The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Người ta vì ái dục sinh ra lo nghĩ; vì lo nghĩ sinh ra sợ sệt. Nếu lìa khỏi ái dục thì còn chi phải lo, còn chi phải sợ?Kinh Bốn mươi hai chương
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Rời bỏ uế trược, khéo nghiêm trì giới luật, sống khắc kỷ và chân thật, người như thế mới xứng đáng mặc áo cà-sa.Kinh Pháp cú (Kệ số 10)
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281)
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Không trên trời, giữa biển, không lánh vào động núi, không chỗ nào trên đời, trốn được quả ác nghiệp.Kinh Pháp cú (Kệ số 127)
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Người nhiều lòng tham giống như cầm đuốc đi ngược gió, thế nào cũng bị lửa táp vào tay. Kinh Bốn mươi hai chương
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Śūnyatāsaptatiḥ »»
śūnyatāsaptatiḥ
svopajñavṛttyā samanvitā
utpādasthitibhaṅgāstināstihīnasamottamam|
laukikavyavahārāttu buddhenoktaṁ na tattvataḥ||1||
ātmā kaścinna cānātmā hyātmānātmetaraśca na|
vācyaḥ sarvaḥ svabhāvena śūnyo nirvāṇasadṛśaḥ||2||
hetupratyayasāmagrayāṁ sarvasyāṁ vā pṛthak pṛthak|
sarvabhāvasvabhāvo na tasmācchūnyaṁ hi vidyate||3||
bhāvo notpadyate bhāvān nābhāvo'vidyamānataḥ|
sadasanna virodhānna sthitibhaṅgau hyajātitaḥ||4||
na jāyate yadā jātaṁ nājātamapi jāyate|
jātājātācca naivaṁ hi jāyamāno'pi jāyate||5||
phale syāt phalavān hetuḥ nāstitve'hetunā samaḥ|
sadasattve virodhitvaṁ traikālye nopapadyate||6||
naikatve'nekavṛttirna no'nekatve hi naikatā|
tatpratītyasamutpannabhāvāste hyanimittakāḥ||7||
dvādaśāṅgo hyanutpādaḥ samutpādaḥ pratītyajaḥ|
ekacitte na tad yuktaṁ bahuṣvapi na yujyate||8||
ātmā nāsti na cānātmā nityānitye duḥkhaṁ sukham|
śucirnāśucirapyasti viparyāsā na santyataḥ||9||
tadabhāve na cāvidyā viparyāsacatuṣkajā|
tadabhāvānna saṁskārāḥ syuḥ śeṣā api tādṛśāḥ||10||
saṁskāre'satyavidyā na naiva sa tadabhāvataḥ|
parasparaṁ hetubhūte svabhāvena na sidhyataḥ||11||
svayaṁ svabhāvato'siddhaṁ paraṁstajjanayet katham|
ato'siddhaparaistairna janyeran pratyayaiḥ pare||12||
pitā putro na putro'pi pitā'nyonyaṁ na tau vinā|
tathā na yugapattau hi dvādaśāṅgaṁ tathaiva ca||13||
pratītya viṣayān svapne na syād duḥkhaṁ sukhaṁ yathā|
viṣayo na tathaivāpi taṁ pratītya pratītyajaḥ||14||
svabhāvāddhi na bhāvāśceduttamādhamamadhyamāḥ|
nānātve'sati hetubhyo'bhinirvṛttirna sidhyati||15||
bhāvāḥ svabhāvataḥ siddhā no'pratītya pratītya sat|
niḥsvabhāvāḥ kuto bhāvāḥ svabhāvo'pi nasthāpyate||16||
svabhāvaparabhāvau vā bhaṅgo'bhāve'pi vā kutaḥ|
svabhāvaparabhāvau cābhāvaste'to viparyayāḥ||17||
śūnyatve sati notpādo nirodho'pi na vidyate|
svabhāvaśūnyatāyāṁ hi kutaḥ syādudayavyayau||18||
abhāve'sati bhāvo na bhāvābhāvau na caikadā|
ṛte bhāvaṁ na cābhāvo bhāvo'bhāvaḥ sadā bhavet||19||
na svato nāpi parato'bhāvo bhāvaṁ vinā na hi|
ata eva na bhāvo'styabhāvo na tadabhāvataḥ||20||
sati bhāve śāśvatatvaṁ vyucchedastadabhāvataḥ|
ubhayaṁ hi sato bhāvād bhāvo'to nābhyupeyate||21||
santānāttanna santānaṁ bhāvo nirvartya naśyati|
sidhyatīdaṁ na santānocchedadoṣaśca pūrvavat||22||
dṛṣṭvā nirvṛttimārgoktiḥ śūnyatvānnodayavyayau|
ado'nyonyavirodhāddhi viruddhānaṁ ca darśanāt||23||
yadyutpādanirodhau na nirvāṇaṁ kinnirodhataḥ|
na nirvāṇamanutpādānirodhau yau svabhāvataḥ?||24||
nirodho yadi nirvāṇaṁ hyucchedaḥ śāśvato'nyathā|
tasmād bhāvo na cābhāvo'pyanutpādānirodhatā||25||
kācitsthitirhi nirvāṇamabhāvo'pi ca tad bhavet|
abhāve'pi hi tannaivābhāvābhāve'pi tacca na||26||
na svato lakṣaṇaṁ lakṣyāllakṣyaṁ sidhyati lakṣaṇāt|
nāpyanyonyamasiddhasyāsiddho naiva hi sādhakaḥ||27||
etena kāraṇaṁ kāryaṁ vedanāvedakādayaḥ|
dṛśya-draṣṭrādikāḥ sarve ke'pi coktā aśeṣataḥ||28||
asthiteśca mithaḥ siddheḥ svato'siddheśca samplavāt|
bhāvābhāvācca traikālyamasanmātraṁ vikalpanā||29||
utpādasthitibhaṅgā na trayaṁ saṁskṛtalakṣaṇam|
tasmānna vidyate kiñcitsaṁskṛtaṁ nāpyasaṁskṛtam||30||
bhagno na bhajyate'bhagno'pyasthitasya na ca sthitiḥ|
sthitasyāpi sthitirnāsan saṁścāpyutpadyate na hi||31||
na sannāsanna sadasannaiko nāneka ityapi|
saṁskṛto'saṁskṛtaḥ sarve koṭiṣvāsveva te gatāḥ||32||
asti karmasvakatvaṁ hi karma-karmaphalaṁ tathā|
karmaṇo'vipraṇāśaśca dideśa bhagavān guruḥ||33||
aniruddhamanutpannaṁ karmoktaṁ niḥsvabhāvakam|
ātmagrahāddhi tajjātaṁ janako'pi vikalpataḥ||34||
yadi svabhāvataḥ karma tajjaḥ kāyo'pi śāśvataḥ|
vipākaduḥkhavanna syāt, syādātmaivāpi karma ca||35||
karma pratyayajaṁ kiñcināstyapratyayajaṁ na ca|
māyāvatsarvasaṁskārāḥ gandhabhukpurmarīcivat||36||
kleśakāraṇakaṁ karma saṁskārāḥ kleśakarmataḥ|
karmahetuśca kāyo'pi trayaṁ śūnyaṁ svabhāvataḥ||37||
karmaṇyasati kartā na dvayābhāve na tatphalam|
tadabhāve na bhoktā syādasattvācca viviktatā||38||
yo'paśyatkarmaśūnyatvaṁ samyagjñānena kama na|
karmaṇyasati karmabhyaḥ samutpannā na santi vai||39||
nirmimīte yathā ṛddhyā bhagavāṁśca tathāgataḥ|
tena nirmitakenāpi hyanyo nirmīyate punaḥ||40||
buddhanirmitakaḥ śūnyaḥ kā tannirmitake kathā|
yatkiñcitkalpanāmātrasattvaṁ taccobhayostathā||41||
kartā nirmitakeneva karma nirmitasadṛśam|
śūnyaṁ svabhāvato yatsat kalpanāmātrameva tat||42||
karmakartā na nirvāṇaṁ yadi karma svabhāvataḥ|
iṣṭāniṣṭaphalaṁ na syāttadbhāvo yadi nāsti vai||43||
saccāpyasti hyasaccāpi sadasaccāpi vidyate|
sugamā na hi buddhānāmābhiprāyikadeśanā||44||
rūpaṁ ced bhūtato jātaṁ tadrūpaṁ syādatattvataḥ|
svabhāvānna hi tannāpi paratastadabhāvataḥ||45||
ekasminna catuḥsattvaṁ sannaikaṁ hi caturṣvapi|
asaccaturmahābhūtāpekṣaṁ rūpaṁ kva sidhyati||46||
liṅgāditi na talliṅgamatyantāgrahaṇānnanu|
hetupratyayajaṁ sattve na liṅgaṁ neti yujyate||47||
rūpasya grahaṇaṁ cet syātsvasvabhāvagraho bhavet|
asannimittayā buddhyā hyasadrūpagrahaḥ katham||48||
buddhyā kṣaṇikayā rūpaṁ nāpyate kṣaṇikaṁ yadā|
tadā'nāgatarūpaṁ cātītaṁ kimiva gṛhyate||49||
kadāpi varṇasaṁsthāne yadā naiva pṛthak pṛthak|
naikagraho hi bhinnānāṁ hyubhe rūpaṁ prasidhyataḥ||50||
na rūpe nāpi madhye hi cakṣurbuddhirna cakṣuṣoḥ|
cakṣuḥ pratītya rūpaṁ ca viparyāso vikalpanā||51||
cakṣuḥ paśyati nātmānaṁ rūpaṁ paśyennu tatkatham|
cakṣurnirātmakaṁ rūpaṁ śeṣāṇyāyatanānyapi||52||
cakṣuḥ svabhāvataḥ śūnyaṁ śūnyañca parabhāvataḥ|
śūnyaṁ tathaiva rūpañca śeṣāṇyāyatanānyapi||53||
saṁsparśena sahaikaṁ syāttadānyeṣāṁ hi śūnyatā|
śūnyaṁ nāpekṣate'śūnyaṁ hyaśūnyaṁ cāpi śūnyatām||54||
nāsti svabhāvasaṁyogaḥ trikamasthitamapyasat|
tatsvabhāvātmasaṁsparśo nāstyato vedanāpi sat||55||
antarāyatanaṁ prāpya vijñānaṁ bāhyameva vā|
jāyate'to na vijñānaṁ śūnyaṁ māyāmarīcivat||56||
vijñeyāpekṣayotpādādvijñānaṁ nāsti sad dhruvam|
jñātuścāvidyamānatvamasattvājjñānajñeyayoḥ ||57||
kaścinnityo hyanityo vā'nityaṁ sarvaṁ ca nāsti vā|
bhāve nityaṁ hyanityaṁ vā kathaṅkāraṁ tathā bhavet||58||
rāgo dveṣaśca moho hi ceṣṭāniṣṭaviparyayaiḥ|
pratyayajā hyato rāgo dveṣo mohaśca na svataḥ||59||
yasmin rāgo bhavettasmin dveṣamohau yatastataḥ|
vikalpato hi jāyante no vikalpo'pi tattvataḥ||60||
ye vikalpyā na te santi kalpyābhāve kva kalpanam|
pratyayairjanitattvāddhi śūnye kalpyakakalpane||61||
caturviparyayai rjātā nāvidyā tattvadarśanāt|
tadabhāve na saṁskārāḥ syuḥ śeṣā api tādṛśāḥ||62||
yadyatpratītya yajjātaṁ tadabhāve na tattataḥ|
bhāvābhāvāśca saṁskārāsaṁskārāḥ śāntanirvṛtāḥ||63||
hetupratyayajā bhāvāḥ kalpyante ye ca tatvataḥ|
proktā śāstrā hyavidyā sā dvādaśāṅgaṁ tato bhavet||64||
bhāvaśūnyatvasajjñānānnāvidyā tattvadarśanāt|
so hyavidyānirodho'to dvādaśāṅgaṁ nirudhyate||65||
māyāmarīcigandharvapurabudbudaphenavat|
saṁskārāḥ svapnasaṁkāśā vidyante'lātacakravat||66||
bhāvaḥ svabhāvataḥ kaścinnātrābhāvo'pi vidyate|
hetupratyayato jāto bhāvo'bhāvaśca śūnyakaḥ||67||
sarvabhāvasvabhāvānāṁ śūnyatvādupadiṣṭavān|
sarve pratītyajā bhāvā ityatulyastathāgataḥ||68||
tanmātraḥ paramārtho hi bhagavān buddha uktavān|
lokavartanamāśritya sarvaṁ nānā yathārthataḥ||69||
lokabhāsanabhaṅgo na dharmaḥ kaścinna tattvataḥ|
bhīto'jño'kalpanirhāre saugate vacane tvataḥ||70||
idampratītya cāstīdaṁ na rodho lokapaddhateḥ|
pratītyajaḥ sa niḥsattvaḥ santyete niścayaḥ katham||71||
tattvānvīkṣārataḥ śrāddha ukte kutrāpi na sthitaḥ|
prāpya yuktyā nayaṁ śāntaḥ bhāvābhāvaprahāṇataḥ||72||
idampratyayatājñānāt dṛṣṭijālavinirgataḥ|
aspṛṣṭaṁ yāti nirvāṇaṁ rāgapratighamohahaḥ||73||
śūnyatāsaptatervṛttiḥ
ācāryanāgārjunapādakṛtā samāptā||
Links:
[1] http://dsbc.uwest.edu/node/7640
[2] http://dsbc.uwest.edu/node/3824
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.19.255.50 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập