The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp cú (Kệ số 8)
Không làm các việc ác, thành tựu các hạnh lành, giữ tâm ý trong sạch, chính lời chư Phật dạy.Kinh Đại Bát Niết-bàn
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Ta như thầy thuốc, biết bệnh cho thuốc. Người bệnh chịu uống thuốc ấy hay không, chẳng phải lỗi thầy thuốc. Lại cũng như người khéo chỉ đường, chỉ cho mọi người con đường tốt. Nghe rồi mà chẳng đi theo, thật chẳng phải lỗi người chỉ đường.Kinh Lời dạy cuối cùng
Dầu nói ra ngàn câu nhưng không lợi ích gì, tốt hơn nói một câu có nghĩa, nghe xong tâm ý được an tịnh vui thích.Kinh Pháp cú (Kệ số 101)
Kẻ không biết đủ, tuy giàu mà nghèo. Người biết đủ, tuy nghèo mà giàu. Kinh Lời dạy cuối cùng
Sự nguy hại của nóng giận còn hơn cả lửa dữ. Kinh Lời dạy cuối cùng
Người cầu đạo ví như kẻ mặc áo bằng cỏ khô, khi lửa đến gần phải lo tránh. Người học đạo thấy sự tham dục phải lo tránh xa.Kinh Bốn mươi hai chương
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Người thực hành ít ham muốn thì lòng được thản nhiên, không phải lo sợ chi cả, cho dù gặp việc thế nào cũng tự thấy đầy đủ.Kinh Lời dạy cuối cùng
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Āryarāṣṭrapālaparipṛcchā nāma mahāyānasūtram »»
āryarāṣṭrapālaparipṛcchā nāma mahāyānasūtraṁ
namaḥ sarvabuddhabodhisattvāryaśrāvakapratyekabuddhebhyaḥ ||
nidānaparivartaḥ prathamaḥ |
evaṁ mayā śrutam | ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatābhikṣusaṁghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ pañcabhiśca bodhisattvasahasraiḥ, sarvairasaṅgapratibhānaiḥ kṣāntipratilabdhairnihatamārapratyarthikaiḥ sarvabuddhadharmātyāsannībhūtairekahātipratibaddhairdharaṇīpratilabdhaiḥ samādhipratilabdhairanantapratibhānapratilabdhairasaṅgavaiśāradyapratirṛddhivaśitāparamapāramiprāptairyā
vatsarvaguṇavarṇaparyādattaiḥ | tadyathā-samantabhadreṇa ca nāma bodhisattvena mahāsattvena, samantanetreṇa ca bodhisattvena mahāsattvena, samantāvalokitena ca samantaraśminā ca samantaprabheṇa ca uttaramatinā ca vardhamānamatinā ca anantamatinā ca vipulamatinā ca akṣayamatinā ca dharaṇīdhareṇa ca jagatīṁdhareṇa ca jayamatinā ca viśeṣamatinā ca dhāraṇīśvararājena ca bodhisattvena mahāsattvena | mañjuśrīpramukhaiśca ṣaṣṭibhiranupamacittaiḥ bhadrapālapūrvaṁgamaiśca ṣoḍaśabhiḥsatpuruṣaiḥ bramhaṇā ca sahāṁpatinā śakreṇa ca devānāmindreṇa caturbhiśca lokapālaiḥ susīmena ca devaputreṇa susthitamatinā ca devaputreṇa sarvaiśca devendrairnāgendaiḥ kinnarendrairgandharvendrairyakṣendrairasurendrairgaruḍendraiḥ sarvairanekajātiśatasahasraparivāraistatraiva parṣadi saṁnipatitaiḥ saṁniṣaṇṇaiḥ ||
atha khalu bhagavān śrīgarbhasiṁhāsane saṁniṣaṇṇo merurivābhyudgataḥ sarvaparṣanmaṇḍalāt, sūrya iva sarvalokamavabhāsayan, candra iva sarvajagadavabhāsayan, bramheva praśāntavihārī, śakra iva durāsadakāyaḥ, cakravartīva saptabodhyaṅgaratnasamanvāgataḥ, siṁha ivānātmaśūnyasarvadharmavādī, agniskandha iva sarvajagadavabhāsakaraḥ, sarvadevaprabhāsamaṇiratnasamuccayamaṇirājavaddedīpyamānaḥ, sarvaṁ trisāhasramahāsāhasraṁ lokadhātumābhayā sphuritvā bramhasvararutaravitena sarvasattvavijñāpanānugatena ghoṣeṇāśuviniścitārthaḥ sarvadharmaparamapāramiprāptaḥ parṣadgato dharmaṁ deśayati sma ādau kalyāṇaṁ madhye kalyāṇaṁ paryavasāne kalyāṇam, svarthaṁsuvyañjanaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ bramhacaryaṁ saṁprakāśayati sma ||
atha khalu prāmodyarājo nāma bodhisattvo mahāsattvastasyāmeva parṣadi saṁnipatito'bhūt saṁniṣaṇṇaḥ | sa bhagavantaṁ siṁhāsanasthaṁ sūryasahasrātirekayā prabhayā sarvaparṣanmaṇḍalaṁ jihmīkurvantamatīva virocamānaṁ dṛṣṭvā hṛṣṭatuṣṭaḥ prasādāvarjirahṛdaya utthāyāsanātkṛtakarapuṭo bhagavantamābhirgāthābhirabhyaṣṭāvīt-
abhibhūya jino jagadetān devagaṇāsurakinnaranāgān |
śrāvakabuddhasutān merutejā bhāsati hemagiriḥ sa yathaiva || 1 ||
merurivāmarasaṁghanivāsaḥ sāgaramadhyagato'pi virājan |
kṛpasāgaramadhyagato'sau muñcati raśmisahasraśatāni || 2 ||
bramhavihāragataḥ sa ca bramha bramhapurastha ivābhirarāja |
dhyānavimokṣasamādhivihārī bhāsati sarvajage varasattvaḥ || 3 ||
śakra iva tridaśeṣu virājan devatamadhyagataḥ pṛthutejāḥ |
bhāsati sarvajage munirājā lakṣaṇacitrita jñānaguṇāḍhyaḥ || 4 ||
dvīpacaturnṛpatirhyavabhāsī śobhati lokamimaṁ tvanubhāsan |
āryapathe ca neyojayamānaḥ śobhati eṣa kṛpāśayabuddhiḥ || 5 ||
agnimaṇiprabhadhyāmakaro'sau bhāsati khe pratiyanniva sūryaḥ |
sūryasahasraviśiṣṭaprabhāso bhāsati buddharavirjagatīha || 6 ||
candra ivāmala bhāti niśīthe bhāsati sarvajageṣu viśuddhaḥ |
pūrṇaśaśāṅkanibhaṁ jinavaktraṁ sarvaprabhāmabhibhūya vibhāti || 7 ||
parvatamūrdhani agniryathaiva rātripraśānta prabhāsati sattvān |
mohatamo nikhitaṁ vinihatya bhāsati jñānaprabhāsu maharṣiḥ || 8 ||
parvatakandaradhīraninādī trāsayatīha mṛgān bhuvi siṁhaḥ |
śūnyanirātmaninādi narendraḥ bhāsayate hi tathāparatīrthyān || 9 ||
sanmaṇirāja ivojjvalatejā bhāsati sarvamaṇīnabhibhūya |
kāñcanavarṇanibho jinakāyo bhāsati sarvajagatyabhibhūya || 10 ||
na ca te'sti samaḥ kvaci loke uttari nāpi ca vidyati sattvaḥ |
puṇyatu jñānatu vīryaupāyaiḥ sarvaguṇaiśca samo na tavāsti || 11 ||
bhāsayate hi jagannaravīro dṛṣṭu mayā guṇasāgara nāthaḥ |
gauravajātavivardhitaprītiḥ pādatale patito'smi jināya || 12 ||
stutya mayā rūpasāgarabuddhiṁ sarvaguṇākara lokapradīpam |
puṇyamupārjitamatra tena sarvajagatspṛśatāṁ varabodhim || 13 ||
atha khalu prāmodyarājo bodhisattvo mahāsattvo bhagavantamābhirgāthābhirabhiṣṭutya kṛtāñjalipuṭo'nimiṣābhyāṁ nayanābhyāṁ tathāgatakāyamavalokayan dharmadhātumeva vicārayamāṇo gambhīraṁ duravagāhaṁ durdṛśaṁ duranubodhamatarkyaṁ tarkāpagataṁ śāntaṁ sūkṣmaṁ cānupraviśan, acintyaṁ buddhagocaramanuvicārayamāṇaḥ, sarvadharmaprasṛtaṁ tathāgatajñānamanucintayamānaḥ, asamasamaṁ buddhaviṣayaṁ saṁpaśyamānaḥ, acintyaṁ tathāgatopāyaviṣayagocaramavataran, dahrmadhātunayasvabhāvāvatāratāṁ ca buddhānāṁ bhagavatāmavakalpayamānaḥ, anālayagaganagocarā hi buddhā bhagavanta iti saṁpaśyan, bhūtakoṭyakoṭisvabhāvāvatāraṁ sarvadharmāṇāmityadhimucyamānaḥ, anāvaraṇaṁ ca buddhavimokṣamabhilaṣamāṇaḥ, dhruvaṁ śivaṁ śāśvataṁ ca buddhānāṁ bhagavatāṁ kāyamityavataramāṇaḥ, sarvabuddhakṣetraprasarānugatāṁ sarvasattvābhimukhatā ca tathāgatakāyasyāvataran, aparāntakalpakoṭibhirapi nāsti buddhānāṁ bhagavatāṁ guṇaparyantaṁ ityanusmaran, prāmodyarājo bodhisattvo mahāsattvastūṣṇīvyavasthito'bhūt dharmadhātumeva vicārayamāṇaḥ ||
tena khalu punaḥ samayena āyuṣmān rāṣṭrapālaḥ śrāvastyāṁ traimāsyaṁ varṣamupagataḥ | traimāsyātyayena kṛtacīvaro niṣṭhitacīvaraḥ sa pātracīvaramādāya bhikṣusaṁghena sārdhaṁ navakairādikarmikairacirapravrajitairanupūrveṇa janapadacārikāṁ caran yena rājagṛhaṁ mahānagaraṁ yena ca gṛdhrakūṭaḥ parvatarājastenopasaṁkrāntaḥ ||
atha khalvāyuṣmān rāṣṭrapālo yena bhagavāṁstenopasaṁkrāmat | upasaṁkramya bhagavataḥ pādau śirasābhivandya bhagavantaṁ triḥ pradakṣiṇikṛtyaikānte'tiṣṭhat | ekāntasthitaścāyuṣmān rāṣṭrapālaḥ kṛtāñjalipuṭo bhagavantamābhirgāthābhirabhyaṣṭavīt-
vandamo naravaraṁ prabhaṁkaraṁ vandamo gaganatulyamānasam || 14 ||
kīrtayanti tava varṇa nāyakāḥ kṣetrakoṭiprasarātsamantataḥ |
śrutva buddhasuta enti harṣitāḥ pūjanāya guṇasāgaraṁ munim || 15 ||
pūja kṛtva sugatānurūpato dharma śrutva virajaṁ mahāmuneḥ |
yānti kṣetra svaka hṛṣṭamānasā varṇamāla tava tāṁ prabhāṣataḥ || 16 ||
kalpakoṭinayutānacintiyān sattvakāraṇamacāracārikām |
no ca asti tava khinna mānasaṁ eṣamāṇa varabodhimuttamām || 17 ||
dānaśīlacarito'si nāyakā kṣāntivīrya api dhyānaśikṣitaḥ |
prajñupāya sada pāramiṁ gatā tena vandasi mahāvināyakam || 18 ||
ṛddhipādavarabhijñakovidam indriyairbalavimokṣaśikṣitam |
sarvasattvacarite gatiṁ gataṁ vandamo asamajñānapāragam || 19 ||
cittadhāra jagataḥ prajānase yā cariryatha ca karmasaṁbhavaḥ |
yena vā nayamukhena mucyate taṁ ca vetsi bhagavannarottamā || 20 ||
rāgadveṣa jahi mohasaṁbhavaṁ yena sattva trirapāyagāminaḥ |
yena yānti sugatiṁ ca karmaṇā jānase sukṛtaduṣkṛtaṁ jage || 21 ||
ye jagaddhitakarā atītakāḥ sāṁprataṁ ca naradevapūjitāḥ |
ye anāgata guṇāgrapāragāstāṁ ca sarvasugatān prajānase || 22 ||
kṣetraśuddhirapi cāpi saṁbhavo bodhisattvagaṇāḥ śrāvakāstathā |
yāvadāyuratha vā maharṣiṇāṁ sarvathā hyakhilato vijānasi || 23 ||
nirvṛtau ca sthiti dharma yādṛśī yādṛśī ca jinadhātupūjanā |
dharmakośadhara tatra yādṛśā tān prajānasi narottamākhilān || 24 ||
jñāna daśabalasya viditaṁ hyanāvṛtaṁ vartate satatamadhvasu triṣu |
sarvadharmanayayuktamānasā jñānasāgara jinā namo'stu te || 25 ||
nāsti te samasamaḥ kutottaro lakṣaṇaiśca pratimaṇḍitāśrayaḥ |
tārakābhiriva khaṁ vicitritaṁ vandamo munivaraṁ narottamam || 26 ||
rūpamapyasamakaṁ manoramaṁ jimha kurvati jagatsadevakam |
bramha śakra akaniṣṭhadevatā agratastava na te virājite || 27 ||
kāñcanācala ivāsi nirmalaḥ snigdha keśa mṛdu dakṣiṇotthitā |
merurāja iva uṣṇiṣodgato bhāsate vipulapuṇyasaṁbhavaḥ || 28 ||
raśmikoṭiniyutān pramuñcato rājatorṇa tava ca bhruvostaṭe |
netra utpalanibhaṁ manoramaṁ yena vīkṣyasi jagatkṛpāśayaḥ || 29 ||
pūrṇacandra iva nirmale nabhe bhāsate tava mukhaṁ vināyaka |
tṛpyate na hi nirīkṣako jano vandamo suvadanaṁ narottamam || 30 ||
haṁsabarhimṛgarājavikramā mattavāraṇavilambagāminaḥ |
kampayan vrajasi medinītalaṁ vandamo daśabalaṁ dṛḍhavratam || 31 ||
dīrghavṛttarucirā karāṅgulī śuddhatāmra nakhajālacitritam |
utthitaḥ spṛśati jānumaṇḍale vandamo kanakavarṇasaṁnibham || 32 ||
citrayan vrajasi midinītalaṁ cakrajālacitapādavikramaiḥ |
pādaraśmiparipācitāścyutā devalokamupayānti mānavāḥ || 33 ||
dharmarāja dhanasaptadāyakā dharmadānapati dāntamānasā |
śāsamānu jaga dharmacaryayā dharmasvāmi praṇamāmi nāyakam || 34 ||
maitra varma smṛti khaḍgamuttamaṁ śīla cāpamiṣu prajñupāyataḥ |
yena kleśaripavo vighātitāṁ jātimṛtyubhavatṛṣṇavardhakāḥ || 35 ||
tīrṇa tārayasi sattvakoṭiyo mukta mocayasi bandhanājjagat |
mārga darśayasi kṣema nirjvaraṁ yena yānti sugatāḥ śivaṁ padam || 36 ||
yatra jātimaraṇā na vidyate viprayoga na ca duḥkhasaṁbhavaḥ |
taṁ śivaṁ padavaraṁ hyasaṁskṛtaṁ deśitāsi karuṇāmupetya hi || 37 ||
stutya lokapravaraṁ mahāmuniṁ sarvadharmavaśipāragaṁ jinam |
puṇyamatra yadupārjitaṁ mayā tena bodhimabhibudhyatāṁ jagat || 38 ||
atha khalvāyuṣmān rāṣṭrapālo bhagavantamābhirgāthābhirabhiṣṭutya kṛtāñjalipuṭa utthāyāsanādekāṁsamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavecat-pṛccheyamahaṁ bhagavantaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ kaṁcideva pradeśam, sacenme bhagavānavakāśaṁ kuryātpṛṣṭaḥ praśnavyākaraṇāya | evamukte bhagavānāyuṣmāntaṁ rāṣṭrapālametadavocat-pṛccha tvaṁ rāṣṭrapāla yadyadevākāṅkṣasi | ahaṁ te tasyaiva praśnasya pṛṣṭasya vyākaraṇena cittamārādhayiṣyāmi ||
evamukte āyuṣmān rāṣṭrapālo bhagavantametadavocat-katamairbhagavan dharmaiḥ samanvāgato bodhisattvo mahāsattvaḥ sattvadharmaguṇaviśeṣatāmanuprāpnoti, aparādhīnajñānatāṁ ca pratilabhate, āśuprajñatāṁ cānuprāpnoti, viniścayapratibhānatāṁ ca pratilabhate, ālokatāṁ ca pratilabhate, sarvajñatāpraveśaṁ sattvaparipākaṁ vimatiprahāṇaṁ kāṅkṣaprahāṇaṁ sarvajñatāviniścayaṁ pratilabhate, sattvāvatārakauśalyaṁ yathā vāditathākāritāṁ ca bhūtasaṁdhāyavacanaṁ sattvakauśalyatāṁ ca, buddhānusmṛtipratilābhaṁ sarvapraśnaparipṛcchanatāṁ ca, sarvadharmadhāraṇatāṁ ca kṣipraṁ ca sarvajñatā manuprāpnoti ? atha khalvāyuṣmān rāṣṭrapālastasyāṁ velāyāmimā gāthā abhāṣata-
bodhisattvacaryā suniścitā tattvato bhavati yo'sya saṁbhavaḥ |
jñāgasāgarakathāviniścayaṁ bhāṣatāṁ mama jino narottamā || 39 ||
uttaptacāmikaravigrahopamā agrasattvavara puṇyasaṁcayā |
tvaṁ hi trāṇa layanaṁ parāyaṇa agracaryamamalaṁ vadādya me || 40 ||
jñānalotu(pu ?) bhavate kṣayaḥ kathaṁ dhāraṇī amṛta bodhi udgatam |
prajñāsāgara kathaṁ viśudhyate yena chindati jane'sya saṁśayam || 41 ||
saṁsaran subahukalpakoṭiyaḥ khedabuddhi na ca jātu jāyate |
vīkṣya lokamapi duḥkhapīḍitaṁ teṣamarthakuśalaṁ niṣevate || 42 ||
kṣetraśuddhiparivārasaṁpadaṁ āyuragryamatha kṣetrasaṁpadam |
sattvakāraṇakathā niruttarā bodhicaryamamalāṁ prakāśaya || 43 ||
mārabhañjana kudṛṣṭiśodhanā tṛṣṇaśoṣaṇa vimuktisparśanā |
dharmanetri rayina pramuhyata sattvaratna nigadottamāṁ carim || 44 ||
rūpa bhoga pratibhānasaṁpadaṁ snigdhavākparṣadaśca toṣaṇī |
meghavatsugata tarpayañjagat deśayasyapi ca buddhagocaram || 45 ||
mañjughoṣa kalaviṅkususvarā kumatipraṇāśanā |
dharmakāma parṣatsamāgatā tarpayāmṛtarasena tāṁ prabho || 46 ||
asti chanda pravarāgrabodhaye dharmachanda vihito na yujyate |
deśanāsamaya eṣa nāyakā kāla eṣa vararatnaśrāvaṇe || 47 ||
bodhikāṅkṣu mama vidyate mune āśayaṁ mama jina prajānase |
prārthayāmi na jinasya heṭhanāṁ sādhu uttamacariṁ prakāśaya || 48 ||
evamukte bhagavānāyuṣmāntaṁ rāṣṭrapālametadavocat-sādhu sādhu rāṣṭrapāla | sādhu sādhu punastvaṁ rāṣṭrapāla yastvaṁ tathāgatametamarthaṁ paripraṣṭavyaṁ manyase |bahujanahitāya tvaṁ rāṣṭrapāla pratipanno bahujanasukhāya arthāya hitāya devānāṁ ca manuṣyāṇāṁ ca, etarhi cānāgatānāṁ ca bodhisattvānāṁ mahāsattvānāṁ saṁparigrahāya | tena hi rāṣṭrapāla śṝṇu, sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye | sādhu bhagavannityāyuṣmān rāṣṭrapālo bhagavataḥ pratyaśroṣīt | bhagavāṁstasyaitadavocat-
caturbhī rāṣṭrapāla dharmaiḥ samanvāgato bodhisattvo mahāsattva etāṁ pariśuddhiṁ pratilabhate | katamaiścaturbhiḥ ? yaduta ārāgādhyāśayapratipattyā sarvasattvasamacittatayā śūnyatābhāvanatayā yathāvāditathākāritayā | ebhī rāṣṭrapāla catirbhirdharmaiḥ samanvāgato bodhisattvo mahāsattva etāṁ pariśuddhiṁ pratilabhate | iyamatra dharmatā ||
tatredamucyate -
āśayena hi sadābhiyuktakā bodhimārga avivartyamānasāḥ |
no ca śāṭhya na khilaṁ na māyatā teṣu vidyati anantajñāninām || 49 ||
dṛṣṭva sattva dukhitānanāyakān jātivyādhijaramṛtyumarditān |
tāraṇārtha bhavato * * jagat dharmanāva samudānayanti te || 50 ||
sarvasattvasamacitta sūratā ekaputrakavadīkṣate jagat |
sarvametadapi mocayāmyaham evamāśaya tathāgrapudgalāḥ || 51 ||
śūnyatāsu satataṁ gatiṁ gata naiva cātma na ca sattva vidyate |
svapnamāyasadṛśaṁ hi saṁskṛtam atra bāla abudho vimohitā || 52 ||
vācayā yatha vadanti te budhāstatra caiva pratipattiyā sthitāḥ |
dānta śānta sada doṣavarjitā bodhisattvamārganiratā jinātmajāḥ || 53 ||
catvāra ime rāṣṭrapāla bodhisattvānāmāśvāsapratilābhā dharmāḥ | katame catvāraḥ ? dhāraṇī pratilābhaḥ kalyāṇamitrapratilābhaḥ gambhīradharmakṣāntipratilābhaḥ pariśuddhaśīlasamācāratā | ime rāṣṭrapāla catvāri bodhisattvānāmāśvāsapratilābhā dharmāḥ | iyamatra dharmatā ||
tatredamucyate -
lābhino bhavanti dhāraṇīṣu te sadā mahāyaśā
dhārayanti yena dharma śreṣṭha sarvabuddhabhāṣitam |
na ca praṇāśayanti jātu bhūyu vardhate rati
asaṅgameva teṣu jñāna sarvadharmapāragāḥ || 54 ||
kalyāṇamitramāpnuvanti bodhi aṅgavardhakā
deśayanti śreṣṭha mārga tasya yena yānti nāyakāḥ |
na kvacicca te bhavanti pāpamitrasevakā
dūrato vivarjayanti te'gnivacca dāhanātmakān || 55 ||
gambhīra dharma śrutva dhīra śūnyatopasaṁhitaṁ
na cātmasattvajīvadṛṣṭi teṣu bhonti sarvaśaḥ |
acchidraśīla te bhavanti śāntadāntamānasā
anuttare ca buddhaśīli sa tva tāṁ niyojayet || 56 ||
catvāra ime rāṣṭrapāla bodhisattvānāṁ saṁsāraprāptānāṁ prītikaraṇā dharmāḥ | katame catvāraḥ ? buddhadarśanaṁ rāṣṭrapāla bodhisattvānāṁ prītikaraṇo dharmaḥ | anulomadharmaśravaṇaṁ rāṣṭrapāla bodhisattvānāṁ prītikaraṇo dharmaḥ | sarvasvaparityāgaḥ | anupalambhadharmakṣāntiḥ | ime rāṣṭrapāla bodhisattvānāṁ saṁsāraprāptānāṁ catvāraḥ prītikaraṇā dharmāḥ | iyamatra dharmatā ||
tatredamucyate -
paśyanti te narottamaṁ saṁbuddhaṁ sarvajātiṣu
sarvaloka bhāsayanta tejasā samantataḥ |
pūjayaṁstathā narendrarāja premagauravasthitā
varāgrabodhimeṣamāṇa sattvamokṣakāraṇāt || 57 ||
śṛṇoti dharma nāyakāna śāntamānulomikam
āśayena śrutva dhīra yoniśaḥ prayujyate |
anopalambhadharma śrutva kāṅkṣa nāsya jāyate
niḥsattva iti sattvadharma nātra ātma vidyate || 58 ||
sarvasvaparityāgi so bhaveta ityamagraho
prahṛṣṭacitta dṛṣṭva caiva yācakamupāgatam |
grāmarāṣṭramedinīṁ ca putra dāra jīvitaṁ
saṁtyajanti sarva nāsya jāyate ca cittaiñjanā || 59 ||
caturṣu rāṣṭrapāla dharmeṣu bodhisattvenānapekṣeṇa bhavitavyam | katameṣu caturṣu ? gṛhavāsādrāṣṭrapāla bodhisattvenānapekṣeṇa bhavitavyam | pravrajitvā rāṣṭrapāla bodhisattvena lābhasatkārādanapekṣeṇa bhavitavyam | kulasaṁstavādrāṣṭrapāla bodhisattvenānapekṣeṇa bhavitavyam | kāyajīvitādrāṣṭrapāla bodhisattvenānapekṣeṇa bhavitavyam | eṣu caturṣu rāṣṭrapāla dharmeṣu bodhisattvenānapekṣeṇa bhavitavyam | iyamatra dharmatā ||
tatredamucyate -
tyaktvā gehamanantadoṣagahanaṁ cintānapekṣā sadā
te'raṇye ratimāpnuvanti guṇinaḥ śāntendriyāḥ sūratāḥ |
na strīsaṁstavu naiva cāpi purusaisteṣāṁ kvacidvidyate
ekākī viharanti khaḍgavimalāḥ śuddāśayā nirmalāḥ || 60 ||
lābhairnāpi ca teṣu harṣita mano līyantyalārbhairna ca
alpecchā itaretarairabhiratā māyākuhāvarjitāḥ |
sattvārthāya ca vīryayuktamanaso dāne dame'vasthitā
dhyāne vīryaguṇe ca pāramigatāḥ saṁbuddhajñānārthinaḥ || 61 ||
kāye cāpyanapekṣya jīvita tathā tyaktvā priyān bāndhavām
yujyante sada bodhimārga sudṛḍhā vajropamādhyāśayāḥ |
kāyaśchidyati khaṇḍaśaśca na bhavetteṣāṁ ca citteñjanā
bhūyo vīryamihārabhanti sudṛḍhaṁ sarvajñatākāṅkṣiṇaḥ || 62 ||
catvāra ime rāṣṭrapāla bodhisattvānāmananutāpakaraṇā dharmāḥ | katame catvāraḥ ? śīlākhaṇḍanatā rāṣṭrapāla bodhisattvānāmananutāpakaraṇo dharmaḥ, araṇyavāsākutsyajanatā, catuṇāmāryavaṁśānāmanuvartanatā, bāhuśrutyapratilābho rāṣṭrapāla bodhisattvānāmananutāpakaraṇo dharmaḥ | ime rāṣṭrapāla catvāro bodhisattvānāmananutāpakaraṇā dharmāḥ | iyamatra dharmatā ||
tatredamucyate -
rakṣanti śīlamamalaṁ maṇiratnatulyaṁ
na ca teṣu bhoti anuśīla susaṁyato vā |
tatreva śīli sada sattva niyojayanti |
ākāṅkṣamāṇamimamuttamabuddhaśīlam || 63 ||
śūnye ca te hi nivasanti śubhe araṇye
naivātmasaṁjña bhavate'pi na jīvasaṁjñā |
tṛṇakāṣṭhakothasama paśayati sattvarūpaṁ
strī neha nāsti ca pumānna ca ātmanīyam || 64 ||
caturāryavaṁśaniratā akuhā āśāṭhyā
adhyāśayena ca prayujyati so'pramattaḥ|
kurvanti ca śrutiguṇeṣu sadābhiyogaṁ
saṁprārthayan sugatajñānamahānubhāvam || 65 ||
bhavacārake jagadavekṣya idaṁ hyanāthaṁ
jātījarāmaraṇaśokahataṁ rujārtam |
samudānayitva pravarāṁ śivadharmanāvaṁ
saṁtārayanti janatāṁ bhavasāgaraughāt || 66 ||
na trāṇamanya śaraṇaṁ hi parāyaṇaṁ vā
lokasya saṁskṛtagatau bhramato'sti kaścit |
mayi sarva eva parimocayitavya sattvā
ityarthameva praṇidhirmama agrabodhau || 67 ||
catasra imā rāṣṭrapāla ājāneyagatayo bodhisattvenānugantavyāḥ | katamāścatasraḥ ? sugatipratilābhaḥ, sa ca buddhotpādasamavadhānatayā | guruśuśrūṣaṇā, sā ca nirāmiṣasevanatayā | prāntaśayyāsanābhiratiḥ, sā ca lābhasatkārānapekṣatayā | pratibhānapratilābhaḥ, sa ca gambhīradharmakṣantisamanvāgatatayā | imā rāṣṭrapāla catasra ājāneyagatayo'nugantavyāḥ | iyamatra dharmatā ||
tatredamucyate -
vanakandareṣu satataṁ nivasanti dhīrā
lābhena te sada anarthika bhonti nityam |
pratibhānavān sada bhavanti asaṅgabuddhī
gambhīradharmakuśalā vigataprapañcāḥ || 68 ||
śuśrūṣakāḥ sada bhavanti guruṣu nityaṁ
yatha te vadanti hi tathaiva ca te prayuktāḥ |
ārāgayanti sugatān bahāvo'prameyān
kurvanti pūja vipulāṁ jinajñānahetoḥ ||69 ||
śreṣṭhā gatirbhavati cāpi mahāśayānāṁ
deveṣu caiva manujeṣu ca mūrdhnaprāptāḥ |
sambodhimārga sada sattva samādayanti
saṁyojayanti kuśaleṣu daśasvathāpi || 70 ||
śrutvā ca buddhaguṇa te ca bhavanti tuṣṭā
āsanna te tu nacirādbhavitā hi mahyam |
saṁbudhyate'pi ca śivāṁ virajāgrabodhiṁ
mociṣya sattvaniyutāni anantaduḥkhāt || 71 ||
catvāra ime rāṣṭrapāla bodhisattvānāṁ bodhicaryāpariśodhakā dharmāḥ | katame catvāraḥ ? apratihatavijñānavirahitasya bodhisattvacaryā, kuhanalapananiṣpeṣaṇaparivarjitasyāraṇyavāsaḥ, sarvasvaparityāgino vipākāpratikāṅkṣatā, rātriṁdivaṁ dharmakāmatā dharmabhāṇakānāṁ ca skhalitāgaveṣaṇatā | ime rāṣṭrapāla bodhisattvānāṁ catvāro bodhisattvacaryāpariśodhakā dharmāḥ ||
atha khalu bhagavaṁstasyāṁ vilāyāmimā gāthā abhāṣata -
na khila mala na cāpi roṣacittaṁ
na ca punareṣati kasyacit sadoṣam |
aśaṭha akuha niṣprapañcacitto
bhavati anuttarabodhimīpsamānaḥ || 72 ||
gṛhamativiṣamaṁ ca śokamūlaṁ
kujanasamāgamayonimasya dūram |
tyajati tadanapekṣya pravrajitvā
girigahane vicaranti mokṣakāmāḥ || 73 ||
araṇya vividha sevamāno
bhavati aniśrita sarvajñātralābhe |
kāya api ca jīvite'napekṣo
viharati siṁha ivottrasan jitārim || 74 ||
bhavati ca itaretareṇa tuṣṭaḥ
śakunisamaḥ sada saṁcayaṁ vihāya |
na ca bhavati niketu sarvaloke
jñāna gaveṣati nitya bodhimārge || 75 ||
eka viharati yathaiva khaḍgo
na ca puna sa trasate yathaiva siṁhaḥ |
na ca bhuvi viśvasate mṛgeva trasto
na ca punarunnamate sa pūjanena || 76 ||
jagadidamabhivīkṣya ca prapāte
prapatitamudyate pramokṣahetoḥ |
ahamapi jagato'sya trāṇabhūto
yadi kuśaleṣu careyamapramattaḥ || 77 ||
sumadhuravacanaḥ smitābhilāṣī
akaluṣacitta priyāpriyeṣu nityam |
viharati na ca sajjate'nilo vā
naravaracaryāmimābhīpsamānaḥ || 78 ||
śūnyatamadhimuktamānimittaṁ
vicarati saṁskṛta sarvamāyabhūtam |
śamadamanirato viśālabuddhiḥ
amṛtarasena ca sarvadā sa tuṣṭaḥ || 79 ||
prativadasi yathā (vasapathā ?) ca bodhimārge
sa tu pariśodhayate sadāśayaṁ ca |
dhāraṇīpratilābhameṣamāṇaḥ
sahati ca duḥkha satāṁ guṇābhikāṅkṣī || 80 ||
imu carimabhivīkṣya bodhisattvo
yo bhavate'rthiku śo bhaveta tuṣṭaḥ |
ya iha bhavati bodhaye asakto
janayati doṣaśatāni so'lpabuddhiḥ || 81 ||
catvāra ime rāṣṭrapāla bodhisattvānāṁ prapātāḥ | katame catvāraḥ ? agauravatā rāṣṭrapāla bodhisattvānāṁ prapātaḥ | akṛtajñatā śāṭhyasevanatā rāṣṭrapāla bodhisattvānāṁ prapātaḥ | lābhasatkārādhyavasānaṁ rāṣṭrapāla bodhisattvānāṁ prapātaḥ | kuhanalapanatayā lābhasatkāraniṣpādanaṁ rāṣṭrapāla bodhisattvānāṁ prapātaḥ | ime rāṣṭrapāla bodhisattvānāṁ catvāraḥ prapātāḥ ||
atha khalu bhagavāṁstasyā velāyāmimā gāthā abhāṣata -
nityamagaurava te hi bhavanti āryaguruṣvapi mātṛpitṛṣu |
akṛtajña śaṭhāśca bhavanti nityamasaṁyatacāriṇa mūḍhāḥ || 82 ||
adhyavasānaparāḥ sada lābhe te kuhaśāṭhyāprayogaratāśca |
kaścidapīha samo mama nāsti vakṣyati śīlaguṇeṣu kathaṁcit || 83 ||
te ca parasparameva ca dviṣṭā chidragaveṣaṇanityaprayuktāḥ |
kṛṣikarmavaṇijyaratāśca śravaṇā (śramaṇā) hi sudūrata teṣām || 84 ||
evamasaṁyata paścimakāle bhikṣava śīlaguṇeṣu sudūre |
te'ntara hāpayiṣyanti madharmaṁ (maddharmaṁ ?) bhaṇḍanavigraha īrṣyavaśena || 85 ||
bodhipathādapi nitya sudūre āryadhanādapi te ca sudūre |
mokṣapathaṁ ca vihāya praṇītaṁ pañcasu te gatiṣu bhamiṣyanti || 86 ||
catvāra ime rāṣṭrapāla bodhisattvānāṁ bodhiparipanthakārakā dharmāḥ | katame catvāraḥ ? aśraddadhānatā rāṣṭrapāla bodhisattvānāṁ bodhiparipanthakārako dharmaḥ | kausīdyaṁ rāṣṭrapāla bodhisattvānāṁ bodhiparipanthakārako dharmaḥ | māno rāṣṭrapāla bodhisattvānāṁ bodhiparipanthakārako dharmaḥ | parapūjerṣyāmātsaryacittaṁ rāṣṭrapāla bodhisattvānāṁ bodhiparipanthakārako dharmaḥ | ime rāṣṭrapāla bodhisattvānāṁ catvāro bodhiparipanthakārakā dharmāḥ ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata -
aśraddhāḥ kusīdāḥ sada mūḍhacittā
abhimāninaste'pi sadā ca krodhanā |
kṣamiṇaśca dṛṣṭvā sada bhikṣu yuktaṁ dāsyanti daṇḍaṁ vrajato vihārāt || 87 ||
parasya pūjārthamiherṣya jātā
avasthānu cittasya ca teṣu nāsti |
avatāraprekṣī skhalitāṁ gaveṣī
ko'syāparādho'stiha codayiṣye || 88 ||
dūre itaste mama śāsanasya
guṇadveṣiṇaste hi apāyanimnāḥ |
tyaktvā jinasyāpi ca śāsanaṁ te
yāsyantyapāyaṁ jvalitaṁ pracaṇḍam || 89 ||
śrutvā ca teṣāmiha pāpacaryām
adharmayuktāṁ ca gatiṁ sudāruṇām |
yujyadhva nityaṁ sada bodhimārge
mā tapsyathā durgatiṣūpapannāḥ || 90 ||
bahukalpakoṭībhi kadāci buddho
utpadyate lokahito maharṣiḥ |
labdho'dhunā sa pravaraḥ kṣaṇo'dya
tyaja pramādaṁ yadi mokṣakāmaḥ || 91 ||
catvāra ime rāṣṭrapāla pudgalā bodhisattvena na sevitavyāḥ | katame catvāraḥ ? pāpamitraṁ rāṣṭrapāla pudgalo bodhisattvena na sevitavyaḥ | upalambhadṛṣṭiko rāṣṭrapāla pudgalo bodhisattvena na sevitavyaḥ | saddharmapratikṣepakaḥ pudgalo rāṣṭrapāla bodhisattvena na sevitavyaḥ |āmiṣalolupaḥ pudgalo rāṣṭrapāla bodhisattvena na sevitavyaḥ | ime rāṣṭrapāla catvāraḥ pudgalā bodhisattvena na sevitavyāḥ ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata -
ye pāpamitrāṇi vivarjayanti kalpāṇamitrāṇi sadā bhajanti |
vardhanti te bodhipatheṣu nityaṁ yatha śuklapakṣe divi candramaṇḍalam || 92 ||
upalambhadṛṣṭyāṁ ca sadā niviṣṭā ātme niviṣṭāstatha jīvapoṣe |
viṣakumbhavatte sada varjayanti ye buddhajñānena bhavanti arthikāḥ || 93 ||
kṣipanti ye dharma narottamānāṁ śāntaṁ virāgamamṛtānukūlam |
tān varjayenmīḍhaghaṭāṁ yathaiva ya icchate budhyitumagrabodhim || 94 ||
adhyoṣitā āmiṣa pātracīvare kulasaṁstave caiva sadābhiyuktāḥ |
kurvīta sārdhaṁ na hi teṣu saṁstavaṁ tān varjayedagnikhadhāṁ (khadāṁ) yathaiva || 95 ||
yasyepsitaṁ dharṣayituṁ hi māraṁ pravartituṁ cakravaraṁ hyanuttaram |
sattvārthamevaṁ vipulaṁ ca kartuṁ varjyāśca tenāpi ca pāpamitrāḥ || 96 ||
vivarjayitvā ca priyāpriyāṇi lābhaṁ yaśo bhaṇḍanamānamīrṣyām |
eṣeta nityaṁ sada buddhajñānaṁ ya icchate budhyitumagrabodhim || 97 ||
catvāra ime rāṣṭrapāla bodhisattvānāṁ duḥkhavipākā dharmāḥ | katame catvāraḥ ? jñānenābhimanyanatā rāṣṭrapāla bodhisattvānāṁ duḥkhavipāko dharmaḥ | īrṣyāmātsaryacittaṁ rāṣṭrapāla bodhisattvānāṁ duḥkhavipāko dharmāḥ | anadhimuktī rāṣṭrapāla bodhisattvānāṁ duḥkhavipāko dharmaḥ | apariśuddhajñānakṣāntisaṁbhogaparyeṣṭī rāṣṭrapāla bodhisattvānāṁ duḥkhavipāko dharmaḥ | ime rāṣṭrapāla bodhisattvānāṁ duḥkhavipākā dharmāḥ ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
dharmadharā bhuvi ye tu bhavanti pūjita sarvajageṣu bhavanti |
avamanyati tāni ājñaḥ (?) tena sa vindati duḥkhamanantam || 98 ||
viṣameṇa sa deśati bhogen chandaruciḥ sada jñāni aśuddhe |
mānonnata yaśca hi nityaṁ namate guruāryajaneṣu || 99 ||
adhimukti na vidyati buddhe dharmagaṇe ca na tasyadhimuktiḥ |
śikṣa dhuteṣu na tasyadhimuktiḥ pāpamatestrirapāyamukhasya || 100 ||
sa itaścyuto hi manujeṣu karmavaśādabudho hi vimūḍhaḥ |
narakeṣvatha tiryaggatiṣu pretagatiṣu ca vandati duḥkham | 101 ||
yasya matirbhuvi lokapradīpo duḥkhakṣayāntakaro naravīraḥ |
tena apāyapathaṁ pravihāya bodhipathaḥ satataṁ hi niṣevyaḥ || 102 ||
catvārīmāni rāṣṭrapāla bodhisattvānāṁ bandhanāni | katamāni catvāri ? parāvamanyanatā bodhisattvānāṁ bandhanam | laukikenopāyena bhāvanatāprayoganimittasaṁjñā bodhisattvānāṁ bandhanam | anigṛhītacittasya jñānavirahitasya pramādasevanatā rāṣṭrapāla bodhisattvasya bandhanam | pratibaddhacittasya kulasaṁstavo rāṣṭrapāla bodhisattvasya bandhanam |imāni rāṣṭrapāla bodhisattvānāṁ catvāri bandhanāni ||
atha khalu bhagavaṁstasyāṁ velāyāmimā gāthā abhāṣata -
avamanyati nitya parasya bhāvayate sada laukikadhyānam |
badhyati tebhi sa dṛṣṭiśatebhiḥ paṅki gajo yatha durbalakāyaḥ || 103 ||
kulasaṁstavabandhanayukto yastu pramatta sadā grahacittaḥ |
jñānavivarjita mūḍhamatiśca badhyati ebhi ayuktacarībhiḥ || 104 |
yo hyata icchati duḥkhabhayebhyo jātijarāmaraṇādivimokṣam |
so avamanyana manyana tyaktvā yujyati bodhipathe satataṁ ca || 105 ||
duḥkhamananta sahitvamaśeṣaṁ sarvasukhādanapekṣi bhavitvā |
tyaktva priyāpriyajñātramaśeṣaṁ buddha bhavanti vikalmaṣa dhīrāḥ || 106 ||
ṣaṭsu prayujyata bhūmiguṇeṣu balendriyajñāne |
sarvaguṇaiśca sadā samupetā buddha bhavejjarapañjaramuktaḥ || 107 ||
kalpa acintiya pūrva carantaḥ sattvahitāya caran varabodhau |
dānadame niyame'pi ca nityaṁ susthita āsi tyajitva ca jñātīn || 108 ||
prāntavane sada nitya rato'haṁ śoṣita āśrayu bodhinidānam |
na ca saṁsṛtu vīryaṁ kadācideṣata jñāna mahāpuruṣāṇām || 109 ||
bhavacārake jagati dṛṣṭvā pañcagatibhramabhrāmita sattvān |
kṛtva kṛpāṁ vipulāmiha pūrve ārjita bodhi balājjagadarthe || 110 ||
duhitṛsvasutāḥ priyabhāryāḥ tyakta purā dhanadhānya prabhūtāḥ |
jīvita iṣṭa mahī susamṛddhā eṣata bodhivarāṁ bahukalpān || 111 ||
phalapuṣpajalāḍhya suramya āsi vane muni kṣāntirato'ham |
chinna karau caraṇau kalirājñā naiva mano'pi tadā mama duṣṭam || 112 ||
vanakandari śyāmaku nāma āsi munirbharato gurujīrṇo |
dṛḍhabāṇahatena nṛpeṇa naiva manaṁ paridūṣitamāsīt || 113 ||
śailataṭādanapekṣya śarīraṁ protsṛjataśca subhāṣitahetoḥ |
kāye na ca me na ca jīve bodhinimittamavekṣya babhūva || 114 ||
vyāghrisutānapi jīvitahetostyajya tanuṁ paritarpita vyāghrī |
gagane'bhyanadan surasaṁghāḥ sādhu mahāpuruṣa sthiravīrya || 115 ||
atidānarataśca yadāsīt māṇava pūrvabhaveṣu caraṁśca |
śoṣitu ratnanidāna samudraḥ prāpya maṇiṁ sukhitāḥ kṛta sattvāḥ || 116 ||
sutasoma mahīpatirāsīt viśrutakīrti caraṁśca yadāham |
vadhyagataṁ kṛtakṛtyanayairme rājaśataṁ parimocitamāśu || 117 ||
duḥkhita vīkṣya naraṁ ca daridraṁ tyakta mayā priyameva śarīram |
prāpya dhanaṁ sa kṛtaśca mayāḍhyaḥ sarvadadena nṛpeṇa satā me || 118 ||
śaraṇāgata vīkṣya kapotaṁ svaṁ piśitaṁ vinikṛtya śarīrāt |
dattamapi svatanurna bhayārtastyakta ihāpi nṛpeṇa satā me || 119 ||
kṛtsnamupārjitamāpya bhiṣagbhirbhaiṣajamapratimaṁ mama pūrvam |
jīvita tyajya parasya dadau taṁ kesarirāja babhūva yadāham || 120 ||
caratā ca purā jagadarthe madri pativrata tyakta saputrā |
duhitāpyanapekṣyadasaṁgha āsi nṛpātmajo yada sudaṁṣṭraḥ || 121 ||
varṣasahasra mayā paripūrṇā marṣita duṣkarāścaturaśīti |
uttaptavīryu yada āsīt arthadhanaśriyo'pi ca purā me || 122 ||
jinadhātustūpapurato me jvalita āśrayaḥ paramabhaktyā |
pūjā kṛtā daśabalānām āsi nṛpātmaji vimalatejāḥ || 123 ||
raudrākṣa eva ca ruṣitvā yācitavān sa cāpi mama śīrṣam |
dattaṁ nikṛtya ca mayā tad rāja yadā ca candraprabha āsīt || 124 ||
sarvatra grāmanagareṣu vīthimukheṣu bhaiṣajamudāram |
sattvārtha sthāpit mayā te puṇyasamo babhūva ca yadāham || 125 ||
srīṇām sahasramabhirūpāḥ kāñcanamuktibhūṣitaśarīrāḥ |
tyaktāṁ pūrvabhaveṣu caratā me āsi yadā śubho nṛpati pūrve || 126 ||
puṣpairvarairapi ca gandhaiḥ kāñcanamuktikāpravara śrīmān |
tyaktaśca me makuṭa pūrva āsi nṛpo yadā ratanacūḍaḥ || 127 ||
mṛdutūlapicūpamasūkṣmau komalapadmapatrasukumārau |
tyaktau karau sacaraṇau me pūrva nṛpeṇa dhṛtimatā ca || 128 ||
vinigṛhya rākṣasiśatāni nirghṛṇadāruṇaprabalacaṇḍā |
kṛta mānuṣā badaradvīpe siṁhala sārthavāha yada āsīt || 129 ||
kāmeṣu mṛrcchitamanā me bāli sa rākṣasī pramadasaṁjñā |
pañcaśatāni vaṇijānāṁ mokṣita te yadā bhave sunetraḥ || 130 ||
catvāri koṭi pramadānām apsaratulyarūpiṇāṁ vihāya |
pravrajya nirgatu jinasya śāsane puṇyaraśmi yada āsīt || 131 ||
mayi tyaktamaṅguli udārā sattvahitārthameva caratā me |
jālārcitā vimalaśuddhā kāñcanavarṇa pārthiva yada āsīt || 132 ||
śubha nīlapadmasamavarṇā netra manoramā hṛdayakāntā |
tyaktā mayā ca jagadarthe utpalanetre pārthiva yadāsīt || 133 ||
priyaviprayogahata dṛṣṭvā strī ca pranaṣṭarūpamativeṣā |
parimocitā karuṇayā me keśava vaidyarāja yada āsīt || 134 ||
vyādhyāturaṁ ca naramīkṣya svaṁ rudhiraṁ pradattamapi me'bhūt |
nirvyādhitaḥ sa ca kṛto me prāgbhava sarvadarśi yadabhūvam || 135 ||
hivā svamasthi ca śarīrād vyādhikṛśasya majja mayā dattam |
na ca sattva tyakta maya jātu āsi nṛpo yadā kusuma nāma || 136 ||
sarvasvakośamapi tyaktva jīvita tyakta me priya manāpam |
naru mokṣito vyasanaprāpta āsi nṛpo'rthasiddhi yada pūrvam || 137 ||
cakrāṅkitaṁ kamalatulyaṁ paṇiyugaṁ pradamattamanapekṣam |
nṛpa āśuketu yada āsīd bodhimabhīpsamāna jagadarthe || 138 ||
nṛpa sarvadarśi yada āsīt kāruṇiko janārthahitakāmaḥ |
tyaktā mayā caturo'pi ca dvīpāḥ sphītanarairvranarīśataiśca || 139 ||
mṛdu komalaṁ vikalagauraṁ ūru tacchittva hṝṣṭamuditāyā |
dattaṁ svamāṁsa rudhiraṁ me jñānavatī yadāsi nṛpaputrī || 140 ||
kanakābhapīnasukumāraṁ tyakta stanadvayaṁ hṝdayakāntam |
strī prekṣya me kṣudhatṛṣārtaṁ sā rūpya (pa ?) vatīti vanitā yadābhūt || 141 ||
varabhūṣaṇānapi suramyān ratnamanekavastrarathayānān |
saṁtyakta dustyajamanekaṁ viśrutaśrīnṛpeṇa ca mayābhūt || 142 ||
rājñaḥ suto tu vikṛtajñaḥ tārita sāgarādyada kṛtajñaḥ |
ratnārtha netra mama tena uddhṛta naiva me ruṣita cittam || 143 ||
mā bhūtpipīlikavadho me tyakta varāśrayo'pi canapekṣya |
na ca citta kampita tadā me tyakta pūrvabhaveṣu godha yada āsīt || 144 ||
upasthānagauravarato'haṁ vṛddhacarīṣu nitya rata āsīt |
na ca mānavānapi ca stabdha āsi kapiṁjalo vicaramāṇaḥ || 145 ||
śaraṇāgatasya ca mayārthe tyakta samucchrayaḥ kṛpa janitvā |
na ca tyakta vānaragatena vyādhanaraḥ śarābhinihatena || 146 ||
gajavaśagatena śoṣito me tanurapi vṛddhaguruṁ jagatsmaritvā |
suruciramaśanaṁ mayā na bhuktaṁ mokṣita ātma gajā yadā tadāsīt || 147 ||
ṛkṣapatirabhūva śailadurge himahata sapta dināni rakṣito me |
puruṣa vadhaku tena me prayukto na ca pratighāta kṛtaśca me tadāsmin || 148 ||
āsi gajo himakundanikāśo bodhivarāśrita buddhaguṇārthī |
sa viṣeṇa śareṇa ca viddho daṁṣṭravarāṁstyajamāna na dviṣṭaḥ || 149 ||
vanagocari khaṇḍakadvīpe tittiripotaka maitravihārī |
sahadarśanena śamito'gniṁ devagaṇā kusumāni kṣipanti || 150 ||
gaṅgataraṅgajalairhiyamāṇaḥ tārita me yada āsi mṛgatve |
vadhakā mama tenapanītā naiva mano mama tatra praduṣṭam || 151 ||
tārita pañcaśataṁ vaṇijānāṁ sāgaramadhyagatāśca anāthāḥ |
taiśca hataḥ kṣudhitaiśca tadāhaṁ kacchapayonigato'pi ca maitraḥ || 152 ||
bodhicariṁ caramāṇahu pūrvaṁ matsya babhūva yadā jalacarī |
tyakta mayāśraya sattvahitāya bhakṣita prāṇisahasraśatebhiḥ || 153 ||
vyādhiśatābhihataṁ jagadīkṣya samucchraya kṛtvā |
sattva kṛtāḥ sukhitā nirujāśca prāṇaku saumya tadā ca yadāsīt || 154 ||
siṁha babhūva yadā mṛgarājā sthāmabalānvita kāruṇikaśca |
viddha śareṇa na dūṣita cittaṁ maitri tadā vadhake'pi tadā me || 155 ||
śaṅkhatuṣāranibho hayarājā āsi purā ca samudrataṭe'ham |
rākṣasimadhyagatā vaṇijo me tārita kṛtva kṛpāṁ karuṇāṁ ca || 156 ||
bodhicariṁ caramāṇa janārthe āsi kuṇāla ahaṁ yada pakṣī |
varjita kāmaguṇā bahudoṣā no ca vaśaṁ pramadāna gato'ham || 157 ||
āsi śaśo vanagulmanivāsī śāsatī taṁ sukṛte śaśavargam |
munirāśramavāsi kṣudhārtastasya kṛtena mayāśrayu tyaktaḥ || 158 ||
āsi śuko drumapuṣpaphalāḍhyo śuṣkadrumo na ca me sa hi tyaktaḥ |
dṛṣṭa kṛtajña tadā mama śakrastaṁ kṛtavāṁstaru patraphalāḍhyam || 159 ||
vānarasaṁghamupadruta dṝṣṭvā nāganṛpeṇa vivarjītadeśam |
rājabhayāttu vimokṣita te me vānararāja ahaṁ yada āsīt || 160 ||
śuka bhūta purā guruhetoḥ śāli haraṁśca nareṇa gṛhītaḥ |
kiṁ nu śukā harase mama śāli nāśayate'pi ca pakṣi maśasyam ( matsasyam) || 161 ||
śuka so'bravīdbhadra śṛṇuṣva caurya harāmi na te ahu śālim |
jīrṇagurudvayapoṣaṇahetoḥ śāli harāmi kṛpārtha tu teṣām || 162 ||
bīja prakīrṇa yadā prathamaṁ te bhāga dadāmi sarvajanasya |
tacca giraṁ vadato mama śrutvā tenāpi caurya bhavenna kadācit || 163 ||
sādhu śukā hara śāli yatheṣṭaṁ durlabha mānuṣa yasyimu bhaktiḥ |
mānuṣa tvaṁ maya tīryagatehā sādhu damaḥ śama saṁyama tubhyam || 164 ||
ityevamāni caritāni pūrva caranta duṣkara kṛtāni |
na ca me manasi tatra bhavi kheda eṣata uttamāṁ viraja bodhim || 165 ||
ādhyātmikaṁ hyatha ca bāhyaṁ nāsti hi vastu yanmayā na dattam |
śīle ca kṣānti tatha vīrya dhyāna upāya prajña carito'ham || 166 ||
māṁsaṁ tvacaṁ tathapi ca majja śoṇitameva datta svaśarīrāt |
prānte guhāsu ca yadā me śoṣita āśrayo'pi caratā me || 167 ||
dhutayāna deśita jinebhiḥ yatra prayujyato jina bhavanti |
tatra dhute satataṁ ca prayukto āsi caranta pure ahu nityam || 168 ||
etādṛśā vrata udārā ye ca niṣevitā caratā me |
śrutvā ca teṣamimāścaryamekapade na bhaviṣyati chandaḥ || 169 ||
hāsyu bhaviṣyati ima śruṇitvā śāsanametadeva ca taḍānīm |
āhāramaithunaparāste middhasadābhibhūta śatakāṅkṣāḥ || 170 ||
dharmadviṣaḥ sada anāryāḥ śāsanadūṣakā guṇavihīnāḥ |
śrutvā ca dharmamima śāntaṁ naiṣa jinokta ityabhivadanti || 171 ||
ācāryo me śrutasamudro āsi bahuśrutaḥ kathikaśreṣṭhaḥ |
tenāpi caiṣa pratiṣiddho buddhavaco hi naiṣa tu kathaṁcit || 172 ||
parato'pyabhūdapi ca vṛddhaḥ tasya guruḥ sa śāmitaguṇaughaḥ |
tenāpi naiṣa hi gṛhīto mātra prayujyatha vitathametat || 173 ||
yatrātma nāsti na ca jīvo deśita pudgalo'pi na kathaṁcit |
vyarthaḥ śramo'tra ghaṭate yaḥ śīlaprayoga saṁvarakriyā ca || 174 ||
yadyasti caiva mahāyānaṁ nātra hi ātma sattva manujo vā |
vyarthaḥ śramo'tra hi kṛto me yatra na cātmasattvaupalabdhiḥ || 175 ||
kavitāni haiva svamatāni pāpamataiḥ kutīrthikamataiśca |
bhāṣeta no jina kadācit vācamimāṁ hi bhikṣuparibhāṣām || 176 ||
hrīrapatrāpaśīlacaritāśca dhvāṅkṣa pragambha uddhatapracaṇḍāḥ |
bhavitā hi bhikṣava mameha śāsani īrṣyamānamadadagdhāḥ || 177 ||
vidhyanta hasta tathā pādāṁścīvarakarṇakā nidhunantaḥ |
kāṣāyakaṇṭha vicarantā grāmakuleṣu madyamadamattāḥ || 178 ||
buddhasya te dhvaja gṛhītvā sevakarā gṛhasthajanatāyām |
lekhaṁ vahanti satataṁ te śāsanadaṁ vihāya guṇarāśim | 179 ||
gogardabhāśvapaśudānātsaṁbhavate hi dāsya pi teṣām |
kṛṣikarmavāṇijyaprayogā yuktamanāśca te'niśamāryāḥ || 180 ||
naiṣāmanāryamapi vācyaṁ naiva ca kiṁcidasti yadakāryam |
staupika sāṁghikaṁ hyapi ca vittaṁ paugdalikaṁ ca yacca samameṣām || 181 ||
bhikṣuṇa vīkṣya ca guṇāḍhyaṁ teṣvapi cāpyavarṇa kathayanti |
duḥśīla vañcaka praviśya kuhāste strī ca vināśayanti hi sughorāḥ || 182 ||
gṛddho gṛhīṇa tathā kāmairyādṛśe pravrajitva te gṛddhāḥ |
bhāryāṁ sutā duhitaraśca teṣu bhaviṣya gṛhisamānam ||| 183 ||
yatraiva satkṛta kule te cīvarapiṇḍapātaparibhogaiḥ |
tasyaiva dāraparigṛddhā kleśavaśānugāḥ sada anāryāḥ || 184 ||
kāmā ime khalu na sevyāḥ pātana tiryakpretanirayeṣu |
vakṣyanti te sada gṛhīṇāṁ te ca svayamadānta anupaśāntāḥ || 185 ||
svayameva te yatha adāntāḥ śiṣyagaṇo'pi teṣa na sudāntaḥ |
āhāramaithunakathāyāṁ rātridivāni teṣu gamiṣyanti || 186 ||
sevārthameva na guṇārthaṁ te khalu saṁgrahaṁ dadati teṣām |
śiṣyagaṇaiḥ svakaiḥ parivṛto'haṁ pūja jane sadātra cala sidhya || 187 ||
kathayanti te'pi ca janasya saṁgraha eṣa me karuṇayaiṣām |
upasthāma prārthayāmi tebhya śiṣyagaṇebhya eva na kadācit || 188 ||
rogābhibhūta bahu tatra kuṣṭhilāścitragātrasuvirūpāḥ |
pravrajiṣyanti narakeṣu āgatā āgatā sada anāryāḥ || 189 ||
uddeśasaṁvaravihīnā bhikṣuguṇeṣu te sada viyuktāḥ |
gṛhiṇo na te'pi vna ca bhikṣū varjita te yathā śmaśāna iva dāruḥ || 190 ||
śikṣāsu cādara na teṣāṁ syānna ca prātimokṣavinaye vā |
uddāmagāḥ svavaśagāste aṅkuśamuktakā iva gajendrāḥ || 191 ||
vanavāsināmapi hi teṣāṁ grāmagataṁ bhaviṣyati hi cittam |
kleśāgninā prapatitānāṁ cittamavasthitaṁ hi na ca teṣām || 192 ||
vismṛtya buddhaguṇa sarvān śikṣadhutāṁśca te'pi ca upāyāna |
madamānadarpaparipūrṇāṁ te prapatanti dāruṇavīcīm || 193 ||
rājakathāratāśca satataṁ te corakathābhikīrtanaratāśca |
jñātiniṣevane ca niratāste cintayamāna rātriṁdivasāni || 194 ||
dhyānaṁ tathādhyayanaṁ tyaktvā nitya vihārakarmaṇi niyuktāḥ |
āvāsagṛdhrakuṭīkāste ca adāntaśiṣyaparivārāḥ || 195 ||
na ca karmiko hyahaṁ vihāre ātmana hetureṣa hi kṛto me |
ye bhikṣavo mamānukūlāsteṣvavakāśamasti hi vihāre || 196 ||
ye śīlavanta guṇavanto dharmadharā janārthamabhiyuktāṁ |
damasaṁyame satatayuktāḥ saṁgraha teṣu te na kurute ca || 197 ||
layanaṁ mamaitaduddiṣṭaṁ sārdhavihāriṇo'pi ca mamedam |
saṁmodikasya ca mamedaṁ gaccha na te'sti vāsa iha kaścit || 198 ||
śayyāsanaṁ nikhila dattaṁ bhikṣavaḥ sthāpitā iha prabhūtāḥ |
na ca lābhasaṁbhava ihāsti kiṁ paribhokṣyase'tra vraja bhikṣo || 199 ||
śayyāsanoddiśana teṣāṁ naiva bhaviṣyate'pi ca kadācit |
gṛhisaṁcayāśca bhavitāraste ca prabhūtabhāṇḍaparivārāḥ || 200 ||
nirbhartsitā pi ca samantātte hi mamaurasāścarimakāle |
vacanaṁ na caite mam hi smṛtvā prāntavane tadābhinivasanti || 201 ||
hā śāsanaṁ jinavarasya nāśamupekṣya hi nacireṇa |
lābhābhibhūta guṇadviṣṭā bhikṣavaḥ prādurbhūta bahu yatra || 202 ||
paribhūtakāśca satataṁ te paścimakāli śīlaguṇayuktāḥ |
te cāpyaraṇyavanavāsī grāma vihāya rāṣṭranagarāṇi || 203 ||
sada satkṛtā guṇavihīnā bhedaka sūcakāḥ kalahakāmāḥ |
te śāstṛsaṁmata janasya te ca bhaviṣyanti mānamadadagdhāḥ || 204 ||
ima śāsanaṁ guṇanidhānaṁ sarvaguṇākāraṁ paramaramyam |
nāśaṁ prayāsyati mameha śīlavipattirirṣyamadadoṣaiḥ || 205 ||
ratnākaro yatha viluptaḥ sthāsyati padminīva pariśuṣkā |
yūpa vararatnamayaṁ bhagnaṁ naśyati śāsanaṁ carimakāle || 206 ||
pretādṛśaścarimakāle dharmavilopa vartato sughoraḥ |
te cāpi bhikṣava adāntā nāśayitāraḥ śāsanaṁ mamedam || 207 ||
ma caryasevaniratānāṁ dūrata saṁgatiḥ kvacana teṣām |
pretagatirnrake'pi ca vāsaḥ tiryagatiśca ito hi cyutānām || 208 ||
anubhūya tīvrakaṭukāni duḥkhamananta varṣaśatamanekaiḥ |
labdhvā sa mānuṣabhavaṁ vā jāyati duḥkhitaḥ satata śocyaḥ || 209 ||
andho'tha vā badhira kāṇo jāyati citragātra suvirūpā |
bībhatsarūpabhayadarśī pāpacarīmimāṁ satata sevī || 210 ||
viśrambhate'sya na ca kaścit śraddadhate'sya cāpi na ca vākyam |
nirbharstito bhavati nityaṁ yo'bhiniṣevate viṣamacaryām || 211 ||
te rogaduḥkhaśatataptāstāḍita loṣṭakāṣṭhapraharebhiḥ |
kṣuttṛṣṇa yena paritaptāste ca bhavanti sadā suparibhūtāḥ || 212 ||
duḥkhā ananta iti jñātvā dūra pāpacaryaṁ vijahitvā |
sevetha sādhucari nityaṁ mā bhavitānutāpa iha paścāt || 213 ||
yasya priyo bhavati buddho āryagaṇaśca śikṣa dhutadharmāḥ |
abhiyujyathā satatamevaṁ tyaktva ca jñātralābhayaśakīrti || 214 ||
māyopamaṁ hi (bhi ?) durametatsvapnasamaṁ ca saṁskṛtamavīkṣyam |
nacirādbhaviṣyati viyogaḥ sarvapriyairna nityamiha kaścit || 215 ||
udyujyatāṁ ghaṭata nityaṁ pāramitāsu bhūmiṣu baleṣu |
mā jātu saṁśayata vīryaṁ yāvanna budhyathā pravarabodhim ||216 ||
nidānaparivartaḥ prathamaḥ ||
dvitīyaḥ parivartaḥ |
yadbhūyasā rāṣṭrapāla bodhisattvayānīyānāṁ pudgalānāmime doṣā bhaviṣyanti-anabhiyuktā anabhiyuktān pūjayiṣyanti, śaṭhāḥ śaṭhān pūjayiṣyanti, ajñā ajñān satkartavyān manyante, āmiṣapriyāśca bhaviṣyanti| adhyavasāne bahulāḥ kulamatsarāḥ śaṭhā dhvāṅkṣā mukharāḥ kuhakāḥ kṣātragurukāḥ | anyonyavarṇabhāṣaṇatayā lābhaṁ niṣpādayiṣyanti | lābhaparyeṣṭyarthaṁ ca te grāmaṁ pravekṣyanti, na sattvaparipākārthaṁ na sattvānukampārtham | te ajñānino jñānanimittamātmānaṁ pratijñāsyanti-kathaṁ māṁ pare vijānīyuḥ ? bahuśrutaḥ kalyāṇadharma iti | agauravāśca bhaviṣyanti yathātrānabhiyuktāḥ | bhinnabhājanībhūtā bhaviṣyanti anyonyaskhalitagaveṣiṇaḥ | naṣṭaprayogā ajñāḥ kusīdājñānā navakalpanabahulāḥ | anyonyabhinnadharmasaṁgāyanatayā svacchandā dṛḍhavairā ākīrṇavyāpādā ayuktaparibhāṣāñjanasaṁjñaptyā iha śāsane cariṣyanti āparipṛcchanaśīlāḥ | dharmaśravaṇenānarthikāḥ | ayuktacaryayā daridrakuleṣūpapattiṁ parigṛhīṣyanti | te daridrakule pravrajitāḥ samānā lābhamātrakeneha śāsane tuṣṭimutpādayiṣyanti | teṣāmatyayadeśanāpi na bhaviṣyati kiṁ punarjñānābhisamayaḥ | te buddhaguṇān ricitvā jñātralābhamātrakena śrava(ma)ṇāḥ sma ityātmānaṁ pratijñāsyanti | nāhaṁ rāṣṭrapāla teṣāṁ tathārūpāṇāṁ pudgalānāmānulomikāmapi kṣāntiṁ vadāmi kutaḥ punarbuddhajñānam | sugatisteṣāṁ dūre, kiṁ punarbodhiḥ | teṣāṁ punā rāṣṭrapāla tathārūpāṇāṁ pudgalānāmaṣṭau bodheḥ paripanthakarān dharmān vadāmi | katamānaṣṭau ? apāyopapattiḥ daridrakulopapattiḥ pratyantajanapadopattiḥ nīcalukopapattirdurvarṇatāndhatvagatikāḥ pāpamitrasamavadhānaṁ bahumānyatā viṣamāparihāreṇa kālakriyāḥ | imān rāṣṭrapāla aṣṭau dharmān bodheḥ paripanthakarān vadāmi |tatkasya hetoḥ ? nāhaṁ rāṣṭrapāla vacanapratijñasya bodhimiti vadāmi | na kuhakasya caryāpariśuddhiṁ vadāmi | na śaṭhasya bodhicaryāṁ vadāmi | nāmiṣagurukasya buddhapūjāṁ vadāmi | nābhimāninaḥ prajñāpariśuddhiṁ vadāmi | nāhaṁ duṣprajñasamanvāgatasya saṁśayacchedanaṁ vadāmi | nāhaṁ matsariṇa āśayapariśuddhiṁ vadāmi | nāhamanadhimuktibahulasya dhāraṇīpratilābhaṁ vadāmi | nāhamasadguṇaparyeṣakasya sugatipratilābhaṁ vadāmi | na kulamatsarasya kāyapariśuddhiṁ vadāmi | nāhamakalpitāryapathasya buddhasamavadhānaṁ vadāmi | na kulādhyavasitasya vākpariśuddhiṁ vadāmi | na gauravasya cittapariśuddhiṁ vadāmi | nāhamamātrajñasya dharmakāmatāṁ vadāmi | na kāyajīvitasāpekṣasya dharmaveṣṭiṁ vadāmi | nāhaṁ rāṣṭrapāla ṣaṭaśāstṝṁstathā vigarhāmi yathā tān mohapuruṣān vigarhāmi | tatkasya hetoḥ ? anyathāvādinaste anyathākāriṇaḥ, visaṁvādakāḥ sadevakasya lokasya ||
atha khalu bhagavaṁstasyāṁ velāyāmimā gāthā abhāṣata -
asaṁyatā uddhata unnatāśca agauravā mānina lābhautsadā |
kleśābhibhūtāḥ sakhilāḥ sakiṁcanāḥ sudūra te tādṛśa agrabodhaye || 217 ||
lābhābhibhūtasya kusīda vardhate kusīdabhūtasya pranaṣṭa śraddhā |
śraddhāvipannasya pranaṣṭa śīla duḥśīlabhūtasya pranaṣṭa saṁgatiḥ || 218 ||
daridrabhūtāśca hi pravrajitvā dāridyramuktāṁ samavāpya pūjām |
taiḥ kāñcano bhāramivāpaviddhaḥ sa sasyabhāraḥ punarudgṛhītaḥ || 219 ||
lābhārthikoaraṇyamupaiti vastuṁ gaveṣate tatra gataśca jñātīn |
abhijñavidyāpratibhānasaṁpado vihāya gṛhṇāti sa cāpi jñātīn || 220 ||
apāyabhūmiṁ gatimakṣaṇeṣu daridratāṁ nīcakulopapattim |
jātyandhadaurbalyamathālpasthāmatāṁ gṛhṇanti te mānavaśena mūḍhāḥ || 221 ||
te vṛtticaryāparihīnabhāvāḥ pramādalābhena smṛtipranaṣṭāḥ |
ghoraṁ prayāsyanti mahāprapātaṁ yato na mokṣo'styapi kalpakoṭibhiḥ || 222 ||
yadīha lābhina bhaveta bodhistaddevadatto'pi labheta bodhim |
vairambhavātena yathaiva pakṣī kṣipyanti lābhena tathā ayuktāḥ || 223 ||
puṇyairvihīnāḥ paradāragṛddhā aśuddhaśīlāḥ kuśaleṣu boddaraḥ |
te śāsane'narthaśmaśānadāruvat ye bodhicittena alabdhajñānāḥ || 224 ||
bodhyarthiko'nveṣati buddhadharmān na tiṣṭhate cāpi yathā samokṣaḥ |
dṛḍhāḥ sa lepena kṛtaḥ kapirvā mānābhibhūtasya tathaiva bodhiḥ ||225 ||
bodhyarthikenāpi mayā svajīvaṁ tyaktaṁ priyaṁ dharmapadasya hetoḥ |
tyaktvā ca dharmāṁsta ayuktayogāḥ nirarthabhūtā nipatanti śāsanam || 226 ||
mahāprapātaṁ jvalitaṁ hutāśanaṁ subhāṣitārthe patito'smi pūrve |
śrutvā ca tasmin pratipattiye sthito vihāya sarvāṇi priyāpriyāṇi || 227 ||
śrutvā guṇāḍhyaṁ ca vicitraśāsanaṁ teṣāṁ spṛhā naikapade'pi jāyate |
adharmakāmasya kuto'sti bodhiḥ yathaiva cāndhasya pathi prakāśanam || 228 || iti ||
bhūtapūrvaṁ rāṣṭrapāla atīte'dhvanyasaṁkhyaeyaiḥ kalpairasaṁkhyeyatarairacintyairatulyairapramāṇairvipulairaprameyairyadāsīt | tena kālena tena samayena siddhārthabuddhirnāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ ca buddho bhagavān | tena ca samayena arciṣmānnāma rājābhūt | arciṣmataḥ punā rāṣṭrapāla rājño jambūdvīpe rājyamabhūtṣoḍaśayojanasahasrāṇi | tena ca rāṣṭrapāla kālena tasmin jambūdvīpe viṁśatinagarasahasrāṇyabhūvan sarvāṇi kulakoṭisahasrikāṇi | tasya khalu punā rāṣṭrapāla rājño'rciṣmato ratnaprabhāsaṁ nāma nagaramabhūdrājadhānī yatra sa rājā arciṣmān prativasati dvādaśayojanānyāyāmena pūrveṇa paścimena ca, sapta yojanāni vistareṇa dakṣiṇenottareṇa ca, saptānāṁ ratnānāṁ ca saptaprākāramaṣṭāpadasukṛtam | tena ca samayena daśavarṣakoṭiniyutāni sattvānāmāyuḥpramāṇamabhūt | rājñaḥ punā rāṣṭrapāla arciṣmataḥ puṇyaraśmirnāma putro'bhūdabhirūpaḥ prāsādiko darśanīyaḥ paramaśubhavarṇapuṣkalatayā samanvāgataḥ | tasya jātamātrasyaiva nidhānasahasraṁ prādurbhūtam | saptānāṁ ratnānāmekaṁ cātra nidhānaṁ rājñaḥ prāsāde prādurbhūtaṁ daśapauruṣapramāṇaṁ saptānāṁ ratnānām | tasya khalu punā rāṣṭrapāla puṇyaraśme rājakumārasya jātāmātrasyaiva sarve jāmbūdvīpakāḥ sattvā āttamanaso'bhūvan | ye ca sattvā bandhanagatāsteṣāṁ bandhanamokṣo'bhūt | tena khalu punā rāṣṭrapāla puṇyaraśminā rājakumāreṇa saptabhirdivasaiḥ sarvaśilpānyadhigatāni yāvanti laukikāni ||
atha khalu rāṣṭrapāla puṇyaraśme rājakumārasya śuddhāvāsakāyikā devatā ardharātrakālasamaye saṁcodayanti sma-apramattena te kumāra sadā bhavitavyam | anityatāpratyavekṣaṇakuśalena bhavitavyam | alpaṁ hi kumāra jīvitaṁ manuṣyāṇām | gamanīyaḥ saṁparāyaḥ | paralokabhayadarśinā ca te bhavitavyaṁ na sarmakriyoddhureṇa | tasyāṁ velāyāmimā gāthā abhāṣata-
mā kumāra bhava supramattako mā pramādavaśamabhyupeṣyase |
apramāda sugatena varṇito ninditā hi sugataiḥ pramattakāḥ || 229 ||
apramatta iha ye ca sūratā dānasaṁyamaratā amatsarāḥ |
sarvasattvakṛpamaitramānasā te bhavanti nacirānnarottamāḥ || 230 ||
ye'prameya sugatā atītāḥ sāṁprataṁ ca hi ye'pyanāgatāḥ |
sarvaeva kuśalaista udgatā apramādapatha eva susthitāḥ || 231 ||
annapānamatha vastrabhojanaṁ hemarūpyamaṇibhūṣaṇam |
dattaṁ tairapi ca kalpakoṭiyaḥ prārthayadbhiriha bodhimuttamām || 232 ||
hastapādamatha karṇanāsikā yācitā dadati saṁpraharṣitāḥ |
sarvabodhiguṇapūritāśayāḥ te bhavanti nacirānnarottamāḥ || 233 ||
rajyasaukhyavibhavāṁśca sarvaśo viprahāya dayitāḥ sriyo'pi ca |
raṅgamāyasadṛśaṁ hi saṁskṛtaṁ saṁśrayasva vanameva niḥspṛhaḥ || 234 ||
jīvitaṁ capalamadhruvaṁ sadā mṛttikāghaṭaka eva bhedi ca |
yācitopamamaśāśvataṁ sadā nātra nityamaśubhaṁ kumāraka || 235 ||
neha mātra na pitā na bāndhavā dhārayanti yatamāna durgatim |
yatkṛtaṁ hi śubhāśubhaṁ tatprāyantamanuyāti pṛṣṭhataḥ || 236 ||
kāmahetu bahukalpasāgarā anyamanyavadhitā nirarthakāḥ |
kasyacinna ca kṛtaṁ tvayā hitaṁ vyartha eva ca niveśitaḥ śramaḥ || 237 ||
adya te jagata eṣato hitaṁ bodhiśāntamatulaṁ padottamam |
majjamāṁsamapi carma śuṣyate yadyapi tvamapi mā kṛthā śramam || 238 ||
durlabho hi sugatasya saṁbhavaḥ śāntadharmaśravaṇaṁ sudurlabham |
mārapakṣamavadhūya yatnato buddhajñāna nacireṇa lapsyase || 239 ||
bhadramitraparisevakaḥ sadā pāpamitraparivarjako bhava |
satpathe upanayanti te sadā duṣpathā ca satataṁ nivārakāḥ || 240 ||
sādhu vīryamapi kṛtva susthiraṁ kāyajīvitaspṛhāṁ vihāya ca |
vajrakalpahṛdayā dṛḍhāśrayā buddhamārgamimameva suśrutam || 241 ||
durlabhaṁ padavaraṁ hyanuttaraṁ sarva eva purimā narottamā |
araṇyagocararatāḥ prabhaṁkarāḥ teṣa tvaṁ cara pathe'nuvartakaḥ || 242 ||
araṇyavāsanirataḥ sadā bhava mātṛputrapitṛbāndhavān priyān |
viprahāya sakalaṁ suhṛjjanaṁ kāyajīvitakṛtāmapi tṛṣṇām |
eṣatādya vipulaṁ sugatajñānasaṁcayam eṣatā padavaraṁ hyanuttaram || 243 ||
atha khalu rāṣṭrapāla puṇyaraśmī rājakumārastata upādāya daśabhirvarṣairna jātu styānamiddhamavakrāmitavān, na jātu hasitavān, na krīḍito na ramitaḥ, na paricārito na jātūdyānabhūmiṁ gato na jātu sakhāyān dṛṣṭvā vismitaḥ | na jātu gītābhilāṣyabhūt | na rājyadhanagṛhanagareṣu spṛhāmutpāditavān |evaṁ sarvavastuṣu anapekṣo'bhūt | ekaḥ pradhyāyamānaḥ sthito'bhūt pratisaṁlīnaḥ paramadaurbalyabhāvaṁ vicintayan | asāramitvaraṁ ca lokamanāśvasan | apriyasamavadhānaṁ priyavinābhāvaṁ bālollāpanaṁ saṁsāraratinirāsvādaṁ rājyasukhaṁ vimoghadharmaṁ bhavābhīṣṭaṁ śamatṛptaṁ pṛthagjanatvaṁ sadā viruddham | bālāyuktajanamadhyagato'smi yannvahaṁ tūṣṇībhāvenātināmadhyeyam | sa ekānte tūṣṇībhūtaḥ apramādaṁ vicintayan priyavinābhāvamekākī viharati sma ||
atha khalu rāṣṭrapāla rājñārciṣmatā anyatarasmin pṛthivīpradeśe ratipradhānaṁ nāma nagaraṁ māpitamabhūt kumārasya paribhogārtham | dakṣiṇenottareṇa ca sapta vīthīśatāni, saptabhiḥ prākāraiḥ samantato'nuparikṣiptamabhūtsaptaratnamayaiḥ kiṅkiṇījālasamucchritairmuktājālaratnayaṣṭivitānaiḥ | sarveṣu ca vīthīmukheṣu aśītiratnayaṣṭisahasrāṇi sthāpitānyabhūvan | sarvasyā ca ratnayaṣṭayāṁ yaṣṭiratnasūtrasahasrāṇi nibaddhānyabhūvan | sarvatra ca ratnasūtre caturdaśa tālapaṅktikoṭyo nibaddhānyabhūvan, yāsāṁ vāteneritānāṁ vātasaṁghaṭṭitānāṁ tadyathāpi nāma tūryaśatasahasrasya ghoṣaśabdaḥ syāt | sarveṣu ca vīthīmukheṣu pañca pañca kanyāśatāni sthāpitānyabhūvan gītakuśalāni nṛttakuśalāni prathamayauvanaprāptāni sarvajagatparibhogyāni | tāsāṁ ca rājñārciṣmatā ājñā dattābhūt-rātridivaṁ bhavantībhirnānyā kthā kāryāṁ anyatra nṛttagītavāditena | sarve rañjayitavyā ye keciccaturṣu dikṣvāgacchanti | apyevaṁ nāma kumārasya raticittamutpadyeta | na ca kasyacit sattvasyāpanāyaṁ vaktavyam | teṣu ca punaḥ sarvavīthīmukheṣu annamannārthikebhyo dīyate, pānaṁ pānārthikebhyaḥ, yānaṁ yānārthikebhyo yāvadvadvastragandhamālyavilepanaśayyopāśrayajīvitapariṣkāraṁ suvarṇarūpyamaṇimuktāvaiḍūrya śaṅkhaśilāpravālajātarūparajata hastyaśvaśodhanaṁ sarvābharaṇaṁ ratnarāśayaśca sthāpitā abhūvan sarvajanaparibhogārtham |
tena ca samayena madhye nagarasya samantato yojanaṁ gṛhaṁ kumārasya māpitamabhūtparibhogāya saptānāṁ ratnānāmaṣṭāpadanibaddhaṁ toraṇasaptapratimaṇḍitam | tatra caikaḥ prāsādaḥ kārito'bhūt, yatra catasraḥ śayanakoṭyaḥ prajñaptamabhūtkumārasya paribhogārtham | tatra ca madhye udyānaṁ māpitamabhūtsarvapuṣpavṛkṣasarvaphalavṛkṣasarvaratnavṛkṣapratisphuṭaṁ saṁchāditamabhūta | tasya khalu punā rāṣṭrapāla udyānasya madhye puṣkariṇi kāritābhūt saptaratnamayī catūratnasopānī, tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya | aṣṭottaraṁ ca siṁhamukhaśataṁ yena gandhodakaṁ praviśati tasyāḥ khalu punaḥ puṣkariṇyāḥ | aṣṭaśatameva siṁhamukhānāṁ yena punareva tadvāri nirvahati | utpalapadmakumudapuṇḍarīkaiḥ satatasamitaṁ saṁpuṣpitā samantataśca ratnavṛkṣaparivāritā sarvakālikaiśca puṣpaphalavṛkṣaiḥ parisphuṭā | tasyāḥ puṣkariṇyāḥ tīre aṣṭaśataṁ ratnavṛkṣāṇāṁ māpitamabhūt | sarvasmin ratnavṛkṣe ṣaṣṭiṣaṣṭi ratnasūtrāṇi nibaddhāni | sarvatra ca tālapaṅktikoṭyo nibaddhāḥ | tāsāṁ ca vāteneritānāṁ vātasaṁghaṭṭitānāṁ śabdo niścarati tadyathāpi nāma tūryaśatasahasrasya saṁpravāditasya | sā ca puṣkariṇi upariratnajālasaṁchāditābhūt, mā kumārasya rajo pāṁśurvā śarīre nipatiṣyatīti ||
tena ca samayena tasmin prāsāde catasra āsanakoṭyaḥ prajñaptā abhūvan saptaratnamayyaḥ | sarvasmiṁścāsane pañca pañca dūṣyaśatāni prajñptānyabhūvan | tatra ca madhye āsanaṁ prajñaptaṁ saptaratnamayaṁ saptapauruṣamuccatvena aśītidūṣyakoṭibhiḥ prajñaptam, yatra puṇyaraśmī rājakumāro niṣetsyata iti | sarvatra cāsanamūle agarugandhaghaṭikā dhūpyate | triṣkṛtvo divasasya triṣkṛtvo rātreḥ puṣpasaṁstaraḥ kriyate | suvarṇachadanācchāditaṁ suvarṇapadmapralambitaṁ muktājālavitataṁ maṇiratnaprabhāvabhāsitamaśītisahasrapralambitam | sarvatra ca ratnavṛkṣe patākāśatāni pralambitānyabhūvan | sarvatra codyāne navatirmaṇiratnaśatasahasrāṇi yojanaprabhāṇi sthāpitānyabhūvan, teṣāṁ ca prabhayā sarvaloko'vabhāsito'bhūt | tasmin punā rāṣṭrapāla udyāne śukasārikakroñcakokilamayūrahaṁsacakravākakunālakalaviṅkajīvaṁjīvakā manuṣyapralāpinaḥ pakṣiṇo'bhūvan | yeṣāṁ nikūjitāni nadatāṁ nandane devānāmiva madanīyaḥ śabdo niścarati | kumārasya ca paribhogārthaṁ pañcarasaśataprakārāṇi bhojanāni satatasamitamabhisaṁskṛtānyabhūvan sarvākārasaṁpannāni ||
tena ca punaḥ samayena viṁśavarṣāḥ samānāḥ ṣoḍaśavarṣātikrāntāḥ kumārakāḥ sarvanagarebhyaḥ samudānīya tatra ca nagare praveśitā abhūvan sarvaśilpasthānakarmasthānavidhijñāḥ | sarvaloikikaratyupakaraṇavidhijñānāmaśītikoṭyaḥ tasminnagare praveśitā abhūvan | tasya mātāpitṛbhyāṁ koṭiḥ kanyānāṁ dattā, jñātisaṁghena koṭiḥ, naigamajñānapadaiḥ koṭiḥ, sarvarājena koṭiḥ kanyānāṁ dattā abhūvan | tāśca sarvā abhurūpāḥ prāsādikā darśanīyāḥ sarvāḥ ṣoḍaśavarṣapramāṇā jātyā gītakuśalā vādyakuśalā nṛttakuśalā hasitakuśalāḥ puruṣopasaṁkramaṇakuśalā ārjavāḥ śiśavā madhurā vṛddhayaḥ pūrvābhilāpinyaḥ smitamukhāśopacārakuśalāḥ sarvakalāsu vidhijñā nātidīrghā nātihrasvā nātisthūlā nātigauryo nātiśyāmāḥ | yāsāmutpalagandho mudhāt pravāti, candanagandho gātrebhyaḥ pravāti | vyaktāṁ iva devakanyakāḥ, ekāntamanāmayacāroṇyaḥ | tāsāṁ madhyagataḥ puṇyaraśmī rājakumāraḥ saṁgītisaṁprabhāṇitena tatra ca saṁgītiśabde caivaṁ cittamutpādayati-mahānamitrasaṁgho batāyaṁ mama prādurbhutaḥ kuśaladharmaparimoṣakaḥ | hanta anapekṣo bhaviṣyāmi | sa tasmin samaye syādyathāpi nāma vadhyaḥ puruṣo dṛṣṭvā na vismayacitta mutpādayati, evameva puṇyaraśmī rājakumāraḥ tāṁ pramadāṁ dṛṣṭvā na viṣmayati, nāpi tatra nagare, na ca sakhībhiṁrvismayati sma | taiśca daśabhirvarṣairna jātu rūpanimittamudgṛhītavān | na śabdanimittaṁ na gandha nimittaṁ na rasanimittaṁ na sparśanimittamudgṛhītavān |
anyatraivaṁrūpaṁ cittaṁ pravartayate sma-kadā tāvadevaṁrūpādamitrasaṁghamadhyānmama mokṣo bhaviṣyati ? kadāhamapramādacaryāṁ cariṣyāmi yena me mokṣo bhaviṣyati ? atha khalu tāḥ kanyakāḥ rājño'rciṣmata ārocayanti sma-na deva kumāraḥ krīḍati, na ramate, na paricārayati ? atha khalu rāṣṭrapāla rājā arciṣmānaśītibhī rājasahasraiḥ sārdhaṁ yena puṇyaraśmī rājakumārastenopasaṁkrāmat | upasaṁkramyāśrumukhaḥ pravepamānena kāyena śocamāno dharaṇitale prapatitaḥ | sa utthāya dharaṇitalātpuṇyaraśmiṁ rājakumāraṁ gāthābhidhyabhāṣata -
prakṣasva putravararatna mama pralāpaṁ
śokārdito nipatito'smi bhuvi kṣapānte |
kenāpriyaṁ tava kṛtaṁ mam tadbravīhi
jyeṣṭhaṁ dadāmi yadihāsya kṣaṇena daṇḍam || 244 ||
prekṣasva me'dya nagaraṁ surasaṁgharamyaṁ
manasā mayābhiracittaṁ yadidaṁ tvadarthe |
kimihāṅgamadya vikalaṁ mama tadvadāśu
śakrasya vādya vibhavaṁ tava darśayāmi || 245 ||
śokārditaṁ kamalalocanacārunetraṁ
strīsaṁghamapsarasamaṁ vilapantamīkṣa |
etābhiranyaiśca ramasva vinīya śokaṁ
kiṁ śalyaviddha iva dhyāyasi dīnavakraḥ || 246 ||
etāḥ svaraṅgarucirāḥ suratervidhijñāḥ
saṁgītitālasamaye ca viniścayajñāḥ |
kālastavādya suratasya na śocitasya
mlānaṁ saroruhamivāsi kimadya dīnaḥ || 247 ||
udyānapuṣpaphalapatravikīrṇaśākhā |
udviddhacitramiva citrarathaṁ surāṇām |
saṁcintayasva prathamaṁ hi vayastavedaṁ
kālo rate rama ihādya suta prasīda || 248 ||
tulyā taveyamapi puṣkariṇī surāṇāṁ
snānārthamutpalasarojavanābhikīrṇā |
padmāni mattavaraṣaṭpadabhūṣitāni
saṁcintya tāṁ ka iha nābhirameta putra || 249 ||
haṁsā mayūraśukasārikakokilāśca
koṇālajīvakalaviṅka manojñaghoṣāḥ |
gandharvamādana ivā himavatsamīpe
śrutvā naraḥ ka iha nātra ratiṁ labheta || 250 ||
etā vimānamaṇicūḍasamuktajālā
vaiḍūryakāñcanacitā iva vaijayante |
ratnāsanāni ca varāṇi varāstṛtāni
cārusvarā kanakakaṅkaṇatālapaṅktyaḥ || 251 ||
gambhīradhīravaratūryaninādaghuṣṭā
vīthīṣu dānavisarāstava cāpi hetoḥ |
kanyāḥ sahasrabahugītarutāḥ kriyante
śrūyanti nandanavane'psarasāṁ yathaeva |
kasmān triviṣṭapasame bhavane manojñe
vikṣiptacitta iha kiṁ na ratiṁ karoṣi || 252 ||
ete kumāra tava devasamānagarbhāḥ
krīḍāsakhāya saha putra ramasva caibhiḥ |
mātā pitā ca tava saṁsthita sāśrukaṇṭhāḥ
kiṁ duḥkha nāsti karuṇā ca jane tavāsmin || 253 ||
so'thābravīdguṇacito bhavadoṣadarśī
nirviṇṇa saṁskṛtamanarthika kāmabhogaiḥ |
saṁsārapañcaragataṁ jagadīkṣyaṁ cedaṁ
mokṣārthikaḥ pitaramāha śṛṇuṣva deva || 254 ||
devāpriyaṁ mam kṛtaṁ na hi kenacinme
kiṁ tvasti me'dya na hi kāmaguṇeṣu chandaḥ |
sarve priyāṁ ripusamā hi nirānuraktā
ye kleśadurgatiprapāta prapātayanti || 255 ||
etāḥ striyo hyabudhabālajanābhirāmā
mārasya pāśaguṇabaddha mahāprapātāḥ |
nityaṁ tathā vigarhita āryajanena caitāḥ
sevāmi kiṁ narakadurgatiśokamūlāḥ || 256 ||
etāḥ striyo hi chavimātrakarūparabhyāḥ
snāyvasthiyantramaśucībhi nirarthako'ham |
prasrāviṇī rudhiramūtraśakṛnmalānāṁ
vyaktaṁ śmaśānasadṛśīṣu kathaṁ rameyam || 257 ||
gītaṁ na śroṣyamapi vādyarutaṁ na grāhyaṁ
svapnāya mābhiratayo'budhamohanāśca |
saṁkalpalālasa gatā abudhā tu nāśaṁ
kiṁ kleśadāsa iva bālajano bhaviṣye || 258 ||
sarve ime drumalatā śiśire pravṛtte
kāntāravṛkṣasadṛśā hi bhavantyaramyāḥ |
sarvaśriyo vidhamanī hi anityateyaṁ
mohātpramādamupayāmi cale tu jīve || 259 ||
cittaṁ samudra iva tarpayituṁ na śakyaṁ
tṛṣṇāpravṛttinirataḥ punareva kāṅkṣa |
anyonyaghāti jagadīkṣya hi kāmahetoḥ
meruryathaiva pavanairahamaprampyaḥ || 260 ||
na tvaṁ pitā na sahajā mama nāpi bhāryāḥ
trātā na bāndhavajanā nṛpate hmapāyāt |
sarve vayaṁ tṛṇagatā iva bindulekhā
mā tāta cittavaśagā bhavatāṁ pramattāḥ || 261 ||
dhigyauvanena manujeśvara yanna nityaṁ
dhigjīvitasya gamanaṁ giritoyaśīghram |
dhiksaṁskṛtaṁ kṣayamidaṁ taḍidabhralolaṁ
dhikkaṇḍitasya tribhave nṛpa kāmarāgaḥ || 262 ||
saṁcodito'smi vibudhairbhava apramatto
no bodhisattva bhavate viṣayābhilagnaḥ |
buddho bhaveyamiha lokahitānukampī
nāsti pramādacaritasya narendra bodhiḥ || 263 ||
kāmāturo bhavati yo nṛpa cittadāsaḥ
sa hi puṇyanāśanirato vinivṛttasvargaḥ |
hiṁsāsamiddhamapi nābhicareta jātu
pakṣīva pañjaragataḥ kathamāśvaseta || 264 ||
dhātūśca sarpasadṛśā vadhakāśca skandhāḥ
cittaṁ ca sāsravamanarthaka śūnya grāmaḥ |
viṣastambapuṣpita iveha narendra kāyaḥ
oghe'tiruhyati kathaṁ nu ratirmamātra || 265 ||
saṁprekṣase jagadidaṁ kugatiprapannaṁ
vyaktaṁ padaṁ gaganatulyamapi jvalantam |
teṣāṁ pramokṣaṇanimittamihādya rājan
śivadharmanāva samudānayitāsmi śīghram || 266 ||
suptān vibodhayitumātura jīvitārthaṁ
śalya nimūlayitumutpathagān vinetum |
prod ghuṣya bandhanabimokṣa mahāsahasre
saṁtarpayaṁściradaridra subhāṣitena || 267 ||
sīdanta durgatipathādapi coddhariṣye
andhe cakṣurapi tṛṣṇalatāviśoṣī |
prajñārciruttamavimuktikṛtapradīpo
drakṣanti yena tribhavaṁ naṭaraṅgakalpam || 268 ||
meghaṁ kṛpākaruṇapāramitābhrakūṭaṁ
sattvārthagarjita vipaśyanavidyumālī |
bodhyaṅgadhārasukhaśītalavṛṣṭijālaiḥ
śītīkaromi ca jagaccirakālataptam || 269 ||
etatsmarannahamiha kṣitiśopaviṣṭo
nāstīha me praṇidhi saṁskṛtasarvakāmaiḥ |
bodhyarthiko hi vicarāmiha sattvahetoḥ
ekāṁśiko na hi bhavābhiratau mamecchā || 270 ||
jānan vasetka iha pārthiva śatrumadhye
ko buddhimān sabhayamārgapathaṁ vrajeta |
ko vā sacakṣuriha tāta patetprapāte
ko bodhimārgamadhigamya bhavetpramattaḥ || 271 ||
anusrota sarvajagatī pratisrotā so'haṁ
vācā na śakyamiha pārthiva bodhi prāptum |
meruprayātamapi sāgaramutsaheyaṁ
na tveva me mana ihābhirameta kāmaiḥ || 272 ||
gacchāśu pārthiva varasvajanena sārdhaṁ
sarvāṁ hi rāṣṭraratimutsṛja sarvaloke |
ādāya gacchatu yathābhimataṁ hi yasya
gṛhyāpramāda mama tāta na rājyakoṭyā || 273 ||
śakyā na nārigaṇamadhyagatena bodhiḥ |
prāptuṁ śivaṁ padamanuttarayogakṣemam |
gacchāmyahaṁ girivanāntaramāśrayāmi
prāptā hyaraṇyaniratena jinena bodhiḥ || 274 ||
atha khalu rāṣṭrapāla puṇyaraśmī rājakumāraḥ prāsādatalagata eva tābhiḥ pramadābhiḥ sārdhaṁ caṁkramannudvignamanāḥ saṁstribhirīryāpathairviharati | katamaistribhiḥ ? sthānena caṁkrameṇa niṣadyayā | styānamiddhaparivarjitaḥ upariprāsādatalagato'ṣṭamyāṁ bhūmau sthitaḥ | so'rdharātrakālasamaye aśroṣīt-antarīkṣācchuddhāvāsakāyikā devatā buddhasya varṇaṁ bhāṣamāṇā gacchanti, vistareṇa dharmasya saṁghasya varṇaṁ bhāṣamāṇā gacchanti | śrutvā ca rāṣṭrapāla puṇyaraśmī rājakumāraḥ saṁhṛṣṭaromakūpajātaḥ aśru nipātayati | sa saṁvegajāto'ñjaliṁ kṛtvā tāṁ devatāṁ gāthābhiradhyabhāṣata -
mayi karuṇa janitvā devatā duḥkhite'smin
yadi na kuruta manyuṁ kiṁcidevābhipṛcche |
kasya guṇa vadanto gacchetātrāntarīkṣe
sukhitamiha mano me vākyametaṁ niśāmya || 275 ||
atha khalu rāṣṭrapāla tā devatāḥ puṇyaraśmirājakumāraṁ gāthābhiradhyabhāṣanta -
śravaṇamupagataste kiṁ na buddhaḥ kumāra
śaraṇamaśaraṇānāṁ nāma siddhārthabuddhiḥ |
paracarikuśalo'sau puṇyaprajñāguṇaḍhyo
daśaniyutasahasrādhyāyināṁ tasya saṁghaḥ || 276 ||
puṇyarasmirāha -
ahamapi jina dṛkṣye kīdṛśaṁ tasya rūpaṁ
vadata api ca sarve kīdṛśo cāsya varṇaḥ |
ahamapi paripṛcche kīdṛśī bodhicaryā
bhavati yatha caran vai sarvasattvaikanāthaḥ || 277 ||
atha khalu tā devatāḥ puṇyaraśmiṁ rājakumāraṁ gāthābhiradhyabhāṣanta -
snugdharucikeśā dakṣiṇāvartajātā
giritatamiva haima śobhate cāsya coṣṇi |
gagana iva ca śūnyo bhāsate cāsya ūrṇā
sphaṭikamaṇiviśuddhā dakṣiṇā nābhi jātā || 278 ||
bhramaragaṇaviśuddhā netra nīlotpalābhā
siṁhahanu narendrao bimba oṣṭhaḥ svayaṁbhūḥ |
sṛjati ca sahasraṁ vai raśmikoṭīranantān
sphurati ca trisahasrān durgatīḥ śoṣayaṁśca || 279 ||
samasahitasuvṛttā danta citra suśuklā
himarajataviśuddhā viṁśati dveguṇāsya |
jinavarapravarasya tasya daṁṣṭrāścatasraḥ
svakamukhapraticchādā tasya jihvā prabhūtā || 280 ||
giri varasahitārthā tasya pralhādanīyā
sahita akuṭilā ca bramhaghoṣā suyuktā |
tūryaśatasahasrairvāgjinasyārhatulyā
vimatiśamakarī sā toṣaṇī arthikānām || 281 ||
avikalaguṇacitrā bodhi aṅgānukūlā
hāraśatasahasrā gumphitā dharmamālā |
tūryarativighuṣṭā devatāgītaramyā
amararucisvarā vai hlādanī vāgjinasya || 282 ||
kīnnarakalaviṅkākokilācakravākā
barhiṇakalahaṁsāghoṣa konālakānām |
bramharutanirghoṣā kinnarāṇāṁ svarāṅgā
akhalitamanavadyā sarvārthānubodhā || 283 ||
citrasphaṭikaślakṣṇā paṇḍitānāṁ manāpā
codanī vinayanīyā bodhanī premaṇīyā |
paracarimanakūlā toṣaṇī pṛcchamānā
imaguṇa vacanā caitasya dharmeśvarasya || 284 ||
kamburucira grīvā śāntasaṁvṛttaskandhaḥ |
dīrghaparigha bāhū tasya saptotsadāṅgam |
kara rucirasuvṛttā dirghavṛttāṅgulīkāḥ
tapitakanakavarṇaṁ tasya gātraṁ jinasya || 285 ||
roma pariṇatāśca dakṣiṇo caikajātā
nābhi nikhila durgā guhyakośo hayo vā |
ūru gajakaro vā eṇajaṅghaḥ svayaṁbhūḥ
karatala suvicitrā svastikāścakracitrāḥ || 286 ||
gajapatigatigāmī siṁhavikrāntagāmī
vṛṣabhalalitagāmī indrayaṣṭipravṛddhaḥ |
gaganakusumavṛṣṭiḥ puṣpachatrā bhavanti
vrajatimanuvrajanti dharma ete'dbhutasya || 287 ||
lābha atha alābhe saukhyaduḥkhe jinasya
ayaśasi yaśa evaṁ nindaśaṁsāsu caivam |
jalaruhamiva toyaiḥ sarvato nopaliptaḥ
evamiha nṛsiṁho nāsti sattvaḥ samo'sya || 288 ||
atha khalu rāṣṭrapāla puṇyaraśmī rājakumāraḥ buddhasya varṇaṁ śrutvā, vistareṇa dharmasya saṁghasya varṇaṁ śrutvā, tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto'bhūt | atha khalu rāṣṭrapāla puṣparaśme rājakumārasyaitadabhavat-yādṛśaḥ saṁbudho bhagavān, yādṛśī cāsya saṁghasaṁpat, yādṛśaśca tena dharmaḥ sākṣātkṛtaḥ, yādṛśī cāsya śiṣyasaṁpat, yathā viṣayasamavadhānaśa saṁsāraḥ, yathākṛtajñaśca saṁsāraḥ, yathākṝtajñāśca bālapṛthagjanāḥ, yathā viṣamā ca satkāyadṛṣṭiḥ, yathā bahvādīnavaśca gṛhāvāsaḥ, yathā bahudoṣāśca kāmāḥ, yathā garhitaśca paṇḍitaiḥ pramādaḥ, yathā saṁmohaṁ cāvidyāndhakāram, yathā duḥprativedhāśca saṁskārāḥ, yathā durdamaṁ citram, yathā gambhīraṁ nāmarūpam, yathānāsvādaṁ ṣaḍāyatanam, yathā duḥkhavipākaścāparijñātaḥ sparśaḥ, yathā bahvādīnavā vedanāḥ, yathā gāḍhabandhanā tṛṣṇā, yathā duḥpratiniḥsaraṇaṁ copādānam, yathānāryā bhavatṛṣṇā, bhave sati yathā duḥkhasamucchedyā ca jātiḥ, yathā vikārakarī ca jarā, yathā vilopakārakaśca vyādhiḥ, yathā niruvuraktaṁ ca maraṇam, yathālpāsvādā ca pravṛttiḥ, yathā bahvādīnavā ca bhavābhinirvṛttiḥ, yathā ramaṇīyaṁ ca tathāgataśāsanam, nedaṁ śakyaṁ kāmadāsena kleśasaṁmohitena cittakhilena pramādābhiratena bālamadhyagatenāyoniśaścittena
saṁsāraraktacittena durjanamadhyagatena na śakyaṁ sugatipanthānamapi viśodhayituṁ kutaḥ punaranuttarāṁ samyaksaṁbodhimabhisaṁboddhum | tasyaitadabhūt-yannvahamita eva prāsādātprāṅbhukhaḥ prapateyam, mā me dvāreṇa niṣkramato jñātisaṁgho'ntarāyaṁ kuryāt ||
atha khalu rāṣṭrapāla puṇyaraśmī rājakumāro yena bhagavān siddhārthabuddhisthathāgatastanmukhastataḥ prāsādādātmānamutsṛṣṭavān, evaṁ ca bhāṣate sma-sacetsa tathāgataḥ sarvaṁ jānāti sarvaṁ paśyati, samanvāharatu māṁ tathāgataḥ | atha khalu rāṣṭrapāla siddhārthabuddhistathāgato'rhan samyaksaṁbuddho dakṣiṇapāṇiṁ prasārya prabhāṁ prāmuñcat, yayā puṇyaraśmi rājakumāraḥ spṛṣṭo'bhūt | tasyāśca prabhāyāḥ śatasahasrapatraṁ padmaṁ śakaṭacakrapramāṇamātraṁ prādurbhūtam | tasmācca padmāt raśmiśatasahasrāṇi niścaranti sma, mahāṁścāvabhāso'bhūt, yenāvabhāsena puṇyaraśmī rājakumāraḥ sphuṭo'bhūt | aht khalu rāṣṭrapāla puṇyaraśmī rājakumārastasmin padme sthitvā yena sa bhagavān siddhārdhabuddhistathāgato'rhan samyaksaṁbuddhaḥ, tenāñjaliṁ praṇamya namo buddhāyetyudānamudānayati sma ||
atha khalu rāṣṭrapāla tena siddhārthabuddhinā tathāgatena sā prabhā pratisaṁhṛtā | sa ca kumārastasya bhagavataḥ pādamūle chinnāpādapa iva prapatitaḥ śatasahasrakṛtvastathāgataṁ vandate sma ||
atha khalu rāṣṭrapāla puṇyaraśmī rājakumārastaṁ bhagavantaṁ gāthābhiradhyabhāṣata-
mayā cirādadya hi vaidyarājaḥ kṛcchrādavāpto'dya cirātureṇa |
ācakṣva me nātha kathaṁ sthito'haṁ lābhī bhaveyaṁ sugatasya śāsane || 289 ||
śruto mayā nāyaka apramādo niśāmya rātrau divi devatābhyaḥ |
śrutvā ca saṁvigna hi āgato'haṁ kathaṁ narāṇāṁ bhavate pramādaḥ || 290 ||
pranaṣṭamārgasya bhavādya deśiko jātyandhabhūtasya bhavādya cakṣuḥ |
mahāprapātādiha māṁ samuddhara śraddhākarā kāruṇikā cikitsakā || 291 ||
daridrabhūtasya kuruṣva saṁgrahaṁ baddhasya mokṣaṁ kuru me'dya nātha |
sasaṁśayebhyo vimatiṁ ca chinda caryāṁ ca me vyākuru bodhimārge || 292 ||
tīrthaṁ ca saṁdarśaya uhyato me dīpaṁ kuruṣvāpi mamāndhakāre |
vraṇīkṛtaṁ māṁ hi kuruṣva nirvraṇaṁ śalyaṁ ca me uddhara vaidyarāja || 293 ||
vimocya māṁ durgatisaṁkaṭāttvaṁ bhavopalambhagrahaṇaṁ nikṛnta |
saṁtāra māṁ śokamahaughapāram aṣṭāṅgamārgeṇa mahāpathena || 294 ||
parīttamāyuḥ kṣayadharmi jīvitaṁ bahvantarāyaṁ kuśalaṁ bhavatyapi |
puṇyasya sidhyatyacirādvipākaḥ labdhakṣaṇo me'dya vadaikaniścayam || 295 ||
etaddhi me vyākuru lokanātha syādbodhisattvo hi yathāpramattaḥ |
yathā carannuttamabodhicārikāṁ pramocayeyaṁ bhavabandhanājjagat || 296 ||
atha khalu rāṣṭrapāla siddhārthabuddhistathāgataḥ puṇyaraśme rājakumārasyādhyāśayaṁ viditvā vistareṇa bodhicaryāṁ saṁprakāśayati, yaṁ śrutvā puṇyaraśminā rājakumāreṇa vimokṣā nāma dhāraṇī praolabdhā, pañcābhijñāḥ pratilabdhāḥ | sa vaihāyase sthitvā puṣpāṇyabhinirmāya taṁ tathāgatamabhyavakirati sma, abhiprakirati sma ||
atha khalu rāṣṭrapāla puṇyaraśmi rājakumārastasmādantarīkṣādavatīrya taṁ bhagavantaṁ siddhārthabuddhiṁ tathāgataṁ gāthābhirabhyaṣṭāvīt -
vandāmi te kanakavarṇanibhā varalakṣaṇā vimalacandramukhā |
vandāmi te asamajñānadharā sadṛśo na te'sti tribhave virajaḥ || 297 ||
mṛdu cāru snigdha śubha keśa jinā girirājatulya tava coṣṇiriha |
noṣṇīṣamīkṣitu tavāsti samo vibhrājate bhruvi vare'pi tavorṇa mune || 298 ||
kundenduśaṅkhahimaśubhranibhā nīlotpalābhaśubhanetravarā |
kṛpayekṣase jagadidaṁ hi yayā vandāmi te vimalanetra jinā || 299 ||
jihvā prabhūta tanu tāmrani(bhā) vadanaṁ ca chādayasi yenasvakam |
dharmaṁ vadan vinayase ca jagat vandāmi te madhurasnugdhagiram || 300 ||
daśanā śubhāḥ sudṛḍha vajranibhāḥ triṁśaddaśāpyaviralāḥ sahitāḥ |
kurvan smitaṁ vinayase ca jagat vandāmi te madhurasatyakathā || 301 ||
rūpeṇa cāpratisamo'si jinā prabhayā ca bhāsayasi kṣetraśatān |
bramhendrapāla jagato bhagavan jimhībhavanti tava te prabhayā || 302 ||
eṇeyajaṅgha bhagavanna samā gajarājabarhimṛgarājagateḥ |
īkṣan vrajasyati yugaṁ bhagavan saṁkampayan dharaṇiśailataṭam || 303 ||
kāyaśca lakṣaṇacito bhagavan ślakṣṇa cchavī kanakavarṇaṁ tava |
nekṣan jagad vrajati tṛptimidaṁ rūpaṁ tavāpratimarūpadhara || 304 ||
tvaṁ pūrva kalpaśatacīrṇatapā tvaṁ sarvatyāgadamadānarataḥ |
tvaṁ sarvasattvakṛpamaitramanā vandāmi te paramakāruṇika || 305 ||
tvaṁ dānaśīlanirataḥ satataṁ tvaṁ kṣāntivīryanirataḥ sudṛḍham |
tvaṁ dhyānaprajñaprabhatejadharo vandāmi te asamajñānadhara || 306 ||
tva vādiśūra kugaṇipramathi tvaṁ siṁhavannadasi parṣadi ca |
tvaṁ vaidyarāja trimalāntakaro vandāmi te paramaprītikara || 307 ||
vākkāyamānasaviśuddha mune tribhaveṣvalipta jalapadmamiva |
tvaṁ bramhaghoṣa kalaviṅkaravā vandāmi te tribhavapāragatam || 308 ||
māyopamaṁ jagadidaṁ bhavatā naṭaraṅgasvapnasadṛśaṁ viditam |
nātmā na sattva na ca jīvagati dharmā marīcidakacandrasamāḥ || 309 ||
śūnyāśca śānta anutpādanaya avijānadeva jagadudbhramati |
teṣāmupāyanayayuktiśatairavatāratyasyapi kṛpālutayā || 310 ||
rāgādibhiśca bahurogaśataiḥ saṁtāpitaṁ satatamīkṣya jagad |
vaidyottamo vicarase'pratimaḥ parimocaya sugata sattvaśatān || 311 ||
jātījarāmaraṇaśokahataṁ priyaviprayogaparidevaśataiḥ |
satatāturaṁ ca jagadīkṣya mune parimocayan vicarase kṛpayā || 312 ||
rathacakravadbhramati sarvajagat tiryakṣu pretaniraye sugatau |
mūḍhā adeśika anāthagatāḥ teṣāṁ pradarśayasi mārgam || 313 ||
ye te babhūva purimāśca jinā dharmeśvarā jagati cārthakarāḥ |
ayameva taiḥ prakathito'ryapatho yaṁ deśayasyapi vibho'pratimaḥ || 314 ||
snigdhaṁ hyakarṣaya manojña varaṁ bramhādhikaṁ paramaprītikaram |
gandharvakinnaravarāpsarasāmabhibhūya tāṁ giramudāharase || 315 ||
satyārjavakṣayamupāyanayaiḥ pariśodhitāṁ giramanantaguṇām |
śrutvā hi yāṁ niyutasattvaśatā yānatrayeṇa jina yānti śamam || 316 ||
tava pūjayā sukhamanekavidhaṁ divyaṁ labhanti manujeṣu tathā |
āḍhyo mahādhana mahāvibhavo bhavate jagaddhitakaro nṛpatiḥ || 317 ||
valacakravartyapi ca dvīpapatiḥ jagadāvṛṇoti daśabhiḥ kuśalaiḥ |
ratnāni sapta labhate suśubhāṁ tvayi saṁprasādajanako'pratima || 318 ||
bramhāpi śakra api lokapatiḥ bhavate ca saṁtuṣitadevapatiḥ |
parinirmito'pi ca suyāmapatiḥ tvatpūjayā bhavati cāpi jinaḥ || 319 ||
evaṁ hyamogha tava pūja kṛtā saṁdarśanaṁ śravaṇamapyasamam |
bhavate jagadvividhaduḥkhaharaḥ spṛśate paraṁ padavaraṁ hyajaram || 320 ||
mārgajña mārgakuśalā bhagavan kupathānnivārayasi lokamimam |
kṣeme śive viraja āryapathe pratiṣṭhāpapyasyapi jagadbhagavan ||321 ||
puṇyādhikasya tava puṇyanidheḥ satatākṣayā bhavati puṇyakriyā |
bahukalpakoṭīṣu na yāti kṣayaṁ yāvanna saṁspṛśati bodhicarām || 322 ||
pariśuddha kṣetra labhate ruciraṁ paranirmitābha sada prītikaram |
śuddhāśca kāyavacasā manasā sattvā bhavantyapi ca kṣetravare || 323 ||
ityevamādiguṇa naikavidhān labhate jinārcanakṛtān manujaḥ |
svargāpavarga manujeṣu sukhaṁ bhavate ca puṇyanidhi sarvajage || 324 ||
kīrtiryaśaśca prasṛtaṁ vipulaṁ tava sarvadikṣu bahukṣetraśatān |
saṁkīrtayanti sugatāḥ satataṁ tava varṇamāla parṣatsu jinā || 325 ||
vigatajvarā jagati mokṣakarā priyadarśanā paramakāruṇikā |
śāntendriyā śamaratā bhagavan vandāmi te naravarapravarā || 326 ||
labdhā abhijña jina pañca mayā gagane sthitastava niśāmya giram |
bhavitāsmi vīra sugatau pratimaḥ vibhajiṣya dharmamamalaṁ jagataḥ || 327 ||
stutvādya sarvaguṇapāragataṁ naradevanāgamahitaṁ sugatam |
puṇyaṁ yadarjitamidaṁ vipulaṁ jagadāpnuyādapi ca buddhapadam || 328 ||
atha khalu rāṣṭrapāla rājā arciṣmāṁstasyā rātryā atyayenāśroṣītkumārasyāntaḥpure ruditaśabdam | śrutvā ca śīghraṁ tvaramāṇarūpo yena ratipradhānaṁ nagaraṁ tenopasaṁkrāmat | upasaṁkramyaitadavocat-kiṁ bhavantyo rudanti ? tā avocān-puṇyaraśmī rājakumāro na dṛśyate | atha khalu rāṣṭrapāla rājā arciṣmān kumārasyārthe chinnapādapa ina dharaṇītale prapatitaḥ | sa utthāya dharaṇitalāt sahasraśaśca tannagaraṁ paricarati rudamānaḥ | atha khalu rāṣṭrapāla yā tasminnagare nagaradevatā sā rājānamarciṣmantametadavocat-gato mahārāja kumāraḥ pūrvasmin digbhāge siddhārthabuddhiṁ tathāgataṁ darśanāya vandanāya paryupāsanāya ||
atha khalu rāṣṭrapāla rājā arciṣmān kumārasyāntaḥpureṇa sārdhaṁ caturaśītibhiḥ prāṇakoṭiniyutaśatasahasrairyena pūrvo digbhāgastenopajagāma | yena siddhārthabuddhistathāgato'rhan samyassaṁbuddhastenopasaṁkrāntaḥ | upasaṁkramya tasya bhagavataḥ pādau śirasābhivanditvā ekānte'tiṣṭhat | ekāntasthitaśca rājā arciṣmān bhagavantamābhirgāthābhirabhyaṣṭāvīt -
vandāmi guṇajñānasāgaraṁ naravīraṁ
yasya nāsti samaḥ kuto'dhikastribhave'smin |
devendrāsurarājasatkṛtaṁ varasattvaṁ
tṛptiṁ naiti jano nirīkṣatastava rūpam || 329 ||
dvātriṁśattava kāyalakṣaṇā suviśuddhā
merurvā vararatnacitritaḥ pariśuddhaḥ |
ślakṣṇaṁ kāñcanavarṇasaṁnibhaṁ jinakāntaṁ
vandāmi priyarūpadarśanaṁ munikāyam || 330 ||
kalpānacintya śatāśca koṭiyo
vrata cīrṇā buddhakoṭiśatāśca satkṛtā bahukalpān |
yaṣṭā yajñaśatā acintiyāparimāṇā
kāyastena tavābhirājate abhirūpaḥ || 331 ||
dānaśīlasamādhiprajñayāpi ca kṣāntyā
vīryadhyānamupāyaśodhitaṁ tava rūpam |
candrārkamaṇidyutiprabhā na virāji
śakrabramhaprabhā na bhāsate purataste || 332 ||
rūpaṁ darśayate manoramaṁ jagadarthe
pratibhāsodakacandrasaṁnibhaṁ yatha māyā |
sarvāsveva ca dikṣu dṛśyate jinakāyo
no cā rūpapramāṇu dṛśyate sugatānām || 333 ||
tuṣiteṣu kvacideva dṛśyase nivasaṁstvaṁ
vyūḍhamānaśca punaḥ supāṇḍaragajabhūtaḥ |
mātu kukṣigataśca dṛśyase'pi ca vīraḥ
sarvatrānugato mahāmune nabhatulyaḥ || 334 ||
jātiṁ saṁdarśayase kvacidbhavān diśatāsu
gacchan sapta padāni dṛśyase kvacidurvyām |
hyeṣṭho'haṁ sanarāmare jage atidevo
mociṣye jaga duḥkhasāgarādgira muñcan || 335 ||
dharmasaṁśayu nāsti te mune kvacideva
śikṣāṁ cāpi ca loka dṛśyate lipijñāne
śāntaṁ dhyānasamādhigocaramanuprāptaṁ
strīṇāṁ madhyagataśca dṛśyate kvacideva || 336 ||
tyaktvā mātāpitā mahītale pramadāśca
jñātīn śokahatān vimūrcchitān viruvantaḥ |
niṣkrānto vanavāsamīkṣyase padamekaṁ
devākoṭiśataiḥ parivṛto varasattvaḥ || 337 ||
mārāste caturo'pi nirjitāścirakālaṁ
mārān dharṣayamāṇa dṛśyate'pi ca kṣetre |
cakraṁ vartayase'pyacintiyaṁ purimeṇa
cakraṁ vartayamāna dṛśyase kṛpayā tvam || 338 ||
nityaṁ śāśvatadṛṣṭisaṁjñitaṁ jagadīkṣya
nirvāsya iti vāca bhāṣase pariṣatsu |
saṁsārābhirataṁ jagatsatatamīkṣya
śāntāṁ śītagatiṁ ca nirvṛtiṁ vadasi tvam || 339 ||
puṇyajñānamupāyaprajñato na samaste
sphurase kāyaprabhāya tvaṁ mune bahukṣetrān |
bhāṣante tava varṇa nāyakā diśatāsu
vande tvāmasamantagocaraṁ munirājam||340||
vandāmo'pi ca dharmatāmakhilaprāptaṁ
sarvasattvakriyāsu dṛśyase yatha māyā |
na ca te'styāgamanaṁ kvacidgamanaṁ vā
māyādharma sati pratiṣṭhitamabhivande || 341 ||
sādhu tvaṁ naravīra bhāṣase varamārgaṁ
bodhiryena varā hyavāpyate jagadarthe |
etāmapyahamāśu dharmatāmanubuddhā
deśeyaṁ naravīraṁ dhamatāṁ jagadarthe || 342 ||
sarvajñaṁ vigatajvaraṁ naravīraṁ
yasya nāsti samaḥ kuto'dhikastribhave'smin |
stutvā puṇyamupārjitaṁ mayā yadiha tena
śāntāṁ bodhivarāmanuttarāṁ spṛśatu lokaḥ || 343 ||
atha khalu rāṣṭrapāla sa tathāgataḥ siddhārthabuddhiḥ rājño'rciṣmato'dhyāśayaṁ viditvā tathā dharmaṁ deśayāmāsa yathā sarve avaivartikā abhūvannanuttarāyāṁ samyaksaṁbodhau ||
atha khalu rāṣṭrapāla puṇyaraśmī rājakumārastaṁ bhagavantaṁ siddhārthabuddhiṁ tathāgatametadavocat-adhivāsayatu bhagavānasmākāṁ nagare śvobhaktena | adhivāsayati ca bhagavān puṇyaraśme rājakumārasya tūṣṇībhāvenānukampāmupādāya ||
atha khalu puṇyaraśmī rājakumārastau mātāpitarau tāśva pramadā āmantrayati sma-anumodayantu bhavantaḥ sarve sahitāḥ sarve samagrāḥ | yathālaṁkṛtaṁ ratipradhānaṁ nagaraṁ tathāgatasya niryātayāmuanapekṣaḥ | tairekasvareṇānumoditam ||
atha khalu rāṣṭrapāla puṇyaraśmī rājakumāro yathālaṁkṛtaṁ ratipradhānaṁ nagaraṁ tathāgatāya niryātayati sma anapekṣaḥ | pañcarasaśatavyūhena ca bhojanena taṁ tathāgataṁ pratipādayati sma sārdhaṁ bhikṣusaṁghena | sarveṣāṁ teṣāṁ bhikṣūṇāṁ saptaratnacitān vihārān kārayāmāsa maṇicaṁkramān prajñaptānupari ca ratnajālavitānavitatān vāmadakṣiṇena puṣpavṛkṣasupariniṣṭhitān | puṇḍarīkapuṣkariṇyupaśibhitānyubhayato mukhanirmaladūṣyaśatasahasraprajñaptāni śayyāsanāni | ekaikasya ca bhikṣorabhivandya cīvaro dīyate sma ekaikaḥ | anyonyāni cīvarāṇyanipradīyante divase divase |
sa tribhirvarṣakoṭibhiḥ styānamiddhaṁ nāvakrāmitavān, nātmaprema kṛtavān, buddhapūjāṁ prati nānyamanasikāraḥ | etasminnantare na kāmavitarkaṁ vitarkitavān, na vyāpādavitarkaṁ na vihiṁsāvitarkaṁ na rājyatṛṣṇām | sarvathānapekṣo'bhūtkāye jīvite ca, prāgevānyatarasmin bāhyavastuni | etasminnantare yadbhagavatā bhāṣitaṁ tatsarvamavadhāritam, na ca dvirapi sa tathāgataḥ pṛṣṭaḥ | etasminnantare na snāto na sarpitailena vā gātraṁ mrakṣitam, na pādadhāvanaṁ kṛtam, na klāntasaṁjñotpāditā, na jātu niṣaṇṇo'nyatra bhaktaparibhogārthamuccāraprasrāvaṇārthaṁ ca | yasmiṁśca samaye sa tathāgataḥ parinirvṛtastasmin samaye lohitacandranasya citā kāritā | yatra sa tathāgato dhmāpitastasminneva ca pṛthivipradeśe varṣaśatasahasraṁ dhātūnāṁ pūjāṁ kṛtavān | sarvaṁ jambūdvīpaṁ sarvapuṣpaiḥ sarvamālyaiḥ sarvagandhaiḥ sarvavādyairyāvat sarvapūjāsatkārān kṛtvā pañcāccaturnavatiḥ stūpakoṭyaḥ pratiṣṭhāpitavān | te ca stūpāḥ saptaratnamayā ratnajālasaṁchannā muktājālavitānavitatāḥ | saptānāṁ ratnānāṁ pañca pañca chatraśatānyekaikasmin stūpe āropitavān | sarvatra ca stūpe tūryaśatasahasrāṇi niścāritavān | samantataśca jambūdvīpe puṣpavṛkṣān ropitavān | ekaikatra dīpyate sarvagandhatailasya | sarvagandhamālyavilepanaiśca pūjāmakarot | anenopāyena varṣakoṭiṁ pūjāṁ kṝtvāḥ tataḥ pravrajitaḥ | sa pravrajitā traicīvariko'bhavat | nityaṁ piṇḍapātacāriko'naiṣadyikaḥ | na jātu pārśvaṁ dattavān, na styānamiddhamavakrāmitavān | tena nirāmiṣacittena catako varṣakoṭyo dharmadānaṁ dattam | na cānenāntaśaḥ | sādhukāro'pi parasyāntikātpratikāṅkṣitaḥ, kutaḥ punarlābhasatkāraḥ | nāpi klānto'bhūddharmaśravaṇena dharmadeśanayā ca | tasya devatāḥ paricaryāṁ kurvanti sma | tasya cānuśikṣitvā sarvajanapado'ntaḥpuraṁ sarvapādamūlaṁ sarvasahāyāśca pravrajitāḥ ||
atha khalu rāṣṭrapāla śūddhāvāsakāyikānāṁ devaputrāṇāmetadabhavat-puṇyaraśmeranuśikṣamāṇaḥ sarvarājyajanakadaḥ pravrajitaḥ | asmābhistasyopasthānaparicaryā kartavyā | trayāṇāṁ ratnānāmupasthāna kṛtaṁ bhaviṣyati | tasya punastathāgatasya parinirvṛtasya catuḥṣaṣṭivarṣakoṭyaḥ saddharmastasthau | sarvasya puṇyaraśminā bhikṣuṇā buddhasahasrasya caivaṁrūpā pūjā kṛtābhūt ||
syātkhalu punaste rāṣṭrapāla etarhi kāṅkṣā vā vimatirvā vicikitsā vā-anyaḥ sa tena kālena tena samayenārciṣmān nāma rājābhūt | na khalu punastvayaivaṁ draṣṭavyam | tatkasya hetoḥ ? amitāyuḥ sa tathāgatastena kālena tena samayenārciṣmānnāma rājābhūt | syātkhalu punaste rāṣṭrapāla-anyaḥ sa tena kālena tena samayena puṇyaraśmirnāma rājakumāro'bhūt | na khalu punastvayaivaṁ draṣṭavyam | tatkasya hetoḥ ? ahaṁ sa tena kālena tena samayena puṇyaraśmirnāma rājakumāro'bhūt | yāpi sā nagaradevatā, akṣobhyastathāgato'bhūt | tasmāttarhi rāṣṭrapāla bodhisattvena mahāsattvenānuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena tasya puṇyaraśmirājakumārasyāniśikṣitavyamadhyāśayapratipattyā priyāpriyaparityāgitayā apramādacaryayā-evaṁ duḥkhābhisaṁskārapratilabdhā me'nuttarā samyaksaṁbodhiriti | tatte'nabhiyuktā lābhasatkāraślokagurukā jñātyadhyavasitā mānahatā lābhahatāstapasvino vihanyante, lābhahetoḥ śāsanāddūrībhavanti, nirarthakaṁ pravrajitāḥ śramaṇadūṣakā bodhisattvakhaṭukāḥ kāyavākcittavaṅkāḥ naimittikāḥ vitathapratijñāḥ svapratijñātaścyutāḥ cīvarapiṇḍapātaśayyāsanaglānapratyayabhaiṣajyapariṣkāranimittamadhyavasitāḥ | ahrīkā anapatrapā acāritrā asaddharmaprasṛtā gocaravirahitā buddhagocarāddūrībhūtā buddhajñānavirahitāḥ mokṣacittavirahitāḥ bodhicittavirahitāḥ | tasmāttarhi rāṣṭrapāla imamevaṁrūpaṁ dharmaṁ śrutvā boddhavyam-pāpamitrānyudyuktāni na sevitavyāni lābhārthikānām ||
atha khalu bhagavāṁstasyāṁ velāyāmimā gāthā abhāṣata-
aprameye daśabalacalite lābhe jñātau parigatahṛdayā |
hitvā bodhiṁ guṇaśatanicitāṁ lābhārthaṁ te parakulanicatāḥ || 344 ||
dhvāṅkṣā duṣṭā hrīdhṛtirahitā kṣetrārthaṁ te namucivaśagatāḥ |
kleśādhīnā bhavagatipraṇatā bhāṣantyevaṁ vayamapi guṇinaḥ || 345 ||
kāyo'raṇye smṛtirapi nagare lābhārthaṁ te caritavikalpe |
dūre mokṣo nabha iva dharaṇi dūre jāhu bhujagavadetān || 346 ||
buddho dharmo na ca priyavadatāṁ tadvatsaṁgho guṇaśatabharitaḥ |
hitvā svargaṁ kupathaprayātā aṣṭavighātairbhavaśatavihatāḥ || 347 ||
śrutvaināṁ mama cārikāṁ samupadiṣṭāṁ
bhūtādhyāśayato'tra yujyathā pratipattyā |
duṣprāpyaṁ bahukalpakoṭibhiḥ kṣaṇaprāptā
tasmādatra yathoktadharmatāmabhiyujyet || 348 ||
yo hīcchedvarabodhi budhyituṁ varayāne
smāryāstena mahīpate guṇāstasya |
saṁcintya yathābhūta yoniśaḥ sthātavyamevaṁ
bodhi asaṅga ridhyate sugatānām || 349 ||
āryaṁ vaṁśaṁ niṣevate guṇaprekṣī
jñānaṁ tatra utpādayecchu ivātra |
mā evaṁ pravijahya śāsanaṁ guṇamaṇḍaṁ
sarvāsvetagatīṣu pañcasū yatha bālāḥ || 350 ||
śailāraṇyaguhānijāsino bhavateha
tatrasthāśca ma ātma manyathā paṭapaṁsī |
ātmānaṁ paribhāṣathā satatanitya-
manusmaranto buddhakoṭi virāgitā purimā ye || 351 ||
kāye jīvita tṛṣṇa utsṛha anapekṣā
dharme yujyata tīvra gauravaṁ janayitvā |
pratipattiśca mayāpi bhāṣitā iha sūtre
paścā bodhi na teṣu durlabhā iha sthitvā || 352 ||
ye yuktāśca ihāpi harṣitā jinayāne
śrutvā yukta sudurmanā bhavitāraḥ |
tasmādvai janayeta śāsane adhimuktiṁ
mā paścādanutāpa bheṣyathā vicaramāṇāḥ || 353 ||
yaśca punā rāṣṭrapāla bodhisattvaḥ pañcapāramitāsu caret, yaśceha dharmaparyāyapratipatyā saṁpādayet-ahamatra śikṣiṣye'hamatra saṁvare sthāsyāmi | eṣa puṇyaskandho'sya puṇyaskandhasya purataḥ śatatamāmapi kalāṁ nopaiti sahasratamāmapi śatasahasratamāmapi koṭiśatasahasratamāmapi, saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi dhṛtipadamapi nopaiti | asmin khalu punardharmaparyāye bhāsyamāṇe triṁśatāṁ niyutānāṁ sadevamānuṣāsurāyāśca prajāyā anutpadantapūrvāṇyanuttarasyāṁ samyaksaṁbodhau cittānyutpannāni | avaivartyāścābhūvannanuttarasyāḥ samyaksambodheḥ | saptānāṁ ca bhikṣusahasrāṇāmanupādāyāsravebhyaścittāni vimuktāni ||
atha khalu āyuṣmān rāṣṭrapālo bhagavantametadavocat-kiṁnāmāyaṁ bhagavan dharmaparyāyaḥ,kathaṁ cainaḥ dhārayāmi ? evamukte bhagavānāyuṣmantaṁ rāṣṭrapālametadavocat-amoghapratijñāviśuddhamiti nāma dhāraya | satpuruṣavikrīḍitaṁ bodhisattvacaryāviniścayaṁ nāma dhāraya | arthapāripūrī ca nāma dhāraya ||
idamavocadbhagavān | āttamanā āyuṣmān rāṣṭrapālaḥ sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandan ||
iti puṇyaraśmeḥ satpuruṣasya pūrvayogasūtraratnarājaṁ samāptam ||
āryarāṣṭrapālaparipṛcchā nāma mahāyānasūtraṁ samāptam ||
Links:
[1] http://dsbc.uwest.edu/node/7604
[2] http://dsbc.uwest.edu/node/4031
[3] http://dsbc.uwest.edu/node/4032
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.137.161.250 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập