The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình. Kinh Pháp cú
Những người hay khuyên dạy, ngăn người khác làm ác, được người hiền kính yêu, bị kẻ ác không thích.Kinh Pháp cú (Kệ số 77)
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Người nhiều lòng tham giống như cầm đuốc đi ngược gió, thế nào cũng bị lửa táp vào tay. Kinh Bốn mươi hai chương
Dầu giữa bãi chiến trường, thắng ngàn ngàn quân địch, không bằng tự thắng mình, thật chiến thắng tối thượng.Kinh Pháp cú (Kệ số 103)
Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83)
Nếu người có lỗi mà tự biết sai lầm, bỏ dữ làm lành thì tội tự tiêu diệt, như bệnh toát ra mồ hôi, dần dần được thuyên giảm.Kinh Bốn mươi hai chương
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh (Ārya)tārāsragdharāstotram »»
(ārya)tārāsragdharāstotram
ācārya sarvajñamitraviracitam
namastārāyai
bālārkālokatāmrapravarasuraśiraścārucūḍāmaṇiśrī-
sampatsaṁparkarāgānaticiraracitālaktakavyakta bhaktī|
bhaktyā pādau tavārye karapuṭamukuṭāṭopabhugnottamāṅga-
stāriṇyāpaccharaṇye navanutikusumasragbhirabhyarcayāmi|| 1||
durlaṅdhye duḥkhavahnau vinipatitatanurdurbhagaḥ kāṁdiśīkaḥ
kiṁ kiṁ mūḍhaḥ karomītyasakṛdapi kṛtārambhavaiyarthyakhinnaḥ|
śrutvā bhūyaḥ parebhyaḥ kṣatanayana iva vyomni candrārkalakṣmī-
mālokāśānibaddhaḥ paragatigamanastvāṁ śraye pāpahantrīm|| 2||
sarvasmin sattvamārge nanu tava karuṇā nirviśeṣaṁ pravṛttā
tanmadhye tadgraheṇa grahaṇamupagataṁ mādṛśasyāpyavaśyam|
sāmarthyaṁ ca dvitīyaṁ sakalajagadaghadhvāntatigmāṁśubimbaṁ
duḥkhyevāhaṁ tathāpi pratapati dhigaho duṣkṛtaṁ durvidagdham|| 3||
dhigdhiṅ māṁ mandabhāgyaṁ divasakararucāpyapraṇūtāndhakāraṁ
tṛṣyantaṁ kūlakacche himaśakalaśilāśītale haimavatyāḥ|
ratnadvīpapratolyā vipulamaṇiguhāgehagarbhe daridraṁ
nāthīkṛtyāpyanāthaṁ bhagavati bhavatīṁ sarvalokaikadhātrīm|| 4||
mātāpi stanyahetorviruvati tanaye khedamāyāti putre
krodhaṁ dhatte pitāpi pratidivasamasatprārthanāsu prayuktaḥ|
tvaṁ tu trailokyavāñchāvipulaphalamahākalpavṛkṣāgravallī
sarvebhyo'bhyarthitārthān visṛjasi na ca te vikriyā jātu kācit|| 5||
yo yaḥ klaiśaughavahnijvalitatanurahaṁ tāriṇī tasya tasye-
tyātmopajñaṁ pratijñāṁ kuru mayi saphalāṁ duḥkhapātālamagne|
vardhante yāvadete paruṣaparibhavāḥ prāṇināṁ dukhavegāḥ
samyaksaṁbuddhayāne praṇidhidhṛtadhiyāṁ tāvadevānukampā|| 6||
ityuccairurdhvavāhau nadati nutipadavyājamākrandanādaṁ
nārhatyanyo'pyupekṣāṁ janani janayituṁ kiṁ punaryādṛśī tvam|
tvattaḥ paśyan pareṣāmabhimatavibhavaprārthanāḥ prāptakāmā
dahye sahyena bhūyastaramaratibhuvā santatāntarjvareṇa|| 7||
pāpī yadyasmi kasmāttvayi mama mahatī barddhate bhaktireṣā
śrutyā smṛtyā ca nāmnāpyapaharasi haṭhātpāpamekā tvameva|
tyaktavyāpārabhārā tadasi mayi kathaṁ kathyatāṁ tathyakathye
pathyaṁ glāne mariṣyatyapi vipulakṛpaḥ kiṁ bhiṣag rorudhīti|| 8||
māyāmātsaryamānaprabhṛtibhiradhamaistulyakālakramācca
svairdoṣairvāhyamāno maṭhakarabha ivānekasādhāraṇāṁśaḥ|
yuṣmatpādābjapūjāṁ na kṣaṇamapi labhe yattadarthe viśeṣā-
deṣā kārpaṇyadīnākṣarapadaracanā syānmamāvandhyakāmā|| 9||
kalpāntodbhrāntavātabhramitajalacalallolakallolahelā-
saṁkṣobhotkṣiptavelātaṭavikaṭacaṭatsphoṭamoṭṭāṭṭahāsāt|
majjadbhirbhinnanaukaiḥ sakaruṇaruditākrandaniṣpandamandaiḥ
svacchandaṁ devi sadyastvadabhinutiparaistīramuttīryate'bdheḥ|| 10||
dhūmabhrāntābhragarbhodbhavagaganagṛhotsaṅgariṅgatsphuliṅga-
sphūrjajjvālākarālajvalanajavaviśadveśmaviśrāntaśayyāḥ|
tvayyābaddhapraṇāmāñjalipuṭamukuṭā gadgadodgītayācñāḥ
prodyadvidyudvilāsojjvalajaladajavairādhriyante kṣaṇena|| 11||
dānāmbhaḥpūryamāṇobhayakaṭakaṭakālambirolambamālā-
hūṅkārāhūyamānapratigajajanitadveṣavahnerdvipasya|
dantāntottuṅgadolātalatulitatanustvāmanusmṛtya mṛtyuṁ
pratyācaṣṭe prahṛṣṭaḥ pṛthuśikharaśiraḥkoṭikoṭṭopaviṣṭaḥ|| 12||
prauḍhaprāsaprahāraprahatanaraśiraḥśūlavallyutsavāyāṁ
śūnyāṭavyāṁ karāgragrahavilasadasispheṭakasphītadarpān|
dasyūn dāsye niyuṅkte sabhṛkuṭikuṭilabhrūkaṭākṣekṣitākṣāṁ-
ścintālekhanyakhinnasphuṭalikhitapadaṁ nāmadhāma śriyāṁ te|| 13||
vajrakūraprahāraprakharanakhamukhotkhātamattebhakumbha-
ścyotatsāndrāsradhautasphūṭavikaṭasaṭāsaṅkaṭaskandhasandhiḥ|
krudhyannāpitsurārādupari mṛgaripustīkṣṇadaṁṣṭrotkaṭāsya-
strasyannāvṛtya yāti tvaducitaracitastotradigdhārthavācaḥ|| 14||
dhūmāvartāndhakārākṛtivikṛtaphaṇisphāraphūtkārapūra-
vyāpāravyāptavaktrasphuradururasanārajjukonāśapāśaiḥ|
pāpātsambhūya bhūyastavaguṇagaṇanātatparastvatparātmā
dhatte mattālimālāvalayakuvalasragavibhūṣāṁ vibhūtim|| 15||
bhartṛbhrūbhedabhītodbhaṭakaṭakabhaṭākṛṣṭaduḥśliṣṭakeśa-
ścañcadvācāṭaceṭotkaṭaraṭitakaṭugranthipāśopagūḍhaḥ|
kṣuttṛṭkṣāmopakaṇṭhastyajati sa sapadi vyāpadaṁ tāṁ durantāṁ
yo yāyādāryatārācaraṇaśaraṇatāṁ snigdhabandhūjjhito'pi|| 16||
māyānirmāṇakarmakramakṛtavikṛtānekanepathyamithyā-
rūpārambhānurūpapraharaṇakiraṇāḍambaroḍḍāmarāṇi|
tvattantroddhāryamantrasmṛtihṛtaduritasyāvahantyapradhṛṣyāṁ
pretaprotāntratantrīnicayaviracitasrañji rakṣāṁsi rakṣām|| 17||
garjajjīmūtamūrtitrimadamadanadībaddhadhārāndhakāre
vidhuddyotāyamānapraharaṇakiraṇe niṣpatadbāṇavarṣe|
ruddhaḥ saṅgrāmakāle prabalabhujabalairvidviṣadbhirdviṣadbhi-
stvaddattotsāhapuṣṭiḥ prasabhamarimahīmekavīraḥ pinaṣṭi|| 18||
pāpācārānubandhoddhṛtagadavigalatpūtipūyāsravisra-
tvaṅmāṁsāsaktanāḍīmukhakuharagalajjantujagdhakṣatāṅgāḥ|
yuṣmatpādopasevāgadavaraguṭikābhyāsabhaktiprasaktā
jāyante jātarūpapratinidhivapuṣaḥ puṇḍarīkāyatākṣāḥ|| 19||
viśrāntaṁ śrautapātre gurubhirupahṛtaṁ yasya nāmnāyabhaikṣyaṁ
vidvadgoṣṭhīṣu yaśca śrutadhanavirahānmūkatāmabhyupetaḥ|
sarvālaṅkārabhūṣāvibhavasamuditaṁ prāpya vāgīśvaratvaṁ
so'pi tvadbhaktiśaktyā harati nṛpasabhe vādisiṁhāsanāni|| 20||
bhūśayyādhūlidhūmraḥ sphuṭitakaṭitaṭīkarpaṭoddyotitāṅgo
yūkāyūṁṣi prapiṁṣan parapuṭapurataḥ karpare tarpaṇārthī|
tvāmārādhyādhyavasyan varayuvativahaccāmarasmeracārvī-
mūrvī dhatte madāndhadvipadaśanaghanāmuddhṛttaikātapatrām|| 21||
sevākarmāntaśilpapraṇayavinimayopāyaparyāyakhinnāḥ
prāgjanmopāttapuṇyopacitaśubhaphalaṁ vittamaprāpnuvantaḥ|
daivātikrāmaṇīṁ tvāṁ kṛpaṇajanajananyarthamabhyarthya bhūme-
rbhūyo nirvāntacāmīkaranikaranidhīn nirdhanāḥ prāpnuvanti|| 22||
vṛtticchede vilakṣaḥ kṣatanivasanayā bhāryayā bhartsyamāno
dūrādātmambharitvāt svajanasutasuhṛdbandhubhirvarjyamānaḥ|
tvayyāvedya svaduḥkhaṁ turagakhuramukhotkhātasīmnāṁ gṛhāṇā-
mīṣṭe svāntaḥpurastrīvalayajhaṇajhaṇājātanidrāprabodhaḥ|| 23||
caṅkraddikcakracumbisphuradurukiraṇā lakṣaṇālaṅkṛtā strī-
ṣaṭdanto dantimukhyaḥ śikhigalakaruciśyāmaromā varāśvaḥ|
bhāsvadbhāsvanmayūkho maṇiramalaguṇaḥ koṣabhṛt svarṇakoṣaḥ
senānīrvīrasainyo bhavati bhagavati tvatprasādāṁśaleśāt|| 24||
svacchandaṁ candanāmbhaḥsurabhimaṇiśilādattasaṅketakāntaḥ
kāntākrīḍānurāgādabhinavaracitā''tithyatathyopacāraḥ|
tvadvidyālabdhasiddhirmalayamadhuvanaṁ yāti vidyādharendraḥ
khaṅgāṁśuśyāmapīnonnatabhujaparighaprollasatpārihāryaḥ|| 25||
hārākrāntastanāntāḥ śravaṇakuvalayasparddhamānā''yatākṣyo
mandārodāraveṇītaruṇaparimalāmodamādyaddvirephāḥ|
kāñcīnādānubandhoddhatataracaraṇodāramañjīratūryā-
stvannāthān prārthayante smaramadamuditāḥ sādarā devakanyāḥ|| 26||
ratnacchannāntavāpīkanakakamalinīvajrakiñjalkamālā-
munmajjatpārijātadrumamadhupavadhūddhūtadhūlīvitānām|
vīṇāveṇupravīṇāmarapuraramaṇīdattamādhuryatūryāṁ
kṛtvā yuṣmatsaparyāmanubhavati ciraṁ nandanodyānayātrām|| 27||
karpūrailālavaṅgatvagagurunaladakṣodagandhodakāyāṁ|
kāntākandarpadarpotkaṭakucakuharāvartaviśrāntavīcyām|
mandākinyāmamandacchaṭasalilasaritkrīḍayā sundarībhiḥ
krīḍanti tvadgatāntaḥkaraṇapariṇatottaptapuṇyaprabhāvāḥ|| 28||
gīrvāṇagrāmaṇībhirvinayabharanamanmaulibhirvanditājñaḥ
svargotsaṅge'dhirūḍhaḥ surakariṇi jhaṇadbhūṣaṇodbhāsitāṅge|
śacyā dordāmadolāviralavalayitoddāmaromāñcamūrtiḥ
pūtastvaddṛṣṭipātairavati suramahīṁ hīrabhinnaprakoṣṭhaḥ|| 29||
cūḍāratnāvataṁsāsanagatasugatavyomalakṣmīvitānaṁ
prodyadbālārkakoṭīpaṭutarakiraṇāpūryamāṇatrilokam|
prauḍhālīḍhaikapādakramabharavinamadbrahmarudrendraviṣṇuṁ
tvadrūpaṁ bhāvyamānaṁ bhavati bhavabhayacchittye janmabhājām|| 30||
paśyantyeke sakopaṁ praharaṇakiraṇodgīrṇadordaṇḍakhaṇḍa-
vyāptavyomāntarālaṁ valayaphaṇiphaṇādāruṇāhāryacaryam|
dviṣṭavyatrāsihāsoḍḍamaraḍamarukoḍḍāmarāsphālavelā-
vetālottālatālapramadamadamahākelikolāhalogram|| 31||
kecittvekaikaromodgamagatagaganābhogabhūbhūtalastha-
svasthabrahmendrarudraprabhṛtinaramarutsiddhagandharvanāgam|
dikcakrākrāmidhāmasthitasugataśatānāntanirmāṇacittaṁ
citraṁ trailokyavandayaṁ sthiracararacitāśeṣabhāvasvabhāvam|| 32||
lākṣāsindūrarāgāruṇatarakiraṇādityalauhityameke
śrīmatsāndrendranīlopaladalitadalakṣodanīlaṁ tathānye|
kṣīrābdhikṣubdhadugdhādhikataradhavalaṁ kāñcanābhaṁ ca kecit
tvadrūpaṁ viśvarūpaṁ sphaṭikavadupadhāyuktibhedād vibhinnam|| 33||
sārvajñajñānadīpaprakaṭitasakalajñeyatattvaikasākṣī
sākṣādvetti tvadīyāṁ guṇagaṇagaṇanāṁ sarvavit tatsuto vā|
yastu vyādāya vaktraṁ valibhujaraṭitaṁ mādṛśo rāraṭīti
vyāpat sā tīvraduḥkhajvarajanitarujaścetaso hāsyahetuḥ|| 34||
yanme vijñāpyamānaṁ prathamataramadastvaṁ viśeṣeṇa vettrī
tadvayāhārātirekaśramavidhirabudhasvāntasantoṣahetuḥ|
kintu snigdhasya bandhorviṣamiva purato duḥkhamudgīrya vācāṁ
jñātārthasyāpi duḥkhī hṛdayalaghutayā svasthatāṁ vindatīva|| 35||
kalyāṇānandasindhuprakaṭaśaśikale śītalāṁ dehi dṛṣṭiṁ
puṣṭiṁ jñānopadeśaiḥ kuru dhanakaruṇe dhvaṁsaya dhvāntamantaḥ|
tvatstotrāmbhaḥpavitrīkṛtamanasi mayi śreyasaḥ sthānamekaṁ
dṛṣṭaṁ yasmādamoghaṁ jagati tavaguṇastotramātraṁ prajānām|| 36||
saṁstutya tvadguṇaughāvayavamaniyateyattamāptaṁ mayā yat
puṇyaṁ puṇyārdravāñchāphalamadhurarasāsvādamāmuktibhogyam|
lokastenāryalokeśvaracaraṇatalasvastikasvasticihnā-
mahnāyāyaṁ prayāyāt sugatasutamahīṁ tāṁ sukhāvatyupākhyām|| 37||
śrī sarvajñamitraviracitamāryatārāsragdharāstotraṁ samāptam|
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3850
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.31 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập