The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Rời bỏ uế trược, khéo nghiêm trì giới luật, sống khắc kỷ và chân thật, người như thế mới xứng đáng mặc áo cà-sa.Kinh Pháp cú (Kệ số 10)
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Dầu nói ra ngàn câu nhưng không lợi ích gì, tốt hơn nói một câu có nghĩa, nghe xong tâm ý được an tịnh vui thích.Kinh Pháp cú (Kệ số 101)
Kẻ không biết đủ, tuy giàu mà nghèo. Người biết đủ, tuy nghèo mà giàu. Kinh Lời dạy cuối cùng
Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252)
Giặc phiền não thường luôn rình rập giết hại người, độc hại hơn kẻ oán thù. Sao còn ham ngủ mà chẳng chịu tỉnh thức?Kinh Lời dạy cuối cùng
Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16)
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Ālambanaparīkṣāvṛttiḥ »»
ālambanaparīkṣāvṛttiḥ
ācāryadiṅnāgakṛtā
namaḥ sarvabuddhabodhisattvebhyaḥ
ye cakṣurādijñānasyālambanaṁ bāhyārtho'stītīcchanti| nanu te kalpayanti paramāṇun ; tatkāraṇātvāt [jñānasya]| saṁghātaṁ vā tadābhajñānasya jāyamānatvāt| tatra tāvat
yadyapīndriyavijñaptergrāhyāṁśaḥ (=aṇavaḥ) kāraṇaṁ bhavet|
atadābhatayā tasyā nākṣavadviṣayaḥ sa tu (aṇavaḥ) ||1||
viṣaya iti| jñānena svarūpa meva nirdhāryate| tadākāratayā jāyamānatvāt| yadyapyaṇavaḥ tatkāraṇam| tathāpi na tādṛśāḥ akṣavat| evañca nāṇavastāvadālambanam| saṁghātastu tadābhatve'pi [jñānamya nālambanam| yataḥ]
yadābhāsā na tasmātsā
yo'rthaḥ svāvabhāsivijñaptimutpādayati sahyālambanaṁ yujyate| yataḥ sa eva hyutpattipratyaya ucyate| saṁghātastu naivam|
dravyābhāvād dvicandravat|
indriyavaikalyāt dvicandradarśanasya tadābhatve'pi na tasya viṣayo'sti| tadvat saṁghātaḥ dravyato'sattvena akāraṇātvāt nālambanam|
evaṁ bāhyadūyañcaiva na yuktaṁ matigocaraḥ||2||
aṇuḥ kalāpaśceti bāhyo'rthaḥ nālambanam, ekāṅgavaikalyāt|| tatra sādhanaṁ sañcitākāramicchanti kila kecana|
sarvo'rtho bahvākāraḥ ataḥ tatra kenacidākāreṇa pratyakṣa ipyate| paramāṇuṣvapyasti sañcitābhajñānotpattikāraṇabhāvaḥ|
aṇvākāro na vijñapterarthaḥ kaṭhinatādivat||3||
yathā kaṭhinatādi vidyamānamapi na cākṣuṣabuddhiviṣayaḥ| evamanutvamapi||
bhaveddhaṭaśarāvādestathā sati samā matiḥ|
ghaṭaśarāvādiparamāṇuṣu bahuṣvapi na ko'pi viśeṣo'sti|
ākārabhedādbhedaśceta
yadi manyase grīvādyākāraḥ viśeṣakriyā yena buddherviśeṣaṇamupādhirbhavet| iti| ayamupādhirdhaṭādāvasti|
nāsti tu dravyasatyaṇau||4||
pramāṇabhedābhāvāt saḥ
paramāṇuṣu dravyāntareṣvapi pārimaṇḍalye bhedo nāsti|
adravye'sti tataḥ sa hi|
ākārabhedaḥ saṁvṛtisatsvevāsti na tu paramāṇuṣu| ghaṭādayaśca saṁvṛtisanta eva||
aṇunāṁ parihāre hi tadābhajñānaviplavāt||5||
dravyasatsu apanītasambandhiṣvapi [nīla-] varṇādivat svabuddhirna tyajyate| tathā sati indriyabuddhīnāṁ viṣayo bahirnāstītyupapadyate||
yadantarheyarūpaṁ tu bahirvadavabhāsate|
so'rthaḥ
vāhyārthe'vidyamāne antassadeva vahirvadavabhāsanamālambanapratyayaḥ|
vijñānarūpatvāttatpratyayatayāpi ca||6||
antarvijñāna marthatayāvabhāsate tato utpadyate ceti dharmatādvayaviśiṣṭamityataḥ antassadevālambanapratyayaḥ||
yadi tāvadevamavabhāsa eva vedyate| kathaṁ tadekadeśaḥ sahajātaḥ pratyayaḥ|
ekāṁśaḥ pratyayo'vītāt,
sahabhūto'pi avyabhicārāt anyajātasya pratyayo bhavatī|| naiyāyikāstu evamāhuḥ| krameṇa jāyamānayorhetuhetumatoḥ bhavābhāvatadvattā lakṣaṇa miti|| athavā
śaktyarpaṇāt krameṇa [vā]|
krameṇāpi so'rthāvabhāsaḥ svānurūpakāryotpattaye śaktiṁ vijñānadhārāṁ karotītyavirodhaḥ|| yadi tarhi svarūpamevālambanapratyayaḥ| kathaṁ tat [rūpaṁ] cakṣuścopādāya cakṣurvijñānamutpadyate|| [iti]|
sahakārivaśādyaddhi śaktirūpaṁ [tat] indriyam||7||
indriyaṁ svakāryāt śaktirūpamevānumīyate na tu bhautikam|
sā cāviruddhā vijñapteḥ
śaktistu vijñāne vāstu| anirdeśye svasya rūpe vāstu kāryotpattau na viśeṣaḥ|
evaṁ viṣayarūpakam|
pravartete'nādikālaṁ śaktiścānyonyahetuke||8||
cakṣurākhyāṁ śaktimantaḥ rūpañcopādāya vijñānamarthāvabhāsi ālambanādavibhaktamutpadyate| idaṁ dvayamapi anādikālamanyonyahetukam| kadācit vijñānasya śaktiparipākāt viṣayākāratā bhavati| kadācicca tadākāraśaktiḥ| vijñānaṁ sā ca ubhayamanyatvenānanyatvena ca yatheṣṭamucyatām| evamantarālambanaṁ dharmatādvayaviśiṣṭatvāt viṣayatayā upapadyate||
ityācāryadiṅnāgakṛtā ālambanaparīkṣāvṛttiḥ samāptā
Links:
[1] http://dsbc.uwest.edu/node/7657
[2] http://dsbc.uwest.edu/node/3790
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.110 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập