāyitaṁ nirvedhabhāgīyāvasthāyām|
ato'bhisamayātyākhyaṁ tattrisatyāntalābhataḥ||
ata eva tadābhisamayāntikaṁ saṁvṛtijñānamityākhyāyate| dharmajñāneṣu khalu tadbhāvanāyāmabhisamayamadhyāni syuriti| taccaitadanutpattidharmakamapi saddharmatayā cintyate|
kasmātpunastadanutpattidharmakameva ? śraddhādharmānusāryāśrayeṇa tadutpattipratibaddhatvāt| darśanamārge ca saṁmukhībhūte tannotpannam| tasmādanutpattikadharmameva bhāvanāṁ gacchati| tatpunaretatsaptabhūmikaṁ kāmāvacaraṁ darśanamārgasamānabhūmikaṁ ca| uktā darśanamārgabhāvanā||
bhāvanāmārge vaktavyā|
[491] mārgākhye tvanvayajñāne ṣa[ḍ bhāvya]nte'tha sapta vā|
ṣoḍaśe[tu varta]mānānvayajñānacitte bhāvanāvartmanyavītarāgasya ṣaḍ bhāvyante| saṁvṛtiparacittakṣayānutpādajñānāni hitvā| vītarāgasya tu saptānāgatāni bhāvyante paracittajñānaṁ vardhayitvā|
ānantaryapathe corddhvaṁ bhāvyate nānyacittadhīḥ||
sarāgasyāpi bhāvanāmārge tasmāt ṣoḍaśātkṣaṇādūrdhvaṁ yāvatkāme vīta rāgo bhavati tāvatsarveṣu prayogānantaryavimuktiviśeṣamārgeṣu sapta jñānāni bhāvyante| anyatra paracitakṣayānutpādajñānebhyaḥ||
[492] prahāṇamuktimārgeṣu vināntyāyā vimuktitaḥ|
bhavāgrapratipakṣatvātsaṁvṛtasya na bhāvanā||
dhyānacatuṣṭvārūpyatrayavairāgye pañcasvabhijñāsu, akopyāprativedhe ca vyavakīrṇa[bhāvite ca] dhyāne| śaikṣasya sarveṣvānantaryavimuktimārgeṣu saptaiva jñānāni .............|
[........abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau saptamasyādhyāyasya dvitīyapādaḥ samāptaḥ||]
saptamādhyāye
tṛtīyapādaḥ |.....
.........sthānavastuhetuvipākaprativistarairboddhavyam| tatrātītānāgate pratyutpanne ca [ta]dākṣeptākṣepavaicitryaṁ pratikarmasamādānaṁ bhavati| kiciddhi sahasā pratyayavṛ(va)śātkriyate| kiñcid dṛṣṭacetasā| kiñcitpunaḥ samādāya kriyate tena karmaṇā mayā jīvi[tavya]miti| tathā dharmo'yamadharmo veti samādāyāsamādāya karoti| sthānādipravibhāgataśca gāmbhīryaṁ boddhavyam| tatra sthānamāyatyutpattyāyattānāmavakāśakāraṇāt| heturapi yena hetunā kriyate| yathoktam-“vastu sthānādhikaraṇamucyate| sādhikaraṇaṁ vastu sthānam| tadyathā prāṇivadhakarmaṇaḥ svabhāvaḥ| sa ca prāṇī yasya cārthe vadhyate yayā pratyayasāmagryā sarvametadvastu sambhavati| kutaḥ ? sthānahetuvipākānāṁ pṛthagukteḥ| yasya khalveta[t] sthānaṁ yaccāsya sthānaṁ kriyate yasya tatkarma hetuḥ, yaddhetukaṁ ca tat, ayaṁ cāsya karmaṇo vipāko'yamanyasya” iti| tadetadaṣṭajñānasvabhāvaṁ nirodhamārgajñāne hitvā||
[493] dhyānādīnāṁ svabhāvādāvavyāghātavisāri yat|
ghyānādijñānasaṁjñaṁ tannavajñānamayaṁ balam||
dhyānavimokṣasamādhisamāpatti jñānabalaṁ khalu yatsaṁkleśavyavadānavyavasthānaviśuddhiṣu nivṛttipakṣe dhyānānāṁ vimokṣāṇāṁ samādhīnāṁ samāpattīnāṁ ca saṁkleśavyavadānavyavasthānaviśuddhiṣu yadbalamavyāhatam| tatra saṁkleśādicatuṣṭayaṁ hāni(na)viśeṣasthitinirvedhabhāgīyaṁ sāsvādaśuddhakānāsravādibhedāt| tadetaddhyānavimokṣasamādhisamāpattijñānabalaṁ navajñānātmakaṁ boddhavyam||
[494] yatsattvākṣamṛdutvādau paricchede pravartate|
akṣottamāvarajñānabalaṁ tannavadhīmayam||
indriyaparāparajñānabalam yatsarvasattvānāṁ śreyaḥprāptiśaktitraividhye jñānamavyāhataṁ tadindriyaparāparajñānabalaṁ navajñānātmakaṁ nirodhajñānaṁ hitvā||
[495] yatsattvādhirucitraidhe hīnādau sampravartate|
nānādhimuktidhīsaṁjñe balaṁ tacca navātmakam||
yatkhalu sarvasattvānāṁ hīṇa(na)madhyamottamādhimuktiṣvavyāhataṁ jñānaṁ tacca nānādhimuktijñānabalaṁ navajñānātmakameva nirodhajñānaṁ hitvā||
[496] yannānādhātvapekṣākhyaṁ sattvārthāya pravartate|
navajñānamayaṁ tadvattannānādhātudhībalam||
te punaḥ pūrvābhyāsavāsanādhātavaḥ pūrvajanmasu guṇadoṣavidyāśilpakarmābhyāsebhyo yā vāsanāstāḥ khalviha dhātavo viśeṣeṇa boddhavyāḥ| gotrārtheṇā(nā)vasthānāṁ ta evāśayā ityavagantavyāḥ, tadvaśāccari(ratī)tyucyate| uktaṁ ca bhagavatā-“dhātuśaḥ sattvāḥ saṁsyandante” iti||
[497] gatidharmāryabhedaṁ yadvetti pratyayabhedataḥ|
taddhiyo daśa sarvatragāminīpratipadbalam||
yatkhalu sattvopapattinirvartakeṣu tatkṣayakareṣu ca dharmeṣu jñānamavyāhataṁ tatsarvatragāminīpratipajjñānabalam| bhavyaviśeṣauṣadhavad draṣṭavyam| mokṣabhavyānāṁ nānādhātūnāṁ sattvānāmanekadhātūnāṁ sarvakleśaprahāṇāyauṣadhaviśeṣavatsāmānyapratipakṣaviśeṣapratipakṣaṁ ca sarvatra jānīte gatihetuṁ cānena dhāturekasantāne yo yadgatacittastadvaśena tadavataraṇabhavyo'bhavyaśca bhavati tatsarvaṁ yathāvatpratijānātīti sarvākārajñatāpyuktā bhavati| tadetat saphalamārgaprahāṇāddaśajñānātmakaṁ bhavati| kecittu kevalamārgagrahaṇānnavajñānātmakam||
[498] yat svānyātītajanmekṣisaṁvṛtijñānasaṁjñakam|
prāgjātyānusmṛtijñānabalaṁ tatsaphalaṁ matam||
svaparasantā nikānāmatītajanmaparamparāṇāṁ vicitrasukhaduḥkheṣu prāṇiṣvayamamuṣyakarmaṇo vipāko'yamamuṣyasvapnanimittaghyāyimanasikāracihnārthāvadhāraṇavadanekavidhasambandhāvabodhavaśitvamasya sūcitaṁ bhavati| yathā khalu bhavyārthasūcakāni(n) svapnānanekaśo dṛṣṭvā tāṁścārthānabhiniṣpannāt(n) prāyaśaḥ sadṛśānapekṣa(kṣya) niścayo bhavati tadvaditi| yathā ca dhyāyināṁ manasikāreṣu dharmacihnānyutpadyante taiśca suvyakto dharmaparicchedo bhavati| tadvatsarvadharmeṣu mudrā bhagavato viditā| kiṁ punastatkarma vipākasambandhamudrāsviti ? tadetadbalaṁ saṁvṛtijñānātmakameva||
[499] sattvānāṁ cyutisambhūtyorjñānamanyādhvavṛtti yat|
taccyutyutpattibuddhyākhyaṁ balaṁ pūrvavaducyate||
divyacakṣurāśrayācca jñānātkarmaphalavaicitryacaritāvataraṇajñānaparapratyayo bhavati| pratyutpannaviṣayamapyevam| taddivyacakṣurāśrayajñānaṁ saha praṇidhijñānenāparānte prabhāvyate| tadetatsaṁvṛtijñānātmakameva||
[500] āsravakṣayadhīsaṁjñaṁ ṣaḍjñānānyathavā daśa|
ata idānīṁ bhagavato vineyakāryaṁ kimavaśiṣṭam ? āsravakṣayaḥ| tasminyajjñānaṁ yasya yadā yairavataraṇadeśanāvidhibhirakṛcchreṇa saṁpadyate tadbhagavān sarvākāramanena jñānena vetti nānyaḥ kaścit| ato'syaiva tadbalaṁ nānyasya| tatpunaretat ṣaḍjñānasvabhāvaṁ daśātmakaṁ vā| yadyāsravakṣaye jñānam, ṣaḍbhavanti| paracittaduḥkhasamudayamārgajñānāni hitvā| atha sopāye kṣaye jñānaṁ darśaṇaṁ(naṁ) bhavati, [daśajñānāni bhavanti]|
ukto daśabalasvabhāvaḥ|
ākāraṇi(ni)yamo vaktavyaḥ| so'yamucyate-
ṣoḍaśākāramantrā(trā)dyamanyaiścāpyuttaraṁ bhuvā||
[501] saptamaṁ ṣoḍaśākāramavibhaktākṛtidvayam|
aṣṭākāraṁ dvitīyaṁ tu navajñānamayaṁ tu yat||
[502] tathāgatabalaṁ proktaṁ tajjñeyaṁ dvādaśākṛti|
sthānāsthānajñānabalaṁ ṣoḍaśabhirākāraiḥ pravartate| anyaiśca tannirmuktairāsravakṣayajñānabalamapi yadi sopāyaṁ kṣayaṁ vivakṣati tadapi ṣoḍaśākāram| atha kṣayamātraṁ tat, ṣaḍjñānamayairākāraiḥ sarvatragāminīṁ pratipajñā(jjñā)nabalaṁ saptamaṁ tadapi tathaiva ṣoḍaśākāram| dvayaṁ tu pūrvenivāsānusmṛticyutyupapattijñānabalamavibhaktākārabalam| dvitīyaṁ tu karmavipākajñānabalamaṣṭākāram| yattu samādhisamāpattijñānabalaṁ tasya navajñānasvabhāvaṁ taireva dvādaśabhirākāraiḥ pravartate| anyadyannoktaṁ tadabhyūhyam|
kiṁ punaḥ kiṁ gocaram ?
sarvagocaramatrādyamantyaṁ śāntyavalambi dhā(vā)||
sarvaviṣayaṁ sthānāsthānabalam| āsravakṣayajñānabalaṁ nirvāṇaviṣayaṁ vā catuḥsatyaviṣayaṁ vā||
[503] dvidhā [hetubhavālambaṁ] saptamaṁ satyagocaram|
karmavipākajñānabalaṁ bhavaviṣayam| sarvatragāminī pratipa[t]jñānabalaṁ catuḥsatyālambanam|
atītādyaddhi dhātvarthamaṣṭamaṁ samudāhṛtam||
pūrveṇi(ni)vāsānusmṛtijñānabalaṁ ‘atītādyaddhi’ dhātugocaram||
[504] navamaṁ khalu rūpārthaṁ saṁskṛtālambyate param|
cyutyupapattijñānabalaṁ rūpāyatanaviṣayam anyadyadavaśiṣṭaṁ tatsaṁskṛtadharmagocaraṁ draṣṭavyam|
atra punaḥ
dvyapekṣo balaśabdo'yaṁ balaṁ tvapratighātataḥ||
parābhibhavāpekṣaśca sarvāpratighātitvena ca| yatkhalu [a]pratihatasāmathya tadbalamityucyate| mānasaṁ balaṁ daśavidhaṁ bhagavato vyākhyātam||
kāyikamapyabhidhīyate-
[505] [sandhau] sandhau ca buddhasya kāye ṇa(nā)rāyaṇaṁ balam|
spraṣṭavyamadhikaṁ tattu daśa hastyādisaptakāt||
nārāyaṇaṁ nāma balamucyate| tacca bhagavato marmaṇi marmaṇi vidyate| nāgagranthiśaṅkalāśaṅkusandhayaśca yathākramaṁ buddhapratyekabuddhacakravartiṇaḥ(naḥ)|
kiṁ pramānaṁ(ṇaṁ) punastannārāyaṇaṁ balam ? yatkhalu daśānāmitarahastīnāṁ balaṁ [ta]dekasya gandhahastinaḥ| evaṁ daśottaravṛttyā mahānagni(gna) praskandivarāṅgacānūraṇā(nā)rāyaṇānāṁ vācyam| airāvana(ṇa)sahasrasyetyanye| sa hi devodyānayātrāsamaye trayastriṁśacchirasamātmānamabhinirmāyātyadbhutavicitrodyānāyāyamānāni tāvantyeva devakulānyanekasahasraparivārāṇi bhūrjapatravadādāya gacchaḥyeṣa balasamudayastasya| evaṁ tu [varṇayanti] mānasabalavadanantaṁ kāyikamapi balaṁ buddhānāṁ bhagavatāmiti| tatpunaḥ kāyikaṁ balaṁ spṛṣṭavyāyatanasaṁgṛhītam| gurutvena balasaṁgraho laghutvena daurbalyasyeti varṇayanti|
[506] svaparārthāntasamprāpte(rvai)śāradyacatuṣṭayam|
ādyantabalarūpe dve dve karma pratipaddhiyoḥ||
sūtra uktam-“samyaksambuddhasya vata me sata ime dharmāstvayā'nabhisambuddhāḥ” iti vistaraḥ| [atra hi prathama]dvitīyābhyāṁ svārthasampadbhagavatodbhāvitā| pūrveṇa jñānasampat| dvitīyeṇa(na) prahāṇasampat| dvābhyāmanyābhyāṁ parārthasampadā darśitā vyavadānasaṁklelodbhāvanāt|
kataratpunarvaiśāradyaṁ kati jñānātmakam ? taducyate| sthānāsthānabalarūpamādyam| āsravakṣayajñānarūpaṁ dvitīyam| karmasvakajñānabalaṁ tṛtīyam| sarvatragāminīpratipa[t]jñānabalaṁ caturthaṁ vaiśāradyam| tadyāvajjñānasvabhāvānyetāni valāni tāvatsvabhāvāni yathākramaṁ catvāri vaiśāradyāni boddhavyāni|
sūtra uktam-“trīṇīmāni smṛtyupasthānāni yānyāryaḥ sevate” iti vistaraḥ| teṣāṁ puṇa(na)ridaṁ lakṣaṇam-
[507] śrotṛsampattrayāpekṣā trividhā smṛtyupasthitiḥ|
saṁsmārāhitasāmarthyasaṁprajanyasvalakṣaṇā||
śuśrūṣakāśuśrūṣakādibhedādvineyāṇāṁ(nāṁ) traividhyena vyavasthānam| śuśrūṣakādivargatrayābhisandheḥ| svabhāvaḥ punaḥ smṛtiviśiṣṭasaṁprajanyatrayasvabhāvāni trīṇi smṛtyupasthānāni| smṛtiviśiṣṭasaṁprajanyato hi bhagavataḥ śuśrūṣamānā(ṇā)śuśraṣamāna(ṇa)tadubhayayukteṣu vineyasamūheṣu nānando bhavatyāghāto vā||
mahākaruṇā punaḥ
[508] saṁvṛtijñānarūpatvāddīrghakālānusārataḥ|
sarvatra samavṛttyāderbaddhasyaiva mahākṛpā||
yadā śrāvakasyāpi karūṇā vidyate pratyekabuddhasyāpi kasmād buddhasyaiva mahākṛpetyucyate ? yasmādiyaṁ saṁvṛtijñānasvabhāvā śrāvakādīnāmadveṣasvabhāvā buddhasya ca dīrghakālānugatā sūkṣmānugatā sarvasattvasamagrahapravṛttā sarvatrānugatā ca dvātriṁśanmahāpuruṣa[lakṣaṇa]vidyotitaśarīrādhyāsinī daśabalaparigṛhītā ca| tasmād buddhasyaiva bhagavato mahākṛpetyucyate| uktā asādhāraṇaguṇāḥ||
śrāvakasādhāraṇā ucyante-
[509] araṇā praṇidhijñānaṁ catasraḥ pratisaṁvidaḥ|
arhatsāntānikā hyete pañca tu prāntakoṭikāḥ||
[510] itarairapi sāmānyā apramādādayo guṇāḥ|
eṣāṁ yathopadiṣṭāṇāṁ(nāṁ) śṛṇu vakṣyāmi lakṣaṇam||
tatra tāvat|
[511] araṇā saṁvṛtijñānaṁ nṛjā'ntyadhyānaniśrayāt|
āryasantānikā jātā savastukamalekṣiṇī||
iha kaścidarhannakopyadharmā sarvakleśaprahāṇātparamāmṛtasukhamanubhavatyevaṁ cittamutpādayati-kathaṁ nāma pare'pi [i]me santānālambanād kleśān notpādayeyuḥ kathañca tamaniṣṭaphalaṁ nānubhaveyuḥ| caturthaṁ dhyānaṁ vivṛddhikāṣṭhāgataṁ samāpadya tathā karoti yathā'sya cāravihāragatasya santāne na kaścitkleśamutpādayati|
[512] praṇidhijñānamapyevaṁ sarvadharmāvalambi tu|
akopyadharmano(ṇo) khyāte tathaiva pratisaṁvidaḥ||
praṇidhijñānamapi saṁvṛtijñānasvabhāvaṁ prāntakoṭika caturthadhyānalābhāt, arhadyadyatpraṇidhatte tattajjānīte praṇidhijñānasya sarvadharmālambanatvāt||
pratisaṁvidaḥ khalvapi
[513] vivakṣitārthasambandhināmasaṁmohabhedinī|
ādyā'nyā tadabhivyaṅgyā jñeyā jñānavicāriṇī||
[514] tṛtīyā śabdasaṁskārā jñānasaṁmohaghātinī|
turīyā tu prabandhoktirdhyānādyutpādanonmukhī||
tatra dvādaśāṅgapravacanasaṁgṛhīteṣu vakṣyamānā(ṇā)rthasambandhiṣu vivakṣiteṣu nāmakāyādiṣu yadavivartyaṁ jñānaṁ sā dharmapratisaṁvit| tadavadyotyeṣu paurūṣeyāpauruṣeyasambandheṣu parārthasaṁvṛtyartharāśiṣu yadavivarttyaṁ jñānaṁ sā'rthapratisaṁvit| nāmakāyādivācaka eva vākchabdeṣvarūpadravyaliṅgasaṁkhyāsādhanakriyākālapuruṣo pagrahasambandhini yadavivarttyaṁ jñānaṁ sā niruktipratisaṁvit| dharmārthaniruktiṣu ghyānavimokṣasamādhisamāpattivaśitvasaṁprakhyāne yadavivartyaṁ jñānaṁ sā pratibhāna[prati]saṁvit|
ta ete ṣaḍguṇāḥ prāntakoṭikamityucyante||
kā kati bhūmikāḥ punarāsāṁ pratisaṁvidāṁ kā vā kati jñānamayī ? tadavadyotyate-
[515] arthākhyā khalu sarvatra ṣaḍjñānānyathavā nava|
arthapratisaṁvit sarvāsu bhūmiṣu kāmadhātau yāvadbhavāgre ṇa(na)vajñānasvabhāvā ṇi(ni)rodhajñānaṁ varjayitvā ṣaḍjñānā[ni] nirvāṇasye(syai)va paramārthatvāt, paracittaduḥkhasamudayamārgajñānāni varjayitvā|
pratibhānāhvayāpyevaṁ daśajñānamayī tvasau||
pratibhānapratisaṁvidapi sarvāsu bhūmiṣu daśajñānamayī|
[tatra]
[516] [kāme ghyāneṣu dharmākhyā] tadanyā tvādyakāmayoḥ|
dharmapratisaṁvit kāmadhātau caturṣu dhyāneṣu niruktipratisaṁvit kāmadhātau prathame ca ghyāne|
saṁvṛtijñānamayyau tu dve ete pratisaṁvidau||
ubhe apyete saṁvṛtijñānasvabhāve dharmaniruktipratisaṁvidāviti||
abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau saptamasyādhyāyasya tṛtīyaḥ pādaḥ samāptaḥ||
saptamādhyāye
caturthapādaḥ|
pṛthagjanasādhāraṇāḥ idānīmabhijñādayo guṇā vaktavyāḥ| ta ima ucyante-
[517] ri(ṛ)ddhau śrotre'nyacitte prāgbhāve cyutyudaye kṣaye|
jñānasākṣātkriyā'bhijñā ṣaḍvā dhī[:] muktivartmani||
jñānasākṣātkriyā khalu vimuktimārgasaṁgṛhītā'bhijñetyucyate| keṣāṁ punarguṇānāṁ jñānasākṣātkriyā ? tadapadiśyate| ri(ṛ)ddhipādadivyaśrotracetaḥ- paryāyapūrvenivāsānusmṛticyutyupapādāsravakṣayajñānānāṁ yā jñānasākṣātkriyā sā'bhijñā| abhijānātītyabhijñāyate vā tayeti abhijñā|
kasmātpunarvimuktimārga ye(e)vābhijñā śrāmanya(ṇya)phalavat [[na] ānantarya]mārgasvabhāvāḥ ? paracittajñānasyānantaryamārgapratiṣedhādarhataścāsravakṣayānantaryamārgatyāge kasyacinnirabhijñatvaprasaṁgāt||
āsāṁ punaḥ
[518] catasraḥ saṁvṛtijñānaṁ pañca jñānāni cittadhīḥ|
sarvāsravakṣayābhijñā ṣaḍjñānānyathavā daśa||
cetaḥparyāyāsravakṣayābhijñe hitvā| cetaḥparyāyābhijñā pañcajñānāni dharmānvayamārga[saṁvṛtipara]cittajñānāni| āsravakṣayajñānasākṣātkriyā'bhijñā ṣaḍjñānāni daśa vā paracittaduḥkhasamudayamārgajñānāni hitvā ‘athavā daśe’ti||
[519] ṣaṣṭhī sarvatra pañcānyā maulīṣu dhyānabhūmiṣu|
āsravakṣayajñānasākṣātkriyā sarvāsu bhūmiṣu| śeṣā maulīṣu catasṛṣu dhyānabhūṣviti|
yatnavairāgyato labhyāḥ svabhūmyadharagocarāḥ||
sarvāḥ [abhijñāḥ] yatnato labhyante vairāgyataśca| tatrānucitā yatnataḥ| ucitā vairāgyataḥ| janmāntarābhyastāḥ khalvabhijñā vairāgyato labhyante| vaiśeṣikyo yatnataḥ| ‘svabhūmyadharagocarā’ścaitāḥ| ri(ṛ)ddhyā svabhūmiṁ gacchatyapa(dha)rāṁ ca bhūmim| nirmitanirmāṇamapyevam| divyaśrotrābhijñayāpi svabhūmikamadho[bhūmikaṁ] ca śabdaṁ śṛṇoti| evaṁ paracittajñānaṁ pūrvenivāsānusmṛtijñānaṁ ca| cyutyupapādābhijñayā ca svādhobhūmiviṣayaṁ rūpaṁ jānāti||
katamā punarāsāṁ kati smṛtyupasthānāni ?
[520] smṛtyupasthitayastistraścetaḥparyāyadhīrmatā|
ṛddhiśrotrākṣyabhijñāsnu prathamā smṛtyupasthitiḥ||
paracittābhijñā trīṇi smṛtyupasthānāni kāyasmṛtyupasthānaṁ hitvā| cittacaittālambanā khalveṣā| ṛddhiśrotracakṣurabhijñāḥ kāyasmṛtyupasthānaṁ rūpālambanatvāt| ṛddhiḥ khalu caturbāhyāyatanālambanā| divyaśrotracakṣuṣī yathākramaṁ śabdarūpāyatanālambane|
kuśalādibhedena tu
[521] divyamavyākṛtaṁ śrotraṁ netraṁ cānyā śubhā matāḥ|
divyaśrotracakṣuṣī kilāvyākṛte| tacca na| abhijñānāṁ vimuktimārgasvabhā[vyāccakṣuḥśrotravijñānayoścā]vikalpatvādvimuktijñānānutpattiḥ| caturṣu dhyāneṣu tu asti prajñāviśeṣaḥ svabhūmikabhūtaphalo yatsaṁmukhībhāvātsvabhūmikaphalameva cakṣuḥśrotraṁ saṁmukhībhāvaṁ gacchati| yattaccakṣuḥśrotravijñānayorāśrayī bhavati tasmānna tadvijñāne saṁprayuktā prajñā'bhijñeti|
kathaṁ punaretayorabhijñāśabdaḥ ? taducyate-
abhijñāphalatā'bhijñā [manovijñānaprajñayā]||
abhijñāphalamā(ma)trābhijñāśabdenoktam| manovijñānasaṁprayuktayā tu prajñayā'bhijānātīti| saivābhijñā nirūpakatvāt|
kati punarāsāṁ vidyā ?
[522] tisro vidyā matāstryadhvasa(saṁ)mohādivyudastaye|
ekā svabhāvato'śaikṣī dve tvaśaikṣāśrayodayāt||
pūrvaṇi(ni)vāsacyutyupapādāsravakṣayajñānatatsākṣā[t]tkriyāstisraḥ khalvaśaikṣyo [vidyā ucyante| kasmādetā eva ? eta] eva tisro vidyāḥ yasmādābhiravidyātrayaṁ vinivartate| pūrvenivāsābhijñā[jñayā]pūrvāntasaṁmohaḥ nivartate| cyutyupapādābhijñayā tvaparāntasaṁmoho nivartate| āsravakṣayābhijñayā madhyādhvasaṁmohaḥ|
yadyapi ca tisro'pyaśaikṣāstathāpi ‘ekā svabhāvato'śaikṣī dve tvaśaikṣāśrayodayāt’| antyā vā'śaikṣī svabhāvataḥ santānataśca| ādye dve tvaśaikṣasantānādaśaikṣāvityucyante|
kati punarāsāṁ prātihāryāṇi ?
[523] ri(ṛ)ddhicittakṣayābhijñā pratihāryatrayaṁ smṛtam|
harato dve kuśāstṛbhyo mārebhyo harate param||
ṛddhyādeśanāprātihārye khalu kuśāstṛbhyaḥ kapilolūkākṣapādādibhyo vineyajanacittamapahṛtya buddhe bhagavati paramārthaśāstari saṁniyojayataḥ| anuśāsanāpratihāryaṁ mārebhyo'pahṛtya sarvajñaṁ mārgadeśike pravare pratiṣṭhāpayati||
kā punariyamṛddhiḥ ?
[524] samādhirṛ(dhī)ddhirityuktā phalamaiśvaryaṣṭadhā|
dvidhaitadgatinirmāṇe trividhā gatiriṣyate||
ṛddhiḥ khalu samādhirūpā tatphalatvāttu prātihāryamṛddhiratyuktaṁ sūtre| aṅgaparigṛhīte samādhau sati sarvametatprātihārya mṛddhyati| tasmātsamādhireva ri(ṛ)ddhiḥ| tasyāḥ phalamaṣṭaguṇamaiśvaryamani(ṇi)mādi|
yacca sūtre'padiṣṭamekānekayathecchitarūpāvasthānādistatpunaretamṛddhiphalaṁ dvividhaṁ gatiśca nirmāṇaṁ ca| gatirapi trividhā| tatra
[525] manomayī gati[:] śāsturicchāmātrapravṛttitaḥ|
adhimokṣakṛtā'nyeṣāṁ tato dehābhivāhinī||
manojavāḥkhalu ṛddhirbuddhasyaiva| manasa iva javastasyāḥ| yāvatā kālena cakṣurvijñānaṁ nīlaṁ pratipadyate yāvatā kālena bhagavāñccharīreṇa sarvalokāntarāṇi vyāpnotyanantarddhiśarīrā hi buddhā bhagabanto[']nābhogena yathecchitābhiprāyasiddheḥ bhagavato buddhasya| śrāvakādīnāṁ punaḥ śarīravāhinī gatirbhavati yathā devānāṁ pakṣiṇāṁ vā| ādhimokṣikī ca dūramapyāsannamadhimucyāstagamanaṁ saṁpadyate| bāhuprasāraṇamātreṇa sumerumūrddhani prādurbhavati| vyākhyātaṁ samādhiphalam||
gamanaṁ nirmāṇamidānīṁ vaktavm| ta[d]dvividhaṁ kāmāvacaraṁ rūpāvacaraṁ ca| tatra tāvat-
[526] rūpagandharasasparśāḥ kāme nirmāṇamiṣyate|
rūpasparśau matau rūpe sveśarīre'tha vā bahiḥ||
kāmāvacaraṁ khalu bāhyamāyatanacatuṣṭayaṁ nirmīyate| nānyadīśvarakarttṛtvavādābhyupagamaprasaṁgāt| rūpāvacaraṁ tvāyatanadvayaṁ tatra gandharasābhāvāt| tatpunaretat svaśarīre paraśarīre ca draṣṭavyam| etaccaturvidhaṁ nirmāṇaṁ kāmadhātāvevaṁ rūpadhātau draṣṭavyam| ityaṣṭa[vidhaṁ nirmāṇam]|
[kiṁ khalu nirmāṇama]bhijñayā nirmīyate ? kiṁ tarhi ?
[527] abhijñāphalacittena tattāni tu caturdaśa|
ādyadhyānaphalaṁ dve te(tai)rūrdhvabhūmyekavṛddhitaḥ||
prathamadhyānaphale khalu nirmāṇacitte kāmāvacaraṁ prathamadhyānabhūmikaṁ ca, dvitīyadhyānaphalāni trīṇi, tṛtīyadhyānaphalāni catvāri, caturthadhyānaphalāni pañca||
kathaṁ punarnirmāṇacittāni labhyante ?
[528] tallābho dhyānava[t] jñeyaḥ
yathā khalu dhyānāni vairāgyata upapattitaḥ prayogataśca labhyante tathā nirmāṇacittāni|
kathaṁ punastadutpadyate ?
śuddhakācca svataśca tat|
śuddhakād dhyānādanantaraṁ ṇi(ni)rmāna(ṇa)cittamutpādyate nirmāṇacittādeva vā nānyataḥ| tataḥ khalvapi nirmāṇacittādanantaraṁ śuddhakadhyānaṁ nirmāṇacittaṁ cotpadyate nānyat| sarvasya ca nirmitasya
svabhūmenaiva nirmāṇamapa(dha)reṇāpi bhāṣaṇam||
na khalvanyabhūmikaṁ nirmāṇamanyabhūmikena nirmāṇacittena nirmīyate| bhāṣaṇaṁ tu svabhaumenāpa(dha)rabhaumena ca| kāmadhātuprathamadhyānabhūmiko hi nirmitaḥ svabhūmikenaiva cittena bhāṣya(ṣa)te| ūrdhvabhūmikāstu prathamadhyānabhūmikena, tatraiva vijñaptisamutthāpakacittasadbhāvāt||
kiṁ punarnirmitanirmātroḥ kramena(ṇa) vāgbhāṣaṇaṁ bhavatyatha yugapat ? taducyate-
[529] nirmātraiva sahaiteṣāṁ bhāṣaṇaṁ sugatādṛte|
uktaṁ hi
“ekasya bhāṣamāṇasya sarve bhāṣanti nirmitāḥ|
ekasya tūṣṇīṁ bhūtasya sarve tūṣṇīṁ bhavanti te||”
bhagavatastu icchātaḥ pūrvaṁ paścādyugapadvā nirmitā bhāṣante| teṣāṁ punaḥ
ekasya bruvataḥ sarve nirmitā bruvate samam||
[530] adhiṣṭhāya tu nirmāṇaṁ bhāṣante'nyena cetasā|
‘adhiṣṭhāya tu nirmāṇaṁ’ saṁsthāpyetyarthaḥ| anyena cetasā vijñaptisamutpādakākhyena vācaṁ pravartayatītyato'pi nāsti nirmāṇāntardhāṇo(no) doṣaḥ| tatpunaretadadhiṣṭhānaṁ na kevalaṁ jīvata eva| kiṁ tarhi ?
adhiṣṭhānaṁ mṛtasyāpi sthirasyaiva tu vastunaḥ||
āryamahākāśyapādhiṣṭhānena tadasthiśaṁkalāpasthānaśravaṇāt sthirasyāsthilakṣaṇasya na māṁsarudhirādīnāmasti||
kiṁ punarekacittenaikaṁ nirmitaṁ nirmiṇotyatha bahūn ?
[531] ajayyekamanekena jayiṇastadviparyayaḥ|
ādyābhinirhārairbahubhirnirmāṇacittairekaṁ sopādānaṁ ca nirmitaṁ nirmiṇoti| rjitāyāṁ tvabhijñāyāṁ nirmāturicchayā bahūnapyekacittena nirūpādānamapi ca nirmino(ṇo)ti|
tatputaretannirmāṇacittaṁ dvividhaṁ bhāvanāmayamupapattiprātilambhikañca| tatra
avyākṛtamabhijñotthaṁ upapattya tvayaṁ tridhā||
yatkhalu bhāvanāphalaṁ nirmāṇacittaṁ tadavyākṛtaṁ bhavati| upapattiprātilambhikaṁ tu kuśalādi[nā] triprakāram| [tadupapattiphalaṁ] daśātiśayayuktam|
[532] arhatāṁ daśadhā tvetadaiśvaryamupapadyate|
sarvāsravakṣayajñānavimuktidvayayogataḥ||
yadetatadaṇimādiśaikṣāntaṁ daśavidhamaiśvaryasukhaṁ tadatiśayayuktamarhatāmevopapadyate||
yadi tarhi trayāṇāmarhatāmetadaiśvaryaṁ samānamasti kastarhi viśeṣaḥ śāstṛśiṣyayoḥ ? tatredamupadiśyate-
[533] aiśvarya[pi sa]mānesminyathokte śāstṛśiṣyayoḥ|
antaraṁ sumahacchāsturyattatpūrvamudāhṛtam||
daśabalādyāveṇikabuddhaguṇacintāyāṁ catuṣpratyayatā nadyuttaraṇe gandhahastya śvaśaśakadṛṣṭāntaiśca viśeṣāntaraṁ boddhavyamiti||
abhidharmapradīpe vibhāṣāprabhāyāṁ vṛttau saptamasyādhyāyasya caturthaḥ pādaḥ||
samāptaśca jñānavibhāgo nāma saptamo'dhyāyaḥ||
aṣṭamo'dhyāyaḥ|
prathamaḥ pādaḥ|
vyākhyātā hi vistaraśo vidarśanā| śamatha idānīṁ vaktavyaḥ| sa khalveṣa śamathaścaturthadhyā[nā]rūpyasaṁgṛhītaḥ| tatra tu
[534] sāṅgā cittasthitirdhyānaṁ taccaturdhā'ṅgabhedataḥ|
śamathaḥ khalu sāṅgā kuśalā cittaikāgratā dhyānamityucyate| yasya khalu dharmasyāṅgaparigṛhītato(syo ?) drekā[t] cittacaittānyālambanāntaraṁ na pratipadyante sa dharmaścaitasikaḥ samādhirityākhyāyate| tadaṅgabhedena caturvidhamiti vakṣyāmaḥ| tasyāṁ punaścittasthitau
dhyānoktirāñjasī tatra bhāktī tatsahabhūṣvapi||
samādhisvabhāvaṁ khalu paramārtheṇa(na) dhyānam| saparivāraṁ tu gṛhyamānaṁ(ṇaṁ) pañcaskandhasbabhāvam| bhaktikalpanayā [tatsahabhūṣvapi] dharmeṣu tācchabdyam||
[535] saṁkṣepādiyamākhyātā dhyānajātiścaturvidhā|
prathamaṁ dhyānaṁ dvitīyaṁ tṛtīyaṁ caturthamiti|
dravyabhedānahaṁ tasyāḥ pravakṣyāmi yathāgamam||
dravyabhedastu dhyānajāteścaturvidhāyāḥ samāpattijāteśca tāvatyā eva samāsena vakṣyāmi||
tatra tāvat|
[536] sahārūpyacatuṣṭvena samāpattirmatāṣṭadhā|
[catuḥ pañceṣu skandheṣu] [ta] duktervargavṛttitaḥ||
pañcaskandheṣu vargībhūteṣu dhyānasamāpattiḥ prajñāpyate| catu[:]pañceṣvārūpyasamāpattiriti||
[537] bhedena tu samāpattidravyāni(ṇi) daśa sapta ca|
sāmantakaiḥ sahāṣṭābhirdhyānāntarikayā'pi ca||
aṣṭāṇāṁ(nāṁ) khalu samāpattibhūmīnāmaṣṭāṇā(nā)meva sāmantakadravyāṇāṁ tatpraveśopāyabhūtāni dhyānāntarikā ca prathamadhyānasaṁgṛhītā| etāni khalu saptadaśa yathāsthaulyaṁ bhidyamānāni saptadaśa bhavantītyata āha-
[538] tadbhedāḥ khalvime'nyepi vakṣyante śāstracoditāḥ|
anye'pi khalu samāpattibhedāstadantargatā eva sūtrābhidharmoditā vakṣyante|
buddhabuddhestu te sarve tattvenāyānti gocaram||
bhagavāneba hi sarvaprathamadhyānasamāpattyādibhedeṣu, anantasvabhāvaprabhāvakriyāphaleṣvaparokṣabuddhivṛddhi(tti)riti||
ta ete dhyānārūpyāstriprakārāḥ katham ? tadārabhyate-
[539] tridhā dhyānāni maulāni sāsvādādiprabhedataḥ|
tathaiva traya ārūpyā bhavāgraṁ tu dvidhā matam||
tatra maulāni tāvad dhyānāni traividhyānyāsvādanāsaṁprayuktaśuddhakānāsravabhedāt| evaṁ trayo maulā ārūpyāḥ| bhavāgraṁ tu nāstyanāsravam| kāmadhātorbhavāgrasya ca bhavamūlatvāt||
[540] sāmantāni dvidhā sapta prathamaṁ tu tridhā matam|
dhyānāntaraṁ tridhā tadvadakliṣṭaṁ tvadharāśrayam||
prathamadhyānasāmantaṁ hitvā'nyāni sapta sāmantāni dviprakārānya(ṇya)nyatrānāsravāt| prathamadhyānasāmantakaṁ tu triprakāram| kecittu āsvādanāsaṁprayuktaṁ necchanti| tadvad dhyānāntarikā tridheti vartate| yattatrākliṣṭaṁ tadadharāśrayaṁ dravyamiti||
kiṁ punareṣāmāsvādanādisaṁprayuktānāṁ trayāṇāṁ lakṣaṇam ? ucyate-
[541] āsvādavatsatṛṣṇaṁ yacchaddhakaṁ laukikaṁ matam|
ado(dho?)dhvastaṁ tadāsvādyamatilokamanāsravam||
yatkhalu satṛṣṇaṁ tadāsvādanāsaṁprayuktamityucyate| tṛṣṇāyā ā[svādapa]ryāyatvāt| yattu na saṁprayuktaṁ tadapi tṛṣṇāsahagatatvādāsvādavadityucyate tṛṣṇayaikaphalatvāt| yattu sāsravaṁ kuśalaṁ samāpattidravyaṁ tacchuddhakamākhyāyate| kleśamalāsaṁparkādalobhādiśukladharmayogācca|
tadetacchuddhakaṁ tasyāsvādanāsaṁprayuktasyāsvādyam| tena hi tatsamanantarātītamāsvādyate| yenāsvādayati tamāpanno yadāsvādayati tasmādvyutthitaḥ| anyonyasaṁsargādi(ddhi) tṛṣṇāsamādhyornnāmanirvṛti(tiḥ)| tṛṣṇāvaśātsamādherāsvāda nāma, samādhivaśāttṛṣṇāyāḥ dhyānā(na) nāma, [a]nyathā vipratiṣiddhaṁ syāt| na hi kaścittṛṣṇāṁ samāpadyate, na ca samādhinā''svādayatoti| lokottaraṁ tu samāpattidravyamanāsravamityucyate||
āsāṁ punaḥ samāpattīnāṁ dhyānānyevāṅgavarti nārūpyāḥ| kati punaḥ kasya dhyānasyāṅgāni ? tadidaṁ prastūyate-
[542] aṅgānyādye śubhe pañca vitarkaścittasūkṣmatā|
prītiḥ sukhaṁ samādhānaṁ kliṣṭaṁ sukhavivarjitam||
prathame tāvacchubhe dhyāne pañcāṅgāni vitarkavicāraprītisaukhyasamādhayaḥ| kliṣṭe catvāri sukhaṁ hitvā||
[543] sādhyātmasaprasādāstu sukhaprītisamādhayaḥ|
dvitīye'ṅgāni catvāri kliṣṭe śraddhā sukhādṛte||
dvitīye kuśale dhyāne catvāryaṅgāni| ādhyātmasaṁprasādaḥ prītiḥ sukhaṁ cittaikāgratā ca kliṣṭe dve śraddhā sukhaṁ hitvā||
[544] tṛtīye pañcame prajñā smṛtyupekṣā sukhaṁ sthitiḥ|
kliṣṭe tvaṅgadvayaṁ jñeyaṁ samādhirvedanāsukham||
tṛtīye śubhe dhyāne upekṣā smṛtiḥ saṁprajñānaṁ sukhaṁ samādhiśca| kliṣṭe tu dve ‘samādhirvedanāsukham’||
[545] anye(ntye) catvāryupekṣe dve samādhiḥ smṛtireva ca|
kliṣṭe dhyāne caturthe tu dve aṅge vedanā sthitiḥ||
caturthe khalu dhyāne śubhe catvāryaṅgāni| aduḥkhāsukhāvedanā upekṣā ca smṛtipariśuddhiḥ samādhiśca| kliṣṭe tu dve vedanā sthitiśca||
kati punareṣāṁ dravyato bhavanti kati nāmataḥ ?
[546] dravyātmanā daśaikaṁ ca nāmnā tvaṣṭau daśaiva ca|
aṅgānyetāni kathyante catuṣkoṭirataḥ smṛtaḥ||
dravyataḥ khalvekādaśa bhavanti| prathame dhyānāṅgāni pañca| dvitīye'dhyātmasaṁprasādo vardhate| tṛtīye samādhivarjyāni vardhante| caturthe tvaduḥkhāsukhāvedaneti|
nanu ca yat tṛtīye dhyāne sukhamuktaṁ [tathā] prathamadvitīyayoḥ..........
[abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau aṣṭamasyādhyāyasya prathamaḥ pādaḥ samāptaḥ||]
aṣṭamādhyāye
dvitīyapādaḥ|
[547] śamathasya ca|
dhyānasāmantakārūpyeṣvaṅgānāmavyavasthitiḥ||
dhyānasāmantakeṣu khalu vidarśa[nodṛktā] śamatho nyūnaḥ| ārūpyeṣu sarvatra śamatho'dhikavṛttirvipaśyanā nyūnatarā| vipaśya paśyato saṁjñāyāmiti vacanādaṅginyapi paścāduddeśo bhavati| tataḥ siddhaṁ vipaśyanāḥ||
yadā khalu catvāryapi dhyānāni vipākaṁ prati neñjante kasmāccaturthamevānejyamucyate ? tatrāpadiśyate-
[548] vitarkacāravidhvaṁsātpraśvāsāśvāsasaṁkṣayāt|
[upe]kṣāveditābhāvādantyamānejyamucyate||
trīṇi khalvapi dhyānāni señjitānyuktāni bhagavatā vitarkādyapakṣālayogāt| vitarkavicārāśvāsapraśvāsau sukhaduḥkhasaumanasyadaurmaṇa(na)syānītyaṣṭāpakṣālāḥ| taiścaturthaṁ dhyānamakampyamityuktamabhidharme| vitarkavicāraprītisukhairakampanīyatvādānejyaṁ caturthamuktaṁ sūtre| ābhiprāyikaḥ sūtranirdeśo lākṣaṇikastvabhidharme| tathāhi “sukhaduḥkhayoḥ prahāṇātsaumanasyadaurmaṇa(na)syayoścāstaṅgamāccaturthaṁ dhyānamupasampadya viharati” ityuktam| abhidharme vitarkavicāraprītisukhānyeveñjitam||
idamidānīṁ vaktavyam| iha dhyānasamāpattiṣu prathamadvitīyayordhyānayoḥ saumanasyamuktaṁ prītivacanāt| prītirhi saumanasyam| tṛtīye sukhaṁ caturthe upekṣā| tatkiṁmupapattidhyāneṣvapyeṣa eva vedanāniyamaḥ ? netyucyate| kiṁ tarhi ?
[549] ādye prītisukhopekṣā dvitīye tu sukhādṛte|
sukhopekṣe tṛtīye'ntye upekṣaiva vidiṣyate||
prathamadhyānopapattau khalu tisro vedanāḥ| sukhaṁ trivijñānakāyikaṁ, saumanasyaṁ manobhaumamupekṣā caturvijñānakāyikī| dviṁtīyaghyānopapattau dve vedane saumanasyopekṣe manobhūmike| nātra sukhamasti pañcavijñānakāyābhāvāt| tṛtīyadhyānopapattau dve vedane manobhūmike| caturthadhyānopapattāvupekṣaiva vedanā vidyata iti||
nanu ca dvitīyādiṣu dhyāneṣu rūpaśabdaspraṣṭavyānāmupalabdhayaḥ santi vijñaptisamutthāpakaṁ ca cittam| tatkathaṁ tatra trivijñānakāyikā vedanā nāstītyucyate, vitarkavicārau ceti ? naiṣa doṣaḥ| svabhūmikapratiṣedhāt| kutastena tarhi rūpādayo vijñāyante ka yavijñaptiścotthāpyate ? tadapadiśyate-
[550] dṛkchrotrakāyavijñānaṁ vijñaptijanakaṁ tathā|
yadbhūmāvavicārāyāmādyādavyākṛtaṁ tu tat||
dvitīyadhyānopapannāḥ khalu rūpaśabdaspraṣṭavyānyupalipsavo jigamiṣavo prathamadhyānabhūmikāni cakṣuvijñānādīni trīṇi vijñānāni vijñaptisamutthāpakaṁ ca saṁmukhīkṛtya nirmāṇacittavadupalabhante spandante ceti| tatpunaḥ prathamadhyānabhūmikaṁ cittamavyākṛtameva saṁmukhīkurvanti na kuśalaṁ nyūnenābahumānatvānna kliṣṭaṁ vītarāgatvāt| tadyathā kaścidīśvaro daridramitragṛhaṁ gataḥ| tenāsau suhṛdā sarvasvapradānenopanimantrito mitracittānuvartanayā hīnotkṛṣṭaṁ vastu hitvā yatkiñcid gṛhṇīte tadvaditi| vyākhyātasvarūpāṇi dhyānāni||
ārūpyāḥ vaktavyāḥ| tadārabhyate-
[551] khanimittodgrahākṛṣṭaḥ proktānantamanaskṛtiḥ|
visarvarūpa ārūpya ākāśānantyasaṁjñakaḥ||
anantākāśanimittodgrahaḥ tatsaṁjñāpravṛttinimittaṁ paścāttu catuḥskandhālambanāstadanyatamālambanā anyadharmālambanā vā manaskārāḥ saṁmukhībhāvaṁ gacchanti| uktaṁ hi bhagavatā-“sarvvaśo rupasaṁjñānāṁ samatikramātpratidhasaṁjñānāmastagamānnānātvasaṁjñānāmamanasikārādanantamākāśamānantyayāyatanamupasampadya viharati” iti|
kaḥ punarāsāṁ tisṛṇāṁ rūpādisaṁjñānāṁ viśeṣaḥ ? [prapañca]rūpasaṁjñābhiratra viśeṣo boddhavyaḥ| tadasmādāgamādvividhādyā rūpyā(pā)rūpa(pya)skandhāḥ saṁgṛhītāḥ| tatra samāpattilakṣaṇā cittānuparivartiṇā(nā) śīlena viyutā śeṣenopapatti lakṣaṇāt| ta eta ārūpyāḥ prathamārūpyasāmantakaṁ hitvā vibhūtarūpasaṁjñā bhavanti| prathamasāmantakaṁ tu caturthaghyānāvidū[ṣitavṛttitvādgāḍha]bandha miti| atastadekaṁ na vibhūtarūpasaṁjñākhyaṁ labhate|
kathaṁ punarnirdhāryate nārūpyeṣu rūpamastīti ? āgamādyuktitaśca| āgamastāvat-“sarvaśo rūpasaṁjñānāṁ samatikramāt” ityāviṣkṛtamidam| anyadāptavacanam-“arūpiṇaḥ santi sattvāḥ" iti| īṣadrūpatvādarūpiṇonudarā kanyāvaditi cet| na| sarvaśa ityapadeśāt, niḥsaraṇokteśca| uktaṁ hi “rūpāṇāṁ niḥsaraṇamārūpyāḥ” iti| yathā hi “yat kiñcidabhisaṁskṛtamabhisaṁviditaṁ nirodhastasya niḥsaraṇam|” nirodhe khalu sarvasaṁskṛtaviyogo'myupagamyate| na hi mūrtivigrahalakṣaṇo mokṣaḥ tatpravṛttinirodhitvāt|
yuktirapi| rūpāśrayādīnyavadhūya svodvegamukhena tadāśrayāddasyūpadrutatadviyuktadeśāśrayavat| uktastarhyārūpyebhyo rūpirū(ṣū)papadyamānānāṁ rūpamutpadyate hetupratyayādhipatipratyayabalāt, nāmarūpasyānyonyahetutvācca| tatra sabhāgavipākahetvoreva tayorapyastitvāt kāraṇatvaṁ rūpapratyayeṇa(na) ca vijñānotpattidarśanāt, cittaviśeṣotpādāt mahābhūtendriyaprasādādirūpotpattidarśaṇā(nā)ccānyonyahetutvasiddhiḥ||
uktaḥ prayogaprathamārupyaḥ| dvitīyo'pyucyate-
[552] tadvaccittavibhutvekṣī vijñānānantyalakṣaṇaḥ|
ākāṣā(śā)nantyasaṁjñādveṣī tadālambanānantyavijñānāghimokṣābhimukhabuddhiranantaṁ vijñānānantyāyatanamupasampadya viharati| atrāpi paścāccatu[:]skandhālambanāstadanyataskandhālambanā śāśvatadharmālambanāśca manaskārāḥ saṁmukhībhavanti| tadvikṣiptasaṁjñakaḥ
[vijñānānantyadveṣī ca] akiñcanyāhvayaḥ punaḥ||
sa khalu yogī vijñānānantyasaṁjñādveṣī tatrākiñcanasaṁjñitvādākiñcanyāyatanamupasampadya viharati| athavā nāsti kiñciṁdupekṣāprayoganiṣpattirākiñcanyāyatanamityucyate| anantākāraudārikadarśano hi tadviveke saṁjñāvimokṣaḥ pravartate| ata evākiñcanyāyatana(naṁ) paramopekṣetyucyate| yasmāttatrānantākārānabhisaṁcetanā cetaso'nābhogatā saṁtiṣṭhate||
[553] tadvittūcchedaśaṅkī ca na saṁjñāsaṁjñasaṁjñakaḥ|
sa khalu saṁkṣiptāmapi vibhutvasaṁjñāṁ saṁjñāśalya iti kṛtvā tāmalpāmapi vispaṣṭaparicchinnarūpāṁ saṁjñāmutsṛjyocchedaśaṅkī ca vispaṣṭarūpāṁ satīṁ naivasaṁjñaṁ nāsaṁjñamupasampadyate| ato naivasaṁjñānāsaṁjñāyatanaṁ samāpadyate| na saṁjñāveditanirodhaṁ nāpi vispaṣṭāṁ pūrvasamāpattisaṁjñām| sarvaiṣu cārūpyeṣu
ādau tathā prayuktatvā[t] tatsaṁjñā vyava(pa)diśyate||
na tu tanmātrasaṁjñā evārūpyā ityāviṣkṛtametatpūrvameveti| vyākhyātāni maulānyaṣṭau samāpattidravyāṇi||
sāmantakānāṁ punarādidhyānasāmantakasyānāgamyākhyasya kiṁ rūpam ? tadapadiśyate-
[554] savitarkavicāraṁ yatsāpekṣaṁ sānuvartakam|
cittamāryetarākāraṁ tadānāgamyamucyate||
yatkhalu prathamamauladhyānapraveśopāyacittaṁ savitarkaṁ savicāramupekṣāvedanāsaṁprayuktaṁ sānupariva[rtakaṁ]...............
......[abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau aṣṭamasyādhyāyasya dvitīyapādaḥ ||].......
aṣṭamādhyāye
tṛtīyapādaḥ| ......
..........[vyu]tkrāntakasamāpattiṁ, samāpadyante tadapadiśyate-
[555] catvāro dhyāyinaḥ proktāścaturdhyāna[vi]darśaṇā(nā)t|
sampadvipattisaṁjñāyā hānapakṣyādivedinaḥ||
catvāro hi dhyāyino bhagavatoktāḥ| “teṣāmekaḥ samāpattau vipattisaṁjñī, dvitīyo vipattau sampattisaṁjñī, tṛtīyaḥ sampattau sampattisaṁjñī, caturtho vipattau vipattisaṁjñī” iti| ete hānasthitiviśeṣotkarṣadhyānabhedadarśaṇa(na)yogāḥ(t) catvāro bhavanti||
kaḥ punarayaṁ dhyātā kāni vā dhyānadhyeyadhyānaphalāni ? tadāviṣkriyate-
[556] dhyātā proktastathā dhyeyaṁ dhyānaṁ dhyānaphalaṁ tathā|
sarvametaccatuṣṭayaṁ pūrvameva vistareṇābhihitam| bhavatastu
asiddheruktadoṣatvānnāstyātmādicatuṣṭayam||
na hi tavaitaccatuṣṭayaṁ siddham aupaniṣadasāṁkhyavaiśeṣikādiparikalpitapramātṛpramāṇaprameyapramāṇaphalāni pūrvamevoktadoṣāṇi||
kiṁ punaḥ karmānuṣṭhānānmokṣo bhavati, āhosvijjñānānuṣṭhānāditi ? tatra brūmaḥ-
[557] karmānuṣṭhānato mokṣo jñānānuṣṭhānatastathā|
vyāpāre sati sadbhāvādyāthātmyāvagamepi ca||
trīṇi khalu karmāṇi| dānaśīlabhāvanākhyānyanuṣṭhāya daśa ca jñānāni dharmasvasāmānyalakṣaṇasaṁmohapratipakṣabhūtānyanuṣṭhāya paraṁ brahma prāpnoti nānyatheti| tadetadāviṣkriyate-
[558] karma tvatra dvidhā jñeyaṁ puṇyāpuṇyakriyākriye|
tatra khalu
puṇyakriyā tridhā proktā viratistadvidhoditā||
karmādicintāyām||
[559] jñānaṁ tu naiṣṭhikaṁ jñeyaṁ yathāpūvaṁmudāhṛtam|
ato'nyadbhajate yastu khalīnaṁ carvayatyasau||
yastu manyate paśvādyālaṁba(bha)nādibhiḥ karmabhiḥ bhoktṛbhogyāntaraparijñānādibhiśca mokṣo bhavati sa vaktavyaḥ ‘khalīnaṁ carvayate(ti)|’ yasmāt
[560] parapīḍāpravṛttatvādvadhalobhānṛtādayaḥ|
apāyahetavo jñeyāḥ śreyodvāravibandhinaḥ||
hiṁsānṛtalobhādayo hi doṣāḥ kugatigamanahetavo na svargāpavargagamanopāyāḥ| śāstracoditā hiṁsā nādharma iti cet| na| śāstralakṣano(ṇā)parijñānāt| katham ? yasmāt
[561] yuktārthacodanād duḥkhatrāṇāddoṣānuśāsanāt|
śāstramityucyate'to'nyajjñeyaṁ vātikabhāṣitam||
yatkhalu pramāṇatrayaviruddhārthaṁ vākyam, yacca pāpakebhyaḥ karmebhyaḥ kugatigamanahetubhyo nivāraṇena trāyate, yacca rāgadveṣamohānanuśāsti tadvākyaṁ śāstramityucyate| nānyaditi| tasmādanyadanāptavacanam| na| vedamantrāṇāṁ viṣopaśamanasāmarthyadarśaṇā(nā)t| pratyakṣaṁ hi pramāṇaṁ balīyastatpūrvake ca dve pramāṇe trayīdharmābhihite pramāṇamiti| tatredaṁ pratyucyate-
[562] pārasīkādimantrāṇāṁ viṣotsadabalaṁ kvacit|
dṛśyate na tu sarvasminnariṣṭādyanivartaṇā(nā)t||
dṛṣṭaṁ hi sāmarthyaṁ pārasvī(sī)kaśabarakāpālikādimantrāṇāmapi na tu tairmantraiḥ pāpanāśo'bhyupagabhyate bhavadbhiḥ, na ca sarvasya viṣayaṁ(maṁ) praśamayanti; tadgatāriṣṭādīnāṁ(dinā) maraṇadarśaṇā(nā)t| yadi ca śāstracoditā hiṁsā mantrasāmarthyāddharmāṅgaṁ sampadyate kasmānna mantrasāmarthyādeva paśuṁ ghātayati ? kiṁ śastrapātanagalāmreḍakādyupakramānuṣṭhānena ? mantrasāmarthyādeva ca piṣṭakṛtapuroḍāśānāṁ svargagamanahetorapūrvasyābhivyaktirbhavatvalaṁ paśvādivadheneti| dṛṣṭaṁ ca mantrāṇāṁ viṣopaśamane sāmarthyaṁ na tu vināhārapānādibhiḥ kṣuttṛṣṇapraśamanādiṣu| evaṁ mantrāṇāṁ viṣopaśamane sāmarthyaṁ bhavatu| mā bhūtpāpavināśana iti|
yadapyucyate bhavadbhiḥ| vaitānakarmānuṣṭhātāro brāhmaṇā eva mokṣavartmanyadhikriyante netare varṇā iti tadapi ḍimbhābhihitameva satāṁ pratibhāti| yasmāt|
[563] rāgādyairdūṣyate cittaṁ śraddhādyaiśca viśudhyate|
viprasyāpi yatastasmād guṇavāneva mucyate||
tadyathauṣadhaṁ viśuddhakoṣṭhasyaivārogyaṁ janayati nolbanavātādidoṣasya| tasmādbhavyajātīyaḥ śraddhādiguṇaparibhāvitātmā kumbhakāro'pi mokṣavartmanyadhikriyate| na caturvedo rāgadveṣamohādidoṣośa(ra)rīkṛtacittabhūmiriti| alamatiprasaṅgena prakṛtameva prastūyatām| tadidamārabhyate-
[564] śuddhaṁ caturvidhaṁ hāṇa(na)bhāgīyādi yathākramam|
nyūnatulyabalotkṛṣṭanirmalānuguṇaṁ hi tat||
caturvidhaṁ khalu śuddhakaṁ hānabhāgīyaṁ sthitibhāgīyaṁ viśeṣabhāgīyaṁ nirvedhabhāgīyam evamārupyamanyatra bhavāgrāt| taddhi trividhaṁ viśeṣabhāgīyaṁ hitvā||
kiṁ puṇa(na)reṣāṁ lakṣaṇam ?
[565] kleśasvoparimasthānanīrajaskānuvarti vā|
yathākramaṁ khalu kleśotpattyanuguṇaṁ hānabhāgīyaṁ, svabhūmyanuguṇaṁ sthitibhāgīyamūrdhvabhūmyanuguṇaṁ viśeṣabhāgīyamanāsravānuguṇaṁ nirvedhabhāgīyam| tasmādanāsravamutpadyate|
athaiṣāṁ caturṇāṁ kati kasmādanantaramutpadyante ?
dve trīṇi trīṇi ca dve vā hāṇi(na)pakṣyādyanantaram||
hānabhāgīyasya khalvanantaraṁ dve utpadyete hāṇa(na)sthitibhāgīye| sthitibhāgīyasya trīṇyanyatra nirvedhabhāgīyāt| viśeṣabhāgīyasyāpi trīṇya[nya]tra hāṇa(na)bhāgīyāt| nirvedhabhāgīyānantaraṁ tadevaikamiti||
[566] vyutkrāntakasamāpattirarhato'kopyadharmaṇaḥ|
sa khalveṣārhato'kopyadharmaṇa eva niṣkleśatvātsamādhivaśitvācca| dṛṣṭiprāptasya yadyapi tīkṣṇendriyatvātsamādhau vaśitvaṁ na tu niṣkleśā santatiḥ| samayavimukto yadyapi niṣkleśo na tvasya samādhau vaśitvamiti|
kathaṁ punariyamutpādyate ?
tatprayogo dvidhā bhūmirgatvāgatya(mya)jigīṣayā||
[567] dharmabhūmyutkrameṇāṣṭau śuddhakākhyādanāsravam|
śuddhakācca tṛtīyaṁ svaṁ niṣṭhā śuddhācca nirmalam||
‘gatve’tyanulomamaṣṭau bhūmīḥ samāpadya| ‘āgamye’ti pratilome samāpadya| ‘dvidhe’ti sāsravānāsravā| ‘jigīṣaye’ti jayaṁ cikīrṣandharmabhūmyutkrameṇa jetukāmaḥ| śuddhakādanāsravaṁ ‘śuddhakācca tṛtīyaṁ svaṁ|’ ‘niṣṭhā’ tu śuddhādanāsravam| sa khalvevaṁ vijityānāsravāśca sapta paścātsāsravā prathamāddhyānātsāsravaṁ tṛtīyaṁ samāpadyate| tasmādākāśānantyāyatanaṁ tasmādākiñcanyāyatanamevaṁ punaḥ pratilomaṁ nirjityānāsravā apyekavilaṅghitā anulomaṁ pratilomaṁ ca samāpadyate| eṣa prayogo vyutkrāntasamāpatteḥ|
yadā tu prathamāḥ sāsravāḥ tṛtīyamanāsravaṁ dhyānaṁ samāpadyate tasmātsāsravamākāśānantyāyatanaṁ tasmādanāsravākiñcanyāyatanamevaṁ punaḥ pratilomam| tadā visabhāgatṛtīyadravyagamanādabhiniṣpannā bhavati| ativiprakṛṣṭatvānna caturthaṁ samāpadyate| tāṁ ca triṣu dvīpeṣu samāpadyate||
[568] svordhvā evopajanyante dhyānārūpyabhavaḥ śubhāḥ|
bhavāgrasthastvagatyādau nirmalāmavalambate||
bhavāgraṁ bhavāgre ca saṁmukhīkriyate| adhaśca yāvatkāmadhātorevaṁ śeṣāṇi svasyāṁ ca bhūmāvadhaśceti| ūrdhvo [papanno nādharāṁ samāpattiṁ saṁmu]khīkaroti vaiyarthyāt| na hi tatrānāsravo mārgo'sti saṁsāramūlatvāt| na ca vinā'nāsravena(ṇa) mārgeṇa tatratyāḥ kleśā hantuṁ śakyante| caitanyarūpaṁ puruṣamālambya tadvairāgyamiti cet| na| yuṣmatpuruṣasya kriyāvattve sattva(ttvā)nekatvaikatvopapatteḥ saṁsargidharmitvopapatteḥ buddhivaditi vijñānajñānopalabdhe ca..............................................ti||
kasya punardhyānasya prāptyā kataradbhāvyate ? tadanukramyate-
[569] bālādyadhyānasaṁprāptau laukikasyaiva bhāvanā|
yadā khala pṛthagjanaḥ prathamaṁ dhyānaṁ labhate tadāsyānāgataṁ laukikameva bhāvyate|
ūṣmādivarjye cālabdhe dhyānāntarasamudbhave||
caramabhavikasyoṣmādivarjite'.....................gikasvā(?)nucitam| tatra dhyānāntare prathamaṁ sāsravameva bhāvyate| ucite tu vairāgyalabdhatvānna bhāvyate| ūṣmagatādiṣu tu na bhāvyate| tānyeva dhyānāntarasaṁgṛhītāni bhāvyante prathamaṁ nānāgamyam||
[570] vītarāgasya cālabdhe pūrvasāmantake tathā|
vītarāgasyānāgamye'pyalabdhe'nucite prathamaṁ bhāvya[te]......................[a] nāgamyasaṁgṛhītāni bhāvyante na prathamāryamārgasādṛśyāt|
viraktasya tu pūrvasya nirmalasyaiva bhāvanā||
vītarāgasya tvāryasya prathamasyānāsravasyaiva bhāvanānyāme vā [']bhisamayāntikakṣaṇavarjyeṣu anāsravameva bhāvyate| śaikṣasya ca dvābhyāṁ kṣaṇābhyāmakṣavivardhane bhavāgre ca saptadaśasu ..................| evaṁ navaprakāratayā[']kopyaprativedhe tatpṛṣṭhe ca yatkiñcidbhāvanāmayaṁ saṁmukhīkarotyalabdhaṁ tatrānāsravameva prathamaṁ bhāvyate nobhayabhāvanocyate||
[571] nyāmamārgānvayajñāne śaikṣasyākṣavivardhane|
ānantaryāhvaye mārge dṛṅmārge dvādaśakṣaṇāḥ||
[572] bhavāgrasya ca vairāgye kṣayajñānavivarjite|
ākopyā ................................||
[573] [ā]ryasya kāmavairāgye carame muktivartmani|
jñānatraye tva(tra)yākhye ca nyāme[']nāgamyavarjite||
[574] śaikṣasya rāgiṇaḥ pūrvatribhūmīndriyavardhane|
prayogamuktimārgeṣu kāmādyadhyānajasya ca||
[575] dvividhārhatvasaṁprāptau muktivartmani paścime|
viraktānāṁ ca śaikṣāṇāmavyagrānyatribhūjaye||
[576] bhāvanā dvividhasyāpi
........................su sāsravānāsravasyāpi prathamasya dhyānasya bhāvanā bhavatīti|
nobhayasya tu bhāvanām|
anāgamyāśraye nyāma tadbhāgīyodbhavādiṣu||
yadyanāgamyaṁ niḥśrito niyāmamavakrāmati, tasyānāgamyameva bhāvyate na tu prathamaṁ dhyānaṁ kiñcidapi bhāvyate| yadā khalvapyanāgamyānirvedhabhāgīyānyutpādayati................[bhāva]nayā bhāvyate na tu prathamaṁ dhyānaṁ darśanamārgasādṛśyādityāviṣkṛtametaditi||
[577] dvitīyādiṣvanenaiva vidhinābhyuhya yuktitaḥ|
abhidharmanayajñāne jñeyā'nāgatabhāvanā||
dvitīyādiṣu khalvadhidhyāneṣvanayaiva prathamadhyānānāgatābhāvanānītyā tatra yuktimanusaratā yathātantrama............|
dhyāṇaṁ(naṁ) kasya kimālambanamityata idamanukramyate|
[578] sāsvādaḥ svabhavālambaḥ śubhaṁ dhyānaṁ samantadṛk|
ārupyāḥ kuśalā maulā nādholokāvalambinaḥ||
āsvādanāsraṁprayuktaḥ svabhūmikaṁ [bhavamālambate] sāsravaṁ vastvityarthaḥ| nādharāṁbhūmimālambate vītarāgatvānnottarāṁ tṛṣṇāparicchinnatvāt| nānāsravaṁ kuśalatvaprasaṅgāt| kuśalaṁ tu dhyānaṁ śuddhakamanāsravaṁ vā sarvālambanaṁ yatkiñcidasti saṁskṛtamasaṁskṛtaṁ vā| maulānāṁ tu kuśalārūpyāṇāmadhobhūmikaṁ ca sāsravaṁ vastu nālambanam| svabhūmyordhvabhūmyālambanatvāt| anāsravaṁ [tvālambanam| sarvā]nvayajñānapakṣo na dharmajñānapakṣo nādhobhūminirodhaḥ| sāmantakānantaryamārgāṇāṁ tvadharābhūmirālambanam||]
[eṣāñca pu]nastrividhānāṁ dhyānārūpyāṇām
[579] dhyānārūpyaiḥ prahīyante nirmalairmāṇa(na)sa(so) malāḥ|
adhobhūmestu labhyante sāmantairapi śuddhakaiḥ||
anāsravenaiva(ṇai)va dhyānārūpyeṇa kleśāḥ prahīyante na kuśalena| kuta eva kliṣṭena ? vītarāgavannādhaḥ prahīyante tasyaiva tadapratipakṣatvāt, na svabhūmau viśiṣṭarata(tara)tvā[nnorddhvamiti| dhyānārūpyasāmantake]na śuddhakenāpi kleśāḥ prahīyante'dhobhūmipratipakṣatvāt||
punaśca| sarvaṁ samādhiṁ saṁkalayya trayaḥ samādhaya uktāḥ sūtre-
[580] savitarkavicārādyāstrayaḥ proktāḥ samādhayaḥ|
dhyānāntare sa cārodhaḥ sadvayo'nyatra nirdvayaḥ|
“savitarkaḥ savicāraḥ samādhiḥ avitarko vicāramātro'vita[rko'vicāraḥ” iti| tatra dhyānāntaraṁ tāvadavita]rko vicāramātraḥ| satatodhaḥ savitarkaḥ savicāraḥ samāviḥ| paratastvavitarko[']vicāraśca||
punaḥ
[581] sāsravānāsravaścānya ekādaśabhuvastrayaḥ|
āryākāramatidyotāḥ śūnyatādyaḥ samādhayaḥ||
śūnyatābhidheyaḥ samādhirapraṇihita animittaśca tṛtīyaḥ||
katamaiḥ punareta ā[ryākārāḥ..........................]vat ṣoḍaśabhirākārairityatastrayo'pyanityatādiṣoḍaśākāramatidyotāḥ (?)| pratyekaṁ tu
[582] daśāprani(ṇi)hitākārāḥ śūnyatāyā dvayaṁ matam|
animitto'mṛtākāraiścaturbhiḥ saṁpravartate||
apra(niṇi)hitaḥ khalu samādhiraṇi(ni)tyaduḥkhākārābhyāṁ saṁprayuktaścaturbhiḥ samudayākāraiścaturbhiśca mārgā[kāraiḥ]..............................tānātmākārābhyāṁ saṁprayuktaḥ| animittaḥ samādhirnirodhākāraiścaturbhirnirodhākārādibhiḥ saṁprayuktaḥ||
[583] vimukterdviprakārāyāḥ prāptaye nirmalāḥ punaḥ|
vimokṣasu(mu ?)khaśabdena ta evāviṣkṛtāstrayaḥ||
rāgavirāgāccetovimuktiravidyāvirāgā[t] prajñāvimuktiḥ| tasya vimuktidvayasya.................[ā]viṣkṛtāni| tatra śūnyatāyāḥ saṁprayuktaḥ samādhiḥ śūnyatāsamādhiḥ| na praṇidhatte bhavamityā(tya)praṇihitaḥ| daśanimittāpagamādanimittaṁ tadālambanasamādhiraṇi(ni)mittaḥ|| punaḥ
[584] trayo'parasamādhyākhyā śūnyatāśūnyatādayaḥ||
teṣāṁ trayāṇāṁ samādhīnāmutsargopāyapradarśa[nārthaṁ śūnyatāśūnyatādayaḥ trayaḥ] samādhayo'bhidharmebhihitāḥ|
dvayamālambate'śaikṣaṁ śūnyato'nityatastathā||
[585] kṣayamapratisaṁkhyākhyamantyo gṛhṇāti śāntataḥ|
śūnyatādyālambanatvāttannāma aśaikṣaṁ samādhiṁ dvāvaparasamādhī ālambete| śūnyatāśūnyatā aśaikṣaṁ śūnyatāsamādhimālambate śūnyākāreṇa| apraṇi[hitāpraṇihito'pyaśaikṣamapraṇihitam] anityākāreṇa| [na] duḥkhato na hetvādito'nāsravasya atallakṣaṇatvāt| na mārgākārairdūṣaṇīyatvāt| animittānimittatvāt samādhiraśaikṣasyānimittasyāpratisaṁkhyānirodhamālambate| śāntākāreṇānāsravasya pratisaṁkhyānirodhābhāvāt| na nirodhapraṇītaniḥsaraṇākārairaṇi(ni)tyatānirodhasādhāraṇatvādavyākṛtatvādavisaṁyogācca|
te punarete samādhayaḥ
ekādaśabhuvaḥ sarve sāsravā nṛṣvakopinaḥ||
tatra sāsravā āryamārgadveṣitvānmanuṣyeṣūtpādyante| akopyasyārhataḥ ekādaśabhuvaśca saptasāmantakāni hitvā'nyāsvekādaśasu bhūmiṣu kāmadhātvanāgamyadhyānāntaradhyānārūpyeṣu|
punaḥ
[586] samādhibhāvanādhyānaṁ sukhāya prathamaṁ śubham|
darśaṇā(nā)yākṣyabhijñoktā prajñābhedāya yātnikāḥ||
“catasraḥ khalu samādhibhāvanāḥ| asti samādhibhāvanā āsevitā bhāvitā bahulīkṛtā dṛṣṭadharmavihārāya saṁvartate” iti vistaraḥ| kuśalaṁ khalu prathamaṁ dhyānaṁ śuddhakamanāsravaṁ vā dṛṣṭadharmasukhavihārāya samādhibhāvanā| tadadhikatvā[t] anyānyapi jñeyāṇi(ni)| nāvaśyaṁ samparāyasukhavihārāyaḥ(ya), parihīṇordhvopapannaḥ pariṇi(ni)rvitatadabhāvāt| divyacakṣurabhijñādarśaṇā(nā)ya samādhibhāvanā| prayogajāḥ khalu sarve guṇāstraidhātukāṇā(nā)sravāḥ prajñāprabhedāya samādhibhāvanāt(nāḥ)||
[587] yo'ntyo vajropame dhyāne sarvakleśakṣayāya sā|
yaścaturthe dhyāne vajropamaḥ samādhiḥ sa āsravakṣayāya samādhibhāvanā|
sūtraṁ caitatsamākhyātaṁ buddhenātmopanāyikam||
ataścaturthameva dhyānamuktamiti||
abhidharmapradīpe vibhāṣāprabhāyāṁ vṛttau aṣṭamasyādhyāyasya tṛtīyaḥ pādaḥ samāptaḥ||
aṣṭamādhyāye
caturthapādaḥ|
nirdiṣṭāḥ samādhayaḥ| ataḥ paraṁ samādhisanniśritā gunā(ṇā) nirdiśyante|
apramānā(ṇā)ki catvāri maitrī karuṇā muditopekṣā ca| apramānā(ṇāḥ), sattvādhiṣṭhānapravṛtterapramāna(ṇa)puṇyanirvartakatvādaprameyeṣu phalahetutvācca|
athāpramāṇānāṁ kaḥ svabhāvaḥ ?
[588] caturṇāmapramāṇānāṁ maitryadveṣastathā kṛpā|
muditā prītirekeṣāmupekṣā'lobha iṣyate||
adveṣasvabhāvā maitrī| tathā karuṇā adveṣasvabhāvā| kastarhyetayorapramāna(ṇa)yorviśeṣaḥ ? ubhayoradveṣātmakatve'pi maitrī sattvāparityāgavartino dveṣasya pratipakṣo harṣākārapravṛttā ca| karuṇā tāḍanapīḍanābhiprāyavartiṇo(no) dveṣasya pratipakṣo dainyākārapravṛttā ca| ityasti viśeṣaḥ| “somanasyasvabhāvāmuditā” iti paurāṇāḥ| upekṣāpyalobhātmakaiva| eṣo'pramāṇānāṁ svabhāvaḥ|
kasmāccatvāryeva na nyūnānyadhikāni vā ?
[589] vyāpādasya vihiṁsāyā aratestṛḍdviṣastathā|
pratipakṣo'yamākhyāto damanārthaṁ svacetasaḥ||
sūtra uktam-“maitrī āsevitā bhāvitā bahulīkṛtā vyāpādaprahāṇāya saṁvartate| karuṇā vihiṁsāprahāṇāya| aratiprahāṇāya muditā kāmarāgavyāpādaprahāṇāyopekṣā||”
vṛttiḥ punardraṣṭavyā-
[590] sukhādhāne sukhā maitrī duḥkhanāśonmukhī kṛpā|
muditā modanānimnā sattvā ebhyeva paścimā||
[591] draṣṭavyā vṛttireteṣāṁ
ākārastu punaḥ kathaṁ pratipattavya iti| tadapadiśyate-
ākāraiḥ sukhitādi bhiḥ|
sukhitā vata santu sattvā iti manasi kurvan maitrīṁ samāpadyate| duḥkhitā vata sattvā iti karuṇām| modantāṁ vata sattvā iti muditām| sattvā ityeva manasi kurvannupekṣāṁ samāpadyate mādhyasthyāt|
ebhyastvanyatamenāpi brahmasāyujyamaśnute||
ebhyo'pramāṇebhya ekeṇā(nā)pi bhāvitena brahmatvaṁ pratilabhyata iti||
kimālambanā apramāṇāḥ, kati bhūmikā vetyapadiśyate-
[592] nṛṣu kāmāvalambīni ghyānayormuditābhya(hva)yoḥ|
ṣaḍbhaumāni tadā(da)nyāni kecidicchanti saptasu||
maitrīkaruṇāmuditāstrayaḥ kāmāvacarasattvālambanāḥ| upekṣā aniyatā iti| yeṣāṁ tāvadbhā[vanā]mayānyetāni muditā ca saumanasyendriyaṁ teṣāṁ prathamadvitīyayordhyānayormuditā| nordhvaṁ saumanasyendriyābhāvāt| anyāni trīṇyapramānā(ṇā)ni ṣaṭsu bhūmiṣvaṇā(nā)gamye dhyānāntare caturṣu dhyāneṣu| kecit punaḥ cintāmayānyapyetāni pramodyaṁ ca prīterdharmāntaraṁ [iti] teṣāṁ saptabhūmikā| prāmodyasya vedanādvayasaṁyogitvāt| uktānyapramānā(ṇā)ni||
atha kati vimokṣāḥ|
[593] vimokṣāḥ kathitā aṣṭau teṣāṁ dvāvaśubhātmakau|
tāvādyadhyānayorantye tṛtīyo'lobhalakṣaṇaḥ||
rūpī rūpāṇi paśyatīti prathamo vimokṣaḥ| ādhyātmamarūpasaṁjñī bahirdhā rūpāṇi paśyatīti dvitīyo vimokṣaḥ| śubhaṁ vimokṣaṁ kāyeṇa sākṣātkṛtvopasampadya viharatīti tṛtīyaḥ| teṣāṁ dvāvaśubhasvabhāvau prathamau tadākāratvād bhūmitaśca tau sasāmantakayoḥ prathamadvitīyayordhyānayordhyānāntare ca| sasāmantake caturthe dhyāne śubho vimokṣaḥ | ca cālobhasvabhāva eva na tvaśubhātmakaḥ, tacchubhākārapravṛttatvāt| saparivārāstvete pañcaskandhasvabhāvāḥ||
[594] catvāraḥ kuśalārūpā vimokṣākhyā samāhitāḥ|
nirodhākhyasamāpattirvimokṣaḥ kathito'ṣṭamaḥ||
catvāro'nye vimokṣāḥ samāhitāḥ kuśalā evārūpyāḥ draṣṭavyāḥ| saṁjñāveditanirodhastvaṣṭa[mo] vimokṣaḥ| vaimukhyārtho hi vimokṣārthaḥ, nirodhasamāpattiḥ; sarvasālambanapravṛttivaimukhyāt||
[595] tasyāstu saṁmukhībhāvaḥ sūkṣmasūkṣmāda[na]ntaram|
trividhaṁ hi bhāvāgrikaṁ cittaṁ saṁjñāsūkṣmasūkṣmākhyabhedāt| etadyathākramamaudārikam| ataḥ sūkṣmasūkṣmākhyaṁ bhavāgrānantaraṁ tāṁ samāpattiṁ samāpadyante| tathā samāpannānāṁ tu
vyutthānacittamapyasyāḥ svaṁ śuddhaṁ nirmalaṁ tvadhaḥ||
sāsravānāsravatvāt| tadvyutthānacittasya sāsravena(ṇa) cedvyuttiṣṭhate bhāvāgrikeṇa| anāsraveṇa cedākiñcanyāyatanabhūmikena||
athaiva vimokṣāḥ kiṁ viṣayāḥ ?
[596] kāmāvacaradṛśyārthā vimokṣāḥ prathamāstrayaḥ|
kāmāvacaraṁ rūpāvacarameṣāmālambanaṁ yathāyogamaśubhataḥ śubhataśca|
anye tvanvayadhīpakṣasvordhvaduḥkhādyavekṣiṇāḥ||
ārūpyavimokṣāṇāṁ svabhūmyūrdhvabhūmikaṁ duḥkhamālambanaṁ taddhetunirodhau ca| sarvacānvayajñānama(pa)kṣyo mārga ūrdhvādharabhūmisaṁgṛhītaḥ, apratisaṁkhyānirodhaśca| uktā vimokṣāḥ||
[597] sūtre'bhibhavasaṁjñākhyaṁ proktamāyatanāṣṭakam|
vimokṣādhikavṛttyetaccittaiśvaryapradarśakam||
sūtre bhagavatā aṣṭau abhibhvāyatanānyākhyātāni “adhyātmaṁ rūpasaṁjñī bahirdhā rūpāṇi paśyati suvarṇadurvarṇāni khalu rūpāṇi abhibhūya jānāti, abhibhūya paśyati, evaṁ saṁjñī ca bhavatīdaṁ prathamamabhibhvāyatanam| adhyātmaṁ rūpasaṁjñī bahirdhā rūpāṇi paśyatyapramāṇāni suvarṇadurvarṇānīti vistaro yāvadidaṁ dvitīyamabhibhvāyatanam| evamadhyātmamarūpasaṁjñī bahī rūpāṇi paśyati parīttānyapramāṇāni ceti catvāri| adhyātmamarūpasaṁjñyeva ca bahirdhā rūpāṇi paśyati nīlapītalauhitāvadāta.......”...............
[........... abhidharmadīpe vibhāṣāprabhāyāṁ vṛttau aṣṭamasyādhyāyasya caturthaḥ pādaḥ samāptaḥ||]
[aṣṭamo'dhyāyaḥ samāptaḥ||]
[abhidharmadīpe vibhāṣāprabhāvṛttiḥ samāptā||]
Links:
[1] http://dsbc.uwest.edu/node/7715
[2] http://dsbc.uwest.edu/node/5997
[3] http://dsbc.uwest.edu/node/5998
[4] http://dsbc.uwest.edu/node/5999
[5] http://dsbc.uwest.edu/node/6000
[6] http://dsbc.uwest.edu/node/6001
[7] http://dsbc.uwest.edu/node/6002
[8] http://dsbc.uwest.edu/node/6003
[9] http://dsbc.uwest.edu/node/6004
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.19.244.133 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập