The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Ai dùng các hạnh lành, làm xóa mờ nghiệp ác, chói sáng rực đời này, như trăng thoát mây che.Kinh Pháp cú (Kệ số 173)
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp Cú (Kệ số 8)
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp cú (Kệ số 8)
Như đá tảng kiên cố, không gió nào lay động, cũng vậy, giữa khen chê, người trí không dao động.Kinh Pháp cú (Kệ số 81)
Người biết xấu hổ thì mới làm được điều lành. Kẻ không biết xấu hổ chẳng khác chi loài cầm thú.Kinh Lời dạy cuối cùng
Không trên trời, giữa biển, không lánh vào động núi, không chỗ nào trên đời, trốn được quả ác nghiệp.Kinh Pháp cú (Kệ số 127)
Cỏ làm hại ruộng vườn, si làm hại người đời. Bố thí người ly si, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 358)
Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Aśokāvadānam »»
aśokāvadānaṁ
pāṁśupradānāvadānaṁ
yo'sau svamāṁsatanubhiryajanāni kṛtvā-
tapyac ciraṁ karuṇayā jagato hitāya|
tasya śramasya saphalīkaraṇāya santaḥ
sāvarjitaṁ śṛṇuta sāṁpratabhāṣyamāṇaṁ||
evaṁ mayā śrutamekasmin samaye bhagavān śrāvastyāṁ viharati| iti sūtraṁ vaktavyaṁ| atra tāvad bhagavattathāgatavadanāmbhodharavivarapratyudgatavacanasaratsaliladhārāsampātā'panītarāgadveṣamoha-madamānamāyāśāṭhyapaṅkapaṭalānāṁ śabdanyāyāditarkaśāstrārthāvalokanotpannaprajñāpradīpaprotsāritakuśāstradarśanāndhakārāṇāṁ saṁsāratṛṣṇāchedipravarasaddharmapayaḥpānaśauṇḍānāṁ gurūṇāṁ saṁnighau sarvāvavādakaśreṣṭhaṁ śakrabrahmeśānayamavarūṇakuveravā[va]savasomādityādibhirapyapratihataśāsanaṁ kandarpadarpāpamardanaśūraṁ mahātmānam atimaharddhikaṁ sthaviropaguptamārabhya kāñcideva vibudhajanamanaḥ prasādakārīṁ dharmyāṁ kathāṁ samanusmariṣyāmaḥ| tatra tāvad gurubhiravahitaśrotrairbhavitavyaṁ|
evamanuśrūyate| yadā bhagavān parinirvāṇakālasamaye'palālanāgaṁ vinīya kumbhakārīṁ caṇḍālīṁ gopālīṁ ca teṣāṁ mathurāmanuprāptaḥ| tatra bhagavān āyuṣmantamānandamāmantrayate sma| asyāmānanda mathurāyāṁ mama varṣaśataparinirvṛtasya gupto nāma gāndhiko bhaviṣyati| tasya putro bhaviṣyati upaguptanāmā'lakṣaṇako buddho yo mama varṣaśataparinirvṛtasya buddhakārya kariṣyati| tasyāvavādena bahavo bhikṣavaḥ sarvakleśaprahāṇād arhattvaṁ sākṣātkariṣyanti| te'ṣṭādaśahastāmāyāmenaṁ dvādaśahastāṁ vistāreṇa caturaṅgulamātrābhiḥ śalākābhir guhāṁ pūrayiṣyanti| eṣo'gro me ānanda śrāvakāṇāṁ bhaviṣyati avavādakānāṁ yaduta upagupto bhikṣuḥ|
paśyasi tvamānanda dūrata eva nīlanīlāmbararājiṁ| evaṁ bhadanta| eṣa ānanda urūmuṇḍo nāma parvataḥ| atra varṣaśataparinirvṛtasya tathāgatasya śāṇakavāsī nāma bhikṣurbhaviṣyati| so'tra urūmuṇḍaparvate vihāraṁ pratiṣṭhāpayiṣyati| upaguptaṁ ca pravrājayiṣyati|
mathurāyāmānanda naṭo bhaṭaśca dvau bhrātarau śreṣṭhinau bhaviṣyataḥ| tau urumuṇḍaparvate vihāraṁ pratiṣṭhāpayiṣyataḥ| tasya naṭabhaṭiketi saṁjñā bhaviṣyati| etadagraṁ me ānanda bhaviṣyati śamathānukūlānāṁ śayyāsanānāṁ yadidaṁ naṭabhaṭikāraṇyāyatanaṁ|
athāyuṣmāna ānando bhagavantamidamavocat| āścarya bhadanta yad īdṛśamāyuṣmān upagupto bahujanahitaṁ kariṣyati| bhagavān āha| nānanda etarhi, yathātite'pyadhvani tena vinipatitaśarīreṇāpyatraiva bahujanahitaṁ kṛtaṁ|
urūmuṇḍaparvate trayaḥ pārśvāḥ| ekatra pradeśe pañca pratyekabuddhaśātāni prativasanti| dvitīye pañcarṣiśatāni| tṛtīye pañcamarkaṭaśatāni| tatra yo'sau pañcānāṁ markaṭaśatānāṁ yūthapatiḥ sa taṁ yūthamapahāya yatra pārśve pañca pratyekabuddhaśatāni prativasanti tatra gataḥ| tasya tān pratyekabuddhān dṛṣṭvā prasādo jātaḥ| sa teṣāṁ pratyekabuddhānāṁ śīrṇaparṇāni mūla-phalāni copanāmayati, yadā ca te paryaṅkeṇopaviṣṭā bhavanti sa vṛddhānte kṛtvā yāvan navāntaṁ gatvā paryaṅkeṇopaviśati|
yāvat te pratyekabuddhāḥ parinirvṛtāḥ| sa teṣāṁ śīrṇaparṇāni mūla-phalāni copanāmayati| te na pratigṛṇhanti| sa teṣāṁ cīvarakarṇikāni ākarṣayati| pādau gṛṇhāti| yāvat sa markaṭaścintayati| niyatamete kālagatā bhaviṣyanti| tataḥ sa markaṭaḥ śocitvā paridevitvā ca dvitīyaṁ pārśvaṁ gato yatra pañcarṣiśatāni prativasanti|
te ca ṛṣayaḥ kecit kaṇṭakāpāśrayāḥ kecid bhasmāpāśrayāḥ kecidūrdhvahastāḥ kecit pañcātapāvasthitāḥ| sa teṣāṁ teṣām īryāpathān vikopayitumārabdhaḥ| ye kaṇṭakāpāśrayāsteṣāṁ kaṇṭakān uddharati| bhasmāpāśrayāṇāṁ bhasma vidhunoti| ūrdhvahastānāmadho hastaṁ pātayati| pañcātapāvasthitānāmagnim avakirati| yadā ca tairīryāpatho vikopito bhavati tadā sa teṣāmagrataḥ paryaṅkaṁ badhnāti|
yāvat tairṛṣibhirācāryāya niveditaṁ| tenāpi coktaṁ| paryaṅkeṇa tāvan niṣīdata| yāvattāni pañcarṣiśatāni paryaṅkeṇopaviṣṭāni| te'nācāryakā anupadeśakāḥ saptatriṁśad bodhipakṣān dharmānāmukhīkṛtya pratyekāṁ bodhiṁ sākṣātkṛtavantaḥ|
atha teṣāṁ pratyekabuddhānāmetadabhavad| yat kiñcadasmābhiḥ śreyo'vāptaṁ tat sarvamimaṁ markaṭam āgamya| tairyāvat sa markaṭaḥ phalamūlaiḥ paripālitaḥ| kālagatasya ca taccharīraṁ gandhakāṣṭhairdhmāpitaṁ|
tat kiṁ manyase ānanda yo'sau pañcānāṁ markaṭaśatānāṁ yūthapatiḥ sa eṣa upaguptaḥ| tadāpi tena vinipatitaśarīreṇāpyatraivorumuṇḍaparvate bahujanahitaṁ kṛtaṁ| anāgate'pyadhvani varṣaśataparinirvṛtasya mamātraivorumuṇḍaparvate bahujanahitaṁ kariṣyati| tacca yathaivaṁ tathopadarśayiṣyāmaḥ|
śāṇakavāsyupākhyānaṁ
yadā sthavireṇa śāṇakavāsinā urumuṇḍe parvate vihāraḥ pratiṣṭhāpitaḥ, samanvāharati| kimasau gandhika utpannaḥ| athādyāpi notpadyata iti| paśyatyutpannaḥ| sa yāvat samanvāharati| yo'sau tasya putra upagupto nāmnā'lakṣaṇako buddho nirdiṣṭo yo mama varṣaśataparinirvṛtasya buddhakāryaṁ kariṣyatīti, kimasāvutpannaḥ| adyāpi notpadyata iti| paśyatyadyāpi notpadyate|
tena yāvadupāyena gupto gāndhiko bhagavacchāsane'bhiprasāditaḥ| sa yadā'bhiprasannastadā sthaviraḥ saṁbahulairbhikṣubhiḥ sārdhamekadivasaṁ tasya gṛhaṁ praviṣṭaḥ aparasminnahani, ātmadvitīyaḥ| anyasminnahani, ekākī| yāvad gupto gāndhikaḥ sthaviraṁ śāṇakavāsinamekākinaṁ dṛṣṭvā kathayati| na khalvāryasya kaścit paścācchramaṇaṁ| sthavira uvāca| jarādharmāṇāṁ kuto'smākaṁ paścācchramaṇo bhavati| yadi kecicchraddhāpurogeṇa pravrajanti, te'smākaṁ paścācchramaṇā bhavanti| gupto gāndhika uvāca| āryāhaṁ tāvad gṛhavāse parigṛddho viṣayā'bhirataśca| na mayā śakyaṁ pravrajituṁ| api tu yo'smākaṁ putro bhavati taṁ vayamāryasya paścācchramaṇaṁ dāsyāmaḥ| sthavira uvāca| vatsa evamastu| api tu dṛḍhapratijñāṁ smarethāstvamiti|
yāvad guptasya gāndhikasya putro jātaḥ| tasyāśvagupta iti nāmadheya kṛtaṁ|
sa yadā mahān saṁvṛttastadā sthaviraśāṇakavāsī guptaṁ gāndhikamadhigamyovāca| vatsa tvayā pratijñātaṁ yo'smākaṁ putro bhaviṣyati taṁ vayamāryasya paścācchramaṇaṁ dāsyāmaḥ| ayaṁ ca putro jātaḥ| anujānīhi pravrājayiṣyāmīti| gāndhika uvāca| ārya ayamasmākamekaputraḥ| marṣayānyo yo'smākaṁ dvitīyaḥ putro bhaviṣyati, taṁ vayamāryasya paścācchramaṇaṁ dāsyāmaḥ|
yāvat sthaviraśāṇakavāsī samanvāharati| kimayaṁ sa upaguptaḥ| paśyati neti| tena sthavireṇābhihita evamastviti| tasya yāvad dvitīyaḥ putro jātaḥ| tasya dhanagupta iti nāma kṛtaṁ| sopi yadā mahān saṁvṛttastadā sthaviraśāṇakavāsī guptaṁ gāndhikamuvāca| vatsa tvayā pratijñātaṁ yo'smākaṁ putro bhaviṣyati taṁ vayamāryasya paścācchramaṇaṁ dāsyāmaḥ| ayaṁ ca te putro jātaḥ| anujānīhi pravrājayiṣyāmīti| gāndhika uvāca| ārya marṣaya eko'smākaṁ bahirdhā dravyaṁ saṁcayiṣyati, dvitīyo'ntargṛhe paripālanaṁ kariṣyatīti| api tu yo'smākaṁ tṛtīyaḥ putro bhaviṣyati sa āryasya dattaḥ|
yāvat sthaviraśāṇakavāsī samanvāharati| kimayaṁ sa upaguptaḥ| paśyati neti| tataḥ sthavira uvāca| evamastviti| yāvad guptasya gāndhikasya tṛtīyaḥ putro jātaḥ| abhirūpo darśanīyaḥ prāsādiko'tikrānto mānuṣavarṇamasaṁprāptaśca divyavarṇaṁ| tasya vistareṇa jātau jātimahaṁ kṛtvā upagupta iti nāma kṛtam| so'pi yadā mahān saṁvṛtto yāvat sthaviraśāṇakavāsī guptaṁ gāndhikamabhigamyovāca| vatsa tvayā pratijñātaṁ yo'smākaṁ tṛtīyaḥ putro bhaviṣyati taṁ vayamāryasya dāsyāmaḥ paścācchramaṇārthe| ayaṁ te tṛtīyaḥ putra utpannaḥ| anujānīhi pravrājayiṣyāmīti| gupto gāndhika uvāca| ārya samayataḥ| yadā'lābho'nucchedo bhaviṣyatīti tadā'nujñāsyāmi|
yadā tena samayaḥ kṛtastadā māreṇa sarvāvatī mathurā gandhāviṣṭā| te (mathurāvāsinaḥ) sarve upaguptasakāśād gandhān krīṇanti| sa prabhūtān dadāti|
yāvat sthaviraśāṇakavāsī upaguptasakāśaṁ gataḥ| upaguptaśca gandhāpaṇe sthitaḥ| sa dharmeṇa vyavahāraṁ karoti| gandhān vikrīṇīte| sa sthavireṇa śāṇakavāsinābhihitaḥ| vatsa kīdṛśāste cittacaitasikāḥ pravartante| kliṣṭā vā'kliṣṭā veti| upagupta uvāca| ārya naiva jānāmi kīdṛśāḥ kliṣṭāścittacaitasikāḥ kīdṛśā akliṣṭā iti| sthaviraśāṇakavāsī uvāca| vatsa yadi kevalaṁ cittaṁ parijñātuṁ śakyasi pratipakṣaṁ mocayituṁ| tena tasya kṛṣṇikapaṭṭikā dattā pāṇḍurikā ca| yadi kliṣṭaṁ cittamutpadyate kṛṣṇikāṁ paṭṭikāṁ sthāpaya| athā'kliṣṭaṁ cittamutpadyate pāṇḍurāṁ paṭṭikāṁ sthāpaya| aśubhāṁ manasi kuru| buddhānusmṛtiṁ ca bhāvayasveti| tenāsya vyapadiṣṭaṁ|
tasya yāvadārabdhā akliṣṭāścittacaitasikāḥ pravartituṁ| sa dvau bhāgau kṛṣṇikānāṁ sthāpayati| ekaṁ pāṇḍurikāṇāṁ| yāvadardhaṁ kṛṣṇikānāṁ sthāpayati| ardhaṁ paṇḍurikāṇāṁ| yāvad dvau bhāgau pāṇḍurikāṇāṁ sthāpayati| ekaṁ kṛṣṇikānāṁ|
yāvadanupūrveṇa sarvāṇyeva śuklāni cittānyutpadyante| sa pāṇḍurikāṇāmeva paṭṭikāṁ sthāpayati| dharmeṇa vyavahāraṁ karoti|
mathurāyāṁ vāsavadattā nāma gaṇikā| tasyā dāsī upaguptasakāśaṁ gatvā gandhān krīṇāti| sā vāsavadattayā cocyate| dārikemuṣyate sa gāndhikastvayā, bahūn gandhān ānayasīti| dārikovāca| āryaduhita upagupto gāndhikadārako rūpasampannaścāturyamādhuryasampannaśca dharmeṇa vyavahāraṁ karoti| śrutvā ca vāsavadattāyā upaguptasakāśe sānurāgaṁ cittamutpannaṁ| tayā yāvad dāsī upaguptasakāśaṁ preṣitā| tvatsakāśamāgamiṣyāmi| icchāmi tvayā sārdhaṁ ratimanubhavituṁ| yāvad dāsyā upaguptasya niveditaṁ| upagupta uvāca| akālaste bhagini maddarśanāyeti|
vāsavadattā pañcabhiḥ purāṇaśataiḥ paricāryate| tasya buddhirutpannā| niyataṁ pañcapurāṇaśatāni notsahate dātuṁ| tayā yāvad dāsī upaguptasakāśaṁ preṣitā| na mamāryaputrasakāśāt kārṣāpaṇenāpi prayojanaṁ| kevalamāryaputreṇa saha ratimanubhaveyaṁ| dāsya tathā niveditaṁ| upagupta uvāca| akālaste bhagini maddarśanāyeti|
yāvadanyataraḥ śreṣṭhi-putro vāsavadattāyāḥ sakāśaṁ praviṣṭaḥ| anyataraśca sārthavāha uttarāpathāt pañcaśatamaśvapaṇyaṁ gṛhītvā mathurāmanuprāptaḥ| tenābhihitaṁ| katarā veśyā sarvapradhānā, tena śrutaṁ vāsavadatteti| sa pañcapurāṇaśatāni gṛhītvā bahūn ca prābhṛtān vāsavadattāyāḥ sakāśamabhigataḥ|
tato vāsavadattayā lobhākṛṣṭayā taṁ śreṣṭhiputraṁ praghātayitvā'vaskare prakṣipya sārthavāhena saha ratiranubhūtā| yāvat sa śreṣṭhiputro bandhubhiravaskarād uddhṛtya rājño niveditaḥ| tato rājñā'bhihitaṁ| gacchantu bhavanto vāsavadattāṁ hastapādau karṇanāse ca chittvā śmaśāne chorayantu|
yāvattairvāsavadattā hastapādau karṇanāse ca chittvā śmaśāne choritā| yāvad upaguptena śrutaṁ vāsavadatā hastapādau karṇanāse ca chittvā śmaśāne choritā| tasya buddhirutpannā| pūrvaṁ tayā mama viṣayanimittaṁ darśanamākāṅkṣitaṁ| idāniṁ tu tasyā hastapādau karṇanāse ca vikartitau| idānīṁ tu tasya darśanakāla iti| āha ca|
yadā praśastāmbarasaṁvṛtāṅgī abhūd vicitrābharaṇairvibhūṣitā|
mokṣārthināṁ janmaparāṅmukhāṇāṁ śreyastadā'syāstu na darśanaṁ syāt||
idānīṁ tu kālo'yaṁ draṣṭuṁ gatamānarāgaharṣāyāḥ|
niśitā'sivikṣatāyāḥ svabhāvaniyatasya rūpasya||
yāvadekena dārakeṇa upasthāyakena chatramādāya praśānteneryāpathena śmaśānamanuprāptaḥ| tasyāśca preṣikā pūrvaguṇānurāgāt samīpe'vasthitā kākādīn nivārayati| tayā ca vāsavadattāyā niveditaṁ| āryuduhitaryasya tvayā'haṁ sakāśaṁ punaḥ punaranupreṣitā ayaṁ sa upagupto'bhyāgataḥ| niyatameṣa kāmarāgārta āgato bhaviṣyati| śrutvā ca vāsavadattā kathayati|
pranaṣṭaśobhāṁ duḥkhārtā bhūmau rudhirapiñjarāṁ|
māṁ dṛṣṭvā kathametasya kāmarāgo bhaviṣyati||
tataḥ preṣikāmuvāca| yau hastapādau karṇānāse ca maccharīrād vikartitau tau śleṣayeti| tayā yāvac chleṣayitvā paṭṭakena pracchāditā| upaguptaścāgatya vāsavadattāyā agrataḥ sthitaḥ|
tato vāsavadattā upaguptamagrataḥ sthitaṁ dṛṣṭvā kathayati| āryaputra, yadā macchaśarīraṁ svasthabhūtaṁ viṣayaratyanukūlaṁ tadā mayā āryaputrasya punaḥ punar dūtī visarjitā| āryaputreṇābhihitaṁ| ākālaste bhagini mama darśanāyeti| idānīṁ mama hastapādau karṇanāse ca vikartitau| svarudhirakardama evāvasthitā| idānīṁ kimāgato'si| āha ca|
idaṁ yadā paṅkajagarbhakomalaṁ mahārhavastrābharaṇairvibhūṣitaṁ|
babhūva gātraṁ mama darśanakṣamaṁ tadā na dṛṣṭo'si mayālpabhāgyayā||
etarhi kiṁ drāṣṭumihāgato'si me yadā śarīraṁ mama darśanākṣamaṁ|
nivṛttalīlāratiharṣavismayaṁ bhayāvahaṁ śoṇitapaṅkalepanaṁ||
upagupta uvāca|
nāhaṁ bhagini kāmārtaḥ saṁnidhāvāgatastava|
kāmānāmaśubhānāṁ tu svabhāvaṁ draṣṭumāgataḥ||
pracchāditā vastravibhūṣaṇādyairvāhyairvicitrairmadanānukūlaiḥ|
nirīkṣyamāṇāpi hi yatnavabhdirnāpyatra dṛṣṭā'si bhavedyathā ca||
idaṁ tu rūpaṁ tava dṛṣyametat sthitaṁ svabhāve racanād viyuktaṁ|
te'paṇḍitāste ca vigarhaṇīyā ye prākṛte'smin kṛṇape ramante||
tvacāvanaddhe rudhirāvasakte carmāvṛte māṁsaghanāvalipte|
śirāsahasraiśca vṛte samantāt ko nāma rajyeta kutaḥ śarīre||
api ca bhagini|
bahirbhadrāṇi rūpāṇi dṛṣṭvā bālo'bhirajyate|
abhyantaraviduṣṭāni jñātvā dhīro virajyate||
avakṛṣṭā'vakṛṣṭasya kuṇapasya hyamedhyatā|
medhyāḥ kāmopasaṁhārāḥ kāminaḥ śubhasaṁjñinaḥ||
iha hi|
daurgandhyaṁ prativāryate bahuvidhairgandhairamedhyākaraiḥ
vaikṛtyaṁ bahirādhriyeta vividhairvastrādibhirbhūṣaṇaiḥ|
svedakledamalādayo'pyaśucayastān nirharatyambhasā
yenā'medhyakaraṅkametadaśubhaṁ kāmātmabhiḥ sevyate||
saṁbuddhasya tu te vacaḥ suvacasaḥ śṛṇvanti kurvantyapi
te kāmān śramaśokaduḥkhajananān sabhdiḥ sadā garhitān|
tyaktvā kāmanimittamuktamanasaḥ śānte vane nirgatāḥ
pāraṁ yānti bhavārṇavasya mahataḥ saṁśritya mārgaplavaṁ||
śrutvā vāsavadattā saṁsārādudvignā buddhaguṇānusmaraṇāc cāvarjitahṛdayovāca|
evametat tathā sarvaṁ yathā vadati paṇḍitaḥ|
me tvāṁ sādhu samasādya buddhasya vacanaṁ śrutaṁ||
yāvad upaguptena vāsavadattāyā anupūrvikāṁ kathāṁ kṛtvā satyāni saṁprakāśitāni| upaguptaśca vāsavadattāyāḥ śarīrasvabhāvamavagamya kāmadhātuvairāgyaṁ gataḥ| tena ātmiyayā dharmadeśanayā saha satyābhisamayād anāgāmiphalaṁ vāsavadattayā ca śrotāpattiphalaṁ prāptaṁ| tato vāsavadattā dṛṣṭasatyā upaguptaṁ saṁrāgayantī uvāca|
tavānubhāvāt pihitaḥ sughoro hyapāyamārgo bahudoṣayuktaḥ|
apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaśca mayopalabdhaḥ||
api ca| eṣā'haṁ taṁ bhagavantaṁ tathagatam arhantaṁ samyak-saṁbuddhaṁ śaraṇaṁ gacchāmi| dharmaṁ ca bhikṣusaṅghaṁ cetyāha|
eṣa vrajāmi śaraṇāṁ vibuddhanavakamalavimaladhavalanetraṁ|
tamamarabudhajanasahitaṁ jinaṁ virāgaṁ saṅghaṁ ceti||
yāvad upagupto vāsavadattāṁ dharmyayā kathayā saṁdarśya prakrāntaḥ| aciraprakrānte copagupte vāsavadattā kālagatā deveṣūpapannā| daivataiśca mathurāyāmārocitaṁ| vāsavadattayā upaguptasakāśād dharmadeśanāṁ śrutvā āryasatyāni dṛṣṭāni| sā kālagatā deveṣūpapanneti| śrutvā ca mathurāvāstavyena janakāyena vāsavadattāyāḥ śarire pūjā kṛtā|
yāvat sthaviraśāṇakavāsī guptaṁ gāndhikam abhigamyovāca| anujānīhi upaguptaṁ pravrājayiṣyāmīti| gupto gāndhika uvāca| ārya eṣa samayaḥ| yadā na lābho na chedo bhaviṣyati tadā'nujñāsyāmīti|
yāvat sthaviraśāṇakavāsinā ṛddhyā tathā'dhiṣṭhitaṁ yathā na lābho na chedaḥ| tato gupto gāndhiko gaṇayati tulayati māpayati| paśyati na lābho na chedaḥ|
tataḥ sthaviraśaṇakavāsī guptaṁ gāndhikam uvāca| ayaṁ hi bhagavatā buddhena nirdiṣṭaḥ, mama varṣaśataparinirvṛtasya buddhakāryaṁ kariṣyatīti| anujānīhi pravrājayiṣyāmīti|
yāvad guptena gāndhekena abhyanujñātaḥ| tataḥ sthavireṇa śāṇakavāsinā upagupto naṭabhaṭikāraṇyāyatanaṁ nītaṁ| upasaṁpāditaśca jñapticaturthaṁ ca karma vyavasitaṁ| upaguptena ca sarvakleśaprahāṇād arhattvaṁ sākṣātkṛtaṁ|
tataḥ sthavireṇa śāṇakavāsinā'bhihitaṁ| vatsa upagupta tvaṁ bhagavatā nirdiṣṭo varṣaśataparinirvṛtasya mama upagupto nāma bhikṣurbhaviṣyati, alakṣaṇakto buddhaḥ| yo mama varṣaśataparinirvṛtasya buddhakāryaṁ kariṣyatīti| eṣo'gro me ānanda śrāvakāṇāmavavādakānāṁ yadutopagupto bhikṣuḥ| idānīṁ vatsa śāsanahitaṁ kuruṣveti| upagupta uvāca| evamastviti|
tataḥ sa dharmaśravaṇe'dhīṣṭaḥ| mathurāyāṁ ca śabdo visṛtaḥ| upagupto nāmā'lakṣaṇako buddho'dya dharmaṁ deśayiṣyatīti| śrutvā cānekāni prāṇiśatasahasrāṇi nirgatāni|
yāvat sthaviropaguptaḥ samāpadyā'valokayati| kathaṁ tathāgatasya pariṣan niṣaṇṇāḥ| paśyati cārdhacandrikā'kāreṇa parṣad avasthitā| yavad avalokayati kathaṁ tathāgatena dharmadeśanā kṛtā| paśyati pūrvakālakaraṇīyāṁ kathāṁ kṛtvā satyasaṁprakāśanā kṛtā| so'pi pūrvakālakaraṇīyāṁ kathāṁ kṛtvā satyasaṁprakāśanāṁ kartumārabdhaḥ|
māreṇa ca tasyāṁ parṣadi muktāhāravarṣamutsṛṣṭaṁ| vaineyānāṁ manāṁsi vyākulīkṛtāni| ekenāpi satyadarśanaṁ na kṛtaṁ|
yāvat sthaviropagupto vyavalokayati| kenā'yaṁ vyākṣepaḥ kṛtaḥ| paśyati māreṇa|
yāvad dvitīye divase bahutarako janakāyo nirgataḥ| upagupto dharmaṁ deśayati| muktāhāraṁ ca varṣopavarṣitamiti| yāvad dvitīye'pi divase sthaviropaguptena pūrvakālakaraṇīyāṁ kathāṁ kṛtvā satyasaṁprakāśanāyāmārabdhāyāṁ māreṇa cāsya parṣadi suvarṇavarṣamutsṛṣṭaṁ| vaineyānāṁ manāṁsi saṁkṣobhotāni| ekenāpi satyadarśanaṁ na kṛtaṁ|
yāvat sthaviropagupto vyavalokayati, kenāyaṁ vyākṣepaḥ kṛtaḥ| paśyati māreṇa pāpīyaseti|
yāvat tṛtīye divase bahutarako janakāyo nirgataḥ| upagupto dharmaṁ deśayati| muktāvarṣaṁ suvarṇavarṣaṁ ca patatīti| yāvat tṛtīye'pi divase sthaviropaguptaḥ pūrvakālakaraṇīyāṁ kathāṁ kṛtvā satyāni ārabdhaḥ saṁprakāśayituṁ| māreṇa ca nātīdūre nāṭakamārabdhaṁ| divyāni ca vādyāni saṁpravāditāni| divyāścāpsaraso nāṭayituṁ pravṛttāḥ| yāvad vītarāgo janakāyo divyāni rūpāṇi dṛṣṭvā divyāṁśca śabdān śrutvā māreṇākṛṣṭaḥ|
ato māreṇopaguptasya parṣad ākṛṣṭā| prītamanasā māreṇa sthaviropaguptasya śirasi mālā baddhā| yāvat sthaviropaguptaḥ samanvāharitumārabdhaḥ| ko'yaṁ| paśyati māraḥ| tasya buddhirutpannā| ayaṁ māro bhagavacchāsane mahāntaṁ vyākṣepaṁ karoti| kimarthamayaṁ bhagavatā na vinītaḥ| paśyati mamāyaṁ vineyaḥ| tasya ca vinayāt sattvānugrahādahaṁ bhagavatā alakṣaṇako buddho nirdiṣṭaḥ|
yāvat sthaviropaguptaḥ samanvāharati| kimasya vineyakāla upasthita āhosvin neti| paśyati vineyakāla upasthitaḥ| tataḥ sthaviropaguptena trayaḥ kuṇapā gṛhītāḥ| ahikuṇapaṁ kurkuskuṇapaṁ manuṣyakuṇapaṁ ca| ṛddhyā ca puṣpamālāmabhinirmāya mārasakāśamabhigataḥ| dṛṣṭvā ca mārasya prītirutpannā| upagupto'pi mayā'kṛṣṭa iti|
tato māreṇa svaśarīramupanāmitaṁ| sthaviropaguptaḥ svayameva badhnāti| tataḥ sthavireṇopaguptena ahikuṇapaṁ mārasya śirasi baddhaṁ| kurkurakuṇapaṁ grīvāyāṁ karṇāvasaktaṁ manuṣyakuṇapaṁ ca| tataḥ samālabhyovāca|
bhikṣujanapratikūlā mālā baddhā yathaiva me bhavatā|
kāmijana-pratikūlaṁ tava kuṇapamidaṁ mayā baddhaṁ||
yat te balaṁ bhavati tat pratidarśayasva
buddhātmajena hi sahādya samāgato'si|
ugdṛttamapyanilabhinnataraṅgavaktraṁ
vyāvartate malayakukṣiṣu sāgarāmbhaḥ||
atha mārastaṁ kuṇapamapanetumārabdhaḥ| paramapi ca svayamanupraviśya pipīlika iva adrirājamapanetuṁ na śaśāka| sāmarṣo vaihāyasamutpatya uvāca|
yadi moktuṁ na śakyāmi kaṇṭhāt svakuṇapaṁ svayaṁ|
anye devā hi mokṣyante mato'bhyadhikatejasaḥ||
sthavira uvāca|
brahmāṇaṁ vajra śaraṇaṁ śatakratuṁ vā
dīptaṁ vā praviśa hutāśamarṇavaṁ vā|
na kledaṁ na ca pariśoṣaṇaṁ na bhedaṁ
kaṇṭhasthaṁ kuṇapamidaṁ tu yāsyatīha||
sa mahendrarudropendradraviṇeśvarayamavaruṇakuveravasavādīnāṁ devānāmabhigamya akṛtārtha eva brahmāṇamabhigataḥ|
tena coktaṁ|
marṣaya vatsa|
śiṣyeṇa daśabalasya svayamṛddhyā kṛtāntamaryādā|
kastāṁ bhettuṁ śakto velāṁ varuṇālayasyeva||
api padmanālasūtrairbaddhavā himavantamuddharet kvacit|
na tu tava kaṇṭhāsaktaṁ śvakuṇapamidamuddhareyamahaṁ||
kāmaṁ mamāpi mahadasti balaṁ tathāpi nāhaṁ tathāgatasutasya balena tulyaḥ|
tejasvināṁ na khalu na jvalane'sti kintu nāsau dyutirhutavahe ravimaṇḍaleyā||
māro'bravīt| kimidānīmājñāpayasi| kaṁ śaraṇaṁ vrajāmīti|
brahmā'bravīt|
śīghraṁ tameva śaraṇaṁ vraja yaṁ sametya bhraṣṭastvamṛddhivibhavād yaśasaḥ sukhācca|
bhraṣṭo hi yaḥ kṣititale bhavatīha janturuttiṣṭhati kṣitimasāvavalambya bhūyaḥ||
atha mārastathāgataśiṣyasāmarthyamupalabhya cintayāmāsa|
brahmaṇā pujyate yasya śiṣyāṇāmapi śāsanaṁ|
tasya buddhasya sāmarthyaṁ pramātuṁ ko nu śaknuyāt||
kartukāmo'bhaviṣyat kāṁ śiṣṭiṁ kṣamo na suvrataḥ|
yāṁ na'kariṣyat kṣāntyāṁ tu tenāhamanurakṣitaḥ||
kiṁ bahunā|
adyāvaimi munermahākaruṇatāṁ tasyātimaitrātmanaḥ
sarvopadravavipramuktamanasaścāmīkarādridyutiḥ|
mohāndhena hi tatra tatra sa mayā taistairnayaiḥ kheditaḥ
tenāhaṁ ca tathāpi nāma balinā naivāpriyaṁ śrāvitaḥ||
atha kāmadhātvadhipatirmāro nāstyanyā gatir anyatra upaguptakādeveti jñātvā sarvamutsṛjya sthaviropaguptasamīpamupetya pādayornipatyovāca| bhadanta kimaviditametad bhadantasya yathā bodhimūlamupādāya mayā bhagavato vipriyaśatāni kṛtāni| kutaḥ|
śālāyāṁ brāhmaṇagrāme māmāsādya sa gautamaḥ|
bhaktacchedamapi prāpya nākārṣīn mama vipriyaṁ||
gaurbhūtvā sarpavat sthitvā kṛtvā śākaṭikākṛtiṁ|
sa mayā'yāsito nātho na cāhaṁ tena hiṁsitaḥ||
tvayā punarahaṁ vīra tyaktvā hi sahajāṁ dayāṁ|
sadevāsuramadhyeṣu lokeṣvadya viḍambitaḥ||
sthaviro'bravīt| pāpīyān kathamaparīkṣyaiva tathagatamāhātmyeṣu śrāvakamupasaṁharasi|
kiṁ sarṣapeṇa samatāṁ nayasīha meruṁ
khadyotakena ravimañjalinā samudraṁ|
anyā hi sā daśabalasya kṛpā prajāsu
na śrāvakasya hi mahākaruṇāsti saumya||
api ca|
yadarthaṁ hi bhagavatā sāparādho'pi marṣitaḥ|
idaṁ tat kāraṇaṁ sākṣād asmābhirupalakṣitaṁ||
māra uvāca|
brūhi brūhi śrīmatastasya bhāvaṁ
saṅgaṁ chettuṁ kṣāntiguptavratasya|
yau'sau mohānnityamāyasito me
tenāhaṁ ca prekṣito maitracittaiḥ||
sthavira uvāca| śṛṇu saumya tvaṁ hi bhagavatyasakṛdasakṛdavaskhalitaḥ| na ca buddhāvaropitānāmakuśalānāṁ dharmāṇāmanyat prakṣālanamanyatra tathāgataprasādādeva|
tadetat kāraṇaṁ tena paśyatā dīrghadarśinā|
tvaṁ nā'priyamiha proktaḥ priyāṇyeva tu lambhitaḥ||
nyāyenānena bhaktistava hṛdi janitā tenāgramatinā
svalpāpi hyatra bhaktirbhavati matimatāṁ nirvāṇaphaladā|
saṁkṣepād yat kṛtaṁ te vṛjinamiha munermohāndhamanasā
sarvaṁ prakṣālitaṁ tat tavahṛdayagataiḥ śraddhāmbuvisaraiḥ||
atha māraḥ kadambapuṣpavad āhṛṣṭaromakūpaḥ sarvāṅgeṇa praṇipatyovāca|
sthāne mayā bahuvidhaṁ parikhedito'sau
prāk siddhitaśca bhuvi siddhimanorathena|
sarvaṁ ca marṣitamṛṣipravareṇa tena
putrāparādha iva sānunayena pitrā||
sa buddhaprasādāpyayitamanāḥ suciraṁ buddhaguṇānanusmṛtya sthavirasya pādayornipatyovāca|
anugraho me'dya paraḥ kṛtastvayā niveśitaṁ yan mayi buddhagauravaṁ|
idaṁ tu kaṇṭhavyavalambi maitryā maharṣikopābharaṇaṁ visarjaya||
sthavira uvāca| samayato vimokṣyāmīti| māra uvāca| kaḥ samaya iti| sthavira uvāca| adyaprabhṛti bhikṣavo na viheṭhayitavyā iti| māro'bravīt| na viheṭhayiṣye| kimaparamājñāpayasīti| sthavira uvāca| evaṁ tāvacchāsanakāryaṁ prati mamājñā| svakāryaṁ prati vijñāpayiṣyāmi bhavantaṁ| māraḥ sasambhrama uvāca| prasīda sthavira kimājñāpayasīti| sthaviro'bravīt| svayamavagacchasi yadahaṁ varṣaśataparinirvṛte bhagavati pravrajitaḥ| tad
dharmakāyo mayā tasya dṛṣṭastrailokyanāthasya|
kāñcanādrinibhastasya na dṛṣṭo rūpakāyo me||
tadanupamamanugrahaṁ prati tvamiha vidarśaya buddhavigrahaṁ|
priyamadhikamato hi nāsti me daśabalarūpakutūhalo hyahaṁ||
māra uvāca| tena hi mamāpi samayaḥ śrūyatāṁ|
sahasā tvamihodvikṣya buddhanepathyadhāriṇaṁ|
na praṇāmastvayā kāryaḥ sarvajñaguṇagauravāt||
buddhānusmṛtipeśalena manasā pūjāṁ yadi tva mayi
svalpāmapyupadarśayiṣyasi vibho dagdho bhaviṣyāmyahaṁ|
kā śaktirmama vītarāgavihitāṁ soḍhuṁ praṇāmakriyāṁ
hastanyāsamivodvahanti na gajasyairaṇḍavṛkṣāṅkurāḥ||
sthaviropyāha| evamastu| na bhavantaṁ praṇamiṣyāmīti| māro'bravīt| tena muhūrtamāgamasva yāvadahaṁ vanagahanamanupraviśya
śūraṁ vañcayituṁ purā vyavasitenottaptahemaprabhaṁ
bauddhaṁ rūpamacintyabuddhavibhavādāsīnmayā yatkṛtaṁ|
kṛtvā rūpamahaṁ tadeva nayanapralhādikaṁ dehināṁ
eṣyāmyarkamayūkhajālamamalaṁ bhāmaṇḍalenākṣipan||
atha sthavira evamastu ityuktvā taṁ kuṇapamapanīya tathāgatarūpadarśanotsuko'vasthitaḥ| māraśca vanagahanamanupraviśya buddharūpaṁ kṛtvā naṭa iva saruciranepathyastasmādvanagahanādārabdhoniṣkramituṁ| vakṣyate hi| tāthāgataṁ vapurathottamalakṣaṇāḍhyamādarśayannayanaśāntikaraṁ narāṇāṁ| pratyagraraṅgamiva citrapaṭaṁ mahārhamudghātayan vanamasau tadalaṁcakāra||
atha vyāmaprabhāmaṇḍalamaṇḍitamasecanakadarśanaṁ bhagavato rūpamabhinirmāya dakṣiṇe pārśve sthaviraśāradvatīputraṁ vāmapārśve sthaviramahāmaudgalyāyanaṁ pṛṣṭhaścāyuṣmantamānandaṁ buddhapātravyagrahastaṁ sthaviramahākāśyapāniruddhasubhūtiprabhṛtīnāṁ ca mahāśrāvakāṇāṁ rūpāṇyabhinirmāya ardhatrayodaśabhirbhikṣuśatairardhacandreṇānuparivṛtaṁ buddhaveśamādarśayitvā māraḥ sthaviropaguptasyāntikamājagāma| sthaviropaguptasya ca bhagavato rūpamidamidṛśamiti prāmodyamutpannaṁ|
sa pramuditamanāstvaritamāsanādutthāya nirīkṣamāṇa uvāca|
dhigastu tāṁ niṣkaruṇāmanityatāṁ
bhinatti rūpāṇi yadīdṛśānyapi|
śarīramīdṛk kila tanmahāmuner
anityatāṁ prāpya vināśamāgataṁ||
sa buddhāvalambitayā smṛtyā tathāpyāsaktamanāḥ saṁvṛtto yathā buddhaṁ bhagavantamahaṁ paśyāmīti vyaktamupāgataḥ| sa padmamukulapratimamañjaliṁ kṛtvovāca| aho rūpaśobhāḥ bhagavataḥ| kiṁ bahunā|
vaktreṇābhibhavatyayaṁ hi kamalaṁ nīlotpalaṁ cakṣuṣā
kāntyā puṣpavanaṁ mana priyatayā candraṁ samāptadyutiṁ|
gāmbhīryeṇa mahodadhiṁ sthiratayā meruṁ raviṁ tejasā
gatyā siṁhamavekṣitena vṛṣabhaṁ varṇena cāmīkaraṁ||
sa bhūyasā mātrayā harṣeṇāpūryamāṇahṛdayo vyāpinā svareṇovāca|
aho bhavaviśuddhānāṁ karmaṇāṁ madhuraṁ phalaṁ|
karmaṇedaṁ kṛtaṁ rūpaṁ naiśvaryeṇa yaducchayā||
yattat kalpasahasra-koṭiniyutairvākkāyacittobhdavaṁ
dānakṣāntisamādhibuddhiniyamaistenārhatā śodhitaṁ|
tenedaṁ jananetrakāntamamalaṁ rūpaṁ samutthāpitaṁ
yaṁ dṛṣṭvā ripurapyabhipramuditaḥ syāt kiṁ punarmadvidhaḥ||
saṁbuddhālambanaiḥ saṁjñāṁ vismṛtya buddhasaṁjñāmadhiṣṭhāya mūlanikṛtta iva drūmaḥ sarvaśarīreṇa mārasya pādayornipatitaḥ| atha māraḥ sasambhramo'bravīt| evaṁ tvaṁ bhadanta nārhasi samayaṁ vyatikramituṁ| sthavira uvāca| kaḥ samaya iti| māra uvāca| nanu pratijñātaṁ bhadantena nāhaṁ bhavantaṁ praṇamiṣyāmīti|
tataḥ sthavira upaguptaḥ pṛthivītalādutthāya sagadgadakaṇṭho'bravīta| pāpīyān|
na khalu na viditaṁ me yat sa vādipradhāno
jalavihata ivāgni rnirvṛtiṁ saṁprayātaḥ|
api tu nayanakāntimākṛtiṁ tasya dṛṣṭvā
tamṛṣimabhinato'haṁ tvāṁ tu nābhyarcayāmi||
māra uvāca| kathamihāhaṁ nārcito bhavāmi yadevaṁ mā praṇamasīti|
sthaviro'bravīt| śrūyatāṁ yathā tvaṁ naiva mayā'bhyarcito bhavasi na ca mayā samayātikramaḥ kṛta iti|
mṛnmayīṣu pratikṛtiṣvamarāṇāṁ yathā janaḥ|
mṛtsaṁjñā[ntā]manādṛtya namatyamarasaṁjñayā||
tathā'haṁ tvāmihodvīkṣya lokanāthavapurdharaṁ|
mārasaṁjñāmanādṛtya nataḥ sugatasaṁjñayā||
atha māro buddhaveśamantardhāpayitvā sthaviropaguptamabhyarcya prakrāntaḥ| yāvac caturthe divase māraḥ svayameva mathurāyāṁ ghaṇṭāvaghoṣittumārabdhaḥ| yo yuṣmākaṁ svargāpavargasukhaṁ prārthayate sa sthaviropaguptasakāśād dharmaṁ śṛṇotu| yaiśca yuṣmābhistathāgato na dṛṣṭaste sthaviropaguptaṁ paśyantviti| āha ca|
utsṛjya dāridramanarthamūlaṁ yaḥ sphītaśobhāṁ śriyamicchatīha|
svargāpavargāya ca yasya vāñchā sa śraddhayā dharmamataḥ śṛṇotu||
dṛṣṭo na yairvā dvipadapradhānaḥ śāstā mahākāruṇikāḥ svayambhūḥ|
te śāstṛkalpaṁ sthaviropaguptaṁ paśyantu bhāsvat tribhavapradīpaṁ||
yāvan mathurāyāṁ śabdo visṛtaḥ sthaviropaguptena māro vinīta iti| śrutvā ca yabhdūyasā mathurāvāstavyo janakāyaḥ sthaviropaguptasakāśaṁ nirgataḥ| tataḥ sthaviropagupto'nekeṣu brāhmaṇaśatasahasreṣu saṁnipatiteṣu siṁha iva nirbhīḥ siṁhāsanamabhirūḍho vakṣyati ca|
māṁ prati na tena śakyaṁ siṁhāsanamaviduṣā samabhiroḍhuṁ|
yas [tu] siṁhāsanastho mṛga iva sa hi yāti saṅkocaṁ||
siṁha iva yastu nirbhīrninadati paravādidarpanāśārthaṁ|
siṁhāsanamabhiroḍhuṁ sa kathikasiṁho bhavati yogyaḥ||
yāvat sthaviropaguptena pūrvakālakaraṇīyāṁ kathāṁ kṛtvā satyāni saṁprakāśitāni| śrutvā cānekaiḥ prāṇiśatasahasrair mokṣabhāgīyāni kuśalamūlānyākṣiptāni| kaiścidanāgāmiphalaṁ prāptaṁ| kaiścit sakṛdāgāmiphalaṁ| kaiścic chrotāpattiphalaṁ| yāvadaṣṭādaśasahasrāṇi pravrajitāni| sarvaiśca yujyamānairyāvadarhattvaṁ prāptaṁ|
tatra corumuṇḍaparvate guhā'ṣṭādaśahastā dīrgheṇa dvādaśahastā vistareṇa| yadā tu kṛtakaraṇīyāḥ| saṁvṛttāstadā sthaviropaguptenābhihitaṁ| yo madīyenavavādena sarvakleśaprahāṇād arhattvaṁ sākṣātkariṣyati tena caturaṅgulamātrā śalākā guhāyāṁ prakṣeptavyā|
yāvadekasmin divaseṣṭādaśabhirarhatsahasraiḥ śalākāḥ prakṣiptāḥ| tasya yāvadāsamudrāyāṁ śabdo visṛtaḥ| mathurāyamupaguptanāmā avavādakānāmagro nirdiṣṭo bhagavatā| tadyathā hi|
vinītakāmadhātvīśvare dvitīyaśāstṛkalpe mahātmani sthaviropagupte suramanujamahoragāsuragaruḍayakṣagandharvavidyādharārcitapādayugme [sati] pūrvabuddhākṣetrāvaropitakuśalabījasantatīnām anekeṣāṁ sattvaśatasahasrāṇāṁ saddharmasalilavarṣadhārānipātāmokṣāṅkurān abhyavardhayannurumuṇḍe śaile|
kāryānurodhāt praṇatasakalasāmantacūḍāmaṇimayūkhobhdāsitapādapīṭhasyāśokasya rājñaḥ pūrvaṁ pāṁśupradānaṁ samanusmariṣyāmaḥ| ityevamanuśrūyate|
pāṁśupradānaṁ nāma prakaraṇaṁ
bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe| atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṅghapuraskṛto rājagṛhaṁ piṇḍāya prāvikṣat| vakṣyati ca|
kanakācalasannibhāgradeho dviradendapratimaḥ salīlagāmī|
paripūrṇaśaśāṅkasaumyavaktrau bhagavān bhikṣugaṇairvṛto jagāma||
yāvad bhagavatā sābhisaṁskāraṁ nagaradvāre pādaṁ pratiṣṭhāpitaṁ| dharmatā khalu yasmin samaye buddhā bhagavantaḥ sābhisaṁskāraṁ nagaradvāramindrakīle pādau vyavasthāpayanti| tadā citrāṇi adbhūtāni prādurbhavanti| andhāścakṣūṁṣi pratilabhante| badhirāḥ śrotragrahaṇasamarthā bhavanti| paṅgavo gamanasamarthā bhavanti| haḍinigaḍacārakāvabaddhānāṁ sattvānāṁ bandhanāni śithilībhavanti| janmajanmavairānubaddhāḥ sattvāstadanantaraṁ maitracittatāṁ labhante| vatsā dāmāni chittvā mātṛbhiḥ sārdhaṁ samāgacchanti| hastinaḥ krośanti| aśvā hreṣante| ṛṣabhā garjanti| śukaśārikakokilajīvajīvabarhiṇo madhurān nikūjanti| peḍāgatālaṅkārā madhuraśabdaṁ niścārayanti| aparāhatāni ca vāditrabhāṇḍāni madhuraṁ śabdaṁ niścārayanti| unnatonnatā pṛthivīpradeśā avanamanti| avanatāśconnamanti| apagatapāṣāṇaśarkarakapālāścāvatiṣṭhante|
iyaṁ ca tasmin samaye pṛthivī ṣaḍvikāraṁ prakampyate| tadyathā pūrvo digbhāga unnamati| paścimo'vanamati| anto'vanamati| madhya unnamati| calitaḥ pracalito vedhitaḥ pravedhita itīme cānye cādbhutadharmāḥ prādurbhavanti| bhagavato nagarapraveśe vakṣyati|
lavaṇajalanivāsinī tato vā nagaranigamamaṇḍitā saśailā|
municaraṇanipīḍitā ca bhūmī pavanabalahataṁ hi yānapātraṁ||
atha buddhapraveśakālaniyataiḥ prātihāryairāvarjitāḥ strīmanuṣyās, tannagaram anibalacalitabhinnavicitaraṅgakṣubhitamiva mahāsamudraṁ vimuktoccanādaṁ babhūva| na hi buddhapraveśatulyaṁ nāma jagatyadbhutamupalabhyate| purapraveśasamaye hi bhagavataś citrāṇyadbhūtāni dṛśyante| vakṣyati hi|
nimnā connamate natāvanamate buddhānubhāvān mahī
sthūṇā śarkarakaṇṭakavyapagatā nirdoṣatāṁ yāti ca|
andhā mūkajaḍendriyāśca puruṣā vyaktendriyāstatkṣaṇaṁ
saṁvādyantyanighaṭṭitāśca nagare nandanti tūryasvanāḥ||
sarvaṁ ca tannagaraṁ sūryasahasrātirekayā kanakamarīcivarṇayā buddhaprabhayā sphuṭaṁ babhūva| āha ca|
sūryaprabhāṁ samavabhartsya hi tasya bhābhir
vyāptaṁ jagat sakalameva sakānanasthaṁ|
saṁprāpa ca pravaradharmakathābhirāmo
lokaṁ surāsuranaraṁ hi samuktabhāvaṁ||
yāvad bhagavān rājamārgaṁ pratipannaḥ| tatra dvau bāladārakau| eko'grakulikaputro dvitīyaḥ kulikaputraśca| pāṁśvāgāraiḥ krīḍataḥ| ekasya jayo nāma dvitīyasya vijayaḥ| tābhyāṁ bhagavān dṛṣṭo dvātriṁśamahāpuruṣalakṣaṇālaṅkṛtaśarīro'secanakadarśanaśca|
yāvaj jayena dārakeṇa śaktuṁ dāsyāmīti pāṁśvañjalirbhagavataḥ pātre prakṣiptaḥ| vijayena ca kṛtāñjalinābhyanumoditaṁ| vakṣyati ca|
dṛṣṭvā mahākāruṇikaṁ svayambhuvaṁ vyāmaprabhoddyotitasarvagātraṁ|
dhīreṇa vaktreṇa kṛtaprasādaḥ pāṁśuṁ dadau jātijarāntakāya||
sa bhagavate pratipādayitvā praṇidhānaṁ kartumārabdhaḥ| anenāhaṁ kuśalamūlena ekacchatrāyāṁ pṛthivyāṁ rājā syām| atraiva ca buddhe bhagavati kārāṁ kuryāmiti|
tato munistasya niśāmya bhāvaṁ bālasya samyak praṇidhiṁ ca buddhvā|
iṣṭaṁ phalaṁ kṣetravaśena dṛṣṭvā jagrāha pāṁśuṁ karuṇāyamānaḥ||
tena yāvad rājyavaipākyaṁ kuśalamākṣiptaṁ| tato bhagavatā smitaṁ vidarśitaṁ|
dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṁ vidarśayanti|
tasmin samaye nīlapītalohitāvadātamañjiṣṭhasphaṭikarajatavarṇā arciṣo mukhān niścaranti| kecidūrdhvato gacchanti kecidadhastād gacchanti| ye'dho gacchanti te sañjīvaṁ kālasūtraṁ saṁghātaṁ rauravaṁ mahārauravaṁ tapanaṁ pratāpanamavīciparyanteṣu gatvā ye śītanarakāsteṣūṣṇībhūtvā nipatanti| ye uṣṇanarakāsteṣu śītībhūtvā nipatanti|
tena teṣāṁ sattvānāṁ kāraṇaviśeṣāḥ pratiprasrabhyante| teṣāmevaṁ bhavati| kiṁ nu bhavanto vayamitaścyutā āhosvidanyatropapannā iti| yenāsmākaṁ kāraṇaviśeṣāḥ pratiprasrabdhāḥ| teṣāṁ bhagavān prasādasaṁjananārthaṁ nirmitaṁ visarjayati| teṣāmevaṁ bhavati| na vayaṁ cyutā nāpyanyatropapannāḥ| api tu ayamapūrvadarśano'syānubhāvenāsmākaṁ kāraṇaviśeṣāḥ pratiprasrabdhā iti| te nirmite cittāni prasādayitvā narakavedanīyāni karmāṇi kṣapayitvā devamanuṣyeṣu pratisandhiṁ gṛhṇanti| yatra satyānāṁ bhājanabhūtā bhavanti| ye ūrdhvato gacchanti te caturmahārājikān devāṁstrayastriṁśān yāmāṁstuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmān parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhān śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhaparyanteṣu deveṣu gatvā anityaṁ duḥkhaṁ śūnyam anātmeti udghoṣayanti| gāthādvayaṁ ca bhāṣante|
ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|
dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ||
yo hyasmin dharmavinaye apramattaścariṣyati|
prahāya jātisaṁsāraṁ duḥkhasyāntaṁ kariṣyati||
atha tā arciṣastrisāhasramahāsāhasraṁ lokadhātumanvāhiṇḍya bhagavantamevānugacchanti| yadi bhagavānatītaṁ karma vyākartukāmo bhavati pṛṣṭhato'ntardhīyante'nāgataṁ vyākartukāmo bhavati purato'ntardhīyante| narakopapattiṁ vyākartukāmo bhavati pādatale'ntardhīyante| tiryagupapattiṁ vyākartukāmo bhavati pārṣṇyāmantardhīyante| pretopapattiṁ vyākartukāmo bhavati pādāṁguṣṭhe'ntardhīyante| manuṣyopapattiṁ vyākartukāmo bhavati jānuno[ra]ntardhīyante| balacakravartirājyaṁ vyākartukāmo bhavati vāme karatale'ntardhīyante| cakravartirājyaṁ vyākartukāmo bhavati dakṣiṇe karatale'ntardhīyante| devopapattiṁ vyākartukāmo bhavati nābhyāmantardhīyante| śrāvakabodhiṁ vyākartukāmo bhavati āsye'ntardhīyante| pratyekāṁ bodhiṁ vyākartukāmo bhavati ūrṇāyāmantardhīyante| anuttarāṁ smayaksaṁbodhiṁ vyākartukāmo bhavati uṣṇīṣe'ntardhīyante|
atha tā arciṣo bhagavantaṁ triḥpradakṣiṇīkṛtya bhagavato vāme karatale'ntarhitāḥ|
athāyuṣmān ānandaḥ kṛtāñjalipuṭo gāthāṁ bhāṣate| nāhetvapratyayaḥ|
gatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ|
nākāraṇaṁ śaṅkhamṛṇālagauraṁ smitaṁ vidarśenti jinā jitārayaḥ||
tatkālaṁ svayamadhigamya vīra buddhyā śrotṛṇāṁ śramaṇa jinendra kāṁkṣitānāṁ|
dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṁ vyapanaya saṁśayaṁ śubhābhiḥ||
meghastanitanirghoṣa govṛṣendranibhekṣaṇa|
phalaṁ pāṁśupradānasya vyākuruṣva narottama||
bhagavānāha| etadānanda evametad ānanda nāhetvapratyayaṁ tathāgatā arhantaḥ samyaksaṁbuddhāḥ smitamupadarśayanti| api tu sahetu sapratyayaṁ tathāgatā arhantaḥ samyaksaṁbuddhāḥ smitamupadarśayanti|
paśyasi tvamānanda dārakaṁ yena tathāgatasya pātre pāṁśvañjaliḥ prakṣiptaḥ| evaṁ bhadanta| ayamānanda dārakaḥ anena kuśalamūlena varṣaśataparinirvṛtasya tathāgatasya pāṭaliputre nagare'śoko nāmnā rājā bhaviṣyati| caturbhāgacakravartī dhārmiko dharmarājā| yo me śarīradhātūn vaistārikān kariṣyati| caturaśītidharmarājikāsahasraṁ pratiṣṭhāpayiṣyati| bahujanahitāya pratipatsyate| iti| āha ca|
astaṁgate mayi bhaviṣyati saikarājā
yo'sau hyaśoka iti nāma viśālakīrtiḥ|
maddhātugarbhaparimaṇḍitajambuṣaṇḍam
etat kariṣyati narāmarapūjitaṁ nu||
ayamasya deyadharmo yat tathāgatasya pāṁśvañjaliḥ pātre prakṣiptaḥ|
yāvad bhagavatā teṣāṁ sarva āyuṣmata ānandāya dattāḥ| gomayena miśrayitvā yatra caṁkrame tathāgataścaṁkramyate tatra gomayakārṣī prayaccheti| yāvadāyuṣmatā'nandena teṣāṁ sagomayena miśrayitvā yatra caṁkramati bhagavān tatra gomayakārṣī dattā|
tena khalu punaḥ samayena rājagṛhe nagare bimbisāro rājā rājyaṁ kārayati| rājño bimbisārasya ajātaśatruḥ putraḥ| ajātaśatrorudāyī| udayibhadrasya muṇḍaḥ| muṇḍasya kākavarṇī| kākavarṇinaḥ sahalī| sahalinastulakuciḥ| tulakucermahāmaṇḍalaḥ| mahāmaṇḍalasya prasenajit| prasenajito nandaḥ| nandasya bindusāraḥ| pāṭaliputre nagare bindusāro nāma rājā rājyaṁ kārayati| bindusārasya rājñaḥ putro jātaḥ| tasya susīma iti nāmadheyaṁ kṛtaṁ|
tena ca samayena campāyāṁ nagaryāmanyatamo brāhmaṇaḥ| tasya duhitā jātā| abhirūpā darśanīyā prāsādikā janapadakalyāṇī| sā naimittikairvyākṛtā| asyā dārikāyā rājā bhartā bhaviṣyati| dve putraratne janayiṣyati| ekaścaturbhāgacakravartī bhaviṣyati| dvitīyaḥ pravrajitvā siddhavrato bhaviṣyati| śrutvā ca brāhmaṇasya romaharṣo jātaḥ| sampattikāmo lokaḥ|
sa tāṁ duhitaraṁ grahāya pāṭaliputraṁ gataḥ| tena sā sarvālaṅkārairvibhūṣayitvā rājño bindusārasya bhāryārthamanupradattā| iyaṁ hi devakanyādhanyā praśastā ceti|
yāvadrājñā bindusāreṇāntaḥpuraṁ praveśitā| antaḥpurikāṇāṁ buddhirutpannā| iyamabhirūpā prāsādikā janapadakalyāṇī| yadi rājā'nayā sārdhaṁ paricārayiṣyati asmākaṁ bhūyaścakṣuḥsaṁpreṣaṇamapi na kariṣyati| tābhiḥ sā nāpitakarma śikṣāpitā| sā rājñaḥ keśaśmaśru prasādhayati| yāvat suśikṣitā saṁvṛttā| yadārabhate rājñaḥ keśaśmaśru prasādhayituṁ tadā rājā śete| yāvadrājñā prītena vareṇa pravāritā| kiṁ tvaṁ varamicchasīti| tayā'bhihitaṁ| devena me saha samāgamaḥ syāt| rājāha| tvaṁ nāpinī ahaṁ rājā kṣatriyo mūrdhābhiṣiktaḥ| kathaṁ mayā sārdhaṁ samāgamo bhaviṣyati| sā kathayati| deva nāhaṁ nāpinī| api brāhmaṇasyāhaṁ duhitā| tena devasya patnyarthaṁ dattā| rājā kathayati| kena tvaṁ nāpitakarma śikṣāpitā| sā kathayati| antaḥpurikābhiḥ| rājā'ha| na bhūyastvayā nāpitakarma kartavyaṁ|
yāvadrājāgramahiṣī sthāpitā| tayā sārdhaṁ krīḍati ramate paricārayati| sā apannasattvā saṁvṛttā| yāvadaṣṭānāṁ navānāṁ māsānāmatyayāt prasūtā| tasyāḥ putro jātaḥ|
tasya vistareṇa jātimahaṁ kṛtvā [pṛcchati] kiṁ kumārasyabhavatu nāma| sā kathayati| asya dārakasya jātasya aśokā'smi saṁvṛttā| tasyāśoka iti nāma kṛtam|
yāvad dvitīyaḥ putro jātaḥ| vigate śoke jātas tasya vītaśoka iti nāma kṛtaṁ|
aśoko duḥsparśagātraḥ| rājño bindusārasyānabhipretaḥ|
atha rājā bindusāraḥ kumāraṁ parīkṣitukāmaḥ piṅgalavatsājīvaṁ parivrājakamāmantrayate| upādhyāya kumārāṁstāvat parīkṣayāmaḥ| kaḥ śakyate mamātyayād rājyaṁ kārayituṁ| piṅgalavatsājīvaḥ parivrājakaḥ kathayati| tena hi deva kumārānādāya suvarṇamaṇḍapamudyānaṁ nirgaccha, parīkṣayāmaḥ| yāvadrājā kumārānādāya suvarṇamaṇḍapamudyānaṁ nirgataḥ|
yāvadaśokaḥ kumāro mātrā cocyate| vatsa rājā kumārān parīkṣitukāmaḥ suvarṇamaṇḍapamudyānaṁ gataḥ| tvamapi tatra gaccheti| aśokaḥ kathayati| rājño'hamanabhipreto darśanenāpi| kimahaṁ tatra gamiṣyāmi| sā kathayati| tathāpi gaccheti| aśoka uvāca| āhāraṁ preṣaya|
yāvadaśokaḥ pāṭaliputrannirgacchati| rādhaguptena cāgrāmātyaputreṇoktaḥ| aśoka kva gamiṣyasīti| aśokaḥ kathayati| rājādya suvarṇamaṇḍape udyāne kumārān parīkṣayati| tatra rājño mahallako hastināgastiṣṭhati| yāvadaśokastasmin mahallake'bhiruhya suvarṇamaṇḍapamudyānaṁ gatvā kumārāṇāṁ madhye'tra pṛthivyāṁ prastīrya niṣasāda|
yāvat kumārāṇāmāhāra upanāmitaḥ| aśokasyāpi mātrā śālyodanaṁ dadhisaṁmiśraṁ mṛdbhājane preṣitaṁ| tato rājñā bindusāreṇa piṅgalavatsājīvaḥ parivrājako'bhihitaḥ| upādhyāya parīkṣasva kumārān| kaḥ śakyate mamātyayād rājyaṁ kartumiti| paśyati piṅgalavatsājīvaḥ parivrājakaḥ| cintayati ca| aśoko rājā bhaviṣyati| ayaṁ ca rājño nābhipretaḥ| yadi kathayiṣyāmi aśoko rājā bhaviṣyatīti, nāsti me jīvitaṁ| sa kathayati| devābhedena vyākariṣyāmi| rājā'ha| abhedena vyākuruṣva| āha| yasya yānaṁ śobhanaṁ sa rājā bhaviṣyati|
teṣāmekaikasya buddhirutpannā| mama yānaṁ śobhanamahaṁ rājā bhaviṣyāmi| aśokaścintayati| ahaṁ hastiskandhenāgato mama yānaṁ śobhanamahaṁ rājā bhaviṣyāmīti| rājā'ha| bhūyastāvad upādhyāya parīkṣasva| piṅgalavatsājīvaḥ parivrājakaḥ kathayati| deva yasyāsanamagraṁ sa rājā bhaviṣyati|
teṣāmekaikasya buddhirutpannā| mamāsanamagraṁ| aśokaścintayati| mama pṛthivī āsanamahaṁ rājā bhaviṣyāmi| evaṁ bhājanaṁ bhojanaṁ pānaṁ vistareṇa kumārāṇāṁ parīkṣya [pāṭaliputraṁ] praviṣṭaḥ|
yāvadaśoko mātrocyate| ko vyākṛto rājā bhaviṣyatīti| aśokaḥ kathayati| abhedena vyākṛtaṁ| yasya yānamagramāsanaṁ pānaṁ bhājanaṁ bhojanaṁ ceti sa rājā bhaviṣyatīti| yathā paśyāmi ahaṁ rājā bhaviṣyāmi| mama hastiskandhaṁ yānaṁ pṛthivī āsanaṁ mṛnmayaṁ bhājanaṁ śālyodanaṁ dadhivyañjanaṁ bhojanaṁ pānīyaṁ pānamiti|
tataḥ piṅgalavatsājīvaḥ parivrājako'śoko rājā bhaviṣyatīti tasya mātaramārabdha sevituṁ| yāvat tayocyate| upādhyāya kataraḥ kumāro rājño bindusārasyātyayād rājā bhaviṣyatīti| āha| aśokaḥ| tayocyate| kadācit tvāṁ rājā nirbandhena pṛccheta| gaccha tvaṁ pratyantaṁ samāśraya| yadā śrṛṇoṣi aśoko rājā saṁvṛttastadā'gantavyaṁ| yāvatsa prayanteṣu janapadeṣu saṁśritaḥ|
atha rājño bindusārasya takṣaśilā nāma nagaraṁ viruddhaṁ| tatra rājñā bindusāreṇa aśoko visarjitaḥ| gaccha kumāra takṣiśīlānagaraṁ| saṁnāhaya| caturaṅgabalakāyaṁ dattaṁ| yānaṁ praharaṇaṁ ca pratiṣiddhaṁ|
yāvadaśokaḥ kumāraḥ pāṭaliputrānnirgacchan bhṛtyairvijñaptaḥ| kumāra naivāsmākaṁ sainyapraharaṇaṁ kena vayaṁ kaṁ yodhayāmaḥ| tato'śokenābhihitaṁ|
yadi mama rājyavaipākyaṁ kuśalamasti sainyapraharaṇaṁ prādurbhavatu| evamukte kumāreṇa pṛthivyāmavakāśo datto devatābhiḥ sainyapraharaṇāni copanītāni| yāvat kumāraścaturaṅgeṇa balakāyena takṣaśilāṁ gataḥ|
śrutvā takṣaśilānivāsinaḥ paurā ardhatṛtīyāni yojanāni mārge śobhāṁ kṛtvā pūrṇaghaṭamādāya pratyudgatāḥ| pratyudgamya ca kathayanti| na vayaṁ kumārasya viruddhā nāpi rājño bindusārasya| api tu duṣṭāmātyā asmākaṁ paribhavaṁ kurvanti| mahatā ca satkāreṇa takṣaśilāṁ praveśitaḥ|
evaṁ vistareṇa aśokaḥ khaśarājyaṁ praveśitaḥ| tasya dvau mahānagnau saṁśritau| tena tau vṛttyā saṁvibhaktau| tasyāgrataḥ parvatān saṁchindantau saṁprasthitau| devatābhiścoktaṁ| aśokaścaturbhāgacakravartī bhaviṣyati| na kenacid virodhitavyamiti| vistareṇa yāvadāsamudrā pṛthivī ājñāpitā|
yāvat susīmaḥ kumāra udyānāt pāṭaliputraṁ praviśati| rājño bindusārasyāgrāmātyaḥ khalvāṭakaḥ pāṭaliputrānnirgacchati| tasya susīmena kumāreṇa krīḍābhiprāyatayā khaṭakā murdhni pātitā| yāvadamātyaścintayati| idānīṁ khaṭakāṁ nipātayati| yadā rājā bhaviṣyati tadā śasraṁ pātayiṣyati| tathā kariṣyāmi yathā rājaiva na bhaviṣyati| tena pañcāmātyaśatāni bhinnāni| aśokaścaturbhāgacakravartī nirdiṣṭaḥ| etaṁ rājye pratiṣṭhāpayiṣyāmaḥ| takṣaśilāśca punar virodhitāḥ|
yāvadrājñā susīmaḥ kumārastakṣaśilāmanupreṣitaḥ| na ca śakyate saṁnāmayituṁ| bindusāraśca rājā glānībhūtaḥ| tenābhihitaṁ| susīmaṁ kumāramānayata| rājye pratiṣṭhāpayiṣyāmīti| aśokaṁ takṣaśilāṁ praveśayata|
yāvadamātyairaśokaḥ kumāro haridrayā praliptaḥ| lākṣāṁ ca lohapātre kvāthayitvā kvathitena rasena lohapātrāṇi mrakṣayitvā chorayanti| aśokaḥ kumāro glānībhūta iti| yadā bindusāraḥ svalpāvaśeṣaprāṇaḥ saṁvṛttastadā'mātyairaśokaḥ kumāraḥ sarvālaṅkārairbhūṣayitvā rājño bindusārasyopanītaḥ| imaṁ tāvad rājye pratiṣṭhāpaya| yadā susīma āgato bhaviṣyati tadā taṁ rājye pratiṣṭhāpayiṣyāmaḥ|
tato rājā ruṣitaḥ| aśokena cābhihitaṁ| yadi mama dharmeṇa rājyaṁ bhavati devatā mama paṭṭaṁ badhnantu| yāvad devatābhiḥ paṭṭo baddhaḥ| taṁ dṛṣṭvā bindusārasya rājña uṣṇaṁ śoṇitiaṁ mukhādāgataṁ| yāvat kālagataḥ|
yadā'śoko rājye pratiṣṭhitas tasyordhva yojanaṁ yakṣāḥ [ādeśaṁ] śrṛṇvanti| adho yojanaṁ nāgāḥ| tena rādhagupto'grāmātyaḥ sthāpitaḥ|
susīmenāpi śrutaṁ bindusāro rājā kālagato'śoko rājye pratiṣṭhitaḥ| iti śrutvā ca rūṣitamabhyāgataḥ| tvaritaṁ ca tasmād deśād āgataḥ|
aśokenāpi pāṭaliputre nagare ekasmin dvāre eko nagnaḥ sthāpitaḥ| dvitīye dvitīyastṛtīye rādhaguptaḥ pūrvadvāre svayameva rājā'śoko'vasthitaḥ|
rādhaguptena ca pūrvasmin dvāre yantramayo hastī sthāpitaḥ| tasyopari aśokasya ca pratimā nirmitā| paritaśca parikhāṁ khanayitvā khadirāṅgāraiśca pūrayitvā tṛṇenācchādya [sā] pāṁśunākīrṇā| susīmaścābhihito yadi śakyase'śokaṁ ghātayituṁ rājeti|
sa yāvat pūrvadvāraṁ gataḥ| aśokena saha yotsyāmīti| aṅgārapūrṇāyāṁ parikhāyāṁ patitaḥ| tatraiva cānayena vyasanamāpannaḥ| yadā ca susīmaḥ praghātitas tasyāpi mahānagno bhadrāyudho nāmnā'nekasahasraparivāraḥ| sa bhagavacchāsane pravrajito'rhan saṁvṛttaḥ|
yadā'śoko rājye pratiṣṭhitaḥ sa tairamātyairavajñādṛśyate| tenāmātyānāṁ śāsanārthamabhihitaṁ| bhavantaḥ puṣpavṛkṣān phalavṛkṣāṁśca chittvā kaṇṭakavṛkṣān paripālayantu| amātyā āhuḥ| devena kutra dṛṣṭaṁ| api tu kaṇṭakavṛkṣān chittvā puṣpavṛkṣāḥ phalavṛṁkṣāśca paripālayitavyāḥ| tairyāvat trirapi rājña ājñā pratikalitā| tato rājñā ruṣitena asiṁ niṣkośaṁ kṛtvā pañcānāmamātyaśatānāṁ śirāṁsi chinnāni|
yāvad rājā'śoko'pareṇa samayenāntaḥ puraparivṛto vasantakāle samaye puṣpitaphaliteṣu pādapeṣu pūrvanagarasya udyānaṁ gataḥ| tatra ca paribhramatā'śokavṛkṣaḥ supuṣpito dṛṣṭaḥ| tato rājño mamā'yaṁ sahanāmā ityanunayo jātaḥ| sa ca rājā'śoko duḥsparśagātraḥ| tā yuvatayastaṁ necchanti spraṣṭuṁ| yāvad rājā śayitastasyāntaḥpureṇa roṣeṇa tasmādaśokavṛkṣāt puṣpāṇi śākhāśca chinnāḥ|
yāvad rājñā pratibuddhena so'śokavṛkṣo dṛṣṭaḥ| puṣṭāśca tatrasthāḥ kena sa chinnaḥ| te kathayanti devāntaḥpurikābhiriti| śrutvā ca rājñā'marṣajātena pañcastrīśatāni kiṭikaiḥ saṁveṣṭaya dagdhāni|
tasyemāni aśubhāni ālokya caṇḍo rājā caṇḍā'śoka iti vyavasthāpitaḥ|
yāvad rādhaguptenāgrāmātyenābhihitaḥ| deva na sadṛśaṁ svayamevedṛśamakāryaṁ kartuṁ| api tu devasya vadhyaghātakāḥ puruṣāḥ sthāpayitavyā ye devasya vadhyakaraṇīyaṁ śodhayiṣyanti| yāvadrājñā rājapuruṣāḥ pratyuktā vadhyaghātaṁ me mārgadhvamiti|
yāvat tatra nātidūre parvatapādamūle karvaṭakaṁ| tatra tantravāyaḥ prativasati| tasya putro jātaḥ| girika iti nāmadheyaṁ kṛtaṁ| caṇḍo duṣṭātmā mātaraṁ pitaraṁ ca paribhāṣate|
dārakadārikāśca tāḍayati| pipīlikān makṣikān mūṣikān matsyāṁśca jālena baḍiśena praghātayati| caṇḍo dārakastasya caṇḍagirika iti nāmadheyaṁ kṛtaṁ|
yāvad rājapuruṣairdṛṣṭaḥ pāpe karmaṇi pravṛttaḥ| sa tairabhihitaḥ| śakyase rājño'śokasya vadhyakaraṇīyaṁ kartuṁ| sa āha| kṛtsnasya jambudvīpasya vadhyakaraṇīyaṁ sādhayiṣyāmīti|
yāvad rājño niveditaṁ| rājñā'bhihitamānīyatāmiti| sa ca rājapuruṣairabhihitaḥ| āgaccha rājā tvāmāhvayatīti| tenābhihitam| āgamayata| yāvadahaṁ mātāpitarāvavalokayāmīti| yāvan mātāpitarāvuvāca| amba, tātānujānīdhvaṁ yāsyāmyahaṁ rājño'śokasya vadhyakaraṇīyaṁ sādhayituṁ| tābhyāṁ ca sa nivāritaḥ| tena tau jīvitād vyaparopitau| evaṁ yāvad rājapuruṣairabhihitaḥ| kimarthaṁ cireṇābhyāgato'si| tena caitat prakaraṇaṁ vistareṇārocitaṁ|
sa tairyāvad rājño'śokasyopanāmitaḥ| tena rājño'bhihitaṁ| mamārthāya gṛhaṁ kārayasveti| yāvad rājñā gṛhaṁ kārāpitaṁ| paramadāruṇaṁ dvāramātraramaṇīyaṁ| tasya ramaṇīyakaṁ bandhanamiti saṁjñā vyavasthāpitā| sa āha| deva varaṁ me prayaccha| yastatra praviśet tasya na bhūyo nirgama iti| yāvad rājñā'bhihitam| evamastviti|
tataḥ sa caṇḍagirikaḥ kukkuṭārāmaṁ gataḥ| bhikṣuśca| bālapaṇḍitasūtraṁ paṭhati| sattvā narakeṣūpapannāḥ| yāvan narakapālā gṛhītvā'yomayyāṁ bhūmāvādīptāyāṁ saṁprajvalitāyām ekajvālībhūtāyām uttānakān pratiṣṭhāpya ayomayena viṣkambhaṇena mukhadvāraṁ viṣkambhya ayoguḍān ādīptān pradīptān saṁprajvalitān ekajvālībhūtān āsye prakṣipanti| ye teṣāṁ sattvānām oṣṭhāvapi dahanti jihvāmapi kaṇṭhamapi kaṇṭhanāḍamapi hṛdayamapi hṛdayasāmantamapi antrāṇi antraguṇānapi dagdhvā adhaḥ pragharanti| iyadduḥkhā hi bhikṣavo narakāḥ|
sattvā narakeṣūpapannāḥ| yāvan narakapālā gṛhītvā ayomayyāṁ bhūmāvādīptāyāṁ pradīptāyāṁ saṁprajvalitāyām ekajvālībhūtāyām uttānakān pratiṣṭhāpya ayomayena viṣkambhaṇena mūkhadvāraṁ viṣkambhya kvathitaṁ tāmram āsye prakṣipanti| yat teṣāṁ sattvānām oṣṭhau api dahanti jihvāmapi tālu api kaṇṭhamapi kaṇṭhanāḍamapi antrāṇi antraguṇānāpi dagdhvā adhaḥ pragharanti| iyadduḥkhā hi bhikṣavo narakāḥ|
santi sattvā narakeṣūpapannāḥ| yān narakapālā gṛhītvā'yomayyāṁ bhūmāvādīptāyāṁ saṁprajvalitāyāmekajvālībhūtāyām avāṅmukhān pratiṣṭhāpyāyomayena sūtreṇa ādīptena saṁprajvalitena ekajvālībhūtena āsphāṭya ayomayena kuṭhāreṇa ādīptena saṁpradīptena saṁprajvalitena ekajvālībhūtena takṣṇuvanti saṁtakṣṇuvanti saṁpratakṣṇuvanti aṣṭāṁśamapi ṣaḍaṁśamapi caturasramapi vṛttamapi maṇḍalamapi unnatamapi avanatamapi śāntamapi viśāntamapi takṣṇuvanti| iyadduḥkhā hi bhikṣavo narakāḥ|
santi sattvā narakeṣūpapannāḥ| yān narakapālā gṛhītvā ayomayyāṁ bhūmāvādīptāyāṁ pradīptāyāṁ saṁprajvalitāyāmekajvālībhūtāyāmavāṅmukhān pratiṣṭhāpyāyomayena sūtreṇādīptena pradīptena saṁprajvalitenaikajvālībhūtenāsphāṭyāyomayyāṁ bhūmyāmādīptāyāṁ pradīptāyāṁ saṁprajvalitāyāṁ naikajvālībhūtāyāṁ takṣṇuvanti saṁtakṣṇuvanti saṁparitakṣṇuvanti aṣṭāṁśamapi ṣaḍaṁśamapi caturasramapi maṇḍalamapi unnatamapi anavatamapi śāntamapi viśāntamapi takṣṇuvanti| iyadduḥkhā hi bhikṣavo narakāḥ|
santi sattvā narakeṣūpapannāḥ| yān narakapālā gṛhītvā'yomayyāṁ bhūmāvādīptāyāṁ pradīptāyāṁ saṁprajvalitāyāmekajvālībhūtāyāmuttānakān pratiṣṭhāpya pañcavidhabandhanakāraṇāṁ kārayanti| ubhayorhastayorāyasau kīlau krāmanti| ubhayoḥ pādayorāyasau kīlau krāmanti| madhye hṛdayasyāyasaṁ kīlaṁ krāmanti| suduḥkhā hi bhikṣavo narakāḥ|
evaṁ pañca vedanā iti so'pi (caṇḍagirikaḥ) kurute| tatsadṛśāśca kāraṇāḥ sattvānāmārabdhaḥ kārayituṁ [so'pi taccārake]|
yāvacchrāvastyāmanyatamaḥ sārthavāhaḥ patnyā saha mahāsamudramavatīrṇaḥ| tasya sā patnī mahāsamudre prasūtā| dārako jātastasya samudra iti nāmadheyaṁ kṛtaṁ|
yāvat vistareṇa dvādaśabhirvaṣairmahāsamudrāduttīrṇaḥ| sa ca sārthavāhaḥ pañcabhirdhūrtaśatairmuṣitaḥ| sārthavāhaḥ sa praghātitaḥ| sa ca samudraḥ sārthavāhaputro bhagavacchāsane pravrajitaḥ| sa janapadacārikāṁ caran pāṭaliputramanuprāptaḥ|
sa pūrvāhṇe nivāsya pātracīvaramādāya pāṭaliputraṁ piṇḍāya praviṣṭaḥ| so'nabhijñayā ca ramaṇīyakaṁ bhavanaṁ praviṣṭaḥ| tacca dvāramātraramaṇīyamabhyantaraṁ narakabhavanasadṛśaṁ pratibhayaṁ dṛṣṭvā ca punarnirgantukāmaścaṇḍagirikeṇāvalokitaḥ| gṛhītvā coktaḥ| iha te nidhanamupasaṁgantavyamiti| vistareṇa kāryaṁ|
tato bhikṣuḥ śokārto vāṣpakaṇṭhaḥ saṁvṛttaḥ| tenocyate| kimidaṁ bāladāraka iva rudasīti| sa bhikṣuḥ prāha|
na śarīravināśaṁ hi bhadra śocāmi sarvaśaḥ|
mokṣadharmāntarāyaṁ tu śocāmi bhṛśamātmanaḥ||
durlabhaṁ prāpya mānuṣyaṁ pravrajyāṁ ca sukhodayāṁ|
śākyasiṁhaṁ ca śāstāraṁ punastyakṣyāmi durmatiḥ||
tenocyate| dattavaro'haṁ nṛpatinā| dhīro bhava| nāsti te mokṣa iti| tataḥ sakaruṇairvacanaistaṁ bhikṣuḥ kramaṁ yācati sma| māsaṁ yāvat| saptarātramanujñātaḥ|
sa khalu maraṇabhayodvignahṛdayaḥ saptarātreṇa me na bhavitavyamiti vyāyamamatiḥ saṁvṛttaḥ|
atha saptame divase aśokasya rājño'ntaḥpurikā kumāreṇa saha saṁraktāṁ nirīkṣyamāṇāṁ saṁlapantīṁ ca dṛṣṭvā sahadarśanādeva ruṣitena rājñā tau dvāvapi taṁ cārakamanupreṣitau| tatra mūśalairayodroṇyāmasthyavaśeṣau kṛtau| tato bhikṣustau dṛṣṭvā saṁvignaḥ prāha|
aho kāruṇikaḥ śāstā samyagāha mahāmuniḥ|
phenapiṇḍopamaṁ rūpamasāramanavasthitaṁ||
kva tad vadanakāntitvaṁ gātraśobhā kva sā gātā|
dhigastvanyāyasaṁsāraṁ ramante yatra bāliśāḥ||
idamālambanaṁ prāptaṁ cārake vasatā mayā|
yadāśritya tariṣyāmi pāramadya bhavodadheḥ||
tena tāṁ rajanīṁ kṛtsnāṁ yujyatā buddhaśāsane|
sarvasaṁyojanaṁ chittvā prāptamarhattvamuttamaṁ||
tatastasmiṁn rajanikṣaye sa bhikṣuścaṇḍagirikeṇocyate| bhikṣo nirgatā rātrir udita ādityaḥ kāraṇākālastaveti| tato bhikṣurāha| dīrghāyurmamāpi nirgatā rātrir udita ādityaḥ parānugrahakāla iti| yatheṣṭaṁ vartatāmiti|
caṇḍagirikaḥ prāha| nāvagacchāmi vistīryatāṁ vacanametaditi| tato bhikṣurāha|
mamāpi hṛdayād ghorā nirgatā mohaśarvarī|
pañcāvaraṇasaṁcchannā kleśataskarasevitā||
udito jñānasūryaśca manonabhasi me śubhaḥ|
prabhayā yasya paśyāmi trailokyamiha tattvataḥ||
parānugrahakālo me śāsturvṛttānuvartinaḥ|
idaṁ śarīraṁ dīrghāyuryatheṣṭaṁ kriyatāmiti||
tatastena nirghṛṇena dāruṇahṛdayena paralokanirapekṣeṇa roṣāviṣṭena bahūdakāyāṁ sthālyāṁ nararudhiravasāmūtrapūrīṣasaṁkulāyāṁ mahālohyāṁ prakṣiptaḥ| prabhūtendhanaiścāgniḥ prajvālitaḥ| sa ca bahunāpīndhanakṣayeṇa na saṁtapyate| tataḥ punaḥ prajvālayituṁ ceṣṭate| yadā tasyāpi na prajvalati tato vicārya tāṁ lohīṁ paśyati| taṁ bhikṣuṁ padmasyopari paryaṅkeṇopaviṣṭaṁ dṛṣṭvā ca tato rājñe nivedayāmāsa| atha rājani samāgate prāṇisahasreṣu saṁnipatiteṣu sa bhikṣurvaineyakālamavekṣamāṇaḥ
ṛddhiṁ samutpādya sa tanmuhūrtaṁ lohyantarasthaḥ salilādragātraḥ|
nirīkṣamāṇasya janasya madhye nabhastalaṁ haṁsa ivotpapāta||
vicitrāṇi ca prātihāryāṇi darśayitumārabdhaḥ| vakṣyati hi|
ardhena gātreṇa vavarṣa toyamardhena jajvāla hutāśanaśca|
varṣañ jvalaṁścaiva rarāja yaḥ khe dīptauṣadhiprasravaṇeva śailaḥ||
tamudgataṁ vyomni niśāmya rājā kṛtāñjalirvismayaphullavaktraḥ|
udvīkṣamāṇas tamuvāca dhīraṁ kautuhalāt kiṁcidahaṁ vivakṣuḥ||
manuṣyatulyaṁ tava saumya rūpamṛddhiprabhāvastu narānatītya|
na niścayaṁ tena vibho vrajāmi ko nāma bhāvastava śuddhabhāva||
tat sāmprataṁ brūhi mamedamarthaṁ yathā prajānāmi tava prabhāvaṁ|
jñātvā ca te dharmaguṇaprabhāvān yathābalaṁ śiṣyavadācarema||
tato bhikṣuḥ pravacanaparigrāhako'yaṁ bhaviṣyati bhagavaddhātuṁ ca vistarīkariṣyati mahājanahitārthaṁ ca pratipatsyata iti matvā svaguṇamudbhāvayaṁstam uvāca|
ahaṁ mahākāruṇikasya rājan prahīṇasarvāsravabandhanasya|
buddhasya putro vadatāṁ varasya dharmānvayaḥ sarvabhaveṣvasaktaḥ||
dāntena dāntaḥ puruṣarṣabhena śāntiṁ gatenāpi śamaṁ praṇītaḥ|
muktena saṁsāramahābhayebhyo nirmokṣito'haṁ bhavabandhanebhyaḥ||
api ca mahārāja tvaṁ bhagavatā vyākṛtaḥ| varṣaśataparinirvṛtasya mama pāṭaliputre nagare'śoko nāma rājā bhaviṣyati| caturbhāgacakravartī dharmarājo yo me śarīradhātūn vaistārikān kariṣyati| caturaśītidharmarājikāsahasraṁ pratiṣṭhāpayiṣyati| idaṁ ca devena narakasadṛśaṁ sthānameva sthāpitaṁ yatra prāṇisahasrāṇi nipātyante| tadarhasi deva sarvasattvebhyo'bhayapradānaṁ dātuṁ bhagavataśca manorathaṁ paripūrayitum| āha ca|
tasmān narendra abhayaṁ prayaccha sattveṣu kāruṇyapurojaveṣu|
nāthasya saṁpūrya manorathaṁ ca vaistārikān dharmadharān kuruṣva||
atha sa rājā buddhe samupajātaprasādaḥ kṛtakarasaṁpuṭastaṁ bhikṣuṁ kṣamayannuvāca|
daśabalasuta kṣantumarhasīmaṁ kukṛtamidaṁ ca tavādya deśayāmi|
śaraṇamṛṣimupaimi taṁ ca buddhaṁ gaṇavaramāryaniveditaṁ ca dharmaṁ||
api ca|
karomi caiṣa vyavasāyamadya tadgauravāt tatpravaṇaprasādāt|
gāṁ maṇḍayiṣyāmi jinendracaityairhaṁsāṁśuśaṅkhendubalākakalpaiḥ||
yāvat sa bhikṣustadaiva ṛddhyā prakrāntaḥ| atha rājā'rabdho niṣkrāmituṁ| tataścaṇḍagirikaḥ kṛtāñjalir uvāca| deva labdhavaro'haṁ naikasya vinirgama iti| rājā'ha| mā tāvan| māmapīcchasi ghātayituṁ|
sa uvāca| evameva|
rājā'ha| ko'smākaṁ prathamataraṁ praviṣṭaḥ|
caṇḍagirika uvāca| ahaṁ|
tato rājñā'bhihitaṁ| ko'treti|
yāvad vadhyaghātairgṛhītaḥ| gṛhitvā ca yantragṛhaṁ praveśitaḥ| praveśayitvā dagdhaḥ| tacca ramaṇīyakaṁ bandhanamapanītaṁ| sarvasattvebhyaścābhayapradānamanupradattaṁ||
tato rājā bhagavaccharīradhātuṁ vistariṣyāmīti caturaṅgeṇa balakāyena gatvā'jātaśatrupratiṣṭhāpitaṁ droṇastūpamutpāṭya śarīradhātuṁ gṛhītavān| yatra uddhāraṇaṁ ca vistareṇa kṛtvā dhātupratyaṁśaṁ dattvā stūpaṁ pratyasthāpayat| evaṁ dvitīyaṁ stūpaṁ vistareṇa| bhaktimato yāvat saptadroṇād grahāya stūpāṁśca pratiṣṭhāpya rāmagrāmaṁ gataḥ|
tato rājā nāgairnāgabhavanamavatāritaḥ| vijñaptaśca| vayamasya [śarīradhātoḥ] atraiva pūjāṁ kariṣyāma iti| yāvad rājñābhyanujñātaṁ|
tato nāgarājena punarapi nāgabhavanāduttāritaḥ| vakṣyati hi|
rāmagrāme'sti tvaṣṭamaṁ stūpamadya
nāgāstatkālaṁ bhaktimanto rarakṣuḥ|
dhātūnetasmān nopalebhe sa rājā
śraddhālū rājā yastvakṛtvā jagāma||
yāvad rājā caturaśītikaraṇḍasahasraṁ kārayitvā sauvarṇarūpyasphaṭikavaidūryamayāṇāṁ teṣu dhātavaḥ prakṣiptāḥ| evaṁ vistareṇa caturaśītikumbhasahasraṁ paṭṭasahasraṁ ca yakṣāṇāṁ haste dattvā visarjitam| āsamudrāyāṁ pṛthivyāṁ hinotkṛṣṭamadhyameṣu nagareṣu yatra koṭiḥ paripūryate tatra dharmarājikā pratiṣṭhāpayitavyā|
tasmin samaye takṣaśilāyāṁ ṣaṭtriṁśat koṭyaḥ| tairabhihitaṁ| ṣaṭtriṁśat karaṇḍakānanuprayaccheti| rājā cintayati| na yadi vaistārikā dhātavo bhaviṣyanti| upāyajño rājā| tenābhihitaṁ| pañcatriṁśat koṭyaḥ śodhayitavyāḥ| vistareṇa yāvad rājñā'bhihitaṁ| yatrādhikatarā bhavanti yatra ca nyūnatarā tatra na dātavyaṁ|
yāvad rājā kukkuṭārāmaṁ gatvā sthavirayaśasamabhigamya uvāca| ayaṁ me manorathaḥ| ekasmin divase ekasmin mūhūrte caturaśītidharmarājikāsahasraṁ pratiṣṭhāpayeyamiti| sthavireṇābhihitam| evamastu| ahaṁ tasmin samaye pāṇinā sūryamaṇḍalaṁ praticchādayiṣyāmīti|
yāvat tasmin divase sthavirayaśasā pāṇinā sūryamaṇḍalaṁ praticchāditaṁ| ekasmin divase ekamuhūrte caturaśītidharmarājikāsahasraṁ pratiṣṭhāpitaṁ| vakṣyati ca|
tābhyaḥ saptabhyaḥ pūrvikābhyaḥ kṛtibhyo
dhātuṁ tasyarṣeḥ sa hyupādāya mauryaḥ|
cakre stūpānāṁ śāradābhraprabhāṇāṁ
loke sāśīti hyahni cātuḥsahasraṁ||
yāvacca rājñā'śokena caturaśītidharmarājikāsahasraṁ pratiṣṭhāpitaṁ dhārmiko dharmarājā saṁvṛttastasya dharmāśoka iti saṁjñā jātā| vakṣyati ca|
āryo mauryaśrīḥ sa prajānāṁ hitārthaṁ
kṛtsne stūpān yaḥ kārayāmāsa loke|
caṇḍāśokatvaṁ prāpya pūrvaṁ pṛthivyāṁ
dharmāśokatvaṁ karmaṇā tena lebhe||
pāṁśupradānāvadānaṁ ṣaḍviṁśatimaṁ|
vītaśokāvadānaṁ
yadā rājñā'śokena bhagavacchāsane śraddhā pratilabdhā tena caturaśītidharmarājikāsahasraṁ pratiṣṭhāpitaṁ| pañcavārṣikaṁ ca kṛtaṁ| trīṇī śatasahasrāṇi bhikṣūṇāṁ bhojitāni| yatraikam arhatāṁ dve śaikṣāṇāṁ pṛthagjanakalyāṇakānāṁ ca| āsamudrāyāṁ pṛthivyāṁ janakāyā yabhdūyasā bhagavacchāsane'bhiprasannāḥ|
tasya bhrātā vītaśoko nāma tīrthyābhiprasannaḥ| sa tīrthyairvigrāhitaḥ| nāsti śramaṇaśākyaputrīyāṇāṁ mokṣa iti| ete hi sukhābhiratāḥ parikhedabhīravaśceti|
yāvadrājñāśokenocyate| vītaśoka mā tvaṁ hīnāyatane prasādamutpādaya| api tu buddhadharmasaṅghe prasādamutpādaya| eṣa āyatanagataḥ prasāda iti|
atha rājā'śoko'pareṇa samayena mṛgavadhāya nirgataḥ| tatra vītaśokenā'raṇye ṛṣirdṛṣṭaḥ| pañcātapenāvasthitaḥ| sa ca kaṣṭatapaḥsārasaṁjñī| tenā'bhigamya pādābhivandanaṁ kṛtvā sa ṛṣiḥ pṛṣṭaḥ| bhagavan kiyacciraṁ te ihāraṇye prativasataḥ| sa uvāca| dvādaśavarṣāṇīti| vītaśokaḥ kathayati| kastavāhāraḥ| ṛṣiruvāca| phalamūlāni| kiṁ prāvaraṇaṁ| darbhacīvarāṇi| kā śayyā| tṛṇasaṁstaraḥ| vītaśoka uvāca| bhagavan kiṁ duḥkhaṁ bādhate| ṛṣīruvāca| ime mṛgā ṛtukāle saṁvasanti| yadā mṛgāṇāṁ saṁvāso dṛṣṭo bhavati tasmin samaye rāgeṇa paridahyāmi|
vītaśoka uvāca| asya kaṣṭena tapasā [vartamānasya] rāgo'dyāpi bādhate prāgeva| śramaṇāḥ śākyaputrīyāḥ svāstīrṇāsanaśayanopasevinaḥ| kuta eṣāṁ rāgaprahāṇaṁ bhaviṣyati| āha ca|
kaṣṭe'smin vijane vane nivasatā vāyvambumūlāśinā
rāgo naiva jito yadīha ṛṣiṇā kālaprakarṣeṇa hi|
bhuktvānnaṁ saghṛtaṁ prabhūtapiśitaṁ dadyuttamālaṅakṛtaṁ
śākyeṣvindriyanigraho yadi bhaved vindhyaḥ plavet sāgare||
sarvathā vañcito rājā'śoko yacchramaṇeṣu śākyaputrīyeṣu kārāṁ karoti|
etacca vacanaṁ śrutvā rājā upāyajño'mātyān uvāca| ayaṁ vitaśokastīrthyābhiprasannaḥ| upāyena bhagavacchāsane'bhiprasādayitavyaḥ|
amātyāḥ āhuḥ| deva kimājñāpayasi| rājā'ha| yadā'haṁ rājālaṅkāraṁ mauli paṭṭaṁ cāpanayitvā snānaśālāṁ praviṣṭo bhavāmi, tadā yūyaṁ vītaśokasya upāyena mauli paṭṭaṁ ca baddhvā [enaṁ] siṁhāsane niṣādayiṣyatha| evamastviti|
yāvad rājā rājālaṅkāraṁ maulipaṭṭaṁ cāpanayitvā snānaśālāyāṁ praviṣṭaḥ| tato'mātyairvītaśoka ucyate| rājño'śokasyātyayāt tvaṁ rājā bhaviṣyasi| imaṁ tāvadrājālaṅkāraṁ pravaramauli-paṭṭaṁ ca baddhvā [tvāṁ] siṁhāsane niṣādayiṣyāmaḥ| kiṁ śobhase na ve'ti|
[sa] taistadābharaṇaṁ maulipaṭṭaṁ ca baddhvā siṁhāsane niṣāditaḥ| rājñaśca niveditaṁ|
tato rajā'śoko vītaśokaṁ rājālaṅkāramaulipaṭṭabaddhaṁ ca siṁhāsanopaviṣṭaṁ dṛṣṭvā kathayati| adyāpyahaṁ jīvāmi, tvaṁ rājā saṁvṛttaḥ| tato rājñā'bhihitaṁ| ko'traṁ|
tato yāvad vadhyaghātakā nīlāmbaravāsinaḥ pralambakeśā ghaṇṭāśabdapāṇayo rājñaḥ pādayornipatyocuḥ| deva kimājñāpayasi|
rājā'ha|
vītaśoko mayā parityakta iti|
yāvad vītaśoka ucyate| saśastraivaidhyaghātairasmābhiḥ parivṛto'sīti| tatomātyā rājñaḥ pādayornipatya ūcuḥ| deva marṣaya vītaśokaṁ| devasyaiṣa bhrātā|
tato rājñā'bhihitaṁ| saptāhamasya marṣayāmi| bhrātā caiṣa mama| bhrātuḥ snehādasya saptāhaṁ rājyaṁ prayacchāmi|
yāvat tūryaśatāni saṁpravāditāni| jayaśabdaiścānanditaṁ| prāṇiśatasahasraiścāñjaliḥ kṛtaḥ| strīśataiśca parivṛtaḥ|
vadhyaghātakāśca dvāri tiṣṭhanti| divase gate vītaśokasyāgrataḥ sthitvā ārocayanti| nirgataṁ vītaśoka ekaṁ divasaṁ| ṣaḍahānyavaśiṣṭāni| evaṁ dvitīye divase| vistareṇa yāvat saptāhadivase vītaśoko rājālaṅkāravibhūṣito rājño'śokasya samīpamupanītaḥ|
tato rājñā'śokenābhihitaṁ| vītaśoka kaccit sugītaṁ sunṛtyaṁ suvāditamiti| vītaśoka uvāca| na me dṛṣṭaṁ vā syācchru taṁ veti| āha ca|
yena śrutaṁ bhaved gītaṁ nṛtyaṁ cāpi nirīkṣitaṁ|
rasāścāsvāditā yena sa brūyāt tava nirṇayaṁ||
rājā'ha| vītaśoka idaṁ mayā rājyaṁ saptāhaṁ tava dattaṁ| taryaśatāni saṁpravāditāni| jayaśabdaiścānanditaṁ| añjaliśatāni pragṛhītāni| strīśataiśca paricīrṇaḥ| kathaṁ tvaṁ kathayasi naiva me dṛṣṭaṁ na śrutamiti| vītaśoka uvāca|
na me dṛṣṭaṁ nṛtyaṁ na ca nṛpa śruto gītaninadaḥ
na me gandhā ghrātā na ca khalu rasā me'dya viditāḥ|
na me spṛṣṭaḥ sparśaḥ kanakamaṇihārāṅgajanitaḥ
samūho nārīṇāṁ maraṇaparibaddhena manasā||
striyo nṛtyaṁ gitaṁ bhavanaśayanānyāsanavidhiḥ
vayo rūpaṁ lakṣmīrbahuvividharatnā ca vasudhā|
nirānandā śūnyā mama tu varaśayyā gatasukhā
sthitān dṛṣṭvā dvāre vadhakapuruṣān nīlavasanān||
śrutvā ghaṇtāravaṁ ghoraṁ nīlāmbaradharasya hi|
bhayaṁ me maraṇājjātaṁ pārthivendra sudāruṇaṁ||
mṛtyuśalyaparīto'haṁ nāśrauṣaṁ gītamuttamaṁ|
nādrākṣaṁ nṛpate nṛtyaṁ na ca bhoktuṁ manaḥspṛhā||
mṛtyujvaragṛhītasya na me svapno'pi vidyate|
kṛtsnā me rajanī yātā mṛtyumevānucintataḥ||
rājā'ha| vītaśoka| mā tāvat| tavaikajanmikasya maraṇabhayāt tava rājaśriyaṁ prāpya harṣo notpannaḥ| kiṁ punarbhikṣavo ye janmaśatamaraṇabhayabhītāḥ sarvāṇyupapattyāyatanāni duḥkhānyanusṛtāni paśyanti| narake tāvaccharīrasaṁtāpakṛtamagnidāhaduḥkhaṁ ca tiryakṣvanyonyabhakṣaṇaparitrāsaduḥkhaṁ, preteṣu kṣuttarṣaduḥkhaṁ| paryeṣṭisamudācāraduḥkhaṁ manuṣyeṣu| cyavanapatanabhraṁśaduḥkhaṁ deveṣu| ebhiḥ pañcabhirduḥkhaistrailokyamanuṣaktaṁ śārīramānasairduḥkhairutpīḍitā vadhakabhūtān skandhān paśyanti| śūnyagrāmabhūtānyāyatanāni, caurabhūtāni viṣayāṇi kṛtsnaṁ ca traidhātukamanityāgninā pradīptaṁ paśyanti| teṣāṁ rāgaḥ kathamutpadyate| āha ca|
tāvadekajanmikasya maraṇabhayāttava na jāyate harṣaḥ|
manasi viṣayairmanojñaiḥ satataṁ khalu pacyamānasya||
kiṁ punarjanmaśatānāṁ maraṇabhayamanāgataṁ vicintayatāṁ|
manasi bhaviṣyati harṣo bhikṣūṇāṁ bhojanādyeṣu||
teṣāṁ na vastraśayanāsanabhojanādi mokṣe'bhiyuktamanasāṁ janayeta saṅgaṁ|
paśyanti ye vadhakaśatrunibhaṁ śarīramādīptaveśmasadṛśāṁśca bhavānanityān||
kathaṁ ca teṣāṁ na bhaved vimokṣo mokṣārthināṁ janmaparāṅamukhāṇāṁ||
yeṣāṁ manaḥ sarvasukhāśrayeṣu vyāvartate padmadalādivāmbhaḥ||
yadā vītaśoko rājñā'śokenopāyena bhagavacchāsane'bhiprasāditaḥ sa kṛtakarapuṭa uvāca| deva eṣo'haṁ taṁ bhagavantaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ śaraṇaṁ gacchāmi| dharmaṁ ca bhikṣusaṁṅghaṁ ceti| āha ca|
eṣa vrajāmi śaraṇaṁ vibuddhanavakamalavimalanibhanetraṁ|
budhavibudhamanujamahitaṁ jinaṁ virāgaṁ saṅghaṁ ceti||
atha rājā'śoko vītaśokaṁ kaṇṭhe pariṣvajyovāca| na tvaṁ mayā parityaktaḥ| api tu buddhaśāsanābhiprasādārthaṁ tava mayā eṣa upāyaḥ pradarśitaḥ|
tato vītaśoko gandhapuṣpamālyādivāditrasamudayena bhagavataścaityānarcayati| saddharmaṁ ca śrṛṇoti| saṅghe ca kārāṁ kurute|
sa kukkuṭārāmaṁ gataḥ| tatra yaśo nāma sthaviraḥ arhan ṣaḍabhijñaḥ| sa tasya purato niṣaṇṇo dharmaśravaṇāya| sthaviraśca tamavalokayitumārabdhaḥ|
sa paśyati vītaśokamupacitahetukaṁ caramabhavikaṁ tenaivāśrayenārhattvaṁ prāptavyaṁ| tena tasya pravrajyāyā varṇo bhāṣitaḥ| tasya śrutvā spṛhā jātā| pravrajeyaṁ bhagavacchāsane| tata utthāya kṛtāñjaliḥ sthaviramuvāca| labheyamahaṁ svākhyāte dharmavinaye pravrajyāmupasaṁpadaṁ bhikṣubhāvaṁ careyamahaṁ bhavato'ntike brahmacaryaṁ| sthavira uvāca| vatsa| rājānamaśokamanujñāpayasveti|
tato vītaśoko yena rājā'śokastenopasaṁkramya kṛtāñjaliruvāca| deva anujānīhi māṁ| pravrajiṣyāmi svākhyāte dharmavinaye samyageva śraddhayā'gārādanāgārikāṁ| āha ca|
ubhdānto'smi niraṁkuśo gaja iva vyāvartito vibhramāt
tvadbuddhiprabhavāṁkuśena vidhivad buddhopadeśair ahaṁ|
ekaṁ tvarhasi me varaṁ pravarituṁ tvaṁ pārthivānāṁ pate
lokālokavarasya śāsanavare liṅgaṁ śubhaṁ dhāraye||
śrutvā ca rājā sāśrukaṇṭho vītaśokaṁ kaṇṭhe pariṣvajyovāca| vītaśoka| alamanena vyavasāyena| pravrajyā khalu vaivarṇīkābhyupagatā vāsa pāṁśukūlaṁ|
prāvaraṇaṁ parijanojjhitam| āhāroṁ bhaikṣaṁ parakule| śayanāsanaṁ vṛkṣamūle tṛṇasaṁstaraḥ parṇasaṁstaraḥ| byābādhe khalvapi bhaiṣajyamasulabhaṁ| pūtimuktaṁ ca bhojanaṁ| tvaṁ ca sukumāraḥ śītoṣṇakṣitpipāsānāṁ duḥkhānāmasahiṣṇuḥ| prasīda nivartaya mānasaṁ|
vītaśoka uvāca| deva|
naivāhaṁ tanna jāne na viṣayatṛṣito nāyāsavihataḥ
pravrajyāṁ prāptukāmo na ripuhṛtabalo naivāryakṛpaṇaḥ|
duḥkhārta mṛtyuneṣṭaṁ vyasanaparigataṁ dṛṣṭvā jagadidaṁ
panthānaṁ janmabhīruḥ śivamabhayamahaṁ gantuvyavasitaḥ||
śrutvā rājāśokaḥ saśabdaṁ praruditumārabdhaḥ| atha vītaśoko rājānamanunayannuvāca| deva|
saṁsāradolāmabhiruhya lolāṁ yadā nipāto niyataḥ prajānāṁ|
kimārthamāgacchati vikriyā te sarveṇa sarvasya yadā viyogaḥ||
rājā'ha| vītaśoka| bhaikṣe tāvadabhyāsaḥ kriyatāṁ| rājakule vṛkṣavāṭikāyāṁ tasya tṛṇasaṁstaraḥ saṁstṛtaḥ| bhojanaṁ cāsya dattaṁ| so'ntaḥpuraṁ paryaṭati mahārhaṁ cāhāraṁ labhate|
tato rājñā'ntaḥpurikābhihitā| pravrajitasārūpyamasyāhāramanuprayaccheti| tena yāvadabhidūṣitā pūtikamāṣā labdhāḥ| tāṁśca paribhoktumārabdhaḥ| dṛṣṭvā rājñā'śokena nivāritaḥ| anujñātaśca pravraja, kintu pravrajitvā upadarśayiṣyasi|
sa yāvat kukkuṭārāmaṁ gataḥ| tasya buddhirutpannā| yadi iha pravrajiṣyāmi ākīrṇo bhaviṣyāmi| tato videheṣu janapadeṣu gatvā pravrajitaḥ| tatastena yujyatā yāvadarhattvaṁ prāptaṁ|
athāyuṣmato vītaśokasya arhattvaṁ prāptasya vimuktiprītisukhasaṁvedina etadabhavat| asti khalu me [draṣṭukāmo bhrātā| tataḥ pāṭaliputrāya prasthitaḥ|] pūrvaṁ rājño'śokasya gṛhadvāramanuprāptaḥ| tato dauvārikamuvāca| gaccha rājño'śokasya nivedaya vītaśoko dvāritiṣṭhati devaṁ draṣṭukāma iti|
tato dauvāriko rājānamaśokamabhigamyovāca| deva, diṣṭyā vṛddhi rvītaśoko'bhyāgato dvāri tiṣṭhati devaṁ draṣṭukāmaḥ| tato rājñā'bhihitaṁ| gaccha śīghraṁ praveśayeti|
yāvad vītaśoko rājakulaṁ praviṣṭaḥ| dṛṣṭvā ca rājāśokaḥ siṁhāsanādutthāya mūlanikṛtta iva drumaḥ sarvaśarīreṇa [bhūmau nipatitaḥ| tataḥ sa] āyuṣmantaṁ vītaśokaṁ nirīkṣamāṇaḥ prarudannuvāca|
bhūteṣu saṁsargagateṣu nityaṁ dṛṣṭvāpi māṁ naiti yathā vikāraṁ|
vivekavegādhigatasya śaṅke prajñārasasyatirasasya tṛptaḥ||
atha rājño'śokasya rāghagupto nāmāgrāmātyaḥ| sa paśyatyāyuṣmato vītaśokasya pāṁśukūlaṁ ca cīvaraṁ mṛnmayaṁ pātraṁ yāvadannabhakṣaṁ lūhapraṇītaṁ| dṛṣṭvā ca rājñaḥ pādayornipatya kṛtāñjaliruvāca| deva yathāyamalpecchaḥ santuṣṭaśca niyatamayaṁ kṛtakaraṇīyo bhaviṣyati| prītirutpādyeta| kutaḥ|
bhaikṣānnabhojanaṁ yasya pāṁśukūlaṁ ca cīvaraṁ|
nivāso vṛkṣamūlaṁ ca tasya hyaniyataṁ kathaṁ||
nirāsravaṁ yasya mano viśālaṁ nirāmayaṁ copacitaṁ śarīraṁ|
svacchandato jīvitasādhanaṁ ca nityotsavaṁ tasya manuṣyaloke||
śrutvā tato rājā prītamanā uvāca|
apahāya mauryavaṁśaṁ magadhapuraṁ sarvaratnanicayaṁ ca|
dṛṣṭvā vaśaṁnivahaṁ [nu]prahīṇamadamānamohasārambhaṁ||
atyuddhatamiva manye yaśasā pūtaṁ puramiva gehaṁ ca|
pratipadyatāṁ tvayā [vai] daśabaladharaśāsanamudāraṁ||
atha rājā'śokaḥ sarvāṅgeṇa parigṛhya prajñapta evāsane niṣādayāmāsa| praṇītena cāhāreṇa svahastaṁ santarpayati| bhuktavantaṁ viditvā ghautahastamapanītapātramāyuṣmato vītaśokasya purato niṣaṇṇo dharmaśravaṇāya|
athāyuṣmān vītaśoko rājānamaśokaṁ dharmyayā kathayā saṁdarśayannuvāca|
apramādena sampādya rājaiśvaryaṁ pravartatāṁ|
durlabhatrīṇi ratnāni nityaṁ pūjaya pārthiva||
sa yāvad dharmyayā kathayā saṁpraharṣayitvā saṁprasthitaḥ| atha rājā'śokaḥ kṛtakarapuṭaḥ pañcabhiramātyaśataiḥ parivṛto'nekaiśca paurajanasahasraiḥ parivṛtaḥ puraskṛta āyuṣmantaṁ vītaśokamanuvrajitumārabdhaḥ| vakṣyati hi|
bhrātā jyeṣṭhena rājñā tu gauraveṇānugamyate|
pravrajyāyāḥ khalu ślādhyaṁ saṁdṛṣṭikamidaṁ phalaṁ||
tata āyusmān vītaśokaḥ svaguṇānubhdāvayan paśyataḥ sarvajanakāyasya ṛddhyā vaihāyasamutpatya prakrāntaḥ| atha rājā'śokaḥ kṛtakarapuṭaḥ prāṇikaśatasahasraiḥ parivṛtaḥ puraskṛto gaganatalāvasaktadṛṣṭirāyuṣmantaṁ vītaśokaṁ nirīkṣamāṇa uvāca|
svajanasnehaniḥsaṅgo vihaṅga iva gacchasi|
śrīrāganigaḍairbaddhānasmān pratyādiśanniva||
ātmāyattasya śāntasya manaḥsaṁketacāriṇaḥ|
dhyānasya phalametacca rāgāndhairyan na dṛśyate||
api ca|
ṛddhayā khalvavabhartsitāḥ paramayā śrīgarvitāste vayaṁ
buddhyā khalvapi nāmitāḥ śirasitāḥ prajñābhimānodayāḥ|
prāptārthena phalāndhabuddhimanasaḥ saṁvejitāste vayaṁ
saṁkṣepeṇa sabāspadurdinamukhāḥ sthāne vimuktā vayaṁ||
tatrāyuṣmān vītaśokaḥ pratyantikeṣu janapadeṣu śayyāśanāya nirgataḥ| tasya ca mahāvyādhirutpannaḥ| śrutvā ca rājñā'śokena bhaiṣajyamupasthāyakāśca visarjitāḥ| tasya tena vyādhinā spṛṣṭasya śiraḥ khustamabhavat| yadā ca vyādhirnirgatastasya viruḍhāni śirasi romāṇi| tena vaidyopasthāyakāśca visarjitāḥ| tasya ca gorasaḥ prāya āhāronusevyate| sa ghoṣaṁ gatvā bhaikṣaṁ paryaṭati|
tasmiṁśca samaye puṇḍavardhananagare nirgranthopāsakena buddhapratimā nirgranthasya pādayornipatitā citrārpitā| upāsakenāśokasya rājño niveditaṁ| śrutvā ca rājñā'bhihitaṁ śīghramānīyatāṁ|
tasyordhvaṁ yojanaṁ yakṣāḥ śruṇvanti| adho yojanaṁ nāgāḥ| yāvattaṁ tatkṣaṇena yakṣairupanītaṁ| dṛṣṭvā ca rājñā ruṣitenābhihitaṁ| puṇḍavardhane sarve ājīvikāḥ praghātayitavyāḥ| yāvadekadivase'ṣṭādaśasahasrāṇi ājīvikānāṁ praghātitāni|
tataḥ pāṭaliputre bhūyo'nyena nirgranthopāsakena buddhapratimā nirgranthasya pādayornipatitā citrārpitā| śrutvā ca rājñā'marṣitena sa nirgranthopāsakaḥ sabandhuvargo gṛhaṁ praveśayitvā'gninā dagdhaḥ| ājñaptaṁ ca yo me nirgranthasya śiro dāsyati tasya dīnāraṁ dāsyāmi| iti ghoṣitaṁ|
sa cāyuṣmān vītaśoka ābhīrasya gṛhe rātrivāsamupagataḥ| tasya ca vyādhinā kliṣṭasya lūhāni cīvarāṇi dīrghakeśanakhaśmaśru| ābhīryā buddhirutpannā nirgrantho'yamasmākaṁ gṛhe rātrivāsamupagataḥ| svāminamuvāca| āryaputra sampanno'yamasmākaṁ dīnāraḥ| imaṁ nirgranthaṁ praghātayitvā śiro rājño'śokasyopanāmayeyamiti|
tataḥ sa ābhīro'siṁ niṣkoṣaṁ kṛtvā āyuṣmantaṁ vītaśokamabhigataḥ| āyuṣmatā ca vītaśokena pūrvāntaṁ jñānaṁ kṣiptaṁ| paśyati svayaṁkṛtānāṁ karmaṇāṁ phalamidamupasthitaṁ| tataḥ karmapratiśaraṇo bhūtvā'vasthitaḥ| tena tathā'syābhīreṇa śiraśchinnaṁ| rājño'śokasyopanītaṁ| dīnāraṁ prayaccheti|
dṛṣṭvā ca rājñā'śokena na parijñātaṁ| viralāni cāsya śirasi romāṇi na vyaktimupagacchanti| tato vaidyā upasthāyakā ānītāḥ| tairdṛṣṭvābhihitaṁ| deva vītaśokasyait śiraḥ| śrutvā rājā murcchito bhūmau patitaḥ| yāvaj jalasekaṁ dattvā sthāpitaḥ| amātyaiścābhihitaṁ| deva vītarāgāṇāmapi atra pīḍā jātā | dīyatāṁ sarvasattveṣvabhayapradānaṁ|
yāvadrājñā'bhayapradānaṁ dattaṁ, na bhūyaḥ kaścit praghātayitavyaḥ|
tato bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayachettāram āyuṣmantamupaguptaṁ pṛcchanti| kiṁ karma kṛtamāyuṣmatā vītaśokena yasya karmaṇo vipākena śastreṇa praghātitaḥ| sthavira uvāca| tena hyāyuṣmantaḥ karmāṇi kṛtāni pūrvamanyāsu jātiṣu| śūyatāṁ|
bhūtapūrvaṁ bhikṣavo'tīte'dhvani anyatamo lubdho mṛgān praghātayitvā jīvikāṁ kalpayati| aṭavyāmudapānaṁ| sa tatra lubdho gatvā paśān yantrāṁśca sthāpayitvā mṛgān praghātayati|
asati buddhānāmutpāde pratyekabuddhā loke utpadyante| vistaraḥ| anyataraḥ pratyekabuddhas tasminnudapāne āhārakṛtyaṁ kṛtvodapānāduttīrya vṛkṣamūle paryaṅkeṇa niṣaṇṇaḥ| tasya gandhena mṛgāstasminnudapāne nābhyāgatāḥ| sa lubdha āgatya paśyati naiva mṛgā udapānamabhyāgatāḥ| padānusāreṇa ca taṁ pratyekabuddhamabhigataḥ| dṛṣṭvā cāsya buddhirutpannā| anenaiṣa ādīnava utpāditaḥ| tenāsiṁ niṣkoṣaṁ kṛtvā sa pratyekabuddhaḥ praghātitaḥ|
kiṁ manyadhve āyuṣmantaḥ| yo'sau lubdhaḥ sa eṣa vitaśokaḥ| yatrānena mṛgāḥ praghātitās tasya karmaṇo vipākena mahān vyādhirutpannaḥ|
yatpratyekabuddhaḥ śastreṇa praghātitastasya karmaṇo vipākena bahūni varṣasahasrāṇi narakeṣu duḥkhamanubhūya pañcajanmaśatani manuṣyaṣupapannaḥ śastreṇa praghātitaḥ| tatkarmāvaśeṣeṇaitarhi arhattvaprāpto'pi śastreṇa praghātitaḥ|
kiṁ karma kṛtaṁ yena uccakule upapannaḥ| arhattvaṁ ca prāptaṁ|
sthavira uvāca| kāśyape samyaksambuddhe pravrajitaḥ| abhūt pradānaruciḥ| tena dāyakadānapatayaḥ saṅghabhaktāḥ kārāpitāḥ| tarpaṇāni yavāgūpānāni nimantraṇākāni [kārāpitāni] stūpeṣu ca chatrāṇyavaropitāni| dhvajapatākāgandhamālyapuṣpavāditrasamudayena pūjāḥ kṛtāḥ| tasya karmaṇo vipākenoccakula upapannaḥ| yāvad daśavarṣasahasrāṇi brahmacaryaṁ caritvā samyak praṇidhānaṁ kṛtaṁ| tasya karmaṇo vipākenārhattvaṁ prāptamiti|
iti śrīdivyāvadāne vītaśokāvadānamaṣṭāviṁśatitamaṁ|
kunālāvadānaṁ
yaśo'mātyopākhyānaṁ
sa idānīmacirajātaprasādo buddhāśāsane yatra śākyaputrīyān dadarśa, ākīrṇe rahasi vā tatra śirasā pādayornipatya vandate sma|
tasya ca yaśo nāmāmātyaḥ paramaśrāddho bhagavati| sa taṁ rājānamuvāca|
deva nārhasi sarvarṇapravrajitānāṁ praṇipātaṁ kartuṁ| santi hi śākyaśrāmaṇerakāścaturbhyo varṇebhyaḥ pravrajitā iti| tasya rājā na kiṁcidavocad|
atha sa rājā kenacit kālāntareṇa sarvasacivān uvāca| vividhānāṁ prāṇināṁ śirobhiḥ kāryaṁ| tattvamamukasya prāṇinaḥ śīrṣamānaya tvamamukasyeti| yaśo'mātyaḥ punarājñaptastvaṁ mānuṣaṁ śīrṣamānayeti| samānīteṣu ca śīraḥsvabhihitāḥ| gacchatemāni śirāṁsi mūlyena vikrīṇidhvamiti|
atha sarvaśirāṁsi vikrītāni| tadeva mānuṣaṁ śiro na kaścij jagrāha| tato rājñā'bhihitaḥ| vināpi mūlyena kasmaicid etacchiro dehiti|
na cāsya kaścit pratigrāhako babhūva| tato yaśo'mātyastasya śirasaḥ pratigrāhakamanāsādya savrīḍo rājānamupetyedamarthamuvāca|
gogardabhorabhramṛgadvijānāṁ mūlyairgṛhītāni śirāṁsi pumbhiḥ|
śirastvidaṁ mānuṣamapraśastaṁ na gṛhyate mūlyamṛte'pi rājan||
atha sa rājā tamamātyamuvāca| kimidamiti| idaṁ mānuṣaśiro na kaścid gṛṇhātīti|
amātya uvāca| jugupsitatvāditi| rājā'bravīt| kimetadeva śiro jugupsitamāhosvit sarvamānuṣaśirāṁsīti| amātya uvāca| sarvamānuṣaśirāṁsīti|
rājā'bravīt| kimidaṁ madīyamapi śiro jugupsitamiti| sa ca bhayānnecchati tasmād bhūtārthamabhidhātuṁ| sa rājñā'bhihitaḥ| amātya satyamucyatāmiti| sa uvāca| evamiti|
tataḥ sa rājā tamamātyaṁ pratijñāyāṁ pratiṣṭhāpya pratyādiśannimamarthamuvāca| haṁ bho rūpaiśvaryajanitamadavismita yuktamidaṁ bhavataḥ| yasmāttvaṁ bhikṣucaraṇapraṇāmaṁ māṁ vicchandayitumicchasi|
vināpi mūlyairvijugupsitatvāt pratigrahītā bhuvi yasya nāsti|
śirastadāsādya mameha puṇyaṁ yadyarjitaṁ kiṁ viparītamatra||
jātiṁ bhavān paśyati śākyabhikṣuṣvantargatāṁsteṣu guṇānna ceti|
ato bhavān jātimadāvalepādātmānamanyāṁśca hinasti mohāt||
āvāhakāle'tha vivāhakāle jāteḥ parīkṣā na tu dharmakāle|
dharmakriyāyā hi guṇā nimitta guṇāśca jātiṁ na vicārayanti||
yadyuccakulīnagatā doṣā garhāṁ prayānti loke'smin|
kathamiva nīcajanagatā guṇā na satkāramarhanti||
cittavaśena hi puṁsāṁ kaḍevaraṁ nindyate'tha satkriyate|
śākyaśramaṇamanāṁsi ca śuddhānyarcāmyataḥ śākyān||
yadi guṇaparivarjito dvijātiḥ patita iti prathito'pi yātyavajñāṁ|
nanu nidhanakulodgato'pi jantuḥ śubhaguṇayukta iti praṇamyapūjyaḥ||
api ca|
kiṁ te kāruṇikasya śākyavṛṣabhasyaitad vaco na śrutaṁ
prājñaiḥ sāramasārakebhya iha yantrebhyo grahītuṁ kṣamaṁ|
tasyānanyathavādino yadi ca tāmājñāṁ cikīrṣāmyahaṁ
vyāhantuṁ ca bhavān yadi prayatate naitat suhṛllakṣaṇaṁ||
ikṣukṣodavad ujjhito bhuvi yadā kāyo mama svapsyati
pratyutthānanamaskṛtā'ñjalipuṭakleśakriyāsvakṣamaḥ|
kāyenāhamanena kinnu kuśalaṁ śakṣyāmi kartuṁ tadā
tasmān nvarhamataḥ śmaśānanidhanāt sāraṁ grahītuṁ mayā||
bhavanādiva pradīptān nimajjamānādivāpsu ratnanidheḥ|
kāyād vidhānanidhanād ye sāraṁ nādhigacchanti||
te sāramapaśyantaḥ sārāsāreṣvakovidā'prājñāḥ|
te maraṇamakaravadanapraveśasamaye viṣīdanti||
dadhighṛtanavanītakṣīratakropayogād
varamapahṛtasāro maṇḍakumbhovabhagnaḥ|
na bhavati bahuścocyaṁ yadvadevaṁ śarīraṁ
sucaritahṛtasāraṁ naiti śoko'ntakāle||
sucaritavimukhānāṁ garvitānāṁ yadā tu
prasabhamiha hi mṛtyu kāyakumbhaṁ bhinatti|
dahati hṛdayameṣāṁ śokavanhistadānīṁ
dadhighata iva bhagne sarvaśo'prāptasāre||
kartuṁ vighnamato na me'rhati bhavān kāyapraṇāmaṁ prati
śreṣṭho'smītyaparīkṣako hi gaṇayan mohāndhakārāvṛtaḥ|
kāyaṁ yastu parīkṣate daśabalavyāhāradīpairbudhaḥ
nāsau pārthivabhṛtyayorvisa[ṣa]matāṁ kāyasya saṁpaśyati||
tvaṅmāṁsā'sthiśirāyākṛtprabhṛto bhāvā hi tulyā nṛṇāṁ
āhāryaistu vibhūṣaṇairadhikatā kāyasya niṣpādyate|
etat sāramiheṣyate tu yadimaṁ niśritya kāyādhamaṁ
pratyutthānanamaskṛtādi kuśalaṁ prājñaiḥ samutthāpyate| iti|
rājāśokopākhyānaṁ
athāśoko rājā hi kṣodakasikatāpiṇḍairaṇḍakāṣṭhebhyo'pi asārataratvaṁ kāyasyāvetya, praṇāmādibhyaḥ samutthasya phalasya bahukalpaśaḥ sthāpayitvā sumeruvan, mahāpṛthivībhyaḥ sārataratāmavekṣya bhagavataḥ stūpavandanāyām ātmānamalaṅkartukāmo'mātyagaṇaparivṛtaḥ kukkuṭārāmaṁ gatvā tatra vṛddhānte sthitvā kṛtāñjalir uvāca|
asti kaścidanyo'pi nirdiṣṭaḥ sarvadarśinā|
yathāhaṁ tena nirdiṣṭaṁ pāṁśudānena dhīmatā||
tatra yaśo nāmnā saṅghasthavira uvāca| asti mahārāja| yadā bhagavataḥ parinirvāṇakālasamayastadā'palālaṁ nāgaṁ damayitvā kumbhakārīṁ caṇḍālīṁ gopālīṁ ca nāgaṁ ca mathurāmanuprāptaḥ|
tatra bhagavānāyuṣmantamānandam āmantrayata| asyāmānanda mathurāyāṁ varṣaśataparinirvṛtasya tathāgatasya gupto nāmnā gāndhiko bhaviṣyati| tasya putro bhaviṣyatyupagupto nāmnā avavādakānāmagraḥ alakṣaṇako buddho yo mama varṣaśataparinirvṛtasya buddhakāryaṁ kariṣyati|
paśyasiṁ tvamānanda dūrata eva nīlanīlāmbararājiṁ| evaṁ bhadanta| eṣa ānanda urumuṇḍo nāma parvato'tra varṣaśataparinirvṛtasya tathāgatasya naṭabhaṭikā nāmāraṇyāyatanaṁ bhaviṣyati| etadagraṁ me ānanda bhaviṣyati śamathānukūlānāṁ śayyāsanānāṁ yaduta naṭabhaṭikā nāmāraṇyāyatanam| āha ca|
avavādakānāṁ pravara upagupto mahāyaśāḥ|
vyākṛto lokanāthena buddhakāryaṁ kariṣyati||
rājā'ha|
kiṁ punaḥ sa śuddhasattva upapannaḥ| athādyāpi notpadyata iti| sthavira uvāca| utpannaḥ sa mahātmā urumuṇḍe parvate jitakleśo'rhadgaṇaiḥ parivṛtastiṣṭhati lokānukampārthaṁ| api ca deva|
sarvajñalīlo hi sa śuddhasattvo dharmaṁ praṇītaṁ vadate gaṇāgre|
devāsurendroragamānuṣāṁśca sahasraśo mokṣapuraṁ praṇetā||
tena khalu samayenāyuṣmānupagupto'ṣṭādaśabhirarhatsahasraiḥ parivṛto naṭabhaṭikāraṇyāyatane prativasati| śrutvā ca rājā'mātyagaṇān āhūya kathayati|
saṁnāhyatāṁ hastirathāśvakāyaḥ śīghraṁ prayāsyāmyurumuṇḍaśailaṁ|
drakṣyāmi sarvāsrava vipramuktaṁ sākṣadarhantaḥ hyupaguptamāryaṁ||
tato'mātyairabhihitaḥ | ...............nivāsī sa devasya svayamevāgamiṣyati| ................tyabhigantuṁ| kintu vayamevārhāmastasyābhigantu| api ...................|
manye vajramayaṁ tasya dehaṁ śailopamādhikaṁ|
śāstṛtulyopaguptasya yo hyājñāmākṣipen naraḥ||
yāvad rājñā sthaviropaguptasya sakāśaṁ dūtaḥ preṣitaḥ sthaviradarśanāya āgamiṣyāmīti| sthaviropaguptaścintayati| yadi rājā'gamiṣyati mahājanakāyasya pīḍā bhaviṣyati| gocarasya ca| tataḥ sthavireṇābhihitaṁ| svayamevāgamiṣyāmīti|
tato rājñā sthaviropaguptasyārthe nauyānenāgamiṣyatīti yāvacca mathurāṁ yāvacca pāṭaliputramantarān nausaṅkramo'vasthāpitaḥ| atha sthaviropagupto rājño'śokasya anugrahārtham aṣṭādaśabhirarhatsahasraiḥ parivṛto nāvamabhiruhya pāṭaliputramanuprāptaḥ|
tato rājapuruṣai rājño'śokasya niveditaṁ| deva diṣṭyā vardhasva| anugrahārthaṁ tava sopaguptaścitteśvaraḥ śāsanakarṇadhāraḥ puraskṛtastīrṇabhavaughapāraiḥ sārdhaṁ samabhyāgata eṣa pabhdyāṁ|
śrutvā ca rājñā prītamanasā śatasahasramūlyo muktāhāraḥ svaśarīrādavanīya priyākhyāyino dattaḥ| ghāṇṭikaṁ cāhūya kathayati| ghūṣyantāṁ pātaliputre ghaṇṭāḥ| sthaviropaguptasyāgamanaṁ nivedyatāṁ| vaktavyaṁ|
utsṛjya dāridramanarthamūlaṁ yaḥ sphītaśobhāṁ śriyamicchatīha|
svargāpavargāya ca hetubhūtaṁ sa paśyatāṁ kāruṇikopaguptaṁ||
yebhirna dṛṣṭo dvipadapradhānaḥ śāstā mahākāruṇikaḥ svayambhūḥ|
te śāstṛkalpaṁ sthaviropaguptaṁ paśyantyudāraṁ tribhavapradīpaṁ||
yāvadrājñā pāṭaliputre ghaṇṭāṁ ghoṣayitvā nagaraśobhāṁ ca kārayitvā ardhatṛtīyāni yojanāni gatvā sarvavādyena sarvapuṣpagandhamālyena sarvapauraiḥ sarvamātyaiḥ saha sthaviropaguptaṁ pratyudgataḥ|
dadarśa rājā sthaviropaguptaṁ durata eva aṣṭādaśabhirarhatsahasrairardhacandreṇopaguptaṁ| yadantaraṁ ca rājā sthaviropaguptamadrākṣīt tadantaraṁ hastiskandhād avatīrya padbhyāṁ nadītiramabhigamya ekaṁ pādaṁ nadītīre sthāpya dvitīyaṁ nauphalake sthaviropaguptaṁ sarvāṅgeṇānuparigṛhya nāva uttāritavān| uttārya ca mūlanikṛtta iva drumaḥ sarvaśarīreṇopaguptasya pādayornipatito mukhatuṇḍakena ca pādāvanuparimārjya utthāya dvau jānumaṇḍalau pṛthivītale nikṣipya kṛtāñjaliḥ sthaviropaguptaṁ nirīkṣamāṇa uvāca|
yadā mayā śatrugaṇān nihatya prāptā samudrābharaṇā saśailā|
ekātapatrā pṛthivī tadā me prītirna sā yā sthaviraṁ nirīkṣya||
tvaddarśanām me dviguṇaprasādaḥ saṁjāyate'smin varaśāsanāgre|
tvaddarśanāccaiva paropi śuddho dṛṣṭo mayādya apratimaḥ svayambhūḥ||
api ca|
śāntiṁgate kāruṇike jinendre tvaṁ buddhakāryaṁ kuruṣe triloke|
naṣṭe jaganmohanamīlitākṣe tvamarkavaj jñānavabhāsakartā||
tvaṁ śāstṛkalpo jagadekacakṣuravavādakānāṁ pravaraḥ śaraṇyaṁ|
vibho mamājñāṁ vada śīghramadya kartāsmi vākyaṁ tava śuddhasattva||
atha sthaviropagupto dakṣiṇena pāṇinā rājānaṁ śirasi parimārjayannuvāca|
apramādena saṁpādya rājaiśvaryaṁ pravartatāṁ|
durlabhatrīṇi ratnāni nityaṁ pūjaya pārthiva||
api ca mahārāja tena bhagavatā tathāgatenārhatā samyaksambuddhena tava ca mama śāsanamupanyastaṁ sattvasārathivareṇa gaṇamadhye parīttaṁ paripālyaṁ yatnato'smābhiḥ| rājā'ha| sthavira yathā'haṁ nirdiṣṭo bhagavatā tadevānuṣṭhīyate| kutaḥ|
stūpairvicitrairgiriśrṛṅgakalpaiś
chatradhvajaiścocchritaratnacitraiḥ|
saṁśobhitā me pṛthivī samantād
vaistārikā dhātudharāḥ kṛtāśca||
api ca|
ātmā putro gṛhaṁ dārāḥ pṛthivī kośameva ca|
na kiñcidaparityaktaṁ dharmarājasya śāsane||
sthaviropagupta āha| sādhu sādhu mahārāja| etadevānuṣṭheyaṁ| kutaḥ|
ye dharmamupajīvanti kāyair bhogaiśca jīvitaiḥ|
gate kāle na śocanti iṣṭaṁ yānti surālayaṁ||
yāvad rājā mahatā śrīsamudayena sthaviropaguptaṁ rājakule praveśayitvā sarvāṅgeṇānuparigṛhya prajñapta evāsane niṣādayāmāsa| sthaviropaguptasya śarīraṁ mṛdu sumṛdu| tadyathā tūlapiśurvā karpāsapiśurvā|
atha rājā sthaviropaguptasya śarīrasaṁsparśamavagamya kṛtāñjaliruvāca|
mṛdūni te'ṅgāni udārasattva tūlopamāṅgaṁ kāśikopamaṁ ca|
ahaṁ tvadhanyaḥ kharakarkaśāṅgo niḥsparśagātraḥ paruṣāśrayaśca||
sthavira uvāca|
dānaṁ manāpaṁ suśubhaṁ praṇitaṁ dattaṁ mayā hyapratipudgalasya|
na pāṁśudānaṁ hi mayā pradattaṁ yathā tvayā'dāyi tathāgatasya||
rājāha| sthavira|
bālabhāvādahaṁ pūrvaṁ kṣetraṁ prāpya hyanuttaraṁ|
pāṁśūn ropitavāṁstatra phalaṁ yasyedṛśaṁ mama||
atha sthaviro rājānaṁ saṁharṣayannuvāca| mahārāja|
paśya kṣetrasya māhātmyaṁ pāṁśuryatra viruhyate|
rājaśrīryena te prāptā ādhipatyamanuttaraṁ||
śrutvā ca rājā vismayotphullanetraḥ amātyānāhūyovāca|
balacakravartirājyaṁ prāptaṁ me pāṁśudānamātreṇa|
kena bhagavan bhavanto nārcayitavyaḥ prayatnena||
atha rājā sthaviropaguptasya pādayornipatyovāca| sthaviro'yaṁ me manoratho ye bhagavatā buddhena pradeśā adyuṣitāstān arceyaṁ| cinhāni ca kuryāṁ paścimasyāṁ janatāyāmanugrahārthaṁ|
sthavira uvāca| sādhu mahārāja śobhanaste cittotpādaḥ| ahaṁ pradarśayiṣyāmyadhunā|
buddhenādhyuṣitā deśāstān namasye kṛtāñjaliḥ|
gatvā cinhāni teṣveva kariṣyāmi na saṁśayaḥ||
atha rājā caturaṅgabalakāyaṁ saṁnāhya gandhamālyapuṣpamādāya sthaviropaguptasahāyaḥ saṁprasthitaḥ| atha sthaviropagupto rājānamaśokaṁ sarvaprathamena lumbinīvanaṁ praveśayitvā dakṣiṇaṁ hastamabhiprasāryovāca| asmin mahārāja pradeśe bhagavān jātaḥ| āha ca|
idaṁ hi prathamaṁ caityaṁ buddhasyottamacakṣuṣaḥ|
jātamātreha sa muniḥ prakrāntaḥ saptapadaṁ bhuvi||
caturdiśamavalokya vācaṁ bhāṣitavān purā|
iyaṁ me paścimā jātirgarbhavāsaśca paścimaḥ||
atha rājā sarvaśarīreṇa tatra pādayor nipatyotthāya kṛtāñjaliḥ prarudannuvāca|
dhanyāste kṛtapuṇyāśca yairdṛṣṭaḥ sa mahāmuniḥ|
prajātaḥ saṁśrutā yaiśca vācastasya manoramāḥ||
atha sthaviro rājñaḥ prasādabuddhyarthamuvāca| mahārāja kiṁ drakṣyasi tāṁ devatāṁ|
yayā dṛṣṭaḥ prajāyan sa vane'smin vadatāṁ varaḥ|
kramamāṇaḥ padān sapta śrutvā vāco yayā muneḥ||
rājā'ha| paraṁ sthavira drakṣyāmi| atha sthaviropagupto yasya vṛkṣasya śākhāmavalambaya devī mahāmāyā prasūtā tena dakṣiṇahastamabhiprasārya uvāca|
naivāsikā ya ihāśokavṛkṣe sambuddhadarśinī yā devakanyā|
sākṣādasau darśayatu svadehaṁ rājño hyaśokasya prasādavṛddhyai||
yāvat sā devatā svarūpeṇa sthaviropaguptasamīpe sthitvā kṛtāñjaliruvāca| sthavira kimājñāpayasi| atha sthaviro rājānamaśokamuvāca| mahārāja iyaṁ sā devatā yayāṁ dṛṣṭo bhagavāñ jāyamānaḥ| atha rājā kṛtāñjalistāṁ devatāmuvāca|
dṛṣṭstvayā lakṣaṇabhūṣitāṅgaḥ prajāyamānaḥ kamalāyatākṣaḥ|
śrutāstvayā tasya nararṣabhasya vāco manojñāḥ prathamā vane'smin||
devatā prāha|
mayā hi dṛṣṭaḥ kanakāvadātaḥ prajāyamāno dvipadapradhānaḥ|
pādāni sapta kramamāṇa eva śrutāśca vācā api tasya śāstuḥ||
rājā'ha| kathaya devate kīdṛśī bhagavato jāyamānasya śrīrbabhūveti| devatā prāha| na śakyaṁ mayā vāgbhiḥ saṁprakāśayitumapi tu saṁkṣepataḥ śrṛṇu|
vinirmitābhā kanakāvadātā saindre triloke nayanābhirāmā|
sasāgarāntā ca mahī saśailā mahārṇavasthā iva nauścacāla||
yāvadrājñā jātyāṁ śatasahasraṁ dattaṁ| caityaṁ ca pratiṣṭhāpya rājā prakrāntaḥ| atha sthaviropagupto rājānaṁ kapilavastu niveśayitvā dakṣiṇahastamabhiprasāryovāca| asmin pradeśe mahārāja bodhisattvo rājñaḥ śuddhodanasyopanāmitaḥ| taṁ dvātriṁśanmahāpuruṣalakṣaṇālaṁkṛtaśarīramasecanakadarśanaṁ ca dṛṣṭvā rājā sarvaśarīreṇa bodhisattvasya padayornipatitaḥ|
idaṁ mahārāja śākyavardhaṁ nāma devakulam| atra bodhisattvo jātamātra upanīto devamarcayiṣyatīti| sarvadevatā ca bodhisattvasya pādayornipatitā| tato rājñā śuddhodanena bodhisattvo devatānāmapyayaṁ deva iti tena bodhisattvasya devātideva iti nāmadheyaṁ kṛtaṁ| asmin pradeśe mahārāja bodhisattvo brāhmaṇānāṁ naimittikānāṁ vipaścikānām upadarśitaḥ| asmin pradeśe'sitena ṛṣiṇā nirdiṣṭo buddho loke bhaviṣyatīti|
asmin pradeśe mahārāja mahāprajāpatyā saṁvardhitaḥ| asmin pradeśe lipijñānaṁ śikṣāpitaḥ| asmin pradeśe hastigrīvāyāmaśvapṛṣṭhe rathe śaradhanugrahe tomaragrahe'ṅakuśagrahe kulānurūpāsu vidyāsu pāragaḥ saṁvṛtaḥ| iyaṁ bodhisattvasya vyāyāmaśālā babhūva| asmin pradeśe mahārāja bodhisattvo devatāśatasahasraiḥ parivṛtaḥ ṣaṣṭibhiḥ strīsahasraiḥ sārdhaṁ ratimanubhūtavān|
asmin pradeśe bodhisattvo jīrṇāturamṛtasaṁdarśanodvigno vanasaṁśritaḥ| asmin pradeśe jambucchāyāyāṁ niṣadya viviktaṁ pāpakairakuśalairdharmaiḥ savitarkaṁ savicāraṁ vivekajaṁ prītisukhamanāsravasadṛśaṁ prathamadhyānaṁ samāpannaḥ| atha pariṇate madhyānhe'tikrānte bhaktakālasamaye'nyeṣāṁ vṛkṣāṇāṁ chāyā prācīnanimnā prācīnapravaṇā prācīnaprāgbhārā jambucchāyā bodhisattvasya kāyaṁ na jahāti| dṛṣṭvā ca punar rājā śuddhodanaḥ sarvaśarīreṇa bodhisattvasya pādayornipatitāḥ| anena dvāreṇa bodhisattvo devatāśatasahasraiḥ parivṛto'rdharātre kapilavastuno nirgataḥ|
asmin pradeśe bodhisattvena chandakasyāśvamābharaṇāni ca dattvā pratinivartitaḥ| āha ca|
chandakābharaṇānyaśvaścāsmin pratinivartitaḥ|
nirupasthāyako vīraḥ praviṣṭaikastapovanaṁ||
asmin pradeśe bodhisattvo lubdhakasakāśāt kāśikairvastraiḥ kāṣāyāṇi vastrāṇī grahāya pravrajitaḥ| asmin pradeśe bhārgaveṇā'śrameṇopanimantritaḥ| asmin pradeśe bodhisattvo rājñā bimbisāreṇārdharājyenopanimantritaḥ| asmin pradeśe ārāḍodrakamabhigataḥ| āha ca|
udrakā'rāḍakā nāma ṛṣayo'smin tapovane|
adhigatāryasattvena puruṣendreṇa tāpitāḥ||
asmin pradeśe bodhisattvena ṣaḍvarṣāṇi duṣkaraṁ cīrṇaṁ| āha ca|
ṣaḍvarṣāṇi hi kaṭukaṁ tapastaptvā mahāmuniḥ|
nāyaṁ mārgo hyabhijñāyā iti jñātvā samatyajat||
asmin pradeśe bodhisattvena nandāyā nandabalāyāśca grāmikaduhitroḥ sakāśāt ṣoḍaśaguṇitaṁ madhupāyasaṁ paribhuktaṁ|
āha ca|
asmin pradeśe nandāyā bhuktvā ca madhupāyasaṁ|
bodhimūlaṁ mahāvīro jagāma vadatāṁ varaḥ||
asmin pradeśe bodhisattvaḥ kālikena nāgarājena bodhimūlamabhigacchan saṁstutaḥ|
āha ca|
kālikabhujagendreṇa saṁstuto vadatāṁ varaḥ|
prayāto'nena mārgeṇa bodhimaṇḍe'mṛtārthikaḥ||
atha rājā sthavirasya pādayornipatya kṛtāñjaliruvāca
api paśyema nāgendraṁ yena dṛṣṭastathāgataḥ|
vrajāno'nena mārgeṇa mattanāgendravikramaḥ||
atha kāliko nāgarājaḥ sthavirasamīpe sthitvā kṛtāñjaliruvāca| sthavira kimājñāpayasīti| atha sthaviro rājānamuvāca| ayaṁ sa mahārāja kāliko nāgarājā yena bhagavān anena mārgeṇa bodhimūlaṁ nirgacchan saṁstutaḥ| atha rājā kṛtāñjaliḥ kalikaṁ nāgarājamuvāca|
dṛṣṭastvayā jvalitakāñcanatulyavarṇaḥ
śāstā mamā'pratisamaḥ śaradenduvaktraḥ|
ākhyāhi me daśabalasya guṇaikadeśaṁ
tatkīdṛśī vada hi śrīḥ sugate tadānīṁ||
kālika uvāca| na śakyaṁ vāgbhiḥ saṁprakāśayitumapi tu saṁkṣepaṁ śṛṇu|
caraṇatalaparāhataḥ saśailo
hyavanitalaḥ pracacāla ṣaḍvikāraṁ|
ravikiraṇavibhādhikā nṛloke
sugataśaśidyutirakṣayā manojñā||
yāvad rājā caityaṁ pratiṣṭhāpya prakrāntaḥ| atha sthaviropagupto rājānaṁ bodhimūlamupanāmayitvā dakṣiṇaṁ karamabhiprasāryovāca| asmin pradeśe mahārāja bodhisattvena mahāmaitrīsahāyena sakalaṁ mārabalaṁ jitvā'nuttarā samyaksambodhirabhisambuddhā| āha ca|
iha munivṛṣabheṇa bodhimūle namucibalaṁ vikṛtaṁ nirastamāśu|
idamamṛtamudāramagryabodhi hyadhigatamapratipudgalena tena||
yāvad rājñā bodhau śatasahasraṁ dattaṁ| caityaṁ ca pratiṣṭhāpya rājā prakrāntaḥ| atha sthaviropagupto rājānamaśokamuvāca| asmin pradeśe bhagavān caturṇāṁ mahārājānāṁ sakāśāc catvāri śailamayāni pātrāṇi grahāya ekapātramadhiyuktaṁ| asmin pradeśe trapuṣabhallikayorvaṇijorapi piṇḍapātraṁ pratigṛhītaṁ| asmin pradeśe bhagavān vārāṇasīmabhigacchan upagaṇenājīvikena saṁstutaḥ| yāvat sthaviro rājānam ṛṣipatanam upanīya dakṣiṇaṁ hastamabhiprasāryovāca| asmin pradeśe mahārāja bhagavatā triparivartaṁ dvādaśākāraṁ dhārmyaṁ dharmacakraṁ pravartitaṁ| āha ca|
śubhaṁ dharmamayaṁ cakraṁ saṁsāravinivartaye|
asmin pradeśe nāthena pravartitamanuttaraṁ||
asmin pradeśe jaṭilasahasraṁ pravrājitaṁ| asmin pradeśe rājño bimbisārasya dharmaṁ deśitaṁ| rājñā ca bimbisāreṇa satyāni dṛṣṭāni caturaśītibhiśca devatāsahasrair anekaiśca māgadhakair brāhmaṇagṛhapatisahasraiḥ| asmin pradeśe bhagavatā śakrasya devandrasya dharmo deśitaḥ| śakreṇa ca satyāni dṛṣṭāni caturaśītibhiśca devatāsahasraiḥ| asmin pradeśe mahāprātihāryaṁ vidarśitaṁ| asmin pradeśe bhagavān deveṣu trayāstriṁśeṣu varṣā uṣitvā māturjanayitryā dharmaṁ deśayitvā devagaṇaparivṛtaḥ avatīrṇaḥ| vistareṇa yāvat sthaviro rājānamaśokaṁ kuśinagarīmupanāmayitvā dakṣiṇaṁ karatalamabhiprasāryovāca| asmin pradeśe mahārāja bhagavān sakalaṁ buddhakāryaṁ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ| āha ca|
lokaṁ sadevamanujāsurayakṣanāgamakṣayyadharmavinaye matimān vinīya|
vaineyasattvavirahādupaśāntabuddhiḥ śāntiṁ gataḥ paramakāruṇiko maharṣiḥ||
śrutvā ca rājā mūrcchitaḥ patitaḥ| yāvaj jalapariṣekaṁ kṛtvotthāpitaḥ| atha rājā kathaṁcit saṁjñāmupalabhya parinirvāṇe śatasahasraṁ dattvā caityaṁ pratiṣṭhāpya pādayornipatyovāca| sthavira ayaṁ me manoratho ye ca bhagavatā śrāvakā agratāyāṁ nirdiṣṭāsteṣāṁ śarīrapūjāṁ kariṣyāmīti| sthavira uvāca| sādhu sādhu mahārāja| śobhanaste cittotpādaḥ| sthaviro rājānamaśokaṁ jetavanaṁ praveśayitvā dakṣiṇaṁ karamabhiprasāryovāca| ayaṁ mahārāja sthaviraśāriputrasya stūpaḥ| kriyatāmasyārcanamiti| rājā'ha| ke tasya guṇā babhūvuḥ| sthavira uvāca| sa hi dvitīyaśāstā dharmasenādhipatirdharmacakrapravartanaḥ prajñāvatāmagro nirdiṣṭo bhagavatā|
sarvalokasya yā prajña sthāpayitvā tathāgataṁ|
śāriputrasya prajñāyāḥ kalāṁ nārhati ṣoḍaśīṁ||
āha ca|
saddharmacakramatulaṁ yaj jinena pravartitaṁ|
anuvṛttaṁ hi tat tena śāriputreṇa dhīmatā||
kastasya sādhu buddhādanyaḥ puruṣaḥ śāradvatasyeha|
jñātvā guṇagaṇanidhiṁ vaktuṁ śaknoti niravaśeṣāt||
tato rājā prītamanāḥ sthaviraśāradvatīputrastūpe śatasahasraṁ dattvā kṛtāñjaliruvāca|
śāradvatīputramahaṁ bhakttyā vande vimuktabhavasaṅgaṁ|
lokaprakāśakirtiṁ jñānavatāmuttamaṁ vīraṁ||
yāvat sthaviropaguptaḥ sthaviramahāmaudgalyāyanasya stūpamupadarśayannuvāca| ayaṁ mahārāja sthaviramahāmaudgalyāyanasya stūpaḥ| kriyatāmasyārcanamiti| rajā'ha| ketasya guṇā babhūvuriti| sthavira uvāca| sa hi ṛddhimatāmagro nirdiṣṭo bhagavatā yena dakṣiṇena pādāṅaguṣṭhena śakrasya devendrasya vaijayantaḥ prāsādaḥ prakampito nandopanandau nāgarājānau vinītau| āha ca|
śakrasya yena bhavanaṁ pādāṅaguṣṭhena kampitaṁ|
pūjanīyaḥ prayatnena kolitaḥ sa dvijottamaḥ||
bhujageśvarau pratibhayau dāntau yenātidurdamau loke|
kastasya śuddhabuddheḥ pāraṁ gacched guṇārṇavasya||
yāvad rājā mahāmaudgalyāyanasya stūpe śatasahasraṁ dattvā kṛtāñjaliruvāca|
ṛddhimatāmagro yo janmajarāśokaduḥkhanirmuktaḥ|
maudgalyāyanaṁ vande mūrdhnā praṇipatya vikhyātaṁ||
yāvat sthaviropaguptaḥ sthaviramahākāśyapasya stūpam upadarśayannuvāca| ayaṁ mahārāja sthaviramahākāśyapasya stūpaḥ| kriyatāmasyārcanamiti| rājā'ha| ke tasya guṇā babhūvuḥ| sthavirovāca| sa hi mahātmā'pecchānnāṁ santuṣṭānāṁ dhūpaguṇavādināmagro nirdiṣṭo bhagavatā, ardhāsanenopanimantritaḥ śvetacīvareṇācchādito dīnāturagrāhakaḥ śāsanasaṁdharakaśceti| āha ca|
puṇyakṣetramudāraṁ dīnāturagrāhako nirāyāsaḥ|
sarvajñacīvaradharaḥ śāsanasaṁdhārako matimān||
kastasya gurormanujo vaktuṁ śakto guṇān niravaśeṣān|
āsanavarasya sumatiryasya jino dattavānardhaṁ||
tato rājā'śokaḥ sthaviramahākāśyapasya stūpe śatasahasraṁ dattvā kṛtāñjaliruvāca|
parvataguhānilayamaraṇaṁ vairaparāṅamukhaṁ praśamayuktaṁ|
santoṣaguṇavivṛddaṁ vande khalu kāśyapaṁ sthaviraṁ||
yāvat sthaviropaguptaḥ sthavirabatkulasya stūpaṁ darśayannuvāca| ayaṁ mahārāja sthavirabatkulasya stūpaḥ| kriyatāmarcanamiti| rājā'ha| ketasya guṇā babhūvuriti|
sthavira uvāca| sa mahātmā'lpabādhānām agro nirdiṣṭo bhagavatā| api ca na tena kasyacid dvipadikā gāthā śrāvitā| rājā'ha| dīyatāmatra kākaṇiḥ| yāvadamātyairabhihitaḥ| deva kimarthaṁ tulyeṣvavasthiteṣvatra kākaṇī dīyata iti| rājā'ha| śrūyatāmatrābhiprāyo mama|
ājñāpradīpena mahogṛhasthaṁ hṛtaṁ tamo yadyapi tena kṛtsnaṁ|
alpecchabhāvānna kṛtaṁ hi tena yathā kṛtaṁ sattvahitaṁ tadanyaiḥ||
sā pratyāhatā tasyaiva rājñaḥ pādamūle nipatitā| yāvad amātyā vismitā ūcuḥ| aho tasya mahātmano'lpecchatā| babhūvānayāpyanarthī|
yāvat sthaviropaguptaḥ sthavirānandasya stūpamupadarśayannuvāca| ayaṁ sthavirānandasya stūpaḥ| kriyatāmasyārcanamiti| rājā'ha| ke tasya guṇā babhūvuriti| sthavira uvāca| sa hi bhagavata upasthāyako babhūva| bahuśrutānāmagryo pravacanagrāhakaśceti| āha ca|
munipātrarakṣaṇapaṭuḥ smṛtidhṛtimatiniścitaḥ śrutasamudraḥ|
vispaṣṭa-madhuravacanaḥ suranaramahiṁtaḥ sadānandaḥ||
sambuddhacittakuśalaḥ sarvatra vicakṣaṇo guṇakaraṇḍaḥ|
jinasaṁstuto jitaraṇaḥ suranaramahitaḥ sadānandaḥ||
yāvad rājñā tasya stūpe koṭirdattā| yāvad amātyairabhihitaḥ| kimarthamayaṁ deva sarveṣāṁ sakāśādadhikataraṁ pūjyate|
rājā'ha| śrūyatāmabhiprāyaḥ|
yattaccharīraṁ vadatāṁ varasya dharmātmano dharmamayaṁ viśuddhaṁ|
tad dhāritaṁ tena viśokanāmnā tasmād viśeṣeṇa sa pūjanīyaḥ||
dharmapradīpo jvalati prajāsu kleśāndhakārāntakaro yadadya|
tat tatprabhāvāt sugatendrasūnostasmād viśeṣeṇa sa pūjanīyaḥ||
yathā sāmudraṁ salilaṁ samudrairdhāryeta kaccin na hi goṣpadena|
nāthena taddharmamavekṣya bhāvaṁ sūtrāntako'yaṁ sthaviro'bhiṣiktaḥ||
atha rājā sthavirāṇāṁ stūpārcanaṁ kṛtvā sthaviropaguptasya pādayornipatya prītimanā uvāca|
mānuṣyaṁ saphalīkṛtaṁ ṛtuśatairiṣṭena yat prāpyate
rājyaiśvaryaguṇaiścalaiśca vibhavaiḥ sāraṁ gṛhītaṁ paraṁ|
lokaṁ caityaśatairalaṅkṛtamidaṁ svetābhrakūṭaprabhaiḥ
asyādyāpratimasya śāsanakṛte kiṁ no kṛtaṁ duṣkaraṁ||iti||
yāvad rājā sthaviropaguptasya praṇāmaṁ kṛtvā prakrāntaḥ|
yāvad rājñā'śokena jātau bodhau dharkacakre parinirvāṇe ekaikaśatasahasraṁ dattaṁ| tasya bodhau viśeṣataḥ prasādo jāta iha bhagavatā'nuttarā samyaksambodhirabhisambuddheti| sa yāni viśeṣayuktāni ratnāni tāni bodhiṁ preṣayati|
atha rājño'śokasya tiṣyarakṣitā nāmāgramahiṣī| tasyā buddhirutpannā| ayaṁ rājā mayā sārdhaṁ ratimanubhavati viśeṣayuktāni ca ratnāni bodhau preṣayati| tayā mātaṅgī vyāharitā| śakyasi tvaṁ bodhiṁ mama sapatnīṁ praghātayituṁ| tayā'bhihitaṁ| śakṣyāmi kintu kārṣāpaṇān dehīti|
yāvan mātaṅgyā bodhivṛkṣo mantraiḥ parijaptaḥ sūtraṁ ca baddhaṁ| yāvad bodhivṛkṣaḥ śoṣṭumārabdhaḥ| tato rājapuruṣai rājñe niveditaṁ| deva bodhivṛkṣa śuṣyata iti| āha ca|
yatropaviṣṭena tathāgatena kṛtsnaṁ jagabduddhamidaṁ yathāvad|
sarvajñatā cādhigatā narendra bodhidrumo'sau nidhanaṁ prayāti||
śrutvā ca rājā murcchito bhūmau patitaḥ| yāvaj jalasekaṁ dattvā utthāpitaḥ| atha rājā kathaṁcit saṁjñāmupalabhya prarudannuvāca|
dṛṣṭvā nvahaṁ taṁ drumarājamūlaṁ jānāmi dṛṣṭo'dya mayā svayambhūḥ|
nāthadrūme caiva gate praṇāśaṁ prāṇāḥ prayāsyanti mamāpi nāśaṁ|
atha tiṣyarakṣitā rājānaṁ śokārtamavekṣyovāca| deva, yadi bodhirna bhaviṣyatyahaṁ devasya ratimutpādayiṣyāmi| rājā'ha| na sā strī api tu bodhivṛkṣaḥ| sa yatra bhagavatā'nuttarā samyaksambodhiradhigata| tiṣyarakṣitā mātaṅgīmuvāca| śakyasi tvaṁ bodhivṛkṣaṁ yathāpaurāṇamavasthāpayituṁ| mātaṅgī āha| yadi tāvat prāṇaṇukamavaśiṣṭaṁ bhaviṣyati, yathāpaurāṇamavasthāpayiṣyāmīti|
vistareṇa yāvat tayā sūtraṁ muktvā vṛkṣaṁ sāmantena khanitvā divase kṣīrakumbhasahasreṇa pāyayati| yāvadalpairahobhiryathāpaurāṇaḥ saṁvṛttaḥ| tato rājapuruṣai rājñe niveditaṁ| deva, diṣṭyā vardhasva| yathāpaurāṇaḥ saṁvṛttaḥ| śrutvā ca prītimanā bodhivṛkṣaṁ nirīkṣamāṇa uvāca|
bimbisāraprabhṛtibhiḥ pārthivendrair dyutindharaiḥ|
na kṛtaṁ tat kariṣyāmi satkāradvayamuttamaṁ||
bodhiṁ ca snāpayiṣyāmi kumbhairgandhodakākulaiḥ|
saṅghasya ca kariṣyāmi satkāraṁ pañcavārṣikaḥ||
atha rājā sauvarṇarūpyavaiḍūryasphaṭikamayānāṁ kumbhānāṁ sahasraṁ gandhodakena pūrayitvā prabhūtaṁ cānnapānaṁ samudānīya gandhamālyapuṣpasañcayaṁ kṛtvā snātvā'hatāni vāsāṁsi navāni dīrghadaśāni prāvṛtyāṣṭāṅgasamanvāgatamupavāsamupoṣya dhūpakaṭacchukamādāya śaraṇatalamabhiruhya caturdiśamāyācitumārabdhaḥ| ye bhagavato buddhasya śrāvakāste mamānugrahāyāgacchantu|
api ca|
samyaggatā ye sugatasya śiṣyāḥ śāntendriyā nirjitakāmadoṣāḥ|
sammānanārhā naradevapūjitā ayāntu te'sminnanukampayā mama||
praśamadamaratā vimuktasaṅgāḥ pravarasutāḥ sugatasya dharmarājāḥ|
asurasuranarārcitāryavṛttāstviha madanugrahaṇāt samabhyupeyuḥ||
vasanti kāśmīrapure suramye ye cāpi dhīrāstamasovane'smin|
mahāvane revatake ya āryā anugrahārthaṁ mama te'bhyupeyuḥ||
anavataptahrade nivasanti ye girinadīṣu ca parvatakandareḥ|
jinasutāḥ khalu dhyānaratāḥ sadā samudayantviha te'dya kṛpābalāḥ||
śaīrīṣake ye pravare vimāne vasanti putrā vadatāṁ varasya|
anugrahārthaṁ mama te viśokā hyāyāntu kāruṇyaniviṣṭabhāvāḥ||
gandhamādanaśaile ca ye vasanti mahaujasaḥ|
ihāyāntu hi kāruṇyumutpādyopanimantritāḥ||
evamukte ca rājñi trīṇi śatasahasrāṇi bhikṣūṇāṁ saṁnipatitāni| tatraikaṁ śatasahasramarhatāṁ dve śaikṣāṇāṁ pṛthagjanakalyāṇakānāṁ ca| na kaścid vṛddhāsanamākramyate sma| rājā'ha| kimarthaṁ vṛddhāsanaṁ tan nākramyate| tatra yaśo nāmnā vṛddhaḥ ṣaḍabhijñaḥ| sa uvāca| mahārāja vṛddhasya tadāsanamiti| rājā'ha| asti sthavira tvatsakāśādanyo vṛddhatara iti| sthavira uvāca| asti mahārāja| vadatāṁ vareṇa vaśinā nirdiṣṭaḥ siṁhanādināmagryaḥ| piṇḍolabharadvājasyaitad agrāsanaṁ nṛpate|
atha rājā kadambapuṣpavadāhṛṣṭaromakūpaḥ kathayati| asti kaścid buddhadarśī bhikṣurghriyata iti|
sthavira uvāca| asti mahāraja piṇḍolabharadvājo nāmnā buddhadarśī tiṣṭhata iti|
rājā kathayati| sthavira, śakyaḥ so'smābhirdṛṣṭimiti| sthavira uvāca| mahārāja idānīṁ drakṣyasi| ayaṁ tasya āgamanakāla iti| atha rājā prītimānā uvāca|
lābhaḥ paraḥ syād atulo mameha mahāsukhaścāyamanuttamaśca|
paśyāmyahaṁ yattamudārasattvaṁ sākṣād bharadvājasagotranāma||
tato rājā kṛtakarapuṭo gaganatalāvasaktadṛṣṭiravasthitaḥ| atha sthavirapiṇḍolabharadvājo'nekairarhatsahasrairardhacandrākāreṇopagūḍho rājahaṁsa iva gaganatalādavatīrya vṛddhānte niṣasād| sthavirapiṇḍolabharadvājaṁ dṛṣṭvā tānyanekāni bhikṣuśatasahasrāṇi pratyupasthitāni|
adrākṣīd rājā piṇḍolabharadvājaṁ śvetapalitaśirasaṁ pralambubhrūlalāṭaṁ nigūḍhākṣitārakaṁ pratyekabuddhāśrayaṁ| dṛṣṭvā ca rājā mūlanikṛtta iva drumaḥ sarvaśarīreṇa sthavirapiṇḍolabharadvājasya pādayoḥ patitaḥ| mukhatuṇḍakena ca pādāvanuparimārjyotthāya tau jānumaṇḍalau pṛthivītale pratiṣṭhāpya kṛtāñjaliḥ sthavirapīṇḍolabharadvājaṁ nirīkṣamāṇaḥ prarudannuvāca|
yadā mayā śatrugaṇān nihatya prāptā samudrābharaṇā saśailā|
ekātapatrā pṛthivī tadā me prītīrna sā yā sthaviraṁ nirīkṣya||
tvaddarśanād bhavati dṛṣṭo'dya tathāgataḥ| karuṇālābhāt tvaddarśanācca dviguṇaprasādo mamotpannaḥ| api ca sthavira dṛṣṭaste trailokyanātho gururme bhagavān buddha iti| tataḥ sthavirapiṇḍolabharadvāja ubhābhyāṁ pāṇibhyāṁ bhruvamunnāmya rājānamaśokaṁ nirīkṣamāṇa uvāca|
dṛṣṭo mayā hyasakṛdapratimo maharṣiḥ|
santaptakāñcanasamopamatulyatejaḥ|
dvātriṁśalakṣaṇadharaḥ śaradinduvaktro
brāhmasvarādhikaraṇo hyaraṇāvihārī||
rājā'ha| sthavira kutra te bhagavān dṛṣṭaḥ kathaṁ ceti| sthavira uvāca| yadā mahārāja bhagavān vijitamāraparivāraḥ pañcabhirarhacchataiḥ sārdhaṁ prathamato rājagṛhe varṣāmuṣito'haṁ tatkālaṁ tatraivāsam| mayā sa dakṣiṇīyaḥ samyag dṛṣṭa iti| āha ca|
vītarāgaiḥ parivṛto vītarāgo mahāmuniḥ|
yadā rājagṛhe varṣā uṣitaḥ sa tathāgataḥ||
tatkālamāsaṁ tatrāhaṁ subuddhasya tadantike|
yatha paśyasi māṁ sākṣādevaṁ dṛṣṭo mayā muniḥ||
yadāpi mahārāja bhagavatā śrāvastyāṁ tīrthyān vijayārthaṁ mahāprātihārya kṛtaṁ buddhāvataṁsakaṁ yāvadakaniṣṭhabhavanaṁ nirmitaṁ mahat tatkālaṁ tatraivāhamāsam| mayā tad buddhavikrīḍitaṁ duṣtamiti|
āha ca|
tīrthyā yadā bhagavatā kupathaprayātā
ṛddhiprabhāvavidhinā khalu nirgṛhītāḥ|
vikrīḍītaṁ daśabalasya tadā hyudāraṁ
dṛṣṭaṁ mayā tu nṛpa harṣakaraṁ prajānāṁ||
yadāpi mahārāja bhagavatā deveṣu trayastriṁśeṣu varṣā uṣitvā māturjanayitryā dharmaṁ deśayitvā devagaṇaparivṛtaḥ sāṁkāśye nagare'vatīrṇo'haṁ tatkālaṁ tatraivāsam| mayā sā devamanuṣyasaṁpadā dṛṣṭā utpalavarṇayā ca nirmitā cakravartisaṁpadā iti|
yadāvatīrṇo vadatāṁ variṣṭho varṣāmuṣitvā khalu devaloke|
tatrāpyahaṁ sannihito babhūva dṛṣṭo mayā'sau muniragrasattvaḥ||
yadā mahārāja sumāgadhayā anāthapiṇḍaduhitrā upanimantritaḥ pañcabhirarhacchataiḥ sārdhamṛddhyā puṇḍavardhanaṁ gatastadāhaṁ ṛddhyā parvataśailaṁ grahāya gaganatalamākramya puṇḍavardhanaṁ gataḥ| tvannimittaṁ ca me bhagavatā'jñā kṣiptā| na tāvatte parinirvātavyaṁ yāvaddharmo nāntarhita iti| āha ca|
yadā jagāmarddhibalena nāyakaḥ sumāgadhāyopanimantrito guruḥ|
tadā gṛhītvarddhibalena parvataṁ jagāma tūrṇaṁ khalu puṇḍavardhanaṁ||
ājñā tadā śākyakuloditena dattā ca me kāruṇikena tena|
tāvannate nirvṛtirabhyupeyā antarhito yāvadayaṁ na dharmaḥ||
yadāpi mahārāja tvayā pūrvaṁ bālabhāvād bhagavato rājagṛhaṁ piṇḍāya praviṣṭasya saktuṁ dāsyāmīti pāṁśvañjalirbhagavataḥ pātre prakṣipto rādhaguptena cānumoditaṁ tvaṁ ca bhagavatā nirdiṣṭo'yaṁ dārako varṣaśataparinirvṛtasya mama pāṭaliputre nagare'śoko nāma rājā bhaviṣyati caturbhāgacakravartī dhārmiko dharmarājā yo me śarīradhātukaṁ vaistārikaṁ kariṣyati caturaśītidharmarājikāsahasraṁ pratiṣṭhāpayiṣyatyahaṁ tatkālaṁ tatraivāsam| āha ca|
yadā pāṁśvañjalirdastvayā buddhasya bhājane|
bālabhāvāt prasāditvā tatraivāhaṁ tadā'bhavam||
rājā'ha| sthavira| kutredānīmuṣyata iti| sthavira uvāca|
uttare sararājasya parvate gandhamādane|
vasāmi nṛpate tatra sārdhaṁ sabrahmacāribhiḥ||
rājā'ha| kiyantaḥ sthavirasya parivārāḥ| sthavira uvāca|
ṣaṣṭyarhantaḥ sahasrāṇi parivāro nṛṇāṁ vara|
vasāmi yairahaṁ sārdhaṁ niṣpṛhairjitakalmaṣaiḥ||
api ca mahārāja kimanena sandehena kṛtena| pariviṣyatāṁ bhikṣusaṅghaḥ| bhuktavato bhikṣusaṅghasya pratisaṁmodanaṁ kariṣyāmi| rājā'ha| evamastu yathā sthavira ājñāpayati| kintu buddhasmṛtipratibodhito'haṁ bodhisnapanaṁ tāvat kariṣyāmi| samanantaraṁ ca manāpena cāhāreṇa bhikṣusaṅghamupasthāsyāmīti|
atha rājā sarvamitram udghoṣakamāmantrayati| aham āryasaṅghasya śatasahasraṁ dāsyāmi| kumbhasahasreṇa ca bodhiṁ snāpayiṣyāmi| mama nāmnā ghuṣyatāṁ pañcavārṣikamiti|
tatkālaṁ ca kunālasya nayanadvayamavipannamāsīt| sa rājño dakṣiṇe pārśve sthitaḥ| tenāṁgulidvayamutkṣiptaṁ na tu vāg bhāṣitā| dviguṇaṁ tvahaṁ pradāsyāmītyākārayati| pāṇau vardhitamātre ca kunālena sarvajanakāyena hāsyaṁ muktaṁ|
tato rājā hāsyaṁ muktvā kathayati| aho rādhagupta kenaitad vardhitamiti|
rādhaguptaḥ kathayati| deva bahavaḥ puṇyārthinaḥ prāṇino yaḥ puṇyārthī tena vardhitamiti|
rājā'ha| śatasahasratrayaṁ dāsyāmītyāryasaṅghe| kumbhasahasreṇa ca bodhiṁ snapayiṣyāmi| mama nāmnā ghuṣyatāṁ pañcavārṣikamiti|
yāvat kunālena catasro'ṅagulaya utkṣiptā| tato rājā rūṣito rādhaguptamuvāca| aho rādhagupta ko'yamasmābhiḥ sārdhaṁ pratidvandvayati alokajñaḥ|
ruṣitaṁ ca rājānamavekṣya rādhagupto rājñaḥ pādayornipatyovāca| deva kasya śaktirnarendreṇa sārdhaṁ vispardhituṁ bhavet| kunālo guṇavān pitrā sārdhaṁ vikurute| atha rājā dakṣiṇena parivṛtya kunālamavalokyovāca| sthavira ahaṁ kośaṁ sthāpayitvā rājyamantaḥpuramamātyagaṇamātmānaṁ ca kunālaṁ cāryasaṅghe niryātayāmi| suvarṇarūpyasphaṭikavaiḍūryamayaiḥ pañcakumbhasahasrairnānāgandhapūrṇaiḥ kṣīracandanakuṁkumakarpūravāsitairmahābodhiṁ snapayiṣyāmi| puṣpaśatasahasrāṇi ca bodhipramukhe cāryasaṅghe dadāmi| mama nāmnā ghuṣyatāṁ pañcavārṣikamiti| āha ca|
rājyaṁ samṛddhaṁ hi saṁsthāpya kośamantaḥ purāmātyagaṇaṁ ca sarvaṁ|
dadāmi saṅghe guṇapātrabhūte ātmākunālaṁ ca guṇopapannaṁ||
tato rājā piṇḍolabharadvājapramukhe bhikṣusaṅghe niryātayitvā bodhivṛkṣasya ca caturdiśaṁ vāraṁ baddhvā svayameva ca vāramabhiruhya caturbhiḥ kumbhasahasrai rbodhisnapanaṁ kṛtavān| kṛtamātre ca bodhisnapane bodhivṛkṣo yathāpaurāṇaḥ saṁvṛttaḥ| vakṣyati hi|
kṛtamātre nṛpatinā bodhisnapanamuttamaṁ|
bodhivṛkṣastadā jāto haritpallavakomalaḥ||
dṛṣṭvā haritapatrāḍhyaṁ pallavāṅkurakomalaṁ|
rājā harṣaparaṁ yātaḥ sāmātyagaṇanaigamaḥ||
atha rājā bodhisnapanaṁ kṛtvā bhikṣusaṅghaṁ pariveṣṭumārabdhaḥ| tatra yaśo nāmnā sthaviraḥ| tenābhihitaṁ| mahārāja mahānayaṁ paramadakṣiṇīya āryasaṅghaḥ saṁnipatitaḥ| tathā te pariveṣṭavyaṁ yathā tena kṣatirna syāditi|
tato rājā svahastena pariveṣayan yāvan navakāntaṁ gataḥ| tatra dvau śrāmaṇerau saṁrañjanīyaṁ dharmaṁ samādāya vartataḥ| ekenāpi saktavo dattā dvitīyenāpi saktavaḥ| ekena khādyakā dvitīyenāpi khādyakā eva| ekena modakā dvitīyenāpi modakāḥ| tau dṛṣṭvā rājā hasitaḥ| imau śrāmaṇerau bālakrīḍayā krīḍataḥ|
yāvad rājñā bhikṣusaṅghaṁ pariveṣya vṛddhāntamārūḍhaḥ| sthavireṇa cānuyuktaḥ| mā devena kutracid aprasāda utpādita iti|
rājā'ha| neti| api tu asti dvau śrāmaṇerau bālakrīḍayā krīḍayo yathā bāladārakāḥ pāṁśvāgāraiḥ krīḍantyevaṁ tau śrāmaṇerau saktukrīḍayā krīḍataḥ khādyakrīḍayā krīḍataḥ|
sthavira uvāca| alaṁ mahārāja| ubhau hi tau ubhayato bhāgavimuktau arhantau|
śrutvā ca rājñaḥ prītimanaso buddhirutpannā| tau śramaṇerāvāgamya bhikṣusaṅghaṁ paṭenācchādayiṣyāmi| tatastau śrāmaṇerau rājño'bhiprāyamavagamya bhūyo'nye'smābhiḥ svaguṇā ubhdāvayitavyā iti [cintitau]| tayorekena kaṭāhakā upasthāpitā dvitīyena raṅgaḥ samudānītaḥ|
rājñā pṛṣṭau śrāmaṇerakau| kimidamārabdhaṁ| tayorabhihitaṁ| devo'smākamāgamya bhikṣusaṅghaṁ paṭenācchāditukāmaḥ| tān paṭān rañjayiṣyāmaḥ|
śrutvā ca rājño buddhirutpannā| mayā kevalaṁ cintitaṁ na tu vāṅa niścāritā| paracittavidāvetau mahātmānau| tataḥ sarvaśarīreṇa pādayornipatyaṁ kṛtāñjaliruvāca|
mauryaḥ sabhṛtyaḥ sajanaḥ sapauraḥ
sulabdhalābhārthasuyaṣṭayajñaḥ|
yasyedṛśaḥ sādhujana prasādaḥ
kāle tathotsāhi karoti dānaṁ||
yāvad rājñā'bhihitaṁ| yuṣmākamāgamya tricīvareṇa bhikṣusaṅghamācchādayiṣyāmīti| tato rājā'śokaḥ pañcavārṣike paryavasite sarvabhikṣūn tricīvareṇācchādya catvāri śatasahasrāṇi saṅghāsyācchādanāni dattvā pṛthivīmantaḥpuramamātyagaṇamātmānaṁ ca kunālaṁ ca niṣkrītavān| bhūyasā bhagavacchāsane śraddhā pratilabdhā| caturaśītidharmarājikāsahasraṁ pratiṣṭhāpitam| iti|
kunālopākhyānaṁ
yasminneva divase rājñā'śokena caturaśītidharmarājikāsahasraṁ pratiṣṭhāpitaṁ tasminneva divase rājño'śokasya padmāvatī nāmnā devī prasūtā| putro jātaḥ abhirūpo darśanīyaḥ prāsādiko nayanāni cāsya paraśobhanāni|
yāvad rājño'śokasya niveditaṁ| deva diṣṭyā vṛddhirdevasya putro jātaḥ| śrutvā rājā āttamanāḥ kathayati|
prītiḥ parā me vipulā hyavāptā mauryasya vaṁśasya parā vibhūtiḥ|
dharmeṇa rājyaṁ mama kurvato hi jātaḥ suto dharmavivardhano'stu||
tasya dharmavivardhana iti nāma kṛtaṁ|
yāvat kumāro rājño'śokasyopanāmitaḥ| atha rājā kumāraṁ nirīkṣya prītamanāḥ kathayati|
sutasya me netravarā supuṇyā sujātanīlotpalasaṁnikāśā|
alaṅkataṁ śobhati yasya vaktraṁ sampūrṇacandrapratimaṁ vibhāti||
yāvad rājā'mātyān uvāca| dṛṣṭāni bhavabhdiḥ kasyedṛśāni nayanāni| amātyā ūcuḥ| deva manuṣyabhūtasya na dṛṣṭāni| api tu deva, asti himavati parvatarāje kunālo nāma pakṣī prativasati| tasya sadṛśāni nayanāni| āha ca|
himendrarāje giriśailaśṛṅge prabālapuṣpaprasave jalāḍhye|
kunālanāmneti nivāsi pakṣī netrāṇi tenāsya samānyamūni||
tato rājñā'bhihitaṁ| kunālaḥ pakṣī ānīyatāmiti|
tasyordhvato yojanaṁ yakṣāḥ śrṛṇvanti| adho yojanaṁ nāgāḥ| tato yakṣistatkṣaṇena kunālaḥ pakṣī ānītaḥ| atha rājā kunālasya netrāṇi suciraṁ nirīkṣya na kiṁcid viśeṣaṁ paśyati| tato rājñā'bhihitaṁ| kumārasya kunālasadṛśāni nayanāni| bhavatu kumārasya kunāla iti nāma| vakṣyati hi|
netrānurāgeṇa sa pārthivendraḥ sutaṁ kunāleti tadā babhāṣe|
tato'sya nāma prathitaṁ pṛthivyāṁ tasyāryasattvasya nṛpātmajasya||
vistareṇa yāvat kumāro mahān saṁvṛttaḥ| tasya kāñcanamālā nāma dārikā patnyarthe ānītā|
yāvad rājā'śokaḥ kunālena saha kukkuṭārāmaṁ gataḥ| tatra yaśo nāmnā saṅghasthaviraḥ arhan ṣaḍabhijñaḥ| sa paśyati kunālasya na cirān nayanavināśo bhaviṣyati|
tena rājā'bhihitaḥ| kimarthaṁ kunālaḥ svakarmaṇi na niyujyate| tato rājñā'bhihitaḥ| kunāla saṅghasthaviro yadājñāpayati tat paripālayitavyaṁ| tataḥ kunālaḥ sthavirasya pādayornipatya kathayati| sthavira kimājñāpayasi| sthavira uvāca| cakṣuḥkunāla anityamiti kuru| āha|
kumāra cakṣuḥ satataṁ parīkṣyaṁ calātmakaṁ duḥkhasahasrayuktaṁ|
yatrānuraktā bahavaḥ pṛthagjanāḥ kurvanti karmāṇyahitāvahāni||
sa ca tathā'bhyāsaṁ karoti manasikāraprayuktaḥ| ekābhirāmaḥ praśamārāmaśca saṁvṛttaḥ| sa rājakule vivikte sthāne'vasthitas cakṣurādīnyāyatanāni anityādibhir ākāraiḥ parīkṣate|
tiṣyarakṣitā ca nāmnā'śokasyāgramahiṣī taṁ pradeśamabhigatā| sā taṁ kunālamekākinaṁ dṛṣṭvā nayanānurāgeṇa gātreṣu pariṣvajya kathayati|
dṛṣṭvā tavedaṁ nayanābhirāmaṁ śrīmad vapurnetrayugaṁ ca kāntaṁ|
daṁdahyate me hṛdayaṁ samantād dāvāgninā prajvalate ca kakṣaḥ||
śrutvā kunāla ubhābhyāṁ pāṇibhyāṁ karṇau pidhāya kathayati|
vākyaṁ na yuktaṁ tava vakttumetat
sūnoḥ purastāj jananī mamāsi|
adharmamārgaṁ parivarjayasva
apāyamārgasya sa eva hetuḥ||
tatastiṣyarakṣitā tatkālamalabhamānā ṛddhā kathayati|
abhikāmāmabhigatāṁ yattvaṁ necchasi māmiha|
na cirādeva durbuddhe sarvathā na bhaviṣyasi||
kunāla uvāca|
mama bhavatu maraṇaṁ māta sthitasya dharme viśuddhabhāvasya|
na tu jīvitena kāryaṁ sajjanajanadhikkṛtena mama||
svargasya dharmalopo yato bhavati jīvitena kiṁ tena|
mama maraṇahetunā vai budhaparibhūtena dhikkṛtena||
yāvat tiṣyarakṣitā kunālasya chidrānveṣiṇi avasthitā|
rājño'śokasyottarāpathe takṣaśilā nagaraṁ viruddhaṁ| śrutvā ca rājā svayamevābhiprasthitaḥ| tato'mātyairabhihitaḥ| deva kumāraḥ preṣyatāṁ|
atha rājā kunālamāhūya kathayati| vatsa kunāla gamiṣyasi takṣaśilānagaraṁ saṁnāmayituṁ|
kunāla uvāca| paraṁ deva gamiṣyāmi|
tato nṛpastasya niśāmya bhāvaṁ putrābhidhānasya manorathasya|
snehācca yogyaṁ manasā ca buddvā ājñāpayāmāsa vihārayātrāṁ||
atha rājā'śoko nagaraśobhāṁ mārgaśobhāṁ ca kṛtvā jīrṇāturakṛpaṇāṁśca mārgādapanīya ekarathe'bhiruhya kumāreṇa saha pāṭaliputrān nirgataḥ| anuvrajitvā nivartamānaḥ kunālaṁ kaṇṭhe pariṣvajya nayanaṁ nirīkṣamāṇaḥ prarudannuvāca|
dhanyāni tasya cakṣūṁṣi cakṣuṣmantaśca te janāḥ|
satataṁ ye kumārasya drakṣyanti dukhapaṅkajaṁ||
yāvan naimittiko brāhmaṇaḥ paśyati kumārasya na cirān nayanavināśo bhaviṣyati| sa ca rājā'śokastasya nayaneṣvatyarthamanuṣuktaḥ| dṛṣṭvā ca kathayati|
nṛpātmajasya nayane viśuddhe mahīpatiścāpyanuraktamasya|
śriyā vivṛddhe hi sukhānukūle paśyāmi netre'dya vinaśyamāne||
idaṁ puraṁ svarga iva prahṛṣṭaṁ kumārasaṁdarśanajātaharṣaṁ|
puraṁ vipanne nayane tu tasya bhaviṣyate śokaparītacetaḥ||
anupūrveṇa takṣaśilāmanuprāptaḥ| śrutvā ca takṣaśilāpaurā ardhatrikāṇi yojanāni mārgaśobhāṁ nagaraśobhāṁ ca kṛtvā pūrṇakumbhaiḥ pratyudgatāḥ| vakṣyati ca|
śrutvā takṣaśilāpauro ratnapūrṇaghaṭādikān|
gṛhya pratyujjagāmāśu bahumānya nṛpātmajaṁ||
pratyudgamya kṛtāñjaliruvāca| na vayaṁ kumārasya viruddhā na rājño'śokasya| api tu dṛṣṭātmāno'mātyā āgatyāsmākamapamānaṁ kurvanti| yāvat kunālo mahatā sammānena takṣaśilāṁ praveśitaḥ|
rājñaścāśokasya mahān vyādhirutpannaḥ| tasya mukhāduccāro nirgantumārabdhaḥ| sarvaromakūpebhyaścāśuci pragharati na ca śakyate cikitsituṁ| tato rājñā'bhihitaṁ| kunālamānayata rājye pratiṣṭhāpayiṣyāmīti| kiṁ mamedṛśena jīvitena prayojanaṁ|
śrutvā ca tiṣyarakṣitā cintayati| yadi kunālaṁ rājye pratiṣṭhāpayiṣyati nāsti mama jīvitaṁ| tayā'bhihitaṁ| ahaṁ tvā svasthaṁ kariṣyāmi kiṁ tu vaidyānāṁ praveśaḥ pratiṣidhyatāṁ| yāvad rājñā vaidyānāṁ praveśaḥ pratiṣiddhaḥ| tatastiṣyarakṣitayā vaidyānāmabhihitaṁ| yadi kaścidīdṛśena vyādhinā spṛṣṭaḥ strī vā puruṣo vā'gacchati mama darśayitavyāḥ|
anyatamaścābhīrastādṛśenaiva vyādhinā spṛṣṭaḥ| tasya patnyā vaidyāya vyādhirniveditaḥ| vaidyenābhihitaṁ| sa evāgacchatvāturo vyādhiṁ dṛṣṭvā bhaiṣajyamupadekṣyāmi| yāvadābhīro vaidyasakāśamabhigataḥ| vaidyena ca tiṣyarakṣitāyāḥ samīpamupanītaḥ| tatastiṣyarakṣitayā pratigupte pradeśe jīvitād vyaparopitaḥ| jīvitād vyaparopya kukṣiṁ pāṭayitvā paśyati ca tasya pakvāśayasthānaṁ| antrāyāṁ kṛmirmahān prādurbhūtaḥ| sa yadyūrdhvaṁ gacchati tenāśuci pragharati| athāgho gacchatyadhaḥ pragharati| yāvat tatra maricān peṣayitvā datto na ca [sa] mriyate| evaṁ pippaliṁ śrṛṅgaveraṁ ca| vistareṇa yāvat palāṇḍuṁ dattaḥ| spṛṣṭaśca mṛta uccāramārgeṇa nirgataḥ| etacca prakaraṇaṁ tayā rājñe niveditaṁ| deva palāṇḍuṁ paribhuṁkṣva svāsthyaṁ bhaviṣyati| rājā'ha| devi, ahaṁ kṣatriyaḥ kathaṁ palāṇḍuṁ paribhakṣayāmi| devyuvāca| deva, paribhoktavyaṁ jīvitasyārthe bhaiṣajyametat|
rājñā paribhuktaṁ| sa ca kṛmirmṛta uccāramārgeṇa nirgataḥ| svasthībhūtaśca rājā| tena parituṣṭena tiṣyarakṣitā vareṇa pravāritā| kiṁ te vara prayacchāmi| tayā'bhihitaṁ| saptāhaṁ mama devo rājyaṁ prayacchatu| rājā'ha| ahaṁ ko bhaviṣyāmi| devyuvāca| saptāhasyātyayād deva eva rājā bhaviṣyati|
yāvad rājñā tiṣyarakṣitāyāḥ saptāhaṁ rājyaṁ dattaṁ| tasyā buddhirutpannā| idānīṁ mayāsya kunālasya vairaṁ niryātayitavyaḥ| tayā kapaṭalekho likhitastakṣaśilakānāṁ paurāṇāṁ| kunālasya nayanaṁ vināśayitavyamiti| āha ca|
rājā hyaśoko balavān pracaṇḍa ājñāpayattakṣaśilājanaṁ hi|
uddhāryatāṁ locanamasya śatraurmauryasya vaṁśasya kalaṅku eṣaḥ||
rājño'śokasya yatra kāryamāśu pariprāpyaṁ bhavati [sa] dantamudrayā mudrayati| yāvat tiṣyarakṣitā śayitasya rājñastaṁ lekhaṁ dantamudrayā mudrayiṣyāmīti rājñaḥ sakāśamabhigatā| rājā ca bhītaḥ pratibuddhaḥ| devī kathayati| kimidamiti| rājā kathayati| devi svapnaṁ maṁ'śobhanaṁ dṛṣṭaṁ| paśyāmi dvau gṛdhrau kunālasya nayanamutpāṭayitumicchataḥ| devī kathayati| svāsthyaṁ kumārasyeti| evaṁ dvirapi rājā bhītaḥ pratibuddhaḥ kathayati| devi svapno me na śobhano dṛṣṭa iti| tiṣyarakṣitā kathayati| kīdṛśaḥ svapna iti| rājā'ha| paśyāmi kunālaṁ dīrghakeśanakhaśmaśruṁ pauraṁ praviṣṭaṁ| devyāha| svāsthyaṁ kumārasyeti|
yāvat tiṣyarakṣitayā rājñaḥ śayitasya sa lekho dantamudrayā mudrayitvā takṣaśilāṁ preṣitaḥ| yāvad rājñā śayitena svapne dṛṣṭaṁ dantā viśīrṇāḥ|
tato rājā tasyā eva rātreratyaye naimittikān āhūya kathayati| kīdṛśa eṣāṁ svapnānāṁ vipāka iti| naimittikāḥ kathayanti| deva ya īdṛśasvapnāni paśyati tasya putrasya cakṣurbhedo bhavati| āha ca|
dantā yasya viśīryante svapnānte prapatanti ca|
caturbhedaṁ ca putrasya putranāśaṁ sa paśyati||
śrutvā ca rājā'śokas tvaritamutthāyāsanāt kṛtāñjaliścaturdiśaṁ devatāṁ yācayitumārabdhaḥ| āha ca|
yā devatā śāsturabhiprasannā dharme ca saṅghe ca gaṇapradhāne|
ye cāpi loke ṛṣayo variṣṭhā rakṣantu te'smattanayaṁ kunālaṁ||
sa ca lekho'nupūrveṇa takṣaśilāmupanītaḥ| atha takṣaśilāḥ paurajānapadā lekhadarśanāt kunālasya guṇavistaratuṣṭā notsahante tadapriyaṁ nivedituṁ| ciraṁ vicārayitvā caṇḍo rājā duḥśīlaḥ svaputrasya na marṣayati prāgevāsmākaṁ [kiṁ] marṣayati| āha ca|
munivṛttasya śāntasya sarvabhūtahitaiṣiṇaḥ|
yasya dveṣaḥ kumārasya kasya nāsya bhaviṣyati||
tairyāvat kunālasya niveditaṁ| lekhaścopanītaḥ| tataḥ kunālo vācayitvā kathayati| viśrabdhaṁ yathātmaprayojanaṁ kriyatāmiti| yāvac caṇḍālā upanītāḥ kunālasya nayanam utpāṭayateti| te ca kṛtāñjalipuṭā ūcuḥ| notsahayāmaḥ| kutaḥ|
yo hi candramasaḥ kāntiṁ mohādabhyuddharen naraḥ|
sa candrasadṛśād vaktrāt tava netre samuddharet||
tataḥ kumāreṇa makuṭaṁ dattam| anayā dakṣiṇayotpāṭayata iti| tasya tu karmaṇā'vaśyaṁ vipaktavyaṁ| puruṣo hi vikṛtarūpoṣṭādaśabhirdaurvarṇikaiḥ samanvāgato'bhyāgataḥ| sa kathayati| ahamutpāṭayiṣyāmīti| yāvat kunālasya samīpaṁ nītaḥ| tasmiṁśca samaye kunālasya sthavirāṇāṁ vacanamāmukhībhūtaṁ| sa tad vacanamanusmṛtyovāca|
imāṁ vipattiṁ vijñāya tairuktaṁ tattvavādibhiḥ|
paśyānityamidaṁ sarvaṁ nāsti kaścid dhruve sthitaḥ||
kalyāṇamitrāste mahyaṁ sukhakāmā hitaiṣiṇaḥ|
yairayaṁ deśito dharmo vītakleśairmahātmabhiḥ||
anityatāṁ saṁparipaśyato me gurūpadeśān manasi prakurvataḥ|
utpāṭane'haṁ na bibhemi saumya netradvayasyāsthiratāṁ hi paśye||
utpāṭye vā na vā netre yathā vā manyate nṛpaḥ|
gṛhītasāraṁ cakṣurme hyanityādibhirāśrayaiḥ||
tataḥ kunālas taṁ puruṣamuvāca| tena hi bhoḥ puruṣa ekaṁ tāvan nayanam utpāṭya mama haste'nuprayaccha| yavat sa puruṣaḥ kunālasya nayanamutpāṭayituṁ pravṛttaḥ| tato'nekāni prāṇiśatasahasrāṇi vikroṣṭumārabdhāni| kaṣṭaṁ bhoḥ|
eṣa hi nirmalajyotsno gaganāt patate śaśī|
puṇḍarīkavanāccāpi śrīmānutpāṭyate'mbujaḥ||
teṣu prāṇiśatasahasreṣu rudatsu kunālasyaiva nayanamutpāṭya haste dattaṁ| tataḥ kunālastannayanaṁ gṛhyovāca|
rūpāṇi kasmānna nirīkṣase tvaṁ yathā purā prākṛtamāṁsapiṇḍa|
te vañcitāste ca vigarhaṇīyā ātmeti ye tvāmabudhāḥ śrayante||
sāmagryakaṁ burbudasannikāśaṁ sudurlabhaṁ nirviṣayā'svatantraṁ|
evaṁ pravīkṣanti sadā'pramattā ye tvāṁ na te duḥkhamanuprayānti||
evaṁ cintayatā tena sarvabhāveṣvanityatāṁ|
strotāpattiphalaṁ prāptaṁ janakāyasya paśyataḥ||
tataḥ kunālo dṛṣṭasatyastaṁ puruṣamuvāca| idānīṁ dvitīyaṁ viśrabdhaṁ nayanamutpāṭyatāṁ| yāvattena puruṣeṇa kunālasya dvitīyaṁ nayanamutpāṭya haste dattaṁ| atha kunālo māṁsacakṣuṣi uddhṛte prajñācakṣuṣi ca viśuddhe kathayati|
uddhṛtaṁ māṁsacakṣurme yadyapyetat sudurlabhaṁ|
prajñācakṣurviśuddhaṁ me pratilabdham aninditaṁ|
parityakto nṛpatinā yadyahaṁ putrasaṁjñayā|
dharmarājasya putratvamupeto'smi mahātmanaḥ||
aiśvaryād yadyahaṁ bhraṣṭaḥ śokaduḥkhanibandhanād|
dharmaiśvaryamavāptaṁ me duḥkhaśokavināśanaṁ||
yāvat kunālena śrutaṁ nāyaṁ tātasyāśokasya ādeśaḥ| api tu tiṣyarakṣitāyāṁ ayaṁ prayoga iti| śrutvā ca kunālaḥ kathayati|
ciraṁ sukhaṁ tiṣṭhatu tiṣyanāmnī āyurbalaṁ pālayatāṁ ca devī|
saṁpreṣitoyaṁ hi yayā prayogo yasyānubhāvena kṛtaḥ svakārthaḥ||
tataḥ kāñcanamālayā śrutaṁ kunālasya nayanāni utpāṭitānīti| śrutvā ca bhartṛtayā kunālasamīpamupasaṁkramya parṣadamavagāhya kunālamuddhṛtanayanaṁ rudhirāvasiktagātraṁ dṛṣṭvā mūrchitā bhūmau patitā| yāvaj jalasekaṁ kṛtvā utthāpitā|
tataḥ kathaṁcit saṁjñāmupalabhya sasvaraṁ prarudatī uvāca|
netrāṇi kāntāni manoharāṇi ye māṁ nirīkṣyā janayanti tuṣṭiṁ|
te me vipannā hyanirīkṣaṇīyā styajanti me prāṇasamāḥ śarīraṁ||
tataḥ kunālo bhāryāmanunayannuvāca| alaṁ ruditena| nārhasi śokamāśrayituṁ| svayaṁkṛtānāmiha karmaṇāṁ phalamupasthitaṁ| āha ca|
karmātmakaṁ lokamidaṁ viditvā duḥkhātmakaṁ cāpi janaṁ hi matvā|
matvā ca lokaṁ priyaviprayogaṁ kartuṁ priye nārhasi vāṣpamokṣaṁ||
tataḥ kunālo bhāryayā saha takṣaśilāyā niṣkāsitaḥ| sa garbhādhānamupādāya paramasukumāraśariraḥ| na kiñcid utsahate karma kartuṁ| kevalaṁ vīṇāṁ vādayati| gāyati ca| tato bhaikṣyaṁ labhate kunālaḥ patnyā saha bhuṁkte|
tataḥ kāñcanamālā yena mārgeṇa pātaliputrādānītā tameva mārgaṁmanusarantī bhartudvitīyā pāṭaliputraṁ gatā| yāvadaśokasya gṛhamārabdhā praveṣṭuṁ| dvārapālena ca nivāritau| yāvad rājño'śokasya yānaśālāyāmavasthitau|
tataḥ kunālo rātryāḥ pratyuṣamaye vīṇāṁ vādayitumārabdhaḥ| yathā nayanānyutpāṭitāni satyadarśanaṁ ca kṛtaṁ tadanurūpaṁ hitaṁ ca gītaṁ prārabdhaṁ| āha ca|
cakṣurādīni yaḥ prājñaḥ paśyatyāyatanāni ca|
jñānadīpena śuddhena sa saṁsārād vimucyate||
yadi tava bhavaduḥkhapīḍitā bhavati ca doṣaviniścitā matiḥ|
sukhamiha ca yadīcchasi dhruvaṁ tvaritamihāyatanāni saṁtyaja||
tasya gītaśabdo rājñā'śokena śrutaḥ| śrutvā ca prītamanā uvāca|
gītaṁ kunālena mayi prasaktaṁ vīṇāsvaraścaiva śrutaścireṇa|
abhyāgato'pīha gṛhaṁ nu kañcin na cecchati draṣṭumayaṁ kumāraḥ||
atha rājā'śoko'nyatamapuruṣamāhūyovāca| puruṣa lakṣyate|
na khalveṣa kiṁ gītasya kunālasadṛśo dhvaniḥ|
karmaṇyadhairyatāṁ caiva sūcayanniva lakṣyate||
tadanenāsmi śabdena dhairyādākampito bhṛśaṁ|
kalabhasyeva naṣṭasya pranaṣṭakalabhaḥ karī||
gaccha kunālamānayasveti| yāvat puruṣo yānaśālāṁ gataḥ| paśyati kunālam uddhṛtanayanaṁ vātātapaparidagdhagātramapratyabhijñāya ca rājānamaśokam abhigamyovāca| deva na hyeṣa kunālaḥ| andhaka eṣa vanīpakaḥ patnyā saha devasya yānaśālāyām avasthitaḥ| śrutvā ca rājā saṁvignaścintayāmāsa| yathā mayā svapnānyaśobhanāni dṛṣṭāni niyataṁ kunālasya nayanāni vinaṣṭāni bhaviṣyanti| āha ca|
svapnāntare nimittāni yathā dṛṣṭāni me purā|
niḥsaṁśayaṁ kunālasya netre vai nidhanaṁ gate||
tato rājā prarudannuvāca|
śīghramānīyatāmeṣa matsamīpaṁ vanīpakaḥ|
na hi me śāmyate cetaḥ sutavyasanacintayā||
yāvat puruṣo yānaśālāṁ gatvā kunālamuvāca| kasya tvaṁ putraḥ| kiṁ ca nāma| kunālaḥ prāha|
aśoko nāma rājā'sau mauryāṇāṁ kulavardhanaḥ|
kṛtsneyaṁ pṛthivī yasya vaśe vartati kiṁkara||
tasya rājñastvahaṁ putraḥ kunāla iti viśrutaḥ|
dhārmikasya tu putro'haṁ buddhasya ādityabāndhavaḥ||
tataḥ kunāla patnyā saha rājño'śokasya samīpamānītaḥ| atha rājā'śokaḥ [paśyati] kunālamuddhṛtanayanaṁ vātātapaparidagdhagātraṁ rathyācoḍakasaṁghātapratyavareṇa vāsasā lakṣyālakṣyapracchāditakaupīnaṁ| sa tamapratyabhijñāya ākṛtimātrakaṁ dṛṣṭvā kathayati| tvaṁ kunāla iti| kunālaḥ prāha| evaṁ deva kunālo'smīti| śrutvā mūrcchito bhūmau patitaḥ| vakṣyati hi|
tataḥ kunālasya mukhaṁ nirīkṣya netroddhṛtaṁ śokaparītacetāḥ|
rājā hyaśokaḥ patito dharaṇyāṁ hā putra śokena hi dahyamānaḥ||
yāvaj jalapariṣekaṁ kṛtvā rājānamutthāpayitvā'sane niṣāditaḥ| atha rājā kathañcit saṁjñāmupalabhya kunālamutsaṅge sthāpayāmāsa| vakṣyati hiṁ|
tato muhūrtaṁ nṛpa āśvasitvā kaṇṭhe pariṣvajya rasāśrukaṇṭhaḥ|
muhuḥ kunālasya mukhaṁ pramṛjya bahūni rājā vilalāpa tatra||
netre kunālapratime vilokya sutaṁ kunāleti purā babhāse|
tadasya netre nidhanaṁ gate te putraṁ kunāleti kathaṁ ca vakṣye||
āha ca|
kathaya kathaya sādhuputra tāvad
vadanamidaṁ tava kena cārunetraṁ|
gaganamiva vipannacandratāraṁ
vyapagataśobham anīkṣakaṁ kṛtaṁ te||
akaruṇahṛdayena tena tāta
munisadṛśasya na sādhu sādhubuddheḥ|
naravaranayaneṣvavairavairaṁ
prakṛtamidaṁ mama bhūriśokamūlaṁ||
vada suvadana kṣiprametadarthaṁ
vrajati śarīramidaṁ purā vināśaṁ|
tava nayanavināśaśokadagdhaṁ
vanamiva nāgavimuktavajradagdhaṁ||
tataḥ kunālaḥ pitaraṁ praṇipatya uvāca|
rājannatītaṁ khalu naiva śocyaṁ
kiṁ na śrutaṁ te munivākyam etat|
yatkarmabhiste'pi jinā na muktāḥ
pratyekabuddhāḥ sudṛḍhaistathaiva||
labdhāphalasthāśca pṛthagjanāśca ye
kṛtāni karmāṇyamṛtāni dehināṁ|
svayaṁ kṛtānāmiha karmaṇāṁ phalaṁ
kathaṁ tu vakṣyāmi parairidaṁ kṛtaṁ||
ahameva mahārāja kṛtāparādhaśca sāparādhaśca| vinivartayāmi yo'haṁ vinayāmi vipattijananāni|
na śastravajrāgniviṣāṇi pannagāḥ
kurvanti pīḍāṁ rabhasāpakāriṇaḥ|
śarīralakṣye hi dhṛte hi pārthiva
patanti duḥkhānyaśivāni dehināṁ||
atha rājā śokāgninā saṁtāpitahṛdaya uvāca|
kenoddhṛtāni nayanāni sutasya mahyaṁ
ko jīvitaṁ sumadhuraṁ tyajituṁ vyavastaḥ|
śokānalo nipatito hṛdaye pracaṇḍaḥ
ācakṣva putra laghu kasya harāmi daṇḍaṁ||
yāvad rājñā'śokena śrutaṁ tiṣyarakṣitāyā ayaṁ prayoga iti|
śrutvā rājā tiṣyarakṣitāmāhūyovāca|
kathaṁ hyadhanye na nimajjase kṣitau
chettāsmi śīrṣaṁ paraśuprahāritaṁ|
tyajāmyahaṁ tvāmatipāpakāriṇīm
adharmayuktāṁ śriyamātmavāniva||
tato rājā krodhāgninā prajvalitastiṣyarakṣitāṁ nirīkṣyovāca|
utpāṭya netre paripāṭayāmi
gātraṁ kimasyā nakharaiḥ sutīkṣṇaiḥ|
jīvantiśūlāmatha kārayāmi
chettāsmi nāsāṁ krakacena vā'syāḥ||
kṣūreṇa jivhāmatha kartayāmi
viṣeṇa pūrṇāmatha ghāṭayiṣye|
sa evamityādivaghaprayogaṁ
bahuprakāraṁ hyavadannarendraḥ||
śrutvā kunālaḥ karuṇātmakastu
vijñāpayāmāsa guruṁ mahātmā|
anāryakarmā yadi tiṣyarakṣitā
tvamāryakarmā bhava mā vadhī striyaṁ||
phalaṁ hi maitryā sadṛśaṁ na vidyate
prabho titikṣā sugatena varṇitā|
punaḥ praṇamya pitaraṁ kumāraḥ
kṛtāñjaliḥ sūnṛtavāg jagāda||
rājanna me duḥkhalavo'sti kaścit tīvrāpakāre'pi na manyutāpaḥ|
manaḥ prasannaṁ yadi me jananyāṁ yayoddhṛte me nayane svayaṁ hi|
tattena satyena mamāstu tāvan netradvayaṁ prāktanameva sadyaḥ||
ityuktamātre pūrvādhikapraśobhite netrayugme prādurbabhūvatuḥ| yāvad rājñā'śokena tiṣyarakṣitā'marṣitena jatugṛhaṁ praveśayitvā dagdhā| takṣaśilāśca paurāḥ praghātitāḥ|
bhikṣavaḥ saṁśayajātāḥ sarvasaṁśayachettāramāyuṣmantaṁ sthaviropaguptaṁ pṛcchati| kiṁ kunālena karma kṛtaṁ yasya karmaṇo vipākena nayanānyutpāṭitāni|
sthavira uvāca| tena hyāyuṣmantaḥ śrūyatāṁ|
bhūtapūrvamatīte'dhvani vārāṇasyāmanyatamo lubdhakaḥ| sa himavantaṁ gatvā mṛgān praghātayati| so'pareṇa samayena himavantaṁ gataḥ| tatra cāśanipatitāni pañcamṛgaśatani ekasyā guhāyāṁ praviṣṭānyāsāditāni| tena vāgurayā sarve gṛhītāḥ| tasya buddhirutpannā| yadi praghātayiṣyāmi māṁsaḥ kledamupayāsyati| tena pañcānāṁ mṛgaśatānāmakṣīṇyutpāṭitāni| te uddhṛtanayanā na kvacit palāyanti| evaṁ bahūnāṁ mṛgaśatānāṁ nayanānyutpāṭitāni|
kiṁ manyadhvamāyuṣmantaḥ| yo'sau lubdhakaḥ sa eṣa kunālaḥ| yattatrānena bahūnāṁ mṛgaśatānāṁ nayanānyutpāṭitāni tasya karmaṇo vipākena bahūni varṣaśatasahasrāṇi narakeṣu duḥkhamanubhūya tataḥ karmaviśeṣeṇa pañcajanmaśatāni tasya nayanānyutpāṭitāni|
kiṁ karma kṛtaṁ yasya karmaṇo vipākenocce kūle upapannaḥ| prāsādikaśca saṁvṛttaḥ| satyadarśanaṁ ca kṛtaṁ|
tena hyāyuṣmantaḥ śrūyatāṁ|
bhūtapūrvamatīte'dhvani catvāriṁśadvarṣasahasrāyuṣi prajāyāṁ krakucchando nāma samyaksambuddho loka udapādi|
yadā krakucchandaḥ samyaksambuddhaḥ sakalaṁ buddhakāryaṁ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ, tasyā'śokena rājñā catūratnamayaḥ stūpaḥ kāritaḥ| yadā rājā'śokaḥ kālagato'śrāddho rājā rājye pratiṣṭhitaḥ| tāni ratnānyadattādāyikairhṛtāni| pāṁśukāṣṭhaṁ cāvaśiṣṭaṁ| tatra janakāyo gatvā viśīrṇaṁ dṛṣṭvā śocitumārabdhaḥ|
tasmiṁśca samayenyatamaśca śreṣṭhiputraḥ| tenoktaḥ| kimarthaṁ rudyata iti| tairabhihitaṁ krakucchandasya samyaksambuddhasya stūpaścatūratnamaya āsīt| sa idānīṁ viśīrṇaṁ iti|
tatastena yā tatra krakucchandasya samyaksambuddhasya kāyapramāṇikā pratimā babhūva viśīrṇā sābhisaṁskṛtā| samyakpraṇidhānaṁ ca kṛtaṁ| yādṛśaḥ krakucchandaḥ śāstedṛśameva śāstāramārāgayeyaṁ| mā virāgayeyamiti|
kiṁ manyadhvamāyuṣmantaḥ| yo'sau śreṣṭhiputraḥ sa eṣa kunālaḥ| yatrānena krakucchandasya stūpo'bhisaṁskṛtastasya karmaṇo vipākenoccakule upapannaḥ| yat pratimā'bhisaṁskṛtā tasya karmaṇo vipākena kunālaḥ prāsādikaḥ saṁvṛttaḥ| yat praṇidhānaṁ kṛtaṁ tasya karmaṇo vipākena kunālena [yādṛśaḥ] śākyamuniḥ samyaksambuddhastādṛśa eva śāstā samārāgito na virāgitaḥ| satyadarśanaṁ ca kṛtaṁ|
iti śrīdivyāvadāne kunālāvadanaṁ saptaviṁśatimaṁ samāptaṁ||
aśokāvadānaṁ
yadā rājñā'śokena bhagavacchāsane śraddhā pratilabdhā sa bhikṣūn uvāca| kena bhagavacchāsane prabhūtaṁ dānaṁ dattaṁ| bhikṣava ūcuḥ| anāthapiṇḍadena gṛhapatinā| rājā'ha| kiyattena bhagavacchāsane dānaṁ dattaṁ| bhikṣava ūcuḥ| koṭiśataṁ tena bhagavacchāsane dānaṁ dattaṁ| śrutvā ca rājā'śokaścintayati| tena gṛhapatinā bhūtvā koṭiśataṁ bhagavacchāsane dānaṁ dattaṁ| tenābhihitaṁ| ahamapi koṭīśataṁ bhagacchāsane dānaṁ dāsyāmi|
tena yāvac caturaśītidharmarājikāsahasraṁ pratiṣṭhāpitaṁ| sarvatra ca śatasahasrāṇi dattāni| jātau bodhau dharmacakre parinirvāṇe ca sarvatra śatasahasraṁ dattaṁ| pañcavārṣikaṁ kṛtaṁ| tatra ca catvāri śatasahasrāṇi dattāni| trīṇi śatasahasrāṇi bhikṣūṇāṁ bhojitāni| yatraikamarhatāṁ dve śaikṣāṇāṁ pṛthagjanakalyāṇakānāṁ ca| koṣaṁ sthāpayitvā mahāpṛthivīmantaḥpurāmātyagaṇamātmānaṁ kunālaṁ cāryasaṅghe niryātayitvā catvāri śatasahasrāṇi dattvā niṣkrītavān| ṣaṇṇavatikoṭyo bhagavacchāsane dānaṁ dattaṁ| sa yāvad glānībhūtaḥ| atha rājā idānīṁ na bhaviṣyāmīti viklavībhūtaḥ|
tasya rādhagupto nāmāmātyo yena saha pāṁśudānaṁ dattaṁ| tadā sa rājānamaśokaṁ viklavībhūtamavekṣya pādayornipatya kṛtāñjaliruvāca|
yacchatrusaṅghaiḥ prabalaiḥ sametya
nodvīkṣitaṁ caṇḍadivākarābhaṁ|
padmānanaśrīśatasaṁprapītaṁ
kasmāt savāṣpaṁ tava deva vaktraṁ||
rājā'ha| rādhagupta, nāhaṁ dravyavināśaṁ na rājyanāśanaṁ na cāśrayaviyogaṁ śocāmi| kintu śocāmi, āryairyad, viprayokṣyāmi|
nāhaṁ punaḥ sarvaguṇopapannaṁ
saṅghaṁ samakṣaṁ naradevapūjitaṁ|
saṁpūjayiṣyāmi varānnapānair
etad vicintyāśruvimokṣaṇaṁ me||
api ca rādhagupta, ayaṁ me manoratho babhūva, koṭīśataṁ bhagavacchāsane dānaṁ dāsyāmīti| sa ca me'bhiprāyo na paripūrṇaḥ|
tato rājñā'śokena catasraḥ koṭīḥ paripurayiṣyāmīti hiraṇyasuvarṇaṁ kukkuṭārāmaṁ preṣayitumārabdhaḥ|
tasmiṁśca samaye kunālasya saṁpadī nāma putro yuvarājye pravartate| tasyāmātyair abhihitaṁ| kumāra aśoko rājā svalpakālavasthāyī| idaṁ ca dravyaṁ kukkuṭārāmaṁ preṣyate| kośabalinaśca rājānaḥ| nivārayitavyaḥ|
yāvatkumāreṇa bhāṇḍāgārikaḥ pratiṣiddhaḥ| yadā rājño'śokasyāpratiṣiddhā [sampat] tasya suvarṇabhājane āhāramupanāmyate| bhuktvā tāni suvarṇabhājanāni kukkuṭārāmaṁ preṣayati|
tasya suvarṇabhājanaṁ pratiṣiddhaṁ| rūpyabhājane āhāramupanāmyate| tānyapi kukkuṭārāmaṁ preṣayati| tato rūpyabhājanamapi pratiṣiddhaṁ| tasya yāvan mṛbhdājana āhāramupanāmyate|
tasmiṁśca samaye rājño'śokasyārdhāmalakaṁ karāntaragataṁ| atha rājā'śokaḥ saṁvignaḥ amātyān paurāṁśca saṁnipātya kathayati| kaḥ sāmprataṁ pṛthivyāmīśvaraḥ|
tato'mātyā utthāyāsanād yena rājā'śokastenāñjaliṁ praṇamya ūcuḥ| deva pṛthivyāmīśvaraḥ| atha rājā aśokaḥ sāśrudurdinanayanavadano'mātyān uvāca|
dākṣiṇyādanṛtaṁ hi kiṁ kathayatha bhraṣṭādhirājyā vayaṁ
śeṣaṁ tvāmalakārdhamityavasitaṁ yatra prabhutvaṁ mama|
aiśvaryaṁ dhiganāryamuddhatanadītoyapraveśopamaṁ
martyendrasya mamāpi yat pratibhayaṁ dāridryamabhyāgataṁ||
athavā ko bhagavato vākyamanyathā kariṣyati| sampattayo hi sarvā vipattinidānā iti pratijñātaṁ yadavitathavādinā gautamena na hi tad visaṁvadati| pratiśiṣyate'smannacirā'jñā mama yāvatithā manasā sā'dya mahādriśilātale vihatāvan nadī pratinivṛttā|
ājñāpya vyavadhūtaḍimbaḍamarām ekātapatrāṁ mahīṁ
utpāṭya pratigarvitānarigaṇān āśvāsya dīnāturān|
bhraṣṭā'sthā'yatano na bhāṭi kṛpaṇaḥ saṁpratyaśoko nṛpaś
chinnamlānaviśīrṇapatrakusumaḥ śuṣyatyaśoko yathā||
tato rājā'śokaḥ samīpagataṁ puruṣamāhūyovāca| bhadramukha pūrvaguṇānurāgād bhraṣṭaiśvaryasyāpi mama imaṁ tāvad apaścimaṁ vyāpāraṁ kuru| idaṁ mamārdhāmalakaṁ grahāya kukkuṭārāmaṁ gatvā saṅghe niryātaya| madvacanācca saṅghasya pādābhivandanaṁ kṛtvā vaktavyaṁ|
jambudvīpaiśvaryasya rājña eṣa sāmprataṁ vibhava iti| idaṁ tāvad apaścimaṁ dānaṁ tathā paribhoktavyaṁ yathā me saṅghagatā dakṣiṇā vistīrṇā syāditi| āha ca|
idaṁ pradānaṁ caramaṁ mamādya
rājyaṁ ca taccaiva gataṁ svabhāvaṁ|
ārogyavaidyoṣadhivarjitasya
trātā na me'styāryagaṇād bahirdhā||
tattathā bhujyatāṁ yena pradānaṁ mama paścimaṁ|
yathā saṅghagatā me'dya vistīrṇā dakṣiṇā bhavet||
evaṁ deveti sa puruṣo rājño'śokasya pratiśrutya tadardhāmalakaṁ gṛhya kukkuṭārāmaṁ gatvā vṛddhānte sthitvā kṛtāñjalistadardhāmalakaṁ saṅghe niryātayannuvāca|
ekacchatrasamucchrayāṁ vasumatīmājñāpayan yaḥ purā
lokaṁ tāpayati sma madhyadivasaprāpto divā bhāskaraḥ|
bhāgyacchidramavekṣya so'dya nṛpatiḥ svaiḥ karmabhirvañcitaḥ
saṁprāpte divasakṣaye raviriva bhraṣṭaprabhāvaḥ sthitaḥ||
bhaktyāvanatena śirasā praṇamya saṅghāya tena khalu dattamidamāmalakasyārdhaṁ lakṣmīcāpalyacinhitaṁ| tataḥ saṅghasthaviro bhikṣūnuvāca| bhadantā bhavabhdiḥ śakyamidānīṁ saṁvegamutpādayituṁ| kutaḥ| evaṁ hyuktaṁ bhagavatā-paravipattiḥ saṁvejanīyaṁ sthānamiti| kasyedānīṁ sahṛdayasya saṁvego notpādyate| kutaḥ|
tyāgaśūro narendro'sau aśoko moryakuñjaraḥ|
janbudvipeśvaro bhūtvā jāto'rdhāmalakeśvaraḥ||
bhṛtyaiḥ sa bhūmipatiradya hṛtādhikāro
dānaṁ prayacchati kilāmalakārdhametat|
śrībhogavistaramadairatigarvitānāṁ
pratyādiśanniva manāṁsi pṛthagjanānāṁ||
yāvad tadardhāmalakaṁ curṇayitvā yūṣe prakṣipya saṅghe cāritaṁ|
tato rājā'śoko rādhaguptamuvāca| kathaya rādhagupta kaḥ sāmprataṁ pṛthivyāmīśvaraḥ|
atha rādhagupto'śokasya pādayornipatya kṛtāñjalir uvāca| devaḥ pṛthivyāmīśvaraḥ|
atha rājā'śokaḥ kathaṁcidutthāya caturdiśamavalokya saṅghāyāñjaliṁ kṛtvovāca|
eṣa idānīṁ mahat kośaṁ sthāpayitvā imāṁ samudraparyantāṁ mahāpṛthivīṁ bhagavacchrāvakasaṅghe niryātayāmi|
āha ca|
imāṁ samudrottamanīlakañcukā-
manekaratnākarabhūṣitānanāṁ|
dadāmyahaṁ bhutadharāṁ samandarāṁ
saṅghāya tasmai hyupabhujyatāṁ phalaṁ||
api ca|
dānenāhamanena nendrabhavanaṁ na brahmaloke phalaṁ
kāṅkṣāmi drutavārivegacapalāṁ prāgeva rājaśriyaṁ|
dānasyāsya phalaṁ tu bhaktimahitaṁ yanme'sti tenāpnuyāṁ
cittaiśvaryamaharyamāryamahitaṁ nāyāti yad vikriyāṁ||
yāvat patrābhilikhitaṁ kṛtvā dantamudrayā mudritaṁ| tato rājā mahāpṛthivīṁ saṅghe dattvā kālagataḥ| yāvadamātyairnīlapītābhiḥ śivikābhirnirharitvā śarīrapūjāṁ kṛtvā dhmāpayitvā rājānaṁ pratiṣṭhāpayiṣyāma iti [uktam]| yāvad rādhaguptenābhihitaṁ| rājñā'śokena mahāpṛthivī saṅghe niryātitā iti| tato'mātyairabhihitaṁ kimarthamiti|
rādhagupta uvāca| eṣa rājño'śokasya manoratho babhūva koṭīśataṁ bhagavacchāsane dānaṁ dāsyāmīti| tena ṣaṇṇvatikoṭyo dattāḥ| yāvad ājñā pratiṣiddhā| tadabhiprāyeṇa rājñā mahāpṛthivī saṅghe dattā|
yāvadamātyaiścatasraḥ koṭīr bhagavacchāsane dattvā pṛthivīṁ niṣkrīya saṁpadī rājye pratiṣṭhāpitaḥ|
saṁpadino bṛhaspati putro bṛhaspate'rvṛṣaseno vṛṣasenasya puṣyadharmā puṣyadharmaṇaḥ puṣyamitraḥ| so'mātyānāmantrayate| ka upāyaḥ syād yadasmākaṁ nāma ciraṁ tiṣṭhed|
tairabhihitaṁ| devasya ca vaṁśād aśoko nāmnā rājā babhūveti| tena caturaśītidharmarājikāsahasraṁ pratiṣṭhāpitaṁ yāvad bhagavacchāsanaṁ prāpyate tāvat tasya yaśaḥ sthāsyati| devo'pi caturaśītidharmarājikāsahasraṁ pratiṣṭhāpayatu|
rājā'ha| maheśākhyo rājā'śoko babhūva| anyaḥ kaścidupāya iti| tasya brāhmaṇapurohitaḥ pṛthagjano'śrāddhaḥ| tenābhihitaṁ| deva, dvābhyāṁ kāraṇābhyāṁ nāma ciraṁ sthāsyati| rājñāśokena caturaśītidharmarājikāsahasraṁ sthāpitamatastasya nāma ciraṁ tiṣṭhati| bhavāṁścet tāni nāśayed bhavato nāma cirataraṁ sthāsyatīti|
yāvad rājā puṣyamitraścaturaṅgabalakāyaṁ saṁnāhayitvā bhagavacchāsanaṁ vināśayiṣyāmīti kukkuṭārāmaṁ nirgataḥ| dvāre ca siṁhanādo muktaḥ| yāvat sa rājā bhītaḥ pāṭaliputraṁ praviṣṭaḥ| evaṁ dvirapi trirapi| yāvad bhikṣūṁśca saṅghamāhūya kathayati| bhagavacchāsanaṁ nāśayiṣyāmīti| kim icchatha stūpaṁ saṅghārāmān vā| stūpāḥ bhikṣubhiḥ parigṛhītāḥ| yāvat puṣyamitro yāvat saṅghārāmaṁ [nāśayan] bhikṣūṁśca praghātayan prasthitaḥ|
sa yāvac chākalamanuprāptaḥ| tenābhihitaṁ| yo me śramaṇaśiro dāsyati tasyāhaṁ dīnāraśataṁ dāsyāmi| [tatra ekaḥ] dharmarājikāvāsya'rhad ṛddhyā śiro dātumārabdhaḥ| śrutvā ca rājā'rhantaṁ praghātayitumārabdhaḥ| sa ca nirodhaṁ samāpannaḥ| tasya paropakramo na kramate| sa taṁ samutsṛjya yāvat koṣṭhakaṁ gataḥ|
daṁṣṭrānivāsī yakṣaścintayati| idaṁ bhagavacchāsanaṁ vinaśyati| ahaṁ ca śikṣāṁ dhārayāni| na mayā śakyaṁ kasyacidapriyaṁ kartuṁ| tasya duhitā kṛmiśena yakṣeṇa yācyate| na cānuprayacchati tvaṁ pāpakarmakārīti| yāvat sā duhitā tena kṛmiśasya dattā| bhagavacchāsanaparitrāṇārthaṁ parigrahaparipālanārthaṁ ca|
puṣyamitrasya rājñaḥ pṛṣṭhato yakṣo mahāpramāṇo'nubaddhaḥ| tasyānubhāvāt sa rājā na pratihanyate| yāvad daṁṣṭrānivāsī yakṣastaṁ puṣyamitrānubaddhaṁ yakṣaṁ grahāya parvatacarye'carat| yāvad dakṣiṇaṁ mahāsamudraṁ gataḥ| kṛmiśena ca yakṣeṇa mahāntaṁ parvatamānayitvā puṣyamitro rājā sabalavāhano'vaṣṭabdhaḥ| tasya sunihita iti saṁjñā vyavasthāpitā| yadā puṣyamitro rājā praghātatastadā mauryavaṁśaḥ samucchinnaḥ|
iti śrīdivyāvadāne'śokāvadānaṁ samāptaṁ||
Links:
[1] http://dsbc.uwest.edu/node/7677
[2] http://dsbc.uwest.edu/node/5093
[3] http://dsbc.uwest.edu/node/5094
[4] http://dsbc.uwest.edu/node/5095
[5] http://dsbc.uwest.edu/node/5096
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.117.107.97 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập