The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Người cầu đạo ví như kẻ mặc áo bằng cỏ khô, khi lửa đến gần phải lo tránh. Người học đạo thấy sự tham dục phải lo tránh xa.Kinh Bốn mươi hai chương
Không trên trời, giữa biển, không lánh vào động núi, không chỗ nào trên đời, trốn được quả ác nghiệp.Kinh Pháp cú (Kệ số 127)
Dầu mưa bằng tiền vàng, Các dục khó thỏa mãn. Dục đắng nhiều ngọt ít, Biết vậy là bậc trí.Kinh Pháp cú (Kệ số 186)
Chớ khinh tội nhỏ, cho rằng không hại; giọt nước tuy nhỏ, dần đầy hồ to! (Do not belittle any small evil and say that no ill comes about therefrom. Small is a drop of water, yet it fills a big vessel.)Kinh Đại Bát Niết-bàn
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê. Người trí như ngựa phi, bỏ sau con ngựa hènKinh Pháp cú (Kệ số 29)
Người biết xấu hổ thì mới làm được điều lành. Kẻ không biết xấu hổ chẳng khác chi loài cầm thú.Kinh Lời dạy cuối cùng
Như bông hoa tươi đẹp, có sắc nhưng không hương. Cũng vậy, lời khéo nói, không làm, không kết quả.Kinh Pháp cú (Kệ số 51)
Lửa nào bằng lửa tham! Chấp nào bằng sân hận! Lưới nào bằng lưới si! Sông nào bằng sông ái!Kinh Pháp cú (Kệ số 251)
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Āryaśālistambakakārikā »»
āryaśālistambakakārikā
āryamañjuśriye namaḥ
anantācintyaguṇyaṁ hi sambuddhaṁ karuṇātmakam |
praṇipatya pravakṣyāmi śālistambakakārikām |1||
munī rājagṛhasyaiva gṛdhranāmakaparvate |
bhikṣūṇāṁ bodhisattvānāṁ saṁghaiḥ sārdhaṁ vyavasthitaḥ ||2||
hetupratyayasaṁbhūtaṁ śālistambaṁ vilokya ca |
hetupratyayajaṁ tadvad dvādaśāṅkakramodgatam ||3||
pratītyamiti yaḥ praśyet dharmaṁ buddhaṁ ca paśyati |
ityuktvā nāyakā bhikṣūn tūṣṇībhāvamavasthitaḥ ||4||
bhikṣuḥ śārisutraḥ śrutvā gatvā maitreyasannidhau |
tathāgato'dya maitreya uktyarthaṁ na vibhajya ca ||5||
tūṣṇīṁ bhāve sthitaścātra tadartho gamyate katham |
kiṁ pratītyaṁ ca ko dharmo buddho'pi katamastathā ||6||
pratītyaṁ tu kathaṁ dṛṣṭvā dharma buddhaṁ ca paśyati |
sandeho me'tra brūhīti ūce śārisuto'jitam ||7||
bhāvātmikā hi maitrī syāt maitreyo'brūt nirṇayam |
dvādaśāṅgamavidyādi maraṇāntaṁ yathākramam ||8||
tasmāttarhibhavantyeva duḥkhaskandhā hi kevalam |
dharmaścāṣṭāṅgiko mārgaḥ phalaṁ nirvāṇamucyate ||9||
sarvasyādhigamādevaṁ dharmajaṁ buddhameva ca |
tathoktamāryaṁ duṣṭatvāt yaḥ paśyati sa paśyati ||10||
prāṇādirahitād yaśca vyupaśāntyantasaṁyutam |
pratītyaṁ dharmabuddhau ca śuddhabuddhayā vi paśyati ||11||
pratītyalakṣaṇaṁ tāvat sahetvādipadānvitam |
buddhotpādo bhavenno vā sthiteyaṁ dharmatā yataḥ ||12||
bāhya ādhyātmikaścāpi dvividho hetupratyayaḥ |
bāhyo hetustu bījādiḥ pratyayaḥ ṣaḍvidho mataḥ || 13||
bījāṅkuraprakāṇḍādiḥ phale yadvat pravartate |
pratyayastu pṛthivyādikālānto hi yathākramam ||14||
dhāraṇaṁ snehanaṁ pāko dhānyavṛddhiranāvṛtiḥ |
pariṇāmastathā teṣāṁ kāryaṁ tadvat pravartate ||15||
no cet pratyayasāmagrī bīje bhūte'pi nāṅkuraḥ |
bījābhāve tu satyeva pratyayabhāvo'pi tādṛśaḥ ||16||
hetavaḥ pratyayāstadvad ātmagrāhādivarjitā |
hetupratyayasamagryā na naśyet karmaṇaḥ phalam ||17||
na svato parato nāpi na dvayoḥ kartṛkālataḥ |
īśvarādikṛtaṁ naivaṁ svabhāvānnāpyahetutaḥ ||18||
hetupratyayayorvṛttirbhāsate'nādikālataḥ ||
pañcabhirhetubhirbāhyaḥ pratītyotpāda iṣyate ||19||
śāśvatato na coccedān na saṁkranteḥ parīttataḥ |
hertormahāphalāvāptiḥ sadṛśānuprabodhataḥ ||20||
aṅkuro bījavaneṣṭo nirheturno'ṅkurodbhavaḥ |
samo nirodha utpādastulonnāmāvanāmavat ||21||
tathaivādhyātmikasyāpi hetuśca pratyayo dvidhā |
ādiheturavidyā'sya mṛtyurantyo yathākramam ||22||
samajanmakleśakarmātmā dvādaśāṅkastrikāṇḍakaḥ |
hetupratyayasambhūtaḥ kartetyādivivarjitaḥ ||23||
avidyā yadi nādau syādante mṛtyurna saṁbhaved |
tebhyo bhinno na kutrāpi hyātmātmīyaśca vidyate ||24||
avidyāsaṁbhavādādāvante mṛtyuśca bhāsate |
hetorādhyātmikasyaivaṁ pratyayāḥ ṣaḍprakārakaḥ ||25||
pratyayo'dhyātmikastvante vijñānaṁ cādike dharā |
kāṭhinyaṁ saṁgrahaḥ pākaḥ śvāsavṛddhiranāvṛtiḥ ||26||
jñānarūpānuvṛttiśca pañcavijñānasaṁyutam |
tasmāt kliṣṭaṁ manaścāpi hīme'dhyātmikapratyayāḥ ||27||
dhātūnāṁ sannipātādvai śarīrotpāda iṣyate |
ātmātmīyavikalpānāmutpādastairna manyate ||28||
teṣu satsu samutpādasteṣvasatsu na saṁbhavaḥ |
naivātmādimayāste hi nāpyanyaccāpi kiñcana ||29||
yaikapiṇḍādisaṁjñā sā'vidyātribhavachādikā |
rāgo dveṣaśca mohādiḥ pravṛttāḥ santyavidyayā ||30||
tataḥ saṁskṛtabhāvānāṁ jñaptirvijñānasaṁbhavā |
vijñānena sahodbhūtāścatuskandhā arūpiṇaḥ ||31||
nāmarūpamupādāya cendriyāyatanodbhavaḥ |
viṣayenriyavijñānasaṁghātāt sparśasambhavaḥ ||32||
vedanā sparśajā jñeyā tṛṣṇā ca vedanodgatā |
tṛṣṇāvṛddhirupādānam upādānodgato bhavaḥ ||33||
skandhotpādo bhavājjātirjāterevaṁ jarāpi ca |
skandhābhāvo jarāyā yaḥ sa mṛtyuścetyudīryate ||34||
mūḍhe tu maraṇācchokaḥ satṛṣṇe dāha āntaraḥ |
śokataścāpalāpo yo daurmanasyaṁ sa ucyate ||35||
daurmanasyasamudbhūtaṁ pañcavijñānakāyikam |
āsātaduḥkhamityuktaṁ kāyasaukhyavighātakam ||36||
duḥkhaṁ manasikārākhyaṁ manasastūpadhātakam |
daurmanasyaṁ ca tajjñeyamanyopakleśahetukram ||37||
tamo'bhijñānāmarūpāyatasparśavittarṣataḥ |
tṛṣṇādānabhavotpāda pākanāśaviśokataḥ ||38||
vacanādikāyasaṁpīḍācittadurmānasāstathā |
kleśādanvarthakaṁ nāma yathākramamudīritam ||39||
punastattvaparijñānādavidyādeśca yathākramam |
pūrvapūrvebhya utpādo'pyākhyātaścottarottaraḥ ||40||
dvādaśāṅgautripravṛttī nityocchedau hyanādijau |
pravṛtterjaladhārāvad vartate'nādikālataḥ ||41||
tathāpyete tu catvāraḥ saṁghātakarahetavaḥ |
avidyā ca tṛṣā karma vijñānaṁ kramaśo matāḥ ||42||
hetorvijñānabījaṁ hi karmakṣetramudīritam |
prathamaḥ ca tṛṣā prokte hetuḥ kleśasvabhāvataḥ ||43||
karmakleśāstuvijñānabījatvena vyavasthitāḥ |
karma vijñānabījasya kṣetrakāryaṁ karoti ca ||44||
vijñānanāmakaṁ bījaṁ tṛṣṇayā snihyate param |
vijñānabījaṁ cāvidyā kirati snehanena vai ||45||
karma tṛṣṇā tathāvidyā kṣetraṁsneho'vakīrṇanam |
vijñāne na karomīdaṁ na vijñānamito matam ||46||
tathā'pi bījavijñāneṁ karmakleśapratiṣṭhite |
vijñānaṁ bījamityuktaṁ kīrṇe'vidyāsvavaskare ||47||
tṛṣṇājalena saṁsikte hetuto nāmarūpayoḥ |
aṅkurotpādabhāso hi na svaparobhayāditaḥ ||48||
nāmarūpamidaṁjātaṁ piturmātuḥsamāgamāt |
avirodhādṛtoścāpi kiñcidāsvādavedhitam ||49||
bījavijñānamityuktaṁ mātṛgarbhe kramāccayaḥ |
nāmarūpāṅkurotpādastvavaikalyācca pratyayaiḥ ||50||
avirodhatvāccahetūnāṁ māyānairātmyanigrahe |
utpādo'pi na saṁbhāvyaḥ cakṣurvijñānamapyataḥ ||51||
pañcabhirhetubhirjātaṁ cakṣūrūpāvabhāsanaiḥ |
nabhastajjamanaskāraiḥ pañcavaikalyatastathā ||52||
cakṣurvijñānamudbhūtaṁ mayā te janitā iti |
vikalpo na yathodeti śrotrajñānādikākhilam ||53||
utpādasya kramaścaivaṁ hetupratyayasaṅgrahāt |
kartrādīnāṁ ca vaikalyād ahaṅkāraviyogataḥ ||54||
utpādo'pi yathāpūrva tatha cāpi pratītyajam |
hetumatsaṁvijānīyād asmāllokāt paraṁ nahi ||55||
kaściddhamaḥ kvacid gantā hetupratyayatastathā |
karmaṇaḥ phalamabhyeti, yathā darśe viśodhite ||56||
dṛśyante mukhabimbāni darpaṇe'pi ca bimbakam |
saṁkrāmitaṁ bhavetraiva tadanyonyāvikalpanam ||57||
kartṛkriyāvihīnaṁ tat tathotpādāvabhāsanam |
pūrvavṛddhikramācca syād dūrasthaścandramā yathā ||58||
parīttodakapātrānte dṛśyate na ca krāmati |
asti kriyā ca karmāpi tathā cāsmāccyutirna hi ||59||
janmābhāso'pyasaṁlloke nopādānaṁ vinā'nalaḥ |
jvalet sakala ujjvālo hīnopādānahānitaḥ ||60||
skandhatvapratisandhiḥsyāt, santi te kalpanātmakāḥ |
bāhyaṁ karma kriyā heturadhyātmaparatantrataḥ ||61||
pañcavijñānasaṁbhavāḥparamārtho'vicāryataḥ |
pariniṣpanna ākhyātaḥsahetupratyayodbhavaḥ ||62||
sarvadā dvividho jñeyaḥ kartrādirahitastathā |
tucchaśūnyāditiḥsāraḥprajñayaivaṁ ya īkṣitaḥ ||63||
kiṁ kathaṁ vā kuto kena kalpavādādihānitaḥ |
udacandrasya yathā bimbaṁ tataḥ kaścicca na cyutaḥ ||64||
loke janmāpi cābhāti yathā pādapasaṅgataḥ |
vahnistrotaḥ pravṛtiḥsyād hetuvaikalpatastathā ||65||
nānupravartate hyagnitadvatsaṁkleśabījake |
dagdhe jñānāgninā hetorabhāvānnaphalaṁ tathā ||66||
kriyā karmāpi naivāstianantācintyaguṇyakam |
śāntadharmātmakaṁ kāyamādimadhyāntavarjitam ||67||
jñātvā prāpnoti buddhatvaṁ ya evaṁ tathatākṣamaḥ |
tasmai vyākriyate nūnaṁ maitreyastu svayaṁ tathā ||68||
uvāca śāriputrāya śālistambopamā kṛtā |
śāriputrastu tacchruttvā devasaṁghānumoditaḥ ||69||
saṁstuto dhṛtasāraśca gatvotthāya praharṣitaḥ |
ākhyātavāṁśca bhiksubhyaḥ ||70||
āryānāgārjunaviracitā āryaśālistambakasūtrakārikā samāptā |
bhāvatīyopādhyāyena dharmaśrībhadreṇa mahāsaṁśodhakalokacakṣussādhumati jñāna kumārā bhyām cānūditaḥ | paścāt śrīkuṭīrakṣitena saṁśodhya nirṇītaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/7651
[2] http://dsbc.uwest.edu/node/3787
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.85 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập