The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176)
Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7)
Nên biết rằng tâm nóng giận còn hơn cả lửa dữ, phải thường phòng hộ không để cho nhập vào. Giặc cướp công đức không gì hơn tâm nóng giận.Kinh Lời dạy cuối cùng
Như đá tảng kiên cố, không gió nào lay động, cũng vậy, giữa khen chê, người trí không dao động.Kinh Pháp cú (Kệ số 81)
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
Con tôi, tài sản tôi; người ngu sinh ưu não. Tự ta ta không có, con đâu tài sản đâu?Kinh Pháp Cú (Kệ số 62)
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê.Người trí như ngựa phi, bỏ sau con ngựa hèn.Kính Pháp Cú (Kệ số 29)
Rời bỏ uế trược, khéo nghiêm trì giới luật, sống khắc kỷ và chân thật, người như thế mới xứng đáng mặc áo cà-sa.Kinh Pháp cú (Kệ số 10)
Sự nguy hại của nóng giận còn hơn cả lửa dữ. Kinh Lời dạy cuối cùng
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Āryavajravidāraṇā nāma dhāraṇī »»
āryavajravidāraṇā nāma dhāraṇī
om namo bhagavatyai āryavajravidāraṇāyai |
evaṁ mayā śrutamekasmin samaye bhagavān vajreṣu viharati sma |sarvaśarīraṁ vajramayamadhiṣṭhāya vajrapāṇiśca buddhānubhāvena vajrasamādhiṁ samāpannaḥ | tato vajrapāṇiḥ [sarva] buddhānubhāvena sarvabuddhādhiṣṭhānaṁ [sarvabodhisattvādhiṣṭhā] nañca mahākrodhasambhūtaṁ vajrasāramabhāṣate sma | acchedyamabhedyaṁ satyaṁ dṛḍhaṁ sthiraṁ sarvatrāpratihataṁ sarvatrāparājitaṁ sarvasattvavidrāvaṇakaraṁ sarvasattvotsādanakaraṁ sarvavidyācchedanakaraṁ sarvavidyāstambhanakaraṁ sarvakarmavidhvaṁsanakaraṁ sarvakarmavidrāvaṇakaraṁ sarvagrahotsādanakaraṁ sarvagrahavimokṣaṇakaraṁ sarvabhūtākarṣaṇakaraṁ [sarvabhūtanigrahaṇakaraṁ] sarvavidyāmantrakarmaparāyaṇakaraṁ asiddhānāṁ siddhakaraṁ siddhānāñcāvināśanakaraṁ [sarvakāmapradānakaraṁ] sarvasattvānāṁ rakṣaṇakaraṁ śāntikaṁ pauṣṭikaṁ sarvasattvānāñca stambhanakaraṁ sarvasattvānāṁ ca mohanakaram imaṁ mantraṁ mahāvalaṁ buddhānubhāvena yakṣendro vajrapāṇiḥ pratyabhāṣat |
om namo ratnatrayāya | namaścaṇḍavajrapāṇaye | mahāyakṣasenāpataye | tadyathā - om truṭa truṭa troṭaya troṭaya sfuṭa sfuṭa sfoṭaya sfoṭaya ghurṇa ghurṇa ghurṇāpaya ghurṇāpaya sarvasattvānāṁ vibodhaya vibodhaya sambodhaya sambodhaya bhrama bhrama saṁbhrāmaya saṁbhrāmaya sarvabhūtāni kuṭa kuṭa saṁkuṭaya saṁkuṭaya sarvaśatrūn ghaṭa ghaṭa saṁdhāṭaya saṁghāṭaya sarvavidyā vajra vajra sphoṭaya vajra vajra kaṭa vajra vajra maṭa vajra vajra matha vajra vajra aṭṭahāsanīlavajrasuvajrāya svāhā | om he fullu nirufullu nigṛhṇa kullu mili cullu kuru kullu vajravijayāya svāhā | om kilikīlāya svāhā | om kaṭa kaṭa maṭa maṭa raṭa raṭa moṭana pramoṭanāya svāhā | om cara nicara hara hara sara sara māraya vajravidāraṇāya svāhā |
om chinda chinda bhinda bhinda mahākilikīlāya svāhā | om bandha bandha krodha krodha vajrakilikīlāya svāhā | om curu curu caṇḍakilikīlāya svāhā | om trāsaya trāsaya vajrakilikīlāya svāhā | om hara hara vajradharāya svāhā | om prahara prahara vajraprabhañjanāya svāhā | om matisthiravajra śrutisthiravajra pratisthiravajra mahāvajra apratihatavajra amoghavajra aihivajra śīghraṁ vajrāya svāhā | om dhara dhara dhiri dhiri dhuru dhuru sarvavajrakulamāvartāya svāhā | amukaṁ māraya phaṭ |
om namaḥ samantavajrāṇām | sarvabalamāvartaya mahābale kaṭabale tatale acale maṇḍalamaye ativajra mahābale vegaraṇa ajite jvala jvala tiṭi tiṭi ti(piṁ)ṅgale daha daha tejovati tili tili bandha bandha mahābale vajrāṅkuśajvālāya svāhā |
om namo ratnatrayāya | namaścaṇḍavajrapāṇaye mahāyakṣasenāpataye | tadyathā - om hara hara vajra matha matha vajra dhuna dhuna vajra daha daha vajra paca paca vajra dhara dhara vajra dhāraya dhāraya vajra dāruṇa dāruṇa vajra chinda chinda vajra bhinda bhinda vajra hū phaṭ |
om namaścaṇḍavajrakrodhāya | om hulu hulu tiṣṭha tiṣṭha bandha bandha hana hana amṛte hū phaṭ | hṛdayopahṛdayamūlamantraḥ ||
sarvapāpakṣayaṁ kṛtvā sarvaduḥkhavināśanam |
mūlaṁ tat sarvamantrāṇāṁ sarvaśrīsamalaṅkṛtam ||
upaśāntendriyo bhūtvā naṣṭāśrayahatāyuṣaḥ |
alakṣmyā pariviṣṭāśca devatāśca parāṅmukhāḥ ||
kāntā priyaviyoge ca duṣṭagraha upadrutaḥ |
anyonyā [nāmarthanāśaṁ tathā]vyasanameva ca ||
[śokāyāsopadrutānāṁ bhayavyasanameva ca] |
grahanakṣatrapīḍā vā kākhordā dāruṇā grahāḥ |
pāpakaṁ paśyate svapne śokāyāsasamucchritam ||
tacca susnātaśucinā śrotavyaṁ sūtramuttamam |
śṛṇvantu ye (te) idaṁ sūtraṁ gambhīraṁ buddhagocaram ||
prasannacittasumanāḥ śucivastrairalaṅkṛtāḥ |
te ca sarve ca duṣṭātmā upasargā sudāruṇāḥ ||
tejo'sya ca praśāmyeta samastā sarvamāpnutā |
āyuśca barddhate puṇyaṁ sarvapāpairvimokṣitā ||
maṇisarṣapadūrvābhirratnākṣatasacandanaiḥ |
vajragranthitapuṣpaiśca jalāmāpūryakāñcanam ||
ghaṭaṁ tu rajataṁ cāpi śucivastreṇa vāsitam |
ekaviṁśativāraṁ vā tathā cāṣṭottaraṁ śatam ||
japedvidāraṇaṁ mantraṁ yaḥ snāyāt pārthivaḥ sadā |
evaṁ yaḥkurute nityaṁ tasya sampadyate śubham ||
idamavocad bhagavānāttamanāste ca bhikṣavaḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragaruḍagandharvaśca loko bhagavato bhāṣitamabhyanandanniti |
||āryavajravidāraṇā nāma dhāraṇī samāptā ||
Links:
[1] http://dsbc.uwest.edu/node/6156
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 13.58.238.63 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập