The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Không trên trời, giữa biển, không lánh vào động núi, không chỗ nào trên đời, trốn được quả ác nghiệp.Kinh Pháp cú (Kệ số 127)
Nếu người nói nhiều kinh, không hành trì, phóng dật; như kẻ chăn bò người, không phần Sa-môn hạnh.Kinh Pháp cú (Kệ số 19)
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Như bông hoa tươi đẹp, có sắc nhưng không hương. Cũng vậy, lời khéo nói, không làm, không kết quả.Kinh Pháp cú (Kệ số 51)
Người thực hành ít ham muốn thì lòng được thản nhiên, không phải lo sợ chi cả, cho dù gặp việc thế nào cũng tự thấy đầy đủ.Kinh Lời dạy cuối cùng
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Ai dùng các hạnh lành, làm xóa mờ nghiệp ác, chói sáng rực đời này, như trăng thoát mây che.Kinh Pháp cú (Kệ số 173)
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Thường tự xét lỗi mình, đừng nói lỗi người khác. Kinh Đại Bát Niết-bàn
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Āryaprajñāpāramitāvajracchedikāṭīkā »»
āryaprajñāpāramitāvajracchedikāsūtram
ācāryakamalaśīlaviracitayā
āryaprajñāpāramitāyā vajracchedikāyā
vistṛtaṭīkayā sahitam
namo mañcuśriye kumārabhūtāya
maṅgalācaraṇam
kāyaḥ prasiddhaḥ paridṛśyamāno
janeṣu sarveṣu sphuṭaṁ tathāpi|
svabhāvato vastutayā na prāpto
nidarśitaḥ so'pi ca prāptihetuḥ||
phalasya śreṣṭhasya ca nityabhūta-
paramasya cāgryasya jinaiḥ samastaiḥ|
ataśya traiyadhvikasarvabuddha-
prasūṁ namasyāmyaniśaṁ hṛdā tām||1||
alpīyasā'bhyāsabalena yasyāḥ ,
mahānti puṇyāni hi sañcinoti|
utkhātamūlāni ca pāpakāni,
sarvāṇi cāpādayati kṣaṇena||
ataśca tasyāścirabhāvanārthaṁ ,
mārgaṁ pravakṣye svabalānurūpam|
gurūpadiṣṭaṁ suparīkṣitaṁ ca
matiṁ svakīyāmanuvartayitvā||2||
tatrādau sūtraṁ vyācikhyāsuḥ sādhyavasāya (viṣaya-) grahaṇādau śrotṝṇāmavatāraṇārthaṁ prayojanamāha| na hi prayojanamantareṇa prekṣāvān kvacit pravartate| tadanantaraṁ prayojanopāyamupadarśayitumabhidheyastāvad vakṣyate , (yato hi) abhidheyarahitaṁ sūtraṁ daśadāḍimānītyādivākyavanneṣṭaprayojanaṁ sādhayati| tataḥ saukaryeṇa tadabhidheyagrahaṇārthaṁ piṇḍārtho vakṣyate|
tadanantaraṁ samāsārthapratipattaye padārtho'bhidhāsyate| tataḥ kramasyāvirodhaṁ nidarśayituṁ padānāmanusandhirdarśayiṣyate| tadanantaraṁ pūrvāparayuktivirodhāpanodanāya codakaṁ prati samādhānaṁ vakṣyata ityeva nyāyaḥ| tatra vajracchedikā iti sūtrasya nāmadheyam| anenaiva tāvad abhidheyaḥ prayojanaṁ cābhidhīyete|
atra dvidhā vajracchedikā| sūkṣmakleśajñeyāvaraṇāni vajravaddurbhedyāni, teṣāṁ chedanāt| etenāsya (granthasya) āvaraṇadvayaprahāṇaṁ tāvat prayojanaṁ nirdiṣṭam| athavā chedanaṁ hi vajrākārasādṛśyena vajravaditi| vajrasya hi ubhe śikhare sthūle madhyaṁ ca sūkṣmam| tathaiveyaṁ prajñāmitā'pyādāvadhimukticaryābhūmim ante ca buddhabhūmiṁ vistareṇa nirdiśati| sūkṣmeṇa tāvanmadhyabhāgena śūddhādhyāśayabhūmiṁ nirdiśati| ata eveyaṁ vajrākāravaditi| etena bhūmitritayamasyāḥ (vajracchedikāyāḥ) abhidheyo nirdiṣṭaḥ|
piṇḍārthastu saṁkṣepeṇa pañcadhā, tadyathā- nidānam, upodghātaḥ, buddhavaṁśānupacchedaḥ pratipattilakṣaṇam, tatsthānañca|
tatra nidānaṁ tu sūtrārambhanimittam, taccāpi evaṁ mayā śrutam ityārabhya tena khalu āyuṣmān subhūtiḥ ityetāvatparyantaṁ deśitam| tasya ca saṅgītikārairātmaprāmāṇyapratipādanāyoktatvāt| evaṁ sutrāntareṣvapi vācyam|
upodghātastāvat prakaraṇena sūtrārthavyutpādanārthaṁ saṁyujyate| aprastutābhidhānena sarvam asamañjasaṁ syāditi tannirākartuṁ sarvatrāpi prakaraṇena yojyam| atha khalvāyuṣmān subhūtirutthāyāsanāt ityādinā tannirdiṣṭam| buddhavaṁśānupacchedo'pi ca tenaiva darśitaḥ| āryasubhūtinā imāṁ prajñāpāramitāṁ buddhavaṁśānupacchedakatvena viditvā yathā buddhavaṁśānupacchedo bhavet tathaivādau saṁsthāpitā|
pratipattilakṣaṇaṁ tu bodhisattvayānasamprasthitena kathaṁ sthātavyam ? ityādinā proktam|
tasya pratipattilakṣaṇasya sthānaṁ tāvat kasmin viṣaye bodhisattvena sthātavyam ? pratipattavyam ? cittaṁ pragrahītavyam ? yadetat tattasya sthānamiti| tadapi iha subhūte ! bodhisattvayānasamprasthitena evaṁ mayā ityādinārabhya tārakā timiram ityantimagāthāṁ yāvadabhihitam| pratipattilakṣaṇaṁ tasya sthānaṁ cetyetābhyāṁ dvābhyāṁ bodhisattvānāmaśeṣakaraṇīyaparipūrṇatā samprakāśitā, ityeṣa tāvat piṇḍārthaḥ|
nidānam ḥ
padārthādayaśceme sāmpratamabhidhīyante- tatra evam iti śabdo'bhyupagamādinānārtheṣu dṛśyate| atra prakaraṇādibalena saṁnnidhāpitārtho grāhyaḥ| ayaṁ hi vakṣyamāṇasakalasūtrārthaṁ vyavasthāpayati| mayā ityanyavyavacchedena arthasya sākṣācchravaṇaṁ nirdiśyate| ātmanaiva śrutaṁ na śravaṇaparamparāyātamityarthaḥ| śrutam ityadhigamo niṣedhyate| tathāgatād ṛte nānye svatastāthābhūtadharmādhigamavanto bhavanti| etenānāptapvaṁ nirākriyate| ekasmin samaye iti ekasmin kāle, sarvakālamevaṁvidhadharmaratnaśravaṇaṁ durlabhamityākhyātam| yadvā svagataṁ bāhuśrutyamupadarśitam| ekasmin kāle idaṁ śrutamanyadā anyadapi śrutamiti darśyate| atha vā, ekasmin samaye bhagavān viharati sma ityuttareṇa sambadhyate| aparimitāvineyānāṁ teṣāṁ hitāya anyadā anyatra viharati sma iti pratipādyate| kleśa - skandha - mṛtyu - devaputrarūpāṇāṁ caturṇāṁ mārāṇāṁ bhañjakatvānnirūktayā bhagavān iti smaryate| atha vā īśvaryādimattvāt ' bhagavān ' ityucyate| yathoktam -
aiśvaryasya samagrasya rūpasya yaśasaḥ śriyaḥ|
jñānasyātha prayatnasya ṣaṇṇāṁ bhaga iti śrutiḥ||
śrāvastī iti śravastestannāmakarṣerāśramatvācchrāvastī nagarī, tayopalakṣito deśaviśeṣo'pi tatsambandhena śrāvastītyucyate| deśoktayā ayaṁ deśo'pi caityabhūto'bhidhīyate, tadyathā caityabhūtaḥ sa pṛthivīpradeśo bhaviṣyati ityatrāpyuktam| atha ca saṅgītikārairātmavacanānāmādeyatāpratipādanāyaitat sarvamuktam| lokapratyāyanārthaṁ tāvat [ sa ] pradeśaḥ sākāraḥ samṛddhaścetyuktaḥ , evaṁ sati paraiḥ grāhyaṁ bhavati vacanam , nānyathā tadādeyavacanamiti|
śrāvastīpradeśasya atyantaṁ vistīrṇatvāt kutra viharatīti sthānaniścayābhāvād jetavane ityuktam| ' jetṛ ' ityākhyasya rājakumārasya vanatvād jetavanamiti| tadapi tāvat kasyacidaprasiddhamiti sambhāvanāyām anāthapiṇḍadasyārāme ityuktam| gṛhapati - anāthapiṇḍada ityanāthebhyo dayayā piṇḍadānena tathā prasiddhaḥ, sa khalu bhagavadarthaṁ nirantarayā ratnāni vikīrya jetuḥ rājaputrādārāmaṁ krītavān| rājaputrajetṛṇā'pi tatra kācid bhūmirāvāsādibhiḥ samalaṅkṛtā, atastayostad vanamiti prasiddhiṁ gatam| kasyacidekasyopādānena abhipretadeśaviśeṣasyānavabodhāt padatrayamuktam| athavā śrāvastītyanena bahunāṁ madhye viharaṇāt parārthasampadabhihitā| jetavane'nāthapiṇḍadasyārāma ityanena (ca) vivekaviharaṇāt svārthasampat|
atra kaḥ sākṣīti cintyamāne mahatābhikṣusaṁghena ityuktam| bhinnakleśā hi bhikṣavaḥ| mārādibhiḥ pratyarthibhirabhedyatvāt teṣāṁ samūhaḥ saṁghaḥ ityucyate| mahān bhikṣusaṁghastāvat bhūyastvena ānubhāveneti dvaividhyena, ānubhāvastāvad darśitaḥ| kathaṁ bhūyasvamiti ced ? sārdhamardhatrayodaśabhiḥ (bhikṣu) śataiḥ ityādyucyate| tasmin samaye tāvatāmeva sattvāt| bhikṣusaṁghāt bodhisattvānāṁ bāhulyaṁ tu teṣāmevārthāya sūtrāṇāṁ bhāṣitatvāt| bodhau sattvamāśayo yeṣāṁ te 'bodhisattvāḥ'| śrāvakeṣvapi bodhau sattvaṁ vidyate, atasteṣāṁ vyavacchedāya mahāsattvaiḥ ityāha| dharma-cittotpāda-adhimukti-adhyāśaya-sambhāra-kāla-sampratipattilakṣaṇaiḥ saptabhirmahattvairupetvād mahāsattvāḥ|
tatra dharmahattvaṁ tu bodhisattvebhyaḥ śatasāhasrikāprajñāpāramitādivipuladharmāṇāṁ deśanāt| cittotpādamahattvaṁ tāvadanuttarāyāṁ samyaksambodhau cittotpādāt| adhimuktimahattvaṁ taminneva gambhīrodāra dharme'dhimuktatvāt| āśayamahattvaṁ tu sarvasattvahitasukhotpādāśayāt| sambhāramahattvaṁ tāvadaparimitapuṇyajñānaṁsambharaṇāt| kālamahattvaṁ khalu tribhirasaṁkhyeyakalpairbodhiprāpteḥ| sampratipattimahattvaṁ hi anuttarasamyaksambodherniṣpādanāt|
viharati iti caturbhirīryāpathaiḥ, athavā anuttareṇa brahma-deva-āryavihāreṇa viharati| sma iti vihṛtavāniti darśitam| tatra bhikṣusaṁghastu kṛtakṛtyatvād mṛdukāruṇikatvācca sarvakālaṁ tathāgatasya pādāntike niṣadyata iti viditvā syāsnutvasaṁdarśanārthaṁ pūrvamuktaḥ| bodhiasattvāstu aparimeyasattvārthakriyāsādhana-pariniṣpattau akṛtakāryatvāt, adhimātrakaruṇayā jagadarthakaraṇāya lokadhātuṣu viharaṇāt sarvakālaṁ bhagavataḥ pādāntike'niṣīdanācca paścāduktāḥ| ata eva śrāvakasūtrānteṣu nocyante bodhisattvāḥ, na ca tāni (śrāvakasūtrāṇi) tadarthāni, aniyatāni ceti|
atha iti tadanantaram| samaye iti niyate| etena niyatastāvat piṇḍakāla iti| kālaniyatatvaṁ tu asminneva kāle piṇḍapāto grahītavya iti, tadapi kimiti aparijñānāt tadarthaṁ pūrvāhṇaḥ iti vacanenābhidhīyate| pūrvāhṇañca kālasamayaśceti samāsaḥ|
upavasatāṁ pravajitānāṁ ca piṇḍakālopalambhena pūrvāhṇalakṣaṇaṁ bhagavatā deśitamekāntenetyavabodhanārthaṁ kālasamaye ityuktam| anyathā pūrvāhṇa ityetadvacanena tadaekāntatvanirdeśo nāvagamyate| bhagavatā svecchayā kṛtamiti sambhāvyamānatvād etat padatrayamuktamiti vā| nivāsya iti gṛhapraveśānurūpaṁ vastradhāraṇam| tadapi śikṣāsu śrotṛṇāṁ gauravasampādanārtham, anyathā svasyaiva vineyatvābhāve kathaṁ parasya vineyatā syāt| cīvaramādāya ityatra cīvarādānaṁ tāvat prāvaraṇalakṣaṇaṁ draṣṭavyam, nāstyantasyāvakāśa iti| mahānagarī iti deśaviśeṣaḥ, śrāvastīmātravyavacchedārtham| kimarthaṁ bhagavān piṇḍāya prāvikṣat iti| śrāvakeṣvalpecchatāpravṛttiḥ, daridra-rogi-gṛhiṇī-viddhādiṣvanugrahaḥ, andhādibhyo netrādisamprāptiriti, vividhavismayahetūnāmanavarataṁ pradarśanena bhagavati ca pareṣāṁ prasādotpādanārthaṁ ityetānyaparimitāni prayojanānyavagantavyāni| kṛtabhaktakṛtyaḥ iti yaḥ khalu bhojanādibhaktakṛtyaṁ sampāditavān, sa evamucyate|
alpakuśalamūlebhyo nirjātā api brahmādayaḥ kavalīkārāhāravināgānnaiva bhaktakṛtyaṁ kurvanti, tarhi acintyakuśalamūlanirjāto hi bhagavān (buddhaḥ) kathaṁ kuryāditi ? tathā āryadharmasaṁgītau api bhāṣitam "tathāgatastu kṣutpipāsāvarjitaḥ mūtrapurīṣavirahito'kṣīṇakāyaśca bhavati" iti| satyamevaitat tathāpi yadi bhagavataḥ sa kāyo na paramārthabhūtaḥ, tadā syāt sarvopālambhāvasaro'pi, yadā tvayaṁ bhagavato nirmāṇakāyaḥ, evaṁvidhacaritapradarśanena veneyasattvāśayānurūpaṁ pravartate, tadā kathamumālambhāvakāśaḥ|
manuṣyabhāve eva vīryārambheṇa etādṛśamanuttarapadaṁ labhyata iti vineyānāmutsāhanārthaṁ manuṣyabhāvaṁ darśayitvā evaṁrūpaṁ piṇḍabhaktaṁ darśitavān| ye dāyakā dānapatayaḥ teṣu piṇḍaparikarmaprakāśanena praharṣaḥ samupajāyate| bhāgyavanto'pi kiñcitkarmāvaraṇavaśāt pretādiṣu samupajātāḥ mahaujaskā yakṣādayaḥ bhagavatāṁ karanakhāmṛtena saṁspṛsṭaṁ paramākṣayadivyarasamādāya paribhuñjānāḥ paramasukhasaṁtṛptacetasa uttamāṁ samādhiṁ samavāpnuvanti| ataḥ aparimeyaṁ tāvad bhagavato bhaktakṛtyam|
kena prakāreṇa bhaktakṛtyaṁ kṛtamiti cet ? tadarthaṁ paścād ityādyāha| sarvamādāya tadanu yat piṇḍapātaṁ bhaktaṁ tat paścādbhaktapiṇḍapātam| pūrvametatsamādānaṁ tu śrāvakāṇāṁ dhūtaguṇeṣvavatāraṇārtham| bhaktamiti (bhakṣaṇakṛtyaṁ) sampāditamityarthaḥ| athavā paścāditi yad dvitīyavāramādānaṁ tat paścādbhaktam| tadeva paścādbhaktamapi piṇḍaścāpīti padayojanā| athavā apārahṇabhaktatvena yaḥ paribhujyate piṇḍaḥ sa evamucyate|
ataśca dhūtaguṇavattvāt vikālabhojanaparihṛtatvācca tadviorahitametad bhaktaṁ syādityarthaḥ| pratiśāmya iti pratiṣṭhāpyetyarthaḥ| tacca śakrādayastu bhagavadājñāmādātuṁ samudyatāstadantike sadaivopatiṣṭhante, kintu pravrajitāstu svayamevānutiṣṭhanta iti nidarśayituṁ bhagavatā svayaṁ pātracīvarapratiṣṭhāpanaṁ kṛtam, alabhyamānabhṛtyānāṁ mandabhāgyānāṁ daurmanasyaparihāṇārthamapīti|
aśucyābhāsaṁ satatasamitapākartuṁ kamaleṣu pādanikṣepaṇam , kriyāntrādyadhimuktasattvāśayānuvartanaṁ vā sarajaskapādābhyāṁ śayanāsanānāmanavamardanam iti śikṣāyāmādaraṁ darśayituṁ pādaprakṣālanaṁ draṣṭavyam|
prajñapta evāsane iti devādibhiḥ prajñapte| ṛjukāyaṁ praṇidhāya iti nātinamraṁ nātistabdhamityarthaḥ| kathaṁ dharmadeśanākāle bhagavān samāhitena īryāpathena nyaṣīdaditi cet ? samāhitaireva dharmo'yaṁ jñātuṁ śrotuṁ vā śakyate nānyairiti samādhau yatnotpādāya lokāanāṁ pravartanāt|
pratomukhīṁ smṛtimupasthāpya iti pūrvaṁ bodhisattvāvasthāyāṁ tāvad anuttarapadaṁ prāpya yathā buddhavaṁśānupacchedaḥ syāttathāhaṁ kariṣye iti yat praṇidhānaṁ kṛtaṁ tat praṇidhānaṁ smaraṇābhimukhīkṛtamityarthaḥ| bhagavāṁstu buddhaḥ sadā samāhitaḥ sannapi sarvathā smṛtau viharati| asamayasmareṇa na kiñcit syāt| samaye praṇidhānasmaraṇaṁ hi saphalaṁ bhavati| samaye smareṇanāpi bhagavataḥ sadā samāhitatvaṁ na virudhyate|
atha khalu saṁbahulā bhikṣavaḥ ityanena kimuktam ? yatparimāṇena bhikṣusaṁghena saha bhagavān śrāvastyāṁ viharati sma, sa sarvaḥ dharmadeśanākāle tatra naiva sannipatitaḥ| tribhyo'dhikāstatra sannipatitā ityuktam| tacca saṅgītikāraiḥ parasampratyayotpānādanārthaṁ nirdiṣṭam| sannipatitaḥ iti sannihita eva| sanniṣaṇṇaḥ ityāsane upaviṣṭaḥ| loke prāyaḥ samānyapūrvakaṁ viśeṣaḥ sthāpyata iti lokaprasiddhyanurūpamubhayamāha| anyathā niṣaṇṇaḥ ityetāvatmātreṇa apyubhayamuktaṁ syāditi| uktā nidānapadārthāḥ|
upodghāto buddhavaṁśānupacchedaścaḥ
samprati upodghāto buddhavaṁśānupacchedaśca kathayiṣyete| paramāścaryamādarśayituṁ dvirabhidhānam| sugata iti sambodhanam| nairātmyadvayamārgeṇa samyag gata iti suṣṭhurūpeṇa gataḥ sugataḥ surūpavaditi| athavā nikhilasavāsanāśeṣakleśajñeyāvaraṇāni prahāya gataḥ sugataḥ, sūpūrṇaghaṭavat| athavā apunarāvṛttyā gataḥ sugataḥ, sunaṣṭajvaravat| yāvataivānugrahītāḥ, tāvataivānuparigṛhītā ityarthaḥ|
rājādayo'pi āśritān prajādīn yathāśakti anuparigṛhṇanti kintvatra bhagavati āścaryamityāśaṅkākāyāṁ kimāścaryamiti tathāgatenārhatā samyaksaṁbuddhena ityuktam| yathāvadvastutattvadeśanāt tathāgataḥ| athavā yathā pūrvakā nairātmyadva rgeṇa gatāḥ kleśajñeyāvaraṇaprahāṇamadhigatāḥ, atrāpi tathā gatatvāt tathāgataḥ| sarvalokābhyarhaṇīyatvāt, arīṇāṁ kleśānāṁ vā hantṛtvād arhan| samastajñeyānāṁ samyagabodhāt samyaksaṁbuddhaḥ| ebhiḥ padairbhagavataḥ prahāṇajñānarūpā sva-parārthasampadupadarśitā bhavanti|
etenaivamabhidhīyate- rājādīnāṁ prajādiṣvanugrahe tāvannaivāścaryam, yato hi te lābhasatkārādisvārthārthitayā parānanugṛhṇanti, bhagavatastāvat tathāgatatvenārhattvena samyagabhisambuddhya adhigatāśeṣasampattitayā yo'nugrahaḥ sa khalvatra āścaryamityādarśitam| ṛte karuṇāṁ bhagavato'nugrahe'smin nāsti kiñcidanugrahakāraṇāntaramityanenābhihita eva bhavati bhagavān mahākāruṇikaḥ|
anuparigṛhītāḥ iti abhisambuddhena bhagavatā dharmacakrapravartanākāle paripakvakuśalamūlā bodhisattvā bhūmiṣvavatāritāḥ, dharmatāyāṁ bodhisattvānāṁ pratiṣṭhāpanena| parīnditāḥ iti aparipakvakuśalamūlānām ādikarmikāṇāmanugrahāya ta eva parīnditāḥ, dharmatāyāṁ bodhisattvān pratiṣṭhāpayitum| mama parinirvāṇapradarśanaṁ tu yuṣmāsvaprāptaguṇānāmadhigamāya, prāptānāṁ ca samyagaparihāṇāyeti| evamanugrahaparīndanetyubhābhyāṁ buddhavaṁśānupacchedaḥ samprakāśitaḥ|
bodhisattveṣvanugrahastu pañcadhā samyag veditavyaḥ - kāla-viśeṣatā-udāratā-sthiṁratā-vyāpakatābhiḥ| tatra kālaḥ- janmajanmātaratvāt| viśeṣatā-tairthika-śrāvaka-pratyekabuddhebhyo'nugraheṇa viśiṣṭatvāt| udāratā- anuttaratvāt tadanugrahasya| sthiratā- ātyantikatvāt| vyāpakatā- tadanugraheṇa tu sva- parasantatyorhitasampādanāt|
parīndanā'pi tridhā samyag draṣṭavyā, āśraya-dharmatāprāpaṇa-jñapticavanaiḥ| kīdṛśastāvadāśrayaḥ ? kalyāṇamitreṣu parīndanāt sā bhavatyavipraṇaṣṭā| kiṁ tāvad dharmatāprāpaṇam ? anuparigṛhītā bodhisattvā dharmatayā parānanugrāhayanti| kiṁ tarhi jñaptivacanam ? tvayā anye bodhisattvā anugrahītavyā ityājñāpitam, na tvanādarabhāvaḥ| upodghāta-buddhavaṁśānupacchedapadārthā uktāḥ|
pratipattilakṣaṇam ḥ
pratipattilakṣaṇaṁ tāvaducyute- tadadhikāreṇa katham ityuktam| āryasubhūtiḥ khalu ṣaḍvidhaprayojanārthaṁ pṛṣṭavān| 1 saṁśayopacchedāya, 2 adhimuktisamutpādāya, 3 gambhīreṣvartheṣvavatāraṇāya, 4 avinivartanāya, 5 paramapramodasañjananāya, 6 saddharmasya cirasthityai ca|
tatra prajñāpāramiteyaṁ kathaṁ buddhavaṁśasya anupacchedaṁ karotīti sandehakāriṇāṁ saṁśayopacchedanārtham| aparipakvasantatīnāṁ bodhisattvānāṁ puṇyabāhulyakhyāpanena prajñāpāramitāsu adhimuktisamutpādanārtham| paripakvasantatīnāṁ tāvad gambhīreṣvartheṣvavatāraṇārtham| abhūtapratipattiparibhūtānāṁ tadudgrahaṇadhāraṇayorvyāyacchatāṁ puṇyavāhulyābhikāṅkṣayā avinirvatanārtham| anugṛhīteṣu viśuddhādhyāśayeṣu svādhigatataddharmadarśanena paramapramodasañjananārtham| anāgate kāle mahayānasaddharmasya ciramavasthānārtham|
samāsatastu sandigdhānāṁ samyak samprakāśanāya, puṇyābhikāṅkṣaṇām aparikvabodhisattvānāṁ samyagavatāraṇāya, vipratipattivihatānāṁ sampraharṣaṇāya, śuddhādhyāśayānāṁ pramodāya ca| tatra sthātavyam chandapraṇidhānābhyām| pratipattavyam yogasamāpattyā| cittaṁ pragrahītavyam vikṣepanigraheṇa| tatra chandastāvadabhilāṣaḥ| praṇidhānaṁ tu abhilaṣitārthe'bhisaṁskāralakṣaṇena yaccintanam| yogasamāpattiḥ khalvavitarkasamādhiḥ| vikṣepanigrahastāvat samādhito vikṣiptaṁ cittaṁ vikṣepebhyo nivārya tatraiva viniyojanam| prathamena prayogamārgaḥ, dvitīyena pariniṣpattimārgaḥ, tṛtīyena tvavipraṇāśamārgaḥ parideśitaḥ|
sthāne pṛcchato bhagavān āryasubhūtaye sādhukāramadāt| śṛṇu ityavahitaśrotrābhyāṁ śrotuṁ pravartasva| sādhu ityaviparītapratipattyā udgrahītum| suṣṭhu ca manasi kuru samyaktayā udgrahītumudyukto bhava ityarthaḥ| tadapi avāṅmukha-aśuci-sacchidrabhāṇḍānāmiva śrotṛjanānāṁ yathākramaṁ trividhadoṣaparihārārthamidamudīritamiti| bhāṣiṣye iti tebhya eva samprakāśayiṣyāmi, nānyebhya iti| anyathā avāṅmukha-aśuci-sacchidrabhāṇḍeṣu ambuvṛṣṭiriva dharmavṛṣṭirapīyaṁ nirarthakaiva syādityarthaḥ| athavā ahaṁ tu kevalaṁ deśayiṣyāmi tvameva tāvad yatnataḥ pratipadyasvetyarthaḥ|
bodhisattvayāneti bodhisattvānāṁ yānam, yena bodhisattvā niryānti| tacca daśabhiḥ pāramitābhiḥ daśabhiśca bhūmibhiḥ parigṛhyate| tatra samprasthānaṁ tāvat praṇidhiprasthānacittābhyāṁ sampravartanam| etadviśeṣaṇaṁ tu śrāvakādibodhipratiṣedhārtham, bodhisaṁprasthitena ityetāvaducyamāne bodhīnāṁ tritvādanyasyā api bodheravagamaḥ syāditi| pratyaśrauṣīt ityabhyupagamādityarthaṁ| uktāḥ pratipattilakṣaṇapadārthādayaḥ|
pratipattisthānam ḥ
sāmprataṁ tatsthānānyabhidhīyante| tatsthānāni tāvat samāsato'ṣṭādaśaprakārāṇi; tadyathā-
1. cittotpādaḥ
2. pāramitāyogaḥ
3. rūpakāyāptikāmatā
4. dharmakāyāptikāmatā
5. bhāvanāviśeṣalābhe'nabhimānaḥ
6. buddhotpādārāgatā
7. kṣetraviśuddhipraṇidhānam
8. sattvaparipākaḥ
9. bāhyaśāstreṣu vyapagatarāgatā
10. sattvabhājanalokayoḥ piṇḍagrāhaviśīrṇatāyogaḥ
11. tathāgatapūjāsatkāraḥ
12. kāyacittapariśrāntau vīryavaimukhyānārambhalāsatkāravirahitatā| kāyacittapariśrāntau vīryārambhotovinivṛttiḥ, na ārambha ityanārambhaḥ| aho, ārabdhavīryo'yamiti pareṇa jñāyamāne sati śraddhāmāgamya lābhasatkārādhyavasitatvam| tasmād bodhisattva etebhyaḥ sarvebhyo vimucya prajahyāt|
13. duḥkhādhivāsanam
14. dhyānāsvādaviratiḥ
15. abhisamayakāle'hamitivikalpaviyogaḥ
16. avavādaparyeṣaṇam
17. abhisamayaḥ
18. buddhabhūmiparyeṣaṇaṁ ca|
etāni tāvadaṣṭādaśavidhāni sthānāni, yatra bodhisattvena sthātavyaṁ pratipattavyaṁ cittaṁ ca pragrahītavyamiti| etaiḥ sthānairbhūmitrayaṁ saṁgṛhyate, tadyathā- ṣoḍaśabhiḥ sthānairadhimukticaryābhūmiḥ, abhisamayasthānenaikena śuddhādhyāśayabhūmiḥ, buddhabhūmiparyeṣaṇena ca buddhabhūmiḥ saṁgṛhyate| sarvasattvaparinirvāpaṇacittamutpādya pāramitāyogī tāvat tathāgatasya rūpakāya-dharmakāyaprāptau chandamutpādayati| tataḥ ā abhimānam antimam ahaṁ-vikalpaṁ yāvadabhisamayastāntarāyebhyaścittaṁ viprakarṣate| tataścābhisamayārthamavavādaṁ paryeṣate, tadanantaramabhijānāti, tadūrdhvaṁ buddhabhūmiṁ paryeṣate| ayameva teṣāṁ kramaḥ|
1. cittotpāda-sthānam ḥ
tatra bodhicittamadhikṛtya yāvantaḥ sattvāḥ ityāha| yāvat iti parimāṇam| kiṁ tatra parimāṇam ? sattvasaṁgraheṇa ityuktam 'sattvadhātustu aparimitaḥ, athāpi sattvaḥ sattva iti yastatsvabhāvaḥ taditaravyāvṛttaśabdādhyāropitārthasabhāgarūpeṇa khyātaḥ sa eva sattvena saṁgṛhyate| tena dṛśyavikalpyayokatvenābhisaṁkṣipya tadrūpeṇādhyavasitatvād rūpādiskandhaviśeṣairupādīyante| ataste āyuṣmāniva pratīyante|
evaṁ sāmānyato nirūpya viśeṣato darśayitumāha- aṇḍajāḥ ityādi| viśeṣalakṣaṇaṁ tāvat tribhiḥ prabhedairabhihitam| yonibhedenāṇḍajādayaścattvāraḥ| sthānabhedena tu rūpiṇāmarupiṇāṁ ca pṛthaksthānatvāt| kāmāvacarā rūpāvacarāstāvad rūpiṇaḥ, arupāvacarāstu arupiṇaḥ| nimittodgrahaṇabhedena saṁjñinaḥ ityādayaḥ| bṛhatphalasyaikadeśaṁ bhavāgrajāṁścaṁ sattvān vihāya sarve sattvāḥ saṁjñinaḥ| bṛhatphalasyaikadeśastāvad asaṁjñīnaḥ| ayamapi nimittodgrahaṇabhedātmaka eva, tadabhāvabhedenopalakṣitatvāt| bhavāgrajāstāvad naiva saṁjñino nāsaṁjñino vā| prabhedo'yaṁ mandamedhasāmanugrahāyaiva kṛtaḥ, anyāvadhyānaparihārārthaṁ tāvannaiva prapañcitaḥ| 'sarve dharmāḥ niḥsattvāḥ' ityanena saha vacanasyāsyāvirodhaḥ pradarśitaḥ| atra sattvadhāturiti sāṁvṛte satye sattvadhātustaṁ darśayituṁ yāvān ityādyāha| prajñapyamānaḥ iti pañcaskandhaviśeṣātmakatvena prajñāyata iti, na tu tairthikāḥ prajñaptyā prajñapayantītyarthaḥ| anenāpavādāntastāvat parihṛtaḥ, prajñaptāvapavādābhāvāt| yasmin apratiṣṭhitanirvāṇadhātau sāsravopadhirnāśiṣyate, sa tathocyate| śrāvakāṇāṁ parinirvāṇaṁ tāvad nātra nirvāṇadhātu; tasya hīnatvāt| praṇītaphale saṁvidyamāne kṛpālūnāṁ hīnaphalārthitā na khalu yuktimatī| saṁvidyamāne'pi praṇītaphale prāptumaśakyatvādevaṁ prārthyata iti cet ? tvanmatānusāraṁ tāvad trividhagotratvādagotratvācca sarvaiḥ hīnaphalamapi prāptuṁ naiva śakyate|
atha bodhisattvagotraṁ tāvattathāvidhaṁ yadvaśatayā mahākaruṇāvegābhibhūtena (mayā) kathamidaṁ śakyamiti, saṁvidyamāneṣvapareṣu parārthakāriṣu buddhabodhisattveṣu nirarthakena mayā'tra praṇidhānena kimiti vicārān santyajya parapratyayatāṁ ca dūrīkṛtya mahākaruṇārdraḥ jājvalyamānena duḥkhāgninā pīḍyamānaṁ jagad vilokya ahameva tārayiṣyāmīti cintayamānaḥ praṇidadhāti| yathoktam-
duṣkarāduṣkarāṁ veti kalpanāṁ parihāya ca|
abhyupetaṁ jagaccārtamityāsyena svayaṁ tvayā||
iti| yadyapyevam, tathāpi priyaputrasya nṛpatvāya praṇidhānamiva satyapyaprāpye praṇītaphale kathanna praṇidhānamiti| kimarthaṁ hīnameva prārthyate| ata evāpratiṣṭhitanirvāṇam evātra anupadhiśeṣanirvāṇadhāturyujyate| tatra sāsravopadheḥ śeṣatvābhāvāt|
nirvāpayitavyāḥ ityetāvanmātraṁ kasmānnoktam ? prathamādidhyānānāṁ vyāvṛttyarthamiti| tāni tāvadadhobhūmikleśābhāvād nirvāṇaparyāyeṇoktāni bhagavatā| sopadhiśeṣe nirvāṇadhātau iti kasmānnoktamiti cet ? duḥkhopadhiśeṣasyāprahīṇatvāttatra| sarvasattvanirvāpaṇāśayastu bodhisattvānāṁ tribhirhetubhirdraṣṭavyaḥ, tadyathā-
1. akṣaṇotpannebhyaḥ kālāntarāvasthānam, akṣaṇāvasthā tāvadupalakṣaṇamiti| naitāvanmātram| tasyāmavasthitau parinirvāṇaṁ naiva sambhāvyate|
2. aparipakvānāṁ paripācanam|
3. paripakvānāṁ vimokṣaṇaṁ ca|
tasmānnāśaktā'rthitā (teṣām)| nikhilasattvānāṁ parinirvāpaṇāśayena anena ādāryaṁ tāvad bodhicittasyādarśitam| chandapraṇidhānābhyāṁ kathaṁ sthātavyaṁtadapyatrāveditam| kathaṁ yogasamāpattyā pratipattavyamiti taddeśayitumāha evam ityādi| saṁvṛtau sarvasattvānāṁ parinirvāpaṇe'pi yathā paramārthato na ko'pi sattvaḥ bodhisattvenopalabhyate, tasyāabhāvādityevaṁ yogamāpattyā pratyavekṣaṇīyam| vyutthito bhūtvā na paramārthataḥ ko'pi sattvo mayā parinirvāpitaḥ iti yaścittotpādastena gambhīratvaṁ paramārthabodhicittatvañca darśitaṁ bhavati, pūrveṇa tu saṁvṛtiriti| tena vikṣepanigraheṇa kathamatra cittaṁ pragrahītavyamityādarśayitumāha- tatkasya hetoḥ ? sacet iti yadītyarthaḥ|
atha yaḥ pudgalādisaṁjñayā pravartate kiṁ sa bodhisattva iti vaktavyaḥ ? sattva ityuktau punaḥ kasya hetoḥ iti praśnenetarābhirapi (saṁjñābhiḥ) na vaktavyaḥ ityāha| asyāyamabhiprāyaḥ- kumatibhistāvat pañcaskandhātiriktaḥ antarvyāpāravāṁścaturṇāṁ bhogānāṁ bhoktā ekaḥ puruṣa iti parikalpyate sattvaḥ, jīva ityādiśabdaiśca vyavahriyate| ye cānirvacanīyatvena pudgalamicchanti tairapi tasya skandhasvabhāvavilakṣaṇatvenābhyugatatvāt tadbalenārthāntara evābhyupeyate| na kadāpi padārtho'nirvacanīyaḥ sambhavati, sarvasyāpyanirvacanīyatvaprasaṅgāt| tatsādhakapraṇābhāvād bādhakasadbhāvācca taddraṣṭā bodhisattvo viparītābhiniveśena viparyasta eva bhavati| yaḥ khalu viparyastaḥ sa kathaṁ paramārthabodhisattvaḥ ?
anye punarāhuḥ- asti tāvadātmasādhakaṁ pramāṇamiti| tathā hi-bandha-mokṣa-mārga-hetuphalasambandhasmṛtipratyabhijñādīnāmekādhikaraṇakatve tāvat prasiddhe nairātmyavādināṁ yuṣmākaṁ mate tu yastadādhāra ekaḥ prasiddhaḥ sa nāsti kaściditi kastāvadādhāraḥ ? vijñānakṣaṇānāṁ pratikṣāṇaṁ pṛthaktvāt| baddho devadattaḥ muktaścānyo yajñadatta iti naiva vyavasthā, na cānyaḥ pratyanubhaviṣyati anyena kṛtasya karmaṇaḥ phalamityatiprasaṅgaḥ| kṛtavipraṇāśo'kṛtābhyāgamaśca prasajyete| tathā hi- kartṛtvena prajñapto yo hi vijñānakṣaṇaḥ, tasya phalenānabhisambandhāt kṛtavipraṇāśākhyo doṣaḥ| akartuścaiva tasya phalena yogādakṛtābhyāgamo doṣaḥ syāt|
smṛtyādikaṁ a bhinnādhikaraṇakamiti na loke pratītam| atha kathamiti cet ? ekādhikaraṇakameva| devadattasya cittānubhavaḥ yajñadattacittena na smaryate vā pratyabhijñāyate vā| yenānubhūyate tenaiva smaryate pratyabhijñāyate veti prasiddham| phalataścaika eva puruṣaḥ sarvāvasthāsvanugantā bhavati| prayogaḥ- yau bandhamokṣau tāvekādhikaraṇakau, yathā- devadattasyaiva śṛṅkhalābandhanaṁ mokṣaśca| vivādāspadībhūtau bandhamokṣāvapi bandhamokṣāveveti bandhamokṣāveveti svabhāvahetuḥ| tathaiva kartrāderapyekādhikaraṇatvasādhane prayogāḥ kalpayitavyā iti|
tatra yadi svatantrasyaikasya paramārthasato nityasya puruṣasyādhikaraṇatvaṁ sādhyate, tadā tathāvidhena puruṣeṇa saha kvāpi hetoḥ sambandhāsiddheranaikāntikatvam, sarveṣāṁ saṁskārāṇāṁ kṣaṇikatvāt, devadattādeḥ nityatvaikatasvabhāvāsiddheḥ dṛṣṭāntasyāpi sādhyavikalatvam| ata eva viruddho hetuḥ tadviparyavyāptatvāt|
atha ekādhikaraṇatvamātraṁ sādhyate, tadā siddhasādhanam| ekasantānapravṛttatvena tena bandhanādīnāmekādhikaraṇatvamiṣyata eva|
api ca, yadā yatra santāne'vidyādikaṁ kāryakāraṇabhāvenāvicchinnaṁ nirantaraṁ pravartate, tadā sa baddhaḥ ityucaryate, sa eva punaḥ śrutamayādikrameṇāryamārgotpādād avidyādinirodhenāśrayaparāvṛttau muktaḥ ityupacaryate| ubhāvapi tau bandhamokṣau nityaikaparamārthavastuviṣayakau natarāṁ siddhau| laukikabandhamokṣayorapi tathātvāt|
yasmin santāne śubhoo vā aśubho vā cittānubhavaḥ samutpadyate, tasminneva kālāntare santatiparipākamāgamya mastuluṅgalākṣādirasāvasiktasantatiparipāka iva sukha-duḥkha-smṛtyādiphalodayo dṛṣṭāḥ, tasmācchubhādīnāmekādhikaraṇatvaṁ tāvat prasiddham| naiva khalu kaścidekaḥ kartā bhoktā smartā vā| sarveṣāmeteṣāṁ vyavahārasya prajñaptervā kāryakāraṇabhāvamātreṇa prabhāvitatvāt| na cātiprasaṅgaḥ, niyatasāmarthyavato bījāderiva kāraṇaśakteḥ pratiniyatatvāt| tataśca yeṣu kāryakāraṇabhāvaḥ pratiniyataḥ teṣu naiva kaścid eko'nugataḥ bhinnāvasthaśca paridṛśyate| iha sattvahetostathātve sati kimanenātmanā parikalpitena| ātmopacārasya yā khalu kartrādyavasthā, sā tāvad hetuḥ, yā khalu bhoktrādyavasthā, sā phalamityevaṁvidho hi kāryakāraṇabhāvo'vaśyamabhyupetavya iti| anyathā tayorubhayorapyavasthayoranupapannatve parasparokārakatvābhāve vā ākāśamiva kathaṁ tāvat tāvat sidhyet bhoktrādiḥ| śaktipratiniyamo'pyabhyupagantavya eva| itthaṁ pratiniyatātmanā sambandhena sukhādīnāṁ sambhavaḥ na tu sarvatra| ataḥ kāryakāraṇabhāvena dṛśyamānāni kuśalādīnyeva kartā, bhoktā ca syāt, kimanenādṛṣṭasvabhāvena ātmanā parikalpitena|
atha nānumānena ātmā siddhaḥ syāt, tathāpi pratyaviṣayatvād ahaṁbuddheḥ pratyakṣata evātmā sidhyatīti cet ? tadapi tāvanna yujyate, bhrāntatvāt savikalpatvād asiddhatvācca pratyakṣeṇa tatrāhaṁbuddheriti| ahaṁbuddhau pratīyamānatve yathā khalu pratyakṣa eko nityo vibhuścātmā svasiddhāntairukalpyate tathā naivopalabhyata ityavaśyameva draṣṭavyam| anyathā ahaṁbuddheryadi pratyakṣatvaṁ syāt tadā vivādamāneṣu tāvannaiva pravarteta ātmaviṣaye kaścana vivādaḥ, savikalpāyā ahaṁbuddherniścayātmakatvāt, niścayena ca viṣayīkṛte adhyāropābhāvācca|
evamevānyo'nyeṣvapyevañcātīyeṣu sambhavād vipralambhaḥ| anādikālābhyāsavaśāt pratinīyateṣu rūpādiskandheṣu ekatvamadhyāropya paraṁ vyāvarttīyatumahamiti pratītiḥ, tasyāṁ pratītau teṣāmeva rūpādīnāṁ pratibhāsamānatvāt|
kāye cāyamātmagrahaḥ, kathaṁ tarhi mama deha iti bhedamātragrahaṇamiti cet ? taccātmālambane'pi tulyam| yadi cātmani ayamātmagrahaḥ, kathaṁ tarhi mama ātmā iti cintyate| atha vastuto'bhinne'pi bhedāntaraparihāreṇa tanmātrajijñāsāyāṁ śilāputrakasya śarīravad bhedopacāreṇa grahaṇānnāsti virodha iti cet ? dehālambane'pi caitat samānam|
ātmā khalu viṣayaḥ punaḥ kramotpattyā virudhyata iti paścāt vakṣyate| na kevalamātmagraha ātmā apitu tadviṣayo rūpādirātmā'stītyapi vaktuṁ na śakyate, tadavilakṣaṇatvāttasya| krameṇopalabhyamānatvānna te ekasvabhāvāḥ, na ca svatantrāḥ| ata evoktam -
na cātmadṛṣṭiḥ svayamātmalakṣaṇā
na cāpi duḥsaṁsthitatā vilakṣaṇā|
nāmavyavahāsya tu abhīṣṭatvānnātra kaścidapi vivādaḥ| ata eva nāsti kiñcidātmaprasādhakaṁ pramāṇam| nāsti pratyakṣamanumānaṁ ca vyatiricya pramāṇamityanyatra vicāritam|
bādhakapramāṇaṁ tāvannirākriyate- yadyevamātmā skandhebhyo'bhinnastadā skandhavat kṣāṇikaḥ syād athavā skandhāḥ khalvātmavannityāḥ syuḥ, tadabhinnatvāt, skandhavadanekatvaprasaṅgo'pi durnivāraḥ syāt| ataḥ skandheṣveva ātmeti prajñapyate, na tāvannāmni vivādaḥ|
atha skandhebhyo bhinna ātmā iṣyate tadā sukhādinā'sambaddhatve na sidhyet tasya bhoktṛtvādikam| tatra prayogaḥ- yo nāsti sukhaduḥkhādibhiḥ sambaddhaḥ sa nāsti kartā vā bhoktā vā , muktaḥ saṁsārī vāpi na yujyate, yathā vandhyāputraḥ| ātmā'pi tathā'rthakriyādibhirna kathañcanāpi sambadha iti vyāpakānupalabdhiḥ| na cāyamasiddho hetuḥ, tathā hi- sukhādinā hi sambandhe sati ādhārādheyalakṣaṇo vā saṁyogalakṣaṇo vā kāryakāraṇalakṣaṇo veti pakṣatrayam|
na tāvat prathamaḥ pakṣaḥ, akiñcitkaratvāt| tathā hi- adhaḥprasarpaṇadharmiṇāṁ jalādīnāmadhogamanapratibandhakatvena vyavasthāpyate tāvadādhāraḥ| sukhādīnāmamūrtatvānna sambhavati (teṣām) adhogamanamiti kathamiva ātmana ādhāratvamiti| sthityā'pi nādhāraḥ, sthiteḥ sthāturabhinnatvāt, tasyaiva kārakatvamiti ? tadapi tāvanniṣidhyate| sthiteḥ pṛthakatve sati sā naiva tāvatsthāturupakārikā arthāntarabhūtatvāttasyāḥ| nāstyeva tasyāṁ sthāturutpādasāmarthyam, asāmarthasya sarvatraivābhivyaktatvāt| svayaṁ bhaṅgātmanaḥ tāvannāsti kaścana sthāpakaḥ , anavasthitatvāttasya, anyathā tena bhaṅga eva tasya syānna tāvadavasthānam| avipariṇāmātmani tāvat sthāpakena kiṁ kriyate, sthīrātmanā svabhāvena svayamavasthitatvāt|
ata evākiñcitkaratvena saṁyogasambandho'pi tāvannaiva yujyate, atiprasaṅgāt| evaṁ hi sati sarvasya sarvasaṁyogahetutvam| evaṁ ca naivopapadyate tāvad bhinnārthena bhinnārthasya saṁyogaḥ, sarvasya svayamavasthitatvāt lauhaśalākāvat| api ca, saṁyogabalena yadi ātmā sukhī vā duḥkhī vā bhavet, tadā saṁyogaikatvameva syāt, aviśiṣṭatvena pratiniyatātmabhiḥ sukhādibhirnaiva syāt sambandhaḥ| tata evātmanā sahaikatve sukhādinā naiva syāt kaścit sukhī vā duḥkhī vā| adarśane'pi balenābhyupagate niścaye tenaiva niścitaḥ syāttadā kiṁ tāvat saṁyogaparikalpanayā, sarvasāmarthyavirahitatvāttasya| sambandhibhedena bhinnāyāmapi prajñaptau paramārthataḥ bhāvānāmabhinnasvabhāve sati kathaṁ svabhāvabhedāśritaḥ pṛthagarthakriyābhedaḥ syāditi kumatiparikalpita evāyaṁ khalu sambandhaḥ|
na cāpi kāryakāraṇasambandhaḥ| krameṇa vedyamānatvāt sukhādinām| avikale hetau sati na yujyate tāvat kādācitkakāryasambhavaḥ, aviśiṣṭatvāt| parairanādheyātiśayo'pratibaddhasāmarthyo vā khalvātmā kathaṁ sahakārikākāraṇamapekṣyakrameṇotpādayet, na hi sahakāriṇi tadapekṣā| duḥkhotpādahetutvād yadi baddhastadā sarvathā baddhatvānnaiva muktaḥ syāt, tatsvabhāvāparityāgāt, parityāge vā kathaṁ nityaḥ syāt| aduḥkhāvasthotpādahetutvād yadi muktastadā vimukta eva bhavenna kadācidapi baddhaḥ syāttadā kathaṁ tāvat kalpyeta ādheyanibandhanaṁ bandhamokṣatvamiti|
yadi caitanyādilakṣaṇatvenotpādasāmarthyena vā kartā syāttadā kartā eva sadā bhavet katha tāvad bhoktā ? atha sukhādyutpādahetutvena yadi bhoktā syāttadā bhoktaiva bhavet kathaṁ tāvat kartā ? kiñca kāpilaparikalpitasya (atmanaḥ) sukhādibhirākāśavannirvikāratvena naiva khalu yujyate bhoktṛtvam, atiprasaṅgāt| sati vā vikāre nityatāhāniḥ| na khalu hetumātratayā kartā vā bhoktā vā, atiprasaṅgāt| tathaiva smṛtyādiṣvapi nāśrayitvamupayujyata iti yojyam|
tasmānnairātmyavādinyeva pakṣe bandhomokṣādivyavasthā yuktimatī| kāryakāraṇavaiśiṣṭayamātreṇa tasyā vyavasthāyā prabhāvitatvāt| sa ca kāryakāraṇabhāvastāvadanityeṣveva sambhavati, na khalu nityeṣu| teṣu nāsti kasyacidapi kāryasya krameṇotpādasāmarthyam, yathoktaṁ prāk| na cāpi yugapad, tathāvidhaphalotpādasamarthasvabhāvānugame phalotpādābhāvastāvanna yujyate prāgvat| ananugame ca prāksvabhāvatāhāniḥ| kramayaugapadyābhyāṁ vyatirikto nāstyeva kaścidākārāntaraḥ, yaḥ syādarthakriyāyāṁ prabhuviṣṇuḥ, parasparaparihārasthitalakṣaṇatvāttayoḥ| ata eva yāvantaḥ paraparikalpitā ākāśādayo'kṣaṇikābhāvāste sarve arthakriyāsāmarthyahitatvād abhāvavyavahāraviṣayā ucyante paramavicakṣaṇairbauddhairiti| śaśaviṣāṇādāvapi abhāvavyavahāraprajñaptiḥ arthakriyāyāṁ sāmarthyābhāvamātranibandhanaiva, eatadbalenārthakriyāsamarthaviṣayikā khalu bhāvavyahāraprajñaptiḥ, parasparaparihārasthitalakṣaṇatvād bhāvābhāvayoḥ|
evaṁvidhe sarvasāmarthyaśūnye śaśaviṣāṇādyaviśeṣe'pi 'bhāvaḥ' iti nāma vyavahāre sati nāsti nāmni vivādaḥ| tathāpi arthakriyārthino hi prekṣāvantaḥ tathāvidhānupalambhasvabhāve vandhyāputrādyaviśeṣe ca bhāvavyavahāro na yujyata ityāhuḥ| ata eva nāsiddho hetuḥ| na cānaikāntikaḥ, ākāśādiṣvapi kartṛtvaprasaṅgāt| sapakṣe sattvānna ca viruddhaḥ| tasmādātmano lakṣaṇāntarābhāvād bandhyāputrasadṛśa eva| vinaśvaratve sati skandhāntargatā eva pudgalāḥ prasajyeran, sarvasaṁskṛtānāṁ skandhasaṁgṛhītatvāt| athāvinaśvaratve tāvat skandhāntargatadharmavisadṛśatvādarthāntarā eva te bhaveyuriti doṣo'yamuktapūrva eva| ato nāsti kaścidanirvacanīyo bhāva iti| ataḥ 'sarve dharmā nirātmānaḥ' iti bhagavataḥ siṁhanādaḥ samastatairthikakuñjaravṛndānāṁ bhīkaraḥ, anavamardanīyatvāt| alamativistareṇa|
2. pāramitāyoga-sthānam ḥ
pāramitāyogamadhikṛtyāha- api tu khalu punaḥ ityādi| etacca padadvayaṁ sāmānyaviśeṣasvabhāvātmakaṁ draṣṭavyam| dānaṁ dātavyaṁ na tuvastupratiṣṭhitena bodhisattvenetyarthaḥ| dānam ityanena trividhadānamadhikṛtya ṣaṭ pāramitā darśitāḥ na tu dānamātram| tatrāmiṣadānena dānapāramitā nirdiṣṭā, abhayadānena tāvad śīla-kṣāntipāramite, dharmadānena tu vīrya-dhyāna-prajñāpāramitāḥ| vīryābhāve dharmādāna-pravacanayoḥ parikhinnatvānna dharmaṁ deśayet| dhyānābhāve śraddhātirekakarmābhilaṣatayā saṁkliṣṭā bhaved deśanā| prajñāyāścābhāve sa tad viparītatayā dharmaṁ deśayet| tasmāt trayābhāve na sidhyati dharmadānam| vīryaṁ sarvatragamityapare|
dānaṁ dātavyam ityanena ṣaṭsu pāramitāsu chanda-praṇidhānābhyāṁ kathaṁ sthātavyamiti nirdiṣṭam| na vastupratiṣṭhitena ityādinā'tra yogasamāpattyā kathaṁ pratipattavyamityāveditam| evaṁ hi bodhisattvena dānaṁ dātavyam ityādinā vikṣepaṁ nigṛhya kathaṁ cittaṁ pragrahītavyamityetannirdiṣṭam| tatra na vastupratiṣṭhiteneti prajñāpāramitāyāṁ yogasya yāthāvattvaṁ tāvannirdiṣṭam|
tatra deya-dāyaka-pratigrāhakādivastuṣu yattattvato'bhiniveśanaṁ tat pratiṣṭhānam| yadi bodhisattvaḥ vastunyabhiniviśya pāramitāyāṁ yuñjīta, mithyāyogobhavet, paramārthataḥ kasyacidapyabhiniveśyavastunaḥ sarvathā'bhāvena viparītābhiniveśāt, tassādhakabādhakapramāṇābhāvabhāvataśca|
tathā hi- paraiḥ paramārthataḥ iṣṭā vijñānavyatiriktā arthāstāvānna pratyakṣasiddhāḥ, arthāntareṇa jñānena grahaṇāyogāt| arthe sati sākāreṇa nirākāreṇa anyākāreṇa vā jñānena grahaṇamiti trayaḥ pakṣāḥ| tatra tāvanna sākāreṇa citravarṇādidarśanakāle ekajñānābhinnatvādākāraṇāmapyekatvaṁ prasajyeta, athavā ākārabhinnatvādākāravajjñānasyāpyanekātmakatvaṁ prasajyeta|
anekatvaṁ tāvanna yujyata eva, ekaikaparamāṇugrāhyajñānānubhavābhāvānna sidhyati tāvajjñānasyaikatvam, tadasiddhāvanekatvamapi khalvasiddham, ekaikasahaṁtisvarūpatvād anekasya| citrākāravyavasthāpanāyai anekajñānotpādaparikalpanayā'pi jñānasya viṣayaṁ vyāpya sthitatvād grāhakajñānānāmutpādo'pi na sambhavati, amūrttatvājjñānānām|
anyacca, sārūpyaṁ tāvadekadeśena bhavet sarvātmanā vā| tatra na tāvat sarvātmanā- arthajjñānasyāpi jaḍasvabhāvaprasaṅgāt| na caikadeśena- ekasya tāvanniravayavatvād| vyāvṛttibhedenāṁśopacāre'pi vastvādisārupyadharmāṇāṁ sarvatra vidyamānatvāt sarveṇa sarvamavagamyeta| atha tadutpannaṁ tatsārūpyaṁ cetyetaddvayena vedayatīti arthasārupyasya samanastarapratyayasyāpi grāhakatvaprasaṅgaḥ|
satyapi sārūpye paramārthataḥ bāhyārtho na pratyakṣasiddhaḥ, nīlākārātmano jñānasya svasaṁviditatvāt| yato hi pratyakṣaiva nīlādivijñaptirnāparā| yattad vijñānaṁ tadevārthagrāhakamiti cet ? bhavatu nāma prajñaptitaḥ, na tu paramārthatastad vedanam, ātmākārasya svasaṁviditatvāt, atyantaparokṣatvādarthānāṁ kathaṁ tadākāraṁ jñānaṁ bhavediti| svākārādhānena tāvadutpādako heturnaiva niyamena sidhyati, vyabhicārāt|
paramāṇavaḥ khalu naiva sthūlapratītiviṣayaḥ, sūkṣmatvātteṣām| na ca saṁhitāḥ, tebhyo'narthāntaratvāt vikalpaviṣayāṇām asattvācca| saṁhatārthāntaratve pṛthak pratibhāsaḥ syāt| āvṛtānāvṛtayośca virodhānnaiva tāvad yujyata ekatvam| anekatve saṁghātasya paramāṇureva sa syānna tvarthāntaraḥ|
na ca tāvannirākārapakṣaḥ - nīlādiṣvakiñcitkaratvāttasya| bhāvamātreṇa vedane sati sarvaiḥ sarvavedanaprasaṅgaḥ, aviśiṣṭatvāt sarvasya| ato nīlasaṁvedanamidam, na pītamiti vyavasthā na syāt, vyavasthāyāḥ kasyāpi hetuviśeṣasyābhāvāt| viśeṣasya kasyacidabhyupagame sa eva tāvat sākāratvābhyupagamaḥ| pratītisvabhāvamātre tāvad viśeṣābhāvājjñānātmani nākārātiriktaṁ bhedakamanyat syāt|
naivānyākārapakṣaḥ, atiprasaṅgāt| evaṁ hi sati rūpaviṣayakamākāravijñānaṁ tāvat parīkṣāmarhati, tathā hi- na tāvat pratyakṣato'rthaḥ sidhyati, nānumānādapi| apratyakṣasyārthasya jñānasya ca kenāpi hetunā sambandhāsiddheḥ| phalajñānād bhinnasya kāraṇamātratvānumāne neṣṭasiddhiḥ, itarasya samanantarapratyayasya vidyamānatvāt| itarat pramāṇaṁ nāsti, ato tāvannaiva sidhyati bāhyo'rthaḥ|
na tāvat paramārthataḥ jñānasvabhāvatā pratyakṣeṇa sidhyati, addhaitasvabhāvatāyā asaṁviditatvāt, anyathā na ko'pi tattvadraṣṭā syāt| nānumānenāpi evaṁvidhenākāreṇa kasyāpi hetoḥ sambandhasyāsiddheḥ|
nanvevaṁ kathaṁ saṁkleśavyavadāne syātāmiti cet ? na, tvanmate tābhyāṁ saha tasya kasyacidapi sambandhasyāsiddhatvāt| tayoḥ paramārthataḥ kvacidapi vastuni sambandhāsiddheḥ| na tāvat tadutpattilakṣaṇasambandhaḥ, sarvathā parokṣatvāttasya| parokṣeṇa saha sambandhastu na kenāpyarvāgdarśinā grahītuṁ śakyate| avidyādīnāmavicāraramaṇīyatve'pi saṁkleśamūlatve nāsti virodhaḥ, avidyādau vicāreṇa tṛṣṇānivṛttau vyavadānam, tato vipakṣabhūtalakṣaṇam avicāraikaramaṇīyamupapadyate, tadā paramārthato vastvabhāvena kathaṁ tayorapyabhāvaprasaṅgaḥ| ye etayorekāntena nirhetukatvamabhyupagacchanti, teṣvevāyaṁ prasaṅgaḥ, na tu saṁvṛtitaḥ pratītyasamutpādavādiṣu|
ata eva paramārthataḥ bhāvasvabhāvasādhakaṁ kiñcidapi pramāṇaṁ nāsti, astyeva ca bādhakam| ityevaṁ tāvat- yadekānekasvabhāvavigataṁ tat paramārthato niḥsvabhāvam, gaganāravindavat| parairiṣṭāḥ sarve jñānajñeyātmakāḥ bhāvākārāḥ, ekānekasvabhāvaśūnyā ityato vyāpakānupalabdhiḥ, ekānekābhyāṁ vyāptatvāt svabhāvasya| dvayametat tatra nāsti| evaṁ tāvad rūpādyāyatanānāṁ bāhyavastūnāṁ naikatvam, āvṛtyanāvṛtyorviruddharmayostatropalabdhe| api ca, viruddhadharmasaṁsarge'pyekatve viśvamapyekadravyaṁ syāt| tato yugapadutpattivināśau syātām|
nānekatvamapi, tathā hi- anekasmin vibhajyamāne sati vibhaktāḥ paramāṇava eva syuḥ tataśca paurvāparyāvasthānaṁ na syānniravayavatvāt paramāṇūnām, cittacaitasikavat| tato diśaṁ vyāpya avasthitā na pratibhāseran| ata eva digbhāgabhedo'bhyupagantavya eva| sati cābhyupagame kathaṁ nāma bhavedekatvam| ataḥ siddha eva tāvadekānekasvabhāvavirahatvaṁ bāhyārthānām|
nīlādipratibhāsino jñānasyāpi naikasvabhāvatvam, citrākāragrahitayā'vabhāsyamānatvāt, bhinnasantānavarttyanekavijñānakṣaṇavat| yathāsaṁkhyam anekavijñānāni yugapat pravartanta ityapi vaktuṁ na yujyate niravayavānāmamūrtānāṁ khalu paurvāparyāvasthiterayuktatvāt| tathāvasthānābhāve na tathāvabhāsaḥ|
atha syāt- vijñānaṁ tvekameva, mithyākārāṇāṁ tatrāvabhāsyamānatvānna nānātvadoṣa iti cet ? sati caivaṁ kathaṁ te tatra bhāseran mṛṣāḥ| avabhāsa iti prakāśātmaka ucyate| tasya jñānagatadharmatve sati mithyākārāṇāṁ śaśaviṣāṇādivadatyantābhyāvaḥ syāditi kathamavabhāseranniti|
tataḥ prakāśātmakākārebhyaḥ mṛṣātvenābhyupetebhyaḥ kastāvadanyaḥ jñānasvabhāvaḥ sadbhūtaste'vaśiṣyate, prakāśātmalakṣaṇatvād vijñānasya| nīlādayo'pi prakāśātmakāḥ svabhāvenāvabhāsyamānatvāt| nīlādīnāṁ svasvabhāvād bhinnaṁ yadanyat prakāśarūpamiti sadbhūtaṁ kimapi nāti, anyavyavacchedāpekṣayā viśeṣe prāyaśo vyavahārāt|
veśeṣāṇāṁ mithyātve sarveṣāṁ mithyātvamativispaṣṭaṁ syāt| nirākārasya (mithyākārarasya) satyākārātmani (sākārātmani) jñāne kathaṁ niyamenāabhāsaḥ syāt, tayostāvat tādātmyalakṣaṇo vā tadutpattilakṣaṇo vā sambandha eva nāsti| sambandhābhāve na khalu yujyate'vabhāsanam, atiprasaṅgāt| ata eva nāsti tāvadasiddho hetuḥ| bhāvānāmanyākārābhāvānnāpyaikāntikaḥ| na cāpi viruddha, sapakṣe sattvāt| ata eva yathā yathārthāścityante viśīryante tathā tathā| tathā coktam-
vastusvabhāvacintāyāṁ yathā na satsvabhāvatā|
ekānekasvabhāvo'pi na teṣāṁ vidyate tathā||
api cāryalaṅkāvatāre bhagavatoktam ḥ|
yathā hi darpaṇe rūpamekatvānyatvavarjitam|
dṛśyate na ca tannāsti tathā cotpādalakṣaṇam|
buddhyā vivecyamānānāṁ svabhāvo nāvadhāryate|
tasmādanabhilāpyāste niḥsvabhāvāśca deśitāḥ||
tathā cāryamādhirājasūtre'pi
yathaiva ārdraṁ kadalīyaskandhaṁ sārārthikaḥ puruṣu vipāṭayet|
bahirvā adhyātma na sāramasti tathopamān jānatha sarvadharmān||
tasmāt sarvabhāvānāṁ māyāvadavicāraramaṇīyatvādanabhiniveśena dānaṁ dātavyam, na tu vastupratiṣṭhitena ityayamartho'tra yuktisaṅgataḥ| evaṁ dānādiṣu yathā yogastathā ādarśitaḥ, nānyatra|
yadi paramārthata kasyacidapi vastuno bhāvābhāvād vastupratiṣṭhitena dānaṁ na dātavyam, tadā avastvabhiniveśena tu dānasya kathaiva kā, ata eva na kvacipratiṣṭhitena ityuktam| bodhisattvenābhāvavikalpo'pi prahātavyaḥ, bhāvagrāhābhāve sati tasyāpyabhāvāt| saṁvṛtau tāvad deyadāyakādayo bhavantyeva| tato vastuno'bhāve'pi tāvadabhiniveśo na yujyata evetyabhiprāyaḥ| na rūpapratiṣṭhitena ityādinā bodhisattvena na kvacitpratiṣṭhitena dānaṁ dātavyamityeva vistareṇābhihitam|
dharmaḥ ityanena śabdena dharmāyatanaṁ parigṛhyate, āyatanena prapañcaḥ abhivyajyate, ataścakṣurādīni ādhyātmikāyatanāni nocyante| anutpādādayo vikalpā api na karaṇīyā iti nidarśanārtha subhūte, yathā ityādyuktam| nimittaṁ tu vastusvalakṣaṇaṁ liṅgaṁ vā'nutpādādi, tasyodgrahaṇaṁ saṁjñā| tatra nirvikalpantu apratiṣṭhitam| ata eva na kvacit pratiṣṭhitena iti nirdiṣṭam| athavā samagreṇaitena gāmbhīryamasya vyapadiṣṭam, adhyāropāvādāntau pratiṣiddhau ceti|
asmin darśane upalambhakānāṁ jñānapuṇyasambhārapāripūroyogyatvaṁ pratiṣidhyate, evaṁ pūjānugrahakāmyayā yad dīyate, tenātitarāṁ samprasādo janyate, na tu deya-dāyaka-pratigrāhakānupalambhe pratiṣṭhitatvena , evaṁ hyabhāvaḥ, deyādyanupalabdhatvād viṣayasyābhāvācca| prathamapakṣe kenāpi kasyacidapi deyasyābhāvāt puṇyābhāvaḥ prasajyate, (dvitīyapakṣe tāvat) bodhisattvaiḥ yo hi sattvārthaṁ śrama āsthitaḥ, so'pi vyarthaḥ syāt sattvābhāvāt| ata eva nābhāvamātram|
bhagavatā deyādivastūnāṁ dṛṣṭatvāt, na ca viṣayasyāpyabhāvaḥ| anyathā kathaṁ bhagavatā'rthijanebhyaḥ putrādayaḥ pradattā iti sarvāṇyetāni codyāni manasi nidhāya tatkasya hetoḥ ? iti pṛcchāyāṁ yaḥ subhūte, bodhisattvaḥ ityādinā visarjitam|
ayamabhiprāyaḥ - samyagdṛṭivihitāni dānādīni suviśuddhatayā viśiṣṭeṣṭaphalāni abhinirvartayanti, na viparītatayā samudbhūtāni, mithyādṛṣṭipravartitaśīlāṅgādivat| deyādivastūni yathoktanyāyena kathañcidapyasattvāt mithyopalabdhānyeva, marīcikāsu udakopalambhavat| tasmāt tadudbhūtaḥ sarvapāramitāidhistāvad ātmātmīyaviparyasodgatasodgatadānādivadaviśuddhahetoḥ sambhūtatvāt kṣīṇabalaḥ, deyādyupalakṣaṇaprāptānupalambhastu bhūrtārthagocaratvādaviparyastaḥ, maricikāyāmudakānupalabdhivat| tasmādupacitahetusambhūtadānādīni bṛhatphalāni, puṣṭabījābhinirvṛttāṅkurādivat| ata eva anupalambhapratiṣṭhitāni dānādīni samyagdṛṣṭisambhūtānīti vipaścitsu prasādātiśayaṁ janayanti, nānyeṣu|
tataśca dānādiṣvapravṛttatayā puṇyābhāvo deyādīnāṁ caikāntābhāvo neṣyate, saṁvṛtisattvābhyupagamāt| asamāhitāvasthāyāṁ māyāvadupalambhānna sarvatrānupalambhaḥ| tadā cādhimuktitaḥ prādurbhāvādevānupalambho vyavasthāpyate| samāhitāvasthāyām upalambhasyātyantābhāvamātram, tadā dānādiṣu pravṛttirnābhyupeyate prayogāvasthāyāṁ vyutthitāvasthāyāṁ vā kriyayopālambho na yujyate| ato mahāphalatvāya pāramitāyogasyaidāryamabhidhīyate| saṁvṛtau kāryakāraṇabhāvasyopadarśanād apavādānto'pi niṣidhyate|
3. rūpakāyāptikāmatā-sthānam ḥ
tridhā puṇyamākāśasamaṁ bhavati- sarvatragodārākṣayatvaiḥ| laukikalokottarapuṇyaprasavanāt sarvatragatvam, laukikaṁ tāvat puṇyamasamāhitāvasthāyāṁ prasūyate, lokottaraṁ tu samāhitāvasthāyāmeva| viśiṣṭa-viśiṣṭataragamanādudāratvam| yāvatsaṁsāramaparyādānādakṣayatvam| tadabhāvānna rūpapratiṣṭhitena dānaṁ dātavyamiti bodhisattvaḥ tathāgatarūpakāyāptikāmanayā dānādiṣu kathaṁ pravarteteti cediti codyamāśaṅkaya tatkiṁ manyase subhūte ityādinā rūpakāyāptikāmatā sthānaṁ nirdiṣṭam| arthato'tra rūpakāye tathāgatatvābhimānalakṣaṇo vipakṣo'pākriyate| lakṣaṇasampadā iti nimittamātrābhidhānena tathāgatasya nikhilo rūpakāyaḥ lakṣaṇānuvyañjanairalaṅkṛtaḥ paridīpitaḥ|
tatra lakṣaṇāni tāvat cakrāṅkahastapādatādīni dvātriṁśat padabāhulyabhiyā nollikhyante, sūtreṣu yathoktānī tathaivāvadheyāni| sthānasthottaptapūrṇatvena niṣpattiḥ| aśītiranuvyañcanāni tāmravarṇanakhādīni, yathāsūtraṁ jñātavyāni| tāni lakṣanādīnyapi māyānirmitabuddhalakṣaṇavanmithyaiva| ata eva tathāvidhe rūpakāye chandapraṇidhānābhyāṁ sthātavyamiti nirdeśaḥ|
athemāni lakṣaṇāni paramāṇusañcayasvabhāvāni vā tadārabdhāvayavirūpāṇi vā bhaveyuriti ? na tāvat prathamaḥ pakṣa, paramāṇūnāṁ pūrvameva nirastatvāt| nāpi dvitīyaḥ, asati cārambhake tadārabdhāvayavino'pyabhāvāt, pūrvoktāvaraṇādiviruddharmopalambhācca| taduddiṣṭenābhihito'bhiprāyaḥ| etad vicintya subhūtirāha no hīdam iti vyaktīkṛtam|
yadi lakṣaṇāni mṛṣā bhaveyustarhi kathaṁ bhagavatā tattatsūtreṣu lakṣaṇāni samupadiṣṭānīti cintayan tatkasya hetoḥ iti pṛṣṭvaivaṁ saivālakṣaṇasampad ityāha| sā lakṣaṇasampat tāvannoktā paramārthataḥ| māyānirmitabuddhavadityanena mṛṣāsvabhāvatvamātramuktamityarthaḥ|
āryasubhūtinoktamevārtha paripūrayituṁ bhagavatā yāvat ityādyāha| yāvallakṣaṇasampad iti paramārthato yāvallakṣanasampatsvabhiniveśaḥ, tāvanmithyābhiniveśa evetyarthaḥ, yathoktameva pūrvam| yāvallakṣaṇasampad iti tadvīparītatayā abhihitetyavagantavyam| etena yogasamāpattyā kathaṁ pratipattavyamiti taddeśitam| kathamantadvayaṁ parivarjya cittaṁ pragrahītavyamiti tannirdiṣṭam| evam iti māyānirmitabuddhavallakṣaṇatastathāgato draṣṭavyaḥ| anenāpavādānto nirākriyate, saṁvṛtau bhagavato rūpakāyaspāpratyākhyānāt| alakṣaṇaṁ tāvat paramārthe draṣṭavyam, kasyāpi lakṣaṇasyāsiddhatvāt| anena tāvat samāropānto nirākriyate| tathāgatasya rūpakāyāvāptaye praṇidhānaistvaudāryamuktam| tadanupalambhatayā ca gāmbhīryam| rūpakāyāptikāmatāsthānaṁ tāvaduktam|
4. dharmakāyāptikāmatāsthānam ḥ (a) pravacanadharmakāyaḥ
dvividhaḥ khalu dharmakāyaḥ- pravacanadharmakāyaḥ, adhigamadharmakāyaśca| adhigamadharmakāyo'pi dvividhaḥ-jñānahetukaḥ puṇyahetukaśca| tatrānāgate puruṣeṣu pañcakaṣāyāṇāmādhikyādevaṁvidhadharmaratnasya atyantagambhīrodāraphalatvāt pravacanadharmakāye'nāptatvāśaṅkayā asti iti pṛṣṭavān| asti iti padaṁ tu kecit sattvāḥ ye imeṣvevaṁrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu bhūtasaṁjñāmutpādayiṣyanti ityarthapadena yojyam| paścimāyāṁ pañcaśatyām ityatra śatānāṁ pañcakaṁ pañcaśatī, bhagavatāṁ śāsanaṁ pañcaśatavarṣāṇi sthāsyatīti prasiddheḥ| ata eva paścimeti viśeṣaṇaṁ vihitam| tasmin kāle pañcakaṣāyāṇāmadhimātratā bhavati|
saddharmavipralopastāvad adhimukti-vācana-svādhyāya-upadeśa-ākhyāna-śravaṇa-cintādīnāṁ hāniḥ| evaṁ iti gambhīrodārārthaḥ| sūtrāntapadeṣu iti sūtrāntadeśanāvācaḥ, tābhirarthasya pratipādyamānatvāt jñāpyamānatvācca| anena nimittamātrābhidhānena samastapravacanadharmakāyastāvat paridīpyate| athavā sūtrāntapadeṣu ityabhidhiyamānārthakeṣu| asmin kathane ' evam ' ityanena tāvad gambhīraudārye yojanīye| bhāṣyamāṇeṣu iti prathamatayā abhidhiyamāneṣu| dvītīyatayā arthapratipādakeṣvityarthaḥ| arthato'viparyayastasaṁjñaivātra bhūtasaṁjñetyabhidhīyate na tu śabdābhiniveśamātram ' ayaṁ bhūtaḥ ' iti saṁjñā| anena tāvadarthasiddhau abhūtasaṁjñā nirākriyate|
sarvatrāpratihatajñānena tān bhāvinaḥ (sattvān) pratyakṣavad dṛṣṭavā bhagavān sūbhūtisaśayaṁ parihartuṁ bhaviṣyanti ityāha| mahāsattvāḥ iti teṣāṁ bodhisattvaguṇānāṁ sampradarśanārthamuktam| te'pi yathā pratipannāḥ, yādṛśena ca hetunā sampratipannāḥ, yāddṛśena kalyāṇamitreṇa parigṛhītāḥ, yathā vā bhūtasaṁjñayā saṁjñitāstān bhagavān paridīpitaṁvān| śīlavantaḥ guṇavantaḥ prajñāvantaśca ityanena tu kramaśo'dhiśīlādhicittādhiprajñāśceti śikṣātrayapratiprattisamanvitāḥ nirdiṣṭāḥ| śīlaprajñayośca pṛthaguktatvād guṇastāvadatra dhyānajo grāhyaḥ, gobalīvardanyāyeneti|
kleśavati paścimakāle tu kathaṁ tathāvidhaśīlādiguṇavanto bhaviṣyantīti cintayitvā sūbhūte ityādyāha| paryupāsitāḥ iti cīvara-piṇḍapātādibhiḥ paryūpāsitāḥ, chatradhvajapatākādibhiśca pūjitā bhaviṣyanti| avaropitakuśalamūlāḥ tāvadavavādamanuśāsanīṁ ca śirasādāya śīlādiguṇasampadbhyaḥ prayatnavanto draṣṭavyāḥ| teṣāṁ tato'pi bahutaraṁ puṇyamabhidhātuṁ anekabuddhaśatasahasraḥ ityuktam| anena teṣāṁ hetusiddhiḥ saṁdarśitā| jñātāste tathāgatena iti nāmānyāśayāśca| dṛṣṭāste tathāgatena iti kāyāḥ|
anena tāvat kalyāṇamitraparigṛhītā ioti darśitam| tacca samprasthitānāṁ protsāhanārtham, viprasthitānāṁ hrīsañjananārthamāha| anyathā sarveṣāṁ jñānāt jñānāt sarvajño bhagavāniti deśanayā ko viśeṣo darśito bhavet, athavā tatteṣāṁ bhavyatvaṁ yat tatpramukhaṁ kṛtvā deśanā pravartitetyavagantavyam| bhavyā jñātā iti vākyaśeṣaḥ| atasteṣāmaśeṣaṁ puṇyaskandhasaṅgrahaṁ darśayituṁ sarve te sattvāḥ ityāha| prasaviṣyanti iti puṇyotpādakālaḥ, pratigrahīṣyanti iti nirodhakāle tadvāsanāḥ parigrahīṣyanti|
ebhiḥ sarvairabhūtasaṁjñāṁ nirākṛtya bhūtasaṁgyotpādane chandapraṇidhānābhyāṁ sthātavyamityādarśitaṁ tathā sthānasyāsyaudāryamapi paridīpitam| tatkasya hetoḥ ? te anekabuddhaśatasahasraparyupāsitāḥ kathaṁ jñāsyanta iti jñāpakahetau paripṛṣṭe'tra teṣāṁ bodhisattvānāṁ mahāsattvānām ityādyāha| anena tavat yogasamāpattau kathaṁ pratittavyamityetat prakāśitam, gambhīratā cāpyabhihitā|
ahamityātmagrahaṇam ātmasaṁjñā sā| mameti grahaṇaṁ sattvasaṁjñā, tasyaivātmana ā sthitiṁ parigrahaḥ jīvasaṁjñā, punaḥ punaḥ gatiṣu gamanādānaṁ pudgalasaṁjñā| yadi nāsti ātmādisaṁjñā tarhi kiṁ śrāvakādivad asti rūpādidharmasaṁjñā ? iti cintāyāṁ na dharmasaṁjñā ityuktam| paramārthataḥ kasyacidapi dharmasyābhāvādityabhiprāyaḥ|
atha kim ucchedavādināmiva abhāvasaṁjñā ? iti cintāyāṁ evaṁ nādharmasaṁjñā pravartate ityuktam| saṁvṛtau avicāraramaṇīyatayā dharmāṇāṁ sadbhāvāt saṁvṛtipathasthitebhyastāvad adharmasaṁjñā naiva yuktimatī, na tu paramārthajñānasthitebhyaḥ| tanniṣedhānna kaścid dharma upalabhyate yatrādharmasaṁjñā pravarteta, dharmāgrahaṇe tadabhāvāt| viṣayābhāvaniṣedhastu na kutrāpi sambhavati, tadyathā satye'pi vijñaptimātre vijñaptimātrateyamiti vikalpayan na vijñaptimātratāyāṁ sthitaḥ, evameva satye'pyadharme'dharmabodhasya tatrāvasthānāsambhavāt sarvaṁ samānam|
yadyātmādīnāmasattvaṁ tadā tatra tatsaṁjñāyā apravṛtau satyāṁ 'ātmaiva rūpamidam' ityādikaṁ nāmamātramiti nāmābhiniveśasaṁjñā teṣāṁ bhavediti matvā saṁjñā'pi ityuktam| nāmnastāvad rūpaskandhāntarbhūtatvād rūpādivad mithyātvameva, viprayuktamapi prajñaptimātramiti| tasmāt saṁjñā'pi mithyābhiniveśa evetyabhiprāyaḥ|
yadyevaṁ tarhi tasyāmavasthāyāṁ sarvasaṁjñāvigamād mṛta-nirodhasamāpannapudgalavad yogino'bhāva eva syāditi nāpi..... nāaṁjñā pravartate ityuktam| yena te yogino bhavanti, tacca yogijñānaṁ tathyasaṁvṛtisvabhāvamiti| vyutthāne śuddhalaukikajñānamudbhavatīti, anyathā ahetukameva tad bhavet| yad yogijñānaṁ saṁvṛtisvabhāvaṁ tat kenāvagamyata iti cet ? tenaiva hetunā| yathā pratyātmavedyatayā pudgalanairātmāvabodhena ātmasthitaṁ pudgalanairātmyamadhigamyate, atrāpi tattulyam| jñānaṁ saṁvittiśca na saṁvṛtau nābhyupagamyete| yoginā svalakṣaṇapratyabhimukhīkaraṇāt tatrasthaṁ nairātmyaṁ nopalabhyate, tadānīmatītādestāvadasaṁnihitatvādanantatvācca|
katha tarhi ? niḥsvabhāvatāvicāreṇa tadgocarībhūtānāṁ sarvadharmāṇāṁ sāmānyena nairātmasaṅgrahāt yā khalu vyavasthā saiva yugapadulambhanam| teṣāṁ tajjñānamapi paramārthato'viṣaya eva, (tathāpi) satyasvapnajñānavadavisaṁvādakatvena prāmāṇyaṁ vyavasthāpyate| sāmānyena tatra tadātmabhāvo'pi saṁgṛhyate, na tatra pṛthak tadālambakatvam| tasmāt sati nairātmyadvayāvabodhe teṣāmanekaśatasahasrabuddhānāṁ paryupāsanaṁ pratīyate| buddhānāmaparyupāsanayā tāvanna sambhavati tadavabodhaḥ tairthikavat| sa tu saṁsāre na ucito bhavatītyabhiprāyaḥ| anayā yogasamāpattyā kathaṁ pratipattavyaṁ kīdṛśyā ca bhūtasaṁjñayā tat saṁjñātavyamiti saṁdarśitaṁ tadgāmbhīryamityapi ca paridīpitam|
ātmādīnāmasattve teṣāmātmādisaṁjñāyā abhāvāt padasamudāyādibhiḥ ātmatva sūktaṁ duraktaṁ ca lakṣaṇaṁ dharmādharmasaṁjñaṁ kiṁ teṣu niyamena na pravartate ? naivam, yadi bodhisattvānā na bhavet tatra saṁjñā, (tarhi) ayuktayupapannatīrthakaradharmān parityajya bhagavaddeśiteṣu dharmeṣu tadadhigamāya kathaṁ chanda utpādanīya ityāśaṅkāyāṁ tatkasya hetoḥ ? iti tatsamādhānāya sacet subhūte ityāha|
ayamabhiprāyaḥ - ekānekasvabhāvavicāreṇa yathā rūpādilakṣaṇadharmā na saṁvidyante, tathā deśanādharmā api| yatra dharmasaṁjñā tatrātmādisaṁjñā api niścayena naiva prahīṇā, dharmanimittagrahaṇamūlatvāt tasyāḥ| dharmanimittagrāhakamanasikārasya tasyā eva manasikārarūpatvāt maitrīprabhṛtiṣu tattvamanasikārāsadbhāve nātmadṛṣṭiḥ parihīyate| ata eva ekameva yānam, tacca mahāyānamityuktam|
api ca, bodhisattvānāṁ sā dharmasaṁjñā yadyavaśyamanutpannadarśanamārgaḥ syāt tathā sati tena kathamātmādisaṁjñā prahīṇā syāt ? darśanamārgapraheyatvāttasyāḥ| ataḥ sarvametat parīkṣya sa eva teṣāmātmagrāho bhavet ityuktam| tasya taddhetutvāt tadanuśayāprahīṇatvāccetyabhiprāyaḥ| anyathā tayorbhinnākāratvāt kathaṁ dharmasaṁjñaiva ātmagrāhaḥ syāditi| dharmāstāvadatra yuktyupapannāgamalakṣaṇā eveṣṭāḥ tadviparītā adharmāḥ| evaṁ sati tattatsūtreṣu kathaṁ bhagavatā bodhisattvebhyaḥ saddharmaḥ parigrāhayiṣyate ? evamanucintya tatkasya hetoḥ? iti paripapraccha| tadarthaṁ subhūte ityādyāha| nodgrahītavyaḥ vitathamārgeṇa viparītābhiniveśakṣaṇena nodgrahītavyaḥ , satya iti nābhiniviṣṭavyamiti vākyārthaḥ| abhipretasiddhyarthaṁ kolopamadeśitasya lakṣaṇasya na grahaṇaniṣedha ityabhiprāyaḥ|
tasmāt ityādinā sa evārthaḥ padāntarai prayuktaḥ, yato hi sarvo dharmo'dharmaśca satya ityabhiniveśasya viparītābhiniveśatvād, yuktyopapanno ya āgamasamūhaḥ saṁsārārṇavottaraṇāya proktaḥ kolopamaḥ sa (yadā) pāraṁ gatvā niṣprayojanatvāt parityājyo bhavati, kimu (tadā) te'yuktayopapannāstairthikānāmivādharmāḥ| saprayojanamapi tadālambanaṁ mayā nānujñātamityevamuktavān tathāgataḥ| anyathā dharmādharmādikaṁ yadi satyasvabhāvaṁ syāt tadā paramārthaviṣayatvāt tadabhiniveśasya saṁsārapāragateṣvapi yuktisahaṁ syāditi, kimiti tathāgataḥ tanniṣedhatīti ? iti tu saṁgrahārthaḥ| tathā āryaratnakaraṇḍasūtre'pi bhagavatā uktam -
" bhadanta subhūte kolopamaṁ dharmaparyāyajānadbhirdharmā eva prahātavyāḥ, prāgevādharmā iti| yo hi dharmaḥ prahīyate, so'pi nādharmaḥ iti| "
yaḥ sūtrādidharmaparyāyaḥ sa kolopama ucyate| dharmā eva ityetad upalakṣaṇam| tena rūpādayo mārgalakṣaṇāśca dharmāḥ saṁgṛhyante| adharmā ityapi upalakṣaṇamātram, tena prasiddhaviruddhāḥ adharmalakṣaṇāḥ paraparikalpitā ātmādayaśca upadiṣṭāste'pi saṁgṛhyante| athavā dharmādharmābhidheyābhidhānāt na sarvasaṁgrahe doṣaḥ| anena tāvad vikṣepaṁ nīgṛhya kathaṁ cittaṁ pragrahītavyamityetad darśitam|
[ ba ] adhigamadharmakāyasthānam ḥ [1] jñānahetudharmakāyaḥ
nanu dharmādayaḥ sarve paramārthato mithyāsvabhāvāḥ, tadā abhisambuddho bhūtvā 'bhagavatā sarve dharmā deśitāḥ' iti tadapi mṛṣaiva syāt, ata eva bodhisattvaiḥ tathāgatajñānahetumadhigamadharmakāyaṁ prāptuṁ chando na janayitavyaḥ, ityetad vicārya jñānahetudharmakāyāvāptaye chandotpādanāya tatkiṁ manyase subhūte ityaktam|
anenārthataḥ paramārthastu anuttarā samyaksaṁbodhiriti abhisambuddha ityetayoḥ grahaṇamapi vipakṣatayā paridīpitam, tathyasaṁvṛtisvabhāvaṁ tu tathāgatasya jñānahetuṁ jñānadharmakāyaṁ prāptuṁ chandaḥ praṇidhānaṁ ca pradarśite| anuttarā samyaksambodhiḥ ityupalakṣaṇamātraparidīpanena śrāvaka-pratyekabuddhādīnāṁ pratipattibhedena bhinnaḥ jñānahetuko'dhigamakāyastāvannirdiśyate| śrāvakādīnāmapi guṇā bodhisattvenāvagantavyā eva, anyathā kathaṁ tāvat sarvajñapadalābhaḥ|
saṁvṛtisvabhāvastvevam- sambodhiḥ samboddhavyaṁ deśanā deśitavyamityādayaḥ sarve paryāyāḥ| bhagavatā kaṁ paramārthābhiprāyamabhilakṣya sarvaṁ mithyaivetyuktam, taduktābhiprāyaṁ saṁgṛhya āryasubhūtisthaviraḥ yathāhaṁ bhagavato bhāṣitasyārthamājānāmi ityetadavocat| yathāhamājānāmityabhiprāyavivaraṇam| kasmānnābhisambuddhaḥ, dharmadeśanā ca na sta iti cintāyāṁ tatkasya hetoḥ ? iti| agrāhyaḥ iti paramārthastāvannirvikalpajñānagocaro'pi na bhavatīti uktapūrvam| anabhilāpyaḥ śabdāviṣayatvāditi| sarve śabdagocarāstāvat samāropitasāmānyamātrātmakāḥ, sāmānyasya cābhāvarūpatvāt| imau dvau (śabdau) abhisambuddhābhāvasya dharmadeśanābhāvasya ca yathākramaṁ hetutayā'bhihitau|
nanu syuḥ sarve bhāvā agrāhyāḥ anabhilāpyāḥ, tathāpi svalakṣaṇadhāraṇāt paramārthataḥ dharmasvabhāvatāsthitā evetyāśaṅkāyāṁ na sa dharmaḥ ityāha| sarvabhāvānāṁ paramārthataḥ svabhāvena parinirvṛttatvānna sambhavati svalakṣaṇadhārakatvam| yadyevaṁ tarhi bhagavatā abhāvo'bhisambuddho draṣṭavya iti vicārya nādharmaḥ ityuktam| sa tu prasajyapratiṣedhasvabhāvaḥ anena tāvat yogasamāpattiṁ nirdiśya adhyāropo'pavādāntaśca nirastau| tatkasya hetoḥ ? ityupapattiḥ pṛcchyate, tadarthaṁ asaṁskṛtaprabhāvitāḥ ityāha| asaṁskṛtatvaṁ tāvad dharmāṇāṁ paramārthasvabhāvaḥ, tacca yuktyā vicāryamāṇamanutpattilakṣaṇameva paryavasyati, yathā pūrvaṁ vicāritam|
uktaṁ bhagavatā dharmasaṁgītau -
'yo ānanda, dharmo'nutpannaḥ, aniruddhaḥ, asthitaḥ avikṛtastaducyate āryasatyamiti '| idamānanda, abhisandhāya tathāgatena asaṁskṛtaprabhāvitā āryaśrāvakā iti deśitam, yathā pūrvamuktam|
ayañca ' utpādād vā tathāgatānām, anutpādād vā tathāgatānām, nityaṁ tathaiva sattvānnirvikāratvāccāsaṁskṛtaḥ, tadadhigamādāryapudgalāḥ tatprabhāvitā bhavanti, dharmatattvādhigamena prabhāvitatvādāryaṇām| anyeṣu tattvasadbhāvo naiva tāvad yujyate, tacca (tattvaṁ) asaṁskṛtamapi na (syāt) prasajyapratiṣedhasvabhāvābhāvāt, bhāvasvabhāvasvāttasya| āryaiḥ nānyavidho bhāvasvabhāvo'vabudhyate, tadbhinnasvabhāvasyaivādhigamāt| bhāvagrahaṇābhāvena tadabhāvarūpatve sati bhāvagrāha eva tāvat prasajyate| ata eva āryasandhinirmocanasūtre uktam - 'na tattvasya bhāvāditaro'rthaḥ' iti|
ataḥ yathoktadoṣa āpadyate| tattu (tattvaṁ) paramārthato nāsti bhāvasvabhāvaḥ, asiddhaiva bhāvasvabhāvatā kasyāpi| bhāvasvabhāvateva tadapi saṁskṛtaṁ prasajyeta| ataḥ abhāvarūpatvena dharmeṣu sattvādatattvameva svabhāvena tat| sarveṣāmapi tajjñānaprasaṅgaḥ, bhāvasvabhāvavat| saṁkleśahetuprasaṅgo'pi durnirvāraḥ syāt| ata eva teṣu āryasandhinirmocanādiṣu- ' na tattvasya bhāvāditaro'rthaḥ ' ityuktam| ata eva na dharmo nādharmaḥ ityuvāca| anena bhāvābhāvasadasadādīnāṁ niṣedharūpaṁ deśitam| api cānena vikṣepanigraho'pi nirdiṣṭaḥ| etatsarvaiḥ sthānasyāsya gambhīratvamapi saṁdarśitam|
(2) puṇyahetukadharmakāyaḥ
yadi bhagavato'bhisambodhirvā dharmadeśanā vā nāsti kaściod dharmaḥ, kathaṁ tarhi bodhisattvena puṇyahetudharmakāyaṁ prāptukāmena saddharmaparigrahe'nupravartitavyamiti vicintya puṇyahetudharmakayakāmatācchandotpādanāya tatkiṁ manyase subhūte ityuktam| tatra saptaratnāni tāvat svarṇa-raupya-vaiḍūrya-aśmagarbha-musāragalva-lohitamuktā-sphaṭikāḥ āryasaddharmapuṇdarīke uktāni| caturdīpādānāṁ sahasraṁ sāhasro lokadhātuḥ| tatsahasaṁ dvisāhasraḥ| tatsahasraṁ trisāhasramahāsāhasro lokadhātuḥ| tato nidānam iti ratnadānānāṁ nidānāt tataḥ puṇyodbhavaḥ, tadahetoḥ sambhavatītyarthaḥ| sarvāṇi kuśalacittāni, tadutpannā vāsanāḥ puṇyāni| teṣāṁ rāśiḥ skandha iti| phalabāhulyāt tadbāhulyam| bahu iti viśeṣaṇam| bahu bahu iti dviruktyā bāhulyādhikyam|
yadi paramārthataḥ sarve (dharmāḥ) anutpannāḥ, kathaṁ tato nidāna puṇyaskandhaṁ prasunuyāt ? ityāśaṅkya tatkasya hetoḥ ? ityuktvā svayamabhiprāyaṁ viditvā askandhaḥ ityabhihitavān| paramārthata iti śeṣaḥ| prajñaptisattvāt skandhānāṁ na puṇyaskandho bhāvarūpeṇa sambhavati| puṇyamapi vāsanāsvarūpamavasthāviśeṣe upacaryate| bhāvānāṁ sthiratvena abhisaṁskāreṇa apravṛttatvāt cittamapi prajñaptisanmātrameva| ekānekasvabhāvena pratisvaṁ parīkṣāyāṁ mithyaiva tāvat svabhāvaḥ| ata eva na puṇyaskandhaḥ paramārthato vidyate|
anena yogasamāpattiḥ paridīpitā, adhyāropāntaśca niṣiddhaḥ| vidyanta eva puṇyaskandhāḥ saṁvṛtau| ata eva puṇyaskandhastathāgatena bhāṣitaḥ ityuktam| yadyevaṁ na syāt, paramārthataḥ sa puṇyaskandho bhavet (tadā) paramārthasya śabdāgocaratvāt na bhavet tadabhidhānam| abhāṣitamityevaṁ vacanaṁ nirarthakamiti cet ? yato bhāṣitāstasmāt saṁvṛtāvevetyavagantavyam| anenāpavādāntasya niṣedho nirdiṣṭaḥ| evamāryasubhūtinā antadvayaparihāraḥ kṛtaḥ|
tadanantaraṁ pārṣadā udāradharmaśravaṇabhavyāḥ, tena ca bahutaraṁ puṇyamiti āvedituṁ bhagavatā yaśca khalu punaḥ subhūte ityādyuktam| anena tathāgatānāṁ puṇyahetukādhigamakāyasya pravacanakāyato nirjātatvāt tataścatuṣpādikāyāmapi gāthāyāṁ deśyamānāyāṁ (yadā) tādṛśaṁ puṇyāyatanaṁ bhavet (tadā) tathāgatānāṁ puṇyahetukadharmakāyasya tu kathaiva keti nirdiśyate| nāyaṁ padārthaḥ, (tathāpi) sāmarthyalabhyo'yamartha ityadoṣaḥ| etena paramārthataḥ dharmadeśanāyāḥ abhisambuddhasya cāpyasattve saṁvṛtau tāvat puṇyakāyadeśanāyāḥ sattvāt bodhisattvaiḥ puṇyamadhigāntuṁ pravartayitavyamevetyabhiprāyaḥ|
anena tāvad viśiṣṭapuṇyapratipādanena audāryamasya paridīpitam, tadutpādāya ca chandapraṇidhāne nirdiṣṭe| ṣaṭpādikāyā gāthāyāḥ sattve'pi catuṣpādikā iti viśeṣīkṛtā| gāthā iti yatra na yatio, 'pāda' śabdena catuḥpādaṁ gāthāparimāṇaṁ parigṛhyate| udgṛhya iti svādhyāyaṁ vidhāya| deśayet iti padāni| samprakāśayet ityarthaḥ| asaṁkhyeyam iti saṁbahulam| aprameyam iti pramaviṣayātītatvāt| anena cārthataḥ puṇyānuttivipakṣastāvannirākṛtaḥ| puṇyamityupalakṣaṇamātrametena tathāgatasya samastaḥ punyasambhāro nirdiṣṭaḥ|
kimiti śraddheyamātramuta yuktito'vagamyamiti manasi kṛtvā tatkasya hetoḥ ? iti pṛcchāyām ato nirjātā hi subhūte, tathāgatānāmarhatāṁ samyaksaṁbuddhānāmanuttarā samyaksaṁbodhiḥ iti yuktivacanamabhihitavān| evaṁ bahutaraṁ puṇyam iti tacca bṛhatphalatvāttat bahutaraṁ puṇyam, na tu svarūpatasyasya kāyābhāvāt| ratnanirjātaṁ tatpuṇyaṁ tu mahāparibhogādi gauṇasāaṁsārikaṁ phalaṁ prāpayati| prajñāparigṛhītatve sati dānādīnāṁ mahābodhiphalamadhigamyate, na tu prādeśikānām| dharmadānena tāvadakṣayāpratimatathāgatapadaprāpteḥ tanmahattvaṁ kimiti na prasaktam ? yathā dharmeṇānugraho na tathā ratnaiḥ pareṣāmanugrahaḥ| tathā hi parebhyaḥ samprakāśitena kramaśo'nena dharmeṇa kṣiprameva buddhatvapadaṁ labhyate, na tu ratnaiḥ| ata eva parebhyaḥ parānugrāhakatvād ratnadānād dharmadānaṁ viśiṣṭamityābhisandhiḥ|
ato nirjātāḥ iti saṁsādhyate| daśacaritāni niḥśritya pāramparyeṇa prāpyanta ityarthaḥ| tāni tāvad daśa caritāni- lekhanaṁ pūjanaṁ dānaṁ vācanaṁ śravaṇam udgrahaṇam samprakāśanaṁ svādhyāyaḥ cintanaṁ bhāvanā ceti| ato nirjātāśca buddhā bhagavantaḥ iti saṁvṛtau etānyāśritya buddhāḥ prajñaptā iti vākyaśeṣaḥ paramārthatastu bodhiḥ buddhaśca bhinnau na staḥ| anena tāvat puṇyasya paramavaiśiṣṭayaparidīpanena tadutpādayituṁ chanda-praṇidhānābhyāṁ sthātavyamiti deśitam|
yadi paramārthataḥ sarvadharmānutpāda eva tadā sarve buddhadharmā apyanutpannā eva bhaveyuḥ tatkatham ato nirjātā anuttarā samyaksaṁbodhiriti ? na buddhānāṁ bodherbhinnatvamiti vicārya tatkasya heto ? iti paripṛcchā, etadarthamatra buddhadharmāḥ ityuktam| buddhaprajñaptihetukā anuttarasamyaksaṁbodhilakṣaṇā dharmā eva hi buddhadharmāḥ| tasmānnaiva kevalaṁ bodhibhinnāḥ paramārthataḥ buddhāḥ, apitu prajñaptihetutvād ato nirjātā buddhaḥ ityuktamityabhiprāyaḥ| te'pi paramārthato'nutpannatvād abuddhadharmā iti, saṁvṛtimāśritya tathāgatānāmanusamyaksaṁbodhistu ato nirjātā ityādinā tathāgatena bhāṣitā, na tu paramārthata iti| ata eva tattaditarapakṣebhyaḥ buddhadharmā iti paramārthato naiva vaktuṁ śakyate| pratyātmavedanīyatvenānabhilāpyāsta ityabhiprāyaḥ| anena yogasamāpattiḥ vikṣepanigrahaḥ gāmbhīryañca deśitāni|
atra kecidāhuḥ kathaṁ tridhā bhinno'yaṁ dharmakāyaḥ| atha dharmakāyaprāptiḥ dharmakāyahetoścānurūpatayā puṇyasvabhāvaḥ, prajñaptyā ca pravacanasvabhāvo dharmakāya iti ced ? tathā sati rūpakāyo'pi tatprāpteranurūpahetutvāt tatprāpakahetutvācca dharmakāyaḥ syāditi| (ataḥ) tanna satyam, bhagavatāṁ buddhānāṁ dharmakāyastu pariśuddhajñānasvabhāvastathā yā ca tasya sāmānyadharmatā,. tasyāṁ vyavasthāpyate| nāstyasyāyaṁ vipākabhedaḥ, na cātra pravacanapuṇyayorupacāreṇa dharmaḥ iti deśanā'pi| kimiva tarhīti cet ? vastumātraṁ dharma iti deśanā| dharmā ityādi svayamevaṁ khyātatvāt| svasāmānyalakṣaṇadhāraṇād dharmā iti yat vyākhyātaṁ tat sarvadharmasādhāraṇamiti na rūpakāyastathāgatatvena nirdiṣṭaḥ, ajñāpakatvāt| prajñaptita ityucyamāne'pi na rūpakāyo dharmakāyatvena prasakto bhavati, puṇyahetvanurūpatvāt tasya| yathoktam -
buddhānāṁ rūpikāyo hi puṇyaṁ sambhṛtya jāyate|
dharmakāyaḥ samāsena jñānasambhārajo nṛpa||
tasmājjñānasambhārasyaiva tatprāptyupāyatvānna rūpakāyena sa gṛhyate, prajñaptihetvabhāvānnocyate rūpakāyo ' dharmakāyaḥ ' iti| pravacanakāyastu samyagjñānasya phalamiti| sambhāralakṣaṇapuṇyanicayasyāpi tatprāptihetutvāt prajñaptyā dharmakāya ityucyamāno'pi yujyata eveti alamadhikena| anyat kucodyaṁ yuktamayuktaṁ veti vicakṣaṇairviveciyiṣyata iti matvā padabāhulyabhiyā na likhyate| dharmakāyāptichandasthānamuktam|
itaḥ paraṁ dvādaśavipakṣāṇāṁ pratipakṣāṇi dvādaśasthānāni yathākramaṁ veditavyāni| ime tāvad dvādaśa vipakṣāḥ -
1. abhimānaḥ
2. abhimānābhāve'pi alpaśrutatvam
3. bāhuśrutye'pihīnālambanamanasikārabhāvanā
4. hīnālambanamanasikārabhāvanāyā abhāve'pi sattvopekṣā
5. tadupekṣāyā abhāve'pi bāhyaśāstreṣu sānurāgā pravṛttiḥ
6. tathā pravṛttyabhāve'pi bhāvanimittābhibhavopāyeṣvakauśalam
7. tatra upāyakauśale'pi puṇyasambhārāsañcayaḥ
8. puṇyasambhārasañcaye'pi lābhasatkārakausīdyaiḥ piṇḍāsvādanam
9. tathāsvādanābhāve'pi duḥkhākṣāntiḥ
10. duḥkhādhivāsanāyāmapi jñānasambhārāsañcayaḥ
11. jñānasambhārasañcaye'pi ātmaparigrahaḥ
12. ātmagrahābhāve'pi avavādāyogaḥ
5. bhāvanāviśeṣalābhe'nabhimānasthānam ḥ
tatra bhagavatā dharmapudgalayorvistareṇa nairātmye deśite'pi anādikālīnadṛḍhātmābhiniveśasañcayabalena yadi kaścidevaṁ manyeta- yasya sattvādisaṁjñā pravartate, na sa bodhisattva iti ? evaṁ tarhi yaduktaṁ bhagavatā 'tasmin kāle'haṁ vīradatto nāma nṛpo'bhavam,' yuṣmabhyaṁ mayā dharmo deśayiṣyate ityādi kathaṁ syāt| (ataḥ) sattvasaṁjñādivirahasya naivamabhiprāya iti vighnabhūtābhimānavisaṁyogārthaṁ pañcamasthānamadhikṛtyāha- tatkiṁ manyase subhūte ityādi|
asyāyamatra sāmānyato'rthaḥ- ye mama mṛduśrāvakāḥ srotaāpannatvādiṣu dharmanairātmyānadhigamād aprāptarasānubhavāḥ, teṣāmapi ahantvena mamatvena cābhiniveśo na bhavati, kiṁ khalu punaḥ ubhayanairātmyādhigamena prahīṇaniravaśeṣāvaraṇānāmiti| tasmin kāle'ham..... ityādi yattallokena saha vyavahāraprajñaptyarthaṁ parasantānavyavacchedamātrajñāpanārthaṁ vā, senāvanādivyavahāravat, na tvekatva-śāśvatatvābhiniveśatayā| tattvajñānasthitaiḥ na śakyate tāvallokena saha vyavahartum| tasmādabhimānasthānavisaṁyogārthaṁ tvayā'pi nātmanyabhiniveṣṭavyamiti samādāpayati|
tatra srotaḥ nirvāṇamahānagaraprāpakadarśanamārgalakṣaṇam, āpannaḥ prāptaḥ, darśanapraheyasamastakleśaprahāyakaḥ srota āpanna iti, tasya ca kartari karmaṇi kriyāyāṁ cābhiniveśaprahāṇena idampratyayatādhigamānnairātmyādhigamo darśitaḥ| mayā iti kartaryabhiniveśaḥ| phalam iti karmaṇyabhiniveśaḥ| prāptaḥ iti kriyāyāmabhiniveśaḥ| ityanena tāvadarthataḥ mayā prāptamiti vipakṣatvena paridītyate| na srotaāpannasyaivaṁ bhavati mayā prāptam ityanena apalakṣaṇamātrapradarśanena sarveṣāmabhimānānāṁ praheyatvaṁ pradarśaye| tatra chandaḥ praṇidhānañcāpi nirdiśyata iti| āryasubhūtirapi bhagavato'bhiprāyaṁ nirdiśan paramārthasthāpannārthaṁ tatra yogasamāpattiṁ ca grahītuṁ na hi sa bhagavan kañcid (dharmaṁ) āpannaḥ ityāha| kathamiti na rūpamāpannaḥ ityādyāha|
anena tāvat paramārthata phaladvaividhyasyāprāpyatvamapi nirdiśyate, tathā hi-phalabhūtaṁ prāpyasvabhāvaṁ kiñcit syāt (tarhi) saṁskṛtamasaṁskṛtaṁ vā syāt| tatra tāvadanutpannamevāsaṁkṛtam, abhāvarūpatvād śaśaviṣāṇamiva tanna yujyate prāptum, aprāptyavasthā'viśiṣṭatvāt| saṁskṛtaṁ tāvat kṣaṇikam, utpādasamanantaraṁ vināśitvāt, sthiterabhāvāt kenāpi kathamapi tanna prāptuṁ śakyate| yasmin santāne nairātmyamārgalakṣaṇahetusannihitatayā kleśamutpādātyantaviruddhāśrayalakṣaṇaṁ phalamutpadyata iti phalaṁ prāptyata ityevamucyate, na tu paramārthataḥ|
api ca, prāpyaprāpakabhāvaḥ khalu bhinnakālikaḥ samakāliko vā syāt| tatra na tāvat prathamaḥ pakṣaḥ dvayorapi sthitatvāt, bhinnakālikastu ekasmin pratyāsanne'parasya cāsaṁnihite sati (bhavati), tatkathaṁ dvayoḥ sthitiriti| na ca samakālāvasthitayorubhayoḥ parasparopakārakatvam, asati copakāre prāpyaprāpakabhāvo naivopayujyate, atiprasaṅgatvāt|
anyo'nyasaṁyogenotpādalakṣaṇenāpi prāpyaprāpakabhāvasya samakālikatvaṁ na yujyate, tathā hi- ye'mūrtabhāvāḥ, te naiva saṁyujyante, kvacidapyanavasthānātteṣām| na syāt prāpyaprāpakabhāve samakālatvamātramapi teṣām, atiprasaṅgāt| na cāpyekasya hetutvam, ubhayoḥ sādhāraṇatvāt, idaṁ prāpyamidañca prāpakamiti niścayo na bhavatī| ye tāvanmūrtāḥ, teṣāṁ sarvātmanā saṁyoge sati ekatvaṁ prasajyate, ekadeśena (saṁyoge tu) sāvayavatvaṁ prasajyate| nairantaryeṇāvasthāne'pi na bhavituṁ śaknoti ubhayoḥ sādhāraṇatvāt| aviśeṣānna niścayaḥ| ataḥ kalpanāsamāropita evāyam| anena tāvat sarvaḥ karmakartrādivyavahāraḥ spaṣṭamavaboddhavyaḥ|
dharmāḥ iti dharmāyatanam, anenāsaṁskṛtamapi saṁgṛhyate, dharmāyatanasya saptadravyātmakatvāt, śeṣeṇa rūpādinā ca dharmāyatanaikadeśena ca saṁskṛtā nirdiśyante| upalakṣaṇamidam ataścakṣurādikaṁ grahītavyam| evaṁ yataḥ paramārthataḥ sa kañcit (dharmaṁ) nāpannaḥ, mayā prāptamityapi na manyate, tasmāt sanmārgasthitatvāt srotaāpanna ityucyate|
yadi mayā prāptamityabhiniveśastadā kathaṁ nocyeta srota āpanna iti vicintya saced bhagavan ityādyāha| mayā iti yasyāhamityabhiniveśaḥ syāttasya nāstyātmadṛṣṭiprahāṇam, yaścāprahīṇātmadṛṣṭiḥ sa anutpannāryamārgaḥ, yaścānutpannāryamārgaḥ, sa pṛthagjana iti kathaṁ syāt srota-āpanna ityabhisandhiḥ| evaṁ hi 'mayā' iti yo'yamabhiniveśaḥ, sa ātmadṛṣṭisamudayaḥ| anena cittapragraho nirdiṣṭaḥ| anena tāvat sakalena sthānasyāsya gāmbhīryamabhihitam|
amumevārthaṁ dṛṣṭāntāntare prapañcya nirdeṣṭuṁ sakṛdāgāminaḥ ityādyāha| atrāpi padārthābhisandhyādīni pūrvavad yojyāni| prahīṇabhāvanāhetaṣaḍvidhakāmāvacarakleśa evāryasakṛdāgāmī, sakṛdāgāmitvāt kāmadhātau| prahīṇabhāvanāheyasakalakāmāvacarakleśa evānāgāmītyucyate, punaranāgāmitvāt kāmadhātau| yadā samastatraidhātukāvacarakleśamalānāṁ prahāṇaṁ jāyate, tadā sa sakalalokapujyatvād arhannityucyate| na hi sa kaścid dharmo yo'rhannāma prahīṇatathāvidhakleśāvaraṇajñānasantatau upacaritatvāt, santateśca prajñaptau sattvānna sa kaścana paramārthataḥ, samāropita evāsāvityabhiprāyaḥ|
sāmpratam āryasubhūtiḥ 'ahaṁ' padaprayojyamātmānamadhikṛtya viśiṣṭatvena araṇāvihārīti sādhāraṇaguṇatvena arhanniti ca 'ahamasmi' ityanenoktvā cittapragrahamātraṁ darśayituṁ aham ityādyavocat| araṇā iti samādhiviśeṣaḥ, atra cobhatobhāgavimuktatvamarhattvamālambya taditareṣu raṇā notpādyanta iti vicintya yogaḥ samāpadyate| tato vyutthāya tamālambya taditareṣu nopajāyante raṇāḥ| yastayā araṇayā viharaṇaśīlaḥ sa evamucyate| sugamo'yaṁ vibhaṅgaḥ|
na māṁ vyākariṣyat iti tadā aprahīṇatvādātmadṛṣṭermayā srota-āpattiphalamapi durlabham, kiṁ khalu punaḥ ubhatobhāgavimuktenārhatā prāpyamaraṇāvihāritvamityabhisandhiḥ | kathamaraṇāyāṁ vihartavyamiti cintāyāṁ na kvacid viharati ityavocat| prāptaṁ mayā kiñcat saṁkṛtamaṁskṛtaṁ vetyevamabhiniveśena yo'sthitaḥ, sa evāraṇāvihārīti dvirabhidhānam, nāpara ityarthaḥ| adhunā ahamasmi bhagavaṁstathāgatenārhatā samyaksambuddhena araṇāvihāriṇāmagryo nirdiṣṭaḥ| ahamasmi bhagavan arhan vītarāgaḥ iti nātmābhiniveśena, atha kathamiti cet ? vyavahāramātrābhiniveśatayā, etacca prāgeva mayā proktam|
6. buddhotpādārāgatā-sthānam ḥ
nanvasati kasmiṁścidapi prāpye prāpake vā paramārthataḥ, bodhisattvabhūtena bhagavatā kathaṁ tathāgatadīpaṅkarasyāntikād dharma udgṛhītaḥ ? atha nodgṛhīta iti ced ? tadā'smābhirdharmamudgrahītukāmaiḥ kathamārādhanīstathāgatotpāda iti ye parikalpayanti teṣāmalpaśrutatvapratibandhāpākaraṇārtha ṣaṣṭhaṁ sthānamadhikṛtyāha- asti sa kaścid dharmo yastathāgatena dīpaṅkarasya tathāgatasyārhataḥ samyaksambuddhasyāntikādudgṛhītaḥ ? iti | subhūtirapi prāgevābhiprāyaṁ viditvā no hīdam ityavocat| nāsti paramārthataḥ kasyacidapi dharmasya prāpyaprāpakatvena udgrahaṇaṁ nāma, yathoktaṁ pūrvam| 'sarve dharmāḥ prakṛtyā śāntāḥ' tathāpi tathāgatānubhāvena nānāpadasamudāyādīnāṁ jñānāvabhāsotpādamatre udgṛhītaḥ ityupacaryate, ataḥ śrutaparyeṣaṇaṁ saphalam|
anenārthataḥ 'bodhisattvena śrutaparyeṣaṇakāle buddhotpāda ārādhanīyastadanantaraṁ buddhadharmā udgṛhītavyāḥ ' ityabhiniveśo vipakṣatvena nirdiṣṭaḥ| tatprahāṇe chandapraṇidhānābhyāṁ sthātavyamityapi nirdiṣṭam| asti sa kaścid dharmo dīpaṅkarasyāntikādudgṛhītaḥ ? iti diṅmātrābhidhānena udgṛhītadharmasya sarvanimittaṁ vinivartate| 'nāsti sa kaścid dharma udgṛhītaḥ ' ityanena paramārthataḥ dharmāṇāmagrāhyatvaṁ vyavasthāpya tatra yogasamāpattiḥ vikṣepanigrahaśca nirdiṣṭau| sthānasyāsya gāmbhīryamapi paridīpitam|
7. kṣetraviśuddhipraṇidhāna-sthānam ḥ
yadi paramārthataḥ karmakartrādayo na syustadā kathaṁ bodhisattvā buddhakṣetrapariśodhanārthaṁ praṇidadhatīti tarkayatāṁ teṣāṁ hīnālambanamanasikārabhāvanāvibandhasaṁyogārthaṁ saptamasthānamadhikṛtyāha- yaḥ kaścid bodhisattvaḥ iti| vitatham iti mṛṣā| yadyevaṁ (tarhi) bhagavān bodhisattvānāṁ tattatkṣetrapariśuddhisampadaṁ kathamuktavāniti vicintya tatkasya hetoḥ ? iti pṛcchāyaṁ kṣetravyūhāḥ ityādi samādhānamabhihitam| bahūni kṣetrāṇi tu kṣetravyūhāḥ| avyūhāste iti paramāṇubhirābdho'vayavibhūto vā nāsti kaścid vyūhaḥ paramārthata ityavyūhā eva te, tathāpi svapnopalabdhakṣetravyūhavad avicāraramaṇīyamātra saṁvṛtisattvamuktaṁ tenocyante kṣetravyūhāḥ iti| anyathā paramārthasvabhāvastvanābhilāpyatāyā'nabhilāpya ityabhiprāyaḥ| uktañcāpratiṣṭhitatvaṁ prāgeva| evāṁ muṣitasmṛtikānāmupakārāya upasaṁhāropayena smārayituṁ tasmād ityādyāha| evam iti yathoktena vidhinā, kasyacidapi vastunaḥ siddherabhāvāt tatra 'apratiṣṭhitaṁ cittamutpādayitavyam' ityarthaḥ| śeṣaṁ tu pūrvavat|
tatra vitathaṁ vadet ityanenārthataḥ paramārthataḥ mayā kṣetravyūho niṣpādyata ityabhiniveśo vipakṣatvena paridīpitaḥ| 'kṣetravyūhāḥ' iti nimittamātrābhidhānena samastahīnālambanabhāvanāvisaṁyogo nirdiṣṭaḥ| hīnālambanamanasikārabhāvanāṁ prati chandaḥ praṇidhānamapi [ na karttavyamityapi ] nirdiṣṭam| avyūhāste tathāgatena bhāṣitāḥ ityanena paramārthavyavasthāpanena yogasamāpattau pravṛttiḥ gambhīratā ca nirdiśyete| tenocyante kṣetravyūhāḥ ityanenāpavādāntaṁ parihṛtya vikṣepanigraho nirdiṣṭaḥ, sthānasyāsya audāryaṁ ca paridīpitam|
8. sattvaparipāka-sthānam ḥ
skandhebhyaḥ pṛthaktvenāsattve'pi kiṁ nābhinnā eva sattvāḥ ? anyathā sattvaparipākārthaṁ kathaṁ bodhisattvāḥ pravarteran ? iti yo vicāraḥ, tasmāt sattvopekṣālakṣaṇavighnabhūtād visaṁyogārtham aṣṭamasthānamadhikṛtya tadyathāpi nāma ityuktam| puruṣaḥ ityasurendro rāhuriti| tasyātmabhāvastu kāmadhātau sumeruparimāṇaḥ| tasya mahattve'pi vyarthaiva tanmahattā| kimarthaṁ deśitaṁ bhagavatetyabhiprāyaṁ vaktukāmanayā tatkasya hetoḥ ? ityāpṛṣṭam| tameva abhiprāyaṁ vaktumāha- na bhāvaḥ iti| paramārthataḥ ekānekasvabhāvena viyogāt niḥsvabhāvatā eva| svapnadṛṣṭa iva sa ātmabhāvaḥ saṁvṛtitaḥ proktastathāgatena, na tu paramārthataḥ|
tenocyate ātmabhāvaḥ ityatropapattimāha| evamayaṁ saṁvṛtireva, tasmāttathocyate, anyathā paramārthataḥ kasyacidapi dharmasyāsiddhatvāt tathā nocyetetyabhiprāyaḥ| abhāvaṁ tāvad bhāvatvenābhyupagacchatāṁ teṣāṁ jaiminyādīnāṁ pratiṣedhārtham na sa bhāvaḥ ityāha| abhāvasya tu bhāvavyatirekeṇa sthitalakṣaṇatvāt kathaṁ tadviparītasvabhāvo na syāt ?' tenocyate ātmabhāvaḥ '| anyathā patamārthataḥ kasyacidapyātmabhāvasyāsiddheḥ kimityātmabhāva ihocyate, tato'yamabhāvatvena deśitaḥ sumerumātraparimāṇo'pi ya ātmabhāvo yadā niḥsvabhāvatvāt paramārthato nāsti, tadā kathaṁ parātmabhāvaḥ sasvabhāvaḥ sātmako vā bhavet ?
atrārthataḥ sattvaparipākāyodyamaratānāṁ bodhisattvānāṁ sattvābhiniveśaḥ paramārthataḥ vipakṣatvena pradarśitaḥ tatprahāṇāya chandaḥ praṇidhānaṁ ca nirdiṣṭe| ' puruṣaḥ ' ityupalakṣaṇamātrābhidhānena aṇḍajādīnāṁ sarveṣāṁ pṛthagātmabhāvānāṁ parigrahaṇamuktam| na bhāvaḥ sa tathāgatena bhāṣitaḥ ityanena tāvat paramārthaṁ vyasthāpya yogasamāpattisthānaṁ gambhīratvaṁ ca paridīpite| na sa bhāvaḥ ityanena tu vikṣepanigraho nirdiṣṭaḥ|
9. bāhyaśāstreṣu vyapagatarāgatā-sthānam ḥ
sampratyasya dharmaparyāyasya mahārthatvapratipādanena bāhyaśāstreṣvabhiniviṣṭānāṁ tatrānunayavikṣepaparihārārthaṁ navamasthānamadhikṛtya- tatkiṁ manyase sūbhūte ityāha| anena tāvat caturbhiḥ prakārairasya dharmaparyāyasya vaiśiṣṭyaṁ paridīpyatepuṇyaparigrahaḥ, devādibhiḥ satkāraḥ, duskarakṛtyavidhānam, tathāgatāditulyatākaraṇam| tatra puṇyaparigrahastu yadāha tato nidānaṁ bahupuṇyaskandhaṁ prasunuyāt iti| devādibhiḥ satkārastu yadāha sa pṛthivīpradeśaḥ caityabhūtyabhūto bhaved iti| duṣkarakṛtyavidhānaṁ tu yadāha parameṇa te āścaryeṇa samanvāgatā bhaviṣyanti iti| tathāgatāditulyatākaraṇaṁ tu yadāha tasmiṁśca pṛthivīpradeśe śāstā viharatyanyatarānyataro vā vijñagurusthānīyaḥ iti|
tatra ratnadānasya puṇyābhidhānaṁ viśeṣadvayena viśiṣṭaṁ paridīpitamvastuviśeṣaḥ kṣetraviśeṣaśca| vastuviśeṣo'pi tāvat udāraḥ praṇītaśceti| tatraudāryaṁ tu vastubhedasaṁbāhulyam, yadāha tāvato lokadhātūn iti| praṇītastu loke dūrlabhatvena khyātaḥ yadāha saptaratnaparipūrṇaṁ kṛtvā iti| kṣetraṁ svaparārthasampadyogena viśiṣṭam| tatra parārthasampattāvat heyopādeyārthānāṁ parebhyo'viparyayeṇa samprakāśanam, āha tathāgatebhyaḥ iti| yathā vastutathatā tathā bhāṣitatvāt niruktyā tathā ukta iti kathyate|
svārthasampattu jñāna-prahāṇasampadbhedena dvividhā| tatra arhadbhyaḥ ityanena prahāṇasampad darśitā, hatakleśāritvād niruktyā ' arhan ' ityucyate| samyaksambuddhebhyaḥ ityanena tāvajjñānasampaduktā| tasmāt padatrayasyokteḥ sāphalyamiti sāmānyena saṅgrahārthaḥ|
ārocayāmi itīcchā dyotitā bhavati| ārocayāmi prativedayāmi avabodhayāmi prajñāmutpādayāmītyarthaḥ| tatra pūrvaṁ tāvat parasya phalam athavā aparaṁ tu pūrvasya vyākhyānam| deśayet iti śabdaṁ samprakāśayet iti chandam adhimuktimutpādayedityarthaḥ| saṁkhyayā paricchettumaśakyatvād asaṁkhyeyam iti| pramāpayitumaśakyatvād dṛṣtāntābhāvād vā aprameyam iti|
bhāṣyeta iti ātmanā granthasvādhyāyaḥ, samprakāśyeta iti parebhyaḥ samyak padārthadeśānā, athavā ' bhāṣyeta ' iti padam ' samprakāśyeta ' ityartham | caityabhūtyabhūtaḥ iti vandanīyaḥ, caitya eva caityabhūtaḥ vaśībhūta itivat, yadaivaṁ pudgalanairātmyagāthāmātropadeśenāpi caityabhūtyabhūto jāyate kiṁ khalu punaḥ nairātmyadvayopadeśena ityabhiprāyaḥ| udgṛhya iti padam, dhārayiṣyanti ityavismaraṇam, vācayiṣyanti iti pustakagatam paryavāpsyanti iti artham|
anena tāvad śrutamayaprajñayā dhāraṇaṁ darśitam, cintāmayyā bhāvanāmayyā prajñayā codgṛhītatvād yoniśaśca (manasi kariṣyanti) ityāha| aviparītatayā'rthamavabodhayiṣyantīti vākyaśeṣaḥ| kvacid dhārayiṣyanti ityekameva padam, tatra dhāraṇaṁ tu padārthayordraṣṭavyam| parameṇa āścaryeṇa iti tu evaṁvidhagambhīrodāradharmasyādhigatatvāt|
śāstā ........ sthānīyaḥ iti dharmabhāṇakaḥ, śāstṛkṛtyakaraṇāt, sa eva sākṣād dharamāṇabuddha iveti vākyaśeṣaḥ| guru iti mañjughoṣādyanyataraḥ kaścit tatkāryasādhanāya dharmabhāṇakaḥ sthānīyarūpeṇa draṣṭavyaḥ| kutracit anyatarānyataro iti padadvayam| tacca ye kecana gurusadṛśāḥ (teṣāṁ) sarveṣāṁ paryāyaḥ| atastatra sthānīyaḥ iti nirdiṣṭaḥ| ebhiḥ sarvaiḥ sthānasyāsyaudāryaṁ nirūpitam| arthataśca saddharmaparigrahamutsṛjya bāhyaśāstrānurāgo vipakṣatvena paridīpitaḥ, tasminnanurāgaṁ parityajya dharmaṁ pratipattuṁ chandaḥ praṇidhānaṁ ca darśite| ito dharmaparyāyād ityupalakṣaṇamātraparikīrtanena bāhyaśāstreṣvanurāgaṁ parivarjya sarvasaddharmān prati yatna āstheya iti paridīpitam|
acintyasāmarthyanvitatvādayaṁ dharmaparyāyaḥ nāmamātraśravaṇenāpi parānupakarotīti sattvānāṁ puṇyotpādakathanāya āryasubhūtiḥ ko nāma ayam iti pṛṣṭavān| kathaṁ cainaṁ dhārayāmi ityanena asyodgrahaṇenāpyaprameyapuṇyaṁ bhavatīti paridīpyate|
prajñāpāramitā nāma iti yasyā tannāma tattathā ucyate| iyaṁ prajñā'pi, pāramadhigamya paricchedayatītyapi pāramiteti, prajñā ca sā pāramitā ceti samāsaḥ| athavā prajñāyāḥ pāraṁ prajñāpāram, anayā tadadhigamya paricchidyate'tastathocyate| sā cārthataḥ sarvavidhaprajñāsu uttamā tāthāgatī prajñā nānyadā prajñayā pāraṁ parimāpayituṁ śakyam| athavā prajñyāpāram itā gatā ityevārthaḥ| sā ca yathoktā prajñaiva, na tvanyat tatpāragamanāsambhavāt| anena dānapāramitādayo'pyuktā bhavantīti| tadabhidhānenāyaṁ dharmaparyāyo'pi tathoktaḥ, yathā sītāharaṇādikāvyayojanā| tasyāśca bhagavatāḥ pratyātmavedyatvenāsādhāraṇatvāt paramārthataścānutpannatvāt sā śabdenābhidhātuṁ na śakyata ityāśayena vitarkya tatkasya hetoḥ ? itio pṛṣṭavān| yaiva subhūte, prajñāpāramitā tathāgatena bhāṣitā sā ityudatarat|
paramārthataḥ pratyātmavedyatvenāsādhāraṇatvāt paramārthataśca sarvadharmāṇām atyantānutpannatvāt ca sā na śabdenābhidheyā, tathāpi vikalpapratibimbaḥ -svasvarūpabahirbhūta ivāropyate| sa vikalpo'pi prakṛtyā bhrāntaḥ, atastena samāropita ākāro'pi mithyaiva| tasmāt vikalpapratibimbabhūtā yā prajñāpāramitā tathāgatena deśitā, sā śabdena vyutpādyamānā apāramitaiva, na tu tathāgatasya prajñā, satyasaṁvṛtyā jñeyasya pāraṅgatatvāttasyāḥ, anyathā kathaṁ bhagavān sarvajñaḥ syāditi| tato bhrāntapratīteḥ sa vikalpapratibimbo naiva bhedenāvagamyate, ato jñānasvabhāvatvena saiva paramārthaprajñā tathāgatena bhāṣitā ityucyate| tasmāt tathāvidhadeśanāyāṁ naiva virodha ityabhiprāyaḥ| athavā yā tāthāgatī prajñā pratītirūpatvena tathāgatena bhāṣitā saiva paramārthato na vidyate, paramārthato'pāraṅgatatvāttasyāḥ| eva iti śabdastu apāramitā ityetadanantaraṁ draṣṭavyaḥ|
anena paramārthatvaṁ pratipādya tatra yogasamāpattyā kathaṁ pratipattavyamiti nirdiṣṭam| yathā prajñāpāramitā vikalpapratibimbātmikaiva bāhyatvena samāropya bhagavatā bhāṣitā , tathaiva sarve dharmā api nānyathā tathāgatena kathitā iti deśanārthamāha- tatkiṁ manyase subhūte iti| paramārthataḥ sarvadharmāṇāmasiddhatvāt, siddheṣvapi svalakṣaṇasyāsādhāraṇatvena saṅketena prajñapayitumaśakyatvāt, sāmānyalakṣaṇameva tāvat prajñapyamānatvāt, svasāmānyalakṣaṇe vyatiricya aparasyābhidheyasyābhāvāt parasparaparihārasthitalakṣaṇatvāttayoḥ, ata eva ca paramārthataḥ ' nāsti kaścid dharmo yastathāgatena bhāṣitaḥ ' iti vijñāya sthaviraḥ subhūtiḥ no hīdaṁ bhagavan, nāsti sa kaścid dharmo yastathāgatena bhāṣitaḥ ityavocat| anena vikṣepanigrahaḥ gāmbhīryaṁ ca nirdiṣṭe bhavataḥ|
10. sattvabhājanalokayoḥ piṇḍagrāhaviśīrṇatāyoga-sthānam ḥ
evaṁ sarvadharmeṣu nairātmyaṁ vistareṇa darśitam, tathāpi ye tāvad ādikarmikāḥ kathaṁ sarvadharmeṣu nairātmyaṁ bhāvayitavyamiti cintayanti, bhāvanimittamabhiobhavitumanupāyakauśalavisaṁyogārthaṁ daśamasthānadhikṛtyāha- tatkiṁ manyase subhūte ityādi| atra dvividhena upāyena ekānekasvabhāvaviyogādhigamāt sarvadharmanairātmyaṁ bhāvayitavyamiti darśyate| tatra dvividha upāyastāvat tanūkaraṇopāyaḥ nirābhāsakaraṇopāyaśca| tatra yāvat pṛthivīrajo bhavet ityanena ekasvabhāvaviyogādhigamāt tanūkaraṇopāyo nirdiśyate| na yujyate hyasya lokadhātorekatvam, āvṛttānāvṛttādivispaṣṭalakṣaṇayuktatvād| anekatvanirākaraṇāya tāvat paramāṇornirākaraṇamabhyupetavyam| ata eva paramāṇuvibhāvanāyāṁ sattyāmekatvaṁ prahīyata eveti| bodhisattvaistāvat prāyeṇa parīttālambanamanasikārābhāvāt trisāhasramahāsāhasralokadhātvālambanārthaṁ trisāhasramahāsāhasre ityāha| anena tāvadaudāryaṁ paridīpitam|
te ca paramāṇavo'pi yadi digbhāgabhedena bhinnatvādasiddhā eva syuḥ, (tarhiṁ) kathaṁ tad bahu rajaḥ ? iti pravādināmāśayamabhilakṣya kasya hetoḥ ? ityapṛcchat| yattad pṛthivīrajaḥ iti tadudatarat| bahu tat pṛthivīrajo'pi yaḥ paramāṇusvabhāva uktastadekatvagrahaṇaniṣedhāt tadaraja eva| māyānirmitasvabhāvatvānnāsti paramāṇuḥ paramārthataḥ, buddhyopacaritarūpatvāt| idaṁ tāvadekatvagrahaṇopāyamātram, na tu paramārtham, tenocyate pṛthivīraja iti| tad yuktaṁ saṁvṛtau sattvāt, anyathā paramārthastasyāsattvād anabhilāpyatvācca svalakṣaṇaṁ nābhilapyata ityevamabhiprāyaḥ| udbhāvanāsaṁvṛtyā'pi tasya deśanaṁ na yujyate, tadīyānyatarātmasvabhāvasya apratibhāsamānatvāt| anena tāvad anekasvabhāvaviyogādhigamopāyo nirābhāsakaraṇatvenopadarśyate| evañcāntaśaḥ paramāṇūnāmapi yuktyā pratyekaṁ parikṣyamāṇānāṁ pratītāveva sattvāt pratīyate lokadhātūnāṁ cānekasvaviyuktatvam, tataśca (teṣāṁ) niḥsvabhāvatvamavagamyate|
evaṁ khalu bhājanalokasya ekānekasvabhāvaviyogena niḥsvabhāvatvamṝ evamabhidhāya sattvalokasyāpyabhidhānārtha yo'sau lokadhātuḥ ityāha| atra lokadhātunā sattvaloko'bhipretaḥ, itarasya pūrvamevoktatvāt| adhātuḥ saḥ iti ekānekasvabhāvarahitaḥ sa ityabhiprāyaḥ| evaṁ yo hi rūpaskandhaḥ sa bhājanalokatvenābhihitaḥ, śeṣāścatvāraḥ skandhāstu yathaikānekasvabhāvena viyuktāstathā pūrvaṁ vivecitā eva| evaṁ sati paramārthato niḥsvabhāvatvāt sarve dharmā māyopamā dṛśyante yogibhiḥ|
anena gāmbhīryamapi tāvaduktam| arthataḥ paramārthe sattvabhājanalokīyabhāvābhiniveśo vipakṣatvena paridīpitaḥ| tatprahāṇārthaṁ ca chandaḥ praṇidhānaṁ ca nirdiṣṭe| trisāhasramahāsāhasre lokadhātau iti nimittamātrābhidhānena sarvabhāvānāṁ niḥsvabhāvatvabhāvanā sandarśitā| arajastat iti adhātuḥ ityābhyāṁ paramārthavyavasthāpanayā yogasamāpattyā kathaṁ pratipattavyamiti tat paridīpitam| tenocyate lokadhātuḥ ityanenāpavādāntaṁ parihṛtya vikṣepanigraho nirdiṣṭaḥ|
11. tathāgatapūjāsatkāra-sthānam ḥ
samprati ye bodhisattvāḥ puṇyasambhārapratipattaye'tyantamupakāritvād bhagavantaṁ pūjayeyusteṣāṁ tasya (bhagavataḥ) avināśikāyo na pūrayati puṇyasambhāram, samyaṅmanasikārāpravṛttatvāt| tasmāt teṣāṁ sambhārāsañcayato viyogārthaṁ ekādaśasthānamadhikṛtyāha- tatkiṁ manyase subhūte ityādi| sāmānyato'trāyaṁ saṅgrahārthaḥ, tathāgatapūjāsatkāreṣu lakṣaṇasampadā tathāgato na draṣṭavyaḥ, atha kathamiti cet ? paramārthadharmatāyāmityucyate|
iha avaśiṣṭavyākhyānaṁ tu rūpakāyāptikāmatāsthānānurūpam| na cātra punaruktirapyāśaṅkanīyā| pūrvaṁ rūpakāyāptikāmatāprasaṅge tu tadvyudāso darśitaḥ, adhunā tathāgatapūjāsatkāraprasaṅge darśitatvād bhinna eva (rūpakāyaḥ)| atrārthataḥ rūpakāye tathāgatābhiniveśaṁ vipakṣatvena nirdiśya tatprahānārthaṁ chandaḥ praṇidhānaṁ cāpi pradarśite| lakṣaṇāni ityupalakṣaṇamātroktyā sakalo rūpakāyaḥ paridīpitaḥ| alakṣaṇāni iti paramārthavyavasthānam| tena ityādinā vikṣepanigraho nirdiṣṭaḥ|
12. kāyacittapariśrāntau viryamyukhyānārambhalābha-satkāravirahitatā ḥ
evaṁ sarvadharmāṇāṁ nairātmyāvagamopāye nirdiṣṭe'pi kāyajīviteṣvāsajya ye lābhasatkārādhyasitāḥ kausīdyalābhasatkārapiṇḍapātānuraktā teṣāṁ tatrānuraktivisaṁyogārthaṁ dvādaśasthānamadhikṛtyāha- yaśca khalu punaḥ sūbhūte, strī vā puruṣo vā ityādi|
anena cāsāre'nekaśatasahasraduḥkhaikasthānatucchātmabhāve tasmin snihyan etāvacchariraparityāgenāpi yatpuṇyaṁ na prāptam, tadantarāyakaratvāttasmin kāyajīvite nirapekṣacittatayā sarvātmanā'smin (dharmaparyāye) yogaḥ karaṇīya iti paridipitam| anenārthataḥ kausīdyādayo vipakṣatvena darśitāḥ| tatprahāṇāya saddharmasamādānāya ca chandaḥ praṇidhānañcāpi nirdiṣṭe| ito dharmaparyāyāt ityupalakṣaṇamātroktyā samastamahāyānaśravaṇādīni ābadhyante| bahutaraṁ puṇyam ityanena ādāryamuktam|
dharmavegena iti dharmaśraddhābalenetyarthaḥ| āryasubhūtiḥ aśrūṇi prāmuñcat tadapi bhagavato'dhiṣṭhānenānyeṣu kusīdeṣu janeṣu adbhutamahāyānadharmasyābhidhānena paramaśraddhotpādārthe draṣṭavyam| tasmād hastena aśrūṇi pramṛjya bhagavantametadavocat āścaryaṁ bhagavan, yāvadayaṁ dharmaparyāyastathāgatena bhāṣitaḥ ityāha| yāvad iti kāritraviśeṣaḥ| yāvatā prakāreṇa deśānārhāstān bodhisattvānupadiśantviti vākyārthaḥ|
kasmādityākāṅkṣāyāṁ yato me jñānamutpannam ityakathayat| yataḥ ityāryasatyagocarajñānotpādamārabhya etatparyantaṁ dharmaparyāyasya paramapuṇyaphalasya yathoktā deśanā śrāvaka-pratyekabuddhanāmagocarā naivaṁ śrutapūrvetyarthaḥ| etena-
daurlabhyaṁ proktam| evaṁ viśiṣṭaṁ puṇyaṁ śrutvā yeṣāṁ vīryamārabhya pravṛttānāmasmin dharme yathārutasaṁjñā bhavati teṣāṁ taddoṣaparijihīrṣayā parameṇāścaryeṇa ityavocat| vipulapuṇyānyutpādayato'dhamapuruṣasya tādṛgduṣkaraśraddhādhimuktito'tyantagambhīrapudgala-dharmanairatmyādhimuktiśca mameva pudgalanairātmyamātraśuddhajñānena, parameṇa te āścaryeṇaṁ samanvāgatā bhaviṣyanti| bhūtasaṁjñām ityaviparītārthasaṁjñām , na tu śabdābhiniveśenedaṁ bhūtatvamiti saṁjñā | evamatra paramārthabhipretya sarvadharmaniḥsvabhāvatvaṁ nirdiṣṭam, na tu saṁvṛtim, niḥsvabhāvatāyā abhāvāttatra| tasmānna darśanadinā virodha ityabhiprāyaḥ|
nanu bhūtasaṁjñāyāṁ satyāṁ, saṁjñāyā api sattvaṁ paramārthataḥ syāt, asatsu ca saṁjñeyeṣu saṁjñāyā apyabhāvaḥ prasajyeta, tasmāt kathaṁ paramārthataḥ sarvadharmaniḥsvabhāvatvaṁ sidhyedityupālambhaṁ vicintya tatkasya hetoḥ ? ityavocat| yā caiṣā bhagavan, bhūtasaṁjñā ityuadatarat| saṁjñānāma na kācana, ekānekasvabhāvena viyogāt, paramārthataḥ sā asaṁjñaiva| ata eva nocyate bhūtasaṁjñeyaṁ bhūtasaṁjñātveneti darśitam, yato hyavicāraramaṇīyamātrataḥ vidyate tasmāt tāṁ tathāgato bhāṣate bhūtasaṁjñā, anyathā sarvathā'bhāvānna bhāṣeta| tataḥ paramārthavyavasthāyāṁ kathaṁ yogasamāpattyā pratipattavyam, kathaṁ ca vikṣepo nigrahītavya ityubhayaṁ darśitaṁ gāmbhīryañcāpi nigaditam, adhyāropāpavādāntāvapi parihṛtau|
teṣu kusīdeṣvevāścaryotpādanārtham na mama bhagavan, āścaryaṁ yadahamimaṁ dharmaparyāyaṁ bhāṣyamāṇamavakalpayāmi, adhimucye, ye'pi te bhagavan, sattvā bhaviṣyantyanāgate'dhvani paścime kāle paścime -
samaye paścimāyāṁ pañcaśatyāṁ ye imaṁ bhagavan, dharmaparyāyam udgrahīṣyanti, dhārayiṣyanti, paryavāpsyanti, te paramāścaryeṇa samanvāgatā bhaviṣyanti ityāha|
atrāyaṁ sāmānyena samāsārthaḥ - anāgate saddharmavipralopakāle ye bodhisattvā imaṁ dharmaparyāyaṁ dhārayiṣyanti, na te pudgalādibhirgṛhītā bhaviṣyanti, mayyapyevaṁ sambhāvanāyāṁ saddharmotthānakāle'pi yuṣmākametādṛśapratipattyabhāve idamatyantaṁ lajjāsthānaṁ tat syādityucyate| tatra 'aham' iti padgalanairātmyaṁ bodhyate, imaṁ ityanena pudgaladharmanairātmyaṁ prakāśyate, bhāṣyamāṇam iti tu sākṣāt prākāśyamānaṁ bhagavatā, avakalpayāmi iti prasādākāraḥ prasannatā saṁdarśyate, adhimucye iti sampratyayaśca, te sattvāḥ ityanena bhagavan, anāgate kalpe bhāvinaḥ| atrodgrahīṣyantītyādīni yāni padāni tāni pūrvamevoktāni|
taccaivaṁ nirucyate - pudgalanairātmyamātramavaganturmama bhagavataḥ sakāśāt sākṣāt śravaṇabalena yaddhi nairātmyadvayapratipādake'smin dharme prasādasampratyayamātraṁ jātaṁ tannaivāścaryam| ye bhagavan (teṣu) kalpeṣu asmin [ dharme ] dhāraṇādikrameṇa īdṛśaṁ dharmaparyāyamadhigamya paryavāpsyanti te paramāścaryeṇa samanvāgatā bhaviṣyanti| bhagavan, (teṣu) kalpeṣu bahulatayā mahāyānaviprakṛṣṭā bhavanti, teṣu śraddhotpādastvatidurlabha ityabhiprāyaḥ|
etena kausīdyaṁ prahāya saddharmagrahaṇādau chandena praṇidhānena ca sthātavyamityādarśitam| na kevalaṁ teṣu āgamayoga evāpitu (teṣu) pratipattisampadamapi darśayitum api tu khalu punarbhagavan ityavocat| ātmā ityādivacanam, tūpalakṣaṇam, atasteṣāṁ dharmasaṁjñā (api) na pravartiṣyate, dvayornairātmyayoryugapadadhigamāt|
yadyanātmādikaṁ sat tadā saṁjñāpi tatra niyamena pravartayediti vicintya tatkasya hetoḥ ? iti pṛṣṭvā ātmasaṁjñā ityudatārīt| yathātmetyādyuktastathā ayamahamityayātmasaṁjñā yā sarvajanaprasiddhā, tasyā api parikṣā'kṣamatvādakiñcanatve sati ātmādyanubhavābhāvādasatyāḥ kā kathā| anena tāvad yogasamāpattiḥ nirdiṣṭā|
nanu cāsattve satyātmādestadviparyayeṇa nātmasaṁjñā pravartiṣyata iti kuta ityābhyantarotthitaṁ praśnaṁ vicārya tatkasya hetoḥ ? ityavocat| sarvasaṁjñāpagatā hi buddhā bhagavantaḥ ityudatarat| atrāyamarthaḥ -
samastabhāvānāṁ yathāvattattvādhigamena 'buddhā bhagavantaḥ' ityucyate| paramārthataḥ kasyāpi saṁjñeyasyābhāvāt, na kutrāpi te saṁjñā pravartate, anyathā viparyāsaḥ syāt| bodhisattvāstu buddhānunuśikṣāmanuvartante, anyathā kathaṁ tatpadaṁ prāpnuyuḥ, tasmāt buddhairbhagavadbhiryathā sarvasaṁjñāpagatatvaṁ śikṣitaṁ tathā bodhisattvairapi śikṣitavyam| tasmād ye bodhisattvāstasyāmanuśikṣante teṣāmātmādisaṁjñā niyamato na pravartate|
evametat iti vineyānāṁ niścayāpādanārthaṁ svayamabhyupagamya bhagavatā dviruktam| itaḥ pūrvamanārabdhavīryānadhikṛtyābhihitam| samprati pudgalā dharmagāmbhīryaṁ śrutvā trasyanti| ataḥ prathamataramanārabdhavīryāṇāṁ teṣām anārabdhavīryatvāpanayanārthaṁ ye sattvāḥ ityādyāha| santrāse sati nārabhante vīryam, śrāvakayāne'smin bhagavatā dharmamātramidaṁ pudgalāsattvamityuktam, mahāyāne tu tadapi dharmamātraṁ mithyeti deśitam, tasmād anādikālīnasahajātmadṛṣṭisamprayuktāntaḥkaraṇā abhāvitātmānaḥ pudgalanairātmyaṁ śrutvā nāstyahamiti trasiṣyanti| tanniṣedhāryaṁ no trasiṣyanti iti deśitam| ye dharmamātre'bhiniviṣṭāste dharmanairātmyadeśanāśravaṇakāle santrasiṣyanti, yad dharmamātraṁ tasyāpyasattve 'aho ! na mayā bhāvyam' iti matvā daśadigavalokanenāpi śaraṇābhāvāt santrāse tadapākaraṇāya na santrasiṣyanti ityuddiṣṭam| cintākāle ubhayābhāvayogasyāśakyatvāt santrasiṣyanti ' kathamasmābhirnairātmyadvayamadhigantavyam ' ityādimasantrāsāpasāraṇārthaṁ na santrāsamāpatsyante ityuktam|
anye tāvannairātmyadvayānavabodhād yo hi trāso mṛdu-madhyādhimātrātmakaḥ sa ebhistribhiḥ padaiḥ yathākramamudīrita ityevaṁ manyante, apare tu trividhastrāsaḥ śravaṇa-manana-bhāvanākāle bhavatītyabhyupagacchanti| samprati lābhasatkāreṣu vītarāgatvāt 'te paramāścaryeṇa samanvāgatā bhaviṣyantīti|' śrotukāmānāṁ hitāya svayaṁ pūrvaṁ praśnamuthyāpya tatkasya hetoḥ ? ityavocat| paramapāramiteyaṁ ityuktam| prajñāpāramiteyaṁ bodherāsānnahetuḥ| asyā abhāvena dānādipāramitānāmabhāvāt sarvapāramitāsu śreṣṭhā| na kevalaṁ mayaiveyaṁ paramā paramā proktā, api tu sarvabuddhairapīyaṁ parametyukteti darśanārthaṁ yāṁ ca paramapāramitāṁ iti nigaditam|
anena 'ekabuiddhena deśitamapi aviparītārthatvena gṛhyate sarvabuddhaikābhipretatve khalu kimucyatām' ityevaṁ dīpitam| (yadi) asmābhiḥ sarvaiḥ paramā saṁsādhitā syāt, kathaṁ na (vayaṁ) parameṇāścaryeṇa samanvāgatā bhaviṣyāmaḥ ? anena paramatvadarśanena hriyaḥ dvitīyaṁ sthānaṁ nirdiśyate, tathā hi- dharmo'yaṁ (etāvān) śreṣṭhastathāpi tvaṁ yallābhasatkārādhyavasitaḥ pramādena sthitastadatīva lajjājanakamityucyate| anena cittapragrahaḥ sandarśitaḥ|
13. duḥkhādhivāsana-sthānam ḥ
evaṁ hrīsthāne deśite'pi ye duḥkhe'kṣāntyā vīryātiśayamārabdhuṁ notsahante, teṣāṁ duḥkhākṣāntervyapagamārthaṁ trayodaśasthānamadhikṛtyāha apia tu khalu punaḥ subhūte ityādi| kimatra kṣāntiḥ ? kena lakṣaṇena sā kṣāntirjñāyate ? tasyāḥ ya ākāraḥ, yathā vā''kāraḥ, yaścākṣānteḥ pratipakṣaḥ so'nena sthānena darśyate| kīdṛśī kṣāntiriti cet ? sarvadharmānupalambhasvabhāvaḥ, ataḥ yā tathāgatasya kṣāntipāramitā saiva apāramitā ityuktam| paramārthataḥ kā kṣāntiḥ, yena kṣāntiḥ, yatra kṣāntiḥ, yaśca kṣamyaḥ, yā ca kṣāntiḥ, teṣāṁ sarveṣāmanupalambhāt saiva apāramitā| evaṁ paramārthato'nutpannatvāt nāsti tatra pāraṁ gatetyabhisandhiḥ| anena tasyāḥ kṣānteḥ svabhāvenānutpannatvaṁ gāmbhīryaṁ cāpi darśitam|
evaṁ sarvadharmānupalambhamanasikāreṇa kutaḥ bodhisattvānāṁ kṣāntiriti vicintya tatkasya hetoḥ ? iti jñāpakahetau pṛṣṭe yadā subhūte ityādyattaramāha| aṅgāni hastapādādīni, pratyaṅgāni aṅgulyādīni| nāpi me kācitsaṁjñā iti paradehasaṁjñā, śastrasaṁjñā, chedasaṁjñā, parasaṁjñā, kṣāntisaṁjñādayaśca| anena sarvadharmānupalambho'bhihitaḥ|
nanu asatyāñca kasyāñcit saṁjñāyāṁ mūrcchāvasthāvad cittābhāvo bhaviṣyatīti cet ? tatra nāpi asaṁjñā vā babhūva ityāha| tasmin kāle sarvadharmanairātmyāvabodhakaṁ yogijñānaṁ tathyasaṁvṛtisvabhāvabhipretam| tacca kathamiti cittagataṁ praśnaṁ vikalpya svayaṁ tatkasya hetoḥ ? ityuktvā sacet sūbhūte ityudatarat| vyāpādasaṁjñāpi asyāyamabhiprāyaḥ- yatra ātmasaṁjñā, tatra nūnaṁ tanmatreṇātmasneho jāyate| evamātmasnehasamprayoge'vaśyaṁ sva-paravikalpau jāyete| tenaivaṁ ya ātmopakāritvenopādattāsteṣvātmīyatvaṁ parikalpyate, itareṣu ca paratvaṁ kalpyate| ata evātmānurūpā pravṛtiḥ| tatrātmani ātmīyeṣu ca pravṛttau anurāgaḥ, tadviparīteṣu ca dveṣaḥ| tābhyāṁ sambaddhaḥ samasto doṣarāśiḥ sambhavati| ata evoktam ḥ
ātmani sati parasaṁjñā sva-paravibhāgāt parigrahadveṣau|
anayoḥ sampratibaddhāḥ sarve doṣāḥ prajāyante|| iti||
yatra vyāpādādidoṣaustatra kathaṁ kṣāntivādīti prasetsyati, yena kṣāntibalena kaliṅgarājā eva sattvaḥ narakaṁ gamiṣyatītyabhipretam| anena kṛtāpakāre'pi sati nirvikāratayā niyataṁ vyāpādādisambhavābhāvatayā ātmādisaṁjñāvyapagamahetutayā ca īdṛśyāḥ kṣānterjñānamādarśitam|
anenaiva ca trividhāḥ kṣāntayo'pi tāvannirdiśyante| atra kaliṅgarājā ityanena apakāramarṣaṇakṣāntiḥ paridīpitā, aṅga-pratyaṅga ityanena duḥkhādhivāsanakṣāntiḥ me tasmin samaye ityādinā ca dharmanidhyānakṣāntiḥ| anena dharmapudgalavikalpayorvipakṣatayā nirdeśena vineyāstatprahāṇe yathoktakṣāntyutpāde samyaggrahaṇe cāvataranti| tadevam, vineyajanāḥ ' yadā bhagavāneva bodhyarthamevaṁvidhāṁ parāṁ kṣāntiṁ bhāvitavān, tatkathamasmābhirna bhāvanīyā, duṣkarakarmaṇyananuṣṭhite durlabhapadaṁ nādhigamyate ' iti vicārayanti| tataste vineyāstasyāṁ praotsāhyante| aṅga-pratyaṅgeti nimittamātrābhidhānena sarvaduḥkhādhivāsanakṣāntiḥ samudīrītā|
samprati yadākārā sā kṣāntiḥ, tathā darśayitum- abhijānāmyahaṁ subhūte ityāha| tadapi kaliṅgarājā me aṅgapratyaṅgamāṁsānyacchetsīt ityetatprasaṅgaprāptam, sākṣānnoktam| sā ca kṣāntiḥ dvividhā dīpitānirantaraparāpakāraduḥkhaviṣayikā parāpakārāsahyaduḥkhaviṣayikā ca| tatra nirantaraduḥkhaviṣayastu yat pañcajātiśatāni iti| etena asyaudāryam abhihitam| asahyaduḥkhaviṣayastu yat aṅga-pratyaṅgānīti kathitam|
trividhaṁ (hi) duḥkhaṁ tāvad asahyaṁ vastu, tadyathā- saṁsāraduḥkhaṁ sattvapratikūlapravṛttiduḥkhaṁ paribhogavaikalyaduḥkhaṁ ca| tatra prathamasyāsahyavastunaḥ pratipakṣatvena tasmāttarhi ityuktam| samastenānena asahyaprahāṇāt bodhau chandena praṇidhānena ca sthātavyamiti darśitam| bodhicittotpāde sati na kenāpi saṁsāraduḥkhena spṛṣṭo bhaviṣyatītyabhiprāyaḥ| bodhicittotpāde'pi ātmābhiniviṣṭatayā trividhaduḥkhasaṁjñābhiḥ santrasya kadācit punarnotpādaḥ syādataḥ sarvasaṁjñā vivarjayitvā ityāha| sarvasaṁjñāścātra ātmādisaṁjñāḥ trividhaduḥkhasaṁjñāśca| rūpādyabhiniveśena śrāvakādivat saṁsāraṁ parikalpya tadduḥkhasantaptāḥ na kadācidapi bodhicittamutpādayanti, ataḥ na rūpapratiṣṭhitam ityādyūktam|
rūpādiṣu satābhiniveśo hi tatra pratiṣṭhita iti pūrvavadatrāpyuktaḥ, na cātrapunaruktirapi| anena asahyavastunaḥ pratipakṣo'bhihitaḥ| pūrveṇa tu pāramitāyāṁ yogaḥ karaṇīyaḥ| atra vineyaiḥ nādharmapratiṣṭhitam iti śeṣaḥ| anena tāvadabhāve'bhiniveśaḥ pratiṣidhyate| na kvacit pratiṣṭhitam ityanena rūpādiṣu nāmamātrasattābhiniveśaḥ pratiṣidhyate, yogasamāpattiścodīritā bhavati|
kiṁ rūpādīnāṁ satāṁ tatsattvasya prahāṇārtham, yaduta asatāṁ vitathābhiniveśasya prahāṇārthaṁ pratiṣedhaḥ kriyate ? iti cittotthitaṁ praśnaṁ vitarkya tatkasya hetoḥ ? ityapṛcchat| uttarārthamāha- yatpratiṣṭhitaṁ tadevāpratiṣṭhitam iti| atrāyamarthaḥ - anādikālastaccitaṁ rūpādiṣu bhāvābhiniveśabalena rūpādau pratiṣṭhitam, yaḥ khalu satyābhiniveśaḥ, sa tasya rūpādivastuno'bhāvāt paramārthato na pratiṣṭhitaḥ| tasmādeva ityanenopasaṁhāreṇātra dvitīye pakṣe pratisṭhitatvameva darśitaṁ bhavati| dānaśabdenātrāpi pūrvavat ṣaṭ pāramitā evābhipretāḥ|
dvitīyāsahyavastuna pratipakṣatvena api tu khalu punaḥ subhūte ityādyāha| samastenānena bodhisattvā yeṣāmarthāyātiduṣkarapāramitāyogamārabdhumutsahante, te'pi sattvā yadi paramārthato na syuḥ, sattvasaṁjñā'pi paramārthato na syāt, kathaṁ te tathāvidheṣu mithyāpravṛtteṣu sattveṣu khinnā bhaveyuḥ ityādarśitam| tatra sattvaṁ saṁjñāṁ ca pratiṣidhya nairātmyadvayamudīritam| sarvasattvānāmarthāya ityanenātraudārya darśitam| avaśiṣṭena sakalena gāmbhīryaṁ sandarśitam|
evaṁ tāvad yuktyā kṣāntiryujyata iti nirdiśya sāmprataṁ tathāgate sampratyayo'pi yujyata iti nirūpayan bhūtavādī ityādyāha| prathamam uddeśaḥ, śeṣaḥ vidheyam| athavā satyacatuṣṭayamuddeśaḥ, kramaśaḥ abhisambadhyate| athavā bhūtavādī iti sādhyam, tathāgataḥ iti jñāpakanirdeśaḥ| yathā'nye buddhā bhagavantaḥ kleśajñeyāvaraṇāni prahīṇavantastathaiva tathāgato'pyayaṁ gataḥ prāptaḥ, tena tathāgataḥ| tasmādaviparyastatvena bhūtavādīti, viparītadeśanāyāśca hetorāvaraṇasyābhāvaḥ sidhyati hetvanupalabdheḥ|
tathāgata evāyamiti kathaṁ sidhyatītyāha- satyavādī iti| 'satyam' caturāryasatyalakṣaṇam, tasya yo vādī, sa tathāgata iti nirdhāryate| atyantaparokṣārthastu sarvathā samyak kathayituṁ na śakyate, yathoktam-
parokṣopeyataddhetostadākhyānaṁ hi duṣkaram|
ayaṁ satyavādī satyaṁ kena rūpeṇa jānātityāha- tathāvādī iti| sa vastutattvamaviparītatayā yathāvad vadatīti tathāvādī| sa heyopādeyatattvaṁ sopāyaṁ yathāsthitaṁ tathaiva bhāṣate'taḥ sa kathaṁ na satyavādī syāditi| evaṁbhūte'pi taddeśitāni catvāri satyāni kiṁ tathaiva pratiṣṭhitānīti ? ityata āha- na vitathavādī iti| yato'viparītapramāṇopapannāni, na pramāṇabādhitāni uktānyataḥ satyānītyarthaḥ etena samagreṇa kāryakāraṇena bhagavataḥ prāmāṇyaṁ sādhitam| ata evoktam-
tāyāt tattvasthirāśeṣaviśeṣajñānasādhanam|
ekasyāpi bhāvasvabhāvasya paramārthato'siddhatvād ekamapi satyaṁ tāvad duḥsādhyam, kimiti satyacatuṣṭayamiti catuḥsatyābhidhānācca bhūtavādīti|
evaṁ bhagavatā ' māyopamāḥ pañcaskandhāḥ ' ityukte sati kathaṁ teṣāṁ duḥkhasatyasvabhāvatvam, duḥkhasyāpi paramārthato'nṛtatvāt tatsamudayanirodhayopyasattvameva, atyantābhāvabhūte śaśaśrṛṅgādau tāvattau (samudaya-nirodhau) na sambhavataḥ| nirodhasya tvabhāvāt tatprāpako mārgo'pi naiva paramārthataḥ, gamyābhāve naiva gamako'pi| tathoktam- 'bodhiṁ pratiṣṭhāya ekasyāpi satyasya siddhirna dṛṣṭā, kimiti caturṇām ? ' iti deśanāvat|
etat pravicintya ye bhūtavādini śabdaśo'bhiniviṣṭāsteṣāmadhyāropāntaparihārārtham api tu khalu punaḥ subhūte ityādyāha| na tatra satyam iti paramārthataḥ kasyacidapi svabhāvasyāsiddheḥ| na mṛṣā ityatra satyavyavacchedena sthitatvāt tadvyavacchedyatvābhāvād yena mṛṣāatvaṁ bhavet tanmṛṣā| atha vā na satyam iti yathā māyopamā mṛṣā jñānarūpāḥ| avicāraramaṇīyamātratayā sthitatvād na mṛṣā iti| anena tāvad antadvayapratiṣedhena madhyamā pratipad eva nirdiśyate| śrāvakāṇāmātmābhiniveśasya prahāṇārthaṁ pudgalanairātmyāṁśamātreṇa catvāryāryasatyāni deśitāni, na tu sarvebhya ityavirodhaḥ|
kāyādikamupalabhya tadarthako dānaṁ dadāti, anupalabhya atadarthako vā, tayoḥ ko viśeṣa iti yaccintanaṁ tat tṛtīyasyāsahyavastunaḥ pratipakṣatvenāha tadyathāpi nāma ityādi| yaḥ kāya-bhava-bhogātmakavastuṣu sukhamātratvenābhiniviśya (satyatvenaivābhiniviśya) tadarthikastatra patitvā dānaṁ dadāti, sa andhakārapraviṣṭapuruṣasadṛśaḥ, satorapi cakṣuṣoḥ vastvarthānupalambhena heyopādeyārthānabhijñatayā viparyastārtheṣu samastaduḥkhasthāneṣu patito bhavati| tataḥ bodhisattvā mahāsukhabhogāt pracyutā bhaviṣyanti| tadviyogena śrāvakādivat duḥkhasantaptatayā bodhervyāvṛtā bhaviṣyanti|
yo vastvapatioto dānaṁ dadāti, kāyādivastvanupalabhya tadanarthī bhūtvā dānaṁ dadāti tattu yathāpi nāma cakṣuṣmān puruṣaḥ nānāvidhāni rūpāṇi paśyet dṛṣṭvā ca heyasya hānam upādeyasya copādānamiva| (atha) tadapi asatyaruṇodaye kadācinna dṛśyata iti ? sūrye'bhyudgate ityāha| sūrye'bhyudgate'pi andhakārapūrṇeṣu gṛhādiṣu na paśyatīti matvā''ha prabhātāyām iti| prabhāteti śabdaḥ andhakāradyotanārthamuktaḥ tasmānnirandhakārāyāṁ diśāyāmityarthaḥ|
tatsāmagrye'pi yo'ndhaḥ, sa kadācidapi na paśyatītyāśaṅkāyāṁ cakṣuṣmān ityāha| evamavastupatito bodhisattvo draṣṭavyaḥ, saḥ avidyātāmisraprabodhena jñānasūryābhyudgamena ca nānāvidhāni jñeyāni yathāvat sampaśyati, viparyastavastūni samastaduḥkhasthānāni heyaduḥkhāni cāpi mṛṣātvāt parivarjayati, samastasukhasthānasyānurasamyaksambodhilakṣaṇasyopādeyasyottamapadasyāpi kāmanayā tatra pravartate|
tasmād bodhisattvā mahābhogasampadanuprāpya anuttarasukhena kāyaṁ sthirīkṛtya bodheravinivṛttā bhavantītyabhiprāyaḥ, ata eva avinivṛtā iti| pūrvaṁ tvālambanamātreṇa tasmin sthitirādarśitā, atra tu ālambanapūrvakaṁ tasminnanurāgalakṣaṇe patanam| tasmādatra patita ityuktam, pūrvaṁ tu pratiṣṭhita ityuktam| anena sakalena cittapragrahaḥ paridīpitaḥ|
14, dhyānasāsvādavirati-sthānam ḥ
anena prakāreṇa kṣāntipravṛtā api ye dhyānasamāsvādayantastatraivāsaktā jñānasambhārapāripūraye hetubhūtaṁ mahāyānadharmamanārabdhāsteṣāṁ jñānasambhāraviyogaparihārārthaṁ caturdaśasthānamadhikṛtya api tu khalu punaḥ subhūte ityādyāha| sthānenānena dhyānarasāsvādāpagamāya pañcabhiḥ prakāraiḥ saddharmaṁ prati vīryārthaṁ guṇaviśeṣaḥ paridīpitaḥ, (yathā) - 1. tathāgatānubhāvaḥ, 2. viśiṣṭapuṇyasañcayaḥ, 3. dharmatatsādhanayoḥ praśaṁsanam, 4. devādibhiḥ satkāraḥ, 5. pāpapariśodhanaṁ ca|
tatra tathāgatānubhāvastu jñātāste tathāgatena ityādi yadāha| udgrahīṣyanti ityādipadānāṁ vyākhyānaṁ pūrvavadeva| bhagavān hi sarvaṁ vijānātīti sarvajñaḥ draṣṭā ca| tatra kiṁ mahad āścaryaṁ teṣvityanveṣaṇāyāṁ puṇyasañcayavaiśiṣṭyamādarśayitumāha sarve te sattvāḥ iti| aprameyapuṇyaskandhānāṁ prasavanād jñātāste bhāgyavanta iti vākyaśeṣaḥ|
kiṁ ca tāvat puṇyaskandhasya vaiśiṣṭyam, yena (saḥ puṇyaskandhaḥ) aparimito bhavatīti vicintya viśiṣṭapuṇyasaṁgrahaṁ darśayan paśca khalu punaḥ subhūte ! strī vā puruṣo vā ityādyāha|
sūrya-prabhā-pṛthvījalādyavasthāviśeṣaḥ pūrvāhṇaḥ| evambhūteṣvavasthāviśeṣeṣveva kālaḥ iti prajñapyate, na tu viśiṣṭatvena parikalpita iveti darśayituṁ kālaśabdastatsāmānyādhikaraṇyena viśeṣyate| anyathaikātmyād ayaṁ pūrvāhṇa ityādibhedā na syuḥ| viśeṣaṇāntarairbhede'bhyupagate sa eva viśeṣaḥ sūryādyavasthānāṁ viśeṣaḥ pūrvāhṇādivyavahāraprajñaptīnāṁ ca hetuḥ syāt, akiñcitkaratve kimadṛṣṭasāmārthyena kālena prajñaptenetyabhiprāyaḥ| na ca sa mandatīvrabuddhayādiliṅgavānapi yujyate, mandādibuddhīnāṁ taddhetutaḥ samudbhave kramoṇotpattivirodhād, etacca pūrvaṁ darśitameva | bādhakapramāṇasyāpi prāgevātmadūṣaṇaprasaṅge darśitatvāt kimadhikena|
sāmānyajanaiḥ saṅketavaśenotpannastathāvidhaḥ praṇināmavasthāviśeṣaḥ kālaḥ iti vyavahāre prajñapyate, na tu śabdārthasambandhaprajñaptivaśeneti darśayituṁ samaye iti śabdena viśeṣyate| kasyacidekasyāpyakathanena yathoktadeśanā'bhiprāyasya pratipādanābhāvāt padatrayamuktam| saṅketaviṣayatvena prajñāpakaṁ śabdamāropya samānādhikaraṇyaṁ kṝtam| dhyānarasāsvādavirāgāyātredamuktam| pūrvaṁ deyasya evaṁvidhasya ca kālasyānirdeśānnaiva tāvat punaruktidoṣaḥ|
ayameva tato nidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyād aprameyamasaṁkhyeyam ityanena audāryaṁ paridīpyate| saṁkhyā-dravyakāla-viśeṣairviśiṣṭaṁ dānodbhūtaṁ puṇyamabhibhūyate| evaṁ tāvat gaṅgānadībālukāsamāna iti saṁkhyāviśeṣaṁ darśayati| ātmabhāvaḥ iti duravagāho dravyaviśeṣaḥ| kalpakoṭiniyutaśatasahasrāṇi iti kālaviśeṣaḥ| sā ca kalpakoṭiḥ niyutā, sā'pi śatasahasreti padena yuktā|
etat kathaṁ jñātavyam ? iti dharmastutivaiśiṣṭyaṁ darśayitum api tu khalu subhūte ityādyāha| acintyo'yaṁ dharmaparyāyaḥ atyantagambhīraḥ sarvadharmāṇāṁ nisvabhāvatālakṣaṇaḥ tathāgataiḥ pratyātmavedanīyaḥ, śrāvakādibhiraparaiścāpi cintayitumaśakyo hyatra nirdiṣṭaḥ| atulyaḥ iti anyatra evaṁvidhasya adarśanāt, etattulyasya viśiṣṭasya vā'bhāvāt, tulyasya adhikasya vā'bhāvena acintyahetuto'cintyameva phalaṁ sambhavatītyuktam| kathaṁ atulya iti cintāyāmāha śreṣṭhayānasamprasthitānām iti| atiśayena pāraṁ gatastu śreṣṭha iti| śrāvakādīnām ayaṁ dharmaparyāyaḥ ityuktam| agrayānam ityagrāṇāṁ yānaṁ vā agraṁ cedaṁ yānamiti vā padavigrahaḥ| ye tatra samprasthitāste tathocyante | evameva śreṣṭhayānasamprasthitanāmityapi tassamānameva| tau tāvat paryāyau| paryāyadeśanābhiprāyastu vineyajanopakāraḥ, yena katipaye bhavyā bhavanti|
itarayānānyapekṣya śreṣṭha iti kecit| samastakleśajñeyāvaraṇaviśuddhayā vā śreṣṭha athavā agramiti paramam| pratyekabuddhayānamapi śrāvakayānāpekṣayā paramiti vicāraṇāyāmāha- śreṣṭhayānasamprasthitānām iti| atyantaṁ praśastagamanāt śreṣṭha ityuktam| śrāvakādyenekayānebhyo'tiśayena praśasyatvādatra śreṣṭhaḥ iti śabda prayuktaḥ| tacca mahāyānamityeva| śrāvakādināmabhavyatvād dharmadeśaneyaṁ bodhisattvebhya evoktā| tena siddho'yaṁ dharmaparyāyo'tulya iti| tathāgatena bhāṣitaḥ ityanyeṣāmagocaratvāt| dharmaparyāyo'yam ityādibhiḥ yathoktārthān prasādhya upasaṁhṛtya ca tatpratipattuṁ viśeṣastutiḥ sandarśitā|
yato hi dharmaparyāyo'yamacintyo'prameyaśca tasmād vipāko'pyasyācintya eva| tataḥ ye imaṁ dharmaparyāyaṁ dhārayiṣyanti ityādi tu siddhamevetyarthaḥ| aprameyam ityuddeśaḥ, śeṣastānnirdeśaḥ| tatra acintyam iti cintāviṣayātikrāntatvena ananumeyatvāt| atulyam ityapratisamam| amāpyam iti sarvasattvaprayoge'pi māpayitumaśakyatvāt| aparimāṇam iti mahadbhirdeśādibhirapyaparimāpyatvād ākāśatopyadhikam| athavā sarvāṇyapīmāni paryāyāntargatāni| sarve te subhūte, sattvāḥ samāṁśena bodhiṁ dhārayiṣyanti iti bodhibhārodvahanam aṁśodvahanasadṛśam| anena tāvat sakalena dhyānasukhāsvādaṁ parityajya jñānasambhārapāripūrihetau dharmaparigrahaṇādau chandapraṇidhānābhyāṁ sthātavyamiti darśitam|
kasmāt khalu śreṣṭhayānasamprasthitebhyo bhagavatā bhāṣito na tvanyebhyaḥ, kiṁ khalu bhagavatyapi rāgo dveṣaśca iti vicintya tatkasya hetoḥ ? ityāha, ataḥ subhūte hīnādhimuktikaiḥ ityudatarat| anena khalu bhagavati sarvasattveṣu ekasutavad vātsalyamiti nāsti rāgo dveṣo vā| tathāpi ye yadā bhavyā bhavanti tadā tebhyo deśayanti, na tvanyebhyaḥ| anyathā upāyānabhijñatvānnaiva bhaved bhagavān sarvajñaḥ ityevaṁ darśyate| hīnādhimuktikairiti śrāvakapratyekabuddhaiḥ| ātmādidṛṣṭikaiḥ iti tairthikaiḥ| nedaṁ sthānaṁ vidyate iti nāsti tadarthamavakāśa iti|
yacchrāvakaiḥ pratyekabuddhaiścāpi śrotuṁ na śakyate tatkathaṁ śakyate pṛthagjanaiḥ śrotum ? yattairna śrotuṁ śakyaṁ tat kathaṁ śakyata udgrahītuṁ vā paryavāptuṁ vā| atastadasambhavamityarthaḥ| anena tāvad yogasamāpattāvavātāryate|
yadyevaṁ kathaṁ tāvadāryasubhūtinā dharmaparyāyo'yaṁ śrotuṁ śakyata iti ced ? bhagavato'dhiṣṭhāneneti nāsti doṣaḥ| sarvapradeśeṣu yasmin pṛthivīpradeśe sūtramidaṁ bhāṣyate sa evaikaḥ pṛthivīpradeśo'nuśaṁsanīya iti pratipādayan devadisatkāravaiśiṣṭyaṁ darśayitum api tu khalu punaḥ subhūte ityādyavocat|
pūrvaṁ tāvad bāhyaśāstrābhiṣvaṅgaparivarjanārthamuktam, samprati dhyānarasāsvādavarjanārthamiti nāsti punaruktatā, samastasaṁgṛhītārthābhidhāne'pi bhinnaprasaṅgābhidhānānnāsti punaruktateti jñātavyam| pūjanīyaḥ iti chatradhvajapatākādibhiḥ, vandanīyaḥ iti namaskaraṇīyaḥ, pradakṣiṇīyaḥ pradakṣiṇāyogyaḥ, ata eva pūjanīyatvādidharmairyuktāvād caityaḥ|
nanu īdṛośeṣu dharmaparyāyeṣu abhyudyatānāmapi kathaṁ kecit paribhūtā dṛśyanta iti cintāyāṁ pāpapariśodhanaviśeṣadeśanāya ye subhūte, kulaputrā vā kuladuhitaro vā ityādyāha| paribhūtā bhaviṣyanti iti paribhāṣaṇabhaṇḍanādibhirvyāpannā bhaviṣyanti, suparibhūtāśca bhaviṣyanti iti vadhabandhanādibhiḥ pīḍitā bhaviṣyanti|
evamete mahātmānaḥ kathaṁ paribhūtā bhaviṣyantīti vicintyāha tatkasya hetoḥ ? iti| teṣāṁ sattvānām ityādyudatarat| paurvajanmikāni iti pūrvajanmani kṛtāni| dṛṣṭa eva dharme iti pratyutpannajīvite| buddhabodhiṁ cānuprāpsyanti iti pāpāni pariśodhya kālāntare bhāvanāniratā na ciraṁ anuttarasamyaksabodhimabhisambuddhya buddhā bhaviṣyantīti vākyārthaḥ|
tato nidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyādaprameyamasaṁkhyeyam iti yadāha tatra kena prakāreṇa aprameyākhyeyāvabodhaḥ syāt ? ityatra abhijānāmyahaṁ subhūte ityādyāha| atra prabhāveṇa bahutareṇa cāprameyamasaṁkhyeyaṁ ca paridīpitam| tatrābhijānāmi subhūte atīte'dhvanyasaṁkhyeyaiḥ kalpaiḥ asaṁkhyeyataraiḥ ityādinā prabhāvaḥ paridīpataḥ| ayaṁ tāvat puṇyaskandhasyaiva prabhāvaḥ| etāvatā praśastaro viśiṣṭataraḥ (pūrvakaḥ) puṇyaskandho'pyabhibhūyate| dīpaṅkarataḥ yāvat asaṁkhyeyakalpam| asaṁkhyeyakalpastāvad gaṇanātītatvāt, dīpaṅkarasya pareṇa paratareṇa caturaśītibuddhakoṭiniyutaśatasahasrāṇyabhūvan, ye mayārāgitāḥ iti pratipattyarcayā ārādhitāḥ| na virāgitāḥ ityantarāle'pi tadabhinirhārasya anutsṛṣṭatvāt| yacca iti kartṛviśeṣaḥ|
tato'yamarthaḥ yaśca ārāgaṇādikaḥ (puṇyaskandhaḥ), yaśca udgrahaṇādiśraddhādipuṇyaskandhastadutpāditaśca vāsanātmakaḥ skandhaḥ, anayoḥ (puṇyaskandhayoḥ) pūrvapuṇyaskandhaḥ uttarapuṇyaskandhasyāsya śatatamīmapi kalāṁ nopaiti iti| etāvato'lpīyastvaṁ darśayituṁ sahasratamīmapi ityāha| saṁkhyā iti tulyeṣveva yujyate, yathā himavatā (tulya) vindhya ityucyate, na tu sarṣapaḥ| kalām ityaṁśaḥ, sa ca samānajātīya eva, yathā sumeroḥ kalā parvataśikharameva, na tu tṛṇaśikharaḥ| gaṇanām ityapi tulyeṣvev, yathā sumerurapi giriḥ, himavānapi giriḥ, na tu sarṣapaḥ| upamām ityapi sadṛśeṣveva, yathā gosadṛśo gavaya ityucyute, na tu makṣikā| laghurapi parikarmavaśena tasya (mahataḥ) kṛtyaṁ karoti, yathā niśite kṛte sati dātramapyasikṛtyaṁ karotīti matvā upaniṣadam ityāha| tāḍanapīḍanādivistāropāyena tīkṣṇīkṛte'pyatilaghutayā na kṣamata ityarthaḥ| ata eva aupamyamapi ityāha| tasyopamābhāvamapi na kṣamate|
sarvajñavacanādevaitajjñātavyam, evaṁvidheṣu indriyaviṣayātīteṣu viṣayeṣu sarvajñavacanasyaiva prāmāṇyāt| api ca pariśuddhe kāle sarvasattvānāmapi pariśuddhatvānnāścaryām, apariśuddhe tāvat kāle ye sattvā kṣaṇamātramaśyapariśuddhā bhavanti, tadāścaryam| evaṁ prabhāvamukhena tāvadaprameyatvaṁ pradarśitam|
kathamasaṁkhyeyaṁ saṁkhyayeti vicāraṇāyāṁ sacetpunaḥ subhūte...... tasmin samaye ityādyāha| tena bahulaṁ paridīpitam| tatpuṇyagaṇanayāpi viṣādamanuprāpya vyāmugdhacittāntarviśeṣe unmādamanuprāpnuyuḥ| tataḥ udbhūtenonmādena cittavikṣepaṁ vā gaccheyuḥ| anena gāmbhīryamaudāryaṁ copadiṣṭim|
evamasnād dharmaparyāyāt saṁkhyāprabhāvapratisaṁyuktamevaṁvidhaṁ phalaṁ kathaṁ jñāyata iti ? api tu khalu punaḥ subhūte ityādyāha| phalaṁ punaḥ hetvanurūpameva bhavati| laghiṣṭhe'pi nyagrodhavṛkṣabīje'tiśayasārasampannatvād bṛhacchākhāpallvavṛkṣabhūtaṁ phalaṁ nopadṛśyate| dharmaparyāyo'pyayam alpaparivarto'pyatyantagambhīraḥ, acityadharmadeśanād acintyaḥ| ato'smādacintyād hetupratyayayānurūpamacintyaṁ phalaṁ bhavati, hetupratyayaprabhāvastāvat sarvajñagocaratvād acintyaḥ| vipākaśabdo'tra phalārthaḥ, tena niṣyandādiphalāni saṁgṛhyante| etena sarveṇa cittapragraho darśitaḥ|
15. abhisamayakāle'hamitivikalpaviyoga-sthānam ḥ
evaṁ nirākṛte'pi dhyānasāsvāde pratyāsanne'bhisamayakāleṁ yaiḥ bodhisattvaiḥ ātmavaiśiṣṭyamavalokya 'ahaṁ samyaksambodhimārgapratipannaḥ, sarve mayā sattvāḥ parinirvāpayitavyāḥ' iti manyamānaistaistasmin ātmagrāhavikale'bhisamayākāle kathaṁ sthātavyam, kathaṁ pratipattavyam, kathaṁ cittaṁ pragrahītavyam ? ityetad darśayituṁ pañcadaśasthāmadhikṛtyāha- sūbhūti....... avocat- kathaṁ bhagavan, bodhisattvayānasamprasthitena sthātavyam iti| sthātavyamityādideśanātrayaṁ tu prāgevoktaṁ bhagavatā| nāsti subhūte, sa kaścid dharmo yo bodhisattvayānasamprasthito nāma ityavaśiṣṭenātra ātmagrāhavisaṁyogaḥ kriyate| śeṣāṇāṁ (padānāṁ) vyākhyā tu pūrvavat|
yathedaṁ pudgaladharmanairātmyaṁ prāgeva bhagavatā prakāśitaṁ tathokte sati bodhisattveṣu punaḥ abhisamayakāle kathamātmagrāhaḥ sambhaved ? tannirākaraṇāyoktamapi kiṁ punarucyate ? athaivamapi deśanāyāṁ saṁmuhyet prāguktasyānavasthānaṁ ca syāditi ? tathā deśite'pi anādikālātyantadṛḍhībhūtātmābhiniveśavaśatayā keṣāñcit sammohasyānivṛtteḥ deśito'pyarthaḥ punarupadiśyate| punardeśanākāle pāriṣadyānāṁ sammohanivṛttenārnavasthā syāt| bhagavatā kṛtasyopadeśasya phalaṁ tāvat sammohavinivṛttireva vineyajanānāmiti na niṣphalam| ata eva sammohanirvṛtau satyāṁ phalābhāvena punaḥ pravṛttyabhāvāt prakṛtamevedam|
16. avavādaparyeṣaṇasthānam ḥ
yadi bodhisattvayānasamprasthito nāma na syāt sa kaścid dharmaḥ (tarhi) kathaṁ bhagavān dīpaṅkarasya śāsturantikādavavādaṁ prāpya anuttarāṁ samyaksambomabhisambuddhaḥ ? atha na syād (saḥ) abhisambuddhaḥ (tarhi) abhisamayakāṅkṣiṇā'vavādo na paryeṣṭavya iti ye manyante, teṣāmavavādaviyogavisaṁyogāya ṣoḍaśasyāmadhikṛtya tatkiṁ manse subhūte ityādyāha| pūrvaṁ dharmakāyāptikāmatāvasare dharmagrāhaniṣedha uktaḥ, idānīmabhisamayakāle abhisambuddhasya tasya niṣedhaḥ kriyate'to na punaruktatā| nāsti paramārthataḥ sa kaścidapi jñānajñeyātmako dharmaḥ, yathā pūrvaṁ vicāritam| tadbalena avicāraramaṇīyamātratayā śrutamayyādiprajñopādakameṇa bhagavataḥ -svayambhūsarvajñajñānaṁ tathyasaṁvṛtyā grāhyātmakaṁ samudbhavati|
nanu tadapi bhagavato dīpaṅkarasyānubhāvamātramiti ced ? evaṁ satyapi anurūpameva, tathāpi tasmin sarvabuddhānāṁ sādhāraṇānubhāvāḥ, na kevalaṁ bhagavato dīpaṅkarasyaiva| yadi na syādabhisambuddhaḥ (kaścit tarhi) kathaṁ tena samyaksaṁbodhau bhagavān vyākṛta iti vicārya sacet punaḥ sūbhūte ityādyāha|
ayamabhiprāyaḥ- yadi bhagavataḥ pratyātmavedyo dharmaḥ paramārthato tathābhūto bhavart tadā syādabhisambuddhaḥ, athavā ' mayā punaḥ dharmo'bhisambuddhaḥ ' ityahaṅkāraḥ samudbhavet tadā syād 'abhisambuddhaḥ' ityevaṁ viparītābhiniveśāt tathāgatasya vyākaraṇaṁ na bhavet| yato hi tadā 'mayā'bhisambuddhaḥ' iti na bhavati, na ca dharmodiṣvapyabhiniveśaḥ bhavati| tata evāham aviparītasamyagjñānamārgasthitau vyākṛtaḥ|
nāsti sa kaścid dharmo'bhisambuddhaḥ ityanena arthato dīpaṅkarasyāntikād avavādagrāhavikalpaṁ vipakṣatvena darśayitvā tadvikalpaprahāṇāya chandaḥ praṇidhānaṁ cāpi deśitam| dīpaṅkaretyupalakṣaṇamātreṇābhihitena sarve dharmodgrahaṇavikalpā nirvatante| nāstī ityanena tasya gambhīratvamuktam, samyaksambodhaye avavādaparyeṣaṇavidhānena tāvadasyodāratvaṁ coktam, śrāvakapratyekabuddhāvavādād atyantaviśiṣṭatvāt|
yadi tathāgatena samyaksambuddhena na syāt sa kaścid dharmo yo'nuttarāyāṁ samyaksambodhau abhisambuddhaḥ, tadā kathaṁ tathāgatatvaṁ bhavet ? tadyathā pūrvabuddhā abhisambodhiṁ gatāḥ, tathaivātrāpi gatatvādabhisambuddhastathāgata ucyata iti cet ? abhisambuddha ityākhyasya kasyacid dharmasyābhāvāt tatkathaṁ bhavediti vicintya tatkasya hetoḥ iti pṛṣṭhavān| tathāgata iti subhūte ityādi codatarat| tathatā iti dharmāṇāmaviparītasvabhāva ucyate, sa candiśāntādisvabhāvaḥ, sarvadharmasādhāraṇatvāt sā bhūtaḥ iti vacanena viśeṣitā, bhutastu yathārthatvena tathāgatajñānamabhidhīyate| tasyāstathatāyā yā paramārthato'nupannadharmatā sa tathāgata ityucyate| yathoktam -
anutpādadharmaḥ satataṁ tathāgataḥ| iti|
paramārthato dharmatā'pi dharmiṇo netarā, ataḥ paramārthataḥ sarvadharmāṇāmanutpādo dharmatā| sarvadharmādhigamasvabhāvo'vicāraramaṇīyaḥ paramārthato'nutpannaḥ tathyasaṁvṛtau parikalpyamānaḥ sajjñānaviśiṣṭaḥ 'tathāgataḥ' ucyata iti vākyārthaḥ| tasya ca paramārthato'nutpannatvānnāsti kaścid grāhyo grāhako vā| tasmānnāsti kaścid dharmo'pyabhisambuddhaḥ (nāma) paramārthataḥ| tathyasaṁvṛtimāśrītya tena viśiṣṭajñānena yathā abhisambuddhaḥ tathā gata ityevamabhiprāyaḥ|
paramārthāśrayeṇābhisambuddha iti kasmāttathā nocyate ? iti cintāyāṁ yaḥ kaścit subhūte ityādyāha| tatkasya hetoḥ ? iti na satyam ityanena yogjam| śeṣastu sugamānna vyākhyāyate| evaṁ tarhi 'saṁvṛtitaḥ tathāgatena abhisambuddhaḥ' iti vyavasthaiva kathaṁ vyavasthāpyata iti vicārya yaśca dharmaḥ ityuktam| yaḥ iti rūpādilakṣaṇadharmaḥ, tatra na satyam itiḥ māyāvatpratibhāsamānānāṁ vicāryamāṇānāmatyantaśūnyatvenānutpannatvāt śaśaśrṛṅgavad atyantābhāvaḥ| na mṛṣā avicāraramaṇīyasvabhāvena māyāvatpratibhāsamānāt| athavā nāpi satyam, na kasyāpi dharmasya paramārthataḥ siddheḥ| na mṛṣā, na ca vicāragocaraḥ kaścit satyaḥ siddhaḥ, sarvadharmāṇāmanutpādāt|
anenādhyāropāpavādāntau nirākṛtya madhyamamārgaṁ ca vyavasthāpya yogasamāpattau pravarttyate| tasmāt ityevaṁ paramārthataḥ sarvadharmāṇāmanutpādāt na satyaṁ na ca mṛṣā| tathāgato'pi pariśuddhyā'nutpādadharmayā prabhāvitaḥ, anutpādadharmatāyāḥ sādhāraṇatvāt, (tathā hi) -
anutpādadharmaḥ satataṁ tathāgataḥ
sarve ca dharmāḥ sugatena sādṛśāḥ|
nimittagrāheṇa tu bālabuddhayaḥ
asatsu dharmeṣu caranti loke||
ityādi| sarvadharmā buddhadharmāḥ iti tathāgato bhāṣate| yadyanutpannā evāmī dharmāstat kathaṁ sarvadharmāḥ ityucyanta iti pravicintya sarvadharmā iti subhūte ityādyāha| ayamatrārthaḥ- paramārthatastathā vidyante, na tu vyavahāraprajñaptitaḥ| asantastāvat paramārthato rūpādidharmāḥ, kintvaparamārthaṁ khalvavicāritamāśritya yasmāt svasāmānyalakṣaṇagrahaṇaṁ tasmāt sarvadharmāḥ ityucyante, na tu paramārthataḥ, tatra sthitānāṁ sarveṣāṁ dṛśyamānatve'pyabhāvāt| anena tāvad vikṣepanigrahaḥ sandarśitaḥ|
17. abhisamaya-sthānam ḥ
yadi na syāt sa kaścid dharmo bhagavatā'bhisambuddhaḥ kathaṁ (tarhi) bodhisattvā upādattamavavādaṁ sammukhīkṛtya dharmapudgalanairātmyamadhigaccheyuḥ ? iti vicintyābhisamayapratipādanārthaḥ tadyathāpi nāma ityādyāha| ayamabhisamayastāvat jñānaprāptinirabhimānitābhyāṁ saṁdarśyate| kathaṁ jñānaprātyeti cet ? dvividhaṁ jñānamāśritya, gotrasamparigrahajñānaṁ samatājñānañca| tatra yajjñānaprāptyā tathāgatagotre samutpadya buddhagotre niyato jāyate tad gotrasamparigrahajñānam| tadutpādena upetakāyo bhavati| upeta ityātmanā parigṛhītaḥ, kāyastu tathāgatakāyaḥ| yena so'dhigataḥ, sa upetakāyaḥ| kathaṁ jñāyate tajjñānaprāptirityāha - mahākāyaḥ iti|
anena pudgaladharmanairātmyasamatājñānaṁ samavāpya abhisamayaḥ sampradarśyata ityato gotrajñānamabhidhīyate| tena samatājñānena pudgaladharmanairātmyadhigamya sarve sattvā ātmani (ātmavat) saṅgṛhītā bhavanti| tasmāt samastasattvakāyānāmātmani saṅgraheṇa sa mahākāya iti| nāpyapārthako'yaṁ śabdaḥ, evaṁ sarvasattvānāmātma- saṅgraheṇa sa kāya ityucyate| teṣāṁ saṁbahulve'pi na mahākāyaśabdārthatvam| anena sthānasyāsya audāryaṁ samudīritam|
ayamabhiprāyaḥ- bodhisattvānāmabhisamayo'pyayaṁ tathyasaṁvṛtimāśritya viśiṣṭajñānotpādamātreṇa prabhāvito bhavati| paramārthato na kiñcinnirūpakaṁ nirūpyaṁ veti darśayitum, āryasubhūtiḥ - bhagavaṁstathāgatena puruṣo bhavedupetakāyaḥ ityādyāha| anenārthatastāvadupetakāya-mahākāyābhiniveśastu vipakṣatvena nirdiṣṭaḥ| (ataḥ) tatprahāṇāya chandapraṇidhānābhyāṁ sthātavyamiti darśitam| upetakāyo mahākāya iti nimittamātrābhidhānena bodhiasattvānāṁ sarvadharmeṣvabhiniveśo nivartate| paramārthe'pi tāvad vyavasthāpya yogasamāpattau cāvatāryate| gambhīryamapyuktam, samāropānto'pi nirākṛtaḥ| pūrveṇa tāvadapavādāntaḥ pratiṣiddhaḥ|
yadi tathāgatena sa eva kāyo syāt noktaḥ syāt tadā prāptābhisamayo bodhisattvaṁ ' evaṁ mayā bodhisattvābhisamayaḥ samprāptaḥ sāmpratamahaṁ sattvān parinirvāpayiṣyāmi' ityetat kathaṁ sañcitayetyanyadīyaṁ sadvikalpaṁ samudīkṣya nirabhimānitayā'bhisamayaṁ darśayituṁ yo bodhisattvaṁ ityādyāha| anena ya evaṁ vadet - ahaṁ sattvān parinirvāpayiṣyāmīti ' ahaṁ ya evaṁ vadet - ahaṁ sattvān parinirvāpayiṣyāmīti 'ahaṁ bodhiasattvo'smi ityabhimānī sa tathyato na bodhisattvaḥ itia darśyate| tatkasya hetoḥ ? ityatra jñāpakahetuḥ paripṛṣṭaḥ| dharmaḥ iti tu rupādiasvabhāvo vā pudgalādisvabhāvo va| yuktito vicāraṇāyāṁ tasya dharmasyādṛsṭatvād āryasubhūtirapyāha no hīdam iti| tasyā yukteḥ sarvatra sādhāraṇatvād bhagavān nairātmyadvayāvatāraṇārthaṁ tasmād ityāha| nisattvāḥ ityādi tāvadupalakṣaṇam, niḥsvabhāvā api draṣṭavyāḥ| anena vikṣepanigraho nirdiṣṭaḥ| ukto'bhisamayaḥ|
ata ūrdhvaṁ buddhabhūme paryeṣaṇam| tadapi buddhasya saptabhiḥ sampadbhiḥ saṁgṛhyate| sapta sampadaśca -
1. kṣetrapariśuddhisampad
2. anuttaradṛṣṭipariśuddhisampad
3. anuttarajñānapariśuddhisampad
4. prāptapuṇyaskandhādhipatyasampad
5. kāyasampad
6. vāk-sampad
7. cittasampacca|
1. kṣetra pariśiddhisampad ḥ
tatra yadi na syāt kaścid bodhisattvo nāma dharmaḥ, (tarhi) kastāvad buddhakṣetraṁ pariniṣpādayituṁ yatnaṁ kuryāt ? ityāśaṅkāṁ nirākartuṁ buddhakṣetrapariśuddhisampadamadhikṛtya- yaḥ subhūte bodhisattvaḥ ityādyāha| so'pi tathaiva vaktavyaḥ ityabhimānitvānnocyate sa bodhisattva ityarthaḥ| pudgaladharmanairātmyayoranadhigame'pyadhigatamityabhimānāt| evamahasmītyabhimānānna tasya pudgalanairāatmyāvagamaḥ, na ca dharmanairātmyāvabodhaḥ, asatsu kṣetravyuheṣvapi tatrābhimānāt| anena kṣetravyūheṣu māyopamatvādhimuktyā bodhisattvena kathaṁ sthātavyamityetad darśitam|
yadi paramārthato na syuste kṣetravyūhāḥ (tadā) bhagavatā kathamuktā iti vicintya tatkasya hetoḥ ? ityāha| pūrvavadasya vyākhyānam| na ceyaṁ punaruktiḥ| pūrvaṁ tāvadadhimukticaryābhūmisthitānāṁ bodhisattvānāṁ bodhisattvakṣetrapariśuddhau praṇidhānāvasthāyāṁ bodhisattvavikalpasya niṣedhārtham (uktāḥ), samprati buddhekṣetrapariśuddhipariniṣpattaye ye bodhisattvā evaṁvidhenābhiniveśena pravartante, yeṣāṁ caivaṁvidho vikalpaḥ, tannirākaraṇārthamuktam| na cānavasthāprasaṅga, tadaivaṁvidhasya kasyaciditaravikalpasyāsambhavāt|
aneneha bodhisattvena kathaṁ pratipattavyaṁ tad vyapadiṣṭam| kīdṛśo bodhisattvo nāmetyatra yaḥ subhūte bodhisattvaḥ ityādyāha| nirātmāno dharmāḥ iti dviruktayā dvividhena nairātmyena sarvadharmāṇāṁ nairātmyaṁ darśyate| bodhisattvo bodhisattvaḥ iti dviruktyā tadeva dvividhaṁ nairātmyajñānaṁ darśyate| athavā ekastāvad bodhisattvaḥ āvṛttaḥ, bodhisattva ityākhyāta ityuttarastu (kathanasya) prakāraḥ|
tena kiṁ darśayiṣyata iti ced ? kena niṣpādyante yadi pudgalādigrāhakābhāvaḥ, kṣetravyūhāḥ iti dharmagrāhakasyāpyabhāvaḥ, ubhayabhāvādhigamena bodhisattva ityākhyāta iti nirdiṣṭam| anena cittapragraho deśitaḥ| ebhiḥ sarvaiḥ sthānai gāmbhīryaṁ darśitam| tatra māyāvadbuddhakṣetrapariniṣpādanādhimuktayā bodhisattvānāṁ pravṛttipradarśanenaudāryamuktam|
2. anuttaradṛṣṭipariśuddhisampad ḥ
yadi nāsti bodhisattvo nāmaḥ kaścid dharmaḥ, tadā tathāgataḥ pariśuddhadarśanena pariśuddhajñānena ca yukta eva na bhavet, tasya bodhisattvādutpannātvāt, tasyābhāve sa kathaṁ bhavatumarhati, ahetukatve nityasattvādidoṣāḥ, tasmād yasyāṁ saṁnipatitatāyāṁ pariṣadhevaṁ vikalpo bhavet, tasyāḥ kṛte pariśuddhaṁ darśanaṁ jñānañcetyanuttaradvayamadhikṛtya tatkiṁ manyase subhūte ityādyāha| pūrvataḥ bhagavato'bhiprāyaṁ gṛhītvā āryasubhūtirapyāhasaṁvidyate iti|
anena paramārthataḥ bodhisattvo nāma sa kaścid dharmo na bhavati, tathāpi saṁvṛtau puṇyajñānasambhāraṁ paripūrya pariśuddhaṁjñānadarśanābhyāṁ yastathāgato bhavati, (tena) avicāramaṇīyaskandhamātrasya bodhisattvasyāstitvaṁ bhavantyeva| anyathā saṁvṛtāvapi yadi sa na bhavet tadā kastathāgato bhavedityevaṁ tāvat darśitam| tatra saṁvidyate tathāgatasya prajñācakṣuḥ ityeva tāvannocyate, (api tu) viśiṣṭaṁ viśuddhadarśanamabhidhātuṁ cakṣuṣo vidyāmānatvaṁ darśitam|
samāsataścaturvidhaṁ bhavati cakṣuḥ- rūpagrāhakam, paramārthasatyagrāhakam, saṁvṛtisatyagrāhakam, sarvākārajñeyagrāhakaṁ ca| rūpagrāhakamapi dvividham- karmaphalaṁ bhāvanāphalañceti| pañcavidhaṁ cakṣuḥ kramaśaḥ- tatra sthūlaviṣayatvāt prathamaṁ rūpagrāhakaṁ kathitam, paramārthavaśena saṁvṛtijñānaṁ pariśuddhadhyatītyataḥ pūrvaṁ paramārthasatyagrāhakaṁ paścācca saṁvṛtisatyagrāhakamabhihitamiti saṅgacchate kramanirdeśaḥ| pudgaladharmanairātmyayoḥ saṁvidyate prajñācakṣuḥ, saṁvṛtau dharmamātrameva tāvadavabhāsate, na tu pudgala iti pudgalaśūnye dharmamātre dharmacakṣuḥ, sarvajñeyānāṁ sarvākārajñānaṁ tāvad buddhacakṣurityucyate, anenedānīṁ sākṣātkṛtya viharaṇāt| tathyasaṁvṛtau pañcacakṣuṣāṁ deśanayoktaṁ viśuddhadarśanam|
3. anuttarajñānapariśuddhisampad ḥ
viśuddhajñānābhidhānārtham- tatkiṁ manyase subhūte ityādyāha| traikālikāḥ cittacaitasāstāvaccittasantatiḥ| tataḥ traikālyaviṣayatvena tadviṣayāvabodho jñānamityucyate, na tu darśanam| tadapi sarāgacittavītarāgacittetyādinānāvidhasaṁkleśavyavadānabhāvena veditavyam|
tāvanto lokadhātavaḥ ityupalakṣaṇam, anantalokadhātvantarnihitasattvānāṁ cittadhārāyāḥ parijñānāt| tathāhi- saṁvṛtau tathāgatasya māṁsacakṣurādīni bhavanti, atastanniṣpādanārthaṁ bodhisattvena chandapraṇidhānābhyāṁ sthātavyam| anena tāvad vacanena sampaddvayaṁ paridīpitam|
māṁsacakṣurādīnyapi ekānekasvabhāvābhyāṁ vicāraṇāyāmanupalabdhānyeva| na hyarthāntarajñānena grahaṇaṁ yujyate, yathā pūrvaṁ vicāritam, evaṁ sati kathaṁ prajñāsyete tathāgatasya māṁsacakṣurādividyamānatā cittadhārā ceti cittāśayaṁ viditvā tatkasya hetoḥ ? ityāha| bodhisattvena kathamanayordvayorviśuddhayoryogasamāpattyā pratipattavyam ? ityetadabhidhātuṁ cittadhārā cittadhārā ityādyāha| paramārthataḥ adhārā iti| svabhāvato'sattve'pi saṁvṛtimadhikṛtyāha- tenocyate cittadhāreti iti| anyathā paramārthataḥ sarvavāggocarātītatvānna vaktuṁ śakṣyata ityabhiprāyaḥ| cittadhāretyupalakṣaṇam| māṁsacakṣurādīnyapi cakṣuḥsvabhāvarahitānyeva uktānīti kathanaṁ prakṛtaṁ sākṣānnoktam|
atra kathaṁ cittaṁ pragrahītavyamiti tadabhidhātumāha tatkasya hetoḥ ? iti| adhāretyanena saha yojanīyam| atītādīnāṁ cittānāṁ paramārthato'nutpannatvād anupalambhaḥ| sattve'pi grahaṇānupapattyā nānupalambhaḥ| tathā sati acittadhārādeśanamapi na bhavet, na cānupalambhamātreṇa bhāvānāṁ niḥsvabhāvatvaṁ syāt| yathā traikālikacittasya paramārthato'bhāvastathā pūrvamuktaṁ vakṣyate ca| cittoktirūpalakṣaṇam, tato'tītādimāṁsacakṣurādīnyapyanupalabdhānyeva| atra adhārā ityādibhiḥ padairgāmbhīryamuktam, śeṣairaudāryam|
4. prāptapuṇyaskandhādhipatyasampad ḥ
yadi nāsti traikālikaṁ cittaṁ tadā puṇyaskandho'pi na syāt, cittāśritatvāttasya| tataḥ tathāgatasya puṇyaskandhādhipatyasampadaṁ sampādayituṁ kathaṁ bodhisattvo yatnaṁ kūryāditi vicintya puṇyaskandhādhipatyasampadamadhikṛtya- tatkiṁ manyase subhūte ityādyāha| anena kulaputro vā kuladuhitā vā yo'ntaśo ratnādikaṁ bāhyavastu tyajati, so'pi (yadi) mahāpuṇyaskandhena yukto bhavati (tadā) kathaṁ na tathāgatasya asaṁkhyeyāprameyakalpeṣu duṣkarānekaśatānyabhyasyataḥ puṇyaskandhādhipatyaṁ syādityevaṁ deśitam|
ata eva paramārthato'satyapi puṇyaskandhe saṁvṛtau sattvād bodhisattvena tatra vaśībhāvaṁ niṣpādayituṁ chandapraṇidhānābhyāṁ sthātavyamityādarśitam| anenaudāryamapyuktam| kathaṁ na paramārthataḥ puṇyaskandhasattvaṁ vyavasthāpyata iti vicintya 'bodhisattvenātra kathaṁ pratipattavyam, kathañca cittaṁ pragrahītavyam,' ityubhayaṁ sandarśiyituṁ sacet subhūte ityādyāha| sacet iti 'yadi' ityarthaḥ| na tathāgato'bhāṣiṣyat iti paramārthato'bhidhānaṁ nācariṣyat| anirdeśe'pi tathā khyāyata ityabhiprāyaḥ| yathā paramārthataḥ puṇyaskandhasyābhāvastathā prāgvarṇitaḥ| anena tathāgatasya puṇyaskandhādhipatyasampadaṁ pariniṣpādayituṁ prasthitena bodhisattvena paramārthatastadanupalambhena yogasamāpattyā pratipattavyam| paramārthatastadālambanābhiniveśaparihāreṇa cittaṁ pragrahītatavyam ityubhayaṁ deśitam, gāmbhīryamapyuktam|
5. kāyasampad ḥ (a) rūpakāyasampad
yadi puṇyaskandho naiva syāt tadā tathāgatānāṁ dvividhā kāyalakṣaṇasampad-anuvyañjanakāyasampad, lakṣaṇakāyasampacca yā'nuttarapuṇyenābhinirvartayitumiṣyate, sā naiva syāt, kāraṇābhāvāt| tasmāt tathāgatasya dvividhāṁ kāyasampadaṁ pariniṣpādayituṁ kathaṁ bodhisattvairyatno'nuṣṭheya iti vicintayadbhyastathāgatasya rūpakāyasampadamadhikṛtya- tatkiṁ manyase subhūte ityādyāha|
rūpakāyaḥ ityanuvyañjanakāyarūpeṇa draṣṭavyaḥ| lakṣaṇakāyaḥ paścād vakṣyate gobalivardanyāyena| tato'yamatrāryasubhūterāśayaḥ - yathā paramārthato'skandha eva puṇyaskandhastathā rūpakāyo'pyunutpanna eva| ataḥ paramārthataḥ na rūpakāyapariniṣpattyā tathāgato draṣṭavyaḥ ityucyate| saṁvṛtau māyānirmitabuddhavad vidyata eva rūpakāyaḥ, tata upapanna eva (tasya) puṇyaskandhādudbhavaḥ|
tasmād bodhisattvena māyānirmitabuddhasya tathāvidharūpādhimuktayā tatpratipattaye chanda-praṇidhānābhyāṁ sthātavyamiti deśitam| nāpyatra punaruktitā| pūrvamadhimukticaryābhūmau rūpakāyāptikāmatākāle tathāgatapūjāsatkārakāle ca tathāvidho'bhiniveśaḥ parivarjitaḥ, samprati śuddhādhyāśayabhūmau tathāgatarūpakāya- sampadaṁ pariniṣpādayituṁ samprasthitasya bodhisattvasya rūpe'bhiniveśo bhavatīti yāsāṁ prasiddhistāsāṁ pariṣadāṁ durvikalpo nirākṛta ityuktatvāt|
evaṁ tarhi tathāgatānāṁ rūpakāyaḥ kasmād deśita iti vicintya tatkasya hetoḥ ? ityapṛcchat| na rūpakāyapariniṣpattyā tathāgato draṣṭavyaḥ ityanena yojanīyam| nāsau tāvat sidhyati, avapavirūpeṇa paramāṇusañcayarūpeṇa vā rūpasyāsiddhatvād , yathā vicāritaṁ prāk| anena bodhisattvena kathaṁ pratipattavyam, tannirdiṣṭam| tena iti ityaṁ saṁvṛtau bhāvaḥ, na tu śaśaviṣāṇavat sarvathā'bhāvaḥ| anena cāpavādāntaṁ parihṛtya kathaṁ cittaṁ pragrahītavyam, (iti) etannirdiṣṭam| anena sarvasthānena gāmbhīryaṁ pradarśitam| saṁvṛtau tathāgatasya rūpakāyasampadaṁ niṣpādayituṁ bodhisattvaiḥ karaṇīyānāṁ yatnānāṁ nidarśanena ādāryamapi dīpitam|
(ba) lakṣaṇakāyasampad ḥ
lakṣaṇakāyasampadamadhikṛtya tatkiṁ manyase subhūte ityadyāha| atra pūrvavat sarvamabhihiatam|
6. vākasampad ḥ
yadi rūpakāyapariniṣpattyāa na tathāgato draṣṭavya iti cet, tadā deśanā'pi bhagavatā naiva bhavet, rūpakāyena saṁgṛhītvāt tasyāḥ ? ato bodhisattavaistathāgatasya vāksampadaṁ niṣpādayituṁ kathaṁ yatnaḥ karttavya iti vicintayadbhyo vāksampadamadhikṛtya tatkiṁ manyase subhūte ityādyāha| paramārthato vācya-vācaka-vacanānāmabhāvāt na tathāgatasyaivaṁ bhavati mayā dharmo deśita iti| anyathā viparyayānna bhavet sarvajñaḥ| yathā vācakāḥ ātmādayaḥ, vācyā bāhyādhyātmikā bhāvāḥ, vacanāni karaṇarūpāṇi śabdasvabhāvābhāvātmakāni vā tathā vistareṇa prāgevoktāni| sarve bhāvāḥ śūnyatvavyāptāḥ prāgeva pratipāditāḥ| saṁvṛtau vācya-vācaka-vacanānām avicāraramaṇīyatvena vyavahāramātra eva (te) bhavanti, na tu paramārthe|
yadi vastutattvasyaivamabhidhāne'pi vyāmohena kicit paramārthatastrayāṇāṁ (teṣāṁ) parāmārthasattvaṁ kalpayeyastadā 'kiṁ nu syāt' iti vicintya yaḥ subhūte ityādyāha| abhyācakṣīta ityabhyālapet| kathaṁ tadabhūtamālapituṁ śakyata iti vicāraṇāyāmāha asatodgṛhītena iti| viparītābhiniveśato vitathagrahaṇāt tadabhūtamityarthaḥ| anena tathāgatasya vāksampadi pravṛttena bodhisattvena pratiśrutkādivajjñātvā pravartitavyamiti, bodhisattvena kathaṁ sthātavyamiti deśitam|
yadi vacanāditrayamasat (tadā) pudgaladharmanairātmyadeśakena bhagavatā nānāpadavākyātmikeyaṁ dharmadeśanā kathaṁ prasidhyati ? tasyāṁ satyāṁ tadabhidheyo vācyo'pi syādeva, yaśca taddeśako vācakaḥ, so'pi bhavedeva| tadbalena trīṇyapi (vācya-vācaka-vacanāni) bhaveyuriti cintāyāṁ tatkasya hetoḥ ? iti pṛṣṭam| atra dharmadeśanā ityudatarat|
ayamabhiprāyaḥ- paramārthataḥ dharmadeśanāyāṁ satyāṁ (sā) svalakṣaṇasvabhāvā vā syāt sāmānyalakṣanasvabhāvā vā| tatra na tāvat prathamaḥ pakṣaḥ, sarvaṁ pāramārthikaṁ svalakṣaṇaṁ tāvat pūrvameva vistareṇa nirākṛtam| na ca dbitīyo'pi asati svalakṣaṇe ādhārasyābhāvena kasyacidapyasattvāt| sāmānyadravyatvābhyupagame svalakṣaṇa eva saṅgṛhītaṁ syāditi tanniṣedhena tasyāpi niṣedha eva| anyavyāvṛttyā sāmānyalakṣaṇamadhyāropitasvabhāvamiti parikalpite sati dharmadeśanāyā nairarthakyatvena siddhasādhanam|
tasyāḥ (śabdātmikāyā deśanāyāḥ) paramārthataḥ svalakṣaṇasattve'pi na yujyate tayā dharmadeśanā| sphoṭādiśabdasya nityasvabhāvasya paraiḥ padatvena parikalpitasya kramākramābhyāmarthakriyākāritvaṁ tāvad virudhyate, sarvasāamarthyāpagatatvāccaitanyādiṣu kutrāpi khalu naiva yujyate, akiñcitkaratvena kathaṁ tad bhavet padam ? anityasyāpi tāvat svalakṣaṇasva na yujyate padatvam, saṅketakāle dṛṣṭasya vyavahārakāle'nanvayāt| na hi yujyate anyasya saṅketo'nyasya ca vyavahāraḥ, atiprasaṅgāt| ata eva svalakṣaṇamapyabhidhātuṁ na yujyate, ananvayāt| sāmānyapadārthe'bhidheyatvenābhyupagate sati abhidheyasvabhāvatvena tasya svalakṣaṇasvarūpatvānna hi pradeśāntaragamanam|
ekatvaṁ tu deśakālādibhinnāsvanekavyaktiṣvanugatamapi na yujyate tathā hi- (atha) ekasyāṁ vyaktau sarvātmanā vyāptaṁ syāt tadā yena ekatvena parikalpitaḥ sa svabhāvastena anyatrādhigatetaravyaktibhiḥ sambaddhaḥ taditarasvabhāvastatra na bhavediti, ekatvahāniprasaṅgāt| (atha) ekadeśena vyāptaṁ syāt tadā sāvayatvāgrahaṇadoṣaḥ| evaṁ yāvatyo bhinnavyaktayastāsāmekadeśena vyāptivyavasthayā tāvatīnāṁ grahaṇaṁ syāttadā ekavyaktigrahaṇaṁ tāvadekadeśagrahaṇena yuktaṁ bhavet, bhinnavyaktiṣu deśakālaparimāṇādibhinnāsu tāsvekavyaktigrahaṇaṁ tāvadekadeśagrahaṇād yugapudgrahaṇābhāva eva| tasmād vācya-vācakatvaṁ tāvadaśyāropeṇaiva yujyate, na tattvataḥ| ata evoktaṁ bhagavatā'nyatra -
yena yena hi nāmnā vai yo yo dharmo'bhilapyate|
na sa saṁvidyate tatra dharmāṇāṁ sā hi dharmatā||
vacanaṁ mithyā, vācya-vācyakānāṁ yā deśanā taddvārā āgatā , sā'pi spaṣṭaiva| ubhayorabhāvo bhagavatā pṛthakatvena noktaḥ| anena bodhisattvena kathaṁ pratipattavyam, kathañca cittaṁ pragrahītavyamityetad darśitam| etena sarveṇa gāmbhīryaṁ darśitam|
7. saptadhā cittasampadaḥ -
1. smṛtyupasthānam
2. abhisambodhiḥ
3. mahādharmārthaprajñaptiḥ
4. mahāvavādārthaprajñaptiḥ
5. dharmakāyaparigrahaṇam
6. saṁsāre nirvāṇe cāpratiṣṭhānam
7. prasthiti-pāriśuddhiḥ|
1. smṛtyupasthānam ḥ
tatredānīmevaṁ gambhīradharmo'yamanāgate kāle ghanībhūte kudṛṣṭijāle kathaṁ saphalo bhaviṣyatīti nābhiśraddhadhanti parivārāḥ| ya evaṁ cintayanti teṣāmaviśrambhaṁ nivārayitum āryasubhūtiścittasampatsu smṛtyupasthānamadhikṛtya bhagavan ityādyāha| bhagavatā'pyanāgate'dhvani śīlavanto guṇavantaśca bhaviṣyantīti kiṁ noktapūrvam| samprati teṣāṁ sattve'sattve vā ekāntenānabhiniveśaṁ deśayitum asti iti noktam, antadvayaniṣedhārthaṁ te subhūte ityādyāha|
paramārthataḥ skandhapudgalādīnāṁ satsvabhāvānupalambhāt na sattvāḥ ityanenādhyāropāntaniṣedhaḥ, avicāraikaramaṇīyatvena sadaiva vidyamānatvena nāsattvāḥ ityanenāpavādāntaniṣedhaḥ| bhaviṣyanti ityanayā deśanayā bhagavataḥ kīdṛgaviparītasmṛtyupasthānamiti sattvebhyo darśayitvā bhagavatastasyāṁ smṛtyupasthānasampadi bodhisattvena chanda-praṇidhānābhyāṁ sthātavyamiti nirdiṣṭam| na te sattvāḥ nāsattvāḥ ? ityanena yogasamāpattinirdiṣṭā|
yadi na te sattvāḥ syustadā kathaṁ bhagavatā ' bhaviṣyantyanāgate'dhvani śīlavanto guṇavantaśca te' ityādyuktamityevaṁ parivitarkaṁ vicāryaṁ tatkasya hetoḥ ? ityapṛcchat| asattvāste bhāṣitāḥ iti paramārthato'sattvā eva, saṁvṛtisatskandhasadbhāvamāśritya bhāṣitāste| saṁvṛtau sattvāt tenocyante sattvā iti| anyathā saṁvṛtāvapyasattve na (te) bhāṣitāḥ syurityanena cittapragraho darśitaḥ| sarveṇa tāvadanena gāmbhīryamuktam| sarvasattvebhyo bhagavatā'pratihatasmṛtyupasthānadeśanāt tāvadaudāryaṁ nirdiṣṭam|
2. abhisambodhiḥ
yadi na syād bhagavataḥ kācidapi dharmadeśanā, tadā na syāt (saḥ) samyaksambuddho'pi tatastathāgatābhisambodhisiddhaye vyarthaḥ syād bodhisattvānāṁ yatnaḥ| yato'bhisambuddhadharmā iṣyante, ato deśanā'pi bhavatīti manvānebhyaḥ-
tebhyo'bhisambodhim adhikṛtya tatkiṁ manyase subhūte ityādyāha| āryasubhūtiḥ pūrvābhiprāyaṁ gṛhītvā nāsti saḥ ityudatarat| tadevaṁ manyate- paramārthābhiprāyeṇa bhagavatā dharmadeśanā pratiṣiddheti| yathā paramārthataḥ kasyāścidapi dharmadeśanāyā abhāvaḥ (tathā) abhisambuddhasyāpyabhāvaḥ, etat pūrvaṁ nirdiṣṭam|
saṁvṛtitaḥ bhagavato dharmadeśanā, sambodhiḥ, taddhetupratipattiścāpi vidyanta eva, tasmād bodhisattvenānuttarasamyaksambodhestathyasaṁvṛtisvabhāvāyāḥ sādhanārthaṁ yatnaḥ karaṇīyaḥ| anena bodhisattvena kathaṁ sthātavyamiti darśitam| pūrvamavavādaparyeṣaṇakāle bodhisattvānā 'abhisambodhi paramārthaḥ' iti yo vikalpaḥ, sa apanoditaḥ, idānīṁ buddhabhūmiparyeṣaṇakāle pareṣāṁ tādṛgvikalpanirākaraṇānna bhavati punaruktidoṣaḥ|
bhagavatā anuttarā samyaksambodhistathyasaṁvṛtau vyavasthāpitā, sā kīdṛśīti atra aṇurapi ityādyāha| yatra jñānaṁ pracarati (tatra) bhagavatā grāhyasvarūpasya svalakṣaṇasya sūkṣmo'pi dharmasvabhāvo nopalabdhaḥ, sa tāvat samastadharmanairātmyāvabodhasvarūpā anuttarā sampaksambodhiḥ| tairthika-śaikṣāśaikṣajñānācchreṣṭhatvena 'anuttarā'| sarvabhāvānāṁ tathatāyā yathāvadadhigamasvabhāvatvena ucyate samyaksambodhirityarthaḥ| tatra sarvadharmāṇāmanupalabdhiheto "na" ityuktam| yato hyasattvaṁ tato'nupalambhaḥ| vidyamānatve nānupalabdhiḥ, satsu sarvadharmeṣu tathāgatasya ālambanajñānasyaiva jñāpakatvāt| anena dharmanairātmyāvabodhasvabhāvo nirdiṣṭaḥ|
sāmprataṁ pudgalanairātmyāvabodhasvabhāvaṁ pratipādayituṁ api tu khalu punaḥ sūbhūte ityādyāha| samāḥ sa dharmaḥ iti tadavabodhiteṣu sarvadharmeṣu pudgalanairātmyasāmyāt| na tatra kiñcidviṣamam iti sarvatra tadaviparyayāt, ātmagrāhahetorbhāvābhiniveśasya prahīṇatvāt| bhagavatā tāvadātmagrāhaḥ savāsanaḥ prahīṇaḥ| tena saiva pudgalanairātmyajñānasvabhāvā sambodhiḥ, anuttarā samyaksambodhirityucyate, nānyā| kena rūpeṇa samaḥ sa dharma ityatra niḥsattvatvena ityādyāha| anena sarveṇa kathaṁ yogasamāpattyā pratipattavyamiti tannirdiṣṭam| sā kathamabhisambuddhyata ityāha kuśalairdharmaiḥ iti| sā puṇyajñānasambhārātmakaiḥ kuśalairdharmairabhisambuddhyata ityarthaḥ|
yadyasattvād aṇurapi dharmo nopalabhyeta, kathaṁ nāma bhaveyuḥ kuśalā dharmāḥ ? yatastairabhisambuddhyate'taḥ kuśalā dharmāḥ ityādyāha| paramārthāstu ardhamā eva| saṁvṛtau sattvāt kuśalā dharmāḥ ityuktam| tasmāt kuśalerdharmairabhisambudhyata ityatra nāsti doṣaḥ| anena adhyāropāpavādāntagrāhavikṣepanirākaraṇena cittapragraho nirdiṣṭaḥ| etaiḥ sarvaḥ sthānaiḥ gāmbhīryamapi sandarśitam| aśeṣapudgaladharmanairātmyāvabodharūpasya samyaksambodhisvabhāvasya paridīpanena audāryamapi darśitam|
3. mahādharmārthaprajñaptiḥ
bhagavataḥ sā samyaksambodhiḥ kathaṁ veditvayā ? iti vicāryamāṇe mahārthadharmatayā prajñāpitatvena tatsattāṁ darśayituṁ yaśca khalu punaḥ subhūte - ityādyāha| sumeravaḥ parvatarājānaḥ ityupalakṣaṇam| anantalokadhātūn ratnaiḥ paripūrya dānena yat puṇyaṁ tadapi upamāṁ naiva kṣamate| itaḥ prajñāpāramitāyāḥ ityupalakṣaṇamātraparidīpanena sakalo mahāyānadharmaḥ parilakṣito bhavati| yāvad iti vacanena sahasratamī kalā - ' śatasahasratamī kalā .......... upamā-aupamyamityetāni' saṁgṛhyante| evaṁ mahārthadharmaprajñapanena hetunā bhagavataścittasampadaḥ samyaksaṁbodheḥ ānuttaryamavagamyate, tathāvidhasamyaksaṁbodhim antarā tathāvidhadharmadeśanāyā aśakyatvāt|
tasmādetādṛkcittasampatsampādane chanda-praṇidhānābhyāṁ sthātavyam| sakalenānena kathaṁ sthātavyaṁ bodhisattveneti nirdiśyate, anenaivaudāryamapyabhihitam| sā ca sambodhiḥ tathyasaṁvṛtisvabhāvā draṣṭavyā, na tu paramārthataḥ, prāgevoktatvāt, sākṣādanuktamapi sāmarthyataḥ yogasamāpattiḥ, cittapragrahaḥ gāmbhīryaṁ ca nirdiṣṭam|
4. mahāvavādārthaprajñapti ḥ
bhagavato lokottarajñānāvasthāyāṁ sattvasaṁjñā sarvathā na pravartate, atyantasamāhitatvāt, ado nāścaryam| sattvebhyo vimuktayupadeśakāle'samāhitāvasthāyāṁ viśuddhalaukikajñānāvasthāyāmapi sattvādisaṁjñā na pravartata iti tannirdiśya avavādamahārthatvena prajñaptihetunā bhagavato'nuttaracittasampadaṁ pratipatsyamānāṁ darśayituṁ mahārthāvavādamadhikṛtya tatkiṁ manyase subhūte ityādyāha| praśnasyottaramapratīkṣamāṇaḥ sapadi svataḥ na khalu punaḥ subhūte, evaṁ draṣṭavyam ityādyāha| tasmād bhagavataścittasampadastādṛśe mahārthāvavādahetau bodhisattvena chandapraṇidhānābhyāṁ sthātavyamiti nirdiṣṭam|
kiṁ sattvānāṁ sattve'pi saṁkleśahetubhūtatayā tathā nābhipreyate tathāgatena ? āhosvit sattvābhāvāditi cintayatāmāśayaṁ vijñāya tatkasya hetoḥ ? iti papraccha| skandhātmakasya pudgalātmakasya ca kasyacit sattvasya paramārthato'bhāvād evaṁ nopalabhyata iti darśayitumāha- nāstiṁ kaścit sattvo yastathāgatena parimocittaḥ iti| anena bodhisattvaiḥ kathamatra yogasamāpattyā pratipattavyamiti tannirdiṣṭam|
abhāvaḥ kathaṁ jñātavya ityatra yadi punaḥ subhūte ityādyāha| ayamatrābhiprāyaḥ yathājñeyaṁ tathāgatasya jñānaṁ pravartate, anyathā aprahīṇāvaraṇatvena kathaṁ syāt tathāgatatvam| tasmād yadi sattvaḥ syāt tadā sandṛśyeta sa tathāgatena, ātmanaḥ pratyakṣopalabdhatayā viciakitsā'bhāvāt| sa eva tāvattasya pragāḍhaḥ ātmagrāhaḥ syāt| tataśca ātmagrāhahetutaḥ samutpannaṁ nikhilakleśajālabandhanamapyatidṛḍhaṁ syāt tadā rāgādyatipragāḍhabaddhasya āvaraṇāprahāṇena bhagavataḥ tathāgatapadaprāptirna syāt| bhagavatā ca tatpadaṁ prāptam, ataḥ prahīṇasakalāvaraṇaḥ saḥ| prahīṇāvaraṇayā aśeṣa ātmagrāhaśikharī viśīryate, tasmāt sattvābhāvo na jñāyate|
ātmanyasati kimātmadṛṣṭilakṣaṇa ātmagrāho na bhavati ? kimarthaṁ bhagavatā ātmādisaṁjñā nocyate ? ityatra ātmagrāha iti subhūte ityādyāha| yadi (bhagavatā) ātmādivastuna eva grahaṇaṁ syāttadā prahīṇāvaraṇasya tasya bhagavata ātmagrāhaḥ samudbhavet, kasyāpyātmagrāhasyābhāvāt agrāha eṣa tathāgatena bhāṣitaḥ|
atha kīdṛśa ātmagrāha iti ? sa ca ityādyāha| śravaṇādivirahād heyopādeyayoranabhijñatvād bālāḥ, prekṣāvattvaviyogād āaryebhyaḥ pṛthaktvācca pṛthagjanāḥ| pṛthagjanā api kecit sacchāstraṁ śrutvā yoniśomanaskārasthitāḥ dharmanairātmyādhimuktāḥ satyamabhiniviśante, tadanātmagrāhavyavacchedato bālā ityāha| bālamātrakathanāt skandhādyabhijñā api tādṛśāḥ pṛthagjanā anupajātāryamārgatayā bālā eva| bālānāṁ vaiśiṣṭayamabhidhātuṁ vyāvṛtte'pyātmagrāhe bālatvena teṣvātmagrāha ityavabhāsate, tasmāttadāśayavaśād ātmagrāha ityevaṁ nirdiṣṭam|
na tanmātreṇa satyam, atiprasaṅgāt| anātmaśabdaprayogeṇāpi kathaṁ nātmādīnāṁ satyagrahaṇam, yadyātmā na syāttadā ke tāvat pṛthagjanā abhidhīyeran ? iti vicintya bālapṛthagjanāḥ ityādyuktam| paramārthatastu ajanā eva, saṁvṛtimāśrityoktatvānna doṣaḥ| ebhiḥ sarvairadhyāropāpavādāntanirākaraṇena cittapragṛhīttatvaṁ darśitam| anena sarveṇa tāvat sākṣād gāmbhīryaṁ proktam| aśeṣasattvadhātubhyo mahārthāvavadaprajñapterhetutvadarśanena cittasampada ādauryamapi nirdiṣṭam|
5. dharmakāyaparigrahaṇam ḥ
yadi bālapṛthagjanāḥ na syuḥ, kathaṁ tathāgatasya lakṣaṇānuvyañjanairalaṅkṛtāḥ kāyasampadaḥ sambhaveyuḥ ? pṛthagjanāḥ svakaruṇāmūlakabodhicittamutpādya pāramitāsu prayatante (tataśca) lakṣaṇādibhīralaṅkṛtāstathāgatakāyasampattivanto bhavanti, tadabhāve mūlabhāvāt kathaṁ bhaveyuḥ tādṛyastathāgatakāyasampada iti ? ye pāriṣadyāḥkṛtānalpavikalpāḥ rūpādiṣu bhāvābhiniveśenaivaṁ cintayanti, tebhyo dharmakāyaparigrahamadhikṛtya tatkiṁ manyase subhūte ityādyāha| pūrvaṁ dharmakāyatayā na vyavasthāpitam, idānīṁ dharmakāyaṁ vyavasthāpayitumuktatvānna punaruktidoṣaḥ|
lakṣaṇasampadā tāvat paramārthavicāraṇāyāmavayavinaḥ paramāṇusaṁghātasya vā svabhāvenānupapattiṁ viditvā pūrvakamevābhiprāyaṁ gṛhṇan subhūtirāha no hīdam| evameva upapattyantaraṁ bhagavatā sacet punaḥ subhūte ityādinoktam|
yadi tathāgato lakṣaṇasampanmātreṇa prabhāvitaḥ syāt tadā vakṣyamāṇahetunā tulyatvād rājāpi cakravartī kathaṁ na bhavet tathāgataḥ ? nanu sthānasthottaptapūrṇatvena viśiṣṭā bhagavato lakṣaṇasampad, na tu cakravartinaḥ, tataḥ sa nocyate tathāgata ityapi na yujyate, sthānasthādiviśeṣasyāpi jaḍasvabhāvatve nāsti kaścid viśeṣaḥ| tena yadi tathāgato jaḍasvabhāvairlakṣaṇādidharmaiḥ prabhāvito'bhaviṣyat tadā cakravartī api tathāgato'bhaviṣyat iti cet ? na, tasmāttathāgastāvad aśeṣavastusvabhāvasya yathāvadadhigamamātreṇa prabhāvita ityabhiprāyaḥ| anena tathāvidhaṁ jñānahetukaṁ tathāgatakāyaṁ prati bodhisattvena chandapraṇidhānābhyāṁ sthātavyamiti nirdiṣṭam|
adhunā paramārthatastattathāgatajñāne'pi nābhiniveṣṭavyamiti darśayituṁ dharmakāyo vyavasthāpyate| bodhisattvena kathaṁ yogasamāpattyā pratipattavyamiti dvābhyāṁ gāthābhyāṁ pradarśyate|
tatra pūrvagāthayā kathaṁ tathāgato na draṣṭavyaḥ, kaiśca na dṛśyata etannirdiṣṭam| kathaṁ na draṣṭavya iti cet ? darśanādivyavahāraprajñaptyā| ke na paśyantīti cet ? mithyāprahāṇaprasṛtāḥ| rūpeṇa cādrākṣuḥ ityanena rūpe'bhiniviṣṭāḥ pudgalāḥ pāramārthikalakṣaṇādibhiralaṅkṛtaṁ dharmarūpaṁ pudgalarūpaṁ ca paśyantīti vyavahāraprajñaptirnidiṣṭā| ghoṣeṇa cānvayuḥ iti māṁ śabdena evameva sa tathāgata iti jñātavanta ityarthaḥ| anena śravaṇavyavahāraprajñāptirnidiṣṭā| upalakṣaṇamātramimau vyavahārau| tena viśeṣabhedo vijñānaṁ cāpi saṁgṛhītam|
mithyāprahāṇaprasṛtāste janāḥ tāvad vitathāmārgasthitatvānna māṁ samyag rūpeṇa drakṣyanti| prahīyate'neneti prahāṇaṁ mārga ityucyate, tacca viparītatvānmithyā| tadapyadarśanahetuḥ|
atha kathaṁ buddhā draṣṭavyā ityatra dharmataḥ ityādyāha| dharmāṇāṁ yo hyakṛtrimaḥ svabhāvaḥ, sa ' dharmatā ' ityucyate| sā ca yuktyāgamābhyāṁ siddhatvādāditaḥ śāntādisvabhāvā| saiva tathatā, dharmadhātuḥ, bhūtakoṭiḥ, animittaṁ paramārthaścetyādiparyāyairucyate|
sarvatra tathābhāvāt 'tathatā' tadālambanena sarve buddhadharmāḥ sambhavanti| taddhetubhūtatvād 'dharmadhātu' aviparītatvād bhūtaḥ, tatparyantatvād bhūtakoṭiḥ| tatra nīlādisarvavastunimittānāmabhāvād animittaṁ| paramasya jñānasya gocaratvāt paramārthaḥ| kimiti sā dharmatayā draṣṭavyetyatrāha- dharmakāyāḥ iti| svabhāvārthaḥ kāyaśabda ucyate| tenāyamarthaḥ - samyagjñānanibandhanā ye tathāgateṣu vyavasthāpitāste paramārthato dharmasvabhāvāḥ| yo yatsvabhāvaḥ, sa tatsvabhāvena draṣṭavyaḥ, na tvanyasvabhāvena| yadyevaṁ tarhi dharmatā prakāśasvabhāvā bhavet, anyathā kathaṁ tallakṣitāste draṣṭuṁ śakyanta iti vicārya dharmatā ityādyāha|
kimaśakyatvād aparijñeyā athavā parijñāne doṣasadbhāvāditi vicintya na śakyā ityādyāha| dharmisvabhāve siddhe taddharmatā vijñātuṁ śakyate, yadā dharmisvabhāva eva kaścit paramārthato na siddhastadā kathaṁ sā dharmatā'pi vijñātuṁ śakyate kevalayā svasantatyā| nāsti sā kevaletyabhiprāyaḥ|
yadyevaṁ samyagjñānasvabhāvānāṁ buddhanāmapi dharmiṇāṁ paramārthato'siddhatvānna syād darśanam, tatkathaṁ dharmatā draṣṭavyeti cet ? naiṣa doṣaḥ| ye paramārthataḥ sarvadharmiṇo na paśyanti ta eva dharmatāṁ paśyanti| dharmatā tāvadanutpannasvabhāvā, sā kathaṁ tadviparītotpādagrahaṇena grāhyā, na hi ghaṭagrahaṇena tadanutpādagrahaṇam| anena tathāgato na rūpakāyena draṣṭavyaḥ, api tu dharmakāyena draṣṭavya ityetannirdiśyate|
asatyapi tathāgatasya lakṣaṇasampatsvabhāvatve yujyata eva lakṣaṇasampaddhetukaṁ tathāgatasyānuttarasamyaksambodhilakṣaṇam, gaṇakaiḥ (lakṣaṇajñaiḥ) bodhisattvasya lakṣaṇasampadaṁ draṣṭvā bhagavān anuttarasamyaksambodhau vyākṛta iti yeṣāṁ saṁśayaḥ, tatparihārārthaṁ tatkiṁ manyase subhūte ityādyāha| yadi lakṣaṇasampad anuttarasamyaksambodherhetuḥ syāt tadā cakravartino'pi syādityabhiprāyaḥ| gaṇakaistāvat tathāvidhaṁ lakṣaṇamātraṁ draṣṭvā vyākṛtam, na tu hetumityadoṣaḥ|
anena cittapragrahītatvaṁ nirdiṣṭam| anena tāvat sakalena sthānena gāmbhīryaṁ darśitam| saṁvṛtau cāśeṣavastusvabhāvādhimagalakṣaṇasya tathāgatajñānasya nirdeśena āudāryamapi nirdiṣṭam|
6. saṁsāre nirvāṇe cāpratiṣṭhānam ḥ (a) nirvāṇe'pratiṣṭhānam
paramārthataḥ sarvadharmāṇāmabhāvād yadi sā dharmatā vijñātuṁ na śakyata iti cet tata ucchedavādī bhavān syāt| tataśca tathāgatasyāpyabhāvād apratiṣṭhitanirvāṇamapi na sidhyatīti yadāśaṅkitaṁ tadarthaṁ saṁsāranirvāṇayoḥ apratiṣṭhānamadhikṛtya subhūte ..... evaṁ ..... bodhisattvayānasamprasthitaiḥ ....... ityādyāha| na ca bhūtavināśo'pi prajñaptaḥ, dharmatāyā yathāvadavabodhāt| ata eva coktam -
nāpaneyamataḥ kiñcit prakṣeptavyaṁ na kiñcana|
draṣṭavyaṁ bhūtato bhūtaṁ bhūtadarśī vimucyate||
anāgate dharmavṛttipratibandhakatvena ucchedo'pi na prajñaptaḥ, yathābhūtadharmatāyā deśanāt| sarve dharmo avicāraramaṇīyatayā yathābhūtaiḥ pratyayairutpadyamānā abhyupeyante, ato bhagavatā buddhena tathyasaṁvṛtisvabhāvāyāḥ māhākaruṇāyā nirmāṇādau adhipatitvamādāya punarvineyebhyo yathāvadupāyopadarśanena niravacchinnasaṁsārapravāho'bhyupeyate| anena bhagavato nirvāṇe'pratiṣṭhitatvaṁ nirdiṣṭam| tathāvidhe bhagavatkāye chandapraṇidhānābhyāṁ sthātavyamiti tadapi nirdiṣṭam|
(ba) saṁsāre'pratiṣṭhānam ḥ
yadyevaṁ bhagavān saṁsārapravṛttimabhyupaiti, tadā saṁsartā eva bhavatīti vikalpya saṁsāre'pratiṣṭhitatvaṁ darśayituṁ yaśca khalu punaḥ subhūte ityādyāha| nirātmakeṣu iti māyāvat paratantratvāt, na svata ātmabhāvaḥ, nityasya kramakramābhyāṁ hetorvirodhāt, ahetukasya akiñcitkaratvāt| svaparayornādhiṣṭhānamapi, adhiṣṭhāturevāsambhāvāt, tasmāt sarvadharmāste ubhayavidhāḥ nirātmakāḥ|
yathoktam ḥ "ātmā ātmeti bhikṣavo bālo'śrutavān pṛthgjanaḥ prajñaptimanupatitaḥ, na tvatrātmā vā ātmīyaṁ vā|" anena sarvadharmeṣu pudgalanairātmkṣāntiḥ sandarśitā| anutpattikeṣu ityanena dharmanairātmakṣāntinirdiṣṭā|
yadi bhāvānāmutpādo bhaved, ahetuko vā bhavet, sahetuko vā| sahetuke'pi nityahetuko vā anityahetuko veti vikaladvayam| tatra na tāvat prathamo vikalpaḥ kādācitkatvapratīteḥ| nirapekṣasya sadasadavasthāsamatvena sarvatra nirviśiṣṭatvāt nityaṁ sattvamasattvaṁ vā syāt|
ataśca kādācitkatvasambhavād dvitīyo'pi pakṣastāvanna yujyate| nityasya itaraiḥ sahakāribhistāvanna kaścit sāmarthyaviśeṣaḥ kriyate| kutracidapyanapekṣaḥ san kimiva krameṇa kāryamutpādayenna yugapaditi| kāraṇe'vikāle na kādācitkakāryatirodhānaṁ yujyate| kathaṁ krameṇotpādaḥ syāditi|
ye svahetuṁ bhāvānāṁ vadanti, te'pyarthato'bhāvādevabhyupagacchanti| svabhāve siddhe heturapi syānna tvasiddhe, sarvasāmarthyavirahalakṣaṇatvāttasya| svābhave siddhe tasyāhetukasiddhirevābhyupagatā syāt, taditarānyahetau cānabhīṣṭe kathaṁ na nirhetukaḥ syāt| na bhāvaḥ svabhāvād bhinnaḥ| ataḥ sidhyati tatsiddhe, (phalataḥ) ahetuka eva syāt| anyathā tatsiddhe'pyasiddhatvāt kathaṁ tadabhinnasvabhāvatvam| tato yo'hetuvādī pakṣo nirastaḥ, sa atrāpi tulyaḥ|
na tāvad yujyate tṛtīyapakṣo'pi samānāsamānakālayoḥ kāraṇatvavirodhāt| tathā hi, hetau sati sa phalena (kāryeṇa) samānakālo vā bhaved bhinnakālo vā ? na tāvat samānakālāt, svayaprāptātmasvabhāvasya sarvasāmarthyaśūnyatvāt kutrāpi phale yogābhāvāt| ātmasvabhāve ca (prāpte) tatsvabhāvavat phalasyāpi tatsamānakālabhāvitayā ātmasvabhāvatvameva| na tatra phalaṁ yujyate|
bhinnakāle'pi tāvat taditarakālavyavadhānena vā bhaved, yathāvaibhāṣikairvipākaheturiṣyate, tathā| athavā avyavadhānena vā bhaved, yathāsautrāntikaiḥ kāryakāraṇayorutpādavināśau 'tulādaṇḍonnāmāvanāmavad' ucyete tathā syāditi ? tatra taditarakālavyavadhānena phalotpāde sati vināśādevotpādaḥ abhyupagamyeta, sarvasāmarthyavirahitatvāttasya vināśasya na yujyate hetubhāvatvam, anyathā akārakasya vinaṣṭavastuno vināśāt kathaṁ (utpādaḥ) bhavet|
avyavadhāneneti pakṣe'pi yadi sarvātmanā avyabahitastadā tadeva samakālatvaṁ syāt| niravayavayordvayorvastunoḥ sarvātmanā avyavahitatve ekakālatvātiriktā nānyā gatiḥ| tasmāt sarvātmanā avyavahite sati pūrvaṁ yathā aṇumātrakam (iti prasaktam), tathaiva kalpasyāpi kṣaṇamātrakatvaṁ durnivāram|
ekadeśena cāvyavahite sāvayavatvaṁ prasajyate, ataḥ paramārthataḥ sarve bhāvā anutpannā eva| avicāraramaṇīyā mithyātvenotpannā iva pratīyanta eva, yathā bhrāntijñāne pratibhāsasvabhāvāḥ| (yadi) na syāt prasiddhamātraṁ pramāṇaṁ (tadā) 'kāryakāraṇayorāgopālaṁ prasiddhatvānna yujyate vimarśaḥ iti vādaḥ kathaṁ yujyeta, prasiddhasya rūpādeḥ pramāṇataḥ viśīrṇatvāt| tasmāduktaṁ bhagavatā candrapradīpasūtre (samādhirājasūtram) -
na cakṣu pramāṇaṁ na śrotragrāṇaṁ na jihvā pramāṇaṁ na kāyacittam|
pramāṇaṁ yadyeta bhaveyurindriyāḥ kasyāryamārgeṇa bhavet kāryam||
yasmādime indriya apramāṇā jadā svabhāvena avyākṛtaśca|
tasmād ya nirvāṇapathaiva ārthikaḥ sa āryamārgeṇa karotu kāryam||
yatpratyakṣalakṣaṇamāhurācāryāstacca pratyakṣaṁ saṁvṛtitaḥ, paramārthe'vatāraṇāya draṣṭavyam| na ca saṁvṛtau na samānaparyanuyogaḥ, tatastasya saṁvṛtāvuktatvānna parīkṣaṇaṁ kṣamate| ato bhagavatā śālistambādiṣu bhāvānāṁ svaparodayo niṣiddhaḥ| tathoktam āryalaṅkāvatāre -
"sadasatorutpattivirahitatvānmahāmate, sarvadharmā anutpannāḥ|"
vistṛtaprajñāpāramitāsuṁ coktam - "subhūte, na kaścid dharma utpannaḥ, sā (api) anutpannā" tatra yā prajñā, sā'nutpattikadharmakṣāntirityucyate|
tathoktaṁ ratnākaranāma(mahāyāna) sūtre-
sva eva yadā nāsti paro hetuḥ kathaṁ bhavet|
svābhāvāt kathamutpādaḥ parasmāt sugato'vadat||
api ca,
bhāvā jāyanti saṁvṛtyā paramārthe'svabhāvakāḥ|
yadyetat sarvaṁ parikalpitasvabhāvamadhikṛtyoktamiti cet ? na, sarvasvabhāvānāṁ pramāṇato nirākṛtatvāt| anenāparo'lpakuśalamūlo'pi (jano yadā) saṁsāraduḥkhaṁ nānubhavati, (tadā) anutpattikadharmakṣāntiprāptatvāt mahājñānālokodayā labdhānuttarapuṇyaskandhā bodhisattvāḥ kathaṁ saṁsāraduḥkham anubhaveyurityevamāveditam|
dvividho hi saṁsāraduḥkhasyānubhavaḥ- kāyiko daurmanasyalakṣaṇaśca| tatra pūrvakastu pāpakarmaṇaḥ phalam, aparastu mohajaḥ, viparyastajñānasambhūta eva| tatrānutpanneṣu dharmeṣu kṣāntiprāptyā bodhisattveṣu nāstyubhayavidho duḥkhahetuḥ, pāpaṁ mohaśceti| akāraṇānna sambhavati duḥkhasparśavihāraḥ| anena kathaṁ bodhisattvena pratipattavyamiti deśitam|
utpāditabahutarapuṇyaskandhā rūpāvacarādisattvā iva kiṁ (te) saṁsāra eva na bhavanti ? kathaṁ vā bahutarapuṇyaskandhotpādamātreṇa saṁsāre'pratiṣṭhitatvaṁ sandarśitamityāśaṅkya punaḥ subhūte ityādyāha|
anena tāvad utpannapuṇyaskandhe'pi teṣāṁ mithyābhiniveśena puṇyaskandhaparigrahasya sarvasaṁkleśamūlaviparyāsasyāprahīṇatvam, ataḥ (te) viśiṣṭagatiṁ prāptā api saṁsāre vyavasthāpyante, bodhisattvānāṁ tu anutpattikadharmakṣāntiprāpteḥ puṇyaskandheṣu nāsti satyābhiniveśaḥ, atasteṣāṁ sarvasaṁkleśamūlasaṁmohasya prahīṇatvānna saṁsāre'vasthānabhityevaṁ nirdiśyate| paravikalpanirākaraṇārthamāryasubhūtiraviditābhiprāya iva nanu parigrahītavyaḥ iti viparītamabhyadhāt|
tadayamāśayaḥ- tattatsūtreṣu bhagavatā 'bodhisattvaḥ puṇyaskandhaṁ parigṛhṇāti ' ityuktam| atra na parigrahītavyaḥ iti vacanena kathaṁ na virodha iti ? bhagavānapi yenābhiprāyeṇoktavān tadubhayamapi darśayitumāha- parigrahītavyaḥ iti| parigrahīta iti yadāha tattu parigrahalakṣaṇanaya upasaṁhāralakṣaṇaḥ|
viparītagrāhakalakṣaṇanirākaraṇena nātra virodhaḥ| vitathamārgagrāhakatvaṁ viparitagrahaṇamityanena tadvikalpaprahaṇāccittapragrahaṇaṁ darśitam| yaśca khalu - punaḥ subhūte, kulaputro vā kuladuhitā vā prārabhya audāryamuktam, avaśiṣṭapūrvabhāgairgāmbhīryaṁ nirdiṣṭam| etena sakalena sthānena śāśvatocchedāntaṁ parihṛtya madhyamamārgo deśitaḥ, nirdiṣṭaṁ ca saṁsāre nirvāṇe cāpratiṣṭhitatvam|
7. prasthiti-pariśuddhiḥ
prasthitiḥ pariśuddhirucyate| trividhastasyāḥ prabhedaḥ - 1. īryāpathena prasthitiḥ, 2. sattvabhājanalokādhipatyena prasthitiḥ, 3. asaṁkleśena prasthitiśca|
1. īryāpathena prasthitiḥ
tatra yadi buddho draṣṭavyo dharmakāyena, na tu rūpakāyena, tadā bhagavataścaturīryāpathena janmābhiniṣkramaṇādinā cāgamaprasiddhena kathaṁ na virodha iti yo manyate tadarthaṁ prasthānasampada īryāpathena prasthitimadhikṛtya api tu khalu punaḥ subhūte yaḥ kaścid ityādyāha|
gacchati vā āgacchati vā ityetaddvayena caṅkramaṇam, tiṣṭhati ityādibhiḥ krameṇāvaśiṣṭā īryāpathā uktāḥ| īryāpathapirdeśastūpalakṣaṇamātram tena janmādīnāmapyatra nirdeśo draṣṭavyaḥ| bhagavata āgamena paridīpitānāmīryāpathādīnāṁ yaḥ samyaktayā śabdaśo'bhiniveśastāsya viparītābhiniveśānna jānāti tathāgatena bhāṣitasyārtham|
na ca bhagavān rūpakāyena prabhāvitaḥ, asau tu jñānapariśuddhaḥ, tasyāmūrtatvājjñānasya saṁvṛtāvapi gatyādayo na sambhavanti| gatyādayastu rūpaskandhasya sthānaviśeṣaprabhāvitatvāt| te ca bhagavato nirmāṇakāyamāśrityoktāḥ, na ca jñānakāyamāśritya, tatra saṁvṛtitaḥ paramārthato vā gatyādīnāmasambhavāt| tasmād evaṁvidhāyāṁ īryāpathaprasthitau bodhisattvena chandapraṇidhānābhyāṁ sthātavyamiti sandarśitam|
yadi tathāgate gatyādayo na saṁvidyante (tarhi) kathaṁ tathāgataḥ iti gatyā prabhāvita ivocyata iti cittāśayaṁ vitarkyāha- tatkasya hetoḥ ? iti| na me sa bhāṣitasyārthamājānāti ityanena yojanīyam| atrottarārthaṁ tathāgataḥ ityādyāha|
evamabhipreyate- vyapadeśo'yaṁ na gatyā prabhāvitaḥ, api tu adhigamena prabhāvitaḥ gataḥ ityasyādhigatyarthatvāt| vastutattvaṁ yathāsthitiḥ, tathaivādhigamyate, adhigatatvāt tathāgataḥ| athavā pūrvakairbuddhairyathā vastutattvamadhigatamaviparyayeṇa tathaivānenāpyadhigatamityadhigatatvāt tathāgataḥ| sa ca tathyasaṁvṛtau jñānakāyatvena yujyate, na cānyatrāvikalpitatvāt| tacca gamanādi kvacit saṁvṛtāvapi na sambhavati, amūrtatvāt| paramārthe tu na sambhavatitarām, anutpannatvāt| tataḥ sa vastusvabhāvādhigatyā samastalokasya jyeṣṭhatvāt pūjanīyatvāt arhan ityucyate, samyagavabuddhatvāt samyaksambuddhaḥ ityucyate, anyathātvena jaḍasvabhāvena rūpakāyastu tathā nocyata iti bhāvaḥ|
anena yogasamāpattiḥ cittapragrahaśca sandarśitaḥ| anena tāvat sakalasthānena gāmbhīryaṁ nirdiṣṭam| saṁvṛtau tathāgatasya nirmāṇakāyamāśritya anantalokadhātuṣu apratihatagamanādipradarśanena ādāryamapi pradarśitam|
2. (a) bhājanalokādhipatyena prasthitiḥ
yastathāgatasya nirmitarūpakāyaḥ, yaśca manomayakāyaḥ, tasyāpi ekānekasvabhāvavisaṁyogānmāyānirmitabuddhavat mṛṣātvaṁ darśayituṁ bhājanasattvalokabhāvavigamāt prasthitimadhikṛtya yaśca khalu punaḥ subhūte ityādyāha| pūrvaṁ tvadhimukticaryābhūmau bodhisattvasyābhāvo darśitaḥ, samprati buddhabhūmau bhagavataḥ prasthitidarśanānna punaruktiḥ|
atra punadvividhenopāyena ekānekasvabhāvaviyogāvabodhānnairātmyaṁ darśitam| tadyathāpi nāma maṣiṁ kuryāt....... paramāṇusañcayaḥ ityanena ekānekasvabhāvaviyogāvagamena tanukaraṇopāyo darśitaḥ| atrāpi pūrvavad vyākhyānaṁ (veditavyam)| nanu digbhāgabhedena paramāṇavo'siddhā (tadā) kathaṁ te sañcitāḥ ? iti sañcintya tatkasya hetoḥ ? ityāśaṅkyottaramāha (pariharannāha) saced bhagavan iti vijñaya ekatvagrāhakanivṛttyupāyārthameva paramāṇuprabhedena (yaḥ) sañcayaḥ sa ukto na tu paramārthato'navasthitatvāt, anyathā paramāṇusañcayaḥ sarvatra pratyakṣatvena prasiddhyeta| tasmāt na bhagavānavakṣyat paramāṇusañcaya iti abhāṣite'pyevamākhyātatvāt| anena tathāgatasya rūpābhāvatvena tādṛśyāṁ sthitau chanda-praṇidhānābhyāṁ sthātavyamiti deśitam|
yadi na syāt sañcayaḥ (tadā) api nu bahuḥ sa paramāṇusañcayo bhavet ? iti kasmād bhagavānavakṣyadityāśayaṁ viditvā tatkasya hetoḥ ? ityāha| asañcayaḥ saḥ iti pūrvottarādidigbhāgabhedena avasthitānāṁ teṣāṁ paramāṇūnāṁ svabhāvenāsiddhatvānna yujyate tattvataḥ sañcayaḥ| ekatvagrāhaniorākaraṇāyaiva bhāṣitam tenocyate paramāṇusañcaya iti|
asati ca digbhāgabhede paramāṇavaḥ paramāṇvantaraiḥ pūrvāparordhvādhodigbhāgabhedena parivṛtā na syuḥ, tato na bhavedupacayaścittacaittādivat| bhāga eva bhavati paramāṇurityapi kathanaṁ na yujyate, tatrāpi tarkasāmyāt| evaṁbhūteniṣṭhito'pi na yujyate| aniṣṭhitāḥ paramāṇavaḥ svabhāvena tarhi tvayā kiṁ sādhyate ? aniṣṭhitasvabhāve bhāvo na sidhyati, tataḥ siddhamasmākaṁ matamiti| anekasvabhāvatvamaṇūnāṁ yadṛcchayāpi nocyate, (tadā) aniṣṭhite paramāṇau (anekasvabhāvatvaṁ) kathamupapadyeteti mayoktam| ye paramāṇavastvayā niravayavatvena vyavasthāpyante teṣāṁ pūrvottarādidigbhedābhyupetatvāt digbhāgabhedenābhyupagamyante, tena sāvayavāḥ [te] prasajyante| tataḥ prasaṅgasiddho hetorāśrayāsiddhiḥ, na ca kevalaṁ cittacaitasikābhyāmanaikāntikāḥ, amūrtatvātte na dikṣvavasthitāḥ, pūrvottarādidigbhirapi nāvatiṣṭhante|
tenoktam-
na rūpe naiva netre ca tayormadhye'pi na sthitaḥ|
yatra sthito bhavettatra na sannaiva hi cāpyasat||
alaṁ prasaṅgeneti| anena tvanekasvabhāvarāhityamavagamya nirābhāsopāyasandarśanena yogasamāpattiścittaprahaśceti nirdiṣṭam| bahuḥ sa paramāṇusañcayo bhavet ityanenaudāryaṁ cābhihitam, avaśeṣeṇa tu gāmbhīryam|
(ba) sattvalokādhipatyena prasthitiḥ
samprati sattvalokābhāvaprasthitimadhikṛtya bhāṣitastrisāhasramahāsāhasro lokadhāturiti saḥ ityādyāha| bhājanalokasya pūrvamuktatvādatra lokadhātustāvat sattvalokatveneṣṭaḥ| ubhayatra trisāhasramahāsāhasrābhidhānena tāvadanantalokadhāturupalakṣyate| ata eva adhātuḥ sa tathāgatena bhāṣitaḥ iti pañcaskandhātmakaḥ sa sattvaloko'pyekānekasvabhāvavirahitaḥ pūrvavaduktaḥ|
anena tathāgatasya tathāvidhāyāṁ sattvalokābhāvaprasthitau bodhisattvena chandapraṇidhānābhyāṁ sthātavyamiti nirdiṣṭam| nirābhāsena tu yogasamāpattiriyaṁ kathaṁ pratipattavyetyapi sandarśitam|
idānīṁ cittaṁ kathaṁ pragrahītavyamiti darśayituṁ tatkasya hetoḥ ? iti pṛṣṭavān| 'adhātuḥ sa tathāgatena bhāṣitaḥ' ityanena yojanīyam| uttarārthaṁ saced bhagavan ityādyāha| yadi sattvaloko yathāprasiddhastathā paramārthataḥ syāt sthūlaikasvabhāvastadā tathāgatena yathāsthiti vastutattvamadhigatamiti sa eva piṇḍagrāhaḥ syāt|
skandheṣu piṇḍagrāha evātmagrahaṇahetuḥ, sa eva ca tathāgatasya piṇḍagrāho'tigāḍhataraḥ syāt, tadaprahāṇaṁ cābhipretaṁ bhavet| na tvevam, ata evānyatra yo bālajanebhyaḥ piṇḍagrāha ātmagrāhasya hetutvena bhagavatā bhāṣitaḥ sa paramārthato'grāhya eva| grāhye hi piṇḍe ekānekasvabhāvasya kasyacidabhāvāt| bālajanaprasiddho bhāvaḥ kevalaṁ saṁvṛtita uktaḥ| tenocyate piṇḍagrāha iti| tadarthasādhanāyaivaṁ bhagavān piṇḍagrāasyārthamuktavān| kimucyata iti cet ? vyavahāre piṇḍagrāha iti paramārthe'bhāvāt sa dharmastvanabhilāpya ityuktavān|
yadyevaṁ grāhyaḥ piṇḍo na syāt tadā tatra grāhakasyāpyabhāvāt kathaṁ vyavahāre piṇḍagrāha iti vicintyāha - sa ca bālapṛthajanairudgṛhīta ḥ iti| bālāstu bhrāntivaśādasantamapi sadbhūtamiva gṛhaṇanti| tadāśayavaśena vyavahāraḥ prajñapyate, (ato) na virodha ityabhiprāyaḥ| tasmāt te bālā ityucyante, anyathā yathāvastu vyavahāraprajñaptau kathaṁ te bālāḥ syuḥ ?
uktamatra kathaṁ cittaṁ pragrahītavyamiti| gāmbhīryamaudāryamapi cātra pūrvavad yojanīyam| anena yadā sarve bhāvāḥ paramārthataḥ svabhāvaśūnyāstadā rūpakāyaḥ jñānakāyaśca kathaṁ bhavet paramārthataḥ sasvabhāvaḥ , mūlasattvasyābhāvāditi deśitam|
samprati yo hi kaścit subhūte ityādinā sarvasthāneṣu yogasamāpatteḥ kenopāyena sarvatra samādheyamiti tat pradarśyate| evamanusandhiḥ - yadi nāsti piṇḍagrāhastadā tanmūlaprabhavāyāḥ satkāyadṛṣṭerevābhāvāt kathaṁ bhagavān pañcasu dṛṣṭiṣu satkāyadṛṣṭimāheti tadarthaṁ yo hi kaścit subhūte ityādyāha| atra kathamavikalpyam, yaścāvikalpakaḥ, yaminnavikalpyam, yenāvikalpakaḥ, yaścāvikalpaḥ, taddarśanena yogasamāpatteḥ samyagupāyo darśito bhavati|
tatra yo hi kaścit subhūte ityārabhya tenocyate ātmadṛṣṭiḥ etatparyantamanena kathamavikalpyaṁ taduddiṣṭam| kathamiti cet ? ukto'nyairthikairātmā, bhagavatā tu pudgalanairātmyapratipādanādātmaniṣedhārthamāha ātmadṛṣṭiḥ iti tasyāḥ ātmadṛṣṭernirākaraṇena dharmanairātmyaṁ vyavasthāpyate adṛṣṭiḥ sā tathāgatena bhāṣitā ityuktam| tāmātmadṛṣṭiṁ yadi satyato na gṛhṇāti (tadā) evaṁ prayoge bodhisattvo yogasamāpattau pravartate| yasmādavikalpakastasmāt sa tatrāvaraṇopāyaḥ|
evaṁ hi subhūtea bodhisattvayānasamprasthitena ityanena yo'vikalpakaḥ sa paridīpyate| sarvadharmāḥ ityanena yasminnavikalpyam taddarśitam| jñātavyā draṣṭavyā adhimoktavyāḥ ityanena yenāvikalpyaṁ tadabhihitam| kenāvikalpyamitiṁ cet ? jñānena darśanena adhimuktyā ca| tatra jñānaṁ śrutamayī prajñā, darśanaṁ cintāyayī prajñā, tayopanidhyānatvād, adhimuktiḥ bhāvanāmayī prajñā, adhyāśayo'trādhimuktiśabdena vaktumiṣyate| sā tu bhāvanābalena sidhyatīti, ata eva bhāvanamayī prajñā nirvedhabhāgīyāvasthāyāmadhimuktiśabdenoktā|
tathā cādhimoktavyā, yathā na pratyupasthāmahe ityanena yo'vikalpastaṁ darśayati| asaṁjñaiṣā tathāgatena bhāṣitā ityatra hetuḥ parikīrtitaḥ| kasyacit saṁjñeyasya abhāvo'pi, ekānekasvabhāvaśūnyatvāt paramārthata sā asaṁjñā| saṁvṛtisatyamadhikṛtyānyatra tathāgatena bhāṣitam| tasyā mithyārthādhigamāvasthāyāṁ kathaṁ na syādavikalpa ityabhiprāyaḥ| sarvasthāneṣu yogasamāpattyupāyo'bhihitaḥ|
3. asaṁkleśena prasthitiḥ (a) deśanā'saṁkleśaḥ
dvidhā tavadasaṅkleśaḥ - deśanā'saṁkleśaḥ, saṁsārāsaṁkleśaśca| tatra yadi nāsti dharmasaṁjñā tadā tathāgatasya sattvebhyo taddharmadeśanāsaṁjñāsamutpāde kathaṁ na bhavet saṁkleśaḥ ? kṛpayā sattvārthaṁ yāvatsaṁsārāvasthāne sati dharmasaṁjñayā kathaṁ na syāt saṁkleśaḥ ? iti vicintya tayaiva cittasampadā deśanā'saṁkleśaṁ gāthayā ca saṁsārākleśamāvedayitum yaśca khalu punaḥ subhūte ityādyāha|
pūrvaṁ prasaṅgāntare lokadhātupraśastipradarśanamanuśaṁsāyāḥ praśaṁsanam, sampratyasaṁkleśādhikāre'nantalokadhātudeśanayā nocyate anuśaṁseti na punaruktiḥ| atrāpi yuktistu prāgvad vaktavyā| udgṛhya iti svadhyāye'dhītam, dhārayet iti padam, vācayet iti pustakāsikaṁ vācayet, paryavāpnuyāt iti tvarthagrahaṇamityarthaḥ| anena yamānmahārtho'yaṁ dharmastasmādbodhisattvenaivaṁvidhāyāṁ mahārthadharmadeśanāyāmavaśyameva chanda-praṇidhānābhyāṁ sthātavyaṁ tatparidīpitam|
bhāṣyamāṇāyāmapi kathaṁ na syātsaṁkleśa ityetaddarśayituṁ kathaṁ na samprakāśayet ityāha| ayamabhiprāyaḥ - paramārthato'nutpannatvenabhilāpyatvena deśitatve'pi sarvadharmāṇām, te dharmā anabhilāpyasvabhāvena nocyate| evamuktam - yathā vineyajanāstathā sarve dharmā ādito'nutpannatvādanabhilāpyāḥ tasmānna te kenāpi vyapadeśyā ityevaṁ darśyata iti| tathā sati asaṁkleśena deśanā, aviparītārthatvāt| anyathā saṁkliṣṭā syād viparītadeśanatvāt| ata eva tathāgato dharmadeśanākāle viśuddhalokajñāne prasthitaḥ, ato dharmasaṁjñābhāsasamudbhave'pi tattvato'bhiniveśābhāvāt saṁkleśadoṣābhāvaḥ| anena yogasamāpattiḥ, cittapragrahaḥ gāmbhīryañca nirdiṣṭam, pūrveṇa tāvadaudāryam|
[ ba ] saṁsārāsaṁkleśaḥ
sāmprataṁ nikhilaprajñāpāramitākāyaṁ vyavasthāpya gāthayā saṁsārāsaṁkleśo deśyate| anayā gāthayā catvāri saṁskṛtalakṣaṇāni paridīpitāni| (tāni tāvat) svabhāvalakṣaṇam, viṣayarasāsvādanalakṣaṇam, ādīnavānvayalakṣaṇam, niryāṇānvayalakṣaṇaṁ ceti|
tatra pañcaskandhātmakānāṁ bhāvānāṁ yathāpratīti pratītyasamutpādastāvad hetupratyayasaṁgṛhitatvāt saṁskṛtaṁ ityucyate| eteṣāṁ sarveṣāṁ svabhāvaḥ tārakāḥ iva draṣṭavyaḥ| rātrau yathā tārakā avabhāsante, na tu divase, tathaiva saṁskṛtā api avidyājñānāndhakāre sati pratibhāsante, jñānasūryāloke sati nāvabhāsante, ataḥ (te) tārakasvabhāvā iva draṣṭavyāḥ| pudgaladharmadṛṣṭayabhiniveśātmakāḥ saṁskṛtāstu mithyāpratītihetutvāt timiravajjñātavyāḥ|
vijñānalakṣaṇaṁ ca karmavartikaṁ tṛṣṇāsnehaṁ cāśritya prajvalanād dāpa iva draṣṭavyam, evametannidarśanena saṁskṛtasvabhāvalakṣaṇaṁ paridīpitam| māyopamayā viṣayarasāsvādanalakṣaṇaṁ nirdiśyate, vitathāvabhāsamānatvāt| tatrādīnavānvayalakṣaṇaṁ saṁskṛtasvabhāvaṁ dvividham - anityānvayaḥ duḥkhānvayaśca| avaśyāyopamayā anityatānvayaḥ pradarśyate, na ciraṁ sthitatvāt| budbudopamayā tāvad duḥkhatānvayaḥ pradarśyate, vedanā budbudopamā iti, yā kācid vedanā seha duḥkhamiti bhāṣitatvāt|
trividhaiḥ dukhaiḥ sarvā vedanā duḥkhā veditavyā| tatra duḥkhavedanā tāvad duḥkhaduḥkham, tatsahitā ye saṁskārāste'pi tadanurūpatayā duḥkhameva; sukhāvedanā tāvad vipariṇāmaduḥkhena duḥkham, tatsahitā ye dharmāste'pi tadanurūpatayā duḥkham, na duḥkhā na sukhā vedanā, tatsahitāni vastūni ca saṁskāraduḥkham, utpādabhaṅgalakṣaṇatvena tāni duḥkham| evaṁ sarvaṁ saṁskṛtaṁ duḥkhānvitaṁ draṣṭavyam|
tatra niryāṇānvayalakṣaṇaṁ tāvat pudgaladharmaśūnyatānvayam, tadālambananirvṛtatvādbhagavatā khalu dvividhaṁniryāṇālambanamuktam| āryasamādhirājasūtrecāpyuktam ḥ
nairātmyadharmān yadi pratyavekṣate
tān pratyavekṣya yadi bhāvayeta|
sa heturnirvāṇaphalasya prāptaye
yo anyaheturna sa bhoti śāntaye||
dvividhanairātmyasamprayuktāḥ sarvasaṁskṛtāḥ, tathā hi- atīta-pratyutpanna-anāgatabhedena trividhāḥ saṁskṛtāḥ| tatra ye tāvadatītāste smṛtimātrāvasthitā ato niḥsvabhāvatvena, dharma-pudgalatayā śūnyāḥ ātmanā'nadhiṣṭhitatvāt, tataśca svapnaupamyena dvividhanairātmyānvayāste vyapadiṣṭāḥ| pratyupannā vidyudaupamyena ekānekasvabhāvarahitāḥ agrāhyasvabhāvatvaditi tenānvitā vyapadiṣṭāḥ| anāgatāstāvadalabdhasvabhāvāḥ, abhraupamyena ākāśasamacitte tadbījadauṣṭhulyena janitatvāditi nairātmyadvayaṁ tāvaddeśitam|
ato'nena khalu samagreṇātra bodhisattvaiḥ sadā sarvasaṁskṛtasvabhāvamevaṁ vicārya chanda-praṇidhānābhyāṁ sthātavyamiti paridīpitam| niryāṇānvapradarśanena tāvad yogasamāpattiścittapragrahaśca nirdiṣṭaḥ| anena sampūrṇenasthānena gāmbhīryañca vyapadiṣṭam|
gāthāyāmasyāṁ tāvadidaṁ paridīpyate- saṁkleśamulaṁ tāvad viparyāsaḥ| ataḥ saṁskṛtasvabhāveṣvanekaśaḥ kenacid vicārayatā manasikurvatā apyevaṁ saṁskāraparijñānādyadā viparyāsābhāvāt na bhavati saṁkleśaṁ (tadā) kathaṁ (nāma) yathāvadaśesavastusvabhāvaparibhāvako vidhūtāśeṣaviparyāsajālastathāgataḥ saṁkliṣṭo bhavet| ata eva samastasaṁskṛtadoṣān avagacchan tathāgataḥ , padmamiva saṁsāradoṣāmbhasā'navaliptacittaḥ, pratijñātasamastajagatsamuddharaṇāśayaḥ, saphalakāritraḥ, mahākaruṇānvitacittaḥ, niravadhijagaddhitasukhasādhanābhiprāyeṇa saṁsāracakrasaṁsaraṇaṁ yāvat pratiṣṭhito veditavyaḥ| tathā coktam -
kartuṁ loke sukhaṁ śāntau bhave cāpyanadhiṣṭhitaḥ| iti sarvasattvānavalokituṁ bhūmāvasthīyata ityapyuktam|
traiyadhvikānāṁ jananī munīnāṁ khyātā yathāśakti mayā tato jagat|
vipulena puṇyena viyatsamena vidhūya cāndhyaṁ sugatatvamāpnuyāt||
ācāryakamalaśīlena mādhyamikanayena viracitā vistṛtā āryavajracchedikāṭīkā parisamāptā| aṣṭamyāṁ śatābdyāṁ bhāratīyācārya mañjuśrīmitreṇa bhota-locāvā yeśe-demahābhāgena ca bhoṭabhāṣāyāmanūditā| viduṣāṁ vaśaṁvadena ācāryapemātenajinamahādayena bhoṭabhāṣātaḥ saṁskṛtabhāṣāyāṁ punaruddhṛtā sarvasattvahitasukhārtham iti|
Links:
[1] http://dsbc.uwest.edu/node/7717
[2] http://dsbc.uwest.edu/node/6154
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.137.179.200 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập