The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Kẻ ngu dầu trọn đời được thân cận bậc hiền trí cũng không hiểu lý pháp, như muỗng với vị canh.Kinh Pháp Cú - Kệ số 64
Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13)
Ý dẫn đầu các pháp, ý làm chủ, ý tạo; nếu với ý ô nhiễm, nói lên hay hành động, khổ não bước theo sau, như xe, chân vật kéo.Kinh Pháp Cú (Kệ số 1)
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Khó thay được làm người, khó thay được sống còn. Khó thay nghe diệu pháp, khó thay Phật ra đời!Kinh Pháp Cú (Kệ số 182)
Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83)
Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197)
Thường tự xét lỗi mình, đừng nói lỗi người khác. Kinh Đại Bát Niết-bàn
Tìm lỗi của người khác rất dễ, tự thấy lỗi của mình rất khó. Kinh Pháp cú
Người cầu đạo ví như kẻ mặc áo bằng cỏ khô, khi lửa đến gần phải lo tránh. Người học đạo thấy sự tham dục phải lo tránh xa.Kinh Bốn mươi hai chương
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh (Ārya)tārāsragdharāstotram »»
(ārya)tārāsragdharāstotram
ācārya sarvajñamitraviracitam
namastārāyai
bālārkālokatāmrapravarasuraśiraścārucūḍāmaṇiśrī-
sampatsaṁparkarāgānaticiraracitālaktakavyakta bhaktī|
bhaktyā pādau tavārye karapuṭamukuṭāṭopabhugnottamāṅga-
stāriṇyāpaccharaṇye navanutikusumasragbhirabhyarcayāmi|| 1||
durlaṅdhye duḥkhavahnau vinipatitatanurdurbhagaḥ kāṁdiśīkaḥ
kiṁ kiṁ mūḍhaḥ karomītyasakṛdapi kṛtārambhavaiyarthyakhinnaḥ|
śrutvā bhūyaḥ parebhyaḥ kṣatanayana iva vyomni candrārkalakṣmī-
mālokāśānibaddhaḥ paragatigamanastvāṁ śraye pāpahantrīm|| 2||
sarvasmin sattvamārge nanu tava karuṇā nirviśeṣaṁ pravṛttā
tanmadhye tadgraheṇa grahaṇamupagataṁ mādṛśasyāpyavaśyam|
sāmarthyaṁ ca dvitīyaṁ sakalajagadaghadhvāntatigmāṁśubimbaṁ
duḥkhyevāhaṁ tathāpi pratapati dhigaho duṣkṛtaṁ durvidagdham|| 3||
dhigdhiṅ māṁ mandabhāgyaṁ divasakararucāpyapraṇūtāndhakāraṁ
tṛṣyantaṁ kūlakacche himaśakalaśilāśītale haimavatyāḥ|
ratnadvīpapratolyā vipulamaṇiguhāgehagarbhe daridraṁ
nāthīkṛtyāpyanāthaṁ bhagavati bhavatīṁ sarvalokaikadhātrīm|| 4||
mātāpi stanyahetorviruvati tanaye khedamāyāti putre
krodhaṁ dhatte pitāpi pratidivasamasatprārthanāsu prayuktaḥ|
tvaṁ tu trailokyavāñchāvipulaphalamahākalpavṛkṣāgravallī
sarvebhyo'bhyarthitārthān visṛjasi na ca te vikriyā jātu kācit|| 5||
yo yaḥ klaiśaughavahnijvalitatanurahaṁ tāriṇī tasya tasye-
tyātmopajñaṁ pratijñāṁ kuru mayi saphalāṁ duḥkhapātālamagne|
vardhante yāvadete paruṣaparibhavāḥ prāṇināṁ dukhavegāḥ
samyaksaṁbuddhayāne praṇidhidhṛtadhiyāṁ tāvadevānukampā|| 6||
ityuccairurdhvavāhau nadati nutipadavyājamākrandanādaṁ
nārhatyanyo'pyupekṣāṁ janani janayituṁ kiṁ punaryādṛśī tvam|
tvattaḥ paśyan pareṣāmabhimatavibhavaprārthanāḥ prāptakāmā
dahye sahyena bhūyastaramaratibhuvā santatāntarjvareṇa|| 7||
pāpī yadyasmi kasmāttvayi mama mahatī barddhate bhaktireṣā
śrutyā smṛtyā ca nāmnāpyapaharasi haṭhātpāpamekā tvameva|
tyaktavyāpārabhārā tadasi mayi kathaṁ kathyatāṁ tathyakathye
pathyaṁ glāne mariṣyatyapi vipulakṛpaḥ kiṁ bhiṣag rorudhīti|| 8||
māyāmātsaryamānaprabhṛtibhiradhamaistulyakālakramācca
svairdoṣairvāhyamāno maṭhakarabha ivānekasādhāraṇāṁśaḥ|
yuṣmatpādābjapūjāṁ na kṣaṇamapi labhe yattadarthe viśeṣā-
deṣā kārpaṇyadīnākṣarapadaracanā syānmamāvandhyakāmā|| 9||
kalpāntodbhrāntavātabhramitajalacalallolakallolahelā-
saṁkṣobhotkṣiptavelātaṭavikaṭacaṭatsphoṭamoṭṭāṭṭahāsāt|
majjadbhirbhinnanaukaiḥ sakaruṇaruditākrandaniṣpandamandaiḥ
svacchandaṁ devi sadyastvadabhinutiparaistīramuttīryate'bdheḥ|| 10||
dhūmabhrāntābhragarbhodbhavagaganagṛhotsaṅgariṅgatsphuliṅga-
sphūrjajjvālākarālajvalanajavaviśadveśmaviśrāntaśayyāḥ|
tvayyābaddhapraṇāmāñjalipuṭamukuṭā gadgadodgītayācñāḥ
prodyadvidyudvilāsojjvalajaladajavairādhriyante kṣaṇena|| 11||
dānāmbhaḥpūryamāṇobhayakaṭakaṭakālambirolambamālā-
hūṅkārāhūyamānapratigajajanitadveṣavahnerdvipasya|
dantāntottuṅgadolātalatulitatanustvāmanusmṛtya mṛtyuṁ
pratyācaṣṭe prahṛṣṭaḥ pṛthuśikharaśiraḥkoṭikoṭṭopaviṣṭaḥ|| 12||
prauḍhaprāsaprahāraprahatanaraśiraḥśūlavallyutsavāyāṁ
śūnyāṭavyāṁ karāgragrahavilasadasispheṭakasphītadarpān|
dasyūn dāsye niyuṅkte sabhṛkuṭikuṭilabhrūkaṭākṣekṣitākṣāṁ-
ścintālekhanyakhinnasphuṭalikhitapadaṁ nāmadhāma śriyāṁ te|| 13||
vajrakūraprahāraprakharanakhamukhotkhātamattebhakumbha-
ścyotatsāndrāsradhautasphūṭavikaṭasaṭāsaṅkaṭaskandhasandhiḥ|
krudhyannāpitsurārādupari mṛgaripustīkṣṇadaṁṣṭrotkaṭāsya-
strasyannāvṛtya yāti tvaducitaracitastotradigdhārthavācaḥ|| 14||
dhūmāvartāndhakārākṛtivikṛtaphaṇisphāraphūtkārapūra-
vyāpāravyāptavaktrasphuradururasanārajjukonāśapāśaiḥ|
pāpātsambhūya bhūyastavaguṇagaṇanātatparastvatparātmā
dhatte mattālimālāvalayakuvalasragavibhūṣāṁ vibhūtim|| 15||
bhartṛbhrūbhedabhītodbhaṭakaṭakabhaṭākṛṣṭaduḥśliṣṭakeśa-
ścañcadvācāṭaceṭotkaṭaraṭitakaṭugranthipāśopagūḍhaḥ|
kṣuttṛṭkṣāmopakaṇṭhastyajati sa sapadi vyāpadaṁ tāṁ durantāṁ
yo yāyādāryatārācaraṇaśaraṇatāṁ snigdhabandhūjjhito'pi|| 16||
māyānirmāṇakarmakramakṛtavikṛtānekanepathyamithyā-
rūpārambhānurūpapraharaṇakiraṇāḍambaroḍḍāmarāṇi|
tvattantroddhāryamantrasmṛtihṛtaduritasyāvahantyapradhṛṣyāṁ
pretaprotāntratantrīnicayaviracitasrañji rakṣāṁsi rakṣām|| 17||
garjajjīmūtamūrtitrimadamadanadībaddhadhārāndhakāre
vidhuddyotāyamānapraharaṇakiraṇe niṣpatadbāṇavarṣe|
ruddhaḥ saṅgrāmakāle prabalabhujabalairvidviṣadbhirdviṣadbhi-
stvaddattotsāhapuṣṭiḥ prasabhamarimahīmekavīraḥ pinaṣṭi|| 18||
pāpācārānubandhoddhṛtagadavigalatpūtipūyāsravisra-
tvaṅmāṁsāsaktanāḍīmukhakuharagalajjantujagdhakṣatāṅgāḥ|
yuṣmatpādopasevāgadavaraguṭikābhyāsabhaktiprasaktā
jāyante jātarūpapratinidhivapuṣaḥ puṇḍarīkāyatākṣāḥ|| 19||
viśrāntaṁ śrautapātre gurubhirupahṛtaṁ yasya nāmnāyabhaikṣyaṁ
vidvadgoṣṭhīṣu yaśca śrutadhanavirahānmūkatāmabhyupetaḥ|
sarvālaṅkārabhūṣāvibhavasamuditaṁ prāpya vāgīśvaratvaṁ
so'pi tvadbhaktiśaktyā harati nṛpasabhe vādisiṁhāsanāni|| 20||
bhūśayyādhūlidhūmraḥ sphuṭitakaṭitaṭīkarpaṭoddyotitāṅgo
yūkāyūṁṣi prapiṁṣan parapuṭapurataḥ karpare tarpaṇārthī|
tvāmārādhyādhyavasyan varayuvativahaccāmarasmeracārvī-
mūrvī dhatte madāndhadvipadaśanaghanāmuddhṛttaikātapatrām|| 21||
sevākarmāntaśilpapraṇayavinimayopāyaparyāyakhinnāḥ
prāgjanmopāttapuṇyopacitaśubhaphalaṁ vittamaprāpnuvantaḥ|
daivātikrāmaṇīṁ tvāṁ kṛpaṇajanajananyarthamabhyarthya bhūme-
rbhūyo nirvāntacāmīkaranikaranidhīn nirdhanāḥ prāpnuvanti|| 22||
vṛtticchede vilakṣaḥ kṣatanivasanayā bhāryayā bhartsyamāno
dūrādātmambharitvāt svajanasutasuhṛdbandhubhirvarjyamānaḥ|
tvayyāvedya svaduḥkhaṁ turagakhuramukhotkhātasīmnāṁ gṛhāṇā-
mīṣṭe svāntaḥpurastrīvalayajhaṇajhaṇājātanidrāprabodhaḥ|| 23||
caṅkraddikcakracumbisphuradurukiraṇā lakṣaṇālaṅkṛtā strī-
ṣaṭdanto dantimukhyaḥ śikhigalakaruciśyāmaromā varāśvaḥ|
bhāsvadbhāsvanmayūkho maṇiramalaguṇaḥ koṣabhṛt svarṇakoṣaḥ
senānīrvīrasainyo bhavati bhagavati tvatprasādāṁśaleśāt|| 24||
svacchandaṁ candanāmbhaḥsurabhimaṇiśilādattasaṅketakāntaḥ
kāntākrīḍānurāgādabhinavaracitā''tithyatathyopacāraḥ|
tvadvidyālabdhasiddhirmalayamadhuvanaṁ yāti vidyādharendraḥ
khaṅgāṁśuśyāmapīnonnatabhujaparighaprollasatpārihāryaḥ|| 25||
hārākrāntastanāntāḥ śravaṇakuvalayasparddhamānā''yatākṣyo
mandārodāraveṇītaruṇaparimalāmodamādyaddvirephāḥ|
kāñcīnādānubandhoddhatataracaraṇodāramañjīratūryā-
stvannāthān prārthayante smaramadamuditāḥ sādarā devakanyāḥ|| 26||
ratnacchannāntavāpīkanakakamalinīvajrakiñjalkamālā-
munmajjatpārijātadrumamadhupavadhūddhūtadhūlīvitānām|
vīṇāveṇupravīṇāmarapuraramaṇīdattamādhuryatūryāṁ
kṛtvā yuṣmatsaparyāmanubhavati ciraṁ nandanodyānayātrām|| 27||
karpūrailālavaṅgatvagagurunaladakṣodagandhodakāyāṁ|
kāntākandarpadarpotkaṭakucakuharāvartaviśrāntavīcyām|
mandākinyāmamandacchaṭasalilasaritkrīḍayā sundarībhiḥ
krīḍanti tvadgatāntaḥkaraṇapariṇatottaptapuṇyaprabhāvāḥ|| 28||
gīrvāṇagrāmaṇībhirvinayabharanamanmaulibhirvanditājñaḥ
svargotsaṅge'dhirūḍhaḥ surakariṇi jhaṇadbhūṣaṇodbhāsitāṅge|
śacyā dordāmadolāviralavalayitoddāmaromāñcamūrtiḥ
pūtastvaddṛṣṭipātairavati suramahīṁ hīrabhinnaprakoṣṭhaḥ|| 29||
cūḍāratnāvataṁsāsanagatasugatavyomalakṣmīvitānaṁ
prodyadbālārkakoṭīpaṭutarakiraṇāpūryamāṇatrilokam|
prauḍhālīḍhaikapādakramabharavinamadbrahmarudrendraviṣṇuṁ
tvadrūpaṁ bhāvyamānaṁ bhavati bhavabhayacchittye janmabhājām|| 30||
paśyantyeke sakopaṁ praharaṇakiraṇodgīrṇadordaṇḍakhaṇḍa-
vyāptavyomāntarālaṁ valayaphaṇiphaṇādāruṇāhāryacaryam|
dviṣṭavyatrāsihāsoḍḍamaraḍamarukoḍḍāmarāsphālavelā-
vetālottālatālapramadamadamahākelikolāhalogram|| 31||
kecittvekaikaromodgamagatagaganābhogabhūbhūtalastha-
svasthabrahmendrarudraprabhṛtinaramarutsiddhagandharvanāgam|
dikcakrākrāmidhāmasthitasugataśatānāntanirmāṇacittaṁ
citraṁ trailokyavandayaṁ sthiracararacitāśeṣabhāvasvabhāvam|| 32||
lākṣāsindūrarāgāruṇatarakiraṇādityalauhityameke
śrīmatsāndrendranīlopaladalitadalakṣodanīlaṁ tathānye|
kṣīrābdhikṣubdhadugdhādhikataradhavalaṁ kāñcanābhaṁ ca kecit
tvadrūpaṁ viśvarūpaṁ sphaṭikavadupadhāyuktibhedād vibhinnam|| 33||
sārvajñajñānadīpaprakaṭitasakalajñeyatattvaikasākṣī
sākṣādvetti tvadīyāṁ guṇagaṇagaṇanāṁ sarvavit tatsuto vā|
yastu vyādāya vaktraṁ valibhujaraṭitaṁ mādṛśo rāraṭīti
vyāpat sā tīvraduḥkhajvarajanitarujaścetaso hāsyahetuḥ|| 34||
yanme vijñāpyamānaṁ prathamataramadastvaṁ viśeṣeṇa vettrī
tadvayāhārātirekaśramavidhirabudhasvāntasantoṣahetuḥ|
kintu snigdhasya bandhorviṣamiva purato duḥkhamudgīrya vācāṁ
jñātārthasyāpi duḥkhī hṛdayalaghutayā svasthatāṁ vindatīva|| 35||
kalyāṇānandasindhuprakaṭaśaśikale śītalāṁ dehi dṛṣṭiṁ
puṣṭiṁ jñānopadeśaiḥ kuru dhanakaruṇe dhvaṁsaya dhvāntamantaḥ|
tvatstotrāmbhaḥpavitrīkṛtamanasi mayi śreyasaḥ sthānamekaṁ
dṛṣṭaṁ yasmādamoghaṁ jagati tavaguṇastotramātraṁ prajānām|| 36||
saṁstutya tvadguṇaughāvayavamaniyateyattamāptaṁ mayā yat
puṇyaṁ puṇyārdravāñchāphalamadhurarasāsvādamāmuktibhogyam|
lokastenāryalokeśvaracaraṇatalasvastikasvasticihnā-
mahnāyāyaṁ prayāyāt sugatasutamahīṁ tāṁ sukhāvatyupākhyām|| 37||
śrī sarvajñamitraviracitamāryatārāsragdharāstotraṁ samāptam|
Links:
[1] http://dsbc.uwest.edu/node/7611
[2] http://dsbc.uwest.edu/node/3850
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.137 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập