The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Chớ khinh tội nhỏ, cho rằng không hại; giọt nước tuy nhỏ, dần đầy hồ to! (Do not belittle any small evil and say that no ill comes about therefrom. Small is a drop of water, yet it fills a big vessel.)Kinh Đại Bát Niết-bàn
Ví như người mù sờ voi, tuy họ mô tả đúng thật như chỗ sờ biết, nhưng ta thật không thể nhờ đó mà biết rõ hình thể con voi.Kinh Đại Bát Niết-bàn
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp cú (Kệ số 8)
Người thực hành ít ham muốn thì lòng được thản nhiên, không phải lo sợ chi cả, cho dù gặp việc thế nào cũng tự thấy đầy đủ.Kinh Lời dạy cuối cùng
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Thường tự xét lỗi mình, đừng nói lỗi người khác. Kinh Đại Bát Niết-bàn
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Ātreyatilakam »»
Ātreyatilakam
(pratibimbalakṣaṇam )
namo buddhāya |
ātreyatilake bauddhaśāstre'nyatra purātanaiḥ |
uktaṁ yatpūrvamunibhiḥ pratimāmānalakṣaṇam ||1||
tatsaṁhṛtyeha caikatra piṇḍīkṛtya yathākramam |
natvā sarvavidaṁ devamarccālakṣaṇamucyate ||2||
dvādaśāṅgulitālañca vitastirmukhameva ca |
jñeyamevārca(rcā)nāmetat dvyaṅgulaṁ golakaṁ kalā ||3||
pallavānāṁ caturbhāgo māpanāṅgulikā smṛtā |
tato'ṅgulyaṣṭabhāgena yavaṁ vindyādvicakṣaṇaḥ ||4||
arcānāmaṅga pratyaṅgamāpanārthamiti smṛtam |
anenaiva vidhānena māpayetpratimāṁ budhaḥ ||5||
yatkiñcidrūpakāyāmaṁ vibhajya navabhāgataḥ |
ekatālaṁ mukhaṁ kuryādvistārañca tathaiva ca ||6||
vakārākṛti cūtābhaṁ mukhaṁ khagāṇḍābhaṁ tilākṛti |
sārddhāṅgulavihīnaṁ yattat vakārākṛtīṣyanta (te)||7||
dvyaṅgulena vihīnena cūtābhamānanaṁ bhavet |
sārddhadvyaṅgulahīnaṁ tu khagāṇḍākāramucyate ||8||
varjayettryaṅgulaṁ yattu nāmadheyaṁ tilākṛti |
caturṇṇāmapi vaktrāṇāṁ kapoleṣu vivarjayet ||9||
kevalaṁ tilasaṁsthānaṁ nārīṇāmiṣyate mukham |
aśāstreṇa mukhaṁ kṛtvā yajamāno vinaśyati ||10||
saśāstreṇa mukhaṁ kṛtvā barddhate sahabāndhavaiḥ |
evaṁ śāstrāgamaṁ kṛtvā arcānāṁ kārayedbudhaḥ ||11||
dvītā(go)laṁ śīrṣabhāgañca chatrākāraṁ prayojayet |
aṅgulārddhaṁ dvigolañca lalāṭaṁ parikīrtitam ||12||
tiryyañcaṁ lalāṭasya niyataṁ pañcagolakam |
dvikalo dviyavaścaiva nāsikāyāma ucyate ||13||
dviyavaścāgravistāro niṣkāsaṁ sārddhamaṅgulam |
dvyaṅgulaṁ pārśvayorūrdhvaṁ nāśā(sā)cayayavatrayam ||14||
arddhāṅgulisame vṛtte vaṁśamūle yavadvayam |
śrotasī triyave syātāṁ śaṅkhākṛtisuśobhanā(ne)||15||
iti mānasamāyuktā jihvāpiṇḍī praśasyate |
tilapuṣpasamākārā śukasenamukhopamā ||16||
tryaṅgulaṁ dviyavaṁ tasya adhobhāgaṁ pracakṣate |
ṣaḍyavaṁ bhojakaṁ kuryāduttaroṣṭhaṁ caturyavam ||17||
tribhāgāṅgulikā kāryā gojī(dhiḥ)tasyopariḥ sthitā |
adharaṁ bhojakaṁ tulyaṁ vistāramaṅguladvayam ||18||
niṣkāsaṁ ṣaḍyavaṁ madhye viśvarekhāṁ ca kārayet |
sṛkkaṇīṁ cāṅgulārddhena kiñcinnimnāṁ tu kārayet ||19||
dvyaṅgulaṁ cibukaṁ tiryyagāyāmena yavā daśa |
arddhāṅgulaṁ bhruvormadhye dīrghaṁ pañcāṅgulaṁ bhavet ||20||
yavārddhamānā bhrūrekhā cāpākṛtirakhaṇḍitā |
dvyaṅgulaṁ dviyavaṁ netramāyataṁ tanti(ttri)bhāgataḥ ||21||
locanasya trayo bhāgaṁ (gā)tathā tāraṁ prakīrtitam |
tasya bhāgatrayaṁ kuryādasitaṁ saṁprakīrtitam ||22||
kumudotpalapatrābhaṁ padmapatraṁ jhaṣodaram |
apāṅge dve kale jñeye tetramadhyañca dvyaṅgulam ||23||
karṇau dvyaṅgulavistārau dīrghaṁ tu caturaṅgulam |
pṛṣṭhataḥ karṇaniṣkāsaṁ dvyaṅgulaṁ parikīrtitam ||24||
tuṭikā dvyaṅgulaṁ sampattadarddhā kakunā bhavet |
aṅgulasya caturthāṁśaḥ karṇavartyāstu vistaraḥ ||25||
tri(dvi)yavaiḥ karṇayorguhyaṁ yathāśobhā ca pāśikā |
karttarīmūlasaṁsthānaṁ karṇanālaṁ prakīrtitam ||26||
karṇayorubhayormadhye mastako'ṣṭādaśāṅgulaḥ |
caturdaśāṅgulaṁ pṛṣṭhaṁ lalāṭasya na saṁśayaḥ ||27||
bhrūrekhā netrayormadhye golakaṁ parikīrtitam |
aṣṭāṅgulaṁ bhavenmadhyaṁ cibukākarṇamūlayoḥ ||28||
tathā cibulalāṭaṁ ca kartavyaṁ netrayoḥ samam |
sṛkkaṇī tārakā pārśve samasūtreṇa māpayet ||29||
bhrūrekhā karṇaśīrṣaṁ ca samasūtreṇa tāḍayet |
tuṭikā netramadhyaṁ ca tathaiva samatāḍanam ||30||
dvigolaṁ mukhaniṣkāsaṁ grīvāyāmastathaiva ca |
skandhamūlācchrutermūlaṁ yāvat syāt golakatrayam ||31||
cibukādho yathāśobhaṁ kartavyaṁ māṁsavartana(rtula)m |
tadā lambapramāṇena gṛhinīṁ hrāsayetsanāk ||32||
maulikotha jaṭābandhaḥ kuñcitāśca śiroruhāḥ |
kirīṭi triśikhaṁ caiva mukuṭaṁ khaṇḍameva ca ||33||
teṣāmaṣṭāṅgulaṁ dīrghaṁ kartavyaṁ nādhikaṁ tataḥ |
mukhātā(khadvā)raṁ pravakṣyāmi śubhaṁ vā yadi vā'śubham ||34||
kiñcitprahasitaṁ kuryānmādhuryalavaṇānvitam |
kaṣāyaṁ kaṭukaṁ kruddhamāmlaṁ ca tiktameva ca |
vaktraṁ vedanasaṁsthānaṁ dūrataḥ parivarjayet ||35||
ataḥparaṁ pravakṣyāmi dehānāṁ mānalakṣaṇam |
hikkāto nābhiparyantaṁ dvimukhaṁ kārayedbudhaḥ ||36||
nābhito vṛṣaṇāmūlaṁ tiryyak pārśvau sphicau tathā |
hikkācūcukayormadhye cūcukāntarameva ca ||37||
grīvāpārśvāt bhujāśīrṣaṁ tālamekaṁ prakīrtitam |
nābhicūcukayormadhye bhāgaścaturdaśāṅgulam ||38||
samasūtraṁ ca kartavyaṁ hikkā cāṁsāgrameva ca |
aṁsayormadhyavistāraḥ tritālaḥ samudāhṛtaḥ ||39||
akṣaṁ(pṛṣṭhaṁ)ṣaḍaṅgulaṁ kuryāttathā kakṣastanāntata(ra)m |
ekagolapramāṇaṁ ca cūcukāpārśvamaṇḍalam ||40||
dviyavaṁ cūcukaṁ vṛttaṁ triyavaṁ nābhimaṇḍalam |
nimnā nābhiśca kartavyā dakṣiṇāvartalāñchanā ||41||
tryaṅgulau vṛṣaṇau syātāṁ meḍhraṁ tu caturaṅgulam |
hi(sphi)cāvaṣṭāṅgulādūrdhvaṁ pīnavṛttau suśobhanau ||42||
bhujāyāmaṁ praśaṁsanti tajjñā mukhacatuṣṭayam |
bāhū cāṣṭakalau syātāṁ prabāhū navagolakau ||43||
trigolaṁ karadīrghaṁ taṁ bhāvatī madhyamāṅguliḥ |
kuryād dvigolamaṅguṣṭhaṁ tattulyā ca kanīyasī ||44||
madhyamāyā nakhārddhena hīnā cānāmikāṅguliḥ |
hīnā nakhena vijñeyā madhyamasya pradeśinī ||45||
aṅguṣṭhasya tu vistāraṁ kalpayeta yavā nava |
sārddhamaṣṭayavaṁ tiryak madhyamāyāśca yojayet ||46||
ubhau cāṣṭayavaṁ kṛtvā saptayavā kanīyasī |
kaniṣṭhāmūlato bandhaṁ maṇeḥ pañcāṅgulaṁ matam ||47||
tatpramāṇena jānīyāttiryak karatalasya tu |
aṅguṣṭhamūlato bandhamaṇeryāvad dvigolakam ||48||
aṅguṣṭhamūlāttarjjinyā mūlaṁ sārddhakalaṁ kalet |
aṅgulyastāstriparvāḥ syurdviparvo'ṅguṣṭhako bhavet ||49||
aṅguṣṭhasyāṅgulīnāṁ ca samaparvo vidhīyate |
suvartitāgrasūkṣmāśca susandhāśca prayojayet ||50||
svāṅgulārddhaṁ nakhaṁ tiryak parvārddhadīrghameva ca |
mūle'rddhacandrasaṁyuktaṁ karajaṁ kārayedbudhaḥ ||51||
pāṇiṁ pañcāṅgulaṁ kuryāttatpārśvamaṅguladvayam |
pūrṇaṁ karatalaṁ kuryāt śubhale(re)khopaśobhitam ||52||
hastarekhāṁ pravakṣyāmi devānāṁ śubhalakṣaṇam |
śaṅkhaṁ padmaṁ dhvajaṁ vajraṁ cakraṁ svastikakuṇḍalam ||53||
kalaśaṁ śaśinaṁ chatraṁ śrīvatsāṁśukameva ca |
triśūlaṁ yavamālāśca kurvīta vasudhāṁ tathā ||54||
nābhiguhyakayormadhyenorumūlaṁ samaṁ kalet |
dvivitastyurudīrghatvaṁ jaṅghāṁ dīrghaṁ mukhadvayam ||55||
jānunī dvikale syātāṁ gulphāke(ve)kakalau smṛtau |
dvikalau pārṣṇikau jñeyau pakvabimbaphalākṛtī ||56||
aṅghreḥ saptāṅgulaṁ tiryagāyāmena daśāṅgulam |
caturbhāgena pādasyāṅguṣṭhāyāmaṁ vidhīyate ||57||
tatsamā sūcikā hīnā madhyamā dviyavena tu |
anāmikānakhārddhena hīnaparvā kanīyasī ||58||
aṅguṣṭhasya ca vistāra ekādaśayavaḥ smṛtaḥ |
sūcyaṅguṣṭhakayoragre cāntaraṁ triyavaṁ bhavet ||59||
sūca(cī)navayavā tiryak sārddhāṣṭayavamadhyamā |
anāmāṣṭayavā tiryakkīrtyate mānalakṣaṇe ||60||
bāle cūtakasaṁsthānāvaṅguṣṭhau parikīrtitāḥ (tau)|
kūrmapṛṣṭhasamākāraṁ pādasyopari kārayet ||61||
jalūkapadasaṁsthānā aṅgulyaḥ parikīrtitāḥ |
pādau samatalau kāryau śuktyākārā nakhāḥ smṛtāḥ ||62||
ataḥ paraṁ pravakṣyāmi pariṇāhasya lakṣaṇam |
ṣaṭtriṁśadaṅgulaṁ jñeyaṁ śirasaḥ parimaṇḍalam ||63||
grīvāṣṭāṅgulivistārā triguṇaṁ parimaṇḍalam |
kakṣayormadhyavistārau viṁśatyaṅguliratra tu ||64||
ūna viṁśatikalaṁ kuryātpariṇāhena buddhimān |
bhujayormūlamadhyāgramaṣṭaṣaṭcaturaṅgulam ||65||
svavistārapramāṇena maṇḍalaṁ triguṇaṁ bhavet |
kukṣeśca madhyavistāro jñeyaḥ pañcadaśāṅgulaḥ ||66||
ṣoḍaśāṅgulirasyādhaḥ kaṭiraṣṭādaśāṅguliḥ |
ṣaṭgolamurumūle ca jaṁghāmadhye ṣaḍaṅguliḥ ||67||
jaṅghānte dvikalaṁ vindyādvistāratvena paṇḍitaḥ |
eteṣāmeva sarveṣāṁ maṇḍalaṁ triguṇaṁ bhavet ||68||
tathāṅgulīnāṁ sarveṣāṁ vṛttatvaṁ yatra vidyate |
pṛṣṭhataḥ śīrṣaniṣkāsaṁ kalamekaṁ prakīrtitam ||69||
pṛṣṭhād vaṁśasamaṁ kuryāt sphicau tulyāvalambinau |
ūrū ca piṇḍikā pārṣṇiḥ kuryāttulyāvalambinaḥ ||70||
pṛṣṭhasya lakṣaṇaṁ vindyādetatsaṁkṣepato dvijaḥ |
muktāhārādirasanākaṭakakeyūrakuṇḍalam ||71||
vastrasāṭakavinyāsaṁ śarīrasthaṁ ca kārayet |
athārcānāṁ guṇadoṣau cocyete'dhikahīnataḥ ||72||
dīrghavistārasaṁyuktaṁ dadyātsthānaṁ tu susthiram |
śiraścchatrasamaṁ kāryaṁ dhanadhānyasamṛddhidam ||73||
lalāṭe subhru rekhā ca śāśvatīṁ dadataḥ śriyam |
sukṛtā sā bhavedarcā jāyate sasukhā prajāḥ ||74||
kambugrīvā bhavedarcā sarvasiddhikarī sadā |
śarīraṁ siṁhasaṁsthānaṁ subhikṣabalabarddhanam ||75||
bhujau karikarākārau sarvakāmārthasādhakau |
śasyasampatkaraṁ nityaṁ sūdanaṁ ca subhikṣakṛt ||76||
rambhorucchāgagobṛddhirgrāmabṛddhiḥ supiṇḍikā |
supādā ca bhavedarcā śīlavidyāprasādhikā ||77||
ityarcānāṁ praśaṁsoktā hīnadoṣamathāha ca |
durbhikṣo rāṣṭrabhaṅgaḥ syād hīnā vistāradīrghayoḥ ||78||
dehahīnā bhavet kubjo nāsāhīnā ca rogikaḥ |
vāmadṛṣṭiḥ paśornāśa ūrdhvadṛṣṭirdhanakṣayaḥ ||79||
alpākṣī maṇḍalākṣī ca kekarākṣī tathaiva ca |
hīnadṛṣṭiradhodṛṣṭirdūrataḥ parivarjayet ||80||
nimnakukṣirbhavedarcā śasyanāśaṁ sadā bhavet |
uruhīnā bhavedarcā garbhaṁ patati śāśvatam ||81||
trayo hrasvā mahādoṣo nāsikā netramaṅguliḥ |
trayo dīrghā mahādoṣā jaṅghā grīvā cibustathā ||82||
trayaḥ sūkṣmā mahādoṣāḥ śiraḥ karṇañca nāsikā |
trayaḥ sthūlā mahādoṣāḥ sandhiḥ kukṣirnakhastathā ||83||
trayo nimnā mahādoṣā hastau pādau ca locanau |
trayo hrasvā mahādoṣā grīvāṁsau bhuja eva ca ||84||
iti doṣaguṇaṁ jñātvā kartavyārcā vipaścitā |
navatālalakṣaṇāyāmapariṇāhau saṁprakīrtitau ||85||
na ca vaktre dhruvaṁ deve aṣṭādvā devamānuṣā |
mānuṣyaṁ aṣṭatālaṁ ca jananyā cāṣṭasaptamam ||86||
mukhaṁ (śubhaṁ)ṣaṭsaptatālānāṁ pariṇāhe samucchrayam |
kīrtitā(taṁ)ca yathānyāyamātreyaṁ lakṣaṇanirmitamiti ||87||
dīrghaṁ cāṣṭamukhaṁ kṛtvā devīṇāṁ(nāṁ)lakṣaṇaṁ budhaḥ |
mukhaṁ ṣatkalaṁ kṛtvā dehaṁ caikādaśakalam ||88||
triya(striyāḥ)grīvāstanaścaiva aṅgau cucumukhāntarau |
sarve te mukhaṁ ma(mū)rddhā ca devīnāñca vidhīyate ||89||
madhyaṁ cāṣṭāṅgulaṁ kṛtvā sroṇī pañcakalā smṛtā |
kaṭī viṁśāṅgulaṁ kuryādurū caikādaśau kalau ||90||
jānunī a(trya)ṅgulā caiva piṇḍī vā viṁśadaṅgulā |
gulphaṁ dvyaṅgulaṁ kuryāddevīnāṁ lakṣaṇaṁ śubham ||91||
kṛtvā triṁśāṅgulaṁ caiva śirasi parimaṇḍalam |
pañcāṅgulaṁ bhujo mūlaṁ triguṇaṁ maṇḍalaṁ bhavet ||92||
tryaṅgulaṁ maṇibandhañca maṇḍalānāṁ tathaiva ca |
ūrumadhye kalāṣaḍbhistriguṇaṁ parimaṇḍalam ||93||
madhye pañcāṅgulaṁ jaṅgho maṇḍalaṁ triguṇaṁ bhavet |
sarvatra triguṇaṁ kāryamaṅgulīnāṁ tathaiva ca ||94||
apāṅgalocanañcaiva stanau tu kaṭireva ca |
īṣanmānādhikaṁ kuryādyena vṛ(dṛ)ṣṭisu(duḥ)khaṁ bhavet ||95||
||iti devīlakṣaṇam aṣṭatālasya ||
athātaḥ sampravakṣyāmi bālānāṁ mānalakṣaṇam |
ṣaḍguṇaṁ bālarūpīṇāṁ saināpatyañca ṣaḍguṇam ||96||
vināyakānāṁ yakṣāṇāṁ pratimālakṣaṇaṁ śubham |
golakaṁ mūrdhni vijñeyaṁ mukhaṁ ṣaḍgolakasya tu ||97||
grīvā dvyaṅgulaṁ kurvīta dehe viṁśāṅgulaṁ bhavet |
arddhagolakalā nābhyāṁ khanitaṁ tryaṅgulaṁ tathā ||98||
ūrū saptakalā kuryāt golakaṁ jānunī tathā |
piṇḍikaṁ ṣaṭkalaṁ kuryād gulphamekāṅgulaṁ smṛtam ||99||
pārṣṇikaṁ tryaṅgulaṁ caiva yathāvadanupūrvaśaḥ |
pādau pañcakalaṁ dīrghamaṅguṣṭhagolakaṁ tataḥ ||100||
sūcyaṅguṣṭhasamā kuryād dviyava [hīnā]madhyamā |
nakhahīnaṁ anāmañca parva(yava)hīnā kanīyasī ||101||
aṣṭāṅgulena hikkāso(to)bāhū caiva navāṅgulam |
prabāhū pañcagolañca karadīrghaṁ dvigolakam ||102||
madhyamāṅgulaṁ dvau golaṁ nakhahīnā pradeśinī |
madhyaṁ parvanakhāhīnaṁ kārayettadanāmikā |
anāmikāparva(yava)hīnā dīrghāṅguṣṭhakanīyasā ||103||
athātaḥ saṁpravakṣyāmi vistāreṇa kalāni ca |
dvikalārddhaṁ bhavenmūrdhni triguṇaṁ parimaṇḍalam ||104||
ṣaṭkalaṁ mukhamadhyaṁ ca karṇanāsāgrameva ca |
trikaraṁ(laṁ)grīvamadhye ca kukṣau tu ṣoḍaśāṅgulam ||105||
madhye ṣaḍgolaṁ kāyasya kaṭiñca saptagolakam |
ūrūmadhyacaturgolā jānudvikalaṣaḍyavam ||106||
madhye pañcāṅgulañjaṅghaṁ gulphaṁ tryaṅgulameva ca |
dvikalādvyaṅgulaṁ pādau vistāreṇa prakīrtitam ||107||
navayavāṅguṣṭhakaṁ caiva antaraṁ triyavaṁ smṛtam |
yavāṣṭasūcikaṁ kuryāt yavasapta ca madhyamam ||108||
ṣaḍyavānāmikāṁ yasya yavapañca kanīyasī |
evaṁ kārayate vidvānpādāṅgulasuśobhanam ||109||
tryaṅgulañca tathā pārṣṇi vistareṇa prakīrtitā |
aṣṭa cāṅguṣṭhakā caiva navasaptañca madhyamā ||110||
||iti ātreyatilake ṣaḍrūpalakṣaṇam ||
ataḥ paraṁ pravakṣyāmi daśatālasya lakṣaṇam |
brahmā ca carccikādevī ṛṣīṇāṁ brahmarakṣasām ||111||
divyānāṁ caiva buddhānāṁ kārayetpratimāṁ śubhām |
eteṣāṁ kārayedvidvān anyeṣāṁ naiva (caiva)kārayet ||112||
dvigolakaṁ bhavecchīrṣaṁ mukhaṁ ṣaḍgolameva ca |
grīvāṁ dvigolakaṁ kuryāddehaṁ ṣaḍviṁśamaṅgulam ||113||
nitambaṁ dvikalaṁ viddhi kaṭiḥ pañcakalaṁ bhavet |
ṣaḍ viṁśāṅgulakaṁ ūrū jānu pañcāṅgulau smṛtau ||114||
ṣaḍ viśāṅgulakau jaṅghau gulphau tryaṅgulakau smṛtau |
adho bhāgā prakartavyā pañcāṅgulasusaṁsthitā ||115||
bāhubhāgāḥ prakartavyā aṣṭagolakameva ca |
daśagolakavijñeyā prabāhū ca vipaścitā ||116||
karapallavabhāgañca ṣaṭkalaṁ tu vijānantuḥ(ta)|
eteṣāṁ ceṣṭamānānāṁ kartavyaṁ śāstracintakaiḥ ||117||
|| iti ātreyatilake daśatālalakṣaṇam ||
athātaḥ saṁpravakṣyāmi saptatālasya lakṣaṇam |
śiro tryaṅgulavijñeyaṁ mukhaṁ ṣaṭkalameva ca ||118||
grīvā tryaṅgulavijñeyā kambugrīvañca kārayet |
ūnaviṁśāṅgulaṁ devamānavṛttasuśobhitam ||119||
ekāṅguli nitambaṁ ca golaṁ [ca]kaṭideśakam |
ūnaviṁśāṅgulaṁ urūjānu tryaṅgulameva ca ||120 ||
ūnaviṁśāṅgulaṁ jaṅghaṁ gulphamekāṅgulaṁ matam |
tryaṅgulañca adhobhāgaṁ pratimā saptatālakam ||121||
aṣṭāṅgulaṁ prakartavyaṁ hikkā cāsyā(cāṁsā)grameva ca |
bāhū aṅgulivijñeyā ekatālaṁ prakīrtitam ||122||
prabāhūsaptagolakaṁ ca kartavyaṁ munisattama |
karapallavabhāgaṁ ca aṣṭāṅgulaṁ prakīrtitam |
mānuṣyapramāṇaṁ tu kartavyaṁ śāstracintakaiḥ ||123||
|| iti ātreyatilake saptatālalakṣaṇam ||
athātaḥ sampravakṣyāmi catustālasya lakṣaṇam |
ekāṅguliśiraḥ kuryāt mukhaṁ dvādaśamaṅgulam ||124||
grīvā ekāṅgulaṁ viddhi dehaṁ dvādaśamaṅgulam |
arddhāṅgulanitambaṁ ca kaṭimekāṅgulaṁ matam ||125||
navāṅgulaṁ bhavedūru jānū ekāṅgulaṁ smṛtam |
jaṅghā navāṅgulā jñeyā gulphamarddhāṅgulaṁ bhavet ||126||
adho bhāgā prakartavyā ekāṅgulaprakīrtitā |
catuḥkalaṁ ca vijñeyā hikkā cāsyā(cāṁsā)grameva ca ||127||
bāhū trigolakaṁ caiva prabāhū aṣṭamaṅgulam |
saptāṅgulamitaṁ jñeyaṁ ucchritaṁ karapallavam ||128||
yathāśobhena vijñeyā kartavyā māṁsavartanam(nī)|
vāmanasya pramāṇaṁ tu kathitaṁ munisattama ||129||
|| iti ātreyatilake catustālasya lakṣaṇam ||
mahāpratimāvinyāsaṁ pravakṣyāmyadhunā śṛṇu |
daśapañcādhikairhastaiḥ pratimā kanyasī smṛtāḥ ||130||
dviguṇā madhyamā jñeyā jyeṣṭhā tu triguṇā smṛtāḥ |
ataḥ paraṁ na kurvīta yadicchet śreyamātmanaḥ | ||131||
dagdhā jīrṇā ca bhagnā ca sphuṭitā cāpi devatāḥ |
sthitāvasthāpyamānā vā sadā doṣakarā bhavet ||132||
dagdhārcayā anāvṛṣṭirjīrṇārcayā dhanakṣayaḥ |
bhagnārcayā kule nāśaḥ sphuṭitā yuddhamādiśet ||133||
arccā vā yadi vā liṅgaṁ devī mātṛgaṇastathā |
śīghramutpāṭayedeva vidhidṛṣṭena karmaṇā ||134||
puṣpārghaṁ ca tathā dhūpaṁ naivedyaṁ balimeva ca |
dattvā ca vāsasī caiva homakarmasamanvitaḥ ||135||
vipraśāntyudakaṁ caiva veda(deva)mantreṇa kārayet |
bālarajju tathā mauñjaṁ dukūlakṣomakastathā ||136||
vidhirevaṁ samuddiṣṭaṁ rajju cātra vidhīyate |
vṛṣasya kakude baddhvā ākarṣejjīrṇadevatām ||137||
śailīmayī bhavedarccā tīrthe bahūdakeṣu ca |
nadīsaṅgamasaṁsthāne tasmiṁścaiva tu nikṣipet ||138||
sauvarṇaṁ rajataṁ caiva tāmraṁ raityamayīmapi |
drāvayedagninā sarvaṁ yadicchecchreyamātmani ||139||
dārumayī bhavedarcā navavastreṇa veṣṭayet |
ghṛtena madhunā snigdhaṁ dīptamagnau pradāpayet ||140||
pārthivī ca bhavedarccā yadi syānmṛṇmayīmapi |
bhūkhanitvā śiro mātre nyasettasmin prapūrayet ||141||
arccā [vā]yadi vā liṅgaṁ punaḥ śīghraṁ tu sthāpayet |
sarvalakṣaṇasampannā vidhidṛṣṭena sthāpayet ||142||
dvijaśca (jānāṁ)bālavṛddhānāṁ mānuṣāṇāṁ śubhāya ca |
rājā jayamavāpnoti śasyavṛddhikaraṁ bhavet ||143||
jīrṇoddhāraṇamarccānāṁ kṛtvā(taṁ)yena mahātmanā |
yugakoṭiśatasahasraṁ devaloke mahīyate ||144||
||ātreyatilake jīrṇoddhāraḥ samāptaḥ ||
pārthivī ca bhavedarccā yadi syānmṛṇmayīmapi |
bhūkhanitvā śiro mātre nyasettasmin prapūrayet ||141||
arccā [vā]yadi vā liṅgaṁ punaḥ śīghraṁ tu sthāpayet |
sarvalakṣaṇasampannā vidhidṛṣṭena sthāpayet ||142||
dvijaśca (jānāṁ)bālavṛddhānāṁ mānuṣāṇāṁ śubhāya ca |
rājā jayamavāpnoti śasyavṛddhikaraṁ bhavet ||143||
jīrṇoddhāraṇamarccānāṁ kṛtvā(taṁ)yena mahātmanā |
yugakoṭiśatasahasraṁ devaloke mahīyate ||144||
||ātreyatilake jīrṇoddhāraḥ samāptaḥ |
Links:
[1] http://dsbc.uwest.edu/node/8282
[2] http://dsbc.uwest.edu/node/8328
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.22.242.214 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập