The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Ai sống một trăm năm, lười nhác không tinh tấn, tốt hơn sống một ngày, tinh tấn tận sức mình.Kinh Pháp cú (Kệ số 112)
Cỏ làm hại ruộng vườn, si làm hại người đời. Bố thí người ly si, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 358)
Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Ý dẫn đầu các pháp, ý làm chủ, ý tạo; nếu với ý ô nhiễm, nói lên hay hành động, khổ não bước theo sau, như xe, chân vật kéo.Kinh Pháp Cú (Kệ số 1)
Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13)
Giặc phiền não thường luôn rình rập giết hại người, độc hại hơn kẻ oán thù. Sao còn ham ngủ mà chẳng chịu tỉnh thức?Kinh Lời dạy cuối cùng
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp cú (Kệ số 8)
Sự nguy hại của nóng giận còn hơn cả lửa dữ. Kinh Lời dạy cuối cùng
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Āryamañjuśrīmūlakalpam »»
|| śrīḥ ||
āryamañjuśrīmūlakalpam |
namaḥ sarvabuddhabodhisattvebhyaḥ | evaṁ mayā śrutam | ekasmin samaye bhagavāṁ śuddhāvāsopari gaganatalapratiṣṭhite'cintyā
ścaryādbhutapravibhaktabodhisattvasannipātamaṇḍalamāḍe viharati sma | tatra bhagavāṁ śuddhāvāsakāyikān devaputrānāmantrayate sma| śṛṇvantu devaputrāḥ ! mañjuśriyasya kumārabhūtasya bodhisattvasya mahāsattvasyācintyādbhutaprātihāryacaryāsamādhiśuddhiviśeṣavimokṣamaṇḍalabodhisattvavikurvaṇaṁ sarvasattvopajīvyamāyurārogyaiścaryamanorathapāpāripūrakāṇi mantrapadāni sarvasattvānāṁ hitāya bhāṣiṣye | taṁ śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye'haṁ te |
atha te śuddhāvāsakāyikā devaputrāḥ sāñjalayo bhūtvā *++++++++++++++++++++++++ viśeṣa bhūmipratilābhavajrāsanākramaṇamāradharṣaṇadharmacakrapravartanasarvaśrāvakapratyekabuddhaniryāṇadeva-manuṣyopapattisarvaduḥkhapraśamanadaridravyādhitaāḍhyarogopakarṣaṇatāṁ sarvalaukikalokottaramantracaryānabhibhavanatāṁ sarvāśāparipūraṇataḥ sarvatathāgatānāmavaśyavacanadhāraṇam| tad vadatu bhagavān maitracitto hitacitto'smākamanukampāmupādāya sarvasattvānāṁ ca |
atha bhagavān śākyamuniḥ sarvāvantaṁ śuddhāvāsabhavanaṁ buddhacakṣuṣāvalokya viśuddhaviṣayajyotirvikaraṇavidhvaṁsinīṁ nāma samādhiṁ samāpadyate sma | samanantarasamāpannasya bhagavata +++++ saṅkusumitabodhisattvasañcodanī nāma raśmi ++++++++++++ sitaraśmyavabhāsaṁ dṛṣṭvā, īṣat prahasitavadano bhūtvā taṁ bodhisattvagamāmantrayate sma | iyaṁ bho ! jinaputrāḥ ! asmākaṁ raśmisañcodanī | ihāyāta | sajjībhavantu bhavantaḥ ||
atha khalu mañjuśrīḥ kumārabhūto bodhisattvo mahāsattva utphullanayano'nimipanayano yenāsau raśmyavabhāsaḥ, tenābhimukhastasthau ||
atha sā raśmiḥ sañcodanī kusumāvatī lokadhātuṁ mahatāvabhāsenāvabhāsya bhagavataḥ saṅkusumitarājendrasya tathāgatasya triḥ pradakṣiṇīkṛtya mañjuśriyasya bodhisattvasya mahāsattvasya mūrdhanyantardhīyate sma ||
atha mañjuśrīḥ kumārabhūta utthāyāsanād bhagavantaṁ saṅkusumitarājendraṁ tathāgataṁ triḥ pradakṣiṇīkṛtya, śirasā praṇamya, dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya, bhagavantaṁ saṅkusumitarājendrametadavocat ||
samanvāhṛtāsya bhagavatā śākyamuninā tathāgatenārhatā samyak sambuddhena | gacchāmo vayaṁ bhagavannito sahāṁ lokadhātuṁ bhagavantaṁ śākyamuniṁ draṣṭuṁ vanditumupāsituṁ sarvamantracaryāsādhanaupayikamaṇḍalavidhānaṁ kalparahasyapaṭavidhānarūpasarvatathāgatahṛdayaguhyamudrābhiṣekaṁ nirdeṣṭuṁ sarvasattvānāṁ sarvāśāṁ paripūrayitum ||
evamukte bhagavān saṅkusumitarājendrastathāgato mañjuśriyaṁ kumārabhūtametadavocat – ‘gaccha tvaṁ mañjuśrīḥ ! kumāra ! yasyedānīṁ kālaṁ manyase | api tvasmadvacanena bhagavān śākyamuniralpābādhatāmalpātaṅkatāṁ laghūtyānatāṁ sanyāsavihāratāṁ praṣṭavyaḥ’||
atha bhagavān saṅkusumitarājendrastathāgato mañjuśriyaṁ kumārabhūtametadavocat - api tu kumāra! śatasahasragaṅgānadīsikataprakhyaistathāgatairarhadbhiḥ samyak sambuddhaistvadīyaṁ mantracaryāmaṇḍalakalparahasyābhiṣekamudrāpaṭalavidhānahomajapaniyamasarvāśāpāripūrakasarvasattva-santoṣaṇajyotiratnapaṭalavisarātītānāgatavartamānajñānarājyaiśvaryavyākaraṇamantrāvartanadeśaniṣṭhāvasānāntardhāna-kālasamayavisarapaṭalasamastāśeṣalaukikalokottarasarvabuddhabodhisattvāryaśrāvakapratyekabuddha-bodhisattvabhūmākramaṇataścaryāniṣṭhaṁ bhāṣiatavantaḥ, bhāṣiṣyante ca mayāpyetarhi | anumoditumeva gaccha tvaṁ mañjuśrīḥ ! kumārabhūta ! yasyedānīṁ kālaṁ manyase | śākyamunisamīpaṁ sammukham | iyaṁ dharmaparyāyaṁ śroṣyasi | tvamapi bhāṣiṣyase | bhavati cātra mantraḥ - namaḥ sarvatathāgatānāmacintyāpratihataśāsanānāṁ o ra ra smara | apratihataśāsanakumārarūpadhāriṇa hūm hūm phaṭ phaṭ svāhā || ayaṁ sa kumāra ! mañjuśrīḥ ! mūlamantraḥ | sarveṣāṁ tathāgatānāṁ hṛdayaḥ, sarvaiśca tathāgatairbhāṣitaḥ, bhāṣiṣyante | sa tvamapīdānīṁ bhāṣiṣyase | sahāṁ lokadhātuṁ gatvā vistara vibhāgaśaḥ sarvakarmakaram | śākyamuninā tathāgatenābhyanujñātaḥ | paramahṛdayaṁ bhavati cātra oṁ vākye da namaḥ | upahṛdayaṁ cātra vākye hūm ||
atha khalu mañjuśrīḥ kumārabhūto bhagavān saṅkusumitarājena tathāgatenābhyanujñātaḥ sarvavyūhālaṅkāro bodhisattvacaryāniṣyandabodhimaṇḍalasamanuprāpaṇaṁ nāma samādhiṁ samāpadyate | samanantarasamāpannasya mañjuśriyaḥ kumārabhūtasya caturdigvyāpannāgra antordhvamadhastiryak sarvaṁ sarvāvantaṁ diśaṁ buddhairbhagavadbhiḥ saṁpūrṇaṁ taṁ lokadhātumabhavat | sādhu sādhu bho ! jinaputra ! yat tvamimaṁ samādhiviśeṣaṁ samāpadyase | na śakyaṁ sarvaśrāvakapratyekabuddhairbodhisattvaiśca caryāpraviṣṭairdaśabhūmipratiṣṭhitairapi ++ saṅkusumitarājendrastathāgatastaiśca buddhairbhagavadbhiḥ sārdhaṁ sammantrya idaṁ mañjuśriyaḥ kumārabhūtasya paramahṛdayaṁ paramaguhyaṁ sarvārthasādhanaṁ mantraṁ bhāṣate sma | ekākṣaraṁ nāma paramaguhyaṁ sarvasattvānāmarthakaraṁ divyamanyairapi mantracaryāviśeṣaiḥ sādhanīyam ||
atha bhagavān saṅkusumitarājendrastathāgato muhūrte tūṣṇīmabhūt | sarve sarvāvantaṁ lokadhātuṁ buddhacakṣuṣāvalokya tāṁśca buddhān bhagavataḥ samanvāhṛtaṁ vā maitrātmakena cetasā mantramudīrayate sma | namaḥ sarvabuddhānām | mantraḥ | eṣa mañjuśrīḥ paramahṛdayaḥ sarvakarmakaraḥ ||
atha mañjuśrīḥ kumārabhūtastasmāt samādhervyutthāya sayathāpi nāma balavān puruṣaḥ sammiñjitaṁ bāhuṁ prasārayet, prasāritaṁ vā sammiñjayedacchaṭāsaṅghātamātro nimeṣonmeṣakṣaṇamātraśuddhivalavalajabuddhirnāmanītasamādhiviśeṣavikurvaṇaṁ nāma samāpadyata sahāṁ lokadhātuṁ pratyasthāt ||
āgatya copari gaganatalamahāmaṇiratnapratiṣṭhite śuddhāvāsadevanikāye pratyaṣṭhāt | sarvaṁ ca taṁ śuddhāvāsabhavanaṁ mahatā raśmyavabhāsenāvabhāsya jyotiratnapratimaṇḍanoddyotanīṁ nāma samāpadyate sma | samanantarasamāpannasya mañjuśriyaḥ kumārabhūtasyānekaratnapravibhaktakūṭāgāraratna-c
chatrānekayojanaśatasahasravistīrṇadivyadṛśyamahāpaṭṭakalāpopaśobhitaviracitadivyapuṣpadhvajapatāka-
mālākularatnakiṅkiṇījālopanaddhamadhurasarvanirghoṣavaivarttikatvabodhisattvapratiṣṭhāpanadivyaṁ ca gandhamālyavilepanasrakcūrṇapravarṣaṁ cābhinirmame bhagavataḥ śākyamuneḥ pūjākarmaṇe tamāścaryādbhutaprātihāryaṁ bodhisattvavikurvaṇaṁ dṛṣṭvā ||
atha te śuddhāvāsakāyikā devaputrā saṁhṛṣṭaromakūpajātā bhavanaṁ prakampamānaṁ dṛṣṭvā, uttaptabhinnahṛdayā āhosvit kiṁ ṛddheḥ parihīyāma iti satvaramāṇarūpāḥ uccaiḥ krośitumārabdhāḥ evaṁ cāhuḥ – paritrāyasva bhagavan ! paritrāyasva śākyamune ! ||
atha bhagavān sarvāvantaṁ śuddhāvāsaparṣadamāmantrayate sma | mā bhaiṣṭatu mārṣā mā bhaiṣṭatha | eṣa sa mañjuśrīḥ kumārabhūto bodhisattvo mahāsattvaḥ saṅkusumite buddhakṣetre saṅkusumitarājasya tathāgatasya sakāśād draṣṭuṁ vandituṁ paryupāsituṁ mahatārthacaryāmantrapadavaipulyādbhutadharmapadaṁ ca nirdiṣṭumāgataḥ ||
atha khalu mañjuśrīḥ kumārabhūto bhagavataḥ śākyamunestriḥ pradakṣiṇīkṛtyānimiṣanayano bhagavantamavalokya caraṇayornipatya imebhirakṣarapadapratyāhārairbhagavantamabhyaṣṭāvīt |
“namaste muktāyājanya namaste puruṣottamaḥ |
namaste puruṣaśreṣṭha ! sarvacaryārthasādhakaḥ |
namaste puruṣasiṁha ! sarvānarthanivāraka ! |
manaste'stu mahāvīra ! sarvadurgavināśakaḥ |
namaste puruṣa ! puṇḍarīkapuṇyagandhamanantaka! |
namaste puruṣapadma ! tribhavapaṅkaviśodhaka ! |
namaste muktāya sarvaduḥkhavimocaka ! |
namaste śāntāya sarvādāntasudāntaka ! |
namaste siddhāya sarvamantracaryārthasādhaka ! |
namaste maṅgalyāya sarvamaṅgalamaṅgala ! |
namaste buddhāya sarvadharmāvabodhane ! |
namaste tathāgatāya sarvadharmatathāgata !
niḥprapañcākārasamanupraviṣṭadeśika ! |
namaste sarvajñāya sarvajña jñeyavastusaṁskṛtāsaṁskṛtatriyānamārganirvāṇapratiṣṭhāpanapratiṣṭhitāya” iti |
ebhirakṣarapadapratyāhārastotrapadairbhagavantaṁ saṁmukhama + + + + + + + + ++ + + + + + + + + + + + ++ + ++ + + + + + + + . . . . . . lokadhātūnatikramya pūrvottare digbhāge saṅkusumitaṁ nāma buddhakṣetramabhūt | tatra kusumāvatī nāma lokadhātu yatra sa bhagavān saṅkusumitarājendrastathāgato viharatyarha samyak sambuddho vidyācaraṇa + + + + + + + + + + + + + + + + + ++ṣvādeśayatyādau kalyāṇaṁ, madhye kalyāṇaṁ, paryavasāne kalyāṇaṁ svārthaṁ sarvaṁ janaṁ kevalaṁ paripūrṇaṁ pariśuddhaṁ paryavadātaṁ buddhacaryaṁ samprakāśayati sma ||
sa etarhi tiṣṭhati dhriyate yāpayati dharmaṁ ca do + + + + + + + + + + + + + + + + + + + + trāṇaṁ layanaṁ śaraṇaṁ parāyaṇaṁ kṣemamatyantaniṣṭhamatyantaparyavasānaṁ sarvasattvānāṁ ca bhāṣate sma | tenaiva bhagavatā kṛtābhyanujñāta ihāgato bhagavataḥ samīpapādamūlam sa ca bhagavān saṅkusumitarājendrastathāgato bhagavata alpābādhatāṁ laghūtthānalovabhāsyatvavihāratāṁ paryapṛcchat| evaṁ cāha - ‘āścaryam ! yatra hi nāma evaṁvidhe pañcakaṣāye kāle buddho bhagavān śākyamunirutpannaḥ sarvadharmaṁ deśayati | anūnapadavyañjanaṁ tṛpathāpavargadevamanuṣyopapattipratilobhanatā | āścaryaṁ tasya bhagavataḥ śākyamunervīryam | yatra hi nāma abhavye sattvanikāye tribhavasamudyātānuvarttite mārge'tyantayogakṣemānugame nirvāṇe bhaktaṁ pratiṣṭhāpayati | api tu bhagavān buddhānāṁ bhagavatāṁ cittaṁ buddhā eva bhagavantaṁ jñāsyanti | kiṁ mayā śakyamacintyādbhutaiścaryavikurvitānāṁ bhagavatāṁ buddhavikurvituṁ jñātum | cittacaritacaryānupraveśanirhāraceṣṭitaṁ jñātuṁ vā samāsanirdeśato vā kalpakoṭīnayutaśatasahasrairapi vaktum | yo'yaṁ tathāgatānāṁ tathāgatanirhārasamastavyastāśeṣamūrtyā saṁskṛtadharmato draṣṭavyaḥ | darśanaheyapurāṇāva lambināṁ caryā vaktuṁ guṇān vā kathayituṁ tathāgata evātra bhagavān jānīte; na vayam ||
atha khalu mañjuśrīḥ kumārabhūtaḥ svariddhivikurvitanirmite mahāratnapadme niṣaṇṇaḥ, bhagavantaṁ śākyamuniṁ nirīkṣyamāṇaḥ ||
atha bhagavāñchākyamunirmañjuśriyaṁ kumārabhūtaṁ bodhisattvaṁ mahāsattvaṁ vividhakathānusāre tathāgatabhūtān pūrvapraśnapūrvaṅgamapuraḥ saradharmadeśanānukūlabodhisattvacaryānirhārārthopasaṁhitena brāhmeṇa svareṇa kalaviṅkarutaracitagarjitadundubhisvaranināditanirghoṣeṇa svareṇa mañjuśriyaṁ kumārabhūtamāmantrayate sma || svāgataṁ te mañjuśrīḥ ! mahāsattva caryāsarvabuddhyadhiṣṭhitanirhārasarvabodhisattvārtthasamprāpakasarva-
mantrapadasarahasyābhiṣekamudrāmaṇḍalakalyabhiṣeka āyurārogyaiśvaryasarvāśāpāripūrakaḥ sarvasādhanaupayikatantrajñānajñeyakālāntarādhānarājyakṣetra atītānāgatavartamānasaṁkṣepataḥ sarvasattvānāṁ sarvāśāpāripūraka svaguṇodbodhanamantracaryānuvarttitaparasattvaprītikaraṇa antarddhānākāśagamana pādapracārika medhāvīkaraṇa ākarṣaṇa pātālapraveśana ābhicārika sarvakāmāvāptisaṅkula yakṣayakṣiṇī kiṅkarapiśācasarvabhūtākarṣaṇa bālavṛddhataruṇayathāsthitisthāpakaḥ saṁkṣepataḥ sarvakarmakara sarvamanorathaparipūraka ābhicāraka śāntikapauṣṭikeṣu prakurvāṇaḥ, yathā yathā prayujyamānastathā tathā śrāvyamānabodhisattvapiṭakāvataṁsakaṁ mahākalparatnapaṭalavisaraṁ asmābhiranujñātaḥ sarvabuddhaiśca śuddhasattva + + + + ye dharmakośaṁ bahujanahitāya bahujanakāmāya devānāṁ ca manuṣyāṇāṁ ca sarvasattvānuddiśya ||
atha khalu mañjuśrīḥ kumārabhūtaḥ sarvabuddhādhiṣṭhānajyotiraśmivyūhālaṅkārasañcodanīṁ nāma bodhisattvasamādhiṁ samāpadyate | samanantara samāpannasyānekagaṅgāna + + + + + + ++ + + yāvad + + + bhuvanaṁ yāvacca avīcirmahānarakaṁ ye kecit sattvā suduḥkhitāḥ, sarve te duḥkhapraśamanaśāntiṁ ca jagmuḥ | sarvaśrāvakapratyekabuddhabodhisattvān buddhāṁśca bhagavatāṁ sañcodya punareva sā raśmirmañjuśriyasya bodhisattvasya mūrdhanyantardhīyate sma ||
atrāntare pūrvasyāṁ diśi ye vyavasthitā buddhakṣetrāḥ, tatra buddhā bhagavantaḥ sañcoditāḥ, tena raśmidhātumaṇḍalīsamuddyotitanirhāreṇa | tadyathā- jyotissaumyagandhāvabhāsaśrīrnāma tathāgataḥ, bhaiṣajyaguruvaiḍūryaprabharājastathāgataḥ samantāvabhāsaśrīrnāma tathāgataḥ, samudgatarājo nāma tathāgataḥ, śālendrarājo nāma tathāgataḥ, lokendrarājo nāma tathāgataḥ, amitāyurjñānaviniścayarājo nāma tathāgataḥ, anantāvabhāsarājendro nāma tathāgataḥ, jyotiraśmirājendro nāma tathāgataḥ, evaṁpramukhā buddhā bhagavanto bodhisattvagaṇaparivṛtāḥ anantānanteṣu ca lokadhātuṣu tathāgatārhantaḥ samyak sambuddhāḥ sahāṁ lokadhātuṁ śuddhāvāsabhavanasthaṁ ca śākyamuniṁ tathāgatāmarhantaṁ samyak sambuddhaṁ mañjuśriyā sārdhaṁ kumārabhūtena bodhisattvacaryānirdeśamantrapadārthapaṭalavisaraṁ bhāṣantaṁ te buddhā bhagavantaḥ sannipateyuḥ | evaṁ dakṣiṇasyāṁ paścimasyāmuttarasyāṁ dikṣu vidikṣu | ityūrdhvamadhastiryak sarvāvantaṁ buddhakṣetrānavabhāsya sarveṣu ca buddhakṣetreṣu sarvamārabhavanāni jihvīkṛtya sabodhisattvagaṇaparivṛtāḥ saśrāvakasaṅghapuraskṛtāśca ta śuddhāvāsabhavanaṁ buddhavikurvaṇabodhisattvamāhātmyaṁ ca darśayitukāmā mantracaryānirhārasamādhiviśeṣapaṭalavisaratathāgataśāsanamapratihataṁ coddyotayitukāmāḥ pratyasthāt || tadyathā -
subāhu, suratna, suvrata, sunetra, sūrata, sudharma, sarvārthasiddhi, sarvodgata, dharmodgata, ratnodgata, ratnaśrīḥ, meruśrīḥ, acintyaśrīḥ, prabhākaraśrīḥ, prabhaśrīḥ, jyotiśrīḥ, sarvārthaśrīḥ, sarvaratnapāṇiḥ, cūḍāmaṇiḥ, merudhvajapāṇiḥ, vairocanagarbhaḥ, ratnagarbhaḥ, jñānagarbhaḥ, sacintyārthagarbhaḥ, acintyārthagarbhaḥ, dharmodgatagarbhaḥ, dhvajaketuḥ, suketuḥ, anantaketuḥ, vimalaketuḥ, gaganaketuḥ, ratnaketuḥ, garjitaghoṣadundubhisvararājāḥ, anantāvabhāsajñānarājaḥ, sarvatamo'ndhakāravidhamanarājaḥ, sarvavikiraṇabodhividhvaṁsanarājaḥ, sarvacaryātiśayajñānarājaḥ, lokendrarāja, atiśayendrarāja, vidhamanarāja, nirdhūtarāja, ādityarāja, abhāvasamudgatarāja, svabhāvasamudgatarāja, abhāvasvabhāvasamudgatarāja, avivakṣitarāja, svabhāvapuṇyābhaḥ, lokābhaḥ, amitābhaḥ, mitābhaḥ, sunetrābhaḥ, susambhavābhaḥ, arthabhāvābhaḥ, adhṛṣyaḥ, amṛṣyaḥ, akarṣaḥ, akaniṣṭhaḥ, amalaḥ, analaḥ, dyuti pati mati sukha mukha nemi nimi ketu ṛkṣa divideva divya nābhi ravana lokaśānti upāriṣṭa dundubhisiddha śiva ākhyadivya duprasaha durgharṣa durālabha dūraṅgama durālabha dūrasthita ūrdhvadravyatama khadyota samahadyota adyota ṛṣabha ābha sumanāya sumana mahādeva sunirmala malānta dānta sami sucihna śvetadhvaja imi kimi kaniṣṭha nikarṣa jīva sujāta dhūmaketu dhvajaketu śvetaketu suketu vasuketu vasava pitāmaha pitaraniṣkakurulokākhya samantākhya mahākhya śreyasi tejasi jyotikiraṇa samantakara lokaṅkara divaṅkara dīpaṅkara bhūtāntakara sarvārthaṅkara siddhaṅkara dyotiṅkara avabhāsaṅkara dundubhisvara rutasvara susvara anantasvara ketusvara bhūtamuni kanakamuni krakucchandaḥ kāśyapaśikhi viśvabhuk vipaśvi śākyamuniśceti | etaiścānyaiśca bahubhirbuddhairbhagavadbhistaṁ śuddhāvāsabhavanamavabhāsya, padmāsaneṣu va sthitvā, bhūdevaṁ bodhisattvagaṇāścājahāraṁ evaṁrūpāḥ | tadyathā-
ratnapāṇiḥ, vajrapāṇiḥ, supāṇiḥ, anantapāṇi kṣitipāṇi ālokapāṇi sunirmala sukūpa prabhūtakūṭa maṇikūṭa ratnakūṭa ratnahasti samantahasti gandhahasti sugati vimalagati lokagati cārugati anantagati anantakīrti vimalakīrti gatikīrti amalakīrti kīrtikīrti nātha anātha nāthabhūta lokanātha samantanātha ātreya anantatreya samantatreya maitreya sunetreya namantatreya tvaddhatreya sarūlātreya trirantātreya triśaraṇātreya triyānātreya visphūrja sumanodbhavarṇavāṁ dharmīśvaraḥ, abhāveśvaraḥ, sammateśvaraḥ, lokeśvaraḥ, avalokiteśvaraḥ, sulokiteśvara vilokiteśvara lokamaha sumaha garjiteśvara dundubhisvara vitateśvara vidhvastesvara suvakṣa sumūrti sumahad yaśovata ādityaprabhāva prabhaviṣṇuḥ someśvara soma saumya anantaśrī lokaśrī gagana gaganāḍhya gaganaṁga+kṣiteśvara maheśvara kṣitikṣitigarbha nīvaraṇa sarvāvaraṇa sarvāvaraṇa viṣkambhi sarvanīvaraṇaviṣkambhi samantanirmathanaḥ samantabhadraḥ bhadrapāṇiḥ sudhanaḥ susaṁhataḥ rasupuṣya sunabha ākāśa ākāśagarbhaḥ savārthagarbhaḥ sarvodbhava anivartī anivartita apāyajaha avivartitaṁ avaivarttikasarvadharmopaśceti | etaiścānyaiśca bodhisattvairmahāsattvaiḥ sārdhaṁ bhagavān śākyamuniḥ śuddhāvāsabhavane viharati sma ||
anyairapi bodhisattvairmahāsattvaiḥ strīrūpadhāribhiḥ anantacaryārthalokanirahārasakalasattvāśaya anivartanamārgapratiṣṭhāpanatayācintyāvidyāpadamantradhāraṇī oṣadhaveṣarūpadhāribhirnānāvidhapakṣigaṇayakṣarākṣasamaṇimantraratnarājasattva asattvasaṅkhyātasamanupraveśasattvacaryānuvartibhiryathāsayasattvavinayatathānukāribhiḥ tatprativiśiṣṭarūpānuvartibhirvidyārājopadeśayathāvabodhadharmaniryātatathāgatābjakuliśasarvalaukika-lokottarasamanupraveśasamayānatikramaṇīyavacanapathapratiṣṭhāpanatṛratnavaṁśānupacchedakartṛbhiḥ tadyathā -
uṣṇīṣa atyadbhuta atyunnata sitātapatra anantapatra śatapatra jayoṣṇīṣa lokottara vijayoṣṇīṣa abhyudgatoṣṇīṣa kamalaraśmi kanakaraśmi sitaraśmi vyūḍhoṣṇīṣa kanakarāśi sitarāśi tejorāśi maṇirāśi samanantarāśi vikhyātarāśi bhūtarāśi satyarāśi abhāvasvabhāvarāśi avitatharāśi etaiścānyaoścoṣṇīṣarājairanantadharmadhātupraviṣṭairyathāśayasattvābhimāyapāripūrakaiḥ sarvajinahṛdayasamantāgatairna śakyaṁ kalpakoṭīniyutaśatasahasrairapi uṣṇīṣarājñāṁ gaṇanāparyantaṁ vaktum, acintyabalaparākramāṇāṁ māhātmyaṁ vā kathayitum | samāsanirdeśataḥ saṁkṣepataśca kathyate | vidyārājñīnāṁ samāgamaṁ vakṣyate | tadyathā-
ūrṇā bhrūlocanā padmā śravaṇaḥ grīvā abhayā karuṇā maitrī kṛpā prajñā raśmi cetanā prabhā nirmalā dhīvarā tathānyāśca vidyārājñībhiranantāparyantatathāgatamūrtanisṛṣṭābhiḥ | tadyathā-
tathāgatapātra dharmacakra tathāgataśayana tathāgatāvabhāsa tathāgatavacana tathāgatoṣṭha tathāgatoru tathāgatāmala tathāgatadhvaja tathāgataketu tathāgatacinhaśceti | etaiścānyaiśca tathāgatamantrabhāṣitairvidyārājñarājñīkiṅkaraceṭaceṭī dūtadūtī yakṣayakṣī sattvāsattvaiśca prativiśiṣṭavyūhālaṅkāradharmameghānniḥsṛtaiḥ samādhiviśeṣaniṣyanditairaparimitakoṭīśatasahasraparivāritaiḥ sarvavidyāgaṇa uparyupari pravartamānairvidyārājñaiḥ | te'pi tatra śuddhāvāsabhavanamadhiṣṭhitavānabhūvam | abjakule ca vidyārājñaḥ | tadyathā -
bhagavān dvādaśabhujaḥ ṣaḍbhujaḥ caturbhujaḥ hālāhalaḥ amoghapāśaḥ śvetahayagrīvaḥ sugrīva anantagrīva nīlagrīva sugrīva sukarṇaḥ śvetakarṇaḥ nīlakaṇṭhaḥ lokakaṇṭha vilokita avalokita īśvarasahasraraśmi manaḥ manasaḥ vikhyātamanasaḥ kamalaḥ kamalapāṇiḥ manorathaḥ āśvāsakaḥ prahasita sukeśa keśānta nakṣatra nakṣatrarāja saumya sugata damakaśceti | etaiścānyaiśca vidyārājaiḥ | abjoṣṇīṣapramukhairanantanirhāradharmameghaniṣyandasamādhibhūtairanekaśatasahasra-
koṭīniyutavidīpaparivāritairanekaiśca vidyārājñībhirlokeśvaramūrttisamādhivisṛtaiḥ | tadyathā -
tārā sutārā naṭī bhṛkuṭī anantaṭī lokaṭī bhūmiprāpaṭī vimalaṭī sitā śvetā mahāśvetā pāṇḍaravāsinī lokavāsinī vimalavāsinī abjavāsinī daśabalavāsinī yaśovatī bhogavatī mahābhogavatī ulūkā alokā amalāntakarī samantāntakarī duḥkhāntakarī bhūtāntakarī śriyā mahāśriyā bhūpaśriyā anantaśriyā lokaśriyā vikhyātaśriyā lokamātā samantamātā buddhamātā bhaginī bhāgīrathī surathī rathavatī nāgadantā damanī bhūtavatī amitā āvalī bhogavalī ākarṣaṇī adbhutā raśmī surasā suravatī pramodā dyutivatī taṭī samantataṭī jyotsnā somā somāvatī māyūrī mahāmāyūrī dhanavatī dhanandadā suravatī lokavatī arciṣmatī bṛhannalā bṛhantā sughoṣā sunandā vasudā lakṣmī lakṣmīvatī rogāntikā sarvavyādhicikitsanī asamā devī khyātikarī vaśakarī kṣiprakarī kṣemadā maṅgalā maṅgalāvahā candrā sucandrā candrāvatī ceti | etaiścānyaiśca vidyārājñibhiḥ parṇāsavarijāṅgulimānasīpramukhairanantanirhāradharmadhātugaganasvabhāvaiḥ sattvacaryāvikurvitādhiṣṭhānasañjanitamānasaiḥ dūtadūtī ceṭaceṭī kiṅkarakiṅkarī yakṣayakṣī rākṣasarākṣasīṁ piśācapiśācī abjakulasamayānupraveśamantravicāribhiḥ yena taṁ śuddhāvāsaṁ devabhavanaṁ śuddhasattvaniśvastaṁ, tena pratyaṣṭhāt | pratiṣṭhitāśca bhagavataḥ śākyamuneḥ pūjākarmaṇodyuktamānaso abhūvaṁsthitavantaḥ ||
tasmin bhagavataḥ śākyamuneḥ samīpaṁ vajrapāṇiḥ bodhisattvaḥ svakaṁ vidyāgaṇamāmantrayate sma | sannipātaṁ ha bhavanto'smadvidyāgaṇaparivṛtāḥ, sakrodharājaḥ vidyārājarājñibhirmahādūtibhiḥ smaraṇamātreṇaivasarvā vidyāgaṇāḥ sannipatitāḥ | tadyathā -
vidyottamaḥ suvidya suviddha subāhu suṣeṇa surāntaka surada supūrṇa vajrasena vajrakara vajrabāhu vajrahasta vajradhvaja vajrapatāka vajraśikhara vajraśikha vajradaṁṣṭra śuddhavajra vajraroma vajrasaṁhata vajrānana vajrakavaca vajragrīva vajranābhi vajrānta vajrapañjara vajraprākāra vajrāsu vajradhanuḥ vajraśaraḥ vajranārāca vajrāṅka vajrasphoṭa vajrapātāla vajrabhairava + + + netra vajrakrodha jalānantaścara bhūtāntaścara gandhanānantaścara mahākrodhāntaścara maheśvarāntaścara sarvavidyāntaścara ghoraḥ sughoraḥ kṣepa upakṣepaḥ padanikṣepaḥ vināyakāntakṣepaḥ savinyāsakṣepaḥ utkṛṣṭakṣepa bala mahābala sumbha bhramara bhṛṅgiriṭi krodha mahākrodha sarvakrodha ajara ajagara jvara śoṣa nāgānta daṇḍa nīladaṇḍa raktāṅga vajradaṇḍa medhya mahāmedhya kāla kālakūṭa śvitraroma sarvabhūtasaṁkṣaya śūla mahāśūla arti mahārti yama vaivasvata yugāntakara kṛṣṇapakṣa ghoraḥ ghorarūpī paṭṭisa tomara gada pramathana grasana saṁsāra araha yugāntārka prāṇahara śakraghna dveṣa āmarṣa kuṇḍali sukuṇḍali amṛtakuṇḍali anantakuṇḍali ratnakuṇḍali bāhu mahābāhu mahāroga duṣṭasarpa vasarpa kuṣṭha upadrava bhakṣaka atṛpta ucchuṣyaśceti | etaiścānyaiśca vidyārājñairmahākrodhaiśca samastāśeṣasattvadamaka uccāṭanodhvaṁsana sphoṭana māraṇa vināśayitāraḥ, bhaktānāṁ dātāraḥ, śāntika pauṣṭika ābhicārakakarmeṣu prayoktāraḥ, anikaiśca vidyārājakoṭīnayutaśatasahasraparivāritāḥ śākyamuniṁ bhagavantaṁ mañjuśriyaṁ kumārabhūtaṁ nidhyāyantaṁ svakaṁ vidyārājaṁ kuliśapāṇiṁ namasyatāmājñāmudīkṣayamāṇāśca kulasthānaṁ sthitāḥ | svakasvakeṣu cāsaneṣu ca niṣaṇṇā abhūvan | bhagavato vajrapāṇeryā api tā mahādūtyo vidyārājñīniyutasahasraparivārāśca api svakaṁ dharmadhātuṁ gamanasvabhāvaṁ niḥprapaṁ cāvalambya tasmin sthāne sannipatitāḥ | tadyathā-
mekhalā sumekhalā siṅkalā vajārṇā vajrajihvā vajrabhrū vajralocanā vajrāṁsā vajrabhṛkuṭī vajraśravaṇā vajralekhā vajrasūcī vajramustī vajrāṅkuśī vajraśāṭī vajrāsanī vajraśṛṅkhalā sālavatī sālāviraṭī kāminī vajrakāminī kāmavajriṇī paśyikā paśyinī mahāpaśyinī śikharavāsinī grahilā dvāravāsinī kāmavajriṇī manojavā atijavā śīghrajavā sulocanā surasavatī bhramarī bhrāmarī yātrā siddhā anilā pūrā keśinī sukeśā hiṇḍinī tarjinī dūtī sudūtī māmakī vāmanī rūpiṇī rūpavatī jayā vijayā ajitā aparājitā śreyasi hāsinī hāsavajriṇī lokavatī yasavatī kuliśavatī adāntā trailokyavaśaṅkarī daṇḍā mahādaṇḍā priyavādinī saubhāgyavatī arthavatī mahānarthā tittirī dhavalatittirī dhavalā sunirmitā sunirmalā ghaṇṭā khaḍgapaṭṭisā sūcī jayatī avarā nirmitā nāyikā guhyakī visrambhikā musalā sarvabhūtavaśaṅkarī ceti | etāścānyāśca mahādūtyaḥ anekadūtīgaṇaparivārivāritā atraiva mahāparṣanmaṇḍale sannipateyuḥ anekāśca dhāraṇyaḥ samādhiniṣpandaparibhāvitamānasodbhavā duṣṭasattvanigrahadaṇḍamāyādayitāḥ tadyathā -
vajrānalapramohanī dhāraṇī meruśikharakūṭāgāradhāriṇī ratnaśikharakūṭāgāradharaṇindharā sukūṭā bahukūṭā puṣpakūṭā daṇḍadhāriṇī nigrahadhāraṇī ākarṣaṇadhāriṇī keyūrā keyūravatī dhvajāgrakeyūrā ratnāgrakeyūrā lokāgrakeyūrā patāgrakeyūrā viparivartā lokāvartā sahasrāvartā vivasvāvartā sarvabhūtāvartā ketuvatī ratnavatī maṇiratnacūḍā boddhyagā balavatī anantaketu samantaketu ratnaketu vikhyātaketu sarvabhūtaketu ajiravatī asvarā sunirmalā ṣaṇmukhā vimalā lokākhyā ceti | etāścānyāścānekadhāraṇīśatasahasrakoṭīparivāritā tatraiva mahāparṣanmaṇḍale sannipateyuḥ | anantabuddhādhiṣṭhānamahābodhisattvasamādhyādhiṣṭhānaṁ ca | atha buddhakṣetravivarjitapratyekabuddhā bhagavanto khaḍgaviṣāṇakalpāvanacāriṇaśca sasattvānāmarthaṁ kurvantastūṣṇīmbhāvānadhivāsanadharmanetrīsamprakāśayantaḥ saṁsārānuvartina sadā khinnamānasā mahākaruṇāvarjitasantānaḥ kevalacittavāsanāparibhāvitabodhicittapūrvodbhāvitaparibhāvitacetanā ekabhūmi dvibhūmi tribhūmiryāvadaṣṭamī bodhisattvabhūminivartitamānasaḥ khinnamānaso saṁsārabhayabhīravaḥ, te'pi na mahāparṣanmaṇḍalaṁ sannipateyuḥ | tadyathā -
gandhamādahaḥ simantāyatana samantaprabha candana kāla upakāla nemi upanemi riṣṭa upariṣṭa upāriṣṭa pārśva supārśva dundubhi upadundubhi lokākhya lokaprabha jayanta areṇu reṇu upareṇu aṁśa upāṁśa cihna sucihna dinakara sukara prabhāvanta prabhākara lokakara viśruta suśruta sukānta sudhānta sudānta adantānta bhavānta sitaketu jihmaketu ketu upaketu tathya padmahara padmasambhava svayambhu adbhuta manoja manasa mahendukūṭākhya kumbhasakalākhya makara upakara śānta śāntamānasa varma upavarma vairocana kusuma sulīla śreyam badyaharāntaka duḥprasaha kanaka vimalaketu soma susoma suṣeṇa sucīrṇa śukra kratu iṣṭa upendra vasuśceti | etaiścānyaiḥ pratyekabuddhakoṭīniyutaśatasahasrācintyātulyā praṇihitadharmadhātugaganasvabhāvaniḥprapaṁcasaṁskṛtamadhyayānapraviṣṭanirdiṣṭapratiṣṭhitaiḥ sārdhaṁ bhagavān śākyamuniḥ pratiṣṭhātunanayapratighāpagatairviharati sma | mahāśrāvakasaṅghena ca sārghamanekaśrāvakaśatasahasrakoṭīparivāraiḥ | tadyathā -
mahākāśyapa nadīkāśyapa gayākāśyapa duravikṣokāśyapa bharadvāja viṇḍola maudgalyāyana mahāmaudgalyāyana śāriputra mahāsāriputra subhūti mahāsubhūti gavāmpati kātyāyana mahākātyāyana upāli bhadrika kaphiṇananda ānanda sundarananda lokabhūta anantabhūta varṇaka upavarṇaka nandika upanandika aniruddha pūrṇa supūrṇa upapūrṇa tiṣya punarvasu rūha raurava kuru pañcika upapañcika kāla sukāla devala rāhula harita upaharita dhyāyi nandi dhyāyika upāyi upayāyika śreyasaka dravyo mallaputraḥ upadravyaḥ upetaḥ khaṇḍaḥ tiṣya mahātiṣya samantatiṣya āhvayanayasoda yasika dhanika dhanavarṇa upadhanika pilindavaśa pippala kimphala upaphala anantaphala saphala kumāra kumārakāśyapa mahoda ṣoḍaśavartikā nanda upananda jihva jihma jitapāśa maheṣvāsa vātsīka kurukulla upakurukulla koṭīkarṇa śramaṇa śroṇīparāntaka gāṅgeyaka girikarṇika koṭikarṇika vārṣika jeta sujeta śrīgupta lokagupta gurugupta guruka dyotīrasa sanaka ḍimbhaka upaḍimbhi visakoṭika anāthada upartana vivartana unmattaka dyota samanta bhaddali suprabuddha svāgata upāgata lohāgata duḥkhānta bhadrakalpika mahābhadrika arthacara pitāmaha gatika puṣpamāla puṣpakāśikha upakāśika mahauṣadha mahojaska mahoja anurādhamahaujaska mahoja anurādha rādhaka rāsika subrahma suśobhana suloka samāgama mitaśceti | etaiścānyaiśca manantadharmadhātuvimuktirasarasajñaiḥ triyānasamavasaraṇakaraṇīyasayānasamanuprāptaiḥ saṁsārapalāyibhiḥ trimokṣadhyānadhyāyibhiḥ caturbāhuvihāra īrṣyāpathasampannaiḥ susamāhitaiḥ sūpasampannaiḥ anayapraviṣṭanirvāṇadhātusamavaśaraṇasamatāniḥprapaṁcabhiḥ sārdhaṁ tanmahāparṣanmaṇḍalaṁ taṁ ca bhagavantaṁ śākyamuniṁ trirantasthānavasthita | daśabhūmyānantaraṁ te'pi tatra niṣaṇṇabhūvam | anekaiśca mahāśrāvikāsamavaśaraṇanirvāṇadhātusamanupraviṣṭābhiḥ asaṁskṛtayāvamānayānāvalambibhiḥ śuddhābhirvītarāgābhiḥ samantadyotisamanuprāptābhiḥ, dakṣiṇīyakṣetraguṇādhānaviśodhibhiḥ sattvasāramaṇḍabhūtābhiḥ lokāgrādhipatībhiḥ pūjyadevamanuṣyapuṇyakṣetradvipadacatuṣpadabahupada apada sarvasattvāgrādhipatībhiḥ tadyathā -
yaśodharā yaśodā mahāprajāpatī prajāpatī sujātā nandā sthūlanandā sunandā dhyāyinī sundarī anantā viśākhā manorathā jayavatī vīrā upavīrā devatā sudevatā āśritā śriyā pravarā pramuditā priyaṁvadā rohiṇī dhṛtarāṣṭrā dhṛtā svāmikā sampadā vapuṣā śuddhā premā jaṭā upajaṭā samantajaṭā bhavāntikā bhāvatī manojavā keśavā viṣṇulāṁ viṣṇuvatī sumanā bahumatā śreyasī duḥkhāntā karmadā ka + + + + + + + vasudā dharmadā narmadā tāmrā sutāmrā kīrtivatī manovatī prahasitā tribhavāntā trimalāntā duḥkhaśāyikā nirvīṇā triparṇā padmavarṇā padmāvatī padmaprabhā padmā padmāvatī triparṇī saptavarṇī utpalavarṇā ceti | etāścānyāśca mahāsthaviṣṭhā mahāśrāvikā bhagavataḥ pādamūlaṁ vandanāya upasaṅkrāntāḥ | etā eva mahāpaeṣanmaṇḍalaṁ mahābodhisattvavikurvaṇaṁ prabhāvayitukāmāḥ sannipatitāḥ sanniṣaṇṇā abhuvam | dharmaśravaṇāya mantracaryārthanirhāramudyotayitukāmā bhūvam ||
atha bhagavān śākyamunistaṁ sarvāvantaṁ parṣanmaṇḍalamavalokya śuddhādhyāsayaḥ abhāvasvabhāvagaganasvabhāvatriparvasamatikramaṇaṁ sattvadhātuṁ viditvā mañjuśriyaṁ kumārabhūtamāmantrayate sma | samanvāhara tvaṁ mañjuśrīḥ ! sattvārthacaryaṁ prati yathāśayābhinandanepsitakarmaphalaśraddhāsamanvāgamamantracaryārthasamprāpaṇaṁ nāmāmadharmapadakarmapadaṁ śāntipadaṁ mokṣapadaṁ kalpanirhāraṁ nirvikalpasamatāprāpaṇaṁ daśatathāgatabalasamantabalasabalaṁ mārabalābhivarddhanaṁ nāma bodhisattvasamādhiṁ bhāvayatha ||
atha mañjuśrīḥ kumārabhūtaḥ samanantarabhāvitaṁ bhagavatā samāpadyate sma | samanantarasamāpannasya mañjuśriyaḥ kumārabhūtasya yatheyaṁ trisāhasramahāsāhasro lokadhāturanekalokadhātuśatasahasraparamāṇurajaḥsamāṁ trisāhasramahāsāhasrāṁ lokadhātuṁ samprakampya mahatāvabhāsenāvabhāsya ca svakaṁ śuddhibalādhānaṁ darśayate sma | svāni ca mantrapadāni bhāṣate sma | ‘namaḥ samantabuddhānām | abhāvasvabhāvasamudgatānām | namaḥ pratyekabuddhaddhāryaśrāvakāṇām | namo bodhisattvānāṁ daśabhūmipratiṣṭhiteśvarāṇāṁ bodhisattvānāṁ mahāsattvānām |
tadyathā - u khakha khāhikhāhi duṣṭasattvadamaka ! asimusalaparaśupāśahasta ! caturbhuja ! caturmukha ! ṣaṭcaraṇa ! gaccha gaccha mahāvighnaghātaka ! vikṛtānana ! sarvabhūtabhayaṅkara ! aṭṭahāsanādine vyāghracarmaniva sana ! kuru kuru sarvakarmāṁ | chinda chinda sarvamantrān | bhinda bhinda paramudrām | ākarṣaya ākarṣaya sarvamudrām | nirmatha nirmatha sarvaduṣṭān | praveśaya praveśaya maṇḍalamadhye | vaivasvatāntakara ! kuru kuru mama kāryam | dahadaha paṁcapaca mā vilamva mā vilamva samayamanusmara hū hū phaṭ phaṭ | sphoṭaya sphoṭaya sarvāśāpāripūraka ! he he bhagavan ! kiṁ cirāyasi mama sarvārthān sādhaya svāhā ||
eṣa bhagavato mañjuśriyasya mahākrodharājā yamāntako nāma yamarājāmapi ghātayati | ānayati | kiṁ punaranyasattvam | samanantarabhāṣite mahākrodharāje bhagavataḥ samīpaṁ sarvasattvā upasaṅkramante ārtā bhītāstrastā udvignamanaso bhinnahṛdayāḥ | nānyaccharaṇam | nānyat trāṇam | nānyat parāyaṇam | varjayitvā tu buddhaṁ bhagavantaṁ mañjuśriyaṁ ca kumārabhūtam |
atha ye kecid pṛthivīcarā jalecarāḥ khagacarāḥ sthāvarajaṅgamāśca jarāyujāṇḍajasaṁsvedaja upapādukasattvasaṅkhyātāḥ, te'pi tatkṣaṇatanmuhūrtenānantāparyanteṣu lokadhātuṣu sthitā ityūrdhvamadhastiryag dikṣu vidikṣu nilīnāstatkṣaṇaṁ mahākrodharājena svayamapohya nītāḥ | ayaṁ ca krodharājā, avītarāgasya purato na japtavyaḥ | yat kāraṇaṁ so'pi mriyate śuṣyate vā | samayamadhiṣṭhāya buddhapratimāyāgrataḥ + + + + + + + vā mañjuśriyo vā kumārabhūtasyāgrato japtavyaḥ | anyakarmanimittaṁ vā yatra vā tatra vā na paṭhitavyaḥ | kāraṇaṁ mahotpādamahotsanna ātmopaghātāya bhavatīti | paramakāruṇika hi buddhā bhagavanto bodhisattvāśca mahāsattvāśca kevalaṁ nu sarvajñajñāna + + + + + + + + sampratiṣṭhāpana–aśeṣasattvadhātunirvāṇābhisamprāpaṇā āśāsitaśāsanaḥ trimātrasaṁyojanaḥ triratnavaṁśānupacchedamantracaryādīpanaḥ mahākaruṇāprabhāvaniṣyandena cetasā mārabalābhibhavana mahāvighnanāśana duṣṭarājñā nivāraṇa ātmabalābhibhavana parabalanivāraṇastobhana pātana nāśana śāsana ucchoṣaṇa toṣaṇa svamantracaryāprakāśana āyurārogyaiśvaryābhivarddhanataḥ kṣiprakāryān sādhayataḥ, mahāmaitryā mahākaruṇā mahopekṣā mahāmuditāsadyagataḥ tannimittahetuṁ sarvatarkāvitarkāpagatena cetasā bhāṣate sma ||
atha te nāgā mahānāgā yakṣā mahāyakṣā rākṣasā mahārākṣasāḥ piśācā mahāpiśācāḥ pūtanā mahāpūtanāḥ kaṭapūṭanā mahākaṭapūtanā mārutā mahāmārutāḥ kūṣmāṇḍā mahākūṣmāṇḍā vyāḍā mahāvyāḍā vetāḍā mahāvetāḍā kambojā mahākambojā bhaginyo mahābhaginyo ḍākinyo mahāḍākinyaḥ cūṣakā mahācūṣakā utsārakā mahotsārakā ḍimphikā mahāḍimphikāḥ kimpakā mahākimpakā rogā mahārogāḥ mahārogā apasmārā mahāapasmārāḥ grahā mahāgrahā ākāśamātarā mahākāśamātaraḥ rūpiṇyo mahārūpiṇyaḥ krandanā mahākrandanāḥ chāyā mahācchāyā preṣakā mahāpreṣakāḥ kiṅkarā mahākiṅkarā yakṣiṇyo mahāyakṣiṇyaḥ piśācyo mahāpiśācyo jvarā mahājvarāḥ cāturthakā mahācāturthakāḥ nityajvarā viṣamajvarā sātatikā mauhūrtikā vātikāḥ paittikāḥ śleṣmikāḥ sānnipātikā vidyā mahāvidyā siddhā mahāsiddhā yogino mahāyoginaḥ ṛṣayo mahāṛṣayaḥ kiṅkarā mahākiṅkarā mahoragā mahāmahoragā gandharvā mahāgandharvā devā mahādevā manuṣyā mahāmanuṣyā janapadayo mahājanapadayaḥ sāgarā mahāsāgarāḥ nadyo mahānadyaḥ parvatā mahāparvatāḥ nidhayo mahānidhayaḥ pṛthivyā mahāpṛthivyā vṛkṣā mahāvṛkṣāḥ pakṣiṇyo mahāpakṣiṇyo rājñā mahārājñā śakrā mahendrā vāsavā kratayo bhūtā viyati īśāna yamaḥ brahmā mahābrahmā vaivasvata dhanada dhṛtarāṣṭraḥ virūpākṣaḥ kuberaḥ pūrṇabhadraḥ pañcikaḥ jambhala sambhala kūṣmala hārīti harikeśa harihārīti piṅgalā priyaṅkara arthaṅkara jālandra lokendra upendra guhyaka mahāguhyaka cala capala jalacara sātata giri hemagiri mahāgiri kūtākṣa triyasiraśceti | etaiścānyaiśca mahāyakṣasenāpatibhiḥ anekayakṣakoṭīniyutaśatasahasraparivāritaistatraiva mahāparṣanmaṇḍale śuddhāvāsabhavane bodhisattvādhiṣṭhānena ṛddhibalādhānena ca sannipatitā abhūvaṁ, sanniṣaṇṇāśca dharmaśravaṇāya ||
ye'pi te mahārākṣasarājānaḥ, anekarākṣasakoṭīniyutaśatasahasraparivārāḥ ānītā mahākrodharājena | tadyathā - rāvaṇa praviṇa vidrāvaṇa śaṅkukarṇa kumbha kumbhakarṇa samantakarṇa yama vibhīṣaṇa ghora sughora yakṣa yama ghaṇṭa indrajit lokajiḥ yodhanaḥ suyodhanaḥ śūlaḥ triśūlaḥ triśiraḥ anantaśiraśceti sannipatitā bhūvaṁ dharmaśravaṇāya ||
ye'pi te mahāpiśācā anekakoṭīniyutaśatasahasraparivārāḥ | tadyathā - pīlu upapīlu supīlu anantapīlu manoratha amanoratha sutāya grasana sudhāma ghora ghorarūpīśceti sannipatitā abhūvaṁ dharmaśravaṇāya ||
ye'pi te mahānāgarājānaḥ, anekanāgakoṭīniyutaśatasahasraparivārā ānītāḥ krodharājena, bodhisattvaṛddhibalādhānena ca | tadyathā - nanda upananda kambala upakambala vāsuki ananta takṣaka padma mahāpadma saṅkhapāla saṅkha saṅkhapāla karkoṭaka kulika akulika māṇa kalaśoda kuliśika cāṁpeya maṇināga mānabhañja dukura upadukura lakuṭa mahālakuṭa śveta śvetabhadra nīla nīlāmbuda kṣiroda apalāla sāgara upasāgaraśceti | etaiścānyaiśca mahānāgarājanaiḥ, anekaśatasahasramahānāgaparivāritaistanmahāparṣanmaṇḍalaṁ sannipatitāḥ sanniṣaṇṇā abhūvaṁ dharmaśravaṇāya ||
ye'pi te ṛṣayo mahāṛṣayaḥ | tadyathā - ātreya vasiṣṭhaḥ gautama bhagīrathaḥ jahnu aṅgirasaḥ agasti pulastiḥ vyāsa kṛṣṇa kṛṣṇa gautama agni aṅgirasa jāmadagni āstīka muniḥ munivara aśvaraḥ vaiśampāyana parāśaraḥ paraśuḥ yogeśvaraḥ pippalaḥ pippalāda vālmīkaḥ mārkaṇḍaśceti | etaiścānyairmahāṛṣayai anekamahāṛṣiśatasahasraparivārāstatparṣanmaṇḍalamupajagmuḥ | bhagavantaṁ śākyamuniṁ vanditvā sanniṣaṇṇā bhūvaṁ mantracaryārthabodhisattvapiṭakaṁ śrotumanumodituṁ ca ||
ye'pi te mahoragarājānaḥ, te'pi tat parṣanmaṇḍalaṁ sampraviṣṭā abhūvaṁ sanniṣaṇṇāḥ | tadyathā - bheruṇḍa bhūrūṇḍa maruṇḍa mārīca dīpa pradīpāśceti ||
ye'pi te garuḍarājñāste'pi tat parṣanmaṇḍalaṁ sannipatitā anekaśatasahasraparivārāḥ | tadyathā- suparṇa śvetaparṇa pannaga parṇaya sujātapakṣa ajātapakṣaḥ manojava pannaganāśana vainateya vainateya bharadvāja śakuna mahāśakuna pakṣirājāśceti | te'pi tat parṣanmaṇḍalaṁ sannipateyuḥ ||
ye'pi te kinnararājñaḥ anekakinnaraśatasahasraparivārāḥ te'pi taṁ parṣanmaṇḍalaṁ sannipateyuḥ | tadyathā - druma upadruma sudruma anantadruma lokadruma ledruma ghanoraska mahoraska mahojaska mahoja maharddhika viruta susvara manojña cittonmādakara unnata upekṣaka karuṇa aruṇaśceti | ete cānye ca mahākinnararājānaḥ anekakinnaraśatasahasraparivārāḥ sannipatitā abhūvaṁ dharmaśravaṇāya ||
evaṁ brahmā sahāmpati mahābrahmā ābhāsvaraḥ prabhāsvaraḥ suddhābhaḥ puṇyābhaḥ aṭṭaha atapāḥ akaniṣṭhā sukaniṣṭhā lokaniṣṭhā ākiñcanyā naivakiñcanyā ākāśānantyā naivākāśānantyā sudṛśā sudarśanā sunirmitā paranirmitā śuddhāvāsā tuṣitā yāmā tṛdaśā cāturmahārājikā sadāmattā mālādhārā karoṭapāṇayaḥ vīṇātṛtīyakāḥ parvatavāsinaḥ kūṭavāsinaḥ śikharavāsinaḥ alakavāsinaḥ puravāsinaḥ vimānavāsinaḥ antarikṣacarāḥ bhūmivāsinaḥ vṛkṣavāsinaḥ gṛhavāsinaḥ | evaṁ dānavendrāḥ - pralhāda bali rāhu vemacitti sucitti kṣemaciti devacitti rāhu bāhupramukhāḥ anekadānavakoṭīśatasahasraparivārāḥ vicitragatayo vicitrārthāḥ surayodhirno'surāḥ, te'pi tat parṣanmaṇḍalaṁ sannipateyuḥ | buddhādhiṣṭhānena bodhisattvavikurvaṇaṁ draṣṭu vandituṁ paryupāsitum ||
ye'pi te grahā mahāgrahā lokārthakarā antarikṣacarāḥ | tadyathā - āditya soma aṅgāraka budha bṛhaspati śukra śaniścara rāhu kampa ketu aśani nirghāt tāra dhvaja ghora dhrūmra vajra ṛkṣa vṛṣṭi upavṛṣṭi naṣṭārka nirnaṣṭa haśānta māṣṭi ṛṣṭi tuṣṭi lokānta kṣaya vinipāta āpāta tarka mastaka yugānta śmaśāna piśita raudra śveta abhija abhijata maitra śaṅku triśaṅku lūtha raudrakaḥ kratunāśana balavāṁ ghora aruṇa vihasita mārṣṭi skanda sanat upasanat kumārakrīḍana hasana prahasana nartapaka nartaka khaja virupaśceti| ityete mahāgrahāḥ te'pi tat parṣanmaṇḍalamanekaśatasahasraparivṛttāḥ buddhādhiṣṭhānena tasmiṁ śuddhāvāsabhavane sannipatitā abhūvaṁ sanniṣaṇṇāḥ ||
atha ye nakṣatrāḥ khagānucāriṇaḥ anekanakṣatraśatasahasraparivāritāḥ | tadyathā - aśvinī bharaṇī kṛttikā rohiṇī mṛgaśirā ārdra punarvasū puṇya āśleṣā maghā ubhe phalgunī hastā citrā svāti viśākhā anurādhā jyeṣṭhā mūlā ubhau āṣaḍhau śravaṇā dhaniṣṭhā śatabhiṣā ubhau bhadrapadau revatī devatī prabhijā punarṇavā jyotī aṅgirasā nakṣatrikā ubhau phalguphalguvatī lokapravarā pravarāṇikā śreyasī lokamātā īrā ūhā vahā arthavatī asārthā ceti | ityete nakṣatrarājñaḥ tasmiṁ śuddhāvāsabhavane anekanakṣatraśatasahasraparivāritāḥ tāstasmin mahāparṣanmaṇḍalasannipāte buddhādhiṣṭhānena sannipatitāḥ sanniṣaṇṇā abhūvam ||
ṣaṭtṛṁśad rāśayaḥ tadyathā - meṣa vṛṣabha mithuna karkaṭaka siṁha kanya tula vṛścika dhanu makara kumbha mīna vānara upakumbha bhṛñjāra khaḍga kuñjara mahiṣa deva manuṣya śakuna gandharva lokasatvajita ugrateja jyotsna chāya pṛthivī tama raja uparaja duḥkha sukha mokṣaṁ bodhi pratyeka śrāvaka naraka vidyādhara mahoja mahojaska tiryakpreta asurapiśita piśāca yakṣarākṣasa sarvabhūmita bhūtika nimnaga ūrdhvaga tiryaga vikasita dhyānaga yogapratiṣṭha uttama madhyama adhamaśceti | ityete mahārāśyaḥ anekarāśiśatasahasrarāśiparivāritāḥ, yena śuddhāvāsabhavanaṁ, yena ca mahāparṣatsannipātamaṇḍalaṁ, tenopajagmuḥ | upetya bhagavataścaraṇayornipatya svakasvakeṣu ca sthāneṣu sanniṣaṇṇā bhūvam ||
ye'pi te mahāyakṣiṇyaḥ, anekayakṣiṇīśatasahasraparivṛtāḥ | tadyathā - sulocanā subhrū sukeśā susvarā sumatī vasumatī citrākṣī pūrāṁśā guhyakā suguhyakā mekhalā sumekhalā padmoccā abhayā jayā vijayā revatikā keśinī keśāntā anilā manoharā manovatī kusumāvatī kusumapuravāsinī piṅgalā hārītī vīramatī vīrā suvīrā sughorā ghoravatī sura sundarī surasā guhyottamārī vatavāsinī aśokā andhārasundarī ālokasundarī prabhāvatī atiśayavatī rūpavatī surūpā asitā saumyā kāṇā menā nandinī upanandinī lokāntarā ceti | ityete mahāyakṣiṇyo anekayakṣiṇīśatasahasraparivārāḥ tanmahāparṣanmaṇḍalaṁ dūrata eva bhagavantaṁ śākyamuniṁ namastantyaḥ sthitā bhūvam ||
ye'pi te mahāpiśācyaḥ, anekapiśācinīśatasahasraparivṛtāḥ, te'pi taṁ bhagavantaṁ śākyamuniṁ namasyantyaḥ sannipateyuḥ | tadyathā- maṇḍitikā pāṁsupiśācī ulkāpiśācī jvālāpiśācī bhasmodgirā piśitāśinī durdharā bhrāmarī mohanī tarjanī rohiṇikā govāhiṇikā lokāntikā bhasmāntikā pīluvatī bahulavatī bahula durdāntā dhaṇā cihnitikā dhūmāntikā dhūmā sudhūmā ceti | ityetā mahāpiśācyaḥ, anekapiśācīśatasahasraparivāritāḥ, te'pi tanmahāparṣatsannipātamaṇḍalaṁ sampraviṣṭā bhūvam ||
ye'pi te mātarā mahāmātarāḥ lokamanucarantiḥ; satvaviheṭhikā balimālyopahāriśca | tadyathā - brahmāṇī māheśvarī vaiṣṇavī kaumārī cāmuṇḍā vārāhī aindrī yāmyā āgneyā vaivasvatī lokāntakarī vāruṇī aiśānī vāyavyā paraprāṇaharā sukhamaṇḍitikā śakunī mahāśakunī pūtanā kaṭapūtanā skandā ceti | ityete mahāmātarā anekamātaraśatasahasraparivārāḥ; te'pi taṁ mahāparṣanmaṇḍalaṁ namo buddhāyeti vācamudīrayantyaḥ sthitā abhūvam ||
evamanekaśatasahasramanuṣyā manuṣyasattvāsattvayāvadīdevīcirmahānarakaṁ, yāvacca bhagavāgraṁ, atrāntare sarvagaganatalaṁ sphuṭamabhūt| sattvanikāye na ca kasyacit prāṇino virodho'bhūt | buddhādhiṣṭhānena ca bodhisattvasaṅghālaṅkāreṇa ca sarva eva sattvā mūrdhāpasthitaṁ buddhaṁ bhagavantaṁ mañjuśriyaṁ kumārabhūtaṁ sampaśyate sma ||
atha bhagavān śākyamuniḥ sarvāvantaṁ lokadhātuṁ buddhacakṣuṣā samavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | bhāṣa bhāṣa tvaṁ śuddhasattva ! mantracaryārthaviniścayasamādhipaṭalavisaraṁ bodhisattvapiṭakaṁ yasyedānīṁ kālaṁ manyase ||
atha mañjuśrīḥ kumārabhūtaḥ bhagavatā śākyamuninā kṛtābhyanujñātaḥ gaganasvabhāvavyūhālaṅkāraṁ vajrasaṁhatakaṭhinasantānavyūhālaṅkāraṁ nāma samādhiṁ samāpadyate | samanantarasamāpannasya mañjuśriyaḥ kumārabhūtasya taṁ śuddhāvāsabhavanaṁ anekayojanaśatasahasravistīrṇaṁ vajramayamadhitiṣṭhate sma | yatra te anekayakṣarākṣasagandharvamarutapiśācaḥ saṁkṣepataḥ sarvasattvadhātubodhisattvādhiṣṭhānena tasmin vimāne vajramaṇiratnaprakhye sampratiṣṭhitāḥ sanniṣaṇṇā bhūvaṁ anyonyamaviheṭhakāḥ | atha mañjuśrīḥ kumārabhūtastanmahāparṣannipātaṁ viditvā yamāntakaṁ krodharājamāmantrayate sma | bho bho mahākrodharāja ! sarvabuddhabodhisattvanirghātaḥ evaṁ mahāparṣatsannipātamaṇḍalaṁ sarvasattvānāṁ ca rakṣa rakṣa vaśamānaya | duṣṭān dama | saumyān bodhaya | aprasannāṁ prasādaya | yāvadahaṁ svamantracaryānuvarttanaṁ bodhisattvapiṭakaṁ vaipulyamantracaryāmaṇḍalavidhānaṁ bhāṣiṣye | tāvadetāṁ bahirgatvā rakṣaya ||
evamuktastu mahākrodharājā ājñāṁ pratīkṣya mahāvikṛtarūpī niryayuḥ sarvasattvān rakṣaṇāya śāsanāya samantāt parṣanmaṇḍalaṁ yamāntakaḥ krodharājā anekakrodhaśatasahasraparivārito samantāttaṁ caturdikṣu ityūrdhvamadhastiryag ghoraṁ ca nādaṁ pramuñcamānaḥ sthito'bhūt ||
atha te sarvāḥ saumyāḥ sumanaskāḥ saṁvṛttāḥ ājñāṁ nollaṅghayanti | evaṁ ca śabdaṁ śṛṇvanti – yo hyetaṁ samayamatikramet, sa tavāsya sphuṭo mūrdhnā ajakasyeva mañjarīti | bodhisattvādhiṣṭhānaṁ ca tat ||
atha mañjuśrīḥ kumārabhūtaḥ svamantracaryārthadharmapadaṁ bhāṣate sma | ekena dharmeṇa samanvāgatasya bodhisattvasya mahāsattvasya mantrāḥ siddhiṁ gaccheyuḥ | katamainekena ? yaduta sarvadharmāṇāṁ niḥprapañcākārataḥ samanupaśyatā | dvābhyāṁ dharmābhyāṁ pratiṣṭhitasya bodhisattvasya mantrāḥ siddhiṁ gaccheyuḥ | katamābhyāṁ dvābhyāṁ, bodhicittāparityāgitā sarvasattvasamatā ca | trayābhyāṁ dharmābhyāṁ svamantracaryārthanirdeśapāripūriṁ gacchanti| katamābhyāṁ trayābhyāṁ, sarvasattvāparityāgitā bodhisattvaśīlasaṁvarārakṣaṇatayā svamantrāparityāgitā ca | caturbhiḥ dharmaiḥ samanvāgatasya prathamacittotpādikasya bodhisattvasya mantrāṁ siddhiṁ gaccheyuḥ | katamaiścaturbhiḥ, svamantrāparityāgitā paramantrānupacchedanatā sarvasattvamaitryopasaṁharaṇatā mahākaruṇābhāvitacetanatā ca | imaiścaturbhiḥ dharmaiḥ samanvāgatasya prathamacittotpādakasya bodhisattvasya mantrāḥ siddhiṁ gaccheyuḥ | yaṁdharmāṁ bodhisattvasya piṭakasamavaśaraṇatā mantracaryābhinirhāraṁ bodhipūriṁ gaccheyuḥ | katame pañca | viviktadeśasevanatā, parasattvādveṣaṇatā, laukikamantrānirīkṣaṇatā, śīlaśrutacāritrasthāpanatā ca | ime pañca dharmāḥ mantracaryārthapāripūriṁ gaccheyuḥ | ṣaṭ dharmā mantracaryārthapāripūriṁ gaccheyuḥ | katame ṣaṭ | triratnaprasādānupacchedanatā, bodhisattvaprasādānupacchedanatā, laukikalokottaramantrānindanatā, niḥprapañcadharmadhātudambha natā, gambhīrapadārthamahāyānasūtrānta apratikṣepaṇatā, akhinnamānasatā, mantracaryāparyeṣṭiḥ kuśalapakṣe aparihānatā | ime ṣaṭ dharmā vidyācaryāmantrasiddhiṁ samavaśaraṇatāṁ gacchanti | sapta dharmā vidyāsādhanakālaupayikamantracaryānupraveśanatāṁ gacchanti | katame sapta | gambhīranayaḥ, prajñāpāramitā bhāvanā paṭhanadeśanasvādhyāyanalikhanabodhisattvacaryāvimuktiḥ kāladeśaniyamajapahomamaunatapaavilambitagatimatismṛtiprajñādhṛti adhivāsavataḥ bodhisattvasambhāramahāyānadharmanayasampraveśanataḥ svamantramantrākarṣaṇarakṣaṇasādhanakriyākauśalataḥ mahākaruṇā mahāmaitrī mahopekṣā mahāmuditā pāramitābhāvavataḥ niḥprapañcasattvadhātudharmadhātutathatāsamavasaraṇataḥ dvayākārasarvajñajñānaparigaveṣaṇataḥ sarvasattvāparityāgaḥ hīnayānāspṛhaṇataśca | ime sapta dharmā vidyāvidyāmantrasiddhiṁ pāripūratāṁ gacchanti | katame adṛṣṭadṛṣṭādṛṣṭaphalaśraddhā kautukajiṁjñāsata apicikitsā aṣṭadharmāvidyāmantracaryārthasiddhiṁ samavasaraṇatāṁ gacchanti | bodhisattvaprasādasaphalaśuddhivikurvaṇataḥ aviparītamantragrahaṇagurugauravataḥ buddhabodhisattvamantratantra ācāryopadeśagrahaṇa avisaṁvādanasarvasvaparityāgataḥ siddhakṣetrasthānāsthānasvapnadarśanakauśalaprakāśanataḥ vigatamātsaryamalamakhilastyānamiddhavīryārambhasatatabuddhabodhisattvātmānaniryātanataḥ saṁkṣepataḥ atṛptakuśalamūlamahāsannāhaprannaddhaḥ sarvavighnān prahartukāmaḥ bodhimaṇḍakramaṇamahābhogapratikāṁkṣaṇamaheśākhyayātmabhāvataḥ maheśākhyapudgalasamavadhānāvirahitakalyāṇamitramañjuśrīkumārabhūtabodhisattvasamavadhānataśca | ime aṣṭa dharmā mantracaryārthasiddhiṁ samavaśaraṇatāṁ ca gacchanti | saṁkṣepataḥ mārṣā avirahitabodhicittasya ratnatrayāvimuktasya paramaduḥśīlasyāpi akhinnamānamānasaḥ satatābhiyuktasya madīyamantrapaṭalavisara anantādbhutabodhisattvacaryāniṣyanditamānasodgataṁ sidhyateti | nānyathā ca gantavyam | avikalpamānaso bhūtvā jijñāsanahetorapi sādhanīyamiti ||
atha sā sarvāvatī parṣat sabuddhabodhisattvapratyekabuddhāryaśrāvakādhiṣṭhitā evaṁ vācamudīrayantaḥ, sādhu sādhu bho jinaputra ! vicitramantracaryārthakriyādharmanayapraveśānuvartinī dharmadeśanāsudeśitā sarvasattvānāmarthāya aho kumārabhūta ! mañjuśrīḥ ! vicitradharmadeśanānuvartinī mantracaryānukūlā subhāṣitā | yo hi kaścit mahārājñaḥ imaṁ sannipātaparivartaṁ vācayiṣyati, dhārayiṣyati, manasi kariṣyati, saṅgrāme vāgrataḥ hastimāropya sthāpayiṣyati, vividhairvā puṣpadhūpagandhavilepanaiḥ pūjayiṣyati, pratyarthikānāṁ pratyamitrāṇāṁ vaśamānayiṣyāmaḥ | parabalasenābhaṅgaṁ kariṣyāmaḥ | pustakalikhitaṁ vā kṛtvā svagṛhe sthāpayiṣyati, tasya kulaputrasya vā kuladuhiturvā mahārājñasya vā mahārājñīya vā bhikṣurvā bhikṣaṇyā vā, upāsikasya vā upāsikāyā vā, mahārakṣāṁ mahābhogatāṁ, dīrghāyuṣmatāṁ, āyurārogyatāṁ, satatabhogābhivardhanatāṁ, kariṣyāmīti ||
evamuktastu sā sarvāvatī parṣat tūṣṇīmabhūt ||
mahāyānamantracaryānirdeśyamahākalpāt mañjuśrīkumārabhūtabodhisattvavikurvaṇapaṭalavisarāt mūlakalpāt prathamaḥ sannipātaparivartaḥ ||
atha dvitīyaḥ parivartaḥ |
atha khalu mañjuśrīḥ kumārabhūtaḥ sarvāvantaṁ parṣanmaṇḍalamavalokya sarvasattvamayānupraveśāvalokinīṁ nāma samādhiṁ samāpadyate sma | samanantarasamāpannasya ca mañjuśriyaḥ kumārabhūtasya nābhimaṇḍalapradeśād raśmirniścaranti sma | anekaraśmikoṭīniyutaśatasahasraparivāritā samantāt sarvasattvadhātumavabhāsya punareva taṁ śuddhāvāsabhavanaṁ avabhāsya sthitābhūt ||
atha khalu vajrapāṇirbodhisattvo mahāsattvaḥ mañjuśriyaṁ kumārabhūtamāmantrayate sma | bhāṣa bhāṣa tvaṁ bho jinaputra ! sarvasattvasamayānupraveśanaṁ nāma + + + + + + + + + + + ++ + + + + + + + + + samanupraviśya tvadīyaṁ mantragaṇaṁ sarvalaukikalokottaraṁ ca mantrasiddhiṁ samanuprāpnuvanti | evamukta āguhyakādhipatinā yakṣendreṇa mañjuśrīḥ kumārabhūtaḥ paramaguhyamaṇḍalatantraṁ bhāṣate sma | sarvavidyasañcodanaṁ nāma sa + + vikurvaṇaṁ vidantayati | dakṣiṇaṁ ca pāṇimudyamya aṅgulyāgreṇa parṣanmaṇḍalamākārayati sma | tasminnaṅgulyagre anekavidyārājakoṭīnayutaśatasahasrāṇi niśceruḥ | niścaritvā sa sarvāvantaṁ śuddhāvāsabhavanaṁ mahatāvabhāsenāvabhāṣya va sthitā abhūvam ||
atha mañjuśrīḥ kumārabhūtaḥ, yamāntakasya krodharājasya hṛdayaṁ sarvakarmikaṁ ekavīraṁ āvāhanavisarjanaśāntikapauṣṭika ābhicāruka antardhānākāśagamanapātālapraveśapādapracārikākarṣaṇavidveṣaṇavaśīkaraṇasarvagandhamālyavilepana-
pradīpasvamantratantreṣupradānaḥ saṁkṣepataḥ yathā yathā prapadyate, tathā tathā sādhyamānaḥ akṣaraṁ nāma mahāvīryaṁ sarvārthasādhanaṁ mahākrodharājam | katamaṁ ca tat | om| āḥ | hrū| idaṁ tanmahākrodhasya hṛdayam | sarvakarmikaṁ sarvamaṇḍaleṣu sarvamantracaryāsu ca nirdiṣṭaṁ mahāsattvena mañjughoṣeṇa sarvavighnavināśanam ||
atha mañjuśrīḥ kumārabhūtaḥ dakṣiṇaṁ pāṇimudyamya krodhasya mūrdhni sthāpayāmāsa | evaścāha - “namaste sarvabuddhānām|” samanvāharantu buddhā bhagavantaḥ | ye kecid daśadiglokadhātuvyavasthitā anantāparyāntāśca bodhisattvā maharddhikāḥ samayamadhitiṣṭhanta | ityevamuktvā taṁ krodharājānaṁ bhrāmayitvā kṣipati sma | samanantaranikṣipte mahākrodharāje sarvāvantaṁ lokadhātuṁ sattvā kṣaṇamātreṇa ye duṣṭāśayāḥ sattvā maharddhikāḥ tāṁ nigṛhyānayati sma | taṁ mahāparṣanmaṇḍalaṁ śuddhāvāsabhavanaṁ praveśayati sma | vyavasthāyāśca sthāpayitvā samantajvālāmālākulo bhūtvā duṣṭasattveṣu ca mūrdhni tiṣṭhate sma ||
atha mañjuśrīḥ kumārabhūtaḥ punarapi taṁ parṣanmaṇḍalamavalokya – śṛṇvantu bhavantaḥ sarvasattvāḥ yo hyenaṁ madīyaṁ samayamatikramet tasyāyaṁ krodharājā nigrahamāpādayiṣyati | yat kāraṇamanatikramaṇīyā buddhānāṁ bhagavatāṁ samayarahasyamantrārthavacanapathāḥ bodhisattvānāṁ ca maharddhikānāṁ samāsanirdeśataḥ kathayiṣyāmi | taṁ śruṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye'ham | namaḥ samantabuddhānām | om ra ra smara apratihataśāsanakumārarūpadhāriṇa hū hū phaṭ phaṭ svāhā | ayaṁ samāryāḥ ! madīyamūlamantraḥ | āryamañjuśriyaṁ nāma mudrā pañcaśikhā mahāmudreti vikhyātā taṁ prayojaye asmin mūlamantre sarvakarmikaṁ bhavati hṛdayam | buddho sarvakarmakaraṁ śivam | om dhānyada namaḥ | mudrā cātra bhavati triśikheti vikhyātā sarvabhogābhivarddhanī | upahṛdayaṁ cātra bhavati | bāhye hū | mudrā cātra bhavati triśikheti vikhyātā sarvasattvākarṣaṇī | paramahṛdayaṁ cātra bhavati | muṁ | mudrā bhavati cātra mayūrāsaneti vikhyātā sarvasattvavaśaṅkarī | sarvabuddhānāṁ hṛdayam | aparamapi mahāvīraṁ nāma aṣṭākṣaraṁ paramaśreyasaṁ mahāpavitraṁ tribhavavartmīyacchedaṁ sarvadurgatinivāraṇaṁ sarvaśāntikaraṁ sarvakarmakaraṁ kṣemaṁ nirvāṇaprāpaṇaṁ buddhamiva saṁmukhadarśanopasthitam | svayameva mañjuśrīrayaṁ bodhisattvaḥ sarvasattvānāmarthāya paramahṛdayaṁ mantrarūpeṇopasthitaḥ sarvāśāpāripūrakaṁ yatra smaritamā treṇa pañcānantaryāṇi pariśodhayati | kaḥ punarvādo jāyate | katamaṁ ca tat | om āḥ dhīra hū khacaraḥ | eṣa saḥ mārṣāḥ yuyamevāhaṁ aṣṭākṣaraṁ mahāvīraṁ paramaguhyahṛdayaṁ buddhatvamiva pratyayasthitam | sarvakāryeṣu saṁkṣepato mahāgu + + + + + + + + + + + ntaniṣṭhādakṣamiti | mudrā cātra bhavati mahāvīreti vikhyātā sarvāśāpāripūrakī | āhvānanamantrā cātra bhavati | om he he kumārarūpisvarūpiṇe sarvabālabhāṣitaprabodhane āyāhi bhagavaṁ āyāhi | kumārakrīḍotpaladhāriṇe maṇḍalamadhye tiṣṭha tiṣṭha | samayamanusmara | apratihataśāsana hū | mā vilamba | ru ru phaṭ svāhā | eṣa bhagavaṁ mañjuśriyaḥ āhvānanamantrā | sarvasattvānāṁ sarvabodhisattvānāṁ sarvapratyekabuddhāryaśrāvakadevanāgayakṣagandharvagaruḍakinnaramahoragapiśācarākṣasasarvabhūtānāṁ ceti saptābhimantritaṁ candanodakaṁ kṛtvā caturdiśamityūrdhvamadhastiryaksarvataḥ kṣipet | sarvabuddhabodhisattvāḥ mañjuśriyaḥ svayaṁ tasya parivāraḥ sarvalaukikalokottarāśca mantrāḥ sarve ca bhūtagaṇāḥ sarvasattvāśca āgatā bhaveyuḥ | namaḥ sarvabuddhānāmapratihataśāsanānām | om dhu dhura dhura dhūpavāsini dhūpārciṣi hū tiṣṭha samayamanusmara svāhā | dhūpamantraḥ | candanaṁ karpūraṁ kuṅkumaṁ caikīkṛtya dhūpaṁ dāpayettataḥ | āgatānāṁ tathāgatānāṁ sarvabodhisattvānāṁ ca dhūpāpyāyitamanasaḥ ākṛṣṭā bhavanti | bhavati cātra mudrā yasya māleti vikhyātā sarvasattvākarṣaṇī śivā | āhvānanamantrāyāśca ayameva mudrā padmamālā śubhā | āgatānāṁ ca sarvabuddhabodhisattvānāṁ sarvasattvānāṁ cāgatānāṁ arghyo deyaḥ | karpūracandanakuṅkumairudakamāloḍya jātīkusumanavamālikavārṣikapunnāganāgavakulapiṇḍitagarābhyāṁ eteṣāmanyatamena puṣpeṇa yathārttukena vā sugandhapuṣpeṇa miśrīkṛtya anena mantreṇa arghyo deyaḥ | namaḥ sarvabuddhānāmapratihataśāsanānāṁ tadyathā - he he mahākāruṇika ! viśvarūpadhāriṇi ! arghyaṁ pratīccha pratīcchāpaya samayamanusmara tiṣṭha tiṣṭha maṇḍalamadhye praveśeya praviśa sarvabhūtānukampaka ! gṛhṇa gṛhṇa hū | ambaravicāriṇe svāhā | mudrā cātra pūrṇeti vikhyātā sarvabuddhānuvartinī | dhruvā | gandhamantrā cātra bhavati | namaḥ sarvabuddhānāṁ namaḥ samantagandhāvabhāsaśriyāya tathāgatāya | tadyathā - gandhe gandhe gandhāḍhye gandhamanorame pratīccha pratīccheyaṁ gandhaṁ samatānusāriṇe svāhā | bhavati cātra mudrā pallavā nāma sarvāśāpāripūrikā | puṣpamantrā cātra bhavati | namaḥ sarvabuddhānāmapratihataśāsanānām | namaḥ saṅkusumitarājasya tathāgatasya | tadyathā - kusume kusume kusumāḍhye kusumapuravāsini kusumāvati svāhā | tenaiva dhūpamantreṇa pūrvoktenaiva dhūpena dhūpayet |
sarvabuddhāṁ namaskṛtya acintyādbhutarūpiṇām |
balimantraṁ pravakṣyāmi samyak sambuddhabhāṣitām ||
namaḥ sarvabuddhabodhisattvānāmapratihataśāsanānāṁ tadyathā - he he bhagavaṁ ! mahāsattva ! buddhāvalokita ! mā vilamba | idaṁ baliṁ gṛhṇāpaya gṛhṇa hū hū sarvaviśva ra ra ṭa ṭa phaṭ svāhā | nivedhaṁ cānena dāpayet | baliṁ ca sarvabhautikam | bhavati cātra mudrā śaktiḥ sarvaduṣṭanivāriṇī | namaḥ sarvabuddhānāmapratihataśāsanānāṁ sarvatamo'ndhakāravidhvaṁsināṁ namaḥ samantajyotigandhāvabhāsaśriyāya tathāgatāya | tadyathā - he he bhagavaṁ ! jyotiraśmiśatasahasrapratimaṇḍitaśarīra ! vikurva vikurva mahābodhisattvasamantajvālodyotitamūrti khurda khurda avalokaya avalokaya sarvasattvānāṁ svāhā || pradīpamantrā | pradīpaṁ cānena dāpayet | mudrā vikāsinī nāma sarvasattvāvalokinī | namaḥ samantabuddhānāmapratihataśāsanānām | tadyathā - jvala jvala jvālaya jvālaya | hu | vivodhaka harikṛṣṇapiṅgala svāhā | agni kārikā mantrā | bhavati cātra mudrā sampuṭanāma lokaviśrutā | sarva sattvaprabhodyotanī bhāṣitā munivaraiḥ pūrvaṁ bodhisattvasya dhīmataḥ ||
atha khalu mañjuśrīḥ kumārabhūtaḥ vajrapāṇiṁ bodhisattvamāmantrayate sma | imāni guhyakādhipate mantrapadāni sarahasyāni paramaguhyakāni
tvadīyaṁ kulavikhyātaḥ sutaṁ ghoraṁ sadāruṇaṁ |
ya eva sarvamantrāṇāṁ sādhyamānānāṁ vicakṣaṇaiḥ ||
mūrdhūṭaka iti vikhyāta + + + jakulayorapi |
tasya nirnāśanārthāya vidyeyaṁ sampravakṣyate ||
namaḥ sarvabuddhabodhisattvānāmapratihataśāsanānām | uṁ kara kara kuru kuru mama kāryam | bhañja bhañja sarvavighnāṁ | daha daha sarvavajravināyakam | mūrdhaṭakajīvitāntakara mahāvikṛtarūpiṇe paca paca sarvaduṣṭāṁ | mahāgaṇapatijīvitāntakara bandha bandha sarvagrahāṁ | ṣaṇmukha ! ṣaḍbhuja ! ṣaṭcaraṇa ! rudramānaya | viṣṇumānaya| brahmādyāṁ devānānaya | mā vilamba mā vilamba | jhal jhal maṇḍalamadhye praveśaya | samayamanusmara | hū hū hū hū hū hū phaṭ phaṭ svāhā | eṣa saḥ paramaguhyakādhipate paramaguhyaḥ mahāvīryaḥ mañjuśrīḥ ṣaṇmukho nāma mahākrodharājā sarvavighnavināśakaḥ | anena paṭhitamātreṇa daśabhūmipratiṣṭhāpitabodhisattvā vidravante | kiṁ punarduṣṭavighnāḥ | anena paṭhitamātreṇa mahārakṣā kṛtā bhavati | mudrā cātra bhavati mahāśūleti vikhyātā sarvavighnavināśikā | asyaiva krodharājasya hṛdayam | om hrīḥ jñīḥ vikṛtānana hum | sarvaśatruṁ nāśaya stambhaya phaṭ phaṭ svāhā | anena mantreṇa sarvaśatrūṁ mahāśūlarogeṇa caturthakena vā gṛhṇāpayati | śatatajapena vā yāvad rocate, maitratāṁ vā na pratipadyate | atha karuṇācittaṁ labhate | jāpānte muktirna syāt | mṛyata iti ratnatrayāpakariṇāṁ kartavyaṁ nāśeṣaṁ saumyacittānāṁ mudrāṁ mahāśūlaiva prayojanīyā | upahṛdayaṁ cātra bhavati | om hrīḥ kālarūpa huṁ khaṁ svāhā | mudrā mahāśūlayaiva prayojanīyā | sarvaduṣṭāṁ yamicchati taṁ kārayati | paramahṛdayam | sarvabuddhādhiṣṭhitaṁ ekākṣaraṁ nāma | hū | eṣa sarvakarmakaraḥ | mudrā mahāśūlayaiva prayojanīyā | sarvānarthanivāraṇam | sarvabhūtavaśaṅkaraḥ saṁkṣepataḥ | eṣa krodharāja sarvakarmeṣu prayoktavyaḥ maṇḍalamadhye jāpaḥ siddhikāle ca viśiṣyate | visarjanamantrā bhavanti| namaḥ sarvabuddhānāmapratihataśāsanānām | tadyathā - jayaṁ jaya sujaya mahākāruṇika viśvarūpiṇe gaccha gaccha svabhavanaṁ sarvabuddhāṁśca visarjaya | saparivārāṁ svabhavanaṁ cānupraveśaya | samayamanusmara | sarvārthāśca me siddhyantu mantrapadāḥ manorathaṁ ca me paripūraya svāhā || ayaṁ visarjanamantraḥ sarvakarmeṣu prayoktavyaḥ | mudrā bhadrapīṭheti vikhyātā | āsanaṁ cānena dāpayet | manasā saptajaptena visarjanaṁ sarvebhyaḥ laukikalokottarebhyo maṇḍalebhyaḥ mantrebhyaścaiva mantrasiddhiḥ | samayajapakālaniyameṣu ca prayoktavyeti ||
atha khalu mañjuśrīḥ kumārabhūtaḥ punarapi taṁ śuddhāvāsabhavanamavalokya taṁ mahāparṣanmaṇḍalaṁ svakaṁ ca vidyāgaṇamantrapaṭalavisaraṁ bhāṣate sma | namaḥ sarvabuddhānām apratihataśāsanānām | om riṭi svāhā || mañjuśriyasyedam anucarī keśinī nāma vidyā sarvakarmikā | mahāmudrāyā pañcaśikhāyāṁ yojyasarvaviṣakarmasu | namaḥ samantabuddhānāmapratihataśāsanānām | om niṭi | upakeśinī nāma vidyeyaṁ sarvakarmikā mudrayā vikāsinyā ca yojayet | sarvagrahakarmeṣu | namaḥ samantabuddhānāmapratihatagatīnām | om niḥ |
vidyeyaṁ balinī nāma sarvakamakarā śubhā |
mudrayā bhadrapīṭhayā saṁyuktā yakṣiṇī ānayed dhruvam ||
nāmaḥ samantabuddhānāṁ acintyādbhutarūpiṇām |
mudrayā śaktinā yuktā sarvaḍākinīghātinī ||
om jñaiḥ svāhā |
vidyā kāpatalinī nāma mañjughoṣeṇa bhāṣitā |
samantāsarvabuddhaiśca praśastā divyarūpiṇī ||
namaḥ samantabuddhānām apratihatagatipracāriṇām |
tadyathā - om varade svāhā |
mudrā triśikhenaiva prayojayet | śreyasātmakaḥ |
bahurūpadharā devī kṣiprabhogapasādhikā ||
namaḥ samantabuddhānāṁ acintyādbhutarūpiṇām |
om bhūri svāhā |
mudrayā śūlasaṁyuktā sarvajvaravināśinī |
namaḥ samantabuddhānāmacintyādbhutarūpiṇām ||
om nu re svāhā |
vidyā tārāvatī nāma praśastā sarvakarmasu |
mudrayā śaktiyaṣṭyā tu yojitā vighnaghātinī ||
namaḥ samantabuddhānāmacintyādbhutarūpiṇām |
tadyathā - om vilokini svāhā |
vidyā lokavatī nāma sarvakośavaśaṅkarī |
yojitā vajramudreṇa sarvasaukhyapradāyikā ||
namaḥ samantabuddhānāmacintyādbhutarūpiṇām |
tadyathā- om viśve viśvasambhave viśvarūpiṇi kaha kaha āviśāviśa | samayamanusmara | ruru tiṣṭha svāhā |
eṣā vidyā mahāvīryā darśitā lokanāyakaiḥ |
daṁṣṭramudrāsametāstrasarvasattvā + veśinī ||
śubhā varadā sarvabhūtānāṁ viśveti samprakāśitā |
namaḥ samantabuddhānāmacintyādbhutarūpiṇām ||
tadyathā - om śvetaśrī vapuḥ svāhā |
mayūrāsanena mudreṇa vinyastā sarvakarmikā |
mahāśvetiti vikhyātā acintyādbhutarūpiṇī ||
saubhāgyakaraṇaṁ loke naranārīvaśaṅkarī |
namaḥ samantabuddhānāmacintyādbhutarūpiṇām ||
tadyathā - om | khikhirikhiri bhaṅguri sarvaśatruṁ stambhaya jambhaya mohaya vaśamānaya svāhā |
eṣā vidyā mahāvidyā yoginīti prakathyate |
yojitā vakkramudreṇa duṣṭasattvaprasādinī ||
namaḥ samantabuddhānāmapratihatagatipracāriṇām |
tadyathā - om śrīḥ |
eṣā vidyā mahālakṣmī lokanāthaistu deśitā |
mudrā sampuṭayā yuktā mahārājyapradāyikā ||
namaḥ samantabuddhānāṁ sarvasattvābhayapradāyinām |
tadyathā - om | ajite ! kumārarūpiṇe ! ehi āgaccha mama kāryaṁ kuru svāhā |
ajiteti vikhyātā kumārī amṛtodbhavā |
mudrayā pūrṇayā yuktā sarvaśatrunivāraṇī ||
namaḥ samantabuddhānāmacintyādbhutarūpiṇām |
tadyathā - om jaye svāhā | vijaye svāhā | ajite svāhā | aparājite svāhā |
caturbhaginya iti vikhyātā bodhisattvānucārikā |
paryaṭanti mahīṁ kṛtsnāṁ sattvānugrahakārikāḥ ||
bhrātā stumburuvikhyātā etāsāmanucārakaḥ |
nauyānasamārūḍhā andurdhetuḥ nivāsinaḥ ||
muṣṭimudreṇa vinyastā sarvāśāpāripūrikā |
namaḥ samantabuddhānāṁ lokāgrādhipatīnām ||
tadyathā- om | kumāra ! mahākumāra ! krīḍa krīḍa ṣaṇmukhabodhisattvānujñāta ! mayūrāsanasaṅghodyatapāṇi raktāṅga ! raktagandhānulepanapriya ! kha kha khāhi khāhi khāhi | huṁ nṛtya nṛtya | raktāpuṣpārcitamūrti samayamanusmara | bhrama bhrama bhrāmaya bhrāmaya bhrāmaya | lahu lahu māvilamba sarvakāryāṇi me kuru kuru citrarūpadhāriṇe tiṣṭha tiṣṭha huṁ huṁ sarvabuddhānujñāta svāhā |
bhāṣitā bodhisattvena mañjughoṣeṇa nāyinā |
ṣaḍvikārā mahī kṛtsnā pracacāla samantataḥ ||
hitārthaṁ sarvasattvānāṁ duṣṭasattvanivāraṇam |
maheśvarasya suto ghoro vaineyārthamihāgataḥ ||
skandamaṅgārakañcaiva grahacihnaiḥ sucihnitaḥ |
mañjubhāṣiṇī tato bhāṣe karuṇāviṣṭena cetasā ||
mahātmā bodhisattvo'yaṁ bālānāṁ hitakāriṇaḥ |
sattvacaryā yataḥ prokto viceruḥ sarvato jagat ||
mudrāśaktiyaṣṭyānusaṁyukto sa mahātmanaḥ |
āvartayati brahmādyāṁ kiṁ punarmānuṣaṁ phalam ||
kaumārabhittamakhilaṁ kalyamasya samāsataḥ |
kārttikeyamañjuśrīḥ mantro'yaṁ samudāhṛtaḥ ||
sattvānugrahakāmyarthaṁ bodhisattva ihāgataḥ |
tryakṣaraṁ nāma hṛdayaṁ mantrasyāsya udāhṛtam ||
sarvasattvahitārthāya bhogākarṣaṇataptaraḥ |
mudrayā śaktiyaṣṭyā tu vinyastaḥ sarvakarmikaḥ ||
om hū jaḥ |
eṣa mantraḥ samāsena kuryānmānuṣakaṁ phalam |
namaḥ samantabuddhānāṁ samantodyotitamūrtinām ||
om vikṛtagraha huṁ phaṭ svāhā ||
upahṛdayaṁ cāsya saṁyukto mudrāśaktinā tathā |
āvartayati bhūtāni sagrahāṁ mātarāṁ tathā ||
sarvamudritamudreṣu vinyastā saphalā bhavet |
vitrāsayati bhūtānāṁ duṣṭāviṣṭavimocanī |
eṣa mañjuśriyasya kumārabhūtasya kārttikeyamañjuśrīrnāma kumāraḥ anucaraḥ sarvakarmikaḥ japamātreṇaiva sarvakarmāṇi karoti, sarvabhūtāni trāsayati, ākarṣayati, vaśamānayati, śoṣayati, ghātayati, yathepsitaṁ vā vidyādharasya tat sarvaṁ sampādayati | namaḥ samantabuddhānāmapratihataśāsanānām | tadyathā - om brahma subrahma brahmavarcase śāntiṁ kuru svāhā ||
eṣa mantro mahābrahmā bodhisattvena bhāṣitaḥ |
śāntiṁ prajagmurbhūtāni tatkṣaṇādeva śītalā ||
mudrā pañcaśikhāyuktā kṣipraṁ svastyayanaṁ bhavet |
ābhicārukeṣu sarveṣu athavo cedapaṭhyate ||
eṣa saṁkṣepata ukto kalpamasya samāsataḥ |
namaḥ samantabuddhānāmapratihataśāsanānām ||
tadyathā - om garuḍavāhana ! cakrapāṇi ! caturbhuja ! hu hu samayamanusmara | bodhisattvo jñāpayati svāhā ||
ājñapto mañjughoṣeṇa kṣipramarthakaraḥ śivaḥ |
vidrāpayati bhūtāni viṣṇurūpeṇa dehinām ||
mudrā triśikhe yuktaḥ kṣipramarthakaraḥ sthiraḥ |
ya eva vaiṣṇave tantre kathitāḥ kalpavistarāḥ ||
upāyavaineyasattvānāṁ mañjughoṣeṇa bhāṣitāḥ |
namaḥ samantabuddhānāmapratihataśāsanānām ||
tadyathā - om mahāmaheśvara ! bhūtādhipativṛṣadhvaja ! pralambajaṭāmakuṭadhāriṇe sitabhasmadhūsaritamūrti hu phaṭ phaṭ | bodhisattvo jñāpayati svāhā ||
eṣa mantro mayā proktaḥ sattvānāṁ hitakāmyayā |
śūlamudrāsamāyuktāḥ sarvabhūtavināśakaḥ ||
yanmayā kathitaṁ pūrvaṁ kalpamasya purātanam |
saivamiti vakṣyante sattvā bhūtalavāsinaḥ ||
vividhā guṇavistārāḥ śaivatantre mayoditāḥ |
namaḥ samantabuddhānāmapratihataśāsanānām ||
tadyathā - om śakuna mahāśakuna padmavitatapakṣa sarvapannaganāśaka kha kha khāhi khāhi samayamanusmara | hu tiṣṭha | bodhisattvo jñāpayati svāhā ||
eṣa mantro mahāvīryaḥ vainateyeti viśrutaḥ |
durdāntadamako śreṣṭhaḥ bhogināṁ viṣanāśanam ||
mahāmudrayā samāyuktāḥ hantyanartha sudāruṇām |
vicikitsayati na sandeho viṣaṁ sthāvarajaṅgamam ||
sattvānupāyavaineyā bodhisattvasamājñayā |
vicerurgaruḍarūpeṇa pākṣirāṭ sa mahādyutiḥ ||
yāvantaḥ gāruḍe tantre kathitāḥ kalpavistarāḥ |
te mayaivoditāḥ sarve sattvānāṁ hitakāraṇāt ||
garutmā bodhisattvastu vainateyārthamihāgataḥ |
bhogināṁ viṣanāśāya viceruḥ pakṣirūpiṇaḥ ||
yāvanto laukikā mantrāḥ te'smi kalpa udāhṛtāḥ |
vaineyārthaṁ hi sattvānāṁ vicarāmi tathā tathā ||
ye tu tāthāgatīmantrāḥ kuliśāṅkukulayorapi |
te'smin kalpavistare bhāṣiutā pūrvameva tu ||
yathā hi dhātrī bahudhā bālānāṁ lālati yatnataḥ |
tathā bāliśabuddhīnāṁ mantrarūpī carāmyaham ||
daśabalai kathitaṁ pūrve adhunā ca mayoditam |
sakalaṁ mantratantrārthaṁ kumāro'pyāha mahādyutiḥ ||
jinavaraiśca ye gītā gītā daśabalātmajaiḥ |
mañjusvareṇa te gītā acintyādbhutarūpiṇām ||
atha khalu mañjuśrīḥ kumārabhūta sarvāvantaṁ śuddhāvāsabhavanaṁ taṁ ca mahāparṣanmaṇḍalavalokya sarvasamayasañcodanīṁ nāma samādhiṁ samāpadyate sma | yatra samādheḥ pratiṣṭhitasya aśeṣasattvanirhāracaryāmanasaḥ sarvasattvā pratiṣṭhitāḥ bhaveyuḥ, samanantarasamāpannasya mañjuśriyaḥ kumārabhūtasya sarvāvantaṁ śuddhāvāsabhavanaṁ vicitramaṇiratnavyūhālaṅkāramaṇḍalaṁ acintyādbhutabodhisattvavikurvaṇaṁ sarvapratyekabuddhāryaśrāvakacaryāpraviṣṭairapi bodhisattvaiḥ daśabhūmipratiṣṭhiteśvarairapi na śakyate maṇḍalaṁ likhituṁ vā, kaḥ punarvādo pṛthagjanabhūtaiḥ sattvai ta divyamāryamaṇḍalasamayanirhāravasthānāvasthitaṁ mañjuśriyaṁ kumārabhūtaṁ dṛṣṭvā sarve buddhā bhagavantaḥ sarvapratyekabuddhāḥ, sarve āryaśrāvakāḥ, sarve bodhisattvāḥ, daśabhūmipratiṣṭhitāḥ, yauvarājyābhiṣekasamanuprāptā āryā pratipannāśca sarve sattvā sāśravā anāśravāśca mañjuśriyaḥ kumārabhūtasyādhiṣṭhānenācintyaṁ buddhabodhisattvācaryāniṣyanditaṁ samādhiviśeṣamānasodbhavaṁ maṇḍalaṁ praviṣṭamātmānaṁ sañjānante sma | na śakyate tat pṛthagjanaiḥ sattvaiḥ samanasāpyālambayitum, kaḥ punarvādo likhituṁ lekhayituṁ vā ||
atha mañjuśrīḥ kumārabhūtaḥ, tā mahāparṣanmaṇḍalasamayamanupraviṣṭaḥ sattvānāmantrayate sma | śṛṇvantu mārṣāḥ ! anatikramaṇīyametat tathāgatānāṁ bodhisattvānāṁ ca samayaḥ, kaḥ punarvādo'nyeṣāṁ sattvānām āryānāryāṇām | atha mañjuśrīḥ kumārabhūtaḥ vajrapāṇiṁ guhyakādhipatimāmantrayate sma | nirdiṣṭaṁ bho jinaputrātikrāntamānudhyakaṁ samayaṁ mānasodbhavaṁ mānuṣyakaṁ tu vakṣye parinirvṛtānāṁ ca tathāgatānām, yatra sattvā samanupraviśya sarvamahālaukikalokottarā siddhiṁ gaccheyuḥ ||
atha khalu vajrapāṇirguhyādhipatiḥ mañjuśriyaṁ kumārabhūtamāmantrayate sma | bhāṣa bhāṣa tvaṁ bho jinaputra ! yasyedānīṁ kālaṁ manyase |
parinirvṛte lokanāthe śākyasiṁhe anutare |
buddhatva iva sattvānāṁ tvadīyaṁ maṇḍalaṁ bhuvi ||
dṛṣṭimātro hi loko'smin mantrā siddhiṁ prajagmire |
ajñānavidhihīnaṁ tu śayānavikṛtena vā ||
mantrā siddhiṁ na gaccheyuḥ brahmasyāpi mahātmanaḥ |
anabhiyuktā tantre'smin adṛṣṭasamayodite ||
mantrā siddhiṁ na gacchanti yatnenāpyanekadā |
samayaprayogahīnaṁ śakrasyāpi prayatnataḥ ||
mantrāḥ siddhiṁ na gacchanti kiṁ punarbhuvi mānuṣe |
samayaśāstratattvajñe caryākarmasu sādhane |
paṭhitamātrā hi sidhyante mātrā āryā ca laukikāḥ ||
maṇḍalaṁ mañjughoṣasya praviṣṭaḥ sarvakarmakṛt |
mantrasiddhirdhruvaṁ tasya kumārasyaiva śāsane ||
atha khalu vajrapāṇirguhyādhipatiḥ taṁ mahāsattva madhye bhāṣate sma | saṁkṣepataḥ bho bho mahābodhisattva ! sattvānāmarthāya maṇḍalavidhānaṁ bhāṣasveti ||
evamuktastu guhyakādhipatinā mañjuśrīḥ kumārabhūtaḥ sarvasattvānāmarthāya maṇḍalavidhānaṁ bhāṣate sma | ādau tāvat pratihārakapakṣe caitravaiśākhe ca māse sitapakṣe praśastadivase śuddhagrahanirīkṣite śubhanakṣatrasaṁyukte śuklapratipadi pūrṇamāsyāṁ vā anye vā kāle prāvṛṇmāsavivarjite pūrvāhṇe bhūmimadhiṣṭhātavyaṁ mahānagaramāsṛtya yatra vā svayaṁ tiṣṭhenmaṇḍalācāryaḥ samudragāminīṁ vā nadīmāśrityaḥ, samudrataṭasamīpaṁ vā mahānagarasya pūrvottare digbhāge nātidūre nātyāsanne maṇḍalācāryeṇa sattvānā saptāhaṁ pakṣamātraṁ vā ekānte uḍayaṁ kṛttvā prativastavyam | yaḥ tasmin sthāne sucaukṣaṁ pṛthivīpradeśaṁ samantāccaturasraṁ ṣoḍaśahastaṁ dvādaśahastaṁ vā apagatapāṣāṇakaṭhallabhasmāṅgāratuṣakapālāsthivarjitaṁ sucaukṣaṁ supasuparikarmitaṁ pṛthivīpradeśaṁ nighrātmakenodakena pañcagavyasanmiśritena candanakarpūrakuṅkumodakena vā yamāntakena krodharājenāṣṭasahasrābhimantritena pañcaśikhamahāmudrāsaṁyuktena taṁ pṛthivīpradeśaṁ abhyukṣayeccaturdikṣu ityūrdhvamadhastiryag vidikṣu ca sarvataḥ kṣipet | tato taṁ pṛthivīpradeśaṁ samantāccaturasraṁ ṣoḍaśahastaṁ dvādaśahastaṁ vā aṣṭahastaṁ vā, tatra ṣoḍaśahastaṁ jyeṣṭhaṁ madhyaṁ dvādaśahastaṁ kanyasaṁ aṣṭahastam | etat trividhaṁ proktaṁ maṇḍalaṁ sarvadarśibhiḥ rājyakāmāya tato jyeṣṭhaṁ madhyamaṁ sambhogavardhanaṁ kanyasaṁ samayamātraṁ tu sarvakarmakaraṁ śivam | tato'nyatamaṁ manasepsitaṁ maṇḍalamālikhet | tatra taṁ pṛthivīpradeśaṁ dvihastamātraṁ khanet | tatra pāṣāṇāṅgārabhasmāsthikeśādayo vividhā vā prāṇakajātayaḥ yadi dṛśyante, anyaṁ pṛthivīpradeśaṁ khanet | nirupahatyaṁ nirupadravaṁ bhavet | na cet parvatāgranadīpulinasamudrotsaṅgamahānadīpulinasikatādicayaṁ mahatā prayatnataḥ sa pratyavekṣitaṁ sucaukṣa niḥprāṇakaṁ kṛtvā likhet | taṁ pṛthivīpradeśaṁ bhūyo niḥprāṇenodakena pañcagavyasanmiśreṇa nadīkūlamṛttikayā medhyayā valmīkamṛttikayā vā yatra prāṇakā na santi, tayā mṛttikayā pūrayitavyam | pūrayitvā ca svākoṭitaṁ samatalaṁ samantāt trividhaṁ maṇḍalaṁ yathepsitaṁ kārayet | caturdikṣu catvāraḥ khadirakīlakāṁ nikhanet | krodharājenaiva saptābhimantritaṁ kṛtvā, pañcaraṅgikeṇa sūtreṇa saptābhimantritena krodhahṛdayena kṛtvā samantā tanmaṇḍalaṁ caturasrākāreṇa veṣṭayet | evaṁ madhyame sthāne evamabhyantare caturasrākāraṁ kārayet | madhyasthānasthitena maṇḍalācāryeṇa vidyā aṣṭasahasraṁ mūlamantrā uccārayitavyā mahāmudrā pañcaśikhāṁ badhvā mūṁlamantreṇa sasakhāyarakṣā ātmarakṣā ca kāryā | japataśca niṣkasarvahimaṇḍalaṁ pradakṣiṇīkṛtya prāṅmukhaḥ kuśaviṇḍakopaviṣṭaḥ sarvabuddhabodhisattvānāṁ manasi kurvāṇaḥ | samantācca tanmaṇḍalaṁ caturasrākāreṇa veṣṭayet | bahirnādhaḥ ekarātroṣitāṁ kṛtvā pravāsayet ||
tatra maṇḍalācāryeṇa kṛtapuraścaraṇena svatantramantrakuśalena upāyasattvārthamahāyānādhimuktena ekarātroṣitena susakhāyasametena vidhiśāstradṛṣṭena karmaṇā pañcaraṅgikena cūrṇena ślakṣṇojjvalena suparikarmakṛtena ṣaḍkṣarābhimantrite hṛdayenābhimantyaṁ taṁ cūrṇaṁ maṇḍalamadhye sthāpayet | bahiścocchritadhvajapatākatoraṇe catuṣpathālaṅkṛtaṁ kadalīstasbharopitaphalabharitapiṇḍībhiḥ pralambamānamāhatabherīmṛdaṅgaśaṅkhatantrīnirghoṣanināditaṁ pṛthivīpradeśaṁ kuryāt | praśastaśabdadharmaśravaṇacatupparṣānukūlamahāyānasūtrāṁ caturdikṣu pustakāṁ vācayan ||
tadyathā - bhagavatī prajñāpāramitā dakṣiṇāṁ diśi vācayet | āryacandrapradīpasamādhiḥ paścimāyāṁ diśi | āryagaṇḍavyūha uttarāyāṁ diśi | āryasuvarṇaprabhāsottamasūtraṁ pūrvāyāṁ diśi | evamadhītacatuḥsūtrāntikaṁ pudgalāṁ dharmabhāṇakaṁ pustakābhāvādddhyeṣayet | dharmaśravaṇāya tato maṇḍalācāryeṇotthāya candanakarpūrakuṅkumavyāmiśrakeṇa śvetasugandhapuṣpaiḥ mūlamantraṁ japatā sarvatastaṁ maṇḍalamabhikiret | abhikīrya ca bahirnirgacchet | saptāhāddhaviṣyāhāroṣitāṁ dvau trayo vā utpāditabodhicittaṁ upoṣadha upavāsocitāṁ citrakarā nipuṇatarāṁ praveśayet | mūlamantreṇaiva śikhāvandhaṁ kṛtvā, tataḥ suvarṇarūpyavividharatnapañcavicitrojjvalacārusūkṣmacūrṇatāmbrāṁ pratigṛhya, mahābhogaiḥ sattvaiḥ mahārājānaiśca dhārmikaiḥ likhāpanīyam | bodhiparāyaṇīyaṁ bodhiparāyaṇaṁ niyataṁ ||
maṇḍalaṁ darśanādevaṁ kiṁ punarmantrasādhane |
sattvānāmalpapuṇyānāṁ nirvṛte śākyapuṅgave ||
kuta evaṁvidhā bhogā vidhireṣā tu kalpyate |
daridrajanatāṁ dṛṣṭvā mañjughoṣo mahādyutiḥ ||
udīrayet kalpasaṁkṣepaṁ maṇḍalaṁ tu samāsataḥ |
śālitaṇḍulacūrṇaistu sūkṣmaiḥ pañcaraṅgojjvalaiḥ ||
śuklapītaraktakṛṣṇaharitavarṇairvarṇayet |
pūrvasthāpitakaṁ cūrṇaṁ maṇḍalācāryeṇa svayaṁ gṛhya, mahāmudrāṁ pañcaśikhāṁ badhvā mūlamantraṁ japatā taṁ cūrṇaṁ mudrayet | apareṇa tu sādhakācāryeṇa maṇḍalabahirdakṣiṇapūrvāyāṁ diśi vidhidṛṣṭena karmaṇā agnikuṇḍaṁ kārayet | dvihastapramāṇaṁ hastamātranimnaṁ samantāt padmapuṣkarākāraṁ bahiḥ padmapuṣkarākārā palāśakāṣṭhasamidbhiḥ agniṁ prajvālya śrīphalakāṣṭhasamidhānāṁ vitastimātrapramāṇānāṁ sādrāṁ dadhimadhughṛtāktā mūlamantraṁ ṣaḍakṣarahṛdayena vā mudrāmuṣṭiṁ badhvā āhvayet | āhūya ca pūrvoktainaiva ekākṣaramūlamantrahṛdayena bhūyo aṣṭaśataṁ juhuyāt ||
tato maṇḍalācāryeṇa baddhoṣṇīṣakṛtaparikaraḥ ātmanā citrakarāṁśca nipuṇatarānātmanā kārayet | tato maṇḍalācāryeṇa buddhabodhisattvāṁ manasi kurvatā pūrvoktenaiva dhūpamantreṇa dhūpaṁ daitā añjaliṁ kṛtvā sarvabuddhabodhisattvāṁ praṇamya, mañjuśriyaṁ kumārabhūtaṁ namaskṛtya cūrṇaṁ gṛhītvā, ākārayet | rūpaṁ citrakaraiśca pūrayitavyam | etena vidhinā prathamata eva buddhaṁ bhagavantaṁ śākyamuniṁ sarvākāravaropetaṁ ratnasiṁhāsanopaviṣṭaṁ śuddhāvāsabhavanasthaṁ dharmaṁ deśayamānamālikhet | likhitaśca maṇḍalācāryasyānusādhakena ātmarakṣāvidhānaṁ mūlamantreṇa kṛtvā sarvabhūtikā balirdeyā caturdikṣurdhvamadhaḥ bahirmaṇḍalasya kṣipet ||
tato snātvā agnikuṇḍasamīpaṁ gatvā śucivastraprāvṛtena śucinā kṛtā rakṣāvidhānena ghṛtāhutīnāṁ kuṅkumamiśrāṇāmaṣṭasahasraṁ juhuyānmūlamantreṇa | tataḥ kuśaviṇḍakopaviṣṭena japaṁ kurvataḥ tatraiva sthātavyam | śvetasarṣapāṇāmaṣṭābhimantritaṁ kṛtvā yamāntakakrodharājenābhimantrya śarāvasampuṭe sthāpayet | anekākāravikṛtarūpaghorasvaravātavarṣadurdinamanyatamānyatamaṁ vā vighnamāgataṁ dṛṣṭvā hutena sarṣapāhutayaḥ sapta hotavyāḥ | tato vighnāḥ praṇaśyanti | manuṣyavighnairvā pañcāhutayo hotavyā | stambhitā bhavanti aśaktivantaḥ puruṣā mṛyanti vā | amānuṣyairvā gṛhṇante tatkṣaṇādeva na sandehosti | kathañcana śakro'pi mriyate kṣipram | kiṁ punarduṣṭacetasā manuṣyāḥ, itare vā vighnā yamāntakakrodhabhayā nirnaṣṭā vidravanti ito ita iti ||
tato'nusādhakena tatraiva kuśaviṇḍakopaviṣṭena yamāntakakrodharājānaṁ japaṁ kurvāṇa sthātavyam | tato maṇḍalācāryeṇa bhagavataḥ śākyamuneḥ pratimāyā dakṣiṇe pārśve dvau pratyekabuddhau padmāsanopaviṣṭau paryaṅkenopaviṣṭau kāryau, tayoradhastād dvau mahāśrāvakau dharmaṁ śṛṇvantaḥ kāryau | teṣāmapi dakṣiṇataḥ bhagavānāryāvalokiteśvaraḥ sarvālaṅkāravibhūṣitaḥ śaratkāṇḍagauraḥ padmāsanopaviṣṭaḥ, vāmahastena padmaṁ gṛhītvā dakṣiṇahastena varadaḥ | tasyāpi dakṣiṇataḥ bhagavatī paṇḍaravāsinī padmahastā dakṣiṇena hastena bhagavantaṁ śākyamuniṁ vandamānā padmāsanopaniṣaṇṇā jaṭāmakuṭadhāriṇī śvetapaṭṭavastranivastā paṭṭāṁśukottarāsaṅginī kṛṣṇabhasmatṛmuṇḍīkṛtā | evaṁ tārā, bhrukuṭī svakasvakāsaneryāyathe susthitā kāryā | upariṣṭācca bhagavatī teṣāṁ prajñāpāramitā, tathāgatalocanā, uṣṇīṣarājā svakāryāḥ | evaṁ bodhisattvāḥ ṣoḍaśa kāryāḥ | tadyathā - samantabhadraḥ, kṣitigarbhaḥ, gaganagañjaḥ sarvanīvaraṇaviṣkambhī, apāyajaha maitreyaḥ, camaravyagrahastaḥ, buddhaṁ bhagavantaṁ nirīkṣamāṇaḥ, vimalagatiḥ, vimalaketuḥ, sudhana, candraprabha, vimalakīrti, sarvavyādhicikitsakaḥ sarvadharmīśvararājaḥ, lokagatiḥ, mahāmatiḥ, patidharaśceti | ete ṣoḍaśa mahābodhisattvāḥ prasannamūrtayaḥ sarvālaṅkārabhūṣitā lekhyāḥ | pradhānavidyārājaḥ, vidyārājñī abjakūle rūpakamudrā | sa ca yathāsmarattaḥ āgamataśca yathāsthāneṣu vā śeṣā lekhyāḥ | ante ca sthāne caturasrākāraṁ sthānaṁ sthāpaye padmapuṣpasaṁskṛtam | yena smaritā vidyā devatā te'smin sthāne tiṣṭhantviti ||
evaṁ dakṣiṇe pārśve bhagavataḥ śākyamuneḥ dvau pratyekabuddhau gandhamādanaḥ, upāriṣṭaśceti | evaṁ prāṅmukhaṁ maṇḍalaṁ sarvataḥ praveśadvāraṁ kāryam | bhagavataḥ śākyamuneḥ pārśve aparau dvau pratyekabuddhau candanasiddhaśceti ālekhyau | teṣāmadhastād dvau mahāśrāvakau mahākāśyapamahākātyāyanaścālekhyau | teṣāmapi vāmataḥ āryavajrapāṇikuvalayaśyāmābhaḥ prasannamūrtiḥ sarvālaṅkārabhūṣitaḥ dakṣiṇe cāmaravyagrahastaḥ vāmena krodhamūrtihastaḥ vajramuṣṭiḥ vajrāṅkuśi vajraśṛṅkhalā subāhu vajrasena yathāveṣacinhasthānāsanasarvavidyārājñārājñīsaparivāraḥ rūpamudrādiṣu yathāsmaraṇā lekhyāḥ | teṣāmapi vāmataḥ caturasrākāramubhayavajramudrāṁ likhet | likhya ca vaktavyam, ye'tra sthāne na smaritā vidyāgaṇāḥ, te'tra sthānena smaritā vidyāgaṇāḥ, te'tra sthāne tiṣṭantviti ||
teṣāmupariṣṭāt vedyāramitāḥ bhagavatī māmakī ālekhyāḥ sarvālaṅkāravibhūṣitāśca tāḥ prasannamūrtayaḥ ||
teṣāmapyupariṣṭā aṣṭau uṣṇīṣarājānaḥ samantajvālamālākulāḥ | mudrā ca svakasvakāni mahārājacakravartīrūpāṇi ālekhyāni | kanakavarṇasuprasannendriyāṇi sarvālaṅkāravibhūṣitāni | īṣat tathāgataḥ pratimadṛṣṭijātāni | tadyathā - cakravartī, uṣṇīṣaḥ, abhyudgatoṣṇīṣa, sitātapatra, jayoṣṇīṣa, kamaloṣṇīṣa, tejorāśi, unnatoṣṇīṣa iti ||
ete ataḥ uṣṇīṣarājānaḥ pratyekabuddhānāṁ vāmataḥ ālekhya, dvāre buddho bodhisattvo kāryapraveśatadakṣiṇato lokātikrāntagāmī nāma jaṭāmakuṭadhārī saumyamūrtiḥ dakṣiṇahastena akṣasūtraṁ gṛhītvā vāmahastena kamaṇḍaluṁ dvārābhimukhaḥ īṣadbhrukuṭīvadanaḥ vāmataḥ praveśe mahābodhisattva ajitañjayo nāma ālekhyaḥ | prasannamūrtiḥ jaṭāmakuṭadhārī daṇḍakamaṇḍaluvāmakarāvasaktaḥ dakṣiṇahastena akṣasūtraṁ gṛhītvā varapradānakaraḥ īṣadbhrukuṭivadanaḥ dvārābhimukha ālekhyaḥ ||
siṁhāsanasyādhastād dharmacakraḥ samantajvālamālākulaḥ, tasyāpyadhastāt ratnavimānaḥ, tatrastho bhagavāṁ mahābodhisattvaḥ mañjuśrīḥ kumārabhūtaḥ kumārarūpī kuṅkumagaurākāraḥ prasannamūrtiḥ cārurūpī īṣit prahasitavadanaḥ vāmahaste nīlotpalāvasaktaḥ dakṣiṇahastena śrīphalāvasaktavaradaḥ sarvabālālaṅkārabhūṣitapañcacīrakopaśobhitaḥ muktāvalīyajñopavītaḥ paṭṭāṁśukottarīyaḥ paṭṭavastranivastaḥ samantaprabhaḥ samantajvālamālākulaḥ padmāsanopaniṣaṇṇaḥ yamāntakakrodharājatadṛṣṭiḥ maṇḍalapraveśadvārābhimukhaḥ cārudarśano sarvataḥ ālekhyaḥ ||
tasya dakṣiṇe pārśve padmasyādhastād yamāntakaḥ krodharājā ālekhyaḥ mahāvikṛtarūpī samantajvālamālākulaḥ ājñāṁ pratīcchamānaḥ mahābodhisattvagatadṛṣṭiḥ sarvata ālekhyaḥ | vāmapārśve padmasyādhastācchuddhāvāsakāyikāḥ devaputrarūpiṇaḥ bodhisattvāḥ pañca ālekhyāḥ | tadyathā - sunirmalaḥ sudāntaḥ, suśāntaḥ, saṁśuddhaḥ tamodghātanaḥ, samantāvalokaśceti | sarve ca te śuddhāvāsabhavanopaniṣaṇṇaḥ anekaratnojvalaśilātalākāraḥ samantajvālavicitrapuṣpāvakīrṇaścārurūpī ālekhyaḥ ||
bahiḥ samantāccaturasrākāraṁ catustoraṇākāraṁ caturdiśaṁ vicitrapañcaraṅgojjvalaṁ supraguṇarekhāvanaddhaṁ abhyantaramaṇḍalaṁ kāryam | pūrvāyāṁ diśi bhagavataḥ śākyamuneḥ upariṣṭād rekhābhiḥ madhye saṅkusumitarājendraḥ padmāsanopaniṣaṇṇaḥ tathāgatavigrahaḥ svalpamātraḥ kāryasamantajvālamālākulaḥ varadapradānahastaḥ paryaṅkopaniṣaṇṇaḥ ||
tasya dakṣiṇataḥ uṣṇīṣacakravarttimudrā lekhyā | vāmatastejorāśimudrā lekhyā | tathāgatalocanāyā upariṣṭāt prajñāpāramitāmudrā lekhyā | bhagavataḥ āryāvalokiteśvarasyopariṣṭāt prajñāpāramitāmudrāyā dakṣiṇataḥ bhagavānamitābhaḥ tathāgatavigrahaḥ kāryaḥ varapradānahastaḥ padmāsanopaniṣaṇṇaḥ samantajvālamālākulaḥ ||
tasyāpi dakṣiṇataḥ pātracīvaramudre kāryau | evamanupūrvataḥ praveśasthāne padmamudrā kāryāḥ | bhagavatā saṅkusumitarājasya tathāgatasya vā mato uṣṇīṣatejorāśimudrā lekhyā samantajvālamālākulāḥ ||
tasyāpi vāmataḥ ratnaketustathāgataḥ kāryaḥ, ratnaparvatopaniṣaṇṇaḥ dharmaṁ deśayamānaḥ nīlavaiḍūryamarakatapadmarāgavicitrajvālārciṣi nirgatasamantātsamantaprabha ālekhyaḥ ||
tasyāpi vāmataḥ jayoṣṇīṣamudrā samantajvālamālākulā ālekhyā | tasyāpi vāmataḥ dharmacakramudrā ālekhyā samantajvālāvatī | tasyāpi vāmataḥ khakharakakamaṇḍalumakṣasūtrakamaṇḍaluṁ bhadrapīṭhamudrā ālekhyā | anupūrvataḥ dvārasthāne vajrasūcyobhayataḥ samantajvāla ālekhyaḥ | bhagavato mañjuśriyasyādhastānmahāmudrā pañcaśikhā nāma utpalamudrā vā lekhyā | samantajvālinau etau anyo'nyāsaktaṁ samantamaṇḍalākāramālekhyam | dvārataḥ paścānmukhapraveśataḥ prāṅmukhaśca kāryaḥ | sarveṣvapi bahirmaṇḍalaṁ bhavati pañcavarṇaraṅgojjvalaṁ vicitracārudarśanaṁ, catuḥkoṇavibhaktaṁ, catustoraṇākāraṁ caturdiśaṁ dvihastamātrābhyantaramaṇḍalato bahirālekhyam | pūrvasyāṁ diśi mahābrahmā caturmukhaḥ śuklavastranivastaḥ śvetastrottarāsaṅginaḥ śvetayajñopavītaḥ kanakavarṇaḥ jaṭāmakuṭadhārī daṇḍakamaṇḍaluṁ vāmāvasaktapāṇiḥ ||
tasya dakṣiṇataḥ ābhāsvaro devaputraḥ kāryaḥ kanakavarṇaḥ dhyānāntaragatamūrttiḥ paṭṭavastranivastaḥ paṭṭāṁśukottarīyaḥ suprasannavadanaḥ jaṭāmakuṭadhārī śvetayajñopavītaḥ paryaṅkopaniṣaṇṇaḥ dakṣiṇahastena varadaḥ ||
tasya dakṣiṇata akaniṣṭho devaputraḥ kāryaḥ sarvālaṅkārabhūṣitaḥ prasannamūrttiḥ dhyānagatacetasaḥ paṭṭavastranivasananivastaḥ paṭṭāṁśukottarīyaḥ ||
tasya dakṣiṇataḥ paryaṅkopaviṣṭaḥ dakṣiṇahastena varadaḥ śvetayajñopa vītaḥ ||
evamanupūrvataḥ, santuṣitaḥ sunirmitaḥ, paranirmitaḥ, suyāmaśakraprabhṛtayo devaputrā ālekhyā yathānupūrvataḥ yathāveṣasaṁskṛtāḥ ||
śakrasyādhastāccaturmahārājakāyikāḥ sadāmattāḥ mālādhāriṇo karoṭapāṇayaḥ vīṇādvitīyakā lekhyāḥ | bhaumāśca devaputrā yathānupūrvataḥ yathāveṣenālekhyāḥ ||
evaṁ dakṣiṇāyāṁ diśi avṛha anaya sudṛśa sudarśanaṁ parīttābha puṇyaprasavaprabhṛtayo devaputrā ālekhyā yathāveṣasthānāḥ ||
evaṁ paścimāyāṁ diśi cottarāyāṁ diśi teṣāmadhastād dvipaṅktyāśritā ālekhyāḥ | dvitīyamaṇḍalād bahistṛtīyamaṇḍalaṁ bhavati | caturdiśaṁ catvāro mahārājānaḥ anupūrvata ālekhyāḥ ||
uttarāyāṁ diśi praviśato dakṣiṇaḥ dhanadaḥ, nidhisamīpasthaḥ sarvālaṅkārabhūṣitaḥ īṣadbhagnakirīṭa yakṣarūpī | tasya dakṣiṇataḥ maṇibhadrapūrṇabhadrau yakṣasenāpatī ālekhyau ||
evamanupūrvataḥ hārītī mahāyakṣiṇī ālekhyā | priyaṅkaraḥ kumāra utsaṅgopaviṣṭo maṇḍalaṁ nirīkṣamāṇaḥ ālekhyāḥ| pañcikaḥ piṅgalaḥ bhīṣaṇaśca ālekhyaḥ ||
teṣāṁ ca samīpe yakṣāṇāṁ mudrā ālekhyāḥ | evamanupūrvataḥ varuṇo pāśahasta paścimāyāṁ diśi ālekhyaḥ | nāgau nandopanandau takṣakavāsukiprabhṛtayo'ṣṭau mahānāgarājānaḥ ālekhyāḥ ||
evaṁ dvipaṅktyāśritāḥ anupūrvataḥ yakṣarākṣasakinnaramahoragaṛṣayaḥ siddhapretapiśācagaruḍakinnaramanuṣyā manuṣyādyā oṣadhayaśca maṇiratnaviśeṣāḥ parvatāḥ saritaḥ dvīpāśca anupūrvataḥ sarve pradhānā lekhyāḥ |
dakṣiṇāyāṁ diśi yama ālekhyaḥ saparivāraḥ | mātarāḥ sapta pūrvadakṣiṇasyāṁ diśi | agniḥ samantajvālamālākulaḥ daṇḍakamaṇḍaluakṣasūtravyagrapāṇiḥ jaṭāmakuṭadhārī śvetavastranivastaḥ paṭṭāṁśukottarāsaṅgikaḥ śvetayajñopavīta kanakavarṇaḥ bhasmatripuṇḍarīkṛtaḥ ||
evaṁ nānākaraṇapraharaṇaveṣasaṁsthānavarṇatattvadvipaṅkti āśritā ālekhyāḥ | sarvataḥ praviśato bahirmaṇḍale umāpatirvṛṣavāhanāstriśūlapāṇiḥ, umā ca devī kanakavarṇā sarvālaṅkārabhūṣitā, kārtikeyaśca mayūrāsanaḥ śaktyudyatahastaḥ kumārarūpī ṣaṇmukhaḥ raktābhāsamūrtiḥ pītavastrāanivastaḥ | pītavastrottarāsaṅgaḥ vāmahastena ghaṇṭāṁ gṛhītvā raktapatākāṁ ca anupūrvataḥ bhṛṅgiriṭi atyantakṛśākāraḥ mahāgaṇapatinandikeśvaramahākālau mātarāḥ sapta yathābharaṇapraharaṇaveṣasaṁsthānābhilekhyāḥ | aṣṭau vasavaḥ, sapta ṛṣayaḥ, viṣṇuścakrapāṇiścaturbhujo gadāśaṅkhāsihasto garuḍāsanaḥ sarvālaṅkārabhūṣitaśca | aṣṭau grahāḥ, saptaviṁśatinakṣatrāḥ, yeṣu caranti bhuvi maṇḍale upagrahāścāṣṭā devā lekhyāḥ anupūrvaśaḥ pañcadaśa tithayaḥ sitakṛṣṇā, dvādaśa rāśayo ṣaṭ ṛtavo, dvādaśa māsāḥ saṁvatsaraśca | caturbhaginyaḥ nāvābhirūḍhāḥ bhrātṛpañcamāḥ salilavāsinaśceti saṁkṣepato mudrāsu vyavasthāpyā hi devatā anupūrvataśca dvipaṅktyā śritāśca kāryā saṁkṣepato maṇḍalatraye pitṛmaṇḍalāśrayaḥ | abhilekhyaḥ caturasraśca | trimaṇḍaleṣvapi vyavasthā saiṣā bhavati | saṁkṣepataḥ buddho bhagavān sarvasattvānāmagra avaśyamabhilekhyaḥ | abjakule āryāvalokiteśvaro dakṣiṇataḥ avaśyamabhilekhyaḥ | vāmata vajrakule vajrapāṇiravaśyamabhilekhyaḥ | bodhisattvānāmagra āryasamantabhadro'vaśyamabhilekhyaḥ | mañjuśrīḥ kumārabhūto'vaśyamabhilekhyaḥ | saiṣā mudrāsu yathāvyavasthāyāmabhilekhyāḥ | etadabhyantaramaṇḍalaṁ madhyamaṇḍale'pi brahmā sahāmpatiḥ pūrvāyāṁ diśyavaśyamabhilikhitavyaḥ | evamābhāsvaro dakṣiṇāyāṁ diśi, akaniṣṭha arūpinaśca devā maṇḍalākārā avyaktāḥ naiva saṁjñānāsaṁjñāyatanā devāḥ, uttarāyāṁ diśi śakro devarājā sayāmaḥ santuṣitaḥ sunirmitaḥ paranirmitaḥ parīttābhaprabhṛtayo devaputrā avaśyamekaikaḥ devarājo'bhilikhitavyaḥ | saiṣā mudrāsu vyavasthāpyāḥ ||
evaṁ tṛtīyamaṇḍale'pi uttarāyāṁ diśi īśāno bhūtādhipatiḥ sahomayāvaśyamabhilikhitavyaḥ | dvitīyadvārasamīpe kārttikeyamañjuśrīḥ mayūrāsanaḥ śaktipāṇiḥ raktāvabhāsamūrttiḥ pītavastranivastottarāsaṅginaḥ dakṣiṇahaste ghaṇṭāpatākāvasaktaḥ kumārarūpī maṇḍalaṁ nirīkṣamāṇaḥ | pūrvāyāṁ diśi vainateyaḥ pakṣirūpī | ṛṣirmārkaṇḍaḥ avaśyamabhilikhitavyaḥ | saiṣā mudrāsu ca vyavasthāpyāḥ ||
dakṣiṇapūrvataḥ catuḥkumāryāḥ kumārabhrātṛusahitā nauyānasaṁsthitā mahodadheḥ paribhramantyaḥ | agniśca devarāṭ avaśyalikhitavyaḥ | evaṁ dakṣiṇasyāṁ diśi laṅkāpurī vibhīṣaṇaśca rākṣasādhipatiḥ, tatrasthitaḥ picumandavṛkṣāśritaḥ jambhalajalendranāmā yakṣarūpī bodhisattvo'vaśyamabhilikhitavyaḥ ||
evamanupūrvato yamo rājo pretamaharddhiko'vaśyamabhilikhitavyaḥ | evaṁ piśācarājā vikarālo nāmāvaśyamabhilikhitavyaḥ | saiṣā mudrāsu vyavasthāpyā ||
evaṁ dakṣiṇapaścimāyāṁ diśi nandopanandau nāgamukhyau avaśyamabhilikhitavyau| grahamukhyaścādityaḥ paścimāyāṁ diśi kapilamunirnāma ṛṣivaro nirgrandhatīrtthakaraṛṣabhaḥ nirgrandharūpī anupūrvataḥ | saiṣā mudrāsu vyavasthāpyāḥ | uttarapaścimāsu ca diśāsu yakṣarāḍ dhanadaḥ, gandharvarāṭ paścaśikhaḥ, kinnararājā drumaḥ, ete'vaśyamabhilikhitavyāḥ | saiṣā mudrāsu ca anupūrvataḥ yathāsthānaṁ saṁsthitā abhilikhitavyā iti ||
caturthamaṇḍalaṁ bahiḥ pañca rekhāḥ cittaṁ mudramālābhiścopaśobhitaṁ caturasraṁ catustoraṇākāraṁ caturmahārājavibhūṣitaṁ yathānupūrvasthitā | tadyathā - mudrā bhavanti puraḥpradeśe nīlotpalamabhilekhyam | dakṣiaṇato vāmataḥ padmaṁ vajraṁ paraśukhaḍgaśūlatriśūlagadācakrasvastikakalaśamīnaśaṅkhakuṇḍaladhvajapatākaṁ pāśaghaṇṭākadvārakadhanurnārācamudgara etairvividhākārapraharaṇamudraiḥ samantāccaturasramālākulaṁ kuryādityataḥ bahiścaturdiśaṁ catvāro mahāsamudrāḥ sthāpanīyāḥ ||
uttarāyāṁ diśi caturasrākāraṁ maṇḍalakaṁ kṛtvā ubhayavajraṁ trisūcyākāraṁ samantajvālaṁ trikoṇākāraṁ maṇḍalakaṁ kṛtvā sthāpayet ||
dakṣiṇāyāṁ diśi dhanvākāraṁ maṇḍalakaṁ kṛtvā pātraṁ samantajvālaṁ sthāpayet | paścimāyāṁ diśi samantaprabhākāraṁ maṇḍalakaṁ kṛtvā nīlotpalaṁ sanālapatropetaṁ samantajvālaṁ vidikṣu ca catvāro mudrā bhavanti | uttarapaścimāyāṁ diśi pāśaṁ varttulākāraṁ maṇḍalaṁ kṛtvā samantajvālaṁ dakṣiṇapaścimāyāṁ diśi dīrghākāramaṇḍalakaṁ kṛtvā daṇḍaṁ samantajvālaṁ dakṣiṇapaścimāyāṁ diśi paraśuṁ samantajvālaṁ trikoṇākāraṁ maṇḍalakaṁ kṛtvā pūrvottarāyāṁ diśi khaḍgaṁ samantajvālaṁ sthāpayet ||
ālikhya sarvata ityūrdhvamadhastiryak trīṇi mudrādvārasamaye bahirmaṇḍalasyālekhyāḥ cūrṇaireva | tadyathā - vajravyajanopānahau ca samantajvālinastvete abhilekhyā iti ||
etanmaṇḍalavidhānaṁ kathitaṁ tviha samāsataḥ |
sattvānāṁ hitakāmyārthaṁ mañjughoṣeṇa dhīmatā ||
tato maṇḍalācāryeṇa śiṣyāḥ pūrvamevānugṛhītavyāḥ avikalendriyāḥ sarvāṅgaśobhanāḥ brāhmaṇakṣatriyaviṭśūdrāḥ utpāditabodhicittāḥ mahāyānayāyinaḥ itarayānāspṛhaṇaśīlā mahāsattvāḥ śraddhā kalyāṇadharmiṇaḥ mahārājyābhikāṁkṣiṇaḥ alpabhogajugupsanāḥ mahābhogābhirucitavantaḥ bhadrā vinītāḥ śīlavantaḥ bhikṣubhikṣuṇyupāsakopāsikā niyamasthā upoṣadhopavāsasaṁvarasthāḥ mahāvodhisattvādveṣiṇo mahāyakṣaḥkulīnāḥ prakṛtyaiva dharmacāriṇaḥ ahorātroṣitā śucivastraprāvṛtāḥ sugandhakeśāḥ triḥsnāyinaḥ mauninaśca | tadaho karpūrakuṅkumalavaṅgasugandhamukhagandhinaḥ nityaṁ copaspṛśitavantaḥ kuśapiṇḍakopaviṣṭāḥ kṛtarakṣāvidhānāḥ brahmacāriṇaḥ satyavantaḥ + + + + + + nmaṇḍala + + + + + + nātyāsanne sthāpanīyāḥ | śucinaḥ sucaukṣāḥ aṣṭānāṁ prabhṛti yāvadekaṁ nānyeṣām | te ca parasparāsaṁsaktinaḥ kṣatriyā mūrddhābhiṣiktāśca mahārājānaḥ | teṣāṁ ca sutāḥ kumārakumārikāśca aviditagrāmyadharmāṇaḥ kāraṇaṁ bhagavān kumārarūpī mahābodhisattvo mañjuśrīḥ bālajanaprabodhakaḥ kumārakrīḍanaparaśca | ataḥ prathamatara eva kumāraḥ praveśayitavyaḥ | mahārājñābhivarddhana āyurārojyaiśvaryakāmaḥ bhogābhivarddhanaṁ ca viśeṣataḥ bālānāṁ mantrasiddhiḥ dhruvaṁ sthitā iti ||
etāṁ pūrvasthāpitāṁ kṛtvā susakhāyopetā apramattāḥ tato maṇḍalācāryeṇa karpūradhūpaṁ dahatā pṛṣṭhato bahirnigantavyam | nirgatya ca yathāmukharttukodakenāṣṭaśatābhimantritena mūlamantreṇa mahāmudrā pañcaśikhamudritenodakena snātvā upaspṛśya ca śucirvastraprāvṛtena śucinā agnikuṇḍaṁ gatvā kuśaviṇḍakopaviṣṭaḥ uttarapūrvābhimukhaḥ āhutīnāṁ karpūrakuṅkumacandanamiśrāṇāmaṣṭasahasraṁ juhuyāt ||
pūrvoktena vidhinā āhūya visṛjya ca bhūyo maṇḍalaṁ praveṣṭavyam | praviśya cāṣṭau pūrṇakalaśāḥ śucivastropetāḥ sahakārapallavavibhūṣitāḥ suvarṇarajataratnadhānyavrīhiprakṣiptagarbhaḥ ekaṁ bhagavataḥ śākyamuneḥ pratipādayet | dvitīyaḥ sarvabuddhānām | tṛtīyaḥ sarvapratyekabuddhāryaśrāvakasaṅghasya | caturthaḥ sarvamahābodhisattvānām| pañcamo mahābodhisattvasya āryamañjuśriyasya | ṣaṣṭhaḥ sarvadevānām | saptamāṣṭamau dvitīyamaṇḍale dvārakoṣṭhake sthāpayitavyau | śucivastropetāḥ | ekaḥ sarvabhūtānām | dvitīyaḥ sarvasattvapariṇāmitaḥ sādhāraṇabhūtaṁ sthāpayitavyeti ||
tataḥ pūrvoktenaiva vidhinā dhūpaṁ dahatā mahāmudrāpañcaśikhāṁ baddhvā bhūyaścāvāhanaṁ kuryāt | sarvabuddhānāṁ, sarvapratyekabuddhānāṁ, āryaśrāvakamahābodhisattvānāṁ, sarvabhūtānāṁ, sarvasattvāṁśca mañjuśriyaṁ kumārabhūtaṁ ca pūrvoktena vidhinā āhvānayet ||
evaṁ puṣpadhūpagandhapradīpaiḥ nivedyāṁśca pūrvanirdiṣṭenaiva karmaṇā nivedyaḥ | sarveṣāṁ sarvataḥ anupūrveṇaiva kuryāt | pradīpagrahaṇenaiva dhṛtadīpaṁ dadyāt | sarvebhyaḥ āryānāryebhyaḥ nivedyagrahaṇena śālyodanaṁ dadhnopetaṁ madhupāyasaviśeṣaviśeṣyoparacitaghṛtapakkāpūpān aśokavarttīkhaṇḍakhādyakādyāṁ sarvaṁ tathāgatebhyo niryātayet | havi pūrṇa śrīveṣṭamadhuśirapayopakkabhakṣādyāṁ sarvapratyekabuddhāryaśrāvakamahābodhisattvānāryadevatānāṁ ca niryātayet | evaṁ laḍḍukāgarbhoktārakaviśeṣān pūpopakāraṇān sarvadevabhūtagaṇān sarvasattvāṁśca mantropetān vidhinā niryātayet | evaṁ sugandhapuṣpān jātītagaranāgapuṣpapunnāgaprabhṛtiṁ pūrvanirdiṣṭān sarvabuddhapratyekabuddhāryaśrāvakamahābodhisattvebhya āryānāryebhyo niryātayet | viśeṣataḥ tathāgatakule jātīkusumaṁ padmaṁ padmakule tathā kuvalayaṁ kuliśapāṇe anyamantrebhyo itaramiti karpūradhūpaṁ tathāgatakule candanaṁ padmakule tathā gugguluṁ guhyakendrasya vajriṇasyaiva śasyate | anyamantrebhyaḥ sarvebhyaḥ dhūpaṁ dadyāt itaraghṛtapradīpānāryebhyaḥ sarvebhyaścaiva dāpayet | anāryebhya mantrebhyaḥ sugandhatailantu dāpayet |
anupūrveṇa vidhinā pūrvadṛṣṭena hetunā |
gandha + + ttathaivoktaṁ sarvamantrebhyo nityaśa ||
avalokitena yat proktaṁ yat proktaṁ kuliśapāṇinā |
svakasvakeṣu tantreṣu mantracaryārthasādhane ||
tepyeha kalpe draṣṭavyāḥ anuvarttyāśca sarvadā |
iti ||
tato maṇḍalācāryeṇa pūrvadṛṣṭena vidhinā āvāhanapūjanadhūpanādinivedyapradānānuvartanakriyāṁ kṛtvā, tato'nusādhakena kuśalena tvaramāṇena sārvabhautikaṁ baliṁ nirāmiṣāṁ sarvataśca paṭahaśaṅkhadhvaninandīśabdaghoṣanināditena dhūpapuṣpadīpamālabhiracitaḥ caturdikṣu vidikṣu ca ityūrdhvamadhastiryak sarvato bahirmaṇḍalaṁ pradakṣiṇī + + + + + rva bhautikāṁ kṣi + + + + + + + ryo dadhimadhudhṛtāktānāṁ śālitandulāhūtīnāmaṣṭasahasraṁ juhuyāt | ṣaḍakṣaramūlamantrahṛdayena juhvataḥ pūrvasthāpitakāṁ maṇḍalānupraveśamahāsattvāṁ kṛtarakṣāvidhānānāṁ maṇḍalācāryaśiṣyatvābhyupagatānāmutpāditabodhicittānāmupoṣadhikānāṁ sarvabuddhabodhisattvātmāniryātitamūrttīnāṁ siddhyarthasattvopabhogasādhāraṇabhūtānāmanuttarabodhimaṇḍākramaṇakuśalānāṁ sarvajñajñānabuddhalipsakāmānāṁ maṇḍaladarśanādeva mucyate sarvakilbiṣāt | ānantaryahāriṇo'pi ye mucyante tatkṣaṇājjanāḥ iti ||
tato maṇḍalācāryeṇa anāhatena vastreṇa tantroddhṛtenāpagatakeśena mūlamantrasaptābhimantritena sugandhacandanakuṅkumābhyaktena paṭena maṇḍalaṁ praveṣṭukānāṁ mukhaṁ veṣṭayitvā prathamataḥ bālaṣoḍaśaprabhṛti yāvattrīṇi varṣajanmikaṁ pañcacīrakopaśobhitaṁ ekacīrakopaśobhitaṁ śikhopaśobhitaṁ aśiraskaṁ vā rājaputraṁ mūrdhābhiṣiktaṁ kṣatriyaputraṁ vā, anyaṁ vā mahotsāhamahārājyakāmaṁ vā praveśayet ||
dvitīyamaṇḍalasthitaṁ mukhaṁ veṣṭayitvā, utpalamudrāṁ baddhvā, mañjuśriyaḥ kumārabhūtasya mūlamantraṁ sakṛjjaptvā, kārāpayitvā sugandhapuṣpaṁ dattvā, candanakuṅkumābhyāṁ miśraṁ sacaukṣābhyāṁ hastābhyāṁ puṣpāṇi kṣipāpayitavyāḥ | yatrāsya puṣpamadhitiṣṭhati tamasya mantraṁ dadyāt | svamantreti kīrtyate | saivāsyānubaddhā janmaparamparāsu saivāsya kalyāṇamitro bodhimaṇḍakramaṇamahābodhisattvajñajñānaparipūraṇārthamabhinirharati | saivāsya sādhanīyam | mahābhogamahārājyamaheśākhyapudgalasamavadhānatā cāsyamabhinirharati | ihaiva janmani avicārataḥ sādhanīyaṁ sidhyate sarvakarmeṣu ca | evamanupūrvataḥ ekaṁ prati tāvad yāvadaṣṭānāṁ nānyeṣāmiti siddhikāmaiḥ | anyeṣāṁ yathepsataḥ pāpakṣapaṇārthaṁ samayamātraṁ syāditi abhiṣekaṁ dadatā maṇḍalācāryeṇa ādau tāvanmaṇḍale bahirnātidūre nātyāsanne pūrvottare digbhāge bhūpradeśe adhiṣṭhāya mantrapūtaṁ kṛtvā mūlamantreṇa tataḥ rājyābhiṣekamiva manyamānamātmānaṁ ekāntabuddhadharmasaṅghābhiprasannaṁ śrāddhaṁ mahotsāhinaṁ avirahitabodhicittaṁ mahāyānayāyinaṁ ratnatrayopakāriṇaṁ avikalendriyaṁ akutsitamihaiva janmani mantrāṁ sādhayitukāmaḥ | bhadrāśayaṁ mantracaryodyuktamānasaṁ kautukajātīyaṁ jijñāsanahetopari avikalpitamantrārthatadgatamānasaṁ ekaṁ prabhṛti yāvatyathe abhiṣecyā sevyāvarjyā iti | prājñā amūḍhacaritā iti | śeṣato abhiṣecyāḥ | nānyeṣāmapi | tataḥ sarvarājyābhiṣekamivopakaraṇaṁ sambhṛtya ācāryo vā yena tuṣyeta | tataḥ vitatavitānocchritadhvajapatākaśvetacchatramūrghani dhāryamāṇaḥ sitacāmare nivījyamānaḥ mahatā satkāreṇa nandīśabdanirghoṣaśaṅkhabherīmṛdaṅgajayaśabdaiḥ maṅgalagāthābhiḥ praśastasvastikagāthābhiśca jinabhāṣitairabhistūyamānaḥ pradakṣiṇīkṛtya ca tanmaṇḍalaṁ sarvabuddhabodhisattvāṁ praṇamya ācāryaṁ śirasā praṇamya, evaṁ ca vaktavyam u + + ṣyācāryasarvabuddhabodhisattvamantracaryānirhāraṁ samanupraveṣṭuṁ sarvalaukikātikrāntarahasyavimokṣamaṇḍalaṁ samanupraveṣṭuṁ sarvadharmarājyasamanupraveśabuddhatvamadhigantuṁ saṁkṣepato vaktavyaṁ buddho bhūyāmiti ||
tataḥ kuśaviṇḍakopaviṣṭaḥ pūrvābhimukhaḥ maṁ + + + + + + + + + + + ++ + pañcaśikhāṁ baddhāpayitavyaḥ | tato svesthitaṁ mantraṁ yo yasya rocate bhūrjapatre gorocanayā likhitavyam | likhitvā candanakuṅkumābhyāṁ hastau mrakṣayitvā śarāvasampuṭaṁ ca tatastaṁ bhūrjapatraṁ śarāvasampuṭābhyantarasthaṁ + + + + + + bodhisattvasya pādamūle sthāpanīyam ||
tatastatropaviṣṭena vidyāmūlamantrā aṣṭaśatavārānuccārayitavyaḥ | pūrvameva tu tataḥ taṁ kuśaviṇḍakopaviṣṭamabhiṣecanīyam | bahirmaṇḍale yaḥ sarvasattvasādhāraṇabhūtaṁ pūrṇakalaśaṁ pūrvasthāpitakaṁ dvārasamīpe taṁ gṛhītvā ācāryeṇa mūlamantraṁ paṭhatā mūrdhani abhiṣektavyaḥ | śeṣā yatheṣṭamuda keneti ||
tatastaṁ śarāvasampuṭaṁ tasyaiva dātavyam | pradīpena ca pāthayitavyaḥ | yadi sā eva bhavati mantrā kramāt sidhyati yatnataḥ | atha anyo mantrapaṭhanādeva siddhyati | atha mantrākṣarahīnātiriktā vā dattā bhavati, prathamasādhana eva sidhyatītyavikalpataḥ | sā eṣa pūrvalikhitā ācāryeṇa tribhiḥ sādhanaiḥ kurvaṁ siddhyatītyayatnataḥ ||
evaṁ prathamataḥ vidyābhiṣekaṁ dadyāt | dvitīyamaṇḍalābhiṣeka dvitīyamaṇḍale sarvadevānāṁ yat pratipāditakaṁ pūrṇakalaśaṁ, tenābhyaṣiñcet | mūrdhani yathaiva vā pūrvakaṁ tenaiva vidhinā mucyate sarvakilviṣāt | anujñātaśca bhavati sarvabuddhaiḥ sarvalaukikalokottarasamayamaṇḍalaṁ sarvamantramudrāsādhaneṣu ca avyaṣṭo bhavati | sarvabodhisattvairiti ācāryābhiṣekaṁ dadyāt ||
tṛtīyamaṇḍale sarvaśrāvakapratyekabuddhebhyaḥ pūrṇakalaśaṁ niryātitakaṁ tenaiva vidhinā mūrdhanyabhipecayet | vaktavyaṁ anujñātastvaṁ sarvabuddhaiḥ bodhisattvaiśca maharddhikaiḥ sarvalaukikalokottarāṇāṁ mantrāṇāṁ likhanapaṭhanamaṇḍalopadeśamantratantramudrācaryānirdeśa svayaṁ carituṁ nirdeṣṭuṁ vā | ihaiva janmani paramparāsu ca yāvatpaścimakaṁ niyataṁ buddhatvaṁ prāptavyamiti ||
evaṁ jayavijayābhiṣeke'pi pūrvanirdiṣṭena vidhinā bhagavato buddhaniryātitakapūrṇakalaśena bodhisattvaniryāti | tena ca pūrṇakalaśena tathaivābhyaṣicyat | evaṁ ca vaktavyamanujñātastvaṁ sarvabuddhairbhagavadbhirmahābodhisattvaiśca śrāvakaiḥ,
adhṛṣyaḥ sarvabhūtānāmajitaḥ sarvadehinām |
vijayatvaṁ sarvamantrāṇāṁ sādhayastvaṁ yathepsataḥ ||
tato maṇḍalācāryeṇa ekaikasya yathepsataḥ |
pañcābhiṣekā dātavyā sarvebhyo pañca eva tu |
tatastāmanupūrveṇa maṇḍalaṁ praveśya sarvabuddhabodhisattvānāṁ niryātayitvā maṇḍalaṁ triḥ pradakṣiṇīkṛtya visarjayitavyaḥ | tadaho pareṇa anupūrveṇa śikṣayitavyāḥ mantracaryāsu niyoktavyā | tatkṣaṇādeva bhagavato mañjuśriyasya mahābodhisattvasya yaḥ pūrvaniryātitakaṁ pūrṇakalaśaṁ gṛhītvā teṣāṁ maṇḍalapraviṣṭānāmudakaculukatrayaṁ pūrvābhimukhaṁ kṛtvā pāyayet | vaktavyāśca - ‘iyaṁ bho ! mahābodhisattvasya mañjuśriyaḥ kumārabhūtasya samayarahasyaṁ mātikramiṣyate' ti 'mā bahu apuṇyaṁ prasaviṣyathe' ti | sarva mantrāśca na pratikṣeptavyāḥ | sarvabuddhabodhisattvāśca na visaṁvādanīyāḥ | gururārādhanīyaśceti | anyathā samayātikramaḥ syāt | mantrāśca siddhiṁ na gaccheyuḥ | bahupuṇyaṁ syāditi | evaṁ visarjayitavyāḥ ||
tato maṇḍalācāryeṇa bhūyo dadhimadhudhṛtābhyaktāḥ śālitaṇḍulāhutayo'ṣṭākṣarahṛdayena hotavyāḥ | tatotthāya maṇḍalamadhyaṁ praviśya pūrvanirdiṣṭai puṣpaiḥ pūrvoktena vidhinā ardhyaṁ deyaḥ sarvebhyaḥ manasā cintayet | pūrvoktenaiva dhūpena sarvabuddhabodhisattvāṁ pratyekabuddhāryaśrāvakāṁ sarvadevanāgayakṣagandharvakinnaramahoragayakṣarākṣasapiśācabhūtayoginasiddhaṛṣayaḥ sarvasattvāṁ sandhūpya puṣpairavakīrya candanakuṅkumodakenābhyaṣiñcet | pūrvoktenaiva vidhinā visarjayet | manasā mokṣaḥ sarvebhya iti ||
tato maṇḍalācāryeṇa nivedyaṁ baliṁ cūrṇaṁ sarve nadyāṁ plāvayitavyāḥ | duḥkhitebhyo vā prāṇibhyo dātavyam | suparāmṛṣṭaṁ sukelāyitaṁ suśobhitaṁ pṛthivīpradeśaṁ kṛtvā gomayena leptavyaḥ | udakena vā plāvayitavyam | sucaukṣamṛttikayā vābhyalimpya sikatāyā vā asyaiva kāryaṁ yatheṣṭato gantavyam | tairmaṇḍalapraviṣṭairātmanaḥ kṣīrodanāhāreṇa haviṣyāhāreṇa vā bhavitavyamiti ||
bodhisattvapiṭakāvataṁsakānmahākalparājendrānmañjuśrīkumārabhūtavikurvaṇāt
bodhisattvapaṭalavisarād dvitīyaḥ maṇḍalavidhinirdeśa -
parivartaḥ samāpta iti ||
atha tṛtīyaḥ parivartaḥ |
atha khalu mañjuśrīḥ kumārabhūtaḥ punarapi taṁ śuddhāvāsabhavanamavalokya tāṁ mahāparṣanmaṇḍalasannipatitāṁ sarvabuddhabodhisattvāṁ praṇamya, ekākṣaraṁ paramaguhyaṁ sarvaviṣaghātasarvakarmikaṁ ca mantraṁ svamaṇḍalasādhanaupayikaṁ sarvakṣudrakarmeṣu copayojyaṁ bhāṣate sma | katamaṁ ca tat | namaḥ samantabuddhānām | tadyathā - jaḥ | eṣa samārṣā sārvabhūtagaṇāśca asyaiva mantramekākṣarasya dvitīyaṁ maṇḍalavidhānaṁ saṁkṣepato yojyam| aṣṭahastaṁ caturhastaṁ vā bhūpradeśaṁ saṁśodhya pañcaraṅgikaireva cūrṇaiḥ svayaṁ likhitavyam | na paraiḥ | yatra vā tatra vā na cātra doṣaḥ | samaṁ caturasraṁ trimaṇḍalopaśobhitaṁ pañcaśikhāṁ mahāmudrāṁ prathamaṁ ca tāvallikhet | bhagavato mañjuśriyaḥ utpalamudrāṁ daṁṣṭrāmudrāṁ vatkramudrāṁ yaṣṭimudrāṁ ca | ete mudrā abhyantaramaṇḍalapūrvadigbhāge ālikhitavyāḥ | tataḥ padmavajra utpaladhvajapatākacchatratoraṇarathakuñjara aśvabalīvardamahiṣasvastikamayūra ajameṣapuruṣakumārarūpī bahirdvāramūle ālikhitavyaḥ | yathānupūrvataḥ paṅkti āśritā ālekhyāḥ trimaṇḍalāśritā evaṁ kāryāḥ syuriti ||
tato ekākṣareṇaiva mantreṇa pūrvadakṣiṇe digbhāge agnikāryaṁ kāeyam | apāmārgasamidhānāṁ dadhimadhughṛtāktānāṁ aṣṭaśataṁ hotavyam | tataḥ puṣpairarghyo deyaḥ | ekākṣareṇaiva mantreṇa balinivedyapradīpa yathepsitaṁ dātavyam | dhūpaṁ vā, āhvānanavisarjanaṁ kuryāditi ||
tataḥ praveśayed rājyakāmaṁ nagaramadhye ālikhet | bhegakāmaṁ vaṭavṛkṣasamīpe, putrakāmaṁ putrañjīvakavṛkṣasamīpe, anapatnīkaṁ hastyaśvakāmaṁ kuñjaraśālāyāṁ vājiśālāyāṁ vā, daṣṭakaṁ mahāhrade nāgāyatane vā, cāturthakanityajvarasarvajvareṣu ca ekaliṅge grāmadakṣiṇadiśe vā, rākṣasagṛhītaṁ śmaśāne śūnyagrahe vā, piśācagṛhītaṁ vibhītakavṛkṣasamīpe eraṇḍavṛkṣasamīpe vā, mātarasarvagṛhīteṣu catuḥpatheṣu mṛtakasūtakagṛhasamīpe vā, brahmarākṣasagṛhītaṁ tālavṛkṣe śleṣmātakavṛkṣe vā, garadattakaṁ ekākṣareṇaiva mantreṇaiva udakaṁ saptābhimantritaṁ kṛtvā tatraiva maṇḍalamadhye pātayitavyaḥ mucyate ||
evaṁ striyāyā puruṣasya vā yaśorthinaṁ ca catvare brahmasthale vā ālikhitavyam | mṛtavatsāyāḥ saphale vṛkṣe kṣīravṛkṣe vā, śālidhānyapakakedāramadhye anapatyāyā likhitavyam | vividhatrogastrīkṛtānyaduṣṭataḥ pratarādiṣu mahārogaspṛṣṭāsu, rakṣoghnaṁ nadīpuline kūle vā parvatāgre cābhilekhyam | sarvarogeṣu sarvataḥ | ḍākinīkṛtānyapi brahmapālikāyāṁ śūnyaveśma ekāntasthāna nimnapradeśe vā | evaṁ sarvakarmeṣu ardharātre madhyāhne vā sarvakālamabhilikhitavyam | tenaivaikākṣaramantreṇa puṣpairarghyaṁ dattvā visarjya ca maṇḍalaṁ udakena plāvayitavyam | sarvaglānānāṁ mahatī rakṣā kṛtā bhavati ||
mucyate sarvarogebhyo īpsitamarthaṁ ca sampadyante |
aputro labhate putraṁ durbhagaḥ subhago bhavet ||
daridro labhate arthāṁ darśanādeva maṇḍalam |
striyasya puruṣasyāpi śrāddhasyāpi kalpataḥ ||
yatheṣṭavividhākārāṁ prāpnuyāt sampadāṁ sadā |
iti bodhisattvapaṭalavisarā mañjuśrīkumārabhūtamūlakalpāt
tṛtīyo maṇḍalavidhānaparivartaḥ ||
caturthaḥ paṭalavisaraḥ |
namo buddhāya sarvabuddhabodhisattvebhyaḥ | atha khalu mañjuśrīḥ sarvāvantaṁ śuddhāvāsabhavanamavalokya, punarapi tanmahāparṣanmaṇḍalasannipātamavalokya, śākyamuneścaraṇayornipatya, prahasitavadano bhūtvā, bhagavantametadavocat ||
tat sādhu bhagavāṁ sarvasattvānāṁ hitāya mantracaryāsādhanavidhānanirhāraniṣyandadharmameghapravarṣaṇayathepsitaphalaniṣpādanapaṭalavisaraḥ paṭavidhānaṁ, anuttarapuṇyaprasavaḥ, samyak sambodhibījamabhinirvartakaṁ sarvajñajñānāśeṣa abhinirvartakaṁ saṁkṣepataḥ sarvāśāpāripūrakaṁ sarvamantraphalasamyak samprayuktaḥ saphalīkaraṇa avandhyasādhitasādhakaṁ sarvabodhisattvacaryāpāripūrakaṁ mahābodhisattvasannāhasannaddhaḥ sarvamārabala abhibhavanaparāpṛṣṭhīkaraṇaṁ tadvadatu bhagavānasmākamanukampāmupādāya sarvasattvānāṁ ca ||
evamukte mañjuśriyā kumārabhūtena, atha bhagavāṁśchākyamunirmañjuśriyaṁ kumārabhūtametadavocat ||
sādhu sādhu mañjuśrīḥ ! yastvaṁ bahujanahitāya pratipanno lokānukampāyai yastvaṁ tathāgatametamarthaṁ paripraṣṭavyaṁ manyase | tacchṛṇu sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣyehaṁ te tvadīyaṁ paṭavidhānavisarasarvasattvacaryāsādhanamanupraveśamanupūrvakaḥ vakṣye'haṁ pūrvanirdiṣṭaṁ sarvatathāgataiḥ | ahamapyedānīṁ bhāṣiṣye ||
ādau tāvacchucau pṛthivīpradeśe rajovigate picuṁ gṛhya samayapraviṣṭaiḥ sattvaiḥ tat picuṁ saṁśodhayitavyam | saṁśodhya ca anena mantreṇa maṇḍalācāryeṇābhimantritavyam aṣṭaśatavārāṁ | namaḥ sarvabuddhabodhisattvānāmapratihatamatigatipraticāriṇām | namaḥ saṁśodhanaduḥkhapraśamanarājendrarājāya tathāgatāyārhate samyaksambuddhāya | tadyathā -‘om śodhaya śodhaya sarvavighnaghātaka ! mahākāruṇika ! kumārarūpadhāriṇe | vikurva vikurva | samayamanusmara | tiṣṭha tiṣṭha | hum hum phaṭ phaṭ svāhā’ ||
tataḥ avitathagrāmyadharmakumārībrāhmaṇakulakṣatriyakulaprasūtaṁ vaiśyakule prasūtaṁ nātikṛṣṇavarṇayonivarṇayonivarjitāṁ avikalaṁ sarvāṅgaśobhanāṁ mātāpitṛ anuṣkṛtāṁ upoṣadhaparigṛhītāṁ utpāditabodhicittāṁ kāruṇikāṁ avadātavarṇāṁ anyavarṇavivarjitāṁ saṁkṣepataḥ strīlakṣaṇasupraśastacihnāṁ saśobhane'hani śuklapakṣe śuklaśubhagrahanirīkṣite vigatadhūpanirhāravadalāpagate vigatavāte śucau pradeśe pūrvanirdiṣṭāṁ kumārīṁ snāpayitvā, śucivastraprāvṛtena sunivastāṁ kṛtvā, anenaiva mantreṇa mahāmudropetarakṣāṁ kṛtvā, śvetacandanakuṅkumaṁ niṣprāṇakenodakenāloḍya tat pibantāṁ ca kanyāṁ tenaiva mantreṇa saṁśodhanenābhyukṣayet | caturdiśaṁ ca kṣipet śvetacandanaṁ kuṅkumodakaṁ, ityūrdhvamadhaśca vidikṣu śvetacandanakuṅkumakarpūraṁ caikīkṛtya pūrvaṁ dāpayet | svayaṁ vā dadyāt | sādhakācārye vā | tadevaṁ vācā bhāṣitavyaṁ trīn vārāṁ - adhitiṣṭhantu buddhā bhagavanto idaṁ paṭasūtraṁ daśabhūmipratiṣṭhitāśca mahābodhisattvāḥ | tataste buddhā bhagavanto samanvāharanti | mahābodhisattvāśca | dhūpaṁ dahatā tasmiṁ samaye mayūrakrauñcahaṁsasārasacakravākavividhā śubhaśakunayā jalasthalacāriṇo'ntarikṣī gaccheyuḥ | śubhaṁ vā kūjayeyuḥ | tat sādhakena jñātavyam | saphalaṁ me etat karma adhiṣṭhitaṁ me buddhairbhagavadbhimahābodhisattvaiśca me | tat paṭasūtraṁ sujīvitaṁ meha janmani avandhyā me mantrasiddhiḥ | paṭahabherīmṛdaṅgaśaṅkhavīṇāveṇupaṇavamukhaśabdaṁ vā bhaveyuḥ | + + + + + + + + + evaṁ vadeyurakalpasmāt tasmiṁ samaye jayasiddhi siddha datta dinna gṛhṇa śreyasaḥ saphalakaśakraprabhūta evamādayo anye vā śubhāṁ śabdāṁ pravyāharanti | ghaṇṭāniḥsvanaṁ vā bhaveyuḥ nandīśabdaṁ vā | tato vidyādhareṇa jñātavyam | buddhānāṁ bhagavatāṁ mahābodhisattvānāṁ cādhiṣṭhānametat | nānyatra avandhyasiddhiriti ||
atha te tasmiṁ samaye krūraṁ pravyāharante gṛhṇa khāda khādāpaya naṣṭa vinaṣṭa kaṣṭa dūra sudūra nāstītyevamādayaḥ śabdā niścaranti vānaramahiṣakroṣṭukagardabhamārjārakutsitatiryagdvipadacatuḥpadānāṁ śabdā niścareyuḥ | tato sādhakena jñātavyaṁ nāsti me siddhiriti | iha janmani saṁhartavyaḥ | bhūyo vā pūrvasevāṁ kṛtvā prārabdhavyam | evaṁ yāvat saptavārān | pañcānantaryakariṇasyāpi saptame karmaprayoge sidhyatīti ||
tataḥ sādhakena tāṁ kumārīṁ kṛtarakṣāṁ kṛtvā kuśaviṇḍakopaviṣṭakāṁ kārayet | pūrvābhimukhāmuttarābhimukhāṁ vā saṁsthāpya ātmanaśca haviṣyāhāraḥ tāṁ ca kanyāṁ haviṣyāhāraṁ bhojayet | pūrvameva parikalpitaṁ kuśaviṇḍakaṁ tenaivaṁ vidhinā taṁ picuṁ kartāpayet | tat sūtraṁ sukartitaṁ śuklaṁ pūrvaśikṣāpitakanyayā saṁhṛtya, aṣṭa pañca trīṇi ekaṁ prabhṛtī yāvat ṣoḍaśamātrā palāṁ vā karṣāṁ vā supraśastagaṇametāṁ kuryānmadhyame aṣṭamāṁ gāthā itare pañcaika vā kṣudrasādhyeṣu karmasu yathāśaktitaḥ kuryāt sarvakarmiṣu mantravit ||
tataḥ prabhṛti yat kiñcit pāpaṁ karma purākṛtam |
naśyate tatkṣaṇādeva sūtrārthaṁ ca na cetane ||
saṅgṛhyamidaṁ sūtraṁ śucau bhāṇḍe niveśayet |
na hi taṁtugato kṛtvā dhūpayet karpūradhūpanaiḥ ||
āprāṇyāṅgasamutthaṁ vā kuṅkumacandanādibhiḥ |
ārcitaṁ sugandhapuṣpairmallikacampakādibhiḥ ||
śucau pradeśe saṁsthāpya kṛtarakṣāpithānitam |
mantravit sarvakarmajño kṛtajāpaḥ susamāhitaḥ ||
tantuvāyaṁ tato gatvā mūlyaṁ datvā yathepsitam |
avyaṅgamakṛśaṁ caiva śukladharmasadāratam ||
avyādhyartamavṛddhaṁ ca kāsaśvāsāvinirmuktam |
kāsaśvāsavinirmuktaṁ aṣaṇḍaṁ yonisatyajam ||
anavadyamakubjaṁ caivāpaṅgupativarjitam |
samastalakṣaṇopetaṁ praśastaṁ cārudarśanam ||
śubhabuddhisamācāraṁ laukikīṁ vṛttimāśritam |
siddhikāmo'tra taṁ yāceduttame paṭavāyane ||
praśastā śubhavarṇe vā buddhimanto suśikṣitaḥ |
atotkṛṣṭatamaiḥ śreṣṭhaiḥ paṭavāyanaśreyasaiḥ ||
uttame uttamaṁ kuryānmadhyame madhyasādhanam |
itaraiḥ kṣudrakarmāṇi nikṛṣṭānyeva sarvataḥ ||
yathāmūlyaṁ tato datvā yathā vadati śilpinaḥ |
prathame vāksamutthāne śilpinasya sa mantravit ||
dadyāt puṇyaṁ tataḥ kṣipraṁ vīrakrayeti sa ucyate |
prārthanādeva caitasya puṇyabhāvena jāpine ||
kṣiprasiddhikaro hyeṣa paṭaśreṣṭho niruttaraḥ |
sarvakarmakaro pūjyo divyamānuṣyasaukhyadaḥ ||
śreyasaḥ sarvabhūtānāṁ samyak sambuddhabhāṣitam |
iti ||
tato vidyādhareṇa tantuvāyasya poṣadhaṁ dattvā saśubhe nakṣatre prātihārakapakṣe śukle'hani śubhagrahanirīkṣite'nye vā śuklapakṣe sukusumitasahakāramañjarīvaratarupuṣpāḍhyavasantasamaye ṛtuvare tasmin kāle tasmin samaye pūrvāhnodite savitari pūrvanirdiṣṭaṁ tantuvāyaṁ haviṣyāhāraṁ śucivastraprāvṛtabaddhoṣṇīṣaśiraskasusnātaṁ suviliptaṁ śvetacandanakuṅkumābhyāmanyatareṇānuliptāṅgaṁ karpūravāsitavadanaṁ hṛṣṭamanasaṁ kṣutpipāsāpagataṁ kṛtvā sarvatra bhāṇḍaṁ rajjvādyupakaraṇāni ca mṛdgomayābhyāṁ prakṣālya pratyagrāṇi ca bhūyo bhūyo pañcagavyena prakṣālayet | tato niḥprāṇakenodakena prakṣālya, śvetacandanakuṅkumābhyāmabhyaṣiñcet | śucau pṛthivīpradeśe apagatakolāhale vigatajanapade viviktāsane prasanne gupte puṣpārcite ||
tataḥ sādhakena saṁśodhanamantreṇaivāṣṭaśatābhimantritaṁ kṛtvā śvetasarṣapān caturdikṣu ityūrdhvamadhaḥ vidikṣu ca kṣipet | tato tantuvāyaṁ sarṣapaiḥ santāḍya, mahāmudrāṁ pañcaśikhāṁ baddhvā, śikhābandhaṁ kurvīta | mahārakṣā kṛtā bhavati | yadi jyeṣṭhaṁ paṭaṁ bhavati caturhastavistīrṇamaṣṭahastasudīrghaṁ etatpramāṇaṁ hi tantuvāyopacitaṁ kuryāt | madhyamaṁ bhavati drihastavistīrṇaṁ pañcahastadīrghatvam | kanyasaṁ sugatavitastipramāṇa aṅguṣṭhahastadīrghatvam | tatra bhagavato buddhasya vitastimadhyadeśapuruṣapramāṇahastamekaṁ eṣā sugatasya vitastiriti kīrtyate | anena pramāṇena prāmāṇyamākhyātam |
uttiṣṭha siddhirjyeṣṭhā tu kathitā lokapuṅgavaiḥ |
madhyame rājyakāmānāmantardhāne pare munau ||
mahābhogārthināṁ puṁsāṁ tridevāsurabhoginām |
kanyase siddhimākhyātā madhyame siddhimadhyamā ||
kṣudrakarmāṇi sidhyante kanyase tu paṭe sadā |
sarvakāryāṇi sidhyante sarvadravyāṇi vai sadā ||
paṭatraye'pi nirdiṣṭā siddhiḥ śreyorthināṁ nṛṇām |
vidhibhraṣṭā na sidhyeyuḥ śakrasyāpi śacīpateḥ ||
sidhyante kṣipramevaṁ tu sarvakarmā na yatnataḥ |
vidhinā ca samāyuktā itasyāpi tṛjanminaḥ ||
eṣa mārgaḥ samākhyāto jinaiḥ jinavarātmajaiḥ |
śreyasaḥ sarvasattvānāṁ daridrānāthaduḥkhinām ||
bodhimārgo hyaśeṣastu darśitastattvadarśibhiḥ |
bodhiheturayaṁ vartma mantramārgeṇa darśitaḥ ||
mantrāḥ sidhyantyayatnena sarvalaukikamaṇḍalāḥ |
lokottarāścāpi sidhyante maṇḍalā ye udāhṛtāḥ ||
bodhihetumatiryeṣāṁ teṣāṁ siddhiḥ sadā bhavet |
nānyeṣāṁ kathyate siddhiḥ ahitā ye jage sadā ||
bodhāya prasthitāṁ sattvāṁ sadā siddhirudāhṛtā |
mañjuśriyasya mahātmāno kumārasyeha viśeṣataḥ |
kṣiprakāryānusādhyartthaṁ prāpnuyāt sakalādiha |
anupūrvaṁ tato śilpī paṭaṁ vāyeta yatnataḥ ||
divasaiḥ pañcaraṣṭābhiḥ ṣoḍaśādvicatuṣkayoḥ |
ahorātreṇa vai kṣipraṁ samāptiḥ paṭavāyane ||
ahorātreṇa vai śreyo uttamā siddhilipsunām |
śaucācārasampanno śilpino nityadhiṣṭhitaḥ ||
dūrādāvastathā gatvā kuṭiprasrāvamutsṛjet |
sacelastu tataḥ snātvā anyavāsānnivāsya ca ||
śuklāmbaradharaḥ sragmī upaspṛśya punaḥ punaḥ |
śvetacandanaliptāṅgo hastau uddhṛṣya śilpinaḥ ||
bhūyo vayeta yatnena ślakṣṇaṁ sanghotaṁ sadā |
evamādyaiḥ prayogaistu anyairvā jinabhāṣitaiḥ ||
vicāraśīlī yatnena paṭasyāśeṣavāyanā |
samāpte tu paṭe prokte pūrvakarmasu nirmite ||
pramāṇasthe ahīne ca kuryād bhadre'haniḥ samam |
avatārayet tato tantrā śuklapakṣe suśobhane ||
pariṣphuṭaṁ tu paṭaṁ gṛhya daśā baddhānuśobhanam |
veṇuyaṣṭyāvanaddhaṁ tu paṭaṁ gṛhya tato vrajet ||
śilpinaṁ svastyayitvā tu saṁvibhāgārthavistaraiḥ |
gatvā yatheṣṭato mantrī susamācārasuvratī ||
sugandhapuṣpairabhyarcya śucau deśe tu taṁ nyaset |
anenaiva tu mantreṇa kṛtarakṣāpithānitam ||
yena tat picukaṁ pūrvaṁ saṁśodhya bahudhā punaḥ |
tenaiva kārayed rakṣāmātmanaśca paṭasya vai ||
mañjuśriyo mahāvīraḥ mantrarūpeṇa bhāṣitaḥ |
atītairbahubhirmantrairmayāpyetarhi punaḥ punaḥ ||
sa eva sarvamantrāṇāṁ viceruḥ mantrarūpiṇaḥ |
mahāvīryo mahātejaḥ sarvamantrārthasādhakaḥ ||
karoti trividhākārāṁ vicitrā trāṇahetavaḥ |
jambudvīpagatāḥ sattvāḥ mūḍhācāracetanāḥ ||
aśrāddhaviparītastu mithyācārasalolupāḥ |
na śādhayanti mantrāṇi sarvadravyāṇi vai punaḥ ||
ata eva bhramante te saṁsārāndhāracārake |
yastu śuddhamanaso nityaṁ śrāddho kotukamaṅgale sadā ||
autsuko sarvamantreṣu nityaṁ grahaṇadhāraṇe |
siddhikāmā mahātmāno mahotsāhā mahojasāḥ ||
teṣāṁ siddhyantyayantena mantrā ye jinabhāṣitāḥ |
aśrāddhānāṁ tu jantūnāṁ śukla dharmeṇa rohate ||
bījamūṣare kṣiptaṁ aṅkuro'phalo yathā |
śraddhāmūlaṁ sadā dharme uktaṁ sarvārthadarśibhiḥ ||
mantrasiddhiḥ sadā proktā teṣāṁ dharmārthaśīlinām ||
iti ||
tato sādhane śilpinaḥ, suśikṣitaciatrakaro vā ātmano vā kuśalā lekhyāḥ | aśleśakairaṅgaiḥ sarvojjvalaṁ raṅgopetaṁ varṇakaṁ gṛhya pūrveṇaiva vidhinā yathā tantuvāyayāyanenaiva lakṣaṇasamanvāgatena citrakareṇa peyālaṁ vistareṇa kartavya yathā pūrvaṁ tantuvāyavidhiḥ, tenaiva tatpaṭaṁ citrāpayitavyam ; svayaṁ vā citritavyam | karpūrakuṅkumacandanādibhiraṅgaṁ vāsayitavyam | dhūpaṁ dahatā tenaiva mantreṇāṣṭaśatavāraṁ parijapya nāgakesarapunnāgavakulacampakavāpīkadhānuṣkārikamālatīkusumādibhiḥ taṁ paṭamabhyavakīrya pūrvābhimukhaḥ kuśaviṇḍakopaviṣṭaḥ svasthabuddhiḥ sarvabuddhabodhisattvagatacittaḥ sūkṣmavartipratigṛhītapāṇiranāyāsacittaḥ taṁ paṭamālikhet ||
ādau tāvacchākyamuniṁ tathāgatamālikhet | sarvākāravaropetaṁ dvātriṁśanmahāpuruṣalakṣaṇalakṣita aśītyānuvyañjanopaśobhitaśarīraṁ ratnapadmopariniṣaṇṇaṁ samantajvālaṁ samantavyāmopaśobhitaṁ mūrtiṁ dharmaṁ deśayamānaṁ prasannamūrttiṁ sarvākāravaropetaṁ madhyasthaṁ vaidūryanālapadmaṁ adhaśca mahāsāraṁ dvau nāgarājānau taṁ padmanālaṁ dhārayayānau tathāgatadṛṣṭayo dakṣiṇahastena namasyamānau śuklau sarvālaṅkārabhūṣitau manuṣyākārarddhasarpadehanandopanandau lekhanīyau | samantācca tat padmaśaraṁ padmapatrapuṣpakuḍmalavikasitajlajaprāṇibhiśca śakunamīnādibhirvyāptaṁ aśeṣavinyastasucirasuśobhanākāramabhilekhyam | yad bhagavato mūlapadmadaṇḍaṁ viṭapaṁ, tatraiva vinisṛtānyanekāni padmapuṣpāni anupūrvonnatāni vāmapāśve'ṣṭau padmapuṣpāṇi | teṣu ca padmeṣu niṣaṇṇāni aṣṭau mahābodhisattvavigrahāmabhilekhyāḥ | prathamaṁ tāvadāryamañjuśrīḥ, iṣatpadmakiñjalkagauraḥ kuṅkumakanakavarṇo vā kumārākārābāladārakarūpī pañcacīrakaśiraskaḥ kumārālaṅkārālaṅkṛtaḥ vāmahastanīloptalagṛhītaḥ, dakṣiṇahastena tathāgataṁ namasyamānaḥ cārumūrtistathāgatagatadṛṣṭiḥ saumyākāraḥ īṣatprahasitavadanaḥ samantajvālāvabuddhamaṇḍalaparyeṣaḥ | aparasmiṁ padme āryacandraprabhaḥ kumārabhūtaḥ tathaivamabhilekhyaḥ | tṛtīye sudhanaḥ, caturthe sarvanīvaraṇaḥ, pañcame gaganagañjaḥ, ṣaṣṭhe kṣitigarbhaḥ, saptame'naghaḥ, aṣṭame sulocanamiti ||
ete sarve kumāradārakākārā ābhilekhyāḥ | kumārālaṅkārabhūṣitāḥ dakṣiṇapārśve bhagavata aṣṭau mahābodhisattvāḥ sarvālaṅkārabhūṣitāḥ varjayitvā tu maitreyaṁ bhagavataḥ samīpe āryamaitreyaḥ brahmacāriveṣadhārī jaṭāmakuṭāvabaddhaśiraskaḥ kanakavarṇaḥ raktakaṣāyadhārī raktapaṭāṁśukottarīyaḥ tṛpuṇḍrakakṛtacinhaḥ kāyarūpī daṇḍakamaṇḍaluvāmavinyastapāṇiḥ kṛṣṇasāracarma vāmaskandhāvakṣiptadakṣiṇahastagṛhītākṣasūtraḥ tathāgataṁ namasyamānaḥ tadnatadṛṣṭiḥ dhyānālambanagatacittacaritaḥ ||
dvitīyasmiṁ padme samantabhadraḥ priyaṅguvarṇaśyāmaḥ sarvālaṅkāraśarīraḥ vāmahaste cintāmaṇiratnavinyastaḥ dakṣiṇahaste śrīphalavinyastahastavaradaḥ cārurūpī tathaivamabhilikhitavyam ||
tṛtīye āryāvalokiteśvaraḥ śaratkāṇḍagauraḥ sarvālaṅkārabhūṣitaḥ jaṭāmakuṭadhārī śvetayajñopavītaḥ sarvajñaśirasīkṛta āryāmitābha daśabalajaṭāntopalagnopaviṣṭaṁ cārurūpaṁ cāmarahastāravindavinyastaṁ dakṣiṇahastena varadaṁ dhyānalambanagatacittacaritaṁ samantadyotitaśarīram ||
caturthe āryavajrapāṇiḥ vāmahastavinyastavajraṁ kanakavarṇaṁ sarvālaṅkārabhūṣitaṁ dakṣiṇahastoparuddhasaphalaṁ varadaṁ ca cārurūpiṇaṁ saumyadarśanaṁ hārārddhahāropaguṇṭhitadehaṁ muktāhārayajñopavītaṁ ratnojjvalavicchuritamakuṭaṁ paṭṭacalananivastaṁ śvetapaṭṭāṁśukottarīyaṁ tathaivāryāvalokiteśvaraṁ samantabhadraṁ tīrthanivāsanottarāsaṅgadehaṁ ākārataśca yathāpūrvanirdiṣṭam ||
pañcamasmiṁ tathā padme āryamahāmatiḥ, ṣaṣṭhe śāntamatiḥ, saptame vairocanagarbhaḥ, aṣṭame apāyajahaśceti ||
ityete bodhisattvā abhilekhyāḥ | phalapustakavinyastakapāṇayaḥ sarvālaṅkārasuśobhanāḥ paṭṭāṁśukottarīyāḥ sarvālaṅkārabhūṣitāḥ paṭṭacalanikānivastāḥ ||
teṣāṁ copariṣṭā aṣṭau pratyekabuddhā abhilekhyāḥ | bhikṣuveṣadhāriṇo mahāpuruṣalakṣaṇaśarīrāḥ raktakāṣāyavāsasā paryaṅkopaviṣṭāḥ ratnopalaniṣaṇṇāḥ śāntaveṣātmakāḥ samantajvālamālākulāḥ sugandhapuṣpāṇiḥ kīrṇāḥ | tadyathā - mālatīvārṣikādhānuṣkārikāpunnāganāgakesarādibhiḥ puṣpaiḥ samantāt paṭamabhyavakīryamāṇaṁ likhitaṁ bhagavataḥ śākyamuneḥ vāmapārśve āryamañjuśriyasyopariṣṭāḥ anekaratnoparacittaṁ sudīrghākāraṁ vimānamaṇḍalaṁ śailarājopaśobhitaṁ ratnopalasañchannaparvatākāramabhilikhet ||
tatrasthāṁ buddhāṁ bhagavatāṁ aṣṭau likhet| tadyathā - ratnaśikhivaidūryaprabhāratnavicchuritasamantavyāmaprabhaṁ padmarāgendranīlamarakatādibhiḥ vaidūryāśmagarbhādibhiḥ mahāmaṇiratnaviśeṣaiḥ samantato prajvālyamāṇaṁ, īṣadādityodayavarṇaṁ tathāgatavigrahaṁ pītacīvarottarāsaṅginaṁ paryaṅkopaviṣṭaṁ dharmaṁ deśayamānaṁ pītanivāsitoparivastaṁ mahāpuruṣalakṣaṇakavacitadehaṁ, aśītyānuvyañjanopaśobhitamūrttiṁ praśāntadarśanaṁ sarvākāravaropetaṁ ratnaśikhiṁ tathāgatamabhilikhet ||
dvitīya saṅkusumitarājendraṁ tathāgataṁ kanakavarṇaṁ abhilikhet sutarāṁ nāgakesaravakulādipuṣpairabhyavakīritamabhilikhe | āryamabhinirīkṣamāṇaṁ samantaprabhaṁ ratnaprabhāvicchuritadyotiparyeṣam ||
tṛtīyaṁ śālendrarājaṁ tathāgatamabhilikhet | padmakiñjalkābha dharmaṁ deśayamānam ||
caturthaṁ sunetraṁ tathāgatamabhilikhet | yathemaṁ duḥprasaham | ṣaṣṭhaṁ vairocanam jinam | saptamaṁ bhaiṣajyavaidūryarājam | aṣṭamaṁ sarvaduḥkhapraśamanaṁ rājendraṁ tathāgatamabhilikhediti ||
sarva eva kanakavarṇāḥ tathāgatavigrahāḥ kāryāḥ abhayapradānakarāḥ | upariṣṭācca tathāgatānāṁ meghāntarālasthāḥ paṭakoṇe ubhayataḥ puṣpavarṣamutsṛjamānāḥ dvau śuddhāvāsakāyikau devaputrau mabhilekhyau | antarīkṣasthitau sarvabuddhabodhisattvapratyekabuddhāryaśrāvakānāṁ namasyamānau abhilekhyau ||
pratyekabuddhānāṁ cottarataḥ aṣṭau mahāśrāvakā abhilekhyāḥ bodhisattvaśiraḥsthānāvavarajopaviṣṭāḥ | tadyathā- sthaviraśāriputraḥ mahāmaudgalyāyanaḥ mahākāśyapaḥ subhūtiḥ rāhulaḥ nandaḥ bhadrikaḥ kaphiṇaśceti ||
pratyekabuddhāpi tadyathā - gandhamādanaḥ candanaḥ upariṣṭaśvetasitaketunemisunemiśceti | sarva eva suśobhanāḥ śāntaveṣaṁ ātmano sudāntākārāḥ | mahāśrāvakā api kṛtāñjalayo buddhaṁ bhagavantaṁ śākyamuniṁ nirīkṣamāṇāḥ | upariṣṭācca śuddhāvāsādeva sannikṛṣṭau aparau dvau devaputrau samantātpaṭṭavitānadīrghāpāyaśasobhanāgṛhītau sarvabuddhabodhisattvapratyekabuddhāryaśrāvakāṇāmupariṣṭāddhārayamāṇau divyamālyāmbaradharau devaputrau abhilekhyau | bhagavataḥ śākyamuneḥ upariṣṭānmūrdhani muktāhāraratnapadmarāgendranīlādibhiḥ grathitaṁ ratnasūtrakalāpaṁ tasmiṁśca paṭṭavitānasuvinyastaṁ samantācca muktāhārapralambopaśobhitamabhilikhet | adhaśca buddhasya bhagavataḥ padmāsanāt āryamañjuśriyasya pādamūlasamīpe nāgarājopanandapārśve mahāratnaṁ parvataṁ padmaśarādabhyunnataṁ ratnāṅkuraguhākandarapravālalatāpariveṣṭitaṁ ratnataruṁ maharṣayasiddhasevitaṁ tasya parvatasyottuṅge yamāntakaṁ krodharājānaṁ mahāghorarūpiṇaṁ pāśahastaṁ vāmahastagṛhītadaṇḍaṁ bhṛkuṭivadanamājñāṁ pratīcchamānaḥ āryamañjuśriyagatadṛṣṭiṁ vṛkodaraṁ ūrdhvaṁkeśaṁ bhinnāñjanakṛṣṇameghasaṅkāśaṁ kapilaśmuśrudīrghakarālaṁ dīrghanakhaṁ raktalocanakaṁ sarpamaṇḍitakaṇṭhoddeśaṁ vyāghracarmanivasanaṁ sarvavighnaghātakaḥ mahādāruṇataraṁ mahākrodharājānaṁ samantajvālaṁ yamāntakaṁ krodharājā abhilikhet ||
tasya parvatasyādhastācchilātalopaniṣaṇṇaṁ pṛthivyāmavanatajānudehaṁ dhūpakaṭacchukavyagrahastaṁ yathāveṣasaṁsthānagṛhītaliṅgaṁ yathānuvṛttacaritamāryamañjuśriyagatadṛṣṭiṁ sādhakamabhilikhe | nandanāgendrarājasamīpaṁ bhagavataḥ śākyamuneradhastāt, dakṣiṇapārśve padmasarābhyudgataṁ mahāratnaśailendrarājaṁ kathitaṁ tathāgatamabhilikhet | yamāntakakrodharājarahitaṁ divyapuṣpāvakīrṇamabhilikhet | āryāvalokiteśvaraḥ syāt taṁ parvatamabhilikhet | taduccatuṅgaparvatapadmarāgopalaṁ tamekāṅkuravaidūryamayaśṛṅgākāramabhilikhet |
tatrāpāśritāṁ devīmāryāvalokiteśvarakaruṇāṁ āryatārāṁ sarvālaṅkāravibhūṣitāṁ ratnapaṭṭāṁśukottarīyāṁ vicitrapaṭṭanivasanāṁ stryalaṅkārasarvāṅgavibhūṣitāṁ vāmahastanīlotpalavinyastāṁ kanakavarṇāṁ kṛśodarīṁ nātikṛśāṁ nātibālāṁ nātivṛddhāṁ dhyānagatacetanāṁ ājñāṁ pratīcchayantī dakṣiṇahastena varadādīṣidavanatakāyāṁ paryaṅkopaniṣaṇṇāṁ āryāvalokiteśvara īṣadapagatadṛṣṭiḥ samantajvālāmālaparyeṣitāṁ tatraiva vaidūryaratnaśṛṅge punnāgavṛkṣapariveṣṭitaṁ sarvataḥ śākhāsu samantapuṣpoparacitavikasitasupuṣpitaṁ bhagavatīṁ tārāmabhicchādayamānāṁ tenaiva cāpagataśākhāsucitraṁ pravālāṅku rāvanaddhaṁ vicitrarūparaṅgojjvalaṁ tārādevīmukhāvalokanamabhilekhyā ||
sarvavighnaghātakī devī uttamā bhayanāśinī |
sādhakasya tu rakṣārthaṁ likhed varadāṁ śubhām ||
strīrūpadhāriṇī devī karuṇādaśabalātmajā |
śreyasaḥ sarvabhūtānāṁ likheta varadāyikām ||
kumārasyeha mātā devī mañjughoṣasya mahādyuteḥ |
sarvavighnavināśārthaṁ sādhakasya tu samantād ||
rakṣārthaṁ manujeśānāṁ śreyasārthaṁ paṭe nyaset |
yo'sau krodharājendraḥ parvatāgre samavasthitaḥ ||
sarvavighnavināśāya kathitaṁ jinavarātmajaiḥ |
mahāghoro mahāvandyo mahācaṇḍo mahādyutiḥ ||
śāsane dviṣṭasattvānāṁ nigrahāyaiva prakalpate |
sādhakasya tu rakṣārthaṁ sarvavighnavināśakaḥ ||
dāruṇo roṣaśīlaśca ākṛṣṭā mantradevatā |
sughoro ghorarūpī ca niṣeddhā sarvanirghṛṇām ||
avaśānāṁ ca vaśamānetā pāparaudrapracāriṇām |
khacare bhūcare vāpi pātāle cāpi samantataḥ ||
nāśayati sarvaduṣṭānāṁ viruddhā ye śāsane mune |
caturaśraṁ samantādvai catuḥkoṇaṁ paṭaṁ likhet ||
adhaścaiva paṭānte tu vistīrṇasaritālayam |
kuryānnāgabhogāṅgamaukaikaṁ ca samantataṁ ||
śuklena śubhāṅgena manujākāradehajā |
uttarāśirasaṁ sthāpya kṛtāñjalipuṭaḥ sadāḥ ||
saptasphuṭo mahāvīryo maheśākhyo ananto nāma nāmataḥ |
tathāgataṁ nirīkṣanto maṇiratnopaśobhitaḥ||
suśobhano cārurūpī ca ratnābharaṇabhūṣitaḥ |
ālikhejjvālamālinaṁ mahānāgendraviśrutam ||
sarvalokahitodyuktaṁ pravṛtto śāsane mune |
sarvavighnavināśāya ālikhet saritāśṛtam ||
etat paṭavidhānaṁ tu uttamaṁ jinabhāṣitam |
saṁkṣiptavistarākhyātaṁ pūrvamuktaṁ tathāgataiḥ ||
ālikhe yo hi vidvāṁ vai tasya puṇyamanantakam |
yat kṛtaṁ kalpakoṭībhiḥ pāpaṁ karma sudāruṇam ||
naśyate tatkṣaṇādeva paṭaṁ dṛṣṭvā tu bhūtale |
pañcānantaryakāriṇaṁ duḥśīlāṁ jugupsitām ||
sarvapāpapravṛttānāṁ saṁsārāndhāracāriṇām |
gatiyoninikṛṣṭānāṁ paṭaṁ teṣāṁ na vārayet ||
darśanaṁ saphalaṁ teṣāṁ paṭaṁ maunīndrabhāṣitam |
dṛṣṭamātraṁ pramucyante tasmāt pāpāttu tatkṣaṇāt ||
kiṁ punaḥ śuddhavṛttitvāt suśuddhavṛttorūpiṇaḥ |
mantrasiddhau sadodyuktoḥ siddhiṁ lapseyurmānavaḥ ||
yat puṇyaṁ sarvasattvānāṁ pūjayitvā kalpakoṭi ye |
tat puṇyaṁ prāpnuyānmantrī paṭamālikhanād bhuvi ||
sikatā yāni gaṅgāyāḥ pramāṇe yāni kīrtitā |
tatpramāṇā bhaved buddhāḥ pratyekajinavarātmajāḥ ||
khaḍginaḥ sādhakā loke jitvā bahudhā punaḥ |
tat phalaṁ prāpnuyānmartye paṭalikhanadarśanā ||
vācanādeva kāyesya pūjanā vāpyanumodanā |
mantrasiddhirdhruvā tasya sarvakarme prakalpitāḥ |
yāvanti laukikā mantrāḥ bhāṣitā ye jinapuṅgavaiḥ |
tacchiṣyakhaḍgibhirdivyaiḥ bodhisattvairmahātmabhiḥ ||
siddhyante sarvamantrā vai paṭasyāgra tu magratamiti ||
bodhisattvapiṭakāvataṁsakānmahāyānasūtrānmañjuśrīmūlakalpāccaturthaḥ |
prathamapaṭavidhānavisaraḥ parisamāptaḥ ||
pañcamaḥ paṭalavisaraḥ |
atha khalu bhagavān śākyamuniḥ sarvaṁ tatparṣanmaṇḍalamavalokya mañjuśriyaṁ kumārabhūtamāmantrayeta sma | asti mañjuśrīḥ aparamapi tvadīyaṁ madhyamaṁ paṭavidhānam| tad bhāṣiṣye'ham | śṛṇu, sādhu ca suṣṭhu ca manasi kuru ||
ādau tāvat pūrvanirdiṣṭenaiva sūtrakeṇa pūrvoktenaiva vidhinā pūrvaparikalpitaiḥ śilpibhiḥ pūrvapramāṇaiva madhyamapaṭaḥ suśobhanena śuklena suvratena sadaśena aśleṣakauraṅgairapagatakeśasaṅkārādibhiryathaiva prathamaṁ tathaiva tat kuryāt varjayitvā tu pramāṇarūpakāt tatpaṭaṁ paścādabhilikhāpayitavyam ||
ādau tāvad śuddhāvāsabhavanaṁ samantaśobhanākāraṁ sphuṭitaratnamayākāraṁ sitamuktāhārabhūṣitaṁ tasmiṁ madhye bhagavāṁśchākyamuniḥ citrāpayitavyaḥ ratnasiṁhāsanopaniṣaṇṇaḥ dharmaṁ deśayamānaḥ sarvākāravaropetaḥ, dakṣiṇapārśve āryamañjuśrīḥ padmakiñjalkābhaḥ kuṅkumādityavarṇo vā vāmaskandhapradeśe nīlotpalāvasaktaḥ kṛtāñjalipuṭaḥ bhagavantaṁ śākyamuniṁ nirīkṣamāṇaḥ īṣatprahasitavadanaḥ kumārarūpī pañcacīrakopaśobhitaśiraskaḥ bāladārakālaṅkārabhūṣitaḥ dakṣiṇajānumaṇḍalāvanataśiraḥ bhagavataśca śākyamunervāmapārśve āryāvalokiteśvaraḥ śaratkāṇḍagauro yathaiva pūrvaṁ tathaivamabhilekhyam | kintu bhagavataśvāmaramuddhūyamānaṁ tasya pārśve āryamaitreyaṁ samantabhadraḥ vajrapāṇirmahāmatiḥ śāntamati gaganagañjaḥ sarvanīvaraṇaviṣkambhinaśceti | ete'nupūrvato'bhilekhyāḥ | yathaiva prathamaṁ tathaiva sarvālaṅkārabhūṣitāḥ ciatrāpayitavyāḥ ||
teṣāṁ copariṣṭā aṣṭau buddhā bhagavantaścitrāpayivyāḥ sthitakā abhayapradānadakṣiṇakarāḥ pītacīvarottarāsaṅgīkṛtadehāḥ vāmahastena cīvarakarṇakāvasaktā īṣadraktāvabhāsakāṣāyasunivastāḥ samantaprabhāḥ sarvākāravaropetāḥ | tadyathā - saṅkusumitarājendrastathāgataḥ ratnaśikhiḥ śikhiḥ viśvabhuk krakucchandakaḥ bakagrīviḥ kāśyapaḥ sunetraśceti | ityete buddhā bhagavantaścitrāpayitavyāḥ ||
dakṣiṇe pārśve bhagavata āryamañjuśriyasya samīpe mahāparṣanmaṇḍalaṁ ciatrāpayitavyam | aṣṭau mahāśrāvakāḥ aṣṭau pratyekabuddhāḥ yathaiva pūrvaṁ tathaiva te ciatrāpayitavyāḥ | kintu āryamahāmaudgalyāyanaśāriputrau bhagavataḥ śākyamune cāmaramuddhūyamānau sthitakāyamabhilekhyau | evaṁ śuddhāvāsakāyikā devaputrā abhilekhyāḥ | śakraśca devānāmindraḥ sayāmaśca santuṣitaśca sunirmitaśca śuddhaśca vimalaśca sudṛśaśca atapaśca ābhāsvaraśca brahmā ca sahāmpatiḥ akaniṣṭhaśca evamādayo devaputrā rūpāvacarāḥ kāmāvacarāścānupūrvato'bhilekhyāḥ āryamañjuśriyasamīpasthāḥ parṣanmaṇḍaloparicitavinyastāḥ svarūpaveṣadhāriṇo ciatrāpayitasyāḥ | bhagavataḥ siṁhāsanastādhastātsamantānmahāparvataḥ mahāsamudrābhyudgataṁ yāvat paṭānte citrāpayitavyaḥ | ekasmin paṭāntakoṇe sādhako yathāveṣasaṁsthānākāraḥ avanatajānukaurparaśiraḥ dhūpakaṭacchukavyagrahastaḥ citrāpayitavyaḥ | tasmiṁśca ratnaparvate āryamañjuśriyasyādhastāt yamāntakakrodharājā yathāpūrvanirdiṣṭamabhilekhyam | vāmapārśve bhagavataḥ siṁhāsanasyādhastād āryāvalokiteśvarapādamūlasamīpe tasmiṁśca ratnaparvatopaniṣaṇṇā tārādevī abhilekhyāḥ | yathā pūrvanirdiṣṭā tathā citrāpayitavyāḥ | samantāśca tatpaṭaṁ muktapuṣpāvakīrṇaṁ campakanīlotpalasaugandhikamālatīvarṣikadhānuṣkārīkapunnāgakesarādibhiḥ puṣpairabhyavakīrṇaṁ samantāt paṭam | upariṣṭācca paṭāntakoṇe ubhayānte dvau devaputrau mahāpuṣpaughamutsṛjamānau vicitrarūpadhāriṇau antarīkṣasthitau vārimeghāntargatanilīnau utpatamānau sitavarṇau abhilekhyāviti ||
etanmadhyamakaṁ proktaṁ paṭaḥ śreyārthamudbhavam |
madhyasiddhistadāyattā manujānāṁ tu bhūtale ||
yatkiñcit kṛtaṁ pāpaṁ saṁsāre saṁsarato purā |
naśyate tatkṣaṇādeva paṭaṁ darśanādiha ||
mūḍhasattvā na jānanti bhramantā gatiñcake |
paṭasyā darśanā ye tu mañjughoṣasya madhyame ||
api kilviṣakārī syāt pañcānantaryakāriṇaḥ |
duḥśīlasyāpi sidhyeyurmantrā vividhabhāṣitāḥ ||
api kṣiprataraṁ siddhi prāpnuyāt kṛtajāpinaḥ |
rogī mucyate rogād daridro labhate dhanam ||
aputro labhate putraṁ madhyame paṭadarśane |
dṛṣṭamātraṁ tadā puṇyaṁ prāpnuyād vipulaṁ mahat ||
niyataṁ devamanuṣyāṇaṁ saukhyabhāgī bhavennaraḥ |
buddhatvaṁ niyataṁ tasya janmānte ca bhaviṣyati ||
likhanā vācanāccaiva pūjajalekhanā tathā |
darśanā sparśanāccaiva mucyate sarvakilviṣāt ||
prārthanādhyeṣaṇā hyevaṁ aṭasyāsya mahādyuteḥ |
labhate saphalaṁ janmāṁ kṣipraṁ cānumodanā ||
na śakyaṁ vācayā vaktumapi kalpāgrakoṭibhiḥ |
yat puṇyaṁ prāpnuyā jantu saphalaṁ paṭadarśanāditi ||
bodhisattvapiṭakāvataṁsakrānmahāyānavaipulyasūtrād
āryamañjuśriyamūlakalpāt pañcamaḥ
paṭalavisaraḥ |
dvitīyaḥ paṭavidhānavisaraḥ samāptaḥ ||
ṣaṣṭhaḥ paṭalavisaraḥ |
atha khalu bhagavāṁ śākyamuniḥ punarapi mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ aparamapi paṭavidhānarahasyaṁ tṛtīyaṁ kanyasaṁ nāma | yaḥ sarvasattvānāmayatnenaiva siddhiṁ gaccheyuḥ | pūrvanirdiṣṭenaiva vidhinā śilpibhiḥ sugatavitastipramāṇaṁ tiryak tathaiva samaṁ caturasraṁ pūrvavat paṭaścitrāpayitavyaḥ pūrvanirdiṣṭairaṅgaiḥ ||
ādau tāvadāryamañjuśrīḥ siṁhāsanopaniṣaṇṇaḥ bāladārakarūpī pūrvavat dharmaṁ deśayamānaḥ samantaprabhā arciṣo nirgacchamānaścārurūpī citrāpayitavyaḥ ||
vāmapārśve āryasamantabhadaḥ ratnopalasthitaḥ camaravyagrahastaḥ cintāmaṇivāmavinyastakaraḥ priyaṅguśyāmavarṇaḥ pūrvavaccitrāpayitavyaḥ ||
dakṣiṇapārśve āryamañjuśriyasya ratnopalasthitaḥ āryāvalokiteśvaraḥ pūrvavat | camaravyagrahastaḥ vāmahastāravindavinyastaḥ samantadyotitamūrtirabhilekhyaḥ ||
adhaśca siṁhāsanāt kanakavarṇaḥ parvato yāvat paṭānte citrāpayitavyaḥ | paṭāntakoṇasya āryamañjuśriyasya siṁhāsanasyādhastād dakṣiṇapārśve yamāntakaḥ krodharājā pūrvavaccitrāpayitavyaḥ | dhūpakaṭacchukavyagrahastaḥ yathāpūrvaṁ tathaiva sādhakaḥ | upariṣṭādāryamañjuśriyasya saṅkusumitarājendrastathāgataciatrāpayitavyaḥ ṣoḍaśāṅgulapramāṇaḥ ratnaparvataguhālīnaḥ | kūṭāgārasadṛśāḥ prāgbhāraparvatā daśa citrāpayitavyāḥ | samantācca tatpaṭaṁ parvatākāraveṣṭitaṁ likhet | upariṣṭācca paṭakoṇāvasthitau parvataprāgbhārasaṁśliṣṭau utpatamānavimānapuṣpaughamutsṛjamānau śuddhāvāsakāyikau devaputrau śuddhaśca nāma viśuddhaśca nāma pūrvavaccitrāpayitavyau ||
nānāpuṣpābhikīrṇaṁ ca tat paṭamabhilikhāpayitavyamiti ||
etat kathitaṁ sarvaṁ trividhaṁ paṭalakṣaṇam |
kanyasaṁ nāmato hyetat paṭaḥ śreyo kṣudrakarmasu ||
yat kṛtaṁ kāritaṁ cāpi pāpaṁ karma sudāruṇam |
kalpakoṭisahasrāṇi darśanāt paṭamucyate ||
paṭaṁ tu dṛṣṭamātraṁ vai tatkṣaṇādeva mucyate |
buddhakoṭīsahasrāṇi satkuryād yo hi buddhimāṁ ||
kanyasaṁ tu paṭaṁ dṛṣṭvā kalā nāyāti ṣoḍaśīm |
yat puṇyaṁ sarvabuddhānāṁ pūjā kṛtvā tu tāpinām ||
tat puṇyaṁ prāpnuyād vidvāṁ kanyase paṭadarśane |
śobhanāni ca karmāṇi bhogahetoḥ ihācaret ||
yāvanti kecana mantrā brahmendraṛṣibhāṣitāḥ |
vainateyena tu proktāḥ varuṇādityakuberayoḥ ||
dhanādyaiḥ rākṣasaiḥ sarvairdānavendrairmahoragaiḥ |
somavāyūamādyaiśca bhāṣitā hariharādibhiḥ ||
sarve mantrā ihānītāḥ sidhyante paṭamagrataḥ |
śāntikāni sadā kuryāt pauṣṭikāni tathā iha ||
dāruṇāni ca varjīta garhitā jinavaraistviheti ||
bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrād
mañjuśrīmūlakalpāt ṣaṣṭhaḥ paṭalavisaraḥ |
tṛtīyaḥ kanyasapaṭavidhānaḥ parisamāpta iti ||
saptamaḥ paṭalavisaraḥ |
atha khalu mañjuśrīḥ kumārabhūta utthāyāsanād bhagavantaṁ śākyamuniṁ triḥ pradakṣiṇīkṛtya, bhagavataścaraṇayornipatya, bhagavantamevamāha – sādhu sādhu bhagavatā yastathāgatenārhatā samyak sambuddhena subhāṣito'yaṁ dharmaparyāyaḥ sarvavidyāvratacāriṇāmarthāya hitāya sukhāya lokānukampāyai bodhisattvānāmupāyakauśalyatā darśitā nirvāṇoparigāminī vartmopaviśeṣā niyataṁ bodhiparāyaṇā santatirbodhisattvānāṁ sarvamantrārthacaryāsādhanīyametanmantrarahasyasarvajanavistāraṇakarī bhaviṣyatyanāgate'dhvani nirvṛte lokagurau astamite tathāgatādityaṁ vaṁśe riñcite sarvabuddhakṣetre sarvabuddhabodhisattvāryaśrāvakapratyekabuddhaiḥ andhakārībhūte lokabhājane, vicchinne āryamārge, sarvavidyāmantroṣadhimaṇiratnopagate sādhujanaparihīṇe nirāloke sattvadhātau sattvā bhaviṣyanti kusīdā naṣṭaspṛhatayā aśrāddhāḥ khaṇḍakā akalyāṇamitraparigṛhītāḥ śaṭhāḥ māyāvino dhūrtacaritāḥ | te imaṁ dharmaparyāyaṁ śrutvā ca satrāsamāpatsyante | ālasyakausīdyābhiratā na śraddhāsyanti kāmagaveṣiṇo na patīṣyanti mithyādṛṣṭiratāḥ | te bahu apuṇyaṁ prasaviṣyanti saddharmapratipakṣepakāḥ avīciparāyaṇāḥ ghorād ghorataraṁ gatāḥ | teṣāṁ duḥkhitānāmarthāya avaśānāṁ vaśamānetā vaśyānāṁ bhayapradāya upāyakauśalyasaṅgrahayā mantrapaṭavidhānaṁ bhāṣatu bhagavāṁ | yasyedānīṁ kālaṁ manyase ||
atha bhagavān śākyamuniḥ mañjuśriyaṁ kumārabhūtaṁ sādhukāramadāt | sādhu sādhu mañjuśrīḥ ! yastvaṁ tathāgatamarthaṁ paripraṣṭavyaṁ manyase | asti mañjuśrīḥ ! tvadīyaṁ paramaṁ guhyatamaṁ vidyāvratasādhanacaryāpaṭalapaṭavidhānavisaraṁ paramahṛdayānāmarthaṁ paramaṁ guhyatamaṁ mahārthaṁ nidhānabhūtaṁ sarvamantrāṇāṁ, ṣaḍete ṣaḍākṣaraparamahṛdayāḥ avikalpato tasmiṁ kāle siddhiṁ gacchanti | teṣāṁ sattvānāṁ damanāya upāyakauśalyasambhārasamantrapraveśanatāya niyataṁ sambodhiprāpaṇatāyā ṣaṭsaptatibuddhakoṭibhiḥ pūrvabhāṣitamahamapyetarhi idānīṁ bhāṣiṣye | anāgatajanatāpekṣāya taṁ śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye'haṁ te | katamaṁ ca tat ||
atha khalu bhagavāṁ śākyamunirmantraṁ bhāṣate sma – “om vākyārthe jaya | om vākyaśeṣe sva | om vākyeyanayaḥ | om vākyaniṣṭheyaḥ | om vākyeyanamaḥ | om vākyedanamaḥ”| ityete mañjuśrīḥ ! tvadīyaṣaḍmantrāḥ ṣaḍakṣarāḥ mahāprabhāvāḥ tulyasamavīryāḥ paramahṛdayāḥ paramasiddhāḥ buddhamivotpannāḥ sarvasattvānāmarthāya sarvabuddhaiḥ samprabhāṣitāḥ samayagrastāḥ sampracalitāḥ sarvakarmikāḥ bodhimārgānudeśakāḥ, tathāgatakule mantrapravarāḥ uttamamadhyametaratṛdhāsamprayuktāḥ suśobhanaṁ karmaphalavipākapradāḥ śāsanāntardhānakālasamayasiddhiṁ yāsyanti | samavaśaraṇaṁ saddharmanetrārakṣaṇārthaṁ ye sādhayiṣyanti, teṣāṁ mūlyaprayogeṇaiva mahārājyamahābhogaiśvaryārthaṁ te sādhayiṣyanti | teṣāṁ kṣiprataraṁ tasmiṁ kāle tasmiṁ samaye siddhiṁ yāsyanti | antato jijñāsanahetorapi sādhanīyā hyete paramahṛdayāḥ saṁkṣepataḥ yathā yathā prayujyante, tathā tathā siddhiṁ yāsyanti samāsataḥ | eṣāṁ paṭavidhānaṁ bhavati tasmiṁ kāle tasmiṁ samaye mahābhairave pañcakaṣāye sattvā alpapuṇyā bhaviṣyanti | alpeśākhyāḥ alpajīvinaḥ alpabhogāḥ mandavīryā na śakyante ativistarataraṁ paṭavidhānādīni karmāṇi prārabhantum | teṣāmarthāya bhāṣiṣye saṁkṣiptataram ||
ādau tāvad vikrayeṇa sūtrakaṁ krītvā, palamātramardhapalamātraṁ vā, hastamātraṁ dīrghatvena arghahastamātraṁ tiryakkarpaṭaṁ sadaśaṁ tantuvāyena vāyayitavyam | apagatakeśamanyaṁ vā navaṁ karpaṭakhaṇḍaṁ pratyagramata ūrdhvaṁ pathepsataḥ dvihastacaturhastaṁ vā ṣaṭ pañca daśa cāṣṭaṁ vā suśuklaṁ gṛhya yathepsataḥ citrakareṇa citrāpayitavyam | aśleṣakairaṅgaiḥ candanakarpūrakuṅkumasitaiḥ paṭaṁ candanakuṅkumakarpūraṁ caikīkṛtya, niṣprāṇakenodake niḥkaluṣenāloḍya nave bhāṇḍe paṭaṁ plāvayitvā, divasatrayaṁ supidhānaṁ pathi taṁ sthāpayet | kṛtarakṣāṁ śucau deśe ātmanaḥ śucirbhūtvā, śuklapakṣe pūrṇamāsyāṁ paṭabhāṇḍasyāgrataḥ pūrvābhimukhaḥ kuśaviṇḍakopaviṣṭaḥ ime mantrapadāḥ aṣṭaśatavāramuccārayitavyāḥ | tadyathā - om he he bhagavaṁ ! bahurūpadharaḥ divyacakṣuṣe avalokaya avalokaya māṁ samayamanusmara kumārarūpadhāriṇe mahābodhisattva ! kiṁ cirāyasi | hū hū phaṭ phaṭ svāhā | anena mantreṇa kṛtajāpaḥ tatraiva svapeta | svapne kathayati siddhirasiddhiṁ vā ||
tatotthāya avilambitasiddhinimittaṁ svapnaṁ dṛṣṭvā taṁ paṭaṁ likhāpayet, na cedasiddhinimittāni svapnāni dṛśyante | tat paṭaṁ tasmād bhāṇḍāduddhṛtya ātape śoṣayet | śoṣayitvā ca bhūyaḥ anye nave bhāṇḍe nyaset | saguptaṁ ca kṛtarakṣaṁ ca sthāpayet | tato bhūyo teṣāṁ paramahṛdayānāṁ anyatamaṁ mantraṁ gṛhītvā, yatheṣṭataḥ ṣaḍakṣarāṇāṁ bhūyo akṣaralakṣaṁ japet | tato āśu tatpaṭaṁ sidhyatīti ||
ādau tāvat taṁ paṭaṁ gṛhya prātihārakapakṣe anye vā śukle'hani śubhanakṣatrasaṁyukte śubhāyāṁ tithau śuklapakṣadivase vā suśobhanaiḥ śakunaiḥ maṅgalasammatāyāṁ rātrau ardharātrakālasamaye upoṣadhikena citrakareṇa taṁ paṭaṁ citrāpayet śucau pradeśe karpūradhūpaṁ dahatā ||
ādau tāvadāryamañjuśriyaṁ bāladārakākāraṁ pañcacīrakaśiraskaṁ bālālaṅkārabhūṣitaṁ kanakavarṇaṁ nīlapaṭṭacalanikānivasitaṁ nīlapaṭṭāṁśukottarīyaṁ dharmaṁ deśayamānaṁ siṁhāsane ardhaparyaṅkopaviṣṭadakṣiṇacaraṇaṁ ratnapādapīṭhasthaṁ sthāpitasiṁhāsanopaviṣṭaṁ sarvālaṅkāropetaṁ cārudarśanaṁ īṣasmitamukhaṁ sādhakagatadṛṣṭiṁ citrāpayet ||
dakṣiṇe pārśve āryasamantabhadraṁ sitacāmaroddhūyamānaṁ priyaṅguśyāmaṁ vāmahastacintāmaṇivinyastaṁ sarvāṅgaśobhanaṁ sarvālaṅkārabhūṣitaṁ nīlapaṭṭacalanikānivastaṁ muktāhārayajñopavītaṁ sikataṁ śvetapadmāsanasthaṁ ciatrāpayitavyam ||
āryamañjuśriyasya vāmapārśve āryāvalokiteśvaraḥ nīlapaṭṭavalanikānivastaḥ sarvāṅgaśobhanaḥ sarvālaṅkāravibhūṣitaḥ muktāhārayajñopavītaḥ vāmahaste śvetapadmavinyastaḥ dakṣiṇahaste sitoddhūyamānacamaraḥ hemadaṇḍavinyastaḥ saumyākāraḥ āryamañjuśriyagatadṛṣṭiḥ tathaivāryasamantabhadraḥ śvetapadmāsanasthau ubhāvapyetau abhilekhyau ekapadmaviṭapitthitau ||
trīṇi padmāni | madhyame mūlapadmakarṇikāyāmāryamañjuśriyasya siṁhāsanaṁ ratnapīṭhaṁ ca | aparasmiṁ padme āryasamantabhadraḥ, tṛtīye padme āryāvalokiteśvaraḥ | śobhanaṁ ca tat padmadaṇḍaṁ marakatapadmākāraṁ anekapadmapuṣpamukulitaṁ patropetaṁ vikasitārdhavikasitapuṣpamahāsarānavataptoitthitaṁ dvau nāgarājāvaṣṭabdhanābhaṁ nandopanandasandhāritaṁ tat padmadaṇḍaṁ sitavarṇā ca tau nāgarājānau saptasphaṭāvabhūṣitau sarvālaṅkāraśobhitaśarīrau manuṣyārdhakāyau ahibhogāṅkitamūrtayaḥ āryamañjuśriyaṁ nirīkṣamāṇau jalāntārdhanilīnau maṇiratnopaśobhitacchadau likhāpayitavyau ||
samantācca mahāsaraṁ adhastāt sādhakaḥ dakṣiṇapārśve paṭāntakoṇe āryamañjuśriyasya vatkramaṇḍala nirīkṣamāṇo dhūpakaṭacchakavyagrahastaḥ avanataśirakorparajānukāyaḥ yathā veṣaparṇataḥ, tathāmabhilekhyam ||
upariṣṭādāryamañjuśriyasya ubhau patāntakoṇābhyāṁ dvau devaputrau mālādhāriṇau puṣpamālāgṛhītau utpatamānau meghāntarnilīnau mahāpuṣpaughamutsṛjamānau suśobhanau abhilekhyau ||
samantācca tatpaṭaṁ nāgakesarādibhiḥ puṣpaiḥ prakiritamabhilikhet | yatheṣṭaśca trirūpakādhiṣṭhitaṁ vā abhilikhet | āryamañjuśrīḥ dharmaṁ deśayamānaḥ āryasamantabhadraḥ āryāvalokiteśvaraścamaravinyastapāṇayo likhāpayitavyāḥ | yathābhirucitakaṁ vā sādhakasya trīṇi rūpakāṇi avaśyaṁ likhāpayitavyāni | yatheṣṭākārā vā yathāsaṁsthānasaṁsthitā vā sādhakasya yathā yathā rocate tathā tathā likhitavyāni ||
madhye va āryamañjuśrīḥ, ubhayānte ca āryāvalokiteśvaraḥ, samantabhadraśca yathepsitaḥ anya avaśyaṁ likhāpayitavyāni | yathālabdhe vā karpaṭakhaṇḍe vitastihastamātre vā ātmanā vā pareṇa vā citrakareṇa poṣadhikena vā apoṣadhikena vā śrāddhena vā aśrāddhena vā śucinā vā aśucinā vā śīlavatena vā duḥśīlena vā citrakareṇa likhāpayitavyaḥ ||
ātmanā sādhakena avaśyaṁ kṛtapuraścaraṇena śrāddhena utpāditabodhicittena avaśyaṁ bhavitavyamiti ||
evaṁ sidhyanti mantrā vai nānyeṣāṁ pāpakāriṇām |
śrāddhena tathā bhūtvā sādhanīyā mantradevatāḥ ||
sidhyante mantrarāṭ tasya śrāddhasyaiveha nānyathā |
śraddhā hi paramaṁ yānaṁ yena yānti vināyakāḥ ||
aśrāddhasya manuṣyasya śuklo dharmo na rohate |
bījānāmagnidagdhānāmaṅkuro harito yathā ||
śrāddhe sthitasya martyasya boddhāraṁ hi karmaṇā |
sidhyante devatāstasya aśrāddhasya na sidhyati ||
+ + + + + + + + + sarvamantrā viśeṣataḥ |
laukikā devatā ye'pi ye'pi lokottarā tathā ||
sarve vai śraddadhānasya sidhyate vigatakalmaṣaḥ |
āśu siddhirdhruvā teṣāṁ bodhistadgatamānasām ||
nānyeṣāṁ kathyate siddhiḥ śāsane'smin nivāritāḥ |
paṭaḥ svalpo viśeṣo vā madhyamo parikīrtitaḥ ||
adhunā tu pravakṣyāmi sarvakarmasu sādhanamiti ||
bodhisattvapiṭakānmahāyānavaipulyasūtrādāryamañjuśriyamūlakalpāt saptamaḥ paṭalavisarāt
caturthaḥ paṭavidhānapaṭalavisaraḥ parisamāpta iti ||
aṣṭamaḥ paṭalavisaraḥ |
atha khalu bhagavān śākyamunirmañjuśriyaṁ kumārabhūtamāmantrayate sma | ye te mañjuśrīḥ ! tvayā nirdiṣṭā sattvā teṣāmarthāya idaṁ paṭavidhānaṁ visaramākhyātam | te svalpenaivopāyena sādhayiṣyante | teṣāmarthāya sādhanopayikaṁ guṇavistaraprabhedavibhāgaśo karmavibhāgaṁ samanubhāṣiṣyāmi | taṁ śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye | sarvasattvānāmarthāya ||
atha khalu mañjuśrīḥ kumārabhūto bhagavantametadavocat | sādhu sādhu bhagavan ! subhāṣitā te'smadvibhāvanodyotanakarīṁ mantracaryāguṇaniṣpattiprabhāvanakarīṁ vārṇām | tadvadatu taṁ bhagavān | yasyedānīṁ kālaṁ manyase | asmākamanukampārtham ||
atha bhagavān śākyamuniḥ sarvāvantaṁ parṣanmaṇḍalamavalokya smitamakārṣīt | atha bhagavataḥ śākyamunirmukhadvārāt nīlapītasphaṭikavarṇādayo raśmayo niścaranti sma | samanantaraniścaritā ca raśmayo sarvāvantaṁ parṣanmaṇḍalaṁ avabhāsya trisāhasramahāsāhasraṁ lokadhātuṁ sarvamārabhavanaṁ jihmīkṛtya sarvanakṣatradyotiśailagaṇaprabhāṁ yatremau candrasūryau mahardhikau mahānubhāvau tayā prabhayā te'pi jihmīkṛtau nāvabhāsyante, niṣprabhāṇi ca bhavanti| na virocante jihmīkṛtāni ca saṁdṛśyante sarvamaṇimantraupadhiratnaprabhāṁ niḥprabhīkṛtya punareva bhagavataḥ śākyamuneḥ mukhadvārāntardhīyate sma ||
atha khalu vajrapāṇirbodhisattvo mahāsattvaḥ tatraiva parṣanmaṇḍale sannipatito'bhūt sanniṣaṇṇaḥ | sa utthāyāsanāt sattvaramāṇarūpo bhagavataścaraṇayornipatya bhagavantametadavocat – nāhetukaṁ nāpratyayaṁ buddhā bhagavantaḥ smitaṁ prāviṣkurvanti | ko bhagavan hetuḥ, kaḥ pratyayo smitasya prāviṣkaraṇāya ||
evamukte, bhagavān vajrapāṇiṁ bodhisattvamāmantrayate sma | evametad vajrapāṇe ! evametat | yathā vadasi tat tathā | nāhetvapratyayaṁ tathāgatānāṁ vidyate smitam | asti hetuḥ asti pratyayaḥ| yo idaṁ sūtrendrarājaṁ mañjuśrīmūlakalpā vidyācaryānuṣṭhānakarmasādhanopayikasamavaśaraṇadharmameghāniḥśritaṁ samanupraveśānuvartakaṁ kariṣyanti dhārayiṣyanti vācayiṣyanti śraddhāsyanti pustakalikhitaṁ kṛtvāḥ pūjayiṣyanti vandanacūrṇānulepanadhūpamālyaiḥ chatradhvajapatākaiḥ vividhairvā prakārairvādyaviśeṣairvā nānātūryatāḍāvacaraiḥ | antaśaḥ anumodanāsahagataṁ vā cittasantatirvā pratialapsyante romaharṣaṇaṁ sañjanaṁ vā kariṣyanti vidyāprabhāvaśaktiṁ vā śrutvā saṁhṛṣyante anumodiṣyante caryāṁ vā pratipatsyante | vyākṛtāste mayā anuttarāyāṁ samyak sambodho sarve te bhaviṣyanti | buddhā bhagavantaḥ | ata eva jināḥ smitaṁ kurvanti nānyathā iti ||
ādau tāvad dṛṣṭasamayaḥ kṛtapuraścaraṇaḥ labdhābhiṣekaḥ asmin kalparājamūlamantrahṛdayaṁ upahṛdayaṁ vā anyataraṁ vā mantraṁ gṛhītvā ekākṣaraṁ vā anyaṁ vā yathepsitaṁ mahāraṇyaṁ gatvā triṁśallakṣāṇi jape phalodakāhāraḥ mūlaparṇabhakṣo vā kṛtapuraścaraṇo bhavati ||
tato parvatāyamabhiruhya jyeṣṭhaṁ paṭaṁ paścānmukhaṁ pratiṣṭhāpya, ātmanā pūrvābhimukho kuśaviṇḍakopaviṣṭaḥ śvetapadmānāṁ śvetakuṅkumābhyaktānāṁ lakṣamekaṁ bhagavataḥ śākyamuneḥ sarvabuddhabodhisattvapratyekabuddhāryaśrāvakāṇāṁ paṭasyādhastānnivedayet | karpūradhūpaṁ ca yathāvibhavataḥ dahet | devaputranāgānāṁ ca pūjā kuryāt | yathālabdhaiḥ puṣpaiḥ || tato'rdharātrakālasamaye śuklapūrṇamāsyāṁ prātihārakapratipūrṇāyāṁ paṭasyāgrataḥ agnikuṇḍaṁ kṛtvā padmākāraṁ śvetacandanakāṣṭhairagniṁ prajvālya kuṅkumakarpūraṁ caikīkṛtya, aṣṭasahasrāhutiṁ juhuyāt | yathāvibhavataḥ kṛtarakṣaḥ ||
tataḥ bhagavataḥ śākyamuneḥ raśmayo niścaranti samantācca paṭaḥ ekajvālībhūto bhavati | tataḥ sādhakena sattvaramāṇarūpeṇa paṭaṁ triḥpradakṣiṇīkṛtya sarvabuddhabodhisattvapratyekabuddhāryaśrāvakāṇāṁ praṇamya paṭaṁ grahītavyam ||
atītena pūrvalikhitasādhakapaṭāntadaśa tato gṛhītamātrotpatati | acchaṭāmātreṇa brahmalokamatikrāmati | kusumāvatīṁ lokadhātuṁ sampratiṣṭhati | yatrāsau bhagavāṁ saṅkusumitarājendrastathāgataḥ tiṣṭhati dhriyate yāpayati dharmaṁ ca deśayati āryamañjuśriyaṁ ca sākṣāt paśyati dharmaṁ śṛṇoti anekānyapi bodhisattvaśatasahasrā paśyati tāṁśca paryupāste mahākalpasahasraṁ ajarāmaralīlī bhavati | paṭastatraiva tiṣṭhati sarvabuddhabodhisattvādhiṣṭhito bhavati teṣāṁ cādhiṣṭhānaṁ sañjānīte kṣetraśatasahasraṁ cākrāmati kāyaśatasahasraṁ vā darśayati anekaṛddhiprabhāvasamudgato bhavati āryamañjuśriyaśca kalyāṇamitro bhavati niyataṁ bodhiparāyaṇo bhavatīti ||
bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrād
aṣṭama uttamasādhanaupayikakarmapaṭala-
visarāt prathamaḥ samāpta iti ||
atha navamaḥ paṭalavisaraḥ |
atha khalu bhagavān śākyamuniḥ sarvāvatī parṣanmaṇḍalopaniṣaṇṇāṁ devasaṅghānāmantrayate sma | śṛṇvantu bhavanto mārṣā mañjuśriyasya kumārabhūtasya caryāmaṇḍalamantrasādhakamopayikaṁ rakṣārthaṁ sādhakasya paramaguhyatamaṁ paramaguhyahṛdayaṁ sarvatathāgatabhāṣitaṁ mahāvidyārājam | yena japtena sarvamantrā japtā bhavanti | anatikramaṇīyo'yaṁ bho devasaṅghāḥ ! ayaṁ vidyārājā | mañjuśriyo'pi kumārabhūto'nena vidyārājñā ākṛṣṭo vaśamānīto sammatībhūtaḥ | kaḥ punarvādaḥ tadanye bodhisattvāḥ, laukikalokottarāśca mantrāḥ | sarvavighnāṁśca nāśayatyeṣa mahāvīryaḥ prabhāvaḥ ekavīryaḥ eka eva sarvamantrāṇām agramākhyāyate | eka eva ekākṣarāṇāmakṣaramākhyāyate | katamaṁ ca tat | ekākṣaraṁ sarvārthasādhakaṁ, sarvakāryakaraṇaṁ sarvamantracchedanaṁ duṣṭakarmiṇāṁ sarvapāpapranāśanaṁ sarvamantrapratipūraṇaṁ śubhakāriṇaṁ sarvalaukikalokottaramantrāṇāmuparyuparivartate apratihatasarvatathāgatahṛdayasarvāśāpāripūraka katamaṁ ca tat | tadyathā - kaḻḻhīṁ | eṣa sa mārṣā paramaguhyatamaṁ sarvakarmikaṁ ekākṣaraṁ nāma vidyārājā anatikramaṇīyaḥ sarvasattvānām | adhṛṣyaḥ sarvabhūtānāṁ maṅgalaṁ sarvabuddhānāṁ sādhakaḥ sarvamantrāṇāṁ prabhuḥ sarvalokānām īśvaro sarvavitteśānāṁ maitrātmako sarvavidviṣṭānāṁ kāruṇiko sarvajantūnāṁ nāśakaḥ sarvavighnānāṁ saṁkṣepataḥ yathā yathā prayujyate tathā tathā karoti asādhito'pi karmāṇi karoti| mantrajapatā yaṁ spṛśati sa vaśyo bhavati vastrāṇyabhimantrya prāvaret subhago bhavati | dantakāṣṭhamabhimantrya bhakṣaye dantaśūlamapanayati | śvetakaravīradantakāṣṭamabhimantrya bhakṣayet aprārthitamannamutpadyate | akṣiśūle saindhavaṁ cūrṇayitvā saptavārānabhimantrya akṣi pūrayet akṣiśūlamapanayati | karṇaśūle gajaviṣṭhotthitāṁgarjānasambhavāṁ chatrikāṁ kedhukapatrāvanaddhāṁ mṛdvāgninā pacet | sukelāyitāṁ sukhoṣṇaṁ saindhavacūrṇapūtāṁ kṛtvā saptābhimantritena karṇāṁ pūrayet | tatkṣaṇādupaśamayati | prasavanakāle striyāyā vā mūḍhagarbhāyāḥ śūlābhibhūtāyāḥ āṭaruṣakamūlaṁ niṣprāṇakenodakena pīṣayitvā nābhideśaṁ lepayet | sukhenaiva prasavati naṣṭaśalyo vā puruṣaḥ purāṇaghṛtaṁ aṣṭaśatavārānabhimantrya pāyayellepayed vā tatpradeśaṁ tatkṣaṇādeva niḥśalyo bhavati | ajīrṇaviśūīcikāyātisāre mūleṣu sauvarcalaṁ saindhavaṁ vā anyaṁ lavaṇaṁ saptavārānābhimantrya bhakṣaye tasmāvdyādhermucyate tadaha eva svastho bhavati | ubhayātisāre sadyātisāre vā mātuluṅgaphalaṁ pīpayitvā niṣprāṇakenoidakena tasmādābādhānmucyate | sakṛjjaptena tu japtena vā vandhyāyāḥ striyā vā aprasavadharmiṇyāḥ prasavamākāṁkṣatā aśvagandhamūlaṁ gavyaghṛtena saha pācayitvā gavyakṣīreṇa saha pīṣayitvā gavyakṣīreṇaivādvālya pañcaviṁśatparijaptaṁ ṛtukāle pāyaye snānānte ca paradāravarjī gṛhī kāmamithyācāravarjitaḥ svadāramabhigacche | svapatiṁ vā janayate sutaṁ tripañcavarṣaprasavanakālātirekaṁ vā anekavarṣaviṣṭabdho vā paramantratantroṣadhaparamudritaparaduṣṭakṛtaṁ vā garbhadhāraṇavidhṛtaṁ vā vyādhisamutthitaṁ vā anyaṁ vā yatkiñci vyādhiṁ paravidhṛtasthāvarajaṅgamakṛtrimākṛtrimagarādipradattaṁ vā sarvamūlamantrauṣadhimitrāmitraprayogakṛtaṁ vā saptaviṁśativārāṁ purāṇaghṛtamayūracandrakaṁ cekīkṛtya pīṣayet | tataḥ supiṣṭaṁ kṛtvā śarkareṇa saha yojya harītakīmātraṁ bhakṣayet | saptadivasāni ca śarkaropetaṁ śṛtaṁ kṣīraṁ pāyayed abhimantrya punaḥ punaḥ | mastakaśūle kākapakṣeṇa saptābhimantritena umārjāyet svastho bhavati | strīpradarādiṣu rogeṣu ālambuṣamūlaṁ kṣīreṇa saha pīṣayitvā nīlikāmūlasaṁyuktamaṣṭaśatābhimantritaṁ kṣīreṇāloḍya pāyayet | evaṁ cāturthaekāhikadvyāhikatryāhikasātatikaṁ nityajvaraviṣamajvarādiṣu pāyasaṁ ghṛtasaṁyuktaṁ aṣṭaśatābhimantritaṁ bhakṣāpayet | svastho bhavati ||
evaṁ ḍākinīgrahagṛhīteṣu ātmano mukhamaṣṭaśatavārānabhimantrya nirīkṣayet | svastho bhavati | evaṁ mātaravālapūtanavetālakumāragrahādiṣu sarvāmānuṣaduṣṭadāruṇagṛhīteṣu ātmano hastamaṣṭaśatābhimantritaṁ kṛtvā gṛhītakaṁ mastake spṛśet | svastho bhavati ||
ekajaptenātmarakṣā dvijaptena sahāyarakṣā tṛjaptena gṛharakṣā caturjaptena grāmarakṣā pañcajaptena yāmagocaragatarakṣā bhavati | evaṁ yāvatsahajaptena kaṭakacakrarakṣā kṛtā bhavati | etāni cāparāṇi anyāni ca kṣudrakarmāṇi sarvāṇi karoti asādhite'pi | atha sādhayitumicchati kṣudrakarmāṇi kāryāṇi | ekāntaṁ gatvā viviktadeśe samudragāminīṁ saritsamudbhave samudrakūle gaṅgānadīkūle vā athavā mahānadīkūlamāśritya śucau pradeśe uḍayaṁ kṛtvā trisnāyī tricailaparivartī maunī bhikṣabhaikṣāhārasādhakaḥ yāvakapayo phalāhāro vā triṁśallakṣāṇi japet siddhinimittaṁ tato dṛṣṭvā tato sādhanamārabhet | jyeṣṭhaṁ paṭaṁ tatraiva deśe tasmiṁ sthāne paṭasya mahatīṁ pūjāṁ kṛtvā suvarṇarūpyamayī tāmramṛttikamayairvā pradīpakaiḥ turuṣkatailapūrṇaiḥ gavyaghṛtapūrṇairvā pradīpakaiḥ pratyagravastrakhaṇḍābhiḥ khaṇḍābhiḥ kṛtavartibhiḥ lakṣamekaṁ paṭasya pradīpāni nivedayet | sarvāṇi samaṁ samantāt samanantarapradīpitaiḥ pradīpamālābhiḥ paṭasya raśmayo niścaranti | samanantaraniścaritai raśmibhiḥ paṭaḥ samantajvālamālākulo bhavati | upariṣṭāccāntarikṣe dundubhayo nadanti | sādhukāraśca śrūyate ||
tato vidyādhareṇa sattvaramāṇarūpeṇa sādhakapaṭāntakoṇaṁ pūrvalikhitapaṭaḥ niḥsṛtaṁ arghaṁ dattvā pradakṣiṇīkṛtya sarvabuddhāṁ praṇamya grahetavyam | tato gṛhītamātreṇa sarvapradīpagṛhītaiḥ sattvaiḥ sārdhaṁ samutpatati ekādhikavimānalakṣaṇaṁ vā gacchanti | divyatūryapratisaṁyukte madhuradhvanigītavāditanṛtyopetaiḥ vidyādharībhiḥ samantādākīrṇaṁ taṁ sādhakaṁ vidyādharacakravartirājye abhipecayanti | saha taiḥ pradīpadhāribhiḥ ajarāmaralīlī bhavati | mahākalpasthāyī bhavati | uditādityasaṅkāśaḥ divyāṅgaśobhī vicitrāmbarabhūṣitaḥ | ta evāsya kiṅkarāḥ | taiḥ sārdhaṁ vicarati | sarvavidyādhararājāsya dāsatvenopatiṣṭhante | vidyādharacakravartī bhavati| cirañjīvī adhṛṣyo bhavati | sarvasiddhānāṁ paramasubhago bhavati | vidyādharakanyānāṁ vaśetā bhavati | sarvadravyānāṁ buddhabodhisattvāṁśca pūjayati | tato bhavati kṣaṇamātreṇa brahmalokamapi gacchati | śakrasyāpi na gaṇayati | kiṁ punastadanyavidyādharāṇām | ante cāsya buddhatvaṁ bhavati | āryamañjuśriyaścāsya + + + + + + + + + + + + + + + + + + sādhanaṁ bhavati | uttaptataram | tata ekānte gatvā vigatajane niḥsaṅgasaṅgarahite mahāraṇyamanupraviśya yatra sthāne padmasaraṁ saritopetaṁ ekaparvatāśritaṁ parvatāgramabhiruhya ekākṣaraṁ vidyārājaṁ mañjuśrīkalpabhāṣitaṁ vā tathāgatānyabodhisattvabhāṣitaṁ vā anyataraṁ mantraṁ gṛhya teṣāṁ yathepsataḥ padmamūlaphalāhāro payopayogāhāro vā vidyā ṣaṭtriṁśallakṣāṇi japet | japānte ca tenaiva vidhinā pūrvanirdiṣṭena jyeṣṭhaṁ paṭaṁ pratiṣṭhāpya padmapuṣpāṇāṁ śvetacandanakuṅkumābhyaktānāṁ khadirakāṣṭairagniṁ prajvālya pūrvaparikalpitāṁ padmāṁ ṣaṭtriṁśat sahasrāṇi juhuyāt ||
tato homāvasāne bhagavataḥ śākyamuneḥ paṭasya raśmayo niścaranti | tato sādhakamavabhāsya mūrdhāntardhīyante | samanantaraspṛṣṭaśca sādhakaḥ pañcābhijño bhavati | bodhisattvalabdhabhūmiḥ divyarūpī yatheṣṭaṁ vicarate | ṣaṭtriṁśatkalpāṁ jīvati | ṣaṭtriṁśadbuddhakṣetrānatikrāmati | teṣāṁ ca prabhāvaṁ samanupaśyati | ṣaṭtriṁśadbuddhānāṁ pravacanaṁ dhārayati | teṣāṁ ca pūjopasthānābhirato bhavati | ante ca bodhiparāyaṇo bhavati | āryamañjuśrīkalyāṇamitraparigṛhīto bhavati | yāvad bodhiniṣṭhaṁ nirvāṇaparyavasānam iti ||
bodhisattvapiṭakāvataṁsakād mahāyānavaipulyasūtrād āryamañjuśrīmūlakalpānnavamaḥ paṭalavisarād dvitīyaḥ
uttamasādhanopayikakarmapaṭalavisaraḥ parisamāpta iti ||
atha daśamaḥ paṭalavisaraḥ |
atha khalu bhagavān śākyamuniḥ punarapi karmasādhanottamaṁ bhāṣate sma | iha kalparāje anyatamaṁ mantraṁ gṛhītvā gaṅgāmahānadīmavatīrya nauyānasaṁsthitaḥ gaṅgāyāḥ madhye kṣīrodanāhāraḥ triṁśallakṣāṇi japet yatheṣṭadivasaiḥ ||
tato japānte sarvān nāgāṁ paśyati | tataḥ sādhanamārabhe tatraiva naumadhye agnikuṇḍaṁ kārayet padmākāram | tato nāgakesarapuṣpaiḥ paṭasya mahatīṁ pūjāṁ kṛtvā jyeṣṭhaṁ paṭaṁ paścānmukhaṁ pratiṣṭhāpya ātmanaśca pūrvābhimukhaṁ kuśaviṇḍakopaviṣṭaḥ nāgakesarapuṣpaṁ ekaikaṁ saptābhimantritaṁ kṛtvā khadirakāṣṭhendhanāgniprajvālite juhuyāt | yāvat triṁśasahasrāṇi śvetacandanakuṅkumapūtānāṁ nāgakesarapuṣpāṁ nānyeṣāṁ nāgānāṁ darśanamavekṣyaṁ siddhadravyaiśca pralobhayanti | na grahītavyāni ||
tato homānte nauyānena sārddhamutpatati | vidyādharacakravartī bhavati | sarvanāgendrarājāścāsyānucarā bhavanti | bhṛtyā iva tiṣṭhante | triṁśatyantarakalpāṁ jīvati | svacchandacārī cāsya bhavati | apratihatagatiḥ āryamañjuśriyaṁ sākṣāt paśyati | sa mūrdhni spṛśati spṛṣṭamātraśca pañcābhijño bhavati | niyataṁ buddhatvamadhigacchati | aparamapi uttamakarmopayikasādhanaṁ bhavati | gaṅgāmahānadīmavatīrya ekakāṣṭhenaiva vilvavṛkṣamayena nauyānaṁ kṛtvā sudṛṣṭaṁ sukṛtaṁ tatra samābhirūhya bilvakāṣṭhakamayaṁ vāhanaṁ tenaiva tāṁ nau anusādhakenaiva vyaktena nipuṇatareṇa vāhaye gaṅgāmahānadīmaparityajya bāhayet samantāt | tiryag dīrghaṁ vā | ato'nyataraṁ mantraṁ gṛhītvā mūlamantraṣaḍakṣarasakṛt aṣṭākṣara ekākṣaraṁ vā krodhadūtīdūta aparā vā anyataraṁ vā mantraṁ gṛhītvā jyeṣṭhaṁ paṭaṁ tatraiva aścānmukhaṁ pratiṣṭhāpya ātmanaśca pūrvāmukhaṁ prathamataḥ paścād yatheṣṭaṁ bhavati kṣīrayāvakaphalāhāro vā udakakandamūlaphalāhāro vā maunī triḥ kālasnāyī tricelaparivartī śuklakarmasamācārī suśuklabuddhiḥ | prathamaṁ tāvat paṭasyāgrataḥ yathopadiṣṭapūrvadṛṣṭavidhiḥ vidyāṁ ṣaṣṭilakṣāṇi japet | tato japānte naurmahāsamudrābhigāminī bhavati ||
tato sādhakenopakaraṇāni saṅgṛhya pūrvasthāpitakāni kuryāt tatraiva nauyāne | tato mahāsamudraṁ gacchatā na bhetavyam | nāpi nivārayitavyā | na ca śakyante nivarttāpayituṁ varjayitvā sādhakaśāt ||
tato muhūrtamātreṇaiva mahāsamudraṁ praviśati yojanasahasrasthitāpi, kiṁ punaḥ svalpamadhvānam | tatra praviṣṭaḥ saritālaye sādhanakarmamārabhet | khadirakāṣṭhairagniṁ prajvālya pūrvakāritāgnikuṇḍe kumbhakārakārite vā mṛdbhāṇḍe nāgakesarakiñjalkāhutīnāṁ śvetacandanakarpūravyāmiśrāṇāṁ svalpatarāṇāṁ prabhūtatarapramāṇānāṁ vā ṣaṣṭilakṣāṇi juhuyāt ||
juhvataśca laṅkāpurivāsino rākṣasā bahurūpadhāriṇaḥ hāhākāraṁ kurvantāḥ nāgapuribhogavatīvāsināśca nāgarājānaḥ uttiṣṭhante vividharūpadhāriṇo krūratarāḥ saumyatarāśca | te nāgarākṣasāśca evamāhuḥ - uttiṣṭhatu bhagavānuttiṣṭhatu bhagavāniti | asmākaṁ svāmī bhavat | evaṁ asurāḥ yakṣāḥ devāḥ mahoragāḥ siddhāḥ sarvamānuṣāśca pralobhayanti | notthātavyaṁ na bhetavyaṁ ca ||
tato vidyādhareṇa mantraṁ japatā vāmahaste tarjanyā tarjayitavyā | tato vidravanti itaścāmutaśca prapalāyante naśyanti ca | tato homāvasāne sā nautaṁ sādhakaṁ gṛhītvā kṣaṇenākaniṣṭhabhavanaṁ gacchanti | aparāṇyapi lokadhātuṁ gacchatyāgacchati ca bodhisattvacittavido bhavati pañcābhijñaḥ maharddhiko bhavati mahānubhāvaḥ | āryamañjuśriyaṁ cāsya satataṁ paśyati | sarvanāgāḥ sarvarākṣasāḥ sarvadevāḥ sarvāsurāḥ sarvasattvā cāsya vaśyā bhavanti | ājñākarāḥ sthāpayitvā sarvabuddhabodhisattva pratyekabuddhāryaśrāvakānāmiha mantrasiddhānāṁ ca | te cāsya maitrātmakā bhavanti anumantāraḥ yāvatsarvasattvānāmadhṛṣyo bhavati ||
aparamapi karmopayikottamasādhanaṁ bhavati | bilvakāṣṭhairmahatā nauyānaṁ kārāpaye | ekakāṣṭhadārusaṅghātairvā mahatāvasthānaṁ ca kuryāt | gaṅgāmadhyasthe dvīpakaṁ tatrasthaṁ nauyānaṁ kuryā | tasmiṁśca nauyāne viṁśottaraśataṁ puṣpāṇāṁ pradīpavyagrahastānāṁ nauyānamabhirūḍhānāṁ śuklāmbaravasanānāṁ kṛtarakṣāṇāṁ jyeṣṭhapaṭapūrvavidhisaṁsthāpitakasyāgrataḥ saṁsthāpayet | tato paṭasya mahatīṁ pūjāṁ kṛtvā nāgakesaracūrṇānāṁ kuṅkumaśvetacandanakarpūravyāmiśrāṇāṁ khadirānale āhūtīsahasrāṇi ṣaṭtriṁśa juhuyāt ||
tato homāvasāne sā nau kṣaṇamātreṇa brahmalokaṁ gacchati | āgacchati ca | yatheṣṭaṁ vicarate | āryamañjuśriyaṁ sākṣāt paśyati | dṛṣṭamātraśca bhūmiprāpto bhavati pañcābhijñaḥ cirakālajīvī mahākalpasthāyī mahāvidyādharacakravartirājā bhavati | te cāsya pradīpadharā siddhavidyādharā bhavanti | sahāyakā taiḥ sārddhaṁ yatheṣṭaṁ vicarate svacchandagāmī bhavati | buddhānyaṁ bhagavatāṁ pūjābhirato bhavati | ante ca buddhatvaṁ niyataṁ bhavati | aparamapi karmopayikasādhanottamo bhavati ||
nadīkūle samudrakūle vā himavantagirau tathā |
parvate vinghyarāje'smiṁ sādhayet karmamuttamam ||
sahye malaye caiva arbude gandhamādane |
tṛkūṭe parvatarāje'smiṁ śādhayet karmamuttamam ||
mahāsamudre tathā śaile vṛkṣāḍhye puṣpasambhave |
ete deśeṣu sidhyante mantrā vai jinabhāṣitā |
viviktadeśe śucau prānte grāmyadharmavivarjite ||
sidhyante mantrarāṭ sarve tathaiva girigahvare |
prāntaśayyāsane ramye tathaiva jinavarṇite ||
duṣṭasattvavinirmukte sidhyante sarvamantrarāṭ |
dhārmike nṛpe deśe śaucācārarate jane ||
mātapitṛbhakte ca dvijavarṇāvivarjite |
devatā siddhimāyānti tasmiṁ sthāne tu nānyathā ||
bhāgīrathītaṭe ramye yumane caiva suśobhane |
sindhunarmadavakṣe ca candrabhāge śucau taṭe ||
kāverī sarasvatī caiva sitā devamahānadī |
siddhikṣetrāṇyetāni uktā daśabalātmajaiḥ ||
daśabalaiḥ kathitāḥ kṣetrāḥ uttarāpathaparvatāḥ |
kaśmīre cīnadeśe ca nepāle kāviśe tathā ||
mahācīne tu vai siddhi siddhikṣetrāṇyaśeṣataḥ |
uttarāṁ diśimāśritya parvatāḥ saritāśca ye ||
puṇyadeśāśca ye proktā yavagodhūmabhojinaḥ |
sattvā dayālavo yatra siddhisteṣu dhruvā bhavet ||
śrīparvate mahāśaile dakṣiṇāpathasaṁjñike |
śrīdhānyakaṭake caitye jinadhātudhare bhuvi ||
siddhyante tatra mantrā vai kṣipraḥ sarvārthakarmasu |
vajrāsane mahācaitye dharmacakre tu śobhane ||
śāntiṁ gataḥ muniḥ śreṣṭho tatrāpiḥ siddhi dṛśyate |
devāvatāre mahācaitye saṅkaśye mahāprātihārike ||
kapilāhvaye mahānagare vare vane lumbini puṅgave |
siddhyante mantrarāṭ tatra praśastajinavarṇite ||
gṛdhrakūṭe tathā śaile sadā sītavane bhuvi |
kusumāhvaye puradhare ramye tathā kāśīpurī sadā ||
madhure kanyakubje tu ujjayanī ca purī bhuvi |
vaiśālyāṁ tathā caitye mithilāyāṁ ca sadā bhuvi ||
purīnagaramukhyāstu ye vānye janasambhavā |
praśastapuṇyadeśe tu siddhisteṣu vidhīyate ||
ete cānye ca deśā vai grāmajanapadakarvaṭā |
pattanā puravarā śreṣṭhā puṇyā vā saritāśritā ||
tatra bhikṣānuvartī ca japahomarato bhavet |
lapane cābhyavakāśe ca śūnyamāyatane sadā ||
pūrvasevāṁ tu kurvīta mantrāṇāṁ sarvakarmasu |
madhyadeśe sadā mantrī japenmantraṁ samantataḥ ||
jāpapravṛtto sadāyuktaṁḥ tyāgābhyāsāt mantravit |
śīlācārasusatyaśca sarvabhūtahite rataḥ ||
śrāddho mantracaryāyāṁ pūrvameva jape vratī |
śucau deśe sukṣetre mlecchataskaravarjite ||
sarīsṛpādiṣu sarveṣu varjitaṁ ca viriṣyate |
phalapuṣpasamopete praśaste nirmalodake ||
sarve mantravinmantraṁ nānyadeśeṣu kīrtyate |
devālaye śmaśāne vā ekasthāvaralakṣite ||
ekaliṅge tathā prānte sarve mantraṁ tu mantravit |
ātmarakṣāṁ sakhāyāṁ tu kṛtvā vai sa puraścarī ||
mantrayukto sadā mantrī sevenmantramuttamam |
mahāraṇye mahāvṛkṣe kusumāḍhye phalodbhave ||
+ + + + + ++ + + + + + + + parvatāgre tu nimnage |
udakasthāne śucaukṣe ca mahāsarittaṭe vare ||
seveta mantraṁ mantrajño sthāneṣveha + + + + |
prāgdeśe ca lauhitye mahānadye nadīśubhe ||
kāmarūpe tathā deśe vardhamāne purottame |
yatrāsau nimnāgā śliṣṭātipuṇyāgrasaridvarā ||
tasmiṁ sthāne sadājāpī bhajeta suvigāṁ śuciḥ |
pūrvasevaṁ tu tasmādvai kuryātsarvakarmasu ||
gaṅgādvāre tathā nityaṁ gaṅgāsāgarasaṅgame |
śucirjapet mantraṁ vai prayoge caiva savrataḥ ||
mahāśmaśānānyetāni jāpī tatra sadā japet |
vimalodakāni saritāni kṛmibhirvarjitāni ca ||
ataeva japī tatra japenmantraṁ samāhitaḥ |
na puṇyaṁ tatra vai kiñcid dṛśyate lokaceṣṭitam ||
kintu mantrāpadeśena kiñcitkālaṁ vaseta vai |
anyatra vā tato gacche samaye somagrahe travat ||
samayaprāpto vasattatra kiñcitkālaṁ tu nānyathā |
anyatra vā tato kṣipraṁ gacche śaktā tu mantravit ||
sugatadhyuṣitacaityeṣu bhūtaleṣu sadā vaset |
lokatīrthāni sarvāṇi kudṛṣṭipatitāni ca ||
anyāni tīrthasthānāni mantravid varjaye sadā |
na vaset tatra mantrajño kuhetugatimudbhavām ||
ākrāntaṁ jinavarairyastu bhūtalaṁ pratyekakhaḍgibhiḥ |
bodhisattvairmahāsattvaiḥ śrāvakairjinavarātmajaiḥ ||
tāni sarvāṇi deśāni sevenmantravinmantrajāpī |
pūrvamevaṁ prayatnena tasmiṁ sthāne sadācare ||
vidhidṛṣṭena mantrajño japenmantraṁ punaḥ punaḥ |
pāpaṁ hyaśeṣaṁ nāśayati japahomaiśca dehinām ||
tasmāt sarvaprayatnena japenmantraṁ susamāhitamiti ||
etāni sthānānyuktāni sarvakarmeṣu ca uttamakarmopayikasādhaneṣu | eṣāmalābhena yatra vā tatra vā sthāne śucau pūrvasevāḥ kāryā śraddhāvimuktena sādhanopayikottamakarma samācaret ||
ādau tāvajjyeṣṭhaṁ paṭaṁ pañcānmukhaṁ pratiṣṭhāpya ātmanaśca pūrvābhimukhaṁ pratiṣṭhāpya valmīkāgramṛttikāṁ vā gaṅgānadīkūlamṛttikāṁ vā gṛhya uśīraśvetacandanakuṅkumaṁ vā karpūrādibhirvyatimiśrayitvā mayūrākāraṁ kuryāt | taṁ paṭasyāgrataḥ sthāpayitvā acchinnāgraiḥ kuśaiḥ śucideśasamudbhavaiḥ cakrākāraṁ kṛtvā paṭasyāgrataḥ dakṣiṇahastena gṛhītvā vāmahastena mayūraṁ śuklapūrṇamāsyāṁ rātrau paṭasya mahatīṁ pūjāṁ kṛtvā karpūradhūpaṁ dahatā tāvajjaped yāvatprabhāta iti ||
tataḥ sūryodayakālasamaye tanmṛnmayaṁ mayūraḥ mahāmayūrarājā bhavati | cakraścādīptaḥ | ātmanaśca divyadehī divyamālyāmbarābharaṇavibhūṣitaḥ uditādityasaṅkāśaḥ kāmarūpī | sarvabuddhabodhisattvānāṁ praṇamya paṭaṁ pradakṣiṇīkṛtya paṭaṁ gṛhītvā tasmiṁ mayūrāsane niṣaṇṇaḥ muhūrtena brahmalokamatikrāmati | anekavidyādharakoṭīnayutaśatasahasraparivāritaḥ vidyādharacakravartī bhavati | ṣaṣṭimanvantarakalpāṁ jīvati | yatheṣṭagatipracāro bhavati | apratihatagatiḥ divyasampattisamanvāgato bhavati | āryamañjuśriyaṁ sākṣāt paśyati sākṣāt paśyati | sa evāsya kalyāṇamitro bhavati | ante ca buddhatvaṁ prāpnotīti ||
evaṁ daṇḍakamaṇḍaluyajñopavītamanaśilārocanakhaḍganārācabhiṇḍipālaparaśunānāvidhāṁśca praharaṇaviśeṣāṁ mṛnmayāṁ dvipadacatuṣpadāṁ pakṣivāhanaviśeṣāṁ siṁhavyāghratarkṣvādīṁśca valmīkamṛttikamayāṁ nadīmṛttikamayāṁ vā sugandhagandhābhiplutāṁ āsanavāhanaśayanavāhanasitātapatramakuṭābharaṇaviśeṣāṁ sarvāṁśca ratnaviśeṣāṁ sarvāṁśca pravrajitopakaraṇaviśeṣāṁ akṣasūtropānahakāṣṭhapādukapātracīvarakhakharakaśūcīśastraprabhṛtayo puṣpalohamayāni anye vā yatkiñcit sarvopakaraṇabhāṇḍaprabhṛtayo puṣpalohamayāṁ vālmīkamṛttikanadīkūlamṛttikamayāṁ vā tāṁ sarvāṁ pañcagavyena prakṣālayitvā abhyukṣayitvā vā aṣṭaśatenābhimantritaṁ kṛtvā saṁśodhanamantreṇaiva ekākṣareṇa mantreṇa vā anyatareṇa vā mantreṇehakalparājoktena varjayitvānusādhanopayikena mantreṇa yatheṣṭataḥ yathābhirucitaṁ ātmano kṛtarakṣaḥ sahāyakāṁśca kṛtaparitrāṇaḥ saguptamantratantrajñaḥ pūrvanirdiṣṭeṣu sthāneṣu paścānmukhaṁ pratiṣṭhāpya ātmano pūrvavat paṭasya mahatīṁ pūjāṁ kṛtvā jyeṣṭhasya karpūradhūpaṁ dahatā teṣāṁ pūrvanirdiṣṭānāṁ praharaṇopakaraṇasarvaviśeṣāṁ pūrvanirdiṣṭakṛtrimāṁ śuklapuūrṇamāsyāṁ rātrau anyataraṁ saṅgṛhya teṣāṁ rātrau tāvajjapet yāvatsūryodayakālasamayam ||
atrāntare mahāprabhāmālī paṭo sandṛśyate | yadi vāhanaviśeṣaṁ sādhakena gṛhīto bhavati tadābhiruhya yatheṣṭaṁ gacchati | yadyābharaṇaviśeṣo praharaṇaviśeṣo vā taṁ gṛhītvā vandyo vā vidyādharacakravartīṁ bhavati | yatheṣṭa gacchati divyarūpī uditādityasaṅkāśaḥ mahāprabhāmālī vidyudyotitamūrttiḥ sarvavidyādharaprabhuḥ dīrghajīvī mahākalpasthaḥ aneka vidyādharakoṭīnayutaśatasahasraparivāraḥ divyamahāmaṇiratnacārī yena vā vāhanena pūrvaparikalpitena dṛṣṭa yena siddho sa evāsya mahāprabhāvo bhavati| tamevāsya vāhanaṁ sa evāsya sahāyakaḥ paramantrāṇusiddhiḥ nivārayitvā ātmamantrasiddhiṁ samprayojitamaitrātmako hitakāmaḥ satatānubaddhaḥ ya evāsya praharaṇābharaṇaratnaviśeṣāḥ āsanaśayanayānasattva prabhṛtayo ta evāsya mahārakṣāvaraṇaguptaye nityānubaddhā bhavanti | mahāprabhāvo mahāvīryo mahākāyaśca bhavati | āryamañjuśriyaṁ sākṣāt paśyati | sādhukāraṁ ca dadāti | mūrdhniraparāmṛṣṭena kalyāṇamitratāṁ ca pratilabhate | yāvad bodhimaṇḍalamanuprāpta iti daśabalatāṁ niyatamavāpnoti | pūjyaśca bhavati | sarvasattvānāmanabhibhavanīyaḥ adhṛṣyo bhavati sarvabhūtānāṁ bhūtakoṭīvaṁśānucchedakaḥ bhūmiprāptaśca bhavati | daśabalānāṁ bodhisattvaniyāmatāṁ ca samanugacchatīti saṁkṣepato uttamakarmāṇi sarvāṇi uttamasthānasthite uttamapaṭasyāgrataḥ uttamapūjābhirataḥ uttamānyeva karmāṇi kuryāt | vidyādharatvamākāśagamanaṁ bodhisattvamanupraveśaṁ pañcābhijñatāṁ bhūmimanuprāpaṇatāṁ anenaiva dehena lokadhātusaṅkramaṇatāṁ daśabalavaṁśaparipūritāyai āryamañjuśriyaṁ sākṣāddarśanatāyai avandhyadarśanadharmadeśanaśravaṇatāyai buddhavaṁśānupacchedanatāyai sarvajñajñānānukramaṇasamanuprāpaṇatāyai dharmameeghavisṛtasamanupraveśanatāyai kleśānucchoṣaṇa amṛtavṛṣṭidhāribhiḥ praśamanatāyai lokānugrahapravṛttiranuṣṭhānatāyai tathāgatadharmanetrārakṣaṇatāyai tathāgatavacanāvandhyakaraṇatāyai mantracaryāsādhanopayikavidhiprabhāvanatāyai sarvabuddhabodhisattvapratyekabuddhāryaśrāvakamāhātmyadharmamudbhāvanatāyai sādhanīyamimaṁ kalparājavisaraṁ mantrapratibhāṣayuktajyeṣṭhapaṭāgrasamīpasthasarvalaukikalokottaramantrakalpasarvatantreṣu vidhimārgeṇa saṁkṣepato ihānyakalpabhāṣitairapi karmabhiḥ sādhanīyo'yaṁ paṭarājā | āśusteṣāṁ mantrāṇāṁ siddhirbhavatīti yanmayā kathitaṁ tadavaśyaṁ sidhyatīti ||
bodhisattvapiṭakāvataṁsakād mahāyānavaipulyasūtrād āryamañjuśriyamūlakalpād daśamaḥ uttamapaṭavidhānapaṭalavisaraḥ parisamāptaḥ ||
athaikādaśaḥ paṭalavisaraḥ |
atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīyeṁ madhyamaṁ paṭavidhānaṁ madhyamakarmopayikasādhanavidhiḥ samāsato tāṁ bhāṣiṣye | taṁ śṛṇu | sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ||
atha khalu mañjuśrīḥ kumārabhūto bhagavantamevamāhaḥ – tad vadatu bhagavāṁ lokānukampako śāstā sarvasattvahite rataḥ | yasyedānīṁ kālaṁ manyase | asmākamanukampārthamanāgatānāṁ ca janatāmavekṣya |
evamukte bhagavāṁ mañjuśriyā kumārabhūtena bhagavānetadavocat – śṛṇu mañjuśrīḥ ! ādau tāvad śīlavrataśaucācāraniyamajapahomadhyānavidhiṁ yatra pratiṣṭhitā sarvamantracaryāsādhanakarmāṇyavandhyāni bhavanti saphalāni | āśu ca sarvamantracaryāsādhanakarmānyavandhyāni bhavanti saphalāni | āśu ca sarvamantraprayogāni siddhiṁ gacchanti | katamaṁ ca tat | bhāṣiṣye'haṁ śṛṇu kumāra ! ||
ādau tāvad vidyāvrataśīlacaryāsamādānaṁ prathamata eva samādadet | prathamaṁ tāvanmaṇḍalācāryopadeśanasamayamanupraviśet | tvadīyaṁ kalparājoktaṁ vyaktaṁ medhāvinaṁ labdhvācāryābhiṣekatvaṁ śāsanābhijñaṁ kuśalaṁ vyaktaṁ dhārmikaṁ satyavādinaṁ mahotsāhaṁ kṛtajñaṁ dṛḍhasauhṛdaṁ nātivṛddhaṁ nātibālaṁ nispṛhaṁ sarvalābhasatkāreṣu brahmacāriṇaṁ kāruṇikaṁ na lobhamātreṇa bhogahetorvā anunayahetorvā na mṛṣāṁ vadate kaḥ purnarvādo svalpamātraiṇaiva lobhamohaprakāraiḥ dṛḍhapratijñā samatā sarvabhūteṣu dayāvāṁ dānaśīlaḥ kṛtapuraścaraṇaḥ tvadīyaguhyamantrānujāpī pūrvasevakṛtavidyaḥ tvadīyamaṇḍalasamanupūrvapraviṣṭaḥ lokajñaḥ vidhijñaḥ samanugrāhakaḥ kāryāvāṁ vicakṣaṇaḥ śreyasapravṛttaḥ abhīru acchambhinamamaṅkubhūtaḥ dṛḍhavīryaḥ avyādhitaḥ yena vyādhinā akarmaśīlī mahoccakulaprasūtaśceti | ebhirguṇairyukto maṇḍalācāryo bhavati ||
sādhakaśca tatsamaḥ nyūno vā kiñcidaṅgaiḥ tādṛśaṁ maṇḍalācāryamabhyarthya prārthayet | icchāmyācāryeṇa mahābodhisattvasya kumārabhūta syāryamañjuśriyasya samayamanupraviṣṭum | tad vadatvācāryo'smākamanukampārthaṁ hitacitto dayāvāṁ ||
tatastena maṇḍalācāryeṇa pūrvanirdiṣṭena vidhinā śiṣyāṁ yathāpūrvaṁ parīkṣya praveśayet | pūrvavadabhiṣekaṁ dattvā, mantraṁ dadyāt | yathāvat kramaśo samayaṁ darśayet | rahasyatantramudrākarmāṇi ca prabhūtakālenaiva suparīkṣya āśayaṁ jñātvā darśayet | sarvatantramantrādiṣu karmāṇi nānyeṣāmiti vidhireṣā prakīrttitā ||
tataḥ śiṣyeṇa maṇḍalācāryasya yathāśaktitaḥ ācāryo vā yena tuṣyeta, ātmānaṁ bhogāṁśca pratipādayet ||
tatastena maṇḍalācāryeṇa putrasaṁjñā upasthāpayitavyā | putravat pratipattavyam | mātuśca bhogā upasaṁhartavyā iti |
tatastena sādhakena anyatamaṁ mantraṁ gṛhītvā ekāntaṁ gatvā pūrvanirdiṣṭe sthāne peyālaṁ taireva mantraiḥ āhvānanavisarjanapradīpagandhadhūpabalinivedyaṁ maṇḍaloktena vidhinā vistareṇa karttavyam | āhūya arghamāsanaṁ dattvā trisandhyā trisnāyī tricailaparivartī jāpaṁ kuryāt pratyahaṁ tatra sandhyākālaṁ nāma rātryantāt prabhṛti yāvad yugamātrādityodayam | atrāntare prathamaṁ sandhyamucyate | madhyandine ca āditye ubhayānte yugamātraṁ pramāṇaṁ vyomni sanniśritaṁ ravimaṇḍalaṁ madhyaṁ sandhyamucyate | astamanakāle ca yugamātraśeṣaṁ tritīyaṁ sandhyamucyata iti ||
śīlavratasamāyuktamācāryaṁ dakṣapaṇḍitam |
mahākuloccaprasūtaṁ ca dṛḍhavīryaṁ tu sarvataḥ ||
mantratantrābhiyuktaṁ ca sarvakāryeṣu dakṣadhīḥ |
sūkṣmo nipuṇamantrajñaḥ dharmadhātudharo sadā ||
mahotsāhī ca tejasvī lokadharmānupekṣiṇaḥ |
śrāddho munivaradharmo'smiṁ laukikānāṁ tu varjitāḥ ||
kṛtajāpī vivekajño pūrvasevānusevinaḥ |
mantrajño mañjughoṣasya dṛṣṭapratyayatatparaḥ ||
laukikānāṁ prayogajño mantrāṇāṁ buddhabhāṣitām |
kṛtarakṣo dṛḍhasthāmo śaucācārarataḥ sadā ||
buddhopadeśitaṁ mārgamanuvarttī ca sarvataḥ |
udyukto mantrajāpe'smiṁ praśaste jinavarṇite ||
dṛṣṭakarmaphale nityaṁ paralokeṁ tathaiva ca |
bhīruḥ syāt sarvapāpānāmaṇumātraṁ tathaiva ca ||
śucirdakṣonyanalasaḥ meghāvī priyadarśanaḥ |
daśabalaiḥ kathitā mantrāstathaiva jinasūnubhiḥ ||
laukikā ye ca mantrā vai vajrāntakulayorapi |
teṣāṁ kṛtaśramo nityaṁ granthaśāstrārthadhārakāḥ ||
avyādhito naśaktiṣṭho jarābālyovivarjitaḥ |
siddhamantro tathārakṣo āśukārī tu sarvataḥ ||
adīrghasūtrī tathā mānī iṅgitajño viśeṣataḥ |
brahmacāri mahāprajño ekākīcarasaṅgakṛt ||
labdhābhiṣeko śūraśca tantre'smin mañjubhāṣite |
kṛtajāpāntakṛdyukto kṛtavidyo tathaiva ca ||
mahānubhāvo lokajño gatitattvānucintakaḥ |
śreyasāyaiva prayuktaśca dātā bhūtahite rataḥ ||
tathā viśiṣṭo ācāryo prārthanīyo sadā tu vai |
likhitaṁ tena mantrāṇāṁ maṇḍalaṁ siddhimarchati ||
abhiṣekaṁ tu tenaivaṁ dattaṁ bhavati mahat phalam |
siddhikāmastu śiṣyairvā pūjyo'sau munivat sadā ||
alaṅghyaṁ tasya vacanaṁ śiṣyaiḥ kartavya yatnataḥ |
bhogāstasya dātavyāḥ yathāvibhavasambhavāḥ ||
svalpamātrā prabhūtā vā yena vā tuṣṭi gacchati |
kāyajīvitahetvartthaṁ cittaṁ dehaṁ yathā pituḥ ||
tathaiva śiṣyo dharmajño ācāryāya dade dhanam |
prāpnuyād yaśaḥ siddhiṁ āyurārogyameva tu ||
puṣkalaṁ gatimāpnoti śiṣyo pūjyastu ta gurum |
mantrāstasya ca sidhyanti vidhimārgopadarśanāt ||
sevanād bhajanād teṣāṁ mānanā pūjanādapi |
tuṣyante sarvabuddhāstu tathaiva jinavarātmajāḥ ||
sarve devāstu tuṣyante satkriyā tu gurau sadā |
etat kathitaṁ sarvaṁ gurūṇāṁ mantradarśinām ||
samayānupraveśināṁ pūrvaṁ prathamaṁ vā sādhakena tu |
jano vā tatsamo vāpi utkṛṣṭo vā bhaved yadi ||
nāvamanyo gururnityaṁ mekādvā adhiko'pi vā |
tenāpi tasya tantre'smiṁ upadeśaḥ sadā tu vai ||
kartavyo mantresiddhasmai yathāsattvānudarśite |
na matsaro bhavet tatra śiṣye'smiṁ pūrvanirmite ||
snehānuvartinī cakṣuḥ supratiṣṭhitadehinām |
tameva kuryācchiṣyatvaṁ ācāryā śiṣyahetavaḥ ||
anyonyānuvartinī yatra snehasantatimāninī |
snigdhasantānānudharā nu mantraṁ dadyāttu tatra vai ||
ācāryo śiṣyamevaṁ tu śiṣyo vā gurudarśane |
utsukau bhavataḥ nityā sādhvasayogataḥ ubhau ||
teṣāṁ nityaṁ tu mārgaṁ vai mantracaryānudarśane |
saphalānuvartanau mantrajñau ubhayo pitṛputṛṇau ||
dhṛtiṁ tuṣṭiṁ ca lebhe tau tathā śiṣya guruḥ sadā |
rakṣaṇīyo prayatnena putro dharmavatsalaḥ sadā ||
avayavacchedabuddhānāṁ dharmatā bhavati teṣu vai |
tadabhāve hyanāthānāṁ dadyānmantraṁ yathoditam ||
daridrebhyaśca sattvebhyo klibebhyo viśeṣataḥ |
sarvebhyo'pi sattvebhyo mantracaryā viśiṣyate ||
sarvakāle va kurvīta adhamottamamadhyame |
sadā sarvasmiṁ dharmeṣu kuryānugrahahetutaḥ ||
īpsitebhyo'pi pradātavyaṁ gatiyonirviceṣṭite |
śiṣyeṇaiva tu tasmai tu mantraṁ gṛhya yathātamam ||
tenaivopadiṣṭena mārgeṇaiva nānyathā |
siddhikāmo yatet tasminnitareṣāṁ parāyike ||
pitṛvat praṇamya śirasā vainato gacchaṁ yatheṣṭataḥ |
ekāntaṁ tato gatvā japenmantraṁ samāsataḥ ||
bhikṣabhaikṣāśavṛttī tu maunī triḥkālajāpinaḥ |
pūrvanirdiṣṭamevaṁ syād yathāmārgaṁ pravartakaḥ ||
tadānuvṛttī sevī ca sthānamāyatanāni ca |
mahāraṇyaṁ parvatāgraṁ tu nadīkūle śucau tathā ||
goṣṭhe mahāpure cāpi vivikte janavarjite |
śūnyadevakule vṛkṣe śiloccaye ||
mahodakataṭe ramye puline vāpi dīpake |
vividhaiḥ pūrvanirdiṣṭaiḥ deśaiścāpi manoramaiḥ ||
etaiścānyaiḥ pradeśaistu japenmantraṁ samāhitaḥ |
sakhāyairlakṣaṇopetaiḥ mantrārthaṁ nītitārkikaiḥ ||
iṅgitākāratattvajñai ātmasamasādṛśaiḥ |
śūrairvijitasaṅgrāmaiḥ sāttvikaiśca sahiṣṇubhiḥ ||
śrāddhairmantracaryāyāṁ śāsane'smi jinodite |
praśastairlakṣaṇopetaiḥ kṣamibhistu sahāyakaiḥ ||
sidhyante sarvakarmāṇi ayatnenaiva tasya tu |
prātarutthāya śayanāt snātvā caiva śuce jale ||
niḥprāṇake jale caiva sarinmahāsarodbhave |
udghṛṣya gātraṁ mantrajño mṛdgomayacūrṇitaiḥ ||
mantrapūtaṁ tato kṛtvā jalaṁ caukṣaṁ sanirmalam |
snāyīta japī yuktātmā nātikālaṁ bilaṅghaye ||
tatotthāya taṭe sthitvā hastau prakṣālya mṛttikaiḥ |
sapta sapta punaḥ sapta vārānyekaviṁśati ||
upaviśya tatastatra dantakāṣṭhaṁ samācaret |
visarjayitvā dantadhāvanaṁ tato vandeta tāpinam ||
vanditvā lokanāthaṁ tu pūjāṁ kuryānmanoramām |
vividhaiḥ stotropahāraistu saṁstutya punaḥ punaḥ ||
sugandhapuṣpaistathā śāstu ardhaṁ dattvā tu jāpinaḥ |
praṇamya śirasā buddhāṁ tadā tu śiṣyasambhavāṁ ||
teṣāṁ lokanāthānāṁ agrato yāpadeśanā |
nivedha cāśano tatra paṭasyāgrata madhyame ||
kuśaviṇḍakṛtaḥ tatsthaḥ niṣaṇṇopasamāhitaḥ |
japaṁ kuryāt pratatnena akṣasūtreṇa tena tu ||
yathālabdhaṁ tu mantraṁ vai nānyamantraṁ tadā japet |
atihīnaṁ ca varjītaṁ atiutkṛṣṭa eva vā ||
madhyamaṁ madhyakarmeṣu japenmantraṁ sadā vratī |
atyuccaṁ varjayed yatnād vacanaṁ cāpi cetaram ||
madhyamaṁ madhyakarmeṣu praśasto jinavarṇitaḥ |
nātyuccaṁ nātihīnaṁ ca madhyamaṁ tu sadā japet ||
vacanaṁ śreyasādyukto sarvabuddhaistu pūrvakaiḥ |
na jape parasāmīpye parakarmapathe sadā ||
gupte cātmavide deśe japenmantraṁ tu madhyamam |
tathā jape tu prayuktaṁ syāt kaścinmantrārthasuśrutaḥ |
bhūyo japeta tanmantraṁ madhyamāṁ siddhimicchataḥ ||
tasmā jantuvigate mantratattvārtthasuśrute |
viveke vigatasampāte japenmantraṁ tu jāpinaḥ ||
caturthe rātribhāge tu tadardha ardha eva tu |
tāmrāruṇe yugamātre ca udite ravimaṇḍale ||
prathamaṁ sandhyamevaṁ tu kathitaṁ munipuṅgavaiḥ |
yugamātraṁ caturhasto madhyamo parikīrtitaḥ ||
ato vyomne dite bhānoḥ mantrajāpaṁ tadā tyajet |
mantrajāpaṁ tadā tyaktvā visarjyārghaṁ dadau vratī ||
śeṣakālaṁ tadādyukto kuśale'smin śāsane munau |
saddharmavācanādīni prajñāpāramitādayaḥ ||
pustakā daśabhūmākhyāḥ pūjyā vācyāstu vai sadā |
kālamāgamya tasyā vai praṇamya jinapuṅgavāṁ ||
svamantraṁ mantranāthaṁ ca tato gacchenna jīvikam |
kālacārī tathā yukto kālabhojī jitendriyaḥ ||
dhārmiko sādhakodyukto prasanne buddhaśāsane |
praviśed grāmāntaraṁ maunī śaucācārarato sadā ||
gṛhe tu dhārmike sattve praviśed bhikṣāṁ japī sadā |
niṣprāṇodakasaṁsiddhe vāke śucisammate ||
samyag dṛṣṭisapatnīke prasanne buddhaśāsane |
tathāvidhe kule nityaṁ bhikṣārtthī bhikṣamādadet ||
yathā yodhaḥ susannaddho praviśed raṇasaṅkaṭam |
arīn mardayate nityaṁ ripubhirna ca hanyate ||
evaṁ mantrī sadā grāmaṁ praviśed bhikṣānujīvinaḥ |
rañjanīyaṁ tathā dṛṣṭvā rūpaṁ śabdāṁstu vai śubhām ||
rāgapraśamanārtthāya bhāvayedaśubhā śubhā |
dṛṣṭvā kalevaraṁ strīṣu yauvanācārabhūṣitām ||
bhāvayedaśucidurgandhāṁ pūtimūtrādikutsitam |
krimibhiḥ klinnaḥ śmaśānasthaṁ anityaṁ duḥkhaṁ kalevaram ||
bāliśā yatra mūḍhā vai bhramanti gatipañcake |
grathitā karmasūtraistu cirakālābhiśobhinaḥ ||
ajñānāvṛtamūḍhāstu jātyandhā duḥkhahetukāḥ |
viparītadhiyo yatra saktāḥ sīdanti jantavaḥ ||
vividhaiḥ karmanepatthaiḥ anekākārarañjitāḥ |
dīrghadolābhirūḍhāstu gamanāgamaneṣu cekṣitāḥ ||
nṛtyatāyaiva yuktastu caraṇākāraceṣṭitāḥ |
sīdanti ciramadhvānaṁ yatra sattvā śuce ratāḥ ||
araghaṭṭaghaṭākāraṁ bhavārṇavajalodbhavāḥ |
na kṣayaṁ janma teṣāṁ vai duḥkhavārisamaplutām ||
duḥkhamūlaṁ tathā hyukto striyā buddhaistu kevalaḥ |
śrāvakairbodhisattvaistu pratyekamunibhistathā ||
etanmahārṇavaṁ duḥśoṣaṁ akṣobhyaṁ bhavasāgaram |
yatra sattvāni majjante strīṣu cetanavañcitāḥ ||
narakaṁ tiryalokaṁ ca pretalokaṁ ca sāsuram |
mānuṣyaṁ lokaṁ vai divyaṁ divyaṁ caiva gatiḥ sadā ||
paryaṭanti samantādvai aśaktāḥ strīṣu vañcitāḥ |
nimajjante mahāpaṅkāt saṁsārārṇavacārakāt ||
strīṣu saktā narā mūḍhāḥ kuṇameṇaiva kroṣṭukāḥ |
yatra sattvā ratā nityaṁ tīvrāṁ duḥkhāṁ sahanti vai ||
nirnaṣṭaśukladharmāṇāṁ praviṣṭā buddhaśāsane |
nivārayanti sarvāṇi duḥkhā naiva bhavārṇave ||
mantrajāparatodyuktāḥ maheśākṣā manasvinaḥ |
tejasvino jitamitrāḥ teṣāṁ duḥkho na vidyate ||
saṁyatā brahmasatyajñā gurudevatapūjakāḥ |
mātṛpitṛbhaktānāṁ strīṣu duḥkhaṁ na vidyate ||
anityaṁ duḥkhato śūnyaṁ paramārthānusevinām |
gaṇḍaśalyaṁ tathābhūtaṁ jāpināṁ strīkalevaram ||
rāgī bāliśadurbuddhiḥ saṁsārādapalāyitaḥ |
strīprasakto bhavennityaṁ tasya siddhirna vidyate ||
na tasya gatirutkṛṣṭā na cāpi gatimadhyamā |
kanyasā nāpi siddhiśca duḥśīlasyeha jāpine ||
duḥśīlasya munīndreṇa mantrasiddhirna coditā |
na cāpi mārgaṁ dideśaṁ vai nirvāṇapuragāminam ||
kutaḥ sidhyanti mantrā vai bāliśasyeha kutsite |
na cāpi sugatistasya duḥśīlasyeha jantunaḥ ||
na cāpi nākapṛṣṭhaṁ vai na ca saukhyaparāyaṇaḥ |
kaḥ punaḥ siddhimevaṁ syānmantrāṇo jinabhāṣitām ||
chinno vā tālavṛkṣastu mastake tu yadā punaḥ |
abhavye haritattvāya aṅkurāya punaḥ kāryā ||
evaṁ mantrasiddhistu mūḍhasyeha prakīrtitā |
duḥśīlo pāpakarmastu strīṣu saṅgī punaḥ sadā |
akalyāṇamitrasamparkī kutaḥ sidhyanti mantrarāṭ ||
tasmā dānto sadā jāpī strīdoṣamavicārakaḥ |
saṅgaṁ teṣu varjīta siddhisteṣu vidhīyate ||
nānyeṣāṁ kathitā siddhiḥ bāliśāṁ strīṣu mūrchitām |
avyagrarato dhīmāṁ śuciardakṣamasaṅgakṛt ||
kulīno dṛḍhaśūraśca sauhṛdo priyadarśanaḥ |
dharmādharmavicārajño siddhisteṣāṁ na duarlabhā ||
evaṁ pravṛtto mantrajño grāmaṁ bhikṣārtthamāviśe |
yathābhirucitaṁ gatvātra sthānaṁ pūrvakalpitam ||
bhuñjīta gatvā deśe tu kalpikaṁ + + + + + + + + + |
śucau deśe tu saṁsthāpya bhikṣābhājanaśuddhadhīḥ ||
pādau prakṣālya bahirgatvā tasmādāvasathāt punaḥ |
niḥprāṇake tadā ambhe prathamaṁ jaṅghameva tu ||
dvitīya vāmahastena jaṅghaṁ cāśliṣya cāghṛṣe |
apasavyaṁ punaḥ kṛtvā hastaṁ prakṣālya mṛttikaiḥ ||
pūrvasaṁsthāpitaiḥ śuddhaiḥ śucibhiḥ sapta eva tu |
mantrapūtaṁ tato caukṣaṁ śucinirmalabhājane |
gṛhya gomayasudyaṁ tu kapilāgaupariśrute |
niṣprāṇakāmbhasaṁyukte kuryā śāsturmaṇḍamaṇḍalam ||
prathamaṁ munivare kuryāt hastamātraṁ viśeṣataḥ |
dvitīyaṁ sumantranāthasya tṛtīyaṁ kuladevate ||
ya jāpino yadā mantrī tat kuryāttu sadā punaḥ |
caturthaṁ sarvasattvānāmupabhogaṁ tu kīrtyate ||
dakṣiṇe lokanāthasy maṇḍale tu sadā iha |
ratnatrayāya kuryāttaṁ maṇḍalaṁ caturaśrakam ||
dvitīyaṁ pratyekabuddhānāṁ tṛtīyaṁ daśabalātmajaiḥ |
ityete maṇḍalāḥ sapta caturaśrā samantataḥ ||
hastamātrārdhahastaṁ vā kuryā cāpi dine dine |
gupte deśe tadā jāpī pratyahaṁ pāpanāśanā ||
tatotthāya punarmantrī hastau prakṣālya yatnataḥ |
upaspṛśya jale caukṣe śuddhe prāṇakavarjite ||
nirmale śucine yatnāt śucibhāṇḍe tadāhṛte |
mahāsare prasravarṇa vāpi audbhave saritāsṛte ||
śucideśasamāyāte śucisatvakaroddhṛte |
upaspṛśya punarmantrī dve trayo vā sadā punaḥ ||
āmṛśeta tato vaktraṁ karṇaśrautrau tathaiva ca |
+ + + + + + + + + ++ akṣṇau nāsāpuṭau bhujau ||
mūrdhni nābhideśe ca saṁspṛśet śubhavāriṇā |
vārāṁ pañcasaptaṁ vā kuryāt sarvaṁ yathāvidhim ||
śaucācārasampanno śucirbhūtvā tu jāpinaḥ |
bhikṣābhājanamādāya gacchet salilālayam ||
yatra pratiṣṭhitā vāri nimnāgā codbhave tathā |
nadīprasravaṇādibhyo bhikṣāṁ prakṣālayet sadā ||
tatotthāya punargacche vihāramāvasathaṁ tu vai |
pūrvasanniśrito yatra vaśe tatra tu taṁ vajret ||
gatvā taṁ tu vai deśaṁ nyaset pātraṁ taṁ japī |
upaspṛśya tataḥ kṣipraṁ gṛhya pātraṁ tathā punaḥ ||
pātre mṛnmaye parṇe rājate hemna eva vā |
tāmre valkale vāpi dadyāt śāsturnivedanam ||
nivedyaṁ śāstuno dadyāt svamantraṁ mantrarāṭ punaḥ
ekaṁ tithimāgamya duḥkhitebhyo'pi śaktitaḥ ||
nātiprabhūtaṁ dātavyaṁ nivedyaṁ caiva sarvataḥ |
nātmānupāyā mantrajño kuryād yuktā tu sarvataḥ ||
kukṣimātrapramāṇaṁ tu sthāpyaṁmānaṁ dadau sadā |
na bubhukṣāpipāsārttā śakto mantrārtthasādhane ||
nātyāśī malpabhojī vā śakto mantrānuvartane |
ata eva jinendreṇa kathitaṁ sarvadehinām ||
āhārasthitisattvānāṁ yena jīvanti mānuṣāḥ |
devāsuragandharvanāgayakṣāśca kinnarāḥ ||
rākṣasāḥ pretapiśācāśca bhūtostārakasagrahāḥ |
nāsau saṁvidyate kaścid bhājane yo'vahitapekṣiṇaḥ ||
ādaurikamākārakavaḍīkāhāraśca kīrtitāḥ |
sūkṣmāhārikasattvā vai ityuvāca tathāgataḥ |
dhyānāhāriṇo divyāḥ rūpāvacaraceṣṭitā |
ārūpyāśca devā vai samādhiphalabhojinaḥ ||
antarābhavasattvāśca gatvāhārāḥ prakīrtitāḥ |
kāmadhātau tathā sattvā vicitrāhārabhojanāḥ ||
kāmiko'suramartyānāṁ kabalikāhārabhojanāḥ |
ata eva jinendraistu kathitaṁ dharmahetubhiḥ ||
āhārasthiti sattvānāṁ sarveṣāṁ ca prakīrtitā |
jāpino nityayuktastu mātrā eva bhujakriyā ||
śakto hi sevituṁ mantrā bhojane'smiṁ pratiṣṭhitaḥ |
ācārapariśuddhastu kuśalo brahmacāriṇaḥ ||
mātrajñatā ca bhuktesmiṁ siddhistasya na durlabhā |
yathaivākṣapabhyajya śākaṭī śakaṭasya tu ||
cirakālābhisthityartthaṁ bhārodvahanahetavaḥ |
tathaiva mantrī mantrajño āhāraṁ sthitaye dadau ||
kalevarasya yāpyayāvyartthaṁ poṣayeta sadā japī |
mantrāṇāṁ sādhanārthāya bodhisambhārakāraṇā ||
japenmantraṁ tathā martye lokānugrahakāraṇāt |
ata eva muniḥ śreṣṭho ityuvāca mahādyutiḥ ||
kāśyapo nāma nāmena purā tasmiṁ sadā bhuvi |
śreyasārtthaṁ hi bhūtānāṁ idaṁ mantraṁ prabhāṣata ||
duḥkhināṁ sarvalokānāṁ dīnāṁ dāridryakhedinām |
āyāsoparatāṁ kliṣṭāṁ teṣāmarthāya bhāṣitam ||
śreyasāyaiva bhūtānāṁ saṁsṛtānāṁ tathā punaḥ |
āhārārtthaṁ tu bhūtānāṁ idaṁ mantravaraṁ vadet ||
śṛṇvantu śrāvakāḥ sarve bodhisaniśritāśca ye |
mahyedaṁ vacanaṁ mantraṁ gṛhṇa tvaṁ vyādhināśanam ||
kṣudvyādhipīḍitā ye tu ye tu sattvā pipāsitāḥ |
sarvaduḥkhopaśāntyarthaṁ śṛṇvadhvaṁ bhūmikāṁkṣiṇaḥ ||
ityevamuktvā muniprakhye kāśyapo'sau mahādyutiḥ |
śrāvakā tuṣṭamanaso prārtthayāmāsa taṁ vibhum ||
vadasva mantraṁ dharmajño dharmarājā mahāmuniḥ |
sattvānukampakaḥ agro samayo pratyupasthitaḥ ||
ityuktvā munibhiḥ agro mantraṁ bhāṣeta vistaram |
kalaviṅkarutāghoṣā dundubhīmeghanisvanaḥ ||
brahmasvaro mahāvīryo brahmaṇo hyagraṇī jinaḥ |
śṛṇvantu bhūtasaṅghā vai ye kecidihāgatāḥ ||
apadā bahupadā cāpi dvipadā cāpi catuṣpadāḥ |
saṁkṣepato sarvasattvārthaṁ mantraṁ bhāṣe sukhodayam ||
atītānāgatā sattvā vartamānā ihāgatāḥ |
saṁkṣepato nu vakṣyāmi śṛṇvadhvaṁ bhūtakāṁkṣiṇam || iti ||
namaḥ sarvabuddhānāmapratihataśāsanānām || tadyathā - om gagane gaganagañje ānaya sarvaṁ lahu lahu samayamanusmara ākarṣaṇi mā vilamba yathepsitaṁ me sampādaya svāhā | ityevamuktvā bhagavāṁ kāśyapaḥ tūṣṇī abhūt ||
atrāntare bhagavatā kāśyapena samyak sambuddhena vidyāmantrapadāni savistarāṇi sarvaṁ taṁ gaganaṁ mahārhabhojanaparipūrṇameghaṁ sandṛśyate sma | sarvaṁ taṁ trisāhasraṁ mahāsāhasralokadhātuṁ bhojanameghasañchannagaganatalaṁ sandṛśyate sma | yathāśayasattvabhojanamabhikāṁkṣiṇaṁ yathābhirucitamāhāraṁ tattasmai pravartate sma | yathābhirucitaiścāharaiḥ bhojanakṛtyaṁ kṣudduḥkhapraśamanārthaṁ pipāsitasya pānaṁ pānīyaṁ cāṣṭāṅgopetaṁ vāridhāraṁ tatraiva manīṣitaṁ nipatati sma ||
sarvasattvāśca tasmiṁ samaye tasmiṁ kṣaṇe sarvakṣudvyādhipraśamanasarvatṛṣāpanayanaṁ ca kṛtāmabhūt | sā ca sarvāvatī parṣat āścaryaprāpto audvilyaprāpto bhagavato bhāṣitamabhinandya anumodya bhagavataḥ pādau śirasā vanditvā tatraivāntarhitā | bhagavāṁ kāśyapaśca tathāgatavihāraiḥ vihāriyuriti mayā ca bhagavatā śākyamunināpyetarhi bhāṣitā cābhyanumoditā ca ||
asmiṁ kalparājottame sarvasattvānāmarthāya kṣutpipāsāpanayanārthaṁ sarvamantrajāpināṁ ca viśeṣataḥ pūrvaṁ tāvajjāpinā imaṁ mantraṁ sādhayitavyam | yadi notsahed bhikṣāmaṭituṁ, parvatāgramabhiruhya ṣaḍ lakṣāṇi japet triśuklabhojī kṣīrāhāro vā | tato tatraiva parvatāgre āryamañjuśriyasya madhyamaṁ paṭaṁ pratiṣṭhāpya pūrvavanmahatīṁ pūjāṁ kṛtvā udārataraṁ ca bali nivedyam | anenaiva kāśyapasamyaksambuddhairbhāṣitena mantreṇa khadirasamidbhiragniṁ prajvālya audumbarasamidhānāṁ dadhimadhughṛtāktānāṁ sārdrāṇāṁ vitastimātrāṇāṁ śrīphalasamidhānāṁ vā aṣṭasahasraṁ juhuyāt ||
tato'rdharātrakālasamaye mahākṛṣṇameghavātamaṇḍalī āgacchati | na bhetavyam | nāpyotthāya prakramitavyam | āryamañjuśriyāṣṭākṣarahṛdayena ātmarakṣā kāryā maṇḍalabandhaśca sahāyānāṁ ca pūrvavat | tato sā kṛṣṇavātamaṇḍalī antardhīyate | striyaśca sarvālaṅkārabhūṣitāḥ prabhāmālinī diśāścāvabhāsyamānā sādhakasyāgrato kurvate | uttiṣṭha bho mahāsattva ! siddhāsmīti | gataḥ sādhakena gandhodakena | jātīkusumasanmiśreṇa argho deyaḥ | tataḥ sā tatraivāntardhīyate | tadaha eva ātmapañcaviṁśatimasya sahayairvā yathābhirucitaiḥ kāmikaṁ bhojanaṁ prayacchati | yatheṣṭāni copakaraṇāni sandadhāti | tataḥ sādhakena visarjyārghaṁ dattvā paṭaṁ triḥ pradakṣiṇīkṛtya paṭamādāya sarvabuddhabodhisattvān praṇamya yatheṣṭaṁ sthānaṁ sādhanopayikaṁ pūrvanirdiṣṭaṁ mahāraṇyaṁ parvatāgraṁ vā nirmānuṣaṁ vā sthānaṁ gantavyam ||
tatrātmanaḥ sahāyairvā uḍayaṁ kṛtvā prativastavyam | prativasatā ca tasmiṁ sthāne ākāśagamanādikarmāṇi kuryāt | tato sādhakena pūrvavat kuśaviṇḍakopaviṣṭena madhyamaṁ paṭaṁ pratiṣṭhāpya pratiṣṭhāpya pūrvavat khadirakāṣṭhairagniṁ prajvālya trisandhyaṁ śvetapuṣpāṇāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt divasānyekaviṁśati ||
tato'rdharātrakālasamaye homānte āryamañjuśriyaṁ sākṣāt paśyati | īpsitaṁ varaṁ dadāti | ākāśagamanamantardhānabodhisattvabhūmipratyekabuddhatvaṁ śrāvakatvaṁ pañcābhijñatvaṁ vā dīrghāyuṣkatvaṁ vā mahārājyamahābhogatāyairvā nṛpapriyatvaṁ vā | āryamañjuśriyā sārdhamantravicaratā saṁkṣepato vā yanmanīṣitaṁ tat sarvaṁ dadāti | yaṁ vā yācate tamanuprayacchati | siddhyadravyāṇi vā sarvāṇi labhate | ākarṣaṇaṁ ca mahāsattvānāṁ ca karoti | saṁkṣepato yathā yathā ucyate tat sarvaṁ karoti | prāktanaṁ vā karmāparādhaṁ vā saṁśodhayatītyāha bhagavāṁ śākyamuniḥ ||
aparamapi karmopayikamadhyamasādhanaṁ bhavati | ādo tāvad tathā viśiṣṭe sthāne śucau deśe nadyāḥ pulinakūle vā pūrvavat sarvaṁ kṛtvā pañcānmukhaṁ paṭaṁ pratiṣṭhāpya ātmanaśca pūrvābhimukho bhūtvā kuśaviṇḍakopaviṣṭaḥ peyālaṁ vistareṇa kartavyam | trisandhyaṁ ṣaḍ lakṣāṇi japet | japaparisamāpte ca karṇikārapuṣpāṇāṁ śuklacandanamiśrāṇāṁ kuṅkumamiśrāṇāṁ vā śatasahasrāṇi juhuyāt | pūrvavat tathaivāgniṁ prajvālya homaparyavasāne ca paṭaprakampane mantritvaṁ paṭaraśmyavabhāse niścarite ca raśmau rājyaṁ paṭasamantajvālamālākule caturmahārājakāyikarājyatvaṁ vākniścaraṇe paṭe trayaḥ tridaśeśvaratvaṁ śakratvaṁ paṭadharmadeśananiścaraṇe bodhisattvatribhūmeśvaratvaṁ paṭabāhumūrdhniṁ sparśane pañcābhijñāsaptabhūmimanuprāpaṇadaśabalaniyatamanupūrvaprāpaṇamiti ||
atha sādhakena bhagavāṁ kāśyapabhāṣitena mantre sādhite kṣutpipāsāpratighātārthamanuprāpte tenaiva vidhinā tenaivopakaraṇena mantracaryārthasādhanopayike dharme samanuṣṭheyam | nānyathā siddhiriti ||
evamanupūrvamantracaryāmanuvṛttiḥ samatoranuṣṭheyā niyataṁ siddhyati | dravyopakaraṇoṣadhyapi śeṣāṇi maṇiratnāni yathāpūrvanirdiṣṭānīti ||
mantrajño mantrajāpī ca vidhirākhyātamānasaḥ |
tasmiṁ deśe tadā mantrī śucijaśvetadodanam ||
bhuktvā tu tuṣṭamanaso paripuṣṭendriyaḥ sadā |
guhya taṁ pātraśeṣaṁ tu sarid gacche śubhodake ||
ekānte chorayitvā tu tiryebhyo dadau vratī |
tiryebhyo tu datvā vai pātraṁ prakṣālya yatnataḥ ||
mṛnmayaṁ tu punaḥ pākaṁ tataḥ kurvata yatnataḥ |
śeṣapātraṁ tu kurvīta nisnehaṁ nirāmiṣam ||
gandhaṁ caiva santyājya śeṣapātraṁ munirvaraḥ |
yasmin pātre aṭe bhikṣāṁ na jagdhe tatra bhojanam ||
na bhakṣe tatra bhakṣāṇi phaladravyāṇi tu sadā |
na bhuñjet padmapatreṇa na cāpi kuvalayodbhavaiḥ ||
saugandhikeṣu varjīta na bhuṅkte tatra mantriṇaḥ |
kaumudā ye ca patrā vai plakṣodumbarasambhavā ||
na cāpi vaṭapatraistu karṇaśākogaulmiṇām |
na cāpi āmrapatreṣu tathā pālāśamudbhavaiḥ ||
śālapatraiḥ śirīṣaiśca bodhivṛkṣasamudbhavaiḥ |
yatrāsau bhagavāṁ buddhaḥ śākyasiṁho niṣaṇṇavāṁ ||
taṁ vṛkṣaṁ varjayed yatnāt tatkāṣṭhaṁ cāpi na khanet |
nāgakesaravṛkṣeṣu na kuryātpatraśātanam ||
nāpi bhuṅkte kadā kasmiṁ sarve te varjitā budhaiḥ |
nāpi laṅghet kadā mohā munīnāṁ parṇaśālinām ||
samayād bhraśyate mantrī teṣāṁ parṇeṣu bhojane |
anyaparṇairna bhuñjīta bhojanaṁ tatra mantriṇaḥ ||
mṛnmaye tāmranirdiṣṭaiḥ tathā rūpyaiḥ sātamudbhavaiḥ |
sphaṭikaiḥ śailamayairnityaṁ tathā bhojanamādade ||
na bhuṅkte parṇapṛṣṭhaistu tathā hastatale tathā |
nivedyasambhavā ye parṇā mārārerdaśabalātmajāṁ ||
pratyekakhaḍgiṇāṁ ye ca tathā śrāvakapuḍgalām |
varjaye taṁ japī parṇaṁ padbhyāṁ caiva na laṅghayet ||
vividhāṁ bhakṣapūpāṁ tu tathā pānaṁ ca bhojanam |
na mantrī ādade yatnāt sarvaṁ caiva niveditam ||
jinānāṁ jinacārāṇāṁ ca tathā śrāvakapuḍgalām |
ratnatraye'pi dattaṁ vai taṁ jāpī varjayet sadā ||
mantrāstasya na siddhyante svalpamātrāpi dehinām |
kaḥ punaḥ śreyasā divyaṁ sarvamaṅgalasammatām ||
pauṣṭikaṁ śāntikaṁ caiva sarvāśāparipūriṇam |
pauṣṭikaṁ śāntikaṁ caiva sarvāśāparipūriṇam |
na siddhyanti tadā tasya nivedya balibhojinaḥ ||
śucino dakṣaśīlasya ghṛṇino dhārmiṇastathā |
siddhyanti mantrāḥ sarvatra śaucācāraratasya vai ||
anna sarveṣu dattvādyaṁ na bhuṅkte tatra jāpinaḥ |
anyamannaṁ na bhuñjīta bhuñjītānyebhyo pratipāditam ||
bhojanaṁ svalpamātra tu svadattaṁ cāpi ādade |
ya eva pravṛtto mantrajño tasya siddhi kare sthitā ||
anena vidhinā taṁ jāpī bhojanaṁ ādaded vratī |
munibhiḥ sampraśastaṁ tu sarvamantreṣu sādhane ||
vidhidṛṣṭāṁ samāsena sarvabhojanakarmasu |
ataḥ paraṁ pravakṣyāmi mantraṁ sarvaśodhane ||
upaspṛśya tato jāpī idaṁ mantraṁ paṭhet sadā |
saptabārāṁ tato mantrī japitvā kāyaśodhanam ||
śṛṇu tasyārthavistāraṁ bhūtasaṅghānudevatā |
sarvakāyaṁ parāmṛśya idaṁ mantraṁ vadenmunī ||
namaḥ sarvabuddhānāmapratihataśāsanānām || tadyathā -
om sarvakilbiṣanāśani ! nāśaya nāśaya sarvaduṣṭaprayuktāṁ samayamanusmara hū jaḥ svāhā || anena mantreṇa bhikṣodanaṁ yaṁ vā anyaṁ paribhuṅkte sa mantrābhimantritaṁ kṛtvā paribhoktavyaḥ | bhuiktvā copaspṛśya pūrvavat mūrdhnaprati sarvaṁ kāyaṁ parāmṛjya tato viśrāntavyam | viśrāmya ca muhūrtaṁ ardhārdhehayāmaṁ vā tataḥ paṭamabhivandya sarvabuddhānāṁ saddharmapustakāṁ vācayet | āryaprajñāpāramitā āryacandrapradīpasamādhiṁ āryadaśabhūmakaḥ āryasuvarṇaprabhāsottamaḥ āryamahāmāyūrī āryaratnaketudhāriṇīm | eṣāmanyatamānyatamaṁ vācayed yugamātrasūryapramāṇatālam | tato parināmya yathāpariśaktitaśca vācayitvā pustakāmutsārya śucivastrapracchannāṁ vā kṛtā saddharmaṁ praṇamya tato snānāyamavatere nadīkūlaṁ mahāhradaṁ vā gatvā niṣprāṇakāṁ mṛttikāṁ gṛhya saptamantrābhimantritāṁ kṛtvā anena mantreṇa jalaṁ kṣipet | katamena ||
namaḥ samantabuddhānāmapratihataśāsanānām | tadyathā - om sarvaduṣṭāṁ stambhaya hū indīvaradhāriṇe kumārakrīḍarūpadhāriṇe bandha bandha samayamanusmara sphaṭ sphaṭ svāhā | anena tu rakṣāṁ kṛtvā diśābandhaṁ ca sahāyānāṁ ca maṇḍalabandhaṁ tuṇḍabandhaṁ sarvaduṣṭapraduṣṭānāṁ sarvākarṣaṇaṁ ca śukrabandhaṁ saptajaptena sūtreṇa kaṭipradeśāvabaddhena sarvataśca paryaṭet | japakāle ca sarvasmiṁ sarvakālasnānakāle ca duṣṭavighnavināśanamupraśamanārthamasya mantrasya lakṣamekaṁ japet | tataḥ sarvakarmāṇi karoati | pañcaśikhamahāmudropetaṁ nyaset sarvakarmeṣu | sarvāṁ karoti nānyathā bhavatīti ||
tataḥ sādhakena mṛdgomayacūrṇādīṁ gṛhya snāyīta yathāsukham | niṣprāṇakenodakena snātavyam | sarvatra ca sarvakarmasu niṣprāṇakenaiva kuryāt | tato snātvā mṛdgomayānulepanairanyairvā sugandhagandhibhiścopakaraṇaviśeṣaiḥ nāpi salile kheṭamūtrapurīṣādīnutsṛjet | salilapīkadhārāṁ vā notsṛjet | nāpi krīḍet karuṇāyamānaḥ sarvasattvānāmātmanaśca pratyavekṣya anātmaśūnyaduḥkhoparuddhavedanābhinunnaṁ rūrṇamiva mātṛviprayogaduḥkhitasattvo | evaṁ sādhanarahito mantrajño hi tathāvidhaṁ śatanapatanavikiraṇavidhvaṁsanādibhiḥ duḥkhopadhānairuparuddhyamānaṁ saṁsārārṇavagahanasthamātmānaṁ paśyet | alayanamantrāṇamaśaraṇa adīnamanasamātmātamavekṣya | dhyāyīta kaṇṭhamātramudakastho nābhimātramudakasthito vā tatraiva tu jalamadhye cittaikāgratāmupasthāpya ||
prathamaṁ tāvanmahāpadmaviṭapaṁ mahāpadmapuṣpopetaṁ mahāpadmapatropaśobhitaṁ cārudarśanaratnamayaṁ vaidūryakṛtagaṇḍaṁ marakatapatraṁ padmakesaraṁ sphaṭikasahasrapatraṁ ativikasitaṁ tadā na jātasphaṭikapadmarāgapuṣpopaśobhitaṁ tatrasthaṁ siṁhāsanaṁ ratnamayamanekaratnopaśobhitaṁ duṣpayugapraticchannaṁ tatrasthaṁ buddhaṁ bhagavantaṁ dhyāyīta dharmaṁ deśayamānaṁ kanakāvadātaṁ samantajvālamālinaṁ dhyāya prabhāmaṇḍalamaṇḍitaṁ mahāpramāṇaṁ vyomniriva ullikhamānaṁ paryaṅkopaniṣaṇṇam | dakṣiṇataśca āryamañjuśrīḥ sarvālaṅkāravaropetaṁ padmāsanasthaṁ cāmaragrāhī bhagavataḥ sthitako no niṣaṇṇaḥ raktagaurāṅgaḥ piṣṭakuṅkumavarṇo vā vāmataśca āryāvalokiteśvaraḥ śaratkāṇḍagauraḥ camaravyagrahastaḥ | evamaṣṭau bodhisattvāḥ āryamaitreyaḥ samantabhadraḥ kṣitigarbhaḥ gaganagañjaḥ sarvanīvaraṇaviṣkambhī apāyajaha āryavajrapāṇi sudhanaścetyete daśa bodhisattvāḥ dakṣiṇato pratyekabuddhāḥ aṣṭau dhyāyīta | candanaḥ gandhamādanaḥ ketuḥ suketu sitaketu ṛṣṭaupāriṣṭanemiśceti | aṣṭau mahāśrāvakāḥ tatraiva sthāne | tadyathā - āryamahāmaudgalyāyana śāriputra gavāmpati piṇḍola bharadvāja pilindavatsaḥ āryarāhulaḥ mahākāśyapa āryānandaśceti | ityeṣāṁ mahāśrāvakāṇāṁ samīpe anantaṁ bhikṣusaṅghaṁ dhyāyīta | pratyekabuddhānāṁ samīpe anantāṁ pratyekabuddhāṁ dhyāyītaṁ | mahābodhisattvānāṁ cāṣṭāsu sthāneṣu anantaṁ bodhisattvasaṅghaṁ dhyāyīta ||
evaṁ śastaṁ nabhastalaṁ mahāparṣanmaṇḍalopetaṁ dhyāyīta | ātmanaśca nābhimātrodakastho nānāvidhaiḥ puṣpaiḥ divyamānuṣyakaiḥ māndāravamahāmāndārava padmamahāpadmadhātuḥ kārikaindīvarakusumaiśca nānāvidhaiḥ mahāpramāṇaiḥ mahākūṭasthaiḥ puṣpapuṭaiḥ bhagavataḥ pūjāṁ kuryā | sarvaśrāvakapratyekabuddhabodhisattvānāṁ cūrṇacchatradhvajapatākaiḥ divyamānuṣyakaiḥ prabhūtaiḥ pradīpakoṭīnayutaśatasahasraiśca pūjāṁ kuryānmanoramām ||
evaṁ ca balidhūpanivedyādisarvapūjopasthānānyupakaraṇāni divyamānuṣyakānyupahartavyāni | bhagavataśca śākyamune ūrṇakośādraśmiṁmabhiniścarantaṁ cātmānamavabhāsyamānaṁ sarvāsāṁ dhyāyīta | samanantaradhyānagatasya jāpinaḥ brāhmapuṇyaphalāvāptiḥ niyataṁ bodhiparāyaṇo bhavatīti ||
ityevamādayo dhyānāḥ kathitā lokapuṅgavaiḥ |
śreyasaḥ sarvabhūtānāṁ hitārthaṁ caiva mantriṇām ||
ādimukhyo tadā dhyāno hitārthaṁ sarvamantriṇām |
kathayāmāsa sattvebhyo muniḥ śreṣṭho'tha sattamaḥ ||
maṇḍalākāratadveṣaprathame munibhāṣite |
dvitīyaṁ maṇḍalaṁ cāpi tṛtīyaṁ mantramataḥ param ||
prathame uttamā siddhiḥ madhyame tu tathā param |
kanyase kṣudrasiddhistu nigamya munipuṅgavaḥ ||
paṭākāraṁ tathā dhyānaṁ jyeṣṭhamadhyamakanyasām |
samāsena tu taddhyānaṁ sarvakilviṣanāśanam ||
nātaḥparaṁ prapadyeta dhyānākāramanīṣiṇaḥ |
siddhyanti tasya mantrā vai dhyāne'smiṁ supratiṣṭhitāḥ ||
yatheṣṭaṁ vidhinākhyātaṁ dhyānaṁ dhyātvā tu jāpinaḥ |
visarjya tatra vai mantraṁ arghaṁ dattvā yathāsukham ||
uttīrya tasmājjalaughāttu tato gacched yathāsukham |
sthānaṁ pūrvanirdiṣṭaṁ vidhidṛṣṭaṁ susaṁyatam ||
japenmantraṁ tadā mantrī pūrvakarma yathodite |
visarjya mantraṁ vai tatra āhūtā āśca devatāḥ ||
tato nikṛtvā rakṣā sahāyānāṁ vā tathaiva ca |
kuśalo karmatattvajño vidhikarmarato mataḥ ||
vividhaiḥ stotropahāraistu saṁstutvā agrapuṅgalam |
svamantraṁ mantranāthaṁ ca śrāvakāṁ pratyekakhaḍgiṇā ||
bodhisattvāṁ mahāsattvāṁ trailokyānugrahakṣamāṁ |
tatotthāya punastasmādāsanānmantrajāpinaḥ ||
dūrādāvasathād gatvā bahirvātāntavarjitām |
visṛjecchaṭasiṅghāṇaṁ mūtraprasravaṇaṁ tathā ||
divā udaṅmukhaṁ caiva rātrau dakṣiṇāmukham |
na tatra cintayedarthāṁ mantrajāpī kadācana ||
na japettatra mantraṁ vai svakarmakulabhāṣitam |
praśastā gaticihnādyaiḥ upaviṣṭo tadā bhuvi ||
upaspṛśya jale śuddhe śucivastrāntagālite |
prakṣālya caraṇau jānormṛttikaiḥ sapta eva tu ||
praśruto sapta gṛhṇīyāt + + + + + + + + + + |
purīṣasrāvaṇe triṁśat ubhayānte kare ubhau |
kheṭacchoraṇe caiva siṅghāṇe dvayaṁ tathā ||
upaspṛśya tato uatnā dūrādāvasathā bhuvi |
śabdamātraṁ tathā gatvā adhvānādiṣukṣepaṇā ||
tato pare yatheṣṭaṁ tu dakṣiṇāntāṁ diśāṁ bahiḥ |
śvabhrakedāmauṣarye sikatāstīrṇe tathaiva ca ||
nadīvarjāṁ tu pāraṁ caityajedavaskaradāśucim |
pracchanne rasahi viśrabdho prānte janavivarjite ||
tadā bhave tu binmantrī kuryāt pūticchoraṇam |
ta mantrajāpī kālajño kuryād vegavidhāraṇam ||
yatheṣṭaṁ tato gatvā deśaṁ vai śuciṁ prānte yathāvidhi |
kuṭiḥ prasravaṇaṁ kṛtvā tasmiṁ deśe yathāsukham ||
uḍaye vā rahasicchanne gupte vā caiva bhūtale |
maunī saṅgavarjīta kuryāt prasravaṇaṁ sadā ||
vigate mūtrapurīṣe tu kuryāt śaucaṁ sadā vratī |
sukumārāṁ susparśapiṣṭāṁ tu mṛttikāṁ prāṇavarjitām ||
gṛhya tisraṁ tathā caikaṁ gudau sadā ubhayānte ca karau tathā |
gṛhya pūrvaṁ tu nirdiṣṭamantriṇā ca sadā bhuvi ||
pādau prakṣālya yatnena dakṣiṇaṁ tu tataḥ param |
anyonyanaivaṁ saṁśliṣya pādā caiva sadā japī ||
vistaraḥ kathitaṁ pūrvaṁ śaucaṁ mantrajāpinām |
gandhanirlepaśaucaṁ tu kathitaṁ śucibhiḥ purā ||
etat saṁkṣepato hyuktaṁ śaucaṁ mantravātinām |
gandhanirlepato śaucaṁ śucireva sadā bhavet ||
dṛśyate sarvatantre'smin ityuvāca muniprabhuḥ |
upaspṛśya tati jāpī siddhakarmarato yatiḥ ||
vidhinā pūrvamuktena antaḥ śuddhena mānasā |
śaucaṁ pañcavidhaṁ proktaṁ sarvatantreṣu mantriṇām ||
kāyaśauco tathā pā + + dhyānaścaiva kīrtyate |
caturthaṁ satyaśaucaṁ tu āpaḥ pañcama ucyate ||
satyadharmā jitakrodho tantrajñaḥ śāstradarśinaḥ |
sūkṣmatattvārthakuśalāḥ mantrajñaḥ karmaśālinaḥ ||
hetudadhyātmakuśalāḥ siddhisteṣu na duarlabhā |
na bhāṣedvitathā pūjāṁ satyadharmavivarjitām ||
krūrāṁ krūratarāṁ caiva sarvasatyavivarjitām |
vidveṣaṇīṁ saroṣāṁ karkaśāṁ marmaghaṭṭanīm ||
satyadharmavihīnāṁ tu parasattvānupīḍanīm |
piśunāṁ kliṣṭacittāṁ ca sarvadharmavivarjitām ||
hiṁsātmakīṁ tathā nityaṁ kuśīlāṁ dharmacāriṇīm |
mantrajāpī sadāvarjyā grāmyadharmaṁ tathaiva ca ||
mithyāsaṁ vakrodhaṁ vai paralokātibhīruṇā |
garhitaṁ sarvabuddhestu bodhisattvaistu dhīmataiḥ ||
pratyekakhaḍgibhirnityaṁ śrāvakaiśca sadā punaḥ |
mṛṣāvādaṁ tathā loke siddhikāmārthināṁ bhuvi ||
narakā ghorataraṁ yāti mṛṣāvādopabhāṣiṇaḥ |
punastiryagbhyo tathā prete yamaloke sadā punaḥ ||
vasate tatraiva nityaṁ mṛṣāvādopajīvinā |
tapane durmatirghore kālasūtre pratāprate ||
sañjīve'sipatre ca tathaiva śālmalīvane |
bahukalpāṁ vaset tatra mṛṣāvādī tu jantunaḥ ||
kutastasya tu siddhyante mantrā vai mithyabhāṣiṇaḥ |
udvejayati bhūtāni mithyāvācena mohitaḥ |
tato'sau mūḍhakarmā vai mantrasiddhimapaśyayam ||
evaṁca vadate vācāṁ nāsti siddhistu mantriṇām |
kutastasya bhavet siddhiḥ bahukalpā na koṭibhiḥ ||
pratikṣipta yena buddhānāṁ śāsanaṁ tu mahītale |
tato'sau padyate ghore avidyāṁ tu mahābhaye ||
sañjīve kālasūtre ca narake ca pratāpane |
mahākalpaṁ vaset tatra saddharmo me vilopanāt ||
niraye ghoratamase pacyante bāliśā janāḥ |
saddharmāvamanyaṁ tu andhena tamasā vṛtā ||
ajñānā bālabhāvādvā mūḍhā mithyābhimāninaḥ |
patanti narake ghore vidyārājāvamanya vai ||
tasmāt pāpaṁ na kurvīta mithyākāryaṁ ca garhitam |
saddharmaṁ cāvamanyaṁ vai mithyādṛṣṭiśca garhitāḥ ||
tasmāt śrāddho sadā bhūtvā sevanmantravidhiṁ sadā |
satyavādī ca mantrajño sattvānāṁ ca sadā hitaḥ |
bhajeta mantraṁ mantrajño dhruvaṁ siddhistu tasya vai ||
karoti vividhāṁ karmā utkṛṣṭādhamamadhyamām |
kriyā hi kurute karma nākriyā hi hitaṁ sadā ||
kriyākarmasamāyukto siddhistasya sadā bhavet |
kriyārthasarvamarthatvāt karmamarthasadākriyā ||
akriyārthaṁ kriyārthaṁ ca kriyākarma ca yujyate |
saphalaṁ caiva kriyā yasya kriyāṁ caiva sadā kuru ||
kṛtyaṁ karmaphalaṁ caivaṁ kṛtyakarmaphalaṁ sadā |
aphalaṁ phalatāṁ yānti phalaṁ caiva sadāphalam ||
aphalā saphalāścaiva sarve caiva phalodbhavāḥ |
saṁyogāt sādhyate mantraṁ saṁyogo mantrasādhakaḥ |
asaṁyogaviyogaśca viyogo saṁyogasādhakaḥ ||
sādhyasādhanabhāvastu siddhisteṣu na siddhyate |
siddhidravyāstu sarvatra viruddhāḥ siddhihetavaḥ ||
aprasiddhā siddhamantrāṇāṁ mantrāḥ sādhanakāraṇāḥ |
karturīpsitatamaṁ karma karmaripsu kriyābhavaḥ ||
akarma sarvakarmeṣu na kuryāt karmahetavaḥ |
mantratantrārthayuktaśca sakalaṁ karmamārabhet ||
ārabdhaṁ ārabhet karma akarmāṁ caiva nārabhet |
anārambhakriyā mantrā na sidhyante sarvadehinām ||
purā gītaṁ munibhiḥ śreṣṭhaiḥ sarvasaddharmabhāṣibhiḥ |
samayaṁ jinaputrāṇāṁ mantravāde tu darśitam ||
sādhakaḥ sarvamantrajño kalparāje ihāpare |
deśitaṁ mantrarūpeṇa mārgaṁ bodhikāraṇam ||
sidhyanti mantrāḥ sarve me yatra yukti sadā bhavet |
so'cireṇaiva kālena siddhiṁ gacchenmanīṣitām ||
śivārthaṁ sarvabhūtānāṁ sambuddhaistu pra + + + |
+ + + + + + rūpeṇa nirvāṇapuragāminām ||
bodhimārgaṁ tathā nityaṁ sarvakarmārthapūrakam |
buddhatvaṁ prathamaṁ sthānaṁ niṣṭhaṁ tasya parāyaṇam ||
anābhoge tathā siddhiḥ prāpnuyāt saphalāniha |
vicitrakarmadharmajñā mantrāṇāṁ karaṇaṁ bhavet ||
śīladhyānavimokṣāṇāṁ prāptireṣā samāsataḥ |
kathitā jinamukhyaistu sarvārthasādhanā ||
puṣkalān prāpnuyādarthāṁ uttamāṁ gatiniśrayām |
yakṣādhyakṣa tathā nityaṁ adhamā rājyakāraṇā ||
nṛsurāsuralokānāṁ prāpnuyāt sarvamantriṇaḥ |
ādhipatyaṁ tathā teṣāṁ kurute saphalāṁ kriyām ||
śaucācārasamāyukto śīladhyānarataḥ sadā |
japenmantraṁ tati mantrī sarvamantreṣu bhāṣitām ||
citrāṁ kurute karmāṁ tathā cottamamadhyamān |
kanyasāṁścaiva kurvīta bhūtimākāṅkṣya mantriṇaḥ ||
kanyase bhogavṛddhistu madhyame cordhvadehinām |
utkṛṣṭaṁ cottamenaiva samprāpnoti jāpinaḥ ||
japānte viśramenmantrī yāvat kālamudīkṣayet |
sādhanaṁ tatra kurvīta prāptakāle tu jāpinaḥ ||
sidhyanti sarvakarmāṇi tathāpi tatra nityaṁ jāpī pāpakṣayācca puṁsām |
karoti mantrī vidhipūrvakarma yattat kṛtaṁ karmaparamparāsu ||
siddhiḥ sthitā tasya bhave kadādvā samagratāṁ yāva labhet puṁsaḥ |
japeta mantraṁ puna mantrajāpī pāpakṣayārthaṁ tata karmanāśanā ||
sidhyantu mantrāstu tathottamāni ye madhyamā kanyasalokapūjitā |
japena pāpaṁ kṣapayantyaśeṣaṁ yattat kṛtaṁ janmaparamparāsu ||
naśyanti pāpā tathā sarvadehināṁ karoti citrāṁ vividhāṅgabhūṣaṇām |
manoramāṁ sarvaguṇānuśālināṁ yakṣe samāvāsanṛpatvanityam ||
sarvārthasiddhiṁ samavāpnuvanti mantraṁ japitvā tu tathāgatānāmiti ||
bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrād āryamañjuśrīmūlakalpād ekādaśamapaṭalavisarāccaturthaḥ sādhanopayikakarmasthānajapaniyamahomadhyānaśaucācārasarvakarmavidhisādhanapaṭalavisaraḥ samāpta iti ||
atha dvādaśaḥ paṭalavisaraḥ |
atha khalu bhagavān śākyamuniḥ punarapi sarvāvantaṁ śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | śṛṇu tvaṁ mañjuśrīḥ ! tvadīyaṁ vidyāmantrānusāriṇāṁ sakalasattvārthasamprayuktānāṁ sattvānām | yena jāpyante mantrāḥ yena vā jāpyante akṣasūtravidhiṁ sarvatantreṣu sāmānyasādhanopayikasarvamantrāṇām | taṁ śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ||
evamukte mañjuśrīḥ kumārabhūto bhagavantametadavocat | sādhu bhagavāṁ ! tad vadatu asmākamanukampārthaṁ sarvamantracaryānusamayapraviṣṭānāṁ sattvānāmarthāya sarvasattvānāṁ ca ||
evamukte mañjuśriyā kumārabhūtena bhagavānasyaitadavocat | śṛṇu tvaṁ mañjuśrīḥ ! bhāṣiṣye vistaravibhāvaśo; yena sarvamantracaryābhiyuktāḥ sattvāḥ sarvārthāṁ sādhayanti | katamaṁ ca tat ||
ādau tāvanmantraṁ bhavati | namaḥ samantabuddhānāmacintyādbhutarūpiṇām | tadyathā - om kuru kuru sarvārthāṁ sādhaya sādhaya sarvaduṣṭa vimohani ! gaganābalambe ! viśodhaya svāhā |
anena mantreṇa sarvākṣasūtreṣu karmāṇi kuryāt | śodhanavedhanagṛhṇanavirecanādīni karmāṇi kuryāt prathamamakṣasūtreṣu vṛkṣaṁ cābhimantrayet |
saptatriṁśativārāṇi kṛtarakṣo vratī tadā |
ekarātraṁ svape tatra svapne caiva sa paśyati ||
amanuṣyaṁ rūpasampannaṁ virūpaṁ vā cirakālayam |
kravate tasya saumitrī gṛhyamarthayathāvanaḥ ||
tato'sau sādhako gacchet prātarūthāya taṁ tarum |
cāpi paśyate svapnaṁ virūpaṁ vā mahotkaṭam ||
varjayet taṁ taruṁ mantrī anyatraṁ vātha gaccheya |
prathamaṁ rudramakṣaṁ tu indramakṣamataḥ param ||
putrañjīvakamiṣṭaṁ vā anyaṁ vā phalasambhavaḥ |
vṛkṣārohasusampannaiḥ sahāyaiścāpi māruhet ||
sahāyānāmabhāvena svayaṁ vā āruhejjapī |
ūrdhvaśākhāphalasthā + + + + + + + + + + ||
+ + + + ++ + + tasmiṁ ūrdhvaśākhāvinirgataḥ |
ūrdhvaśākhāṁ phalaṁ gṛhya ūrdhvakarma prayojayet ||
ūrdhve uttamā siddhiḥ kathitaṁ hyagrapuṅgalaiḥ |
madhyame madhyamā siddhiḥ kanyase hyadhamevatu ||
phalaṁ teṣu samādāya akupsāṁ prāṇibhiḥ sadā |
paścime śākhināṁ prāpya sidhyante dravyahetavaḥ ||
uttare yakṣayonyādīṁ ānayeddevatāṁ saha |
kṛtyamākarṣaḥ khyāto sarvabhūtārthaśāntaye ||
devatāsuragandharvā kinnarāmatha rākṣasā |
vidhe sukurute karmaṁ sarvabhūtārthapuṣṭaye ||
saphalāṁ kurute karmāṁ aśeṣāṁ bhuvi ceṣṭitām |
pūrvāyāṁ diśi ye śākhā tatrasthā phalasambhavā ||
teṣu kuryāt sadā yatnād dīrghāyuṣyārthahetavaḥ |
karoti vividhākārāṁ yatra siddhiḥ phalaiḥ sadā ||
yā tu dakṣiṇato gacchet śākhā parṇānuśālinī |
taṁ japī varjayed yasmāt sattvānāṁ prāṇahāriṇī ||
dakṣiṇāsṛtaśākhāsu phalā ye tu samucchritā |
akṣaiḥ taiḥ samaṁ japyāḥ śatrūṇāṁ pāpanāśanam ||
taṁ jāpī varjayed yatnād bahupuṇyānuhetavaḥ |
adhaḥ śākhāvalambasthā phalā ye tu prakīrtitā ||
gacched rasātalaṁ taistu dānavānāṁ ca yoṣitām |
taiḥ phalaiḥ akṣasūtraṁ tu gṛhītā samprakīrtitā ||
agho yā yāṁ tu nilayāḥ pātālaṁ tena taṁ vrajet |
praviśya tatra vai divyaṁ saukhyāmāsādya jāpinaḥ ||
āsurībhiḥ samāsakto tiṣṭhet kalpaṁ vaseccasau |
gṛhya akṣaphalaṁ sarvāṁ tato avatarejjapī ||
kṛtarakṣo sahāyaistu tato gacched yathāsukham |
gatvā tu dūrataḥ sthānaṁ śucau deśe tathā nityam ||
tiṣṭhettatra tu mantrī śodhayemakṣamudbhavām |
gṛhya akṣaphaladyukto saṁśodhyaṁ vātha sarvataḥ ||
saṁśodhya sarvataḥ akṣāṁ vedhayenmantraśālinaḥ |
tṛsaptaraṣṭa ekaṁ vā vārāṁ te ekaviṁśati ||
śodhayenmatrasattvajño pūrvamantreṇa tuḥ sadā |
saptajaptethamaṣṭairvā tato śuddhiḥ samiṣyate ||
kanyākartitasūtreṇa padmanālāsamutthitaiḥ |
triguṇaiḥ pañcabhiryukto kuryād varttitakaṁ vratī ||
taṁ granthenmantratattvajño phalāṁ sūkṣmāṁ suvartulām |
acchidrāṁ prāṇakairnityaṁ avyaṅgāṁ vāpyakutsitām ||
śobhanāṁ cāruvarṇāṁstu acchidrāmasphuṭitāṁ tathā |
rudrākṣaṁ sutajīvaṁ vā indrākṣaphalameva tu |
ariṣṭāṁ śobhanāṁ nityaṁ avyaṅgāṁ phalasammatām |
grathenmantrī sadā hyukto akṣamālāṁ tu yatnataḥ ||
sauvarṇamatha rūpyaṁ vā māṇikyaṁ sphāṭikaṁ samam |
śaṅkhaṁ susāraṁ caiva mauktaṁ vāpi vidhīyate ||
pravālairvividhā mālā kuryādakṣamālikām |
anyaratnāṁśca vai divyān kuryāt śubhamālikām ||
pārthivairvartulairgulikairgrathet sūtre samāhitaḥ |
anyaṁ vā gulikāṁ kiñcit phalairvā dhātusambhavaiḥ ||
kuśāgragrathikāṁ caiva kuryād yatnānujāpinaḥ |
śatāṣṭaṁ pañcaviṁśaṁ vā pañcāśaṁ caiva madhyamām ||
etatpramāṇamālāṁ tu grathenmantrī samāhitaḥ |
sahasraṁ sāṣṭakaṁ caiva kuryānmālāṁ tu jyeṣṭhikām ||
etaccaturvidhāṁ mālāṁ grathitaṁ nityamantribhiḥ |
tato grathitumālā vai trimātrāṁ dvika eva vā ||
puṣpalohamayaiḥ kaṭakaiḥ sauvarṇaiḥ rajataistathā |
tato tāmramayairvāpi grathenmālā samāsataḥ ||
tato'nte pāśakaṁ kṛtvā nyaset tadānupūrvataḥ |
veṣṭayet taṁ tṛsandhyantād yathā baddho'vatiṣṭhati ||
parisphuṭaṁ tu tato kṛtvā maṇḍalākāradarśanam |
sarvabhogatathākāraṁ pariveṣṭyābhibhūṣitam ||
muktāhārasamākāro kaṇṭhikākāranirmitaḥ |
snātvā śubhe ambhe sarite vāpi nirmale ||
snātvā ca yathāpūrvaṁ uttiṣṭhe salilālayāt |
upaspṛśya yathāyuktyā gṛhyamakṣāṇusūtritam ||
prakṣālya pañcagavyaistu tathā mṛttikacūrṇikaiḥ |
prakṣālya śubhe ambhe sugandhaiścānulepanaiḥ ||
praśastairvarṇakaiścāpi śvetacandanakuṅkumaiḥ |
prakṣālya yatnato tasmāt tato gaccheduḍayaṁ tathā ||
yathāsthānaṁ tu gatvā vai yatrāsau paṭamadhyamaḥ |
jinaśreṣṭho munirmukhyo śākyasiṁho narottamaḥ ||
śāstubimbe tathā nityaṁ bhuvi dhātuvare jine |
ta + + + + + + + + + + + ++ + + + + + samīpataḥ ||
saṁsthāpya paṭe tasmiṁ agrate samupasthite |
sahasrāṣṭaśataṁ japtaṁ śataṁ caikatra sāṣṭakam ||
ahorātroṣito bhūtvā dadau mālāṁ munisattame |
kṛtajāpī tathā pūrvaṁ pramāṇenaiva tatsamaḥ ||
parijapya tato mālāṁ rātrau tatraiva saṁnyaset |
svapet tatraiva mantrajñaḥ kuśasaṁstaraṇe bhuvi ||
svapne yadyasau paśya śobhanāṁ svapnadarśanām |
saphalāṁ svapnanirdiṣṭāṁ siddhistasya vidhīyate ||
buddhaśrāvakakhaḍgīṇāṁ svapne yadya dṛśyate |
saphalaṁ siddhyaṁte mantrī dhruvaṁ tasya vidhikriyā ||
kumārarūpiṇaṁ bālaṁ vicitraṁ cārudarśanam |
svapne yadyasau dṛṣṭvā mālāṁ dadyā tathaiva ca ||
amoghaṁ tasya siddhyante mantrā sarvārthasādhakā || iti |
bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrād
āryamañjuśriyamūlakalpād madhyamapaṭavidhānavisarād dvādaśamaḥ akṣasūtravidhipaṭalavisaraḥ parisamāpta iti ||
atha trayodaśaḥ paṭalavisaraḥ |
atha khalu bhagavāṁ śākyamuniḥ punarapi punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayatesma | asti mañjuśrīḥ ! tvadīyaṁ mantrapaṭalasamastavinyastaviśeṣavidhinā homakarmaṇi prayuktasya vidyāsādhakasya agnyopacaryāviśeṣavidhānataḥ | yatra pratiṣṭhitā sarvavidyācaryāniyuktā sattvā prayujyante | katamaṁ ca tat ||
rahasyavidyāmantrapadāni | tadyathā - om uttiṣṭha haripiṅgala ! lāhitākṣa ! dehi dadāpaya | hū phaṭ phaṭ sarvavighnāṁ vināśaya svāhā | eṣa saḥ mañjuśrīḥ ! paramāgnihṛdayaṁ sarvakarmakaraṁ sarvakāmadam ||
ādau tāvat sādhakena anenāgnihṛdayena sakṛjjaptaṁ ghṛtāhutitrayaṁ agnau hotavyam | agnirāhvānito bhavati | athāprayuktasya śāntikapauṣṭikaraudrakarmeṣu tridhā samidhākāṣṭhāni bhavanti ||
aśokakāṣṭhaṁ śāntyarthe sārdraṁ caiva viśiṣyate |
vitastihastamātraṁ vā tryaṅgulaṁ vāpi cocchṛtam ||
snigdhākārapraśastaṁ tu vidhireṣā vidhīyate |
akoṭaraṁ asuṣiraṁ vāpi śukapatranibhaṁ tathā ||
haritaṁ śuklavarṇaṁ vā kṛṣṇavarṇaṁ vivarjayet |
kṛmibhirna ca bhakṣitaṁ varjyamakoṭaraṁ vāpi sandadhet ||
anyavarṇo prakṛṣṭāstu adharmaścaiva varjitā |
nātiśuṣkā na cārdrāpi na ca dagdhaṁ samārabhe ||
apūtiṁ avakraṁ caiva atyuccaṁ cāpi varjayet |
agnikuṇḍaṁ tathā kṛtvā catuḥkoṇaṁ samantataḥ ||
adhaśceva khanedyatnāccaturhastaṁ pramāṇataḥ |
trihastaṁ dve tu hastāni ekahastaṁ tathaiva ca ||
prāṇibhirvivarjitaṁ nityaṁ siṁhatāsaṁsthitaṁ ca tat |
padmākāraṁ tato vediḥ samantānmaṇḍalākṛtiḥ ||
caturaśraṁ cāpi yatnena kuryāccāpākṛtiṁ tathā |
vajrākārasaṅkāśaṁ ubhayāgraṁ trisūcikam ||
kuryādagnikuṇḍe'smiṁ dvihastā tiyaṁñca tat |
śucau deśe parāmṛṣṭe nadīkūle tathā vare ||
ekasthāvaradeśe ca śmaśāne śūnyaveśmani |
ku + ddhomaṁ susaṁrabdho parvatāgre tathaiva ca ||
śūnyadevakule nityaṁ mahāraṇye tathaiva ca |
yāni sādhanadeśāni kathitānyagrapuḍgalaiḥ ||
etāni sthānānyuktāni homakarmiti sarvataḥ |
kuśaviṇḍakopaviṣṭena sthitvā hastamātraṁ tataḥ ||
kuryāt tatra mantrajño homakarma viśeṣataḥ |
kṣipramebhiḥ sthitaṁ siddhiḥ sthāneṣveva na saṁśayaḥ ||
prāṅmukho udaṅmukho vāpi kuryāt śāntikapauṣṭike |
dakṣiṇena tu raudrāṇi tāni mantrī tu varjayet ||
prāṅmukhe śāntikā siddhiḥ pauṣṭike cāpi udaṅmukhā |
ebhirmantrī sadākālaṁ mantrajāpaṁ tu mārabhet ||
vilvāmraplakṣanyagrodhaiḥ kuryāt karmaṇi pauṣṭikam |
ābhicārukakāṣṭhāni śuṣkakaṭvāmlatīkṣṇakāḥ ||
tāni sarvāṇi varjīta niṣiddhā munibhiḥ sadā |
śāntike pauṣṭike karme sārdrakāṣṭhā praśasyate ||
raudrakarme tathā karmā varjitā munibhiḥ sadā |
teṣāmabhāve samidhānāṁ kāṣṭhaṁ teṣāṁ tu kalpayet ||
samantā kuśasaṁstīrṇaṁ ubhayāgraṁ tu kalpayet |
haritaiḥ snigdhasaṅkāśairmayūragrīvasannibhaiḥ ||
tathāvidhaiḥ kuśairnityaṁ kuryāt śāntikapauṣṭikam |
marakatākāśasaṅkāśaistathā śuṣkaiḥ triṇaiḥ sadā ||
kuryāt pāvakakarmāṇi niṣiddhā jinavarairiha |
nirmale cāmbhaso śuddhe kṛmibhirvarjite sadā ||
tato'bhyukṣya samantā vai kuryāccāpi pradakṣiṇam |
jvālayed vahni yuktātmā upaspṛśya yathāvidhi ||
śucinā tṛṇamūlena kuryādulkā pramāṇataḥ |
muṣṭimātraṁ tato kṛtvā jvālayed vahni yatnataḥ ||
na cāpi mukhavātena vastrāntena vā sadā |
nivāsanaprāvaraṇābhyāṁ varjitā nānyamamvare ||
na cāpi hastavātena upahanyābhiratena vā |
śucivyajanena tathā vastre parṇe cāpi pravātaye ||
samīrite kṛte vahnau ebhirudbhūtamārute |
jvālayedadhimantrajño homārthī susamāhitaḥ ||
trīnvārāṁ tato'bhyukṣe kṛtvā vā apasavyakam |
āhutitrayaṁ tato dadyā ājye gavye tu tatra vai ||
tato kuryāt praṇāmaṁ vai sarvabuddhānatāyinām |
svamantramantranāthaṁ ca tato vande yatheṣṭataḥ ||
agnihṛdaye tato mantre japte japtena vai sadā |
āhvayed vahniyuktātmā puṣpaireva sugandhibhiḥ ||
āhvayati nityaṁ mantrajño sthānaṁ dadyād vicakṣaṇaḥ |
āsanaṁ sthānaṁ datvā tu tena mantreṇa nānyavai ||
dadhiplutamājyamiśraṁ tu madhvāktaṁ samidhāṁ trayam |
juhuyādagnipūjārthaṁ mantrakarmeṇa sarvataḥ ||
ubhayasthaṁ tadā kuryāt samidhānāṁ dravyamiśritam |
ājyamadhvaktasaṁyuktāṁ dadhyamiśre tathaiva ca ||
sahasraṁ lakṣamātraṁ vā śatāṣṭaṁ cāpi kalpayet |
guhyamantrī tathā mantraṁ sakṛjjaptvā kṣipet śikhau ||
jvālāmāline vahnau ekajvāle tathaiva ca |
śāntikarmaṇi juhvīta nirdhūme cāpi pauṣṭikam ||
sadhūme raudrakarmāṇi garhite jinavarṇite |
homakarmaprayuktastu agnau varṇo bhavedyadi ||
śāntike sitavarṇastu śastaṁ jinavaraiḥ sadā |
siddhyanti tatra mantrā vai site'gnau juhvato yadi ||
raktavarṇaṁ tathā nityaṁ pauṣṭikāt siddhimiṣyate |
kṛṣṇe vā dhūmavarṇe ca kapile cāpi pāyikam ||
ityeṣā trividhā siddhiḥ tridhā varṇapravartitā |
anyavarṇābhravarṇā vā vividhākāravarṇitā ||
na siddhisteṣu mantrāṇāṁ punarastīha mahītale |
tādṛśaṁ varṇasaṅkāśaṁ vividhākāravarṇitam ||
śikhiṁ jvalantaṁ dṛṣṭvā tu punaḥ karmaṁ samārabhet |
bhūyo'pi kṛtajāpastu mantrasiddhirbhaved yadi ||
punarhomaṁ pravartīta vidhidṛṣṭena karmaṇā |
visarjyāhvānanā caiva vahniṁ mantramudīrayet ||
pūrvaprakalpitenāpi maṇḍale'smiṁ yathāvidhi |
tenaiva kuryāddhomaṁ vai visarjanāhvānanakarmaṇām ||
sarvakarmāṇi tenaiva kuaryāt tatraiva karmaṇi |
agnicaryā tathārūpaṁ paṭasyāgrata mārabhet ||
siddhyanti tatra mantrā vai pūrvamuktaṁ tathāgataiḥ |
jinavarṇitakarmāṇi kuryānna ca tatra vai sarvataḥ ||
nānyakarmāṇi kurvīta pāpakāni viśeṣataḥ |
garhītā jinavarairyadva viruddhāṁ lokakutsitām ||
uttiṣṭha cakravartirvā bodhisattvo'tha bhūmipaḥ |
pañcābhijñaṁ tathā lābhe devatvaṁ vātha siddhyati ||
paṭe'smin nityayuktajño homakarmaviśāradaḥ |
pātālāṁdhipatyaṁ vā antarīkṣacarāmatha ||
bhaumyadevayakṣatvaṁ yakṣīmākarṣaṇe sadā |
rājye ādhipatye vā viṣaye'smiṁ grāma eva vā ||
vidyādharamasuratvaṁ sarvasattvavaśānuge |
ākarṣaṇe ca bhūtānāṁ mahāsattvāṁ mahātmanām ||
bodhisattvāṁ mahāsattvāṁ daśabhūmisamāśritām |
ānayeddhomakarmeṇa kiṁ punarmānuṣaṁ bhuvi || miṁ
senāpatyaṁ tathā loke aiśvarye ca viśeṣataḥ |
sarvabhūtasamāvaśyaṁ nṛpatatvaṁ tathāpi ca ||
vaśyārthaṁ sarvabhūtānāṁ nṛpatervāpi samaṁ bhuvi |
sarvakarmān tathā nityaṁ kuryāddhomena sarvataḥ ||
sarvato sarvayuktātmā sarvakarma samāśrayet |
niyataṁ siddhyate tasya karma śreyo'rthamuttamam ||
madhyamāścaiva tatraiva siddhimuktā tridhā punaḥ ||
dṛśyate saphalā siddhiḥ homakarme pravartite |
mudrā pañcaśikhāṁ badhvā mantrāṁ caiva keśinīm ||
kuryāt sarvakarmāṇi ātmarakṣāvānudhīḥ |
homakarme pravṛttastu paṭhenmantramimaṁ tataḥ ||
saptajaptāṣṭajaptaṁ vā karme'smiṁ idaṁ sadā |
namaḥ sarvabuddhabodhisattvānāmapratihataśāsanānām ||
tadyathā - om jvala tiṣṭha hū ru ru viśvasambhava sambhave svāhā |
anena mantraprayogeṇa jape kāṣṭhaṁ punaḥ punaḥ |
dvijaptaṁ saptajaptaṁ vā juhyādagnau sa mantravit ||
puṣpadhūpagandha vā sarvaṁ caiva samantataḥ |
vāriṇā mantrajaptena anenaiva tu prokṣayet ||
tato sarvakarmāṇi ārabhed vidhihetunā |
pūrvaprayogeṇaiva karttavyo sarvakarmasu ||
pūrvapañcaśikhāṁ badhvā mahāmudrāṁ yaśasvinīm |
kṛtarakṣī tato bhūtvā keśinyā caiva sadā japī ||
ārabhet sarvakarmāṇi siddhiheto viśāradāḥ |
śakunā yadi dṛśyante śabdā caiva śubhā sadā ||
saphalāstasya mantrā vai varadāne yathepsataḥ |
ādikarmeṣu prayuktastu pravṛttā mantrahetunā ||
saphalā sakalā caiva siddhisteṣu vidhīyate |
jayaśabda paṭaho vā dundubhīnāṁ ca nisvanam ||
siddhiḥ sarvatra hyuktā homakarme samāśritaḥ |
anyā vā śakunā śreṣṭhā pakṣiṇānāṁ vā śubhā rutāḥ ||
vividhākāranirghoṣā śabdārthā jinavarṇitāḥ |
praśastā divyā maṅgalyā divyā manojñā vividhā rutāḥ |
chatradhvajapatākāṁśca yoṣitācāpyalaṅkṛtāḥ |
pūrṇakumbhaṁ tathā ardhadarśanaṁ siddhihetavaḥ ||
anekākāravarṇā vā praśastā lokapūjitā |
teṣāṁ darśana sidhyante mantrā vividhagocarā || iti |
bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrād
āryamañjuśrīmūlakalpāt trayodaśamapaṭalavisaraḥ parisamāptamiti ||
atha caturdaśaḥ paṭalavisaraḥ |
atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīyavidyārahasyasādhanopayikasarvamantrāṇāṁ samanujñaḥ tathāgatadharmakośavisṛtadharmameghānupraviṣṭagaganasvabhāvasarvamantrāṇāṁ laukikalokottarāṇāṁ prabhuḥ jyeṣṭhatamaḥ, yathā kumāraḥ sarvasattvānām | tathāgato atra ākhyāyate jyeṣṭhatamaḥ śreṣṭho devamanuṣyāṇāṁ puruṣaṛṣabhaḥ buddho bhagavāṁ | evaṁ hi kumāra ! sarvamantrāṇāmayaṁ vidyārājā agramākhyāyate śreṣṭhatamaḥ pūrvanirdiṣṭaṁ tathāgataiḥ anabhilāpyairgaṅgānadīsikatapuṇyairbuddhiarbhagavadbhiḥ ratnaketostathāgatasya paramahṛdayaṁ paramaguhyaṁ sarvamaṅgalasammatasarvabuddhasaṁstutapraśastaṁ sarvabuddhasattvasamāśvāsakaṁ sarvapāpapraṇāśakaṁ sarvakāmadaṁ sarvāśāparipūrakam | katamaṁ ca tat ||
atrāntare bhagavataḥ śākyamuneḥ ūrṇākośāt sarvabuddhasañcodanī nāma raśmiḥ niścarati sma | yeyaṁ daśadikṣūrdhvamadhaḥ sarvāvantaṁ buddhakṣetrāṇyavabhāsya sarvasattvāṁ manāṁsi cāhlādya upari bhagavataḥ śākyamuniḥ uṣṇīṣā antardhīyate sma ||
uṣṇīṣācca bhagavataḥ samantajvālārcitamūrtiḥ anavalokanīyo sarvasattvaiḥ durdharṣaḥ mahāprabhāvasamudgataḥ prabhāmaṇḍalālaṅkṛtadehaḥ vividhākārarūpī mahācakravartirūpī vidyārājā ekākṣaro nāma niścarati sma | niścarittvā sarvaṁ gaganatalamavabhāsya sarvavidyārājaparivṛtaḥ anekavidyākoṭīnayutaśatasahasrapuraskṛtaḥ pūjyamāno sarvalokottaraiḥ vidyācakravarttirājānaiḥ abhiṣṭūyamāno sarvamantraiḥ prabhāvyamāno sarvabuddhabodhisattvaiḥ daśabhūmipratilabdhaiḥ mahātmabhiḥ sarvagaganatalamāpūrya divyaratnopaśobhitamahāmaṇiratnālaṅkṛtadehaḥ cārurūpī prabhāsvarataraḥ vividharūpanirmāṇakoṭīnayutaśatasahasramutsṛjamānaḥ ekākṣaraṁ śabdamudīrayamānaḥ mahāraśmijālaṁ pramuñcamānaḥ antarikṣe sthito'bhūt bhagavataḥ śākyamunirupariṣṭāt sammukhamavalokayamānaḥ sarvāvantaṁ śuddhāvāsabhavanaṁ mahāparṣanmaṇḍalañcāvabhāsyamānaḥ ||
atha bhagavān śākyamuniḥ ekākṣaraṁ vidyācakravarttinaṁ sarvatathāgatahṛdayaṁ ratnaketurnāma tathāgatasya paramahṛdayaparamaguhyatamaṁ sarvatathāgatairbhagavataḥ ratnaketoḥ sanniviṣṭaṁ sālendrarāja amitābha duḥprasaha sunetra suketu puṣpendra supināntalokamuniḥ kanakādyaistathāgatairbhāṣitaṁ cānubhyamoditaṁ ca sarvaiścātītaiḥ samyak sambuddhaiḥ lapitaṁ cānumanyaṁ ca | katamaṁ ca tat || tadyathā – bhrūṁ|
eṣa sa mañjuśrīḥ paramahṛdayaḥ sarvatathāgatānāṁ asarvaguṇāṁ vidyācakravartinaḥ ekākṣaraṁ nāma mahāpavitram | anena sādhyamānaḥ sarvamantrā siddhyante | tvadīyaṁ ye kumārakalparājavare sarvamantrānukūlaṁ paramarahasya agraḥ samanujñaḥ sarvakarmāvaraṇaviśodhakaḥ avaśyaṁ tāvat sādha + + + + + + + + + + + + + karmāṇi sarvamantreṣu asmiṁ kumāra ! tvadīyakalparāje sarvalaukikalokottarāṇi ca mantratantrāṇi sādhayitavyāni ||
anena kṛtarakṣaḥ, adhṛṣyo bhavati sarvabhūtānāmiti | sarvavighnaiśca laukikalokottarairnābhibhūyata iti ||
samantaratnabhāpite ca bhagavatā śākyamuninā sarvo'pi trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṁ prakampitā abhūvaṁ | sarvāṇi ca buddhakṣetrāṇi avabhāsitāni sarvaśca buddhā sannipatitā bhaveyuḥ ||
tasmiṁ parṣanmaṇḍale śuddhāvāsabhavanopaniṣaṇṇa sarve ca bodhisattvā daśabhūmipratilabdhā avaivartikā hyanuttarāyāṁ samyak sambodhau sarvaśrāvakapratyekabuddhāśca sarvasattvā maharddhikā vidyārājaraśmisañcoditā āgaccheyurvaśībhūtāḥ | anye ca sattvā vahavaḥ anantāparyantalokadhātuvyavasthitā narakatiryakapretaduḥkhagatisanniśritāḥ tena mahatā raśmyavabhāsena spṛṣṭā avabhāsitā duḥkhapratiprabuddhavedanāsannasthaḥ sukhahlāditamanasaḥ niyataṁ tridhāyānasanniśritā bhaveyuriti ||
atha bhagavān śākyamuniḥ taṁ mahāparṣanmaṇḍalamalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma ||
śṛṇu mañjuśrīḥ ! imaṁ vidyārājaṁ maharddhikamekavīraṁ sarvakarmikaṁ sarvavidyārājacakravarttinaṁ sarvasattvānāmāśāpāripūrakaṁ sarvakalpavistare tvadīyamantratantrakalpavistarasamanupraviṣṭaṁ sarvamantrāṇāṁ sādhakaḥ sādhāraṇabhūtaṁ maheśākhya mahotsāhasattvasādhakaviśeṣaprajñopāyakauśalasarvabodhimārgasaṁśodhakanirvāṇapratiṣṭhā-panākramaṇabodhimaṇḍaniṣadanākramaṇakuśalasambhārabhūtaṁ asyaivaṁ samāsataḥ kalpavistaraṁ paṭavidhānamaṇḍalaṁ saṁsādhanopayikaṁ pūrvamantracaryānucaritaṁ yatra pratiṣṭhitāḥ sattvāḥ sādhayiṣyanti mahācakravartinaṁ vidyārājaṁ mahadbhūtaṁ sarvamantrāṇāṁ parameśvaraṁ prabhaṅkaraṁ sarvāśāpāripūrakaṁ vināyakaṁ sarvajagaddhitaṁ buddhamiva sākṣāt pratyupasthitaṁ svayambhuvaṁ uttamottiṣṭhamadhyamakanyasasarvakarmikam |
kṣemaṅgamaṁ śivaṁ śāntaṁ sarvapāpapranāśanam |
devānāmapi taṁ devaṁ munīnāṁ munipuṅgavam ||
buddhamādityataṁ baddhaṁ viśuddhaṁ lokaviśrutam |
sarvakarmasvabhāvajñaṁ bhūtakoṭiranāvilam ||
vakṣye kalpavaraṁ tasya śṛṇudhvaṁ bhūtikāṁkṣiṇām |
ādau tāvat paṭo divye vikeśe śleṣavarjite ||
nave śukle viśeṣeṇa sadaśe caivamālikhet |
dvihastamātrapramāṇena hastamātraṁ ca tiryak ||
tathāvidhe śubhe caiva nirmale cārudarśane |
site daumye tathā śukle suvrate picivarjite ||
śaṅkārāpakare śuklaṁ paṭe caiva dukūlake |
ātasye vālkalai caiva śuddhe tantuvivarjite ||
krimānilaasambhūte jantūnāṁ cānupāpane |
akauśeye tathā cānye yatkiñcit sādhuvarṇite ||
tādṛśe ca paṭe śreṣṭhe kuryādālekhyamālayam |
śāstubimbamālikhya prabhāmaṇḍalamālinam ||
hemavarṇaṁ tadālikhya jvālāmālinaṁ vidum |
ekākinaṁ guhyalīnaṁ parvatasthaṁ mahāyasam ||
ratnamālāvanaddhaṁ vai kuryātpaṭṭavitānakam |
upariṣṭādubhau devau dhāryamāṇau nu mālikhet ||
parvatasyopariṣṭā vai kuryād ratnamālakām |
samantataśca vitānasya muktāhārārddhabhūṣitam ||
upariṣṭācchailarājasya sarvamālikhya yatnataḥ |
adhaścaiva tathā śaile mahodadhisamaplutam ||
paṭānte caiva puṣpāṇi samantāccaivamālikhet |
nāgakesarapunnāgavakulaṁ caiva yūthikām ||
mālatīkusumaṁ caiva priyaṅgukurabakaṁ sadā |
indīvaraṁ ca saugandhī puṇḍarīkamataḥparam ||
vividhāni puṣpajātīni tathānyāṁ gandhamāśritām |
eteṣāmeva puṣpāṇi + + + + + + + + + + ||
+ + caiva pūjārthaṁ dadyuḥ śāsturmanoramam |
pūrvanirdiṣṭavidhinā paṭe jyeṣṭhe tathā paṭe ||
sūtraṁ tantuvāyaṁ ca tathā citrakaraṁ matam |
prātihārakapakṣe ca ālikhecchuddhatame'hani ||
tathāpravṛtte ca kāle ca jāpe caiva vidhīyate |
sarvaṁ sarvamevāsya pūrvamuktaṁ samācaret ||
raṅgojjvalaṁ vicitrāḍhyaṁ śāstuviśva samālikhet |
anekākārasampannaṁ karṇikārasamaprabham ||
campakābhāsamābhāsaṁ ālikheddhemavarṇitam |
ebhirākārasampannaṁ muniṁmālikhya ratnajam ||
ratnaketuṁ mahābhāgaṁ śreṣṭhaṁ vai munipuṅgavam |
sarvadharmavaśiprāptaṁ buddharatnaṁ tamālikhet ||
ratnaparvatamāsīnaṁ guhāratnopaśobhitam |
paryaṅkopariviṣṭaṁ tu dattadharmānudeśanam ||
īṣismitamukhaṁ vīraṁ dhyānālambanacetasaḥ |
guhābahiḥ samālikhya adhaścaiva samantataḥ ||
paṭāntakoṇe sanniviṣṭaṁ sādhakaṁ jānukarpūram |
dhūpavyagrakaraṁ caiva īṣitkāyāvanāmitam ||
uttarāsaṅginaṁ kuryād yathāveṣānuliṅginam |
dakṣiṇe bhagavatasyādhaḥ mahodadhitalādapi ||
ālikhennityayuktātmā mantriṇaṁ śreyasārthinam |
etat paṭavidhānaṁ tu kathitaṁ lokapūjitaiḥ ||
maṇḍalaṁ tasya devasya sāmprataṁ tu pravakṣyate |
yuktamantrastadā mantrī tasmin kāle sumantravit ||
kṛtasevaḥ sadāmantre abhyastā jāpasampade |
abhiṣiktastadā mantre kalpe'smin mañjubhāṇite ||
maṇḍalācārasampanne nityaṁ cābhiṣecite |
abhiṣiktaḥ sarvamantrāṇāṁ maṇḍale'smiṁ viśāradaḥ ||
yuktimantaḥ sadā tantre ātmarakṣe hite mataḥ |
sahāyāṁścaiva rakṣaghnaiḥ suparīkṣya mahādyutiḥ ||
ācāryaḥ susaṁrabdhaḥ ārabdhāvratasevinaḥ |
mahāprajño'tha susnigdhaḥ śrīmān kāruṇikaḥ sadā ||
sahāyānāṁ ca sarveṣāṁ tathā lakṣaṇamādiśet |
ekadvau trayo vāpi tathācāṣṭamathāparām ||
kuryācchiṣyāṁ susampannāṁ prabhūtāṁścāpi varjayet |
pūrvadṛṣṭavidhānaṁ tu maṇḍale'smiṁ sadā caret ||
prathamā ye tu nirdiṣṭā maṇḍalā daśavaloditā |
mañjughoṣasya nānyaṁ tu āligve nānyakarmaṇā ||
pramāṇaṁ tu pravakṣyāmi maṇḍalasya mahādyuteḥ |
caturhastaṁ dvihastaṁ vā tathācāṣṭamataḥparām ||
śucau deśe nadīkūle parvatāgre viśeṣataḥ |
pañcaraṅgikacūrṇena pūrvadṛṣṭena karmaṇā ||
caturaśraṁ caturdvāraṁ catustoraṇabhūpitam |
catuḥkoṇaṁ samaṁ divyaṁ divyācārasamaprabham ||
raṅgojjvalaṁ vicitraṁ ca cāruvarṇaṁ suśobhanam |
sasugandhaṁ sarūpaṁ ca susahāyaḥ samārabhet ||
maunī vratasamācāraḥ aṣṭaṅgopasevinaḥ |
akliṣṭaciatto mātrajñaḥ dhārmiko'tha japī sadā ||
apāpakarmasamārabdhaḥ śāntikapauṣṭika |
madhyasthā te tato viśya ālikhet śāstu varṇibhiḥ ||
prathamaṁ sarvaṁ taṁ lekhyaṁ nānāratnavibhūṣitam |
guhāsīnaṁ mahātejaṁ ratnaketuṁ tathāgatam ||
paryaṅkopaviṣṭaṁ tu dharmacakrānuvartakam |
paṭe yathaiva tat sarvaṁ ālikhecchāstupūjitam ||
tripaṅktibhistathā rekhaiḥ mudraiścāpyalaṅkṛtam |
kuryāt sañchāditāṁ sarvāṁ paṅktiścaiva samantataḥ ||
avyastāṁ samastāṁ ca anākulitatadbhatām |
teṣāṁ tu madhye kurvīta cakravartī mahāprabhum ||
uditādityasaṅkāśaṁ kumārākāramarciṣam |
ālikhed yatnamāsthāya mahācakrānuvartinam ||
mahārājasamākāraṁ mukuṭālaṅkārabhūṣitam |
kirīṭinaṁ mahāsattvaṁ sarvālaṅkārabhūṣitam ||
cārupaṭṭārddhasaṁvītaṁ citrapaṭṭanivāsinam |
sragmiṇaṁ saumyavarṇābhaṁ mālyāmbaravibhūṣitam ||
jighranto dakṣiṇenaiva kareṇa vakulamālakam |
īṣismitamukhaṁ devaṁ mahāvīryaṁ prabhaviṣṇuvam ||
surūpaṁ cārurūpaṁ vai bālavṛddhavivarjitam |
vāmahastasadācakraṁ dīptamālina parāmṛṣyantam ||
tadālekhyaṁ arddhaparyaṅka suniviṣṭamarddhena bhujasaṁniśritam |
ālikhed divyavarṇābhaṁ surūpaṁ rūpamāśritam ||
niṣaṇṇaṁ ratnakhaṇḍe'smin sarvatāno mahādyuteḥ |
śreyasaḥ sarvamantrāṇāṁ pravṛtto varadaḥ sadā ||
jvalantaṁ vahnirākāraṁ + + + maṇḍalaśobhinam |
samantajvālāmālopajya jvalate vāyumīritaḥ ||
evaṁ mantraprayogaistu jvālyante mānuṣaṁ bhuvi |
tathāvidhaṁ mahāvīryaṁ sarvamantraprasādhakam ||
paśyed yo hi sa dharmātmā mucyate sarvakilviṣāt |
pañcānantaryakārīpi duḥśīlo mandamedhasaḥ |
sarvapāpapraśāntā vai mucyate darśanād vibhoḥ |
maṇḍalaṁ dṛṣṭamātraṁ tu devadevasya cakriṇe ||
tatkṣaṇā mucyate pāpā ye'nye parikīrtitāḥ |
tataḥ pūrvadvāraṁ saṁśodhya mantreṇaiva samaṁ vibhoḥ ||
parikṣiptaṁ toraṇaiḥ sarvaṁ kadalyābhiścopaśobhitam |
parisphuṭaṁ maṇḍalaṁ kṛtvā aśeṣaṁ cārurūpiṇam ||
baliṁ dhūpaṁ pradīpaṁ ca gandhamālyaṁ sadāśubham |
pūrveṇaiva vidhānena kuryāt sarvamādarāt ||
madhyasthaṁ pūrṇakumbhaṁ tu cakriṇasyāgrato nyaset |
tatkumbhaṁ vijayetvākhyā mantrajñastaṁ na cālayet ||
tathāgnikuṇḍaṁ pūrvaṁ tu vidhidṛṣṭena karmaṇā |
homakarmasamārambho vibhumantreṇa nānya vai ||
homaṁ cāṣṭasahasraṁ tu khadirendhanavahninā |
pālāśaṁ cāpi śrīkaṇṭhaṁ bilvodumvaracākṣakam ||
apāmārgaṁ tathā juhuyāt sarvakarmeṣu yatnataḥ |
tilaṁ vā ājyasaṁpṛktaṁ dagdhagandhasamaplutam ||
juhuyāt sarvakarmeṣu sahasraṁ sāṣṭakaṁ sadā |
trisandhyaṁ pūrvanirdiṣṭaṁ snānaṁ celāvadhāraṇam ||
triśūlaṁ śubhanakṣatraṁ kathitaṁ ca manīṣibhiḥ |
pūrvanirdiṣṭakarmāṇi jāpaṁ homaṁ tathāparam ||
kuryānmantrayuktena cakravartikulena vā |
ekākṣareṇeva sarvāṇi kuryāt sarvakarmasu ||
mahāprabhāvārthayukto'sau ekavīra sadāparam |
ācaret sarvamantrāṇāṁ kalpaṁ teṣu sadā japī ||
siddhyante sarvakalpāni laukikā lokasammatā |
lokottarāśca mahāvīryā vidyārājāśca mahātapāḥ ||
siddhyante sarvamantrā vai asmin kalpe tu tānyataḥ |
munibhiḥ kathitaṁ ye vai mantraṁ tathā daśabalātmajaiḥ ||
śakrādyairlokapālaistu viṣṇurīśānabrahmaṇaiḥ |
candrasūryaistathānyairvā yakṣendrairākṣasaistathā ||
mahoragaiḥ kinnaraiścāpi tathā ṛṣivarairbhuvi |
garuḍairmātarairlokaiḥ tathānyaiḥ sattvasaṁjñibhiḥ ||
bhāṣitā ye tu mantrā vai siddhiṁ gacchanti te iha |
ākṛṣṭāḥ sarvamantrāṇāṁ praṇetā sarvakarmaṇām ||
vaśitā sarvamantrāṇāṁ praṇetā sarvakarmaṇām |
vaśitā sarvabhūtānāṁ tantramantrasavistarām ||
eṣa ekākṣaro mantraḥ karoti sarvamantriṇām |
saphalaṁ japtamātrastu ākṛṣṭā sarvadevatām ||
vaśitā sarvakalpānāṁścamī ekākṣaro mahām |
karoti vividhākārāṁ vicitrāṁ sādhuvarṇitām ||
laukikāṁ lokamantrā tu sādhayetsamyak prayojitaḥ |
parisphuṭaṁ tu paṭaṁ kṛtvā aśeṣaṁ cārudarśanam ||
śucau deśe nadīkūle parvatāgre ca taṁ nyaset |
pūrvakarmaprayogeṇa kuryāt paścānmukhaṁ sadā ||
sādhakaḥ prāṅmukho bhūtvā vidhidṛṣṭena karmaṇā |
darbhaviṇḍopaviṣṭastu kuryājjapamanākulam ||
noccaśabdo na mṛduḥ nāpi cittaparasya tu |
dūṣayaṁ sarvabhūtānāṁ kṣiprasiddhirbhavediha ||
maitracittaḥ sadā loke duḥkhitāṁ kṛpaṇāṁ sadā |
anāthāṁ dīnamanasāṁ vyasanārttāṁ sudurbalām ||
patitāṁ saṁsāraghore'smiṁ kṛpāviṣṭo'tha siddhyati |
paṭasyāgrata yatnena mahāpūjāṁ nyaset sadā ||
mānasī mānuṣīṁścāpi divyāṁ hṛdayamudbhavām |
cintayet kuryādvāpi jinendraviśvapaṭasya tu ||
tatraivāgnikuṇḍaṁ kuryā tattvavidhānataḥ |
susamṛddhaṁ sādhako hyagni juhuyāttatra māhutiḥ ||
śvetacandanakarpūraṁ kuṅkumaṁ miśrapūjitaḥ |
śatāṣṭaṁ āhutiṁ juhvaṁ ṣaḍbhau dīptitumantravitu ||
khadire plakṣyanyagrodhe pālāśe cāpi nityataḥ |
eṣā samudbhave kāṣṭhe jvālayed vahnimūrjitaḥ ||
eṣāmabhāve kāṣṭhānāmanyaṁ kāṣṭhaṁ samāharet |
picumardaṁ kadvamamlaṁ ca tathaiva madanodbhavam ||
sarvakaṇṭakinaḥ varjyāḥ pāpakarmeṣu kīrttitāḥ |
ekākṣareṇaiva mantreṇa kuryācchāntikapauṣṭikam ||
āśu siddhirbhavet tasya pāpaṁ karma samācaret |
sarvamantradharā hyatra sakarmā kalpavistarā ||
prayoktavyā nirvikalpena siddhiṁ gacchanti te sadā |
ākṛṣyante tadā mantrā varadā caiva bhavanti ha ||
palāśodumbarasamidhānāṁ plakṣanyagrodha eva vā |
ghṛtāktānāṁ dadhnasaṁyuktāṁ madhvopetāṁ samāhitām ||
juhuyāt sarvato mantrī rājyakāmo mahītale |
devīṁ rājyamākāṁkṣaṁ juhuyāt kuṅkumacandanam ||
vidyādharāṇāṁ devānāṁ adhipatyamakāṁkṣayam |
juhuyāt padmalakṣāṇi ṣaṭtriṁśat sakesarām ||
homānte vai tatra kurvīta arghyaṁ śāstunivedanam |
samantā jvalate tatra paṭaśreṣṭho jināṅkitaḥ ||
taṁ ca spṛṣṭamātraṁ tu utpated brahmamālayam |
akaniṣṭhā yāvadevāstu yāvāccāpātālasañcayam ||
atrāntare sarvasiddhānāṁ rājāsau bhavate sadā |
vidrāpayati bhūtāni mahāvīryo dṛḍhavrataḥ ||
kramaḥ vidyādharāṇāṁ sadā rājā bhavitā karmasādhane |
punaśca kalpamātraṁ tu sa jīved dīrghamadhvanam ||
cyutastasmiṁ mahākāle niyato bodhiparāyaṇaḥ |
aparaṁ karmanityeṣa kathitaṁ saṁkṣepavistaram ||
śvetapadmāṁ samāhṛtya śvetacandanasaṁyutām |
juhuyācchatalakṣāṇi ratnaketuṁ sa paśyati ||
dṛṣṭvā taṁ jinaṁ śreṣṭhaṁ pañcābhijño bhavet tadā |
mahākalpaṁ ciraṁ jīved buddhasyānucaro bhavet ||
paśyate ca tadā buddhāṁ anantāṁ diśi saṁsthitām |
teṣāṁ pūjayennityaṁ tayaireva ca saṁvaset ||
ratnāvatī nāma dhātvaika yatrāsau bhagavāṁ vaset |
muniḥ śreṣṭho varaḥ agro ratnaketustathāgataḥ ||
tatrāsau vasate nityaṁ mantrapūto na saṁśayaḥ |
aparaṁ karmamiṣṭaṁ ca kathitaṁ hyagrapudgalaiḥ ||
nāgakesarakarpūraṁ candanaṁ kuṅkumaṁ samam |
ekīkṛtya tadā mantrī juhuyāllakṣāṣṭasaptati ||
homāvasāne tadā deva āyātīha sacakriṇaḥ |
tuṣṭo varado nityaṁ mūrdhni spṛśati sādhakam ||
spṛṣṭamātrastadā mantrī saptabhūmyādhipo bhavet |
jinānāmaurasaḥ putro bodhisattvaḥ sa ucyate ||
niyataṁ bodhiniṣṭastu vyākṛto'sau bhaviṣyati |
tataḥ prabhṛti yatkiñcid jñānaṁ jñeyaṁ jinātmajam ||
jānāmi sarvamantrāṇāṁ gatimāhātmamūrjitam |
pañcābhijño bhavet tasmin dṛṣṭamātreṇa mantrarāṭ ||
karoti vividhākārāmātmabhāvaṁ sadā yadā |
sarvākāravaropetāṁ pūjākarmi sadā rataḥ ||
bhavate tatkṣaṇādeva udyukto bodhikarmaṇi |
kṣaṇamātre tadā lokāṁ buddhakṣelāṁ sa gacchati ||
lokadhātusahasrāṇi aṇḍā hiṇḍanti sarvataḥ |
buddhānāṁ bodhisattvānāṁ paśyante caritāṁ tadā ||
dharmaṁ śṛṇoti tatteṣāṁ pūjāṁ karme samudyataḥ |
aparaṁ karmamastīha cakravartijinodbhave ||
pradīpalakṣaṇaṁ dadyācchucivartirghṛtaḥ same |
sauvarṇe bhājane raupye tāmre mṛttikame'pi vā ||
te tu prajvalite dīpe puruṣairlakṣapramāṇibhiḥ |
gaṇamātrasaṁnyaste śatasāhasranāvikaiḥ ||
strīvarjaiḥ puruṣaiścāpi pradīpahastaiḥ samantataḥ |
paṭaṁ śāstu vimvākhye dadyāt pūjā ca karmaṇi ||
samaṁ sarvapravṛttāstu mantre kaikasamantrite |
dadyācchāstuno mantraistatkṣaṇāt siddhimādiśet ||
samantād garjitanirghoṣaṁ dundubhīnāṁ ca niḥsvanam |
devasaṅghā hyanekā vai sādhukāraṁ pramuñcayet ||
buddhā bodhisattvāśca gaganasthaṁ tasthure tadā |
sādhu sādhu tvayā prājña ! sukṛtaṁ karma kāritam ||
na paśyasi punarduḥkhaṁ saṁsārārṇavasaṁplutam |
kṣeme śive ca nirvāṇe abhaye buddhatvamāśritaḥ ||
mārge śubhe ca vimale aṣṭāṅge sādhuceṣṭite |
prapannastvaṁ mantrarūpeṇam cakrimekākṣarākṣite ||
aparaṁ karmamevāsti uttamāṁ gatiniśritaḥ |
mahāprabhāvārthavijñātaṁ sarvabuddhaiḥ samprakāśitam ||
gṛhya nimbamayaṁ kāṣṭhaṁ kuryād vajraṁ triśūcikam |
ubhayāgraṁ madhyapārśvaṁ tu kuryāt kuliśasambhavam ||
mantrapūtaṁ tataḥ kṛtvā paṭasyāgrataḥ kanyase |
parāmṛśya tato mantrī japenmantrāṁ samāhitaḥ ||
lakṣaṣoḍaśakāṣṭhaṁ ca samāpte siddhiriṣyate |
ekajvālī tato vajraḥ samantāt prajvalate hi saḥ ||
ujjahāra tato'cintyamūrdhvasaṁkramate hi saḥ |
brahmalokaṁ tato yāti anyāṁ vā devasammitim ||
ākāśena tato gacche sarvasiddheṣu agraṇīḥ |
kurute ādhipatyaṁ vai siddhavidyādharādiṣu ||
cakravarttistato rājā bhavate devasannidhau |
karoti vividhākāraṁ ātmabhāvaviceṣṭitam ||
daśa cāntarakalpāni ciraṁ tiṣṭhanna cālayet |
saukhyabhāgī sadā pūjyaḥ surūpo rūpavāṁ sadā ||
bodhicitto samācāro janmaduḥkhavivarjitaḥ |
bhavate surasiddhastu sarvapāpavivarjitaḥ ||
cyutastasmād bhavenmartyo bahusaukhyaparāyaṇaḥ |
gatiṁ sarvāṁ vicerusthaḥ bhavate bodhiparāyaṇaḥ ||
anantā vividhā karmā bahulokārthapūjitam |
paṭhyante mantrarāje'smiṁ sakalpākalpavistarāt ||
bhaumyādhipatyaṁ śakratvaṁ cakravartitvaṁ ca vā punaḥ |
vidyādharāṇāṁ tathā devāṁ kurute cādhiceṣṭitam ||
anekākārarūpaṁ vā + + + yadihocyate |
sarvasiddhimavāpnoti suprayuktastu mantriṇā ||
rātrau paryaṅkamāruhya + + acintyaṁ japato vratī |
prabhāte siddhimāyāti pañcābhijño bhavejjapī ||
śmaśāne śavamākramya niścalo taṁ japed vratī |
ekākṣaraṁ mahārthaṁ tu prabhāte siddhimiṣyate ||
śmaśānastho yadi yapyeta vidyārājamaharddhikaḥ |
ṣaṇmāsaiḥ siddhimāyāti yatheṣṭaṁ kurute phalam ||
yatra vā tatra vā sthāne japyamāno maharddhikaḥ |
tatrasthaḥ sidhimāyāti suprayuktastu mantribhiḥ ||
sitaṁ chatraṁ tathā khaḍgaṁ maṇipādukakuṇḍalam |
hārakeyūra paṭakaṁ + + + cāṅgulīyakam ||
kaṭisūtraṁ tathā vastraṁ daṇḍakāṣṭhakamaṇḍalum |
yajñopavītamuṣṇīṣaṁ kavacaṁ cāpi carmiṇam ||
ajinaṁ kamalaṁ caiva akṣasūtraṁ ca pāduke |
sarve te bhūṣaṇāśreṣṭhā loke'smiṁ samatāvubhau ||
surairmartyaistathā cānyaiḥ + + + bhūṣaṇāni ha |
sarve siddhimāyānti paṭasyāgrata jāpine ||
sarvadravyaṁ tathā dhātuṁ bhūṣaṇaṁ maṇayo'pi ca |
anekapraharaṇāḥ sarve vinyastā paṭamagrate ||
sakṛjjaptātha saṁśuddhā lakṣamaṣṭau bhimantritā |
jvalate sarvasaṁyuktā uttiṣṭhe spṛśanājjapī ||
sattvaprakṛtayo vāpi vividhākārarūpiṇaḥ |
bhūṣaṇāḥ praharaṇāścāpi mṛnmayā vā svabhāvikā ||
surūpaceṣṭaprakṛtayaḥ nānāpakṣigaṇādapi |
sarvabhūtāstu ye khyātā kṛtrimā vā hyakṛtrimā ||
sattvasaṁjñātha niḥsaṁjñā siddhyante mantrapūjitā |
vividhadravyavinyastā vividhā dhātukāritā ||
+ + + + + + + vāpi gatiyonisupūjitā |
vinyastā paṭamagre'smiṁ pūrvadṛṣṭavidhānataḥ ||
āmṛṣya taṁ japenmantrī ṣaḍ lakṣāṇi ca sapta ca |
japānte jvalite teṣu siddhiṁ prāpnoti puṣkalām ||
spṛṣṭamātreṣu tatteṣāṁ utpatettu caturdiśam |
ciraṁ jīvecciraṁ saukhyaṁ prāpnotīha divaukasām ||
yathā yathā prayujyete vidyārājamaharddhikaḥ |
tathā tathā ca tuṣyeta varado ca bhavet sadā ||
anyakarmapravṛttāstu karmabhiḥ kalpavistaraiḥ |
taireva siddhyante kṣipraṁ vidyārājamaharddhikaḥ ||
śucinā śucicittena śucikarmasadārataḥ |
śucau deśe'tha mantrajñaḥ śucisiddhi samṛcchati ||
tatkarma tatphalaṁ vindyādadhikādadhikaṁ bhavet |
madhye madhyamakarme tu kanyasaṁ tu mataḥ param ||
karmā prabhūtamartha datvā karoti bhūtaceṣṭitam |
asādhitaḥ karmasiddhistu phalaṁ dadyālpamātrakam ||
nityaṁ ca jāpamātreṇa mahābhogo'tha mahābalaḥ |
rājñā priyatvamantritvaṁ karoti japinaḥ sadā ||
pāpaṁ praṇaśyate tasya sakṛjjaptastu mantrarāṭ |
dvijaptaḥ saptajapto vā ātmarakṣā bhavenmahāṁ ||
sahāyānāṁ sarvato rakṣā aṣṭajaptaḥ karoti saḥ |
vastrāṇāmabhimantrīta ubhau mantrī tadā punaḥ ||
mucyate sarvarogāṇāṁ ubhau vastrābhimantritau |
sparśanaṁ teṣu mantreṣu jvaraṁ naśyati dehinām ||
sukhaṁ cābhimantritaḥ akṣṇī vā cāpi yatnataḥ |
kruddhasya naśyate kruddho dṛṣṭamātrastu mantribhiḥ ||
ye ca bhūtagaṇā duṣṭā hiṁsakā pāpakarmiṇaḥ |
mukhaṁ teṣu nirīkṣeta triṁśajjaptena mantrarāṭ ||
hastaṁ cābhimantrīta svakaṁ caiva punaḥ punaḥ |
teṣāṁ prahāramāvarjyāmucyate sarvadehinām ||
bālānāṁ nityakurvīta snapanaṁ pānabhojanam |
ṣaṣṭijaptavare mantre utkṛṣṭe devapūjite ||
tyajante sarvaduṣṭāstu kravyādā mātarā grahāḥ |
mantrabhītāstu naśyante tyajante bāliśān sadā ||
evaṁprakārānyanekāni karmāṁ caiva mahītale |
mānuṣāṇāṁ tathā cakre kṣipraṁ caiva sadā nyaset ||
sarisṛtā ye tu bhūtā vai vividhā sthāvarajaṅgamāḥ |
saviṣā nirviṣāścaiva naśyante mantradīritā ||
ye kecid vividhā duḥkhā yā kācit sattvavedanā |
vinyastā mantrarājena śāntimāśu prayacchati ||
vividhāyāsaduḥkhāni mahāmāryopusargiṇaḥ |
naśyante kṣipramevaṁ tu mantrajaptena ṣaṭchatam ||
kuryāddhomakarmāṇi madhvamadhvājyamiśritam |
nīlotpalaṁ sugandhaṁ vai sahasraṁ cāṣṭa pūjitam ||
śāntiṁ tilena bhūtāni prajagmuḥ svasthatāṁ janaḥ |
evaṁprakārānyanekāni bahukalpasamudbhavām ||
sarvāṁ karoti kṣipraṁ vai suprayuktastu mantribhiḥ |
japamātreṇa kurvīta arīṇāṁ krodhanāśanam ||
anekamantrārthayuktānāṁ kalpānāṁ bahuvistarām |
vidhidṛṣṭā bhavet teṣāṁ teṣu siddhirihocyate ||
avaśyaṁ kṣudrakarmāṇi mantrajapto karoti ha |
sarvānyeva tu japtena kṣipramarthakaraḥ sadā ||
vaśyārthaṁ sarvabhūtānāṁ trisandhyaṁ japamiṣyate |
homakarmaṁ ca kurvīta mālatyāḥ kusumaiḥ sadā ||
śvetacandanakarpūrakuṅkumācca vidhīyate |
varajāpine mantraḥ saphalāṁ kurute sadā ||
manīṣitānsādhayedarthā nityahomena jāpinam |
karpūrādibhi yuktaistu nityahomaṁ prakalpitam ||
sādhayed vividhāṁ karmāṁ yatheṣṭaparikalpitām |
alpādalpataraṁ karma prabhūtā bhūtimudbhavam ||
madhye madhyakarmāṇi sadā siddhirudāhṛtā |
tasmāt sarveṣu karmeṣu kuryāddhomaṁ viśeṣataḥ || iti ||
bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrāt āryamañjuśriyamūlakalpāt caturdaśamaḥ cakravarttipaṭalavidhānamaṇḍalasādhanopayikavisaraḥ parisamāpta iti ||
atha pañcadaśaḥ paṭalavisaraḥ |
atha khalu vajrapāṇirbodhisattvo mahāsattvastatraiva parṣanmadhye sannipatito'bhūt | sanniṣaṇṇaḥ sa utthāyāasanād bhagavantaṁ triḥ pradakṣiṇīkṛtya, bhagavataścaraṇayornipatya, bhagavantametadavocat – sādhu sādhu bhagavan ! sudeśitaṁ, suprakāśitaṁ paramasubhāṣitaṁ vidyāmantraprayogamahādharmameghavinisṛtaṁ sarvatathāgatahṛdayaṁ mahāvidyārājacakravartinamahākalpavistarasarvathāpāripūrakaṁ saphalaṁ sampādakabodhimārganiruttaraṁ kriyābhedasaṁdhyajapahomavidyacaryānuvarttināṁ mārgaṁ dṛṣṭaphalakarmapratyayajanitahetunimittamahādbhutadaśabalākramaṇakuśalabodhimaṇḍamākramaṇaniyataparāyaṇam | tat sādhu bhagavāṁ vadatu śāstā mantrasādhanānukūlāni svapnasandarśanakālanimittam; yena vidyāsādhakānuvarttinaḥ sattvāḥ siddhinimittaṁ karma ārabheyuḥ, saphalāśca sarvavidyāḥ karmanimittāni bhavanti riti ||
evamukte bhagavāṁ śākyamuniḥ vajrapāṇiṁ bodhisattvametadavocat – sādhu sādhustvaṁ yakṣeśa ! bahujanahitāya tva pratipannaḥ bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya sarvavidyāsādhakānāmarthāya | taṁ śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye'haṁ te ||
ādau tāvat pūrvakarmārambhaṁ sarvakarmeṣu niḥsaṅgaṁ sthāna gatvā, parvatāgre nadīkūle vā guhācatvarakeṣu vā, śucau deśe uḍayaṁ kṛtvā, paṭe pratiṣṭhāpya mahatī pūjāṁ kṛtvā, tenaiva vidhinā pūrvavat sarvakarmeṣu śuklapakṣe prātihārapakṣe vā avaśyaṁ śubhe'hani rātrau prathame yāme śvetacandanakarpūrakuṅkumaṁ cekīkṛtya, khadirakāṣṭhairagniṁ prajvālya, paṭasyāgrataścaturhastapramāṇamāgrathitaḥ āhutiṁ sahasrāṣṭaṁ juhuyānnirdhūme vigatajvāle cāṅgāre tada homānte padmapuṣpāṣṭasahasraṁ juhuyāt | śvetacandanābhyaktām | homānte ca bhadrapīṭhaṁ mudrāṁ badhvā āsanaṁ dadyāt svamantrasya svamantreṇaiva | anena mantreṇa tu homaṁ kuryāt – namaḥ samantabuddhānāmapratihataśāsanānām | tadyathā - om kumārarūpiṇa darśaya darśayamātmano bhūti samudbhāvaya svapnaṁ me niveda yathābhūtam | hū hū phaṭ phaṭ svāhā |
anena mantreṇa kṛtarakṣo homakarmaṇi sarvānyasmiṁ karma kuryāt | tato bhayāgrāṁ kuśāṁ saṁstīrya kuśaviṇḍakaśiropadhānapūrvaśiraḥ paṭasyāgrato nātidūre nātyāsanne svapet prathamaṁ yāmaṁ jāgarikāyogamanuyuktaḥ sarvabuddhabodhisattvānāṁ praṇamya pāpaṁ ca pratideśya ātmānaṁ niryātayet sarvabuddhānām | tato nidrāṁ vaśamāgacchet yathā sukhamiti ||
prathame yāme tu ye svapnā tāṁ viduḥ śleṣmasambhavām |
dvitīye piattamutthānād garhitā lokasambhavā ||
tṛtīye vātikaṁ vindyāccaturthe satyasambhavām |
śleṣmike svapnamukhye tu īdṛśāṁ paśya ve sadā ||
maṇikūṭāṁ muktāhārāṁśca samantataḥ prabhūtām |
ambharāśiṁ tṛplutaṁ cātmānaṁ sa paśyati ||
samantāt saritā kīrṇaṁ mahodadhisamaplutam |
tatrastho mātmadehastho paśye caiva yatra vai ||
tatra taṁ deśamākīrṇaṁ puṣkariṇyo samantataḥ |
plavaṁ codpānaṁ ca pānāgāraṁ ca veśmanam ||
udakoghairuhyamānaṁ tu paśyaiccaiva samantataḥ |
himālayaṁ tathādriṁ vā sphaṭikasthaṁ mahānadam ||
nagaṁ śailaṁ ca rājaṁ ca sphaṭīkābhiḥ samaṁ citam |
muktājālasaṁchannaṁ muktārāśiṁ ca paśyati ||
mahāvarṣaṁ jalaughaṁ ca paśyate'sau kahāvahaḥ |
śvetaṁ sitaṁ chatraṁ pāṇḍaraṁ vāpi bhūṣaṇam ||
kuñjaraṁ śuklarūpaṁ vā kaphine svapnamucyate |
sitaṁ cāmarapuruṣaṁ vā ambaraṁ vāpi darśanam ||
sparśanaṁ saindhavādīnāṁ lavaṇānāṁ ca sarvataḥ |
karpāsaṁ kṣaumapaṭṭaṁ vā loharūpyaṁ tathāgurum ||
sparśane grasane caiva śleṣmike svapnamiṣyate |
māṣādhmātakāścaiva tilapiṣṭā guḍodanā ||
vividhā māṣabhakṣāstu kaphine svapnamiṣyate |
svastikāpūpikā cānye kṛsarā pāyasā pare ||
teṣāṁ bhakṣaṇā svapne śleṣmikasya vidhīyate |
śaṅkulyā parpaṭā khādyā vividhā sūpajātayaḥ ||
sparśanād bhakṣaṇāścaiva svapne śleṣmāghabṛṁhaṇam |
anekaprakārapūrvāstu khādyabhojyānusammatā ||
bhakṣaṇāsparśanātteṣāṁ kaphine svapnaceṣṭitam |
āśanaṁ sayanaṁ yānaṁ vāhanaṁ sattvasambhavam ||
sparśanārohaṇācaiva prathame yāme tu darśanam |
svapnā yadi dṛśyeraṁ kaphine sarvamucyate ||
evaṁprakārā ye svapnā jalasambhavaceṣṭitā |
vividhā vā khādyabhojyānāṁ śleṣmikānāṁ ca darśanam ||
teṣāṁ svapne dṛṣṭvā vai śleṣmikānāṁ tu ceṣṭitam |
acintyo hyanyekā kathitā svapnā lokanāyakaiḥ ||
paittikasya tu svapnāni dvitīyayāme hi dehinām |
jvalantamagnirūpaṁ vā nānāratnasamudbhavām ||
agnidāhaṁ maholkaṁ vā jvalantaṁ sarvato diśaḥ |
svapne paśyate jantuḥ pittasammūrcchito hyasau ||
padmarāga tathā ratnaṁ anyaṁ vā ratnasambhavam |
svapne darśanaṁ vindyā paittikasya tu dehinaḥ ||
agnisaṁsevanādāghā sparśanād bhakṣaṇādapi |
vividhāṁ pītavarṇānāṁ svapne pittamūrcchitaiḥ ||
tapantaṁ nityamādityaṁ ātapaṁ kaṭukaṁ sadā |
svapne yāni paśyeta pittāntadehamūrcchitaḥ ||
hemavarṇaṁ tadākāśaṁ pītavarṇaṁ mahītalam |
svapne yo'bhipaśyeta pittaglānyasambhavā ||
samantājjvalitaṁ bahniṁ dyotamānaṁ nabhastalam |
paśyate svapnakāle'smiṁ pittākrānto hi dehinaḥ ||
hemavarṇaṁ tadā bhūmiṁ parvataṁ vā śiloccayam |
mahānāgaṁ tathā yānaṁ sarvaṁ hemamayaṁ sadā ||
paśyate nityasvapnastho pittaceṣṭābhimūrcchitaḥ |
sarvaṁ hemamayaṁ bhāṇḍaṁ yānaṁ bhūṣaṇavāhanam ||
āsanaṁ śayanaṁ cāpi jātarūpasamudbhavam |
sparśanārohaṇāccaiva paittikaṁ svapnadarśanam ||
pītamālyāmbarasaṁvītaḥ pītavastropaśobhitaḥ |
pītanirbhāsagandhāḍhyo pītayajñopavītinaḥ ||
pītākāraṁ ca ātmānaṁ svapne yo'bhipaśyati |
pittamūrcchāsamutthānād dvitīye yāme tu darśanāt ||
evaṁprakārā vividhā vā yebhyaḥ svapnānuvarṇitāḥ |
vividhā pītanirbhāsā svapnā pittasamudbhavā ||
madhyame yāmanirdiṣṭā pittakāntānu dehinām |
anekākārarūpāstu pītābhāsasamudbhavāḥ ||
kathitā lokamagraistu svapnāḥ pittasamudbhavāḥ |
vātikā ye tu svapnā vai tṛtīye yāme nu kathyate |
prabhāsvarā samantādvai diśaḥ sarvā nu dṛśyate |
ākāśagamanaṁ cāpi tiryaṁ cāpi nabhastale ||
samantā hyaṭate nityaṁ ākāśe ca nabhastalam |
vātikaṁ svapnamityuktaṁ īdṛśaṁ tu vidhīyate ||
plavanaṁ laṅghanaṁ caiva tarūṇāṁ cābhirohaṇam |
paṭhanaṁ sarvaśāstrāṇāṁ mantrāṇāṁ ca viśeṣataḥ ||
bhāṣaṇaṁ jalpanaṁ cāpi prabhūtaṁ cāpi vātike |
rohaṇaṁ kaṇṭakavṛkṣāṇāṁ bhakṣaṇaṁ vātitiktakam ||
kaṭvamlaṁ sarvakhādyānāṁ bhakṣaṇaṁ cāpi vātike |
vātasaṅkadhamukhyānāṁ phalānāṁ vātikopitām ||
teṣāṁ tu bhakṣaṇe svapne nirdiṣṭā vātasambhavā |
bhakṣāhāraviśeṣāṇāṁ dravyāṇāṁ ca vātalam ||
kṣiptacittā tathā jantu sparśanād bhakṣaṇādapi |
bhṛtyatā sarvabhūtānāṁ darśanāccāpi ātmanām ||
svapne yo hi paśyet tādṛśaṁ vātikaṁ viduḥ |
vividhākāraceṣṭāṁ tu vividhaliṅganabhāṣitā ||
vividhāghorabhāṣāstu vātike svapnadarśane |
evamādīni svapnāni kathitā lokapuṅgavaiḥ ||
tridhā prayogādyu yuktāni rāgadveṣamohinām |
rāgiṇāṁ vindyācchaleṣmajaṁ paittikaṁ dveṣamudbhavam ||
mohajaṁ vātikaṁ cāpi vyatimiśraṁ vimiśritaḥ |
svapnopaghātaṁ rāgākhyaṁ grāmyadharmaṁ tu darśanam ||
strīṣu saṅkhyā bhavet tatra svapne śleṣmasamudbhave |
dveṣiṇāṁ kalahaśīlākhyaṁ svapne pittasamudbhave ||
mohajaṁ stimitākāraṁ smṛtinaṣṭopadarśane |
vyatimiśreṇa saṁyuktostu svapnā dṛśyanti vai sadā ||
tasmāt sarvaprakāreṇa svapnākhyaṁ sattvavarjitam |
kriyākālasamaścaiva nirdiṣṭastattvadarśibhiḥ ||
śleṣmikāṇāṁ kathitā sattvā varṇavantaḥ priyaṁvadā |
dīrghāyuṣo'tha durmedhā snigdhavarṇā viśāradā ||
gaurāḥ prāṁśuvṛttāśca strīṣu saṅge sadā ratāḥ |
dharmiṣṭhā nityaśūrāśca bahumānābhiratāḥ sadāḥ ||
nakṣatre jātinirdiṣṭaḥ matsarāsyādacihnite |
mahīpālā tathā cānye senāpatyārthasaṁsthite ||
jāyate bhogavatyāśca yathākarmopajīvinaḥ |
svakarmaphalanirdiṣṭaṁ na mantraṁ karmavarjitam ||
na karmaṁ mantramukhyaṁ tu kathitaṁ lokanāyakaiḥ |
tasmāt śleṣmike sattve siddhiruktā mahītale ||
bhūmyādhipatyaṁ mahābhoge siddhimāyātu tasya tu |
āhārāṁ śleṣmikāṁ sarvāṁ nātisevī bhavejjapī ||
atyarthaṁ sevitā hyete svapnā śuddhyārthasambhavā |
tā na seve tadā mantrī bhidyarthā tu varṇitaḥ ||
nāpi svape tadā kāle yuktimanto vicakṣaṇaḥ |
paittikasyā tu sattvasya kathyate caritaṁ sadā ||
dveṣākārakruddhaṁ tu kṛṣṇavarṇo'tha durbalaḥ |
krūraḥ krūrakarmā tu sadā vakro vidhīyate ||
śūraḥ sāhasiko nityaṁ balabuddhisamanvitaḥ |
vahvabhāṣye bahumitrā bahuśāstrasamādhigaḥ ||
dhārmikaḥ sthirakarmāntaḥ dveṣamutthānavarṇitaḥ |
manasvī bahuśakraśca jāyate dveṣalakṣitaḥ ||
śūra dveṣī ca bahvārtho lokajño priyadarśanaḥ |
nirmukto niḥspṛhaścāpi dhīro duḥsahaḥ sadā ||
mānī matsaraḥ kruddhaḥ strīṣu kānto sadā bhavet |
mahotsāhī dṛḍhamantrī ca mahābhogo'tha jāyate ||
ākramya carate sattvāṁ yathākarmānulabdhinām |
nityaṁ tasya siddhyante mantrāḥ prāṇoparodhinaḥ ||
kṣipraṁ sādhayate hyarthāṁ dāruṇāṁ munirūrjitām |
sattvopaghātāḥ yaḥ karmāḥ siddhyante tasya dehinaḥ ||
vividhaprayogāstu ye karmāḥ prayuktā sarvamantriṇām |
ādarā te tu siddhyante nānyasattveṣu karmasu ||
dveṣikā ye tu mantrā vai parasattvānupīḍinaḥ |
paramantrā tathā cchinde krodhasattvasya siddhyati ||
paradravyāpahārārthaṁ paraprāṇoparodhinaḥ |
siddhyante krodhamantrāstu nānyamantreṣu yojayet ||
kurute cādhipatyaṁ vai eṣa sattvo'tha dveṣajaḥ |
kṛṣṇavarṇo'tha śyāmo vā gauro vātha miśritaḥ ||
jāyate krodhano martyo hemavarṇavivarjitaḥ |
rūkṣavarṇo'tha dhūmro vā kapilo vā jāyate naraḥ ||
śūraḥ krūraḥ tathā lubdhaḥ vṛścikārāśimudbhavaḥ |
aṅgāragrahakṣetrasthaḥ śleṣmaṇāya bṛhaspateḥ ||
jāyate hyalpabhojī syāt kaṭvaṁmlarasasevinaḥ |
āyuṣyaṁ tasya dīrghaṁ tu smṛtimantro'tha jāyate ||
vātikasya tu vakṣye'haṁ caritaṁ sattvaceṣṭitam |
vivarṇo rūkṣavarṇastu pramāṇo nātidurvalaḥ ||
naṣṭabuddhiḥ sadā prājño hṛtsthiro hyanavasthitaḥ |
gātrakampaṁ bhramiścāpi chardi praśravanaṁ bahuḥ ||
bahvāsī nityabhojī ca bahvāvāco bhave hi saḥ |
viruddhaḥ sarvalokānāṁ bahvamitro'tha jāyate ||
duḥśīlo duḥkhitaścāpi jāyato'sau mahītale |
antarddhānikamantrā vai tasya siddhimudāhṛtam ||
vātaprakopanā ye bhakṣāste tasyānuvartinaḥ |
taṁ na sevet sadā jāpī karmasiddhimakāṁkṣayam ||
mohāmudbhavameṣāṁ tu sattvānāṁ vātakopinām |
mohajā kathitā hyete mūḍhamantraprasādhitā ||
nityaṁ teṣu mūḍhānāṁ mohānāṁ siddhiriṣyate |
nakṣatre jalajārāśau grahasatyārthamīkṣite ||
nācarecchubhakarmāṇi vātike sattvamurcchite |
vaśyākarṣaṇabhūtānāṁ mohanaṁ jambhanaṁ tathā ||
vātikeṣvapi sattveṣu mohajaiḥ pāpamudbhavaiḥ |
kathitā lakṣaṇā hyete svapnānāṁ satyadarśanā ||
munibhirvarṇitā hyete purā sarvārthasādhakā |
meṣo vṛṣo mithunaśca karkaṭaḥ siṁha eva tu ||
tulā kanyā tathā vṛścīśca dhanurmakara eva tu |
kumbhamīnā gajaḥ divyaṁ vānaramasura eva tu ||
siddhagandharvayakṣādyā manujānāṁ ye prakīrtitā |
rāśayo bahusattvānāṁ kathitā hyagrapuṅgavaiḥ ||
bahuprakārā vicitrārthā vividhā karmavarṇitā |
teṣu sarveṣu karme ca phalanti guṇavistarāḥ ||
na karmaguṇanirmuktaṁ paṭhyate khalu dehinām |
guṇe ca karmasaṁyuktaḥ karoti punarudbhavam ||
guṇaṁ dhamārthasaṁyuktaṁ siddhimantreṣu jāyate |
jāpī guṇatattvajñaḥ karmabandhaguṇāguṇam ||
na hitāṁ kurute karma yad guṇeṣvapi satkriyām |
kriyā hi kurute karma na kriyā guṇavarjitā ||
kriyākarmaguṇāṁ caiva saṁyuktaḥ sādhayiṣyati |
vidhipūrvaṁ kriyā karma uktaṁ daśabalaiḥ purā ||
kriyā karmaguṇā hyete draṣṭā sattvopaceṣṭitā |
vividhā svapnarūpāstu dṛśyante karmamudbhavāḥ ||
tasmāt svapnanimittena prayojyāḥ karmavistarāḥ |
vidhākāracitrāśca manojñāḥ priyadarśanāḥ ||
vighnarūpāḥ arūpāśca dṛśyante svapnahetavaḥ |
mahotsāhā mahāvīryā siddhimākāṁkṣiṇo narāḥ ||
uttamādhamamadhyeṣu siddhisteṣu prakalpyate |
raudrāḥ krūrakarmāstu svapnā sadyaphalā sadā ||
uttamā dhruvakarmāsu cirakāleṣu siddhaye |
laukikā lokamukhyānāṁ guṇotpādanasambhavāḥ ||
dṛśyante vividhāḥ svapnā jāpināṁ mantrasiddhaye |
asiddhyarthaṁ tu mantrāṇāṁ nidrā tandrī prakalpyate ||
vighnaghātanamantraṁ tu tasmiṁ kāle prakalpyate |
yuktirūpā tadā mantrā jāpināṁ taṁ prayojayet ||
ṣaḍbhujo'tha mahākrodhaḥ ṣaṇmukhaścaiva prakalpite |
caturakṣaro mahāmantraḥ kumāre mūrttinisṛtaḥ ||
ghorarūpo mahāghoro varāhākārasambhavaḥ |
sarvavighnavināśārthaṁ kālarātraṁ tadeva rāṭ ||
vyāghracarmanivastastu sarpābhogavilambitaḥ |
asihasto mahāsattvaḥ kṛtāntarūpī mahaujasaḥ ||
nirghṛṇaḥ sarvavighneṣu vināyakānāṁ prāṇahantakṛt |
śṛṇvantu sarvabhūtā vai mantraṁ tantre sudāruṇam ||
nāśako dṛṣṭasattvānāṁ sarvavighnopahārikaḥ |
sādhakaḥ sarvamantrāṇāṁ devasaṅghā śṛṇotha me ||
namaḥ samantabuddhānāmapratihataśāsanānām | tadyathā - he he mahākrodha ! ṣaṇmukha ! ṣaṭcaraṇa ! sarvavighnaghātaka ! hū hū | kiṁ cirāyasi vināyaka ! jīvitāntakara ! duḥsvapnaṁ me nāśaya | laṅgha laṅgha| samayamanusmara phaṭ phaṭ svāhā ||
samanantarabhāṣito'yaṁ mahākrodharājā sarvavighnavināyakāḥ ārtāḥ bhītāḥ bhinnahṛdayāḥ trastamanaso bhagavantaṁ śākyamuniṁ, mañjuśriyaṁ kumārabhūtaṁ namaskāraṁ kurvate sma | samaye ca tasthuḥ ||
atha bhagavān śākyamuniḥ sarvaṁ taṁ śuddhāvāsabhavanamavalokya, ta ca mahāparṣanmaṇḍalaṁ, evamāha - bho bho devasaṅghāḥ ! ayaṁ krodharājā sarvalaukikalokottarāṇāṁ mantrāṇāṁ sādhyamānānāṁ yo hi duṣṭasattvaḥ jāpinaṁ viheṭhayet, tasyāyaṁ krodharājā sakulaṁ damayiṣyati | śoṣayiṣyati | na ca prāṇoparodhaṁ kariṣyati | paritāpya pariśoṣya vyavasthāyāṁ sthāpayiṣyati | jāpinasya rakṣādharaṇaguptaye sthāsyati| anubṛṁhayiṣyati | yo hyevaṁ samayamatikramet krodharājena kṛtarakṣaṁ sādhakaṁ viheṭhayet ||
saptadhāsya sphuṭenmūrdhā arjakasyeva mañjarī |
ityevamuktvā muniśreṣṭho mañjughoṣaṁ tadābravīt ||
kumāra ! tvadīyamantrāṇāṁ sakalārthārthavistarām |
mantratantrārthamuktānāṁ sādhakānāṁ viśeṣataḥ ||
krodharāṭ kathitaṁ tantre sarvavighnapranāśanam |
lokanāthai purā hyetat tathaiva sanniyojitam ||
duṣṭavighnavināśāya arīṇāṁ krodhanāśanam |
jāpināṁ satataṁ hyetanniśāsu paṭhayetsadā ||
eṣa rakṣārthasattvānāṁ duḥsvapnānāṁ ca nāśanam |
kathitaṁ lokamukhyaistu sarvamantrārthasādhane ||
ataḥ paraṁ pravakṣyāmi puruṣāṇāṁ lakṣaṇaṁ śubham |
yeṣu mantrāṇi siddhyante uttamādhamamadhyamā ||
tejasvī ca manasvī ca kanakābho mahodaraḥ |
viśālākṣo'tha susnigdho mandarāgī krodhavarjitaḥ ||
raktāntanayana priyābhāṣī uttamaṁ tasya siddhyati |
tanutvaco'tha śyāmābho tanvaṅgo nātidīrghakaḥ ||
mahotsāhī mahojaskaḥ santuṣṭo sarvataḥ śubhaḥ |
utkṛṣṭo yonitaḥ śuddhaḥ alpecchetha durbalaḥ ||
tasya siddhirdhruvā śreṣṭhā dṛśyate sarvakarmasu |
ahīnāṅgo'tha sarvatra pūrvaśyāmo mahaujasaḥ ||
akliṣṭacitto manasvī ca brahmacārī sadā śuci |
+ vāsābhirato nityaṁ lokajño dharmaśīlī ca ||
bahumitro sadā tyāgī mātrā ca carato sadā |
śucinaḥ dakṣaśīlaśca śaucācārarataḥ sadā ||
satyavādī ghṛṇī caiva uttamā tasya sidhyati |
avyaṅgaguṇavistāraḥ kulīno dhārmikaḥ sadā ||
mātṛpitṛbhaktaśca brāhmaṇātithipūjakaḥ |
atikāruṇiko dhīrastasyāpi siddhiruttamā ||
śyāmāvadātaḥ snigdhaśca alpabhāṣī sadā śuciḥ |
mṛṣṭānnabhojanākāṁkṣī śucidārābhigāminaḥ ||
lokajño bahumataḥ sattvastasyāpi siddhiruttamā |
nātihasvo na cotkṛṣṭaḥ bhinnāñjanamūrdhajaḥ ||
snigdhalocanavarṇaśca śuciḥ snānābhirataḥ sadā |
ratnatraye ca prasanno'bhūt tasyāpi siddhiruttamā ||
utkṛṣṭakarmaprayuktā ca sattvānāmāśayatadvidaḥ |
sahiṣṇuḥ priyavākyaśca prasanno jinasūnunā ||
lokottarī tadā siddhiḥ saphalā tasya śiṣyate |
mahāsattvo mahāvīryaḥ mahaujasko mahāvratī ||
mahābhogī ca mantrajñaḥ sarvatantreṣu tattvavit |
varṇataḥ kṣatriyo hyagro brāhmaṇo vā manasvinaḥ ||
strīṣu sevī sadā rāgī kanakābho'tha varṇataḥ |
dṛśyate prāṁśugauraśca tuṅganāso mahābhuja ||
pralambabāhu śūraśca mahārājyābhikāṁkṣiṇaḥ |
prasanno jinaputrāṇāṁ stryākhyādevipūjakaḥ ||
ratnatraye ca bhaktaśca bodhicittavibhūṣitaḥ |
atikāruṇiko dhīraḥ kvacid roṣo mahojaḥ kvacit ||
mahābhogī mahātyāgī mahojasko durāsadaḥ |
strīṣu vallabhaśūraśca tasyāpiṁ siddhirutamā ||
atimānarataḥ śūraḥ strīṣu saṅgī sadā punaḥ |
kanakābhaḥ svalpabhojaśca vistīrṇaḥ kaṭhinaḥ śuciḥ ||
ghṛṇī kāruṇikaḥ dakṣo lokajñaḥ bahumato guṇaiḥ |
mantrajāpī sadā bhaktaḥ jinendrāṇāṁ prabhaṅkaram ||
teṣu śrāvakaputrāṇāṁ khaḍgināṁ ca sadā punaḥ |
prabhaviṣṇulokamukhyaśca varṇataḥ dvitīye śubhe ||
avyaṅgaḥ sarvataḥ aṅgaiḥ krūraḥ sāhasikaḥ sadā |
tyāgaśīlī jitāmitro dharmādharmavicārakaḥ ||
nātisthūlo nātikṛśo nātidīrgho na hrasvakaḥ |
madhyamo manujaḥ śreṣṭhaḥ siddhistasyāpi uttamā ||
ātāmranakhasusnigdhaḥ raktapāṇitalaḥ śuciḥ |
caraṇāntaṁ raktataḥ snigdhaścakrasvastikabhūṣitaḥ ||
dhvajatoraṇamatsyāśca patākā padmamutpalāḥ |
dṛśyante pāṇicaraṇayoḥ manujo lakṣalakṣaṇai ||
tādṛśaḥ puruṣaḥ śreṣṭhaḥ agrasiddhistu kalpyate |
śukladaṁṣṭro asuṣirastuṅgaḥ sikhariṇaḥ samāḥ ||
tuṅganāso viśālākhyaḥ saṁhatabhrūcibuke śubhāḥ |
gopakṣmalokacihnastu kṛṣṇadṛk tārakāñcitaḥ ||
lalāṭaṁ yasya vistīrṇaṁ chatrākāraśiraḥ śubhaḥ |
uṣṇīṣākāraśiraścaiva karṇau śobhanataḥ śubhau ||
siṁhākārahanuḥ sadā agharau pakvabimbhasamaprabhau |
padmapatraraktābhā jihvā yasya dṛśyate tālukācābhiraktikā ||
grīvā kambusadṛśā pīnaskandhā samudbhavā |
kakṣavakṣaḥ śubhaḥ śreṣṭhaḥ vistīrṇorastathaiva ca ||
svalpato nābhideśaśca vistīrṇakaṭhinaḥ śubhaḥ |
gambhīrapradakṣiṇā nābhī sirājāle akurvatā ||
pralambabāhurmahābhujaḥ kaṭisiṁhoracihnitaḥ |
ūrū cāsya vartulakau kaurparau khartavarjitau ||
eṇeyajaṅghaḥ susampannavartulāśca prakīrtitāḥ |
caraṇau māṁsalaupetau aṅgulībhiḥ samunnatau ||
raktau raktanakhau snigdhau unnatau māṁsaśobhitau |
atha śiro mahītalāvarṇau śobhanau priyadarśanau |
aśliṣṭau varṇataḥ śuddhau praśastau lokacihnitau ||
upariṣṭāttu teṣāṁ vai śirājāla anunnatau ||
purīṣaprasravaṇau mārgau gambhīrāvartadakṣiṇau |
praśastau svalpatarau nityaṁ vṛṣaṇau vartulau śubhau ||
avadhau akhaṇḍau ca anekaścaiva kīrtyate |
aṅgajāte yadā śuddhyā rāgānte ca samāśritaḥ ||
svapnakāle cāhāre vṛṣyāṇāṁ khādyabhojanaiḥ |
praśruto varṇato nīlo rakto vā yadi dṛśyate ||
prabhūtasrāvī snigdhaśca śubhalakṣaṇalakṣitaiḥ |
tathāvidheye sattvākhye uttamā siddhiriṣyate ||
tṛpurīpī puṇmūtrī ca śaucācārarataḥ śuciḥ |
śayate yo hi yāmānte prātarutthāti jantavaḥ ||
tasya śuddhi sadā śreṣṭhā dṛśyate sarvakarmikā |
phalāṁ vividhākārāṁ sampadā bahu vā punaḥ ||
anubhoktā bhavenmadhyairlakṣaṇairabhilakṣitaḥ |
nakṣatraiśca tathā jātaḥ puṣyai revatiphalgunaiḥ ||
maghāsu anurādhāyāṁ citrārohiṇikṛttikaiḥ |
janakaḥ tepu dṛśyasthaḥ samartho grahacihnitaḥ ||
prabhātakāle yo jātaḥ siddhisteṣu pradṛśyate |
madhyāhne prātaraścāpi atrānte ca śucigrahāḥ ||
śuklā somaśuklāśca pītako budhaḥ bṛhaspati |
sāmarthyakāryasiddhyarthaṁ nirīkṣyante sarvajantūnām ||
atrāntare ca ye jātā manujaḥ śubhakarmiṇaḥ |
teṣāṁ siddhyantyayatnena mantrāḥ sarvārthasādhane ||
madhyāhnāparatenaiva ravāvāstamane sadā |
atrāntare sadā krūrāḥ grahāḥ paśyanti dehinām ||
ādityāṅgārakaḥ krūrāḥ keturāhuśaniścaraḥ |
ye ca grahamukhyāstu kampanirghātaulkinaḥ ||
tārā ghoratamaścaiva kṛṣṇāriṣṭasamastathā |
kālamārakuruḥ raudro dṛśyate tasmi kālataḥ ||
ādityodayakāle ca budhaḥ paśyati medinīm |
yugamātre rathatyucce paśyate'sau bṛhaspatiḥ ||
śukraḥ pareṇa dhanādhyakṣo paśyate'sau yuge ravau |
madhyāhnādāpūryate candraḥ darśanaṁ candradehinām ||
budhakāle bhaved rājyaṁ bṛhaspato arthabhogakṛt |
śukre dhananiṣpattiḥ mahārājyaṁ bhogasampadam ||
dīrghāyuṣmaṁ tathā candre aiśvaryaṁ cāpi sāphalam |
madhyaṁdine tathā bhāno madhyadṛṣṭisamoditā ||
madhyāhne vigate nityaṁ ādityo diśamīkṣate |
yugamātre hnāsitā nocce keturevamudāhṛtāḥ ||
rāhuḥ śanaiścaraścaiva tamakālayugāntakaḥ |
tataḥ pareṇā hrasyāyāṁ niṣṭariṣṭolkakampakaḥ ||
ātāmre'staṁ gate bhānau sindūrapuñjavarṇite |
yo'sau grahamukhyastu bāladārakavarṇinaḥ rūpiṇaḥ ||
śaktihasto mahākrūraḥ aṅgārasyeva darśane |
tato yugāntārpite bhāno śubhānāṁ grahayonayaḥ ||
ādityadarśanājjātaḥ krūraḥ sāhasiko bhavet |
satyakāṅgārake jātaḥ kruddhalubdho'bhimāninaḥ ||
keturiṣṭātidhūmrāṇāṁ janayante vyādhisambhavā |
daridrā vyādhino lubdhā mūrdhvāścaiva janā sadā ||
kālastamakampānāṁ ulkikāṁ grahakutsitām |
kampanirghātatārāṇāmaśaniścaiva pratāpina ||
vajroriṣṭatathācānyāṁ ṛkṣādīnāṁ prakalpate |
rāhudarśanaghorastu dṛśyate sarvajantunām ||
daridrānāthaduḥśīlā pāpacauranarā sadā |
jāyante duḥkhitā martyā janā vyādhimāṇayā |
kuṣṭhino bahurogāśca kāṇakhañjasadajulā ||
ṣaṇḍapaṇḍe'napatyāśca durbhagāḥ strīṣu kutsitā |
narā nāryastathā cānye darśanāgrahakutsitām ||
jāyante bahudhā lokāṁ jātakeṣveva jātakā |
śuklapītagrahāḥ śreṣṭhā teṣu jātiśubhodayāḥ ||
varṇataḥ śuklapītābhāḥ praśastā jinavarṇitāḥ |
catvāro grahamukhyāstu śukracandragururbudhaḥ ||
teṣāṁ daerśanasiddhyarthaṁ jāpinā sarvakarmasu |
bāliśānāṁ ca sattvānāṁ jātireva sadā śubhā ||
sarvasampatsadā miṣṭāḥ kathitā lokapuṅgavaiḥ |
kṣaṇamātraṁ tathonmeṣanimeṣaṁ cāpi acchaṭam ||
eṣāṁ saṁkṣepate jāti kathitā lokapuṅgavaiḥ |
etanmātraṁ pramāṇaṁ tu grahāṇāṁ lokacintinām ||
udayante tathā nityaṁ etatkālaṁ tu tattvataḥ |
śreyasā pāpakā hyete bhramante cakravat sadā ||
śubhāśubhakarā te'tra mantraṁ ekavat sadā |
te devalokasamāsṛtā nu + + + + + + + + + + ||
eteṣāṁ kvacit kiñcit pāpabuddhistu jāyate |
śubhāśubhaphalāsattvājjāyante bahudhā punaḥ ||
sa eṣāṁ darśanamityāhurgrahāṇāṁ karmabhojinām |
sattvānāṁ sattvaramāyānti śīghragāmitvasatvarāḥ ||
dṛśyādṛśyaṁ kṣaṇānmeṣamacchaṭāṁ tvaritā gatiḥ |
tataḥ kālaṁ prakalpyete + + + + + + + + + + + ||
etatkālapramāṇaṁ tu darśitamagrabuddhibhiḥ |
ataḥ paraṁ pravakṣyāmi niyate jātake sadā ||
muhūrttā dvādaśāścaiva kālaṁ kālaṁ yānuhetavaḥ |
apātraṁ caiva vakṣyante siddhiheturna vā punaḥ ||
śakunaṁ caiva lokānāṁ dṛṣṭyādṛṣṭya punaḥ punaḥ |
rāṣṭrabhaṅgaṁ ca durbhikṣaṁ + + + nṛpateḥ śubham ||
kālākālaṁ tadā māryaḥ śivaṁ cakre sadā jana |
ketukampo'tha nirghātamulkaṁ caiva sadhūbhinam ||
nakṣatravāratārāṇāṁ caritaṁ ca śubhāśubham |
caritaṁ sarvabhūtānāṁ śivaśivaviceṣṭitam ||
kravyādāṁ mātarāṁścaiva raudrasattvopaghātinām |
duṣṭasattvāṁ tathā vakṣye caritaṁ piśitāśinām ||
prasannānā devatā yatra ratnadharmāgrabuddhinām |
śubhakarmasadāyuktāṁ maitracittadayālavām ||
sādhuceṣṭārthabuddhīnāṁ parapūrttisamāśritām |
ākṛṣṭā mantramuktībhiḥ opadhyāhārahetunām ||
vistaraṁ caritaṁ vakṣye lakṣaṇaṁ yatra āśritāḥ |
paradeha samāśritya tiṣṭhante mānuṣā sṛtā ||
devā punastamityāhurasurā mānahetunā |
dvividhā te'pi tatrasthā pārṣadyā surāsurā ||
te'pi tatra dvidhā yānti krūra sādhāraṇā punaḥ |
te'pi tatra dvidhā yānti śubhāśubhagatipañcakam ||
tatrasthā trividhā yānti viṁśatriṁśadasaṅkhyakam |
akaniṣṭhā yāvadevendrā yāmāsaṅkhyamabhūpakāḥ ||
aparyantaṁ yāva dhātūnāṁ lokānāṁ ca śubhāśubham |
yā vāṁ saṁsārikā sattvā yāvāṁ cāryaśrāvakāḥ ||
buddhapratyekabuddhānāṁ tadaurasāṁ ca sūnunām |
bodhisattvāṁ mahāsattvāṁ daśabhūmipratiṣṭhitām ||
sarvasattvā tathā nityaṁ sattvayonisamāśritām |
sarvabālisajantūnāṁ gatiyonisamāśritām ||
vinirmuktānāṁ saṁsārāhe buddhānāṁ sarvāryām |
sarvato nityaṁ lakṣaṇaṁ caritaṁ sadā ||
vācāmiṅgitatatvaṁ tu teṣāṁ vakṣye savistaram |
ākṛṣṭā sarvabhūtāstu mantratantrasayuktibhiḥ ||
āviṣṭākṛṣṭamantrajño paradehasamāśritām |
kuśalaiḥ kuśalakarmajñairapramattaiḥ sajāpibhiḥ ||
amūḍhacaritaiḥ sarvairnigrahānugrahakṣamaiḥ |
ākṛṣṭā bhūtalā le ke mānuṣye mantrajāpibhiḥ ||
teṣāṁ siddhinimittaṁ tu sarvaṁ vakṣye tu tattvataḥ |
teṣāṁ dehānurodhārthaṁ mānuṣāṇāṁ sadārujām ||
nityamatyantadharmārthaṁ mokṣārthaṁ tu prakalpyate |
nigrahaṁ teṣu duṣṭānāṁ viśuddhānāṁ tu pūjanā ||
nigrahānugrahaṁ caivaṁ mantratantraṁ prakalpyate |
vātaḥ śleṣmapittānāṁ trividhātra tridhā kriyā ||
teṣāṁ tu prakalpayecchānti trividhaiva kramo mataḥ |
tatra mantraiḥ sadā kuryānmānuṣāṇāṁ cikitsitam ||
mahābhūtavikalpastu bhūto bhūtādhikaḥ smṛtaḥ |
abhibhūtaṁ tathābhūtairadhibhūtaḥ sa ucyate ||
adhibhūto yadā janturasvāsthyaṁ janayet tadā |
bhūtaṁ bhūtaprakāraṁ tu dvividhaṁ tu prakalpyate ||
sattvabhūtastathā nityamasattvaścaiva prakalpyate |
pittaśleṣma tathā cāyurye cānye + + + + + + + ||
catvāraśca mahābhūtāḥ pañcamamākāśamiṣyate |
āpastejo samāyuktaṁ pṛthivī vāyusamāyutā ||
asattvasaṅkhyamityāhurbuddhimantaḥ sadā punaḥ |
lokāgrādhipati hyagraḥ ityuvāca mahādyutiḥ ||
asattvasaṅkhyaṁ hyamānuṣyaṁ + + + + + + + + |
mānuṣaṁ sattvamityāhuragradhīrvadatāṁ varaḥ ||
amānuṣaṁ mānuṣaṁ vāpi sattvasaṅkhyaṁ sadaivatam |
sattvānāṁ śreyasārthaṁ tu sārvajñaṁ vacanaṁ punaḥ ||
atītānāgatairbuddhaiḥ pratyutpannaistathaiva ca |
bhāṣitaṁ karmamevaṁ tu śubhāśubhaphalodayam |
kevalaṁ vacanaṁ buddhānāmavaśyaṁ karma karoti |
tannimittaṁ gotrasāmānyāt siddhireva pradṛśyate ||
sarvajñaṁ jñānamityāhuḥ kṣemaṁ śāntaṁ sadā śucim |
niṣṭhaṁ śuddhanairātmyaṁ paramārthaṁ mokṣamiṣyate ||
tadeva vartma sattveṣu idaṁ sūtramudāhṛtam |
tatra mantrasadoṣadhyā aśeṣaṁ vacanaṁ jage ||
bhūtaṁ bhaviṣyamatyantaṁ sarvaśāstrasupūjitam |
lokāgryaṁ dharmanairātmyaṁ sadāśāntaśivaṁ padam ||
etat sārvajñavacanaṁ niṣṭhaṁ tasya paraṁ padam |
kevalaṁ tu prakalpyete sarvajñajñānamudbhavam ||
prabhāvaṁ sarvabuddhānāṁ bodhisattvānāṁ ca dhīmatām |
mantrāṇāṁ sarvakarmeṣu siddhiḥ sarvatra darśitā ||
ata eva munīndreṇa kalparājaḥ prabhāṣitaḥ |
anena vartmanā gacchanmantrarūpeṇa dehinām ||
nirvāṇapuramāpnoti śāntanirjarasampadam |
aśokaṁ virajaṁ kṣemaṁ bodhiniṣṭhaṁ sadāśivam ||
ya eṣa sarvabuddhānāṁ śāsanaṁ mantrajāpinām |
kathite bhūtale tantramaśeṣaṁ mantrajāpinām ||
sarvaṁ jñānajñeyaṁ ca karmahetunibandhanam |
sarvametaṁ tu mantrārthaṁ trividhā bodhinimnagā ||
aśeṣajñānaṁ tu buddhānāmiha kalpe pradarśitam |
sattvānāṁ ca hitārthāya sarvalokeṣu pravartitam ||
ye hāsti kalparāje'sminnānyakalpeṣu dṛśyate |
yo'nyakalpeṣu kathitaṁ muniputraistu munivaraiḥ ||
te hāsti sarvamantrāṇāṁ kalpaṁ vistarameva tu |
ata eva jinendreṇa kathitaṁ sarvadehinām ||
mahītale ca triloke'smiṁ na sau vi + + + + |
yo'smin kalparājendre nānīto na vaśīkṛtaḥ ||
astaṁgate municandre śūnye bhūtalamaṇḍale |
iha kalpe sthite loke śāsanārthaṁ kariṣyati ||
kumāraḥ sarvabhūtānāṁ mañjughoṣaḥ sadā śubhaḥ |
buddhakṛtyaṁ tathā loke śāsane'smin kariṣyati ||
prabhāvaṁ kalparājasya cirakālābhilāṣiṇām |
śrutvā sakṛdadhimucyante teṣu siddhiḥ sadā bhavet ||
avandhyaṁ sarvabhūtānāṁ vacanedaṁ sadā śubham |
mantriṇāṁ sarvabhūteṣu jāpahoma sadā ratām ||
tryadvikeṣu jñāneṣu jñānaṁ yatra pravartate |
sa eva pravartate asmiṁ kalparāje varottame ||
mantrapratiṣṭhā buddhānāṁ śāsanaṁ sa ihoditam |
nirvikalpastu taṁ mantraṁ vikalpe'smiṁ tadihocyate ||
karoti sarvasattvānāmarthānarthaṁ śubhāśubham |
gatibuddhistathā sattvaṁ lokānāṁ ca śivāśivam ||
sa eṣa prapañcyate kalpe niḥprapañcāstathāgatā |
lokātītā svasambuddhā lokahetorihocyate ||
adhikaṁ sarvadharmāṇāṁ lokadharmā hyatikramā |
karoti vividhāṁ karmī vicitrāṁ lokapūjitām ||
mantrarāṭ karmasūdyuktaḥ sattvarāśestathā hitaḥ |
kumāro mañjughoṣastu buddhakṛtyaṁ karoti saḥ ||
tasyārthaṁ guṇaniṣpattilokādhānaṁ śubhāśubham |
adhyeṣṭāhaṁ pravaktā vai nādhyeṣṭā dharmamucyate ||
kevalaṁ sarvasattvānāṁ hitārthaṁ buddhabhāṣitam |
atītaiḥ sarvabuddhaistu bhāṣitaṁ tuṁ pravakṣyate ||
buddhavaṁśamavicchinnaṁ bhaviṣyatyadhimucyate |
te sarvajñajñānamudbhavamantriṇāṁ sarvakarmasu ||
sarvajñajñānapravṛttaṁ tu karmamekaṁ praśasyate |
pūrvakarma svakaṁ loke tadadhunā paribhujyate ||
tasmāt karma prakurvīta iha janmasu duṣkaram |
mantrāḥ siddhyantyayatnena karmabandha ihāpi tam ||
janme siddhiḥ syādiha karme'pi dṛśyate |
tasmāt sarvabuddhaistu karmamekaṁ praśaṁsitam ||
vidhiyuktaṁ tu tat karma kṣipraṁ siddhi ihāpi tat |
bhramanti sattvā vidhihīnā bāliśāstu pramohittāḥ ||
tasmāt sarvaprakāreṇa karma ekaṁ praśaṁsitam |
vidhiṁ karmasamāyuktaṁ saṁyuktaḥ sādhayiṣyati ||
vidhihīnaṁ tathā karma sucireṇāpi na siddhyati |
na hi dhyānairvinā mokṣaṁ na mokṣaṁ dhyānavarjitam ||
tasmāddhyānaṁ ca mokṣaṁ ca saṁyukte bodhimucyate || iti ||
āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrāt trayodaśamaḥ sarvakarmakriyārthaḥ paṭalavisaraḥ parisamāpta iti |
atha ṣoḍaśaḥ paṭalavisaraḥ |
atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamalokya, mañjuśriyaṁ kumārabhūtamāmantrayate sma | śṛṇu mañjuśrīḥ ! tvadīye sarvārthakriyākarmapaṭalavisaraṁ pūrvanirdiṣṭaṁ parṣanmaṇḍalamadhye savistaraṁ vakṣye'ham |
pṛṣṭo'yaṁ yakṣarājena vajrahastena dhīmatā |
sarvamantrārthayuktānāṁ svapnānāṁ ca śubhāśubham ||
ata prasaṅgena sarvedaṁ kathitaṁ mantrajāpinām |
yakṣarāṭ stuṣṭamanaso mūrdhni kṛtvā tu añjalim ||
praṇamya śirasā śāsturabhyuvāca girāṁ mudā |
anugrahārthaṁ tu lokānāṁ kathitaṁ hyagrabuddhinā ||
mamaivamanukampārthaṁ sattvānāṁ ca sukhodayā |
jāpināṁ sarvamantrāṇāṁ svapnānāṁ ca śubhāśubham ||
caritaṁ guṇavistāraṁ sattvādhiṣṭanikṛṣṭinām |
uttamā gati yonibhyo hetujñānaviceṣṭitam ||
atītānāgataṁ jñānaṁ vartamānaṁ śubhāśubham |
sarvaṁ sarvagataṁ jñānaṁ sarvajñajñānaceṣṭitam ||
anābhāsyamanālambyaṁ niḥprapañcaṁ prapañcitam |
mantrākāravaropetaṁ śivaṁ śāntimudīritam ||
prabhāvaṁ sarvabuddhānāṁ varṇitaṁ hyagrabuddhinā |
sarvamantrārthayuktānāṁ jāpināṁ ca viśeṣataḥ ||
karma karmaphalaṁ sarvaṁ kriyākālaṁ tathaiva ca |
pātraṁ sthānaṁ tathā veṣaṁ svapnaprasaṅge pracoditam ||
yakṣarāṇmunivaraṁ śreṣṭhaṁ saptamantratathāgatam |
bhadrakalpe tu ye buddhāḥ saptamo'yaṁ śākyapuṅgavaḥ ||
śākyasiṁho jitāmitraḥ saptamo'yaṁ prakalpitaḥ |
yugādhame'bhisaṁbuddho lokanātho prabhaṅkaraḥ ||
mahāvīryo mahāprājño mahāsthāmodito muniḥ |
vajrapāṇistu taṁ yakṣo bodhisattvo namasya tam ||
svakeṣu āsane tasthustūṣṇīmbhūto'tha buddhimān |
mañjuśriyo'tha mahāprājñaḥ pṛṣṭo'sau muninā tadā ||
adhyeṣayati taṁ buddhaṁ kanyasaṁ munisattamam |
sādhu bhagavāṁ sambuddhaḥ karmajñāna savistaram ||
jātakaṁ + + + + ++ + + + + + + + + ++ sadā śubham ||
caritaṁ bahusattvānāṁ karmajñānasahetukam ||
niviṣṭāviṣṭaceṣṭānāṁ śreyasārthārthayuktinām |
jāpināṁ siddhinimittāni sādhyasādhyavikalpitām ||
bhūtikāmā tathā loke aiśvaryābhogakāṅkṣiṇām |
rājyahetuprakṛṣṭānāṁ siddhidhāraṇakāminām ||
sarvaṁ sarvagataṁ jñānaṁ saṁkṣepeṇa prakāśatu |
ityuvāca muniḥ śreṣṭho adhyeṣṭo jinasūnunā ||
kalaviṅkaruto dhīmān divyadundubhinādinaḥ |
brahmasvaro mahāvīryaparjanyo ghoṣaniḥsvanaḥ ||
buddhavācoditaḥ śuddho vāce gāthāṁ saptamo muniḥ |
eṣa kumāra ! parārthagatānāṁ siddhimajāyata lokahitānām |
śreyasi sarvahite jagati praṇitāro śuddhyatu tiṣṭhatu mokṣavihūnām ||
satyayākṣayavīryavāṁ hi taccittā madamaitraratā sa tadānaratā ye |
siddhibhave sada teṣu janeṣu nānya kathañcana siddhimupeṣye ||
mantravare sada tuṣṭiratā ye śāsani cakradhare tathā mañjudhare vā |
dharṣayimāra pravarttayi cakraṁ so'pi ha cakradharo iha yuktaḥ ||
vācā divyamanorama yasyā bāliśajantu vivarjitanityā |
divyamanoramakarṇasukhā ca premaṇīyā madhurā anukūlā ||
cittaprahlādanasaukhyapradā ca mañjuriti samudīraya buddhā |
yasya na śakyamabhāvamajānaṁ te'pi tathāgatajñānaviśeṣaiḥ ||
teṣu sutātha ca bhūmipraviṣṭā divyaprakṛṣṭadaśatathāgatasaṅkhyā |
te'pi sureśvaralokaviśiṣṭā divyaprabhāvamajānamaśakyā ||
rūpyaḥ arūpyā tathā abhūmā kāmikadivyaṁ nṛjā manujā vā |
yogina siddhiṁ gatā atha loke sarvaviśiṣṭa tathā naramukhyā ||
sattvamasau na sa vidyati kaścid yo pratijāni tu tasya śriyā me |
eṣa siriparikalpitatulyaṁ mañjusirīti pratijāni tu buddhāḥ ||
mañjuśriyaṁ parikalpitatulyaṁ nāmamiyaṁ tatha pūrvajinebhiḥ |
eṣa kṛtā tava saṁjñitakalpe divya anāgatabuddhamatītaiḥ ||
nāmaśruṇi paryastava śuddho nāsya mano bhavi ekamano vā |
tasya mimaṁ śivaśānti bhaveyaṁ bodhivarā bhavi agraviśiṣṭā ||
mantra aśeṣa tu siddha bhaveyā uttamayoni gati lebhe |
uttamidharmi samāśrayi nitya vighnavivarjita siddhi bhaveyā ||
īpsitamantra prasādhayi sarvāṁ kṣipra sa gacchati bodhi ha mañjum |
lapsyati bodhigato munimukhyaḥ gatva niṣīdati sattvahitārtham ||
buddhayi bodhipravartayi cakraṁ eṣa guṇo kathito jinamukhyaiḥ |
mañjuriti śirīṁ tvayi saṁsmari nāmaṁ acintyaguṇāḥ kathitā jinamukhyaiḥ ||
darśatu nityaprabhāva tvadīyaṁ pūrvakasarvagatairjinamukhyaiḥ |
kalpabhaṇe yā na śakyamasaṅkhyaiḥ mantraśatā tava śuddhakumāra ! ||
mañjuśriyaṁ tava mantracaryaṁ bhāṣita sarvamaśeṣakabuddhaiḥ |
eṣaṁ kumāra tha sarvagatā vai śāsana tubhya ratottama vīrāḥ ||
śuddhāvāsaniṣaṇṇajanā vai sattvamaśeṣata īhaya sattā |
na kramimantra tmadīya kadāciṁ nāpi kathañciha ye tava mantray || iti ||
āryamañjuśrīmūlakalpānmahāyānavaipulyasūtrāt
caturdaśamaḥ gāthāpaṭalanirdeśavisaraḥ
parisamāptamiti |
atha saptadaśaḥ paṭalavisaraḥ |
atha khalu bhagavān śākyamuniḥ sarvatathāgatavikurvitaṁ nāma samādhiṁ samāpadyate sma | samanantarasamāpannasya bhagavataḥ śākyamuneḥ ūrṇākośād raśmayo niścarati sma | nīlapītāvadātamāñjiṣṭhasphaṭikavarṇaḥ | sarvaṁ cedaṁ budhakṣetramavabhāsya, sarvalokadhātvantarāṇi cālokayitvā, sarvagrahanakṣatrāṁśca muhūrtamātreṇa jihmīkṛtyākṛṣṭavā| ākṛṣṭā ca svakasvakā sthānāni sanniyojya tat parṣanmaṇḍalaṁ buddhādhiṣṭhānenākṛṣya ca, tatraiva bhagavataḥ śākyamunerūrṇākośāntardhīyate sma | sarvaṁ ca grahanakṣatratārakāḥ jyotiṣoruparudhyamānā ārtā bhītā bhagavantaṁ śākyamuniṁ prajagmuḥ | kṛtāñjalayaśca tasthure prakampayamānā muhurmuhuśca dharaṇitale prapatanamānāḥ ||
atha bhagavān śākyamuniḥ sarveṣāṁ grahanakṣatratārakājyotiṣāṇāṁ ca bāliśopajanitabuddhīnāṁ ca dehināmanugrahārthaṁ vācamudīrayate sma | śṛṇvantu bhavanto mārṣāḥ ! devasaṅghā samānuṣāḥ ! karma eva sattvānāṁ vibhajate lokavaicitryam | yaśca budhānāṁ bhagavatāṁ vajrakāyaśarīratāmabhiniṣpattiryaśca sasurāsurasya lokasya bhramatsaṁsārāṭavīkāntārapraviṣṭasya lokasya vicitraśarīratāmabhiniṣpattiḥ sarvedaṁ karmajaṁ śubhāśubhaṁ nibandhanam | na tatra kartā kārakaḥ īśvaraḥ pradhāno vā puruṣā sāṅkhyāpasṛṣṭo vā pravartate kiñcid varjayitvā tu karmajaṁ sarvakarmapratyayajanito hetumapekṣate | sa ca hetupratyayamapekṣate | evaṁ pratītyasamutpattipratyayānto'nyamupaśliṣyate śleṣmāṇāṁ ca bhūtābhiniṣpattimahābhūtāṁ janayate | te ca mahābhūtā skandhāntaramanādigatikāt pratipadyante | prapannāśca gatideśāntaraṁ vistaravibhāgaśo'bhyupapadyante | kālāntaroparodhavilomatājñānavahnimīritā karmoparacitavāsanā aśeṣamapi nirdahante | tridhāyānasamatā niḥprapañcatāṁ samatinirharante | mahāyānadīrghakāloparacitakarma svakaṁ madhyakālapratyekakhaḍgināṁ svayambhu jñānaṁ pravartate | paraghoṣānupravṛttiśravaśrāvakānāṁ hrasvakālācirādhirājyaṁ tenātyapravṛttidharmāntaraṁ buddhireva pravartate bāliśānāṁ vimohitānām ||
atha ca punarvicitrakarmajanito'yaṁ lokasanniveśadeśaveṣoparataḥ śivaṁ nirjarasampadamaśokavirajakarmalokasiddhimapekṣate | vimalaṁ mārgavinirmuktamaṣṭāṅgopetasuśītalaṁ karma eva kurute karma nānyaṁ karmāpekṣate ||
karmākarmavinirmukto niḥprapañcaḥ sa tiṣṭhati |
tridhā yānapravṛttastu nānyaṁ śāntimajāyate ||
trividhaiva bhavenmantraṁ tridhā karma prakīrttitā |
trividhaḥ phalaniṣpattistrividhaiva vicāraṇā ||
viparītaṁ tridhā karma trividhaiva pradṛśyate |
kuśalaṁ tat trividhaṁ proktaṁ punastantre pradṛśyate ||
punareva vidhaṁ gotraṁ mantrāṇāmāspadaṁ śāntam |
śāntaṁ nirvāṇagotraṁ tu buddhānāṁ śuddhamānasām ||
tadeva karma pratyaṁśaṁ mantrāṅge prakīrtitaḥ |
jyotiṣāṅgaṁ tathā loke sidhihetoḥ prakalpitam ||
tadeva aṁśaṁ karmaṁ vai pratyayāṁśe pravartate |
yathā hi śālī vrīhīṇāmaṅkureṇa vibhāvyate ||
tathā hi siddhadravyāṇāṁ lakṣaṇena vibhāvyate |
yathā hi śuklo varṇastu vyavahāreṇa prakalpyate ||
tathāhi jyotiṣayuktīnāṁ vyavahārthaṁ prakalpyate |
sarvataḥ sarvayuktīnāṁ karma evaṁ praśaṁsitam ||
na tat karma vinā cihnaiḥ kvacid dehaḥ saṁsthitaḥ |
cihnaiśca caritaiścāpi jātakairgotramāśṛtaiḥ ||
vividhaiḥ śakunairnityaṁ tat karmaṁ copalabhyate |
na kvacid vigrahī karma antalīno'nyalakṣyate ||
jvaritaḥ sarvato janturvikāraiścopalakṣyate |
evaṁ dehe samāsṛtya karma dṛśyati dehinām ||
śubhāśubhaphalācihnajātakāstu prakīrttitāḥ |
vividhā śakunayaḥ sattvā vividhā karmamudbhavā ||
balakāla tathā yātrā vividhā prāṇināṁ rutā |
śubhāśubhaphalā + + + + + ++ ++ + + + sadā ||
siddhyasiddhinimittaṁ tu pratyayārthamavekṣate |
nimittaṁ caritaṁ cihnaṁ pratyayeti prakalpitam ||
tasmāt sarvaprayatnena pratyayaṁ tu apekṣate |
yajjāpinā satā mantre sidhihetorapekṣayet ||
karmasvakānyatāni avyaṅgāni lakṣayet |
alakṣitaṁ tu sarvaṁ vai vighrakarmaiḥ sudāruṇaiḥ ||
tasmāt sarvāṇyetāni aṅgānīti munervacaḥ |
sālendrarājaḥ sarvajño bodhimaṇḍe samāviśet ||
mantraṁ udīrayāmāsa sarvavighnapranāśanam |
duḥsvapnaṁ durnimitaṁ tu duḥsahaṁ ca vināśanam ||
tasya bodhigataṁ cittaṁ sarvajñasya mahātmane |
māreṇa duṣṭacittena kṛto vighno mahābhayoḥ ||
animittaṁ tena dṛṣṭaṁ vai tarormūle mahābhayam |
animittāt tasya jāyante anekākārabhīṣaṇāḥ ||
tasya puṇyabalādhānā cirakālābhilāṣiṇā |
tena mantravarṇa tasya balāsau bhagnāśau namuciṁstadā ||
ṛddhimanto mahāvīryā saṁvṛto'sau mahādyutiḥ |
tasya mantraprabhāvena lipse bodhimuttamām ||
sa eva vakṣyate mantraḥ durnimittopaghātanam |
duḥsvapnaṁ duḥsahaṁ caivaṁ duṣṭasattvanivāraṇam ||
śṛṇvantu devasaṅghā vai grahanakṣatrajyotiṣām |
mantrarāṭ bhāṣitaḥ pūrvaṁ śālendreṇa jinena vai |
nigrahārthaṁ ca duṣṭānāṁ grahanakṣatratārakām |
bhūtāṁ caiva sarveṣāṁ saumyacittāṁ prabodhanām ||
śṛṇvantu bhūtagaṇāḥ sarve ye kecit pṛthivīcarāḥ |
apadā bahupadā vāpi dvipadā vāpi catuḥpadā ||
sarve saṁkṣepataḥ sattvā ye kecit triṣu sthāvarāḥ |
namaḥ samantabuddhānāmapratihataśāsanānām ||
om kha kha khāhi khāhi | hum hum | jvala jvala| prajvala prajvala | tiṣṭha tiṣṭha | ṣṇīḥ phaṭ phaṭ svāhā |
eṣa buddhāddhyuṣito mantraḥ jvāloṣṇīṣeti prakīrtitaḥ |
yāni karmasahasrāṇi aśīti nava pañca ca ||
karoti vividhāṁ karmāṁ sarvamaṅgalasammataḥ |
duḥsvapnān durnimittāṁstu sakṛjjāpena nāśayet ||
karoti aparāṁ karmāṁ sarvamantreṣu svāminaḥ |
vaśitā sarvasattvānāṁ buddho'yaṁ prabhavo guruḥ ||
smaraṇādasya mantrasya sarve vighnāḥ praṇaśyire |
devātidevasambuddha ityuktvā munisattamaḥ ||
muhūrtaṁ tasthure tūṣṇīṁ yāvat kālamudīkṣayet |
tasthure devasaṅghāśca śuddhāvāsoparistadā ||
sarveṣāṁ devamukhyānāṁ nakṣatragrahatārakām |
samayaṁ jagmu te bhītā uṣṇīṣo mantrabhāṣitāḥ ||
tulyavīryo mahāvīrya uṣṇīṣākhyo mahāprabhāḥ |
śatapañcacatuṣkāṁ vā saptāṣṭā navatistathā ||
dviṣaṣṭi pañcasaptānyā uṣṇīṣendrāḥ prakīrtitāḥ |
etat saṅkhyamasaṅkhyeyā rājāno mūrdhajā śubhā ||
teṣa tulyo ayaṁ mantraḥ jinamūrdhajajā iti ||
āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakāt
mahāyānavaipulyasūtrāt pañcadaśamaḥ
karmasvakapratyayapaṭalavisaraḥ parisamāpta iti |
athāṣṭādaśaḥ paṭalavisaraḥ |
atha bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya taṁ ca parṣanmaṇḍalaṁ mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīyamantracaryābhiyuktasya bodhisattvacaryāparipūraṇārthābhiprāyasya bodhisattvasya mahāsattvasya kriyākālakramaṇayogānukūlayogacaryānukūlanakṣatravyavahārāmuvartanakramaṁ sarvamantracaryārthasādhanopayikapaṭalavisaram || bhāṣiṣye, taṁ śṛṇu, sādhu ca suṣṭhu ca manasi kuru ||
evamukte bhagavatā mañjuśrīḥ kumārabhūto bhagavantametadavocat | āścaryaṁ bhagavan ! yāvad bhāṣitaṁ parameṇānugraheṇānugṛhītā bodhisattvā mahāsattvā sarvabodhisattvacaryānuvartināṁ sarvamantracaryārthaparipūrakāṇāṁ sattvānām | tadvadatu bhagavānasmākamanukampārtham ||
evamukto mañjuśrīḥ kumārabhūtaḥ kṛtāñjalipuṭo bhagavantamavalokayamānaḥ tāḥ tūṣṇīmevamavasthito'bhūt ||
atha khalu bhagavān śākyamunirlokānugrahakāmyayā |
vajrendravacanaṁ śreṣṭhaṁ hitārthaṁ sarvadehinām ||
idaṁ bhoḥ ! bhadramukhāḥ ! śreṣṭhaṁ nakṣatraṁ hitāhitaṁ |
sarvamantrārthacaryāyāṁ yuktāyuktāḥ samāhitāḥ ||
siddhamarthaṁ tathāpūrṇamanukūlaṁ cāpi kathyate |
siddhihetostathā mantrī mantraṁ tantropalakṣayet ||
śuce'hani śucau deśe śucācārarate sadā |
praśaste tithinakṣatre śuklapakṣe sadā śuciḥ ||
snāto dhyāyī vratī mantrī mantratantrārthakovidaḥ |
homa jāpa tathā siddhiṁ kuryāt karma savistaram ||
revatī phalgunī citrā maghā puṣyārthasādhikā |
anūrādhā tathā jyeṣṭhā mūlā cāpi varṇitā ||
āṣāḍhāvubhau bhādrapadau sadā siddhyartha śravaṇā |
siddhyarthaṁ śravaṇā śreṣṭhā dhaniṣṭhā cāpi varṇitā ||
siddhihetostathā mantrai rohiṇyā mṛgaśirāstathā |
aśvinyau punarvasūyukte nakṣatrau svātirevatau ||
praśastā gaṇitā hyate vidyāsādhanatatparāḥ |
eteṣāminduvāraṁ tu vidhirevamudāhṛtam ||
śaityaiḥ śāntikaṁ śeṣakāle tato vidyāpuṣṭyarthaṁ cāpi tatparam |
madhyāhne dinakare karma candre cāpi garhitam ||
ardharātre sthite candre kuryāt karmābhicārukam |
tṛtīye yāmamanuprāpte puṣṭihetoḥ samārabhet ||
puṣṭyarthaṁ sādhayenmantraṁ bhogahetostadā nṛṣu |
udayantaṁ bhāskaraṁ vidyāt sarvakarmeṣu yuktitaḥ |
raktābhāve tathā bhānoḥ kuryāt karmābhicārukam |
śeṣakāle tato vidyāt pūrvāhne ravimaṇḍale ||
yugamātrotthite tathā nityaṁ kuryācchāntikakarmaṇi |
tato dvihastito jñeyaṁ pramāṇe caiva gabhastine ||
kuryācchāntikakarmāṇi śāntikeṣvapi yojite |
mantramudraistathāśreṣṭhairjināgrakulasambhavaiḥ ||
madhyāhne savitari prāpte kuryādābhicārukam |
ataḥpareṇa ākṛṣyed vaśyārthaṁ ca yojitam ||
yugamātrāvanate bhānau aparāhopagate tathā |
kuryāt sarvakarmāṇi kṣudrārthe ca yojitāḥ ||
tataḥ pareṇa kāle te sūryaṁ dhānamate tadā |
vaśyākarṣaṇasarvāṇi kuryāt karmāṇi dhīmataḥ ||
astaṁ yāte tadā bhānau raktākārasamaprabhe |
kuryāt tāni karmāṇi raktābhāsasamoditām ||
kāntakāmāḥ sadā kuryāt karmaiścāpi rāgibhiḥ |
kulatraye'pi śānyaṁ kathitaṁ karma ninditam ||
kanyārthī kārayet kṣipraṁ karmakālasamoditam |
prathame yāme tadā karma sādhayet sattvayojitaḥ ||
ataḥ pareṇa sarvatra sarvakarmāṇi kārayet |
ardharātre tadā candrā grahaḥ paśyed vasundharām ||
praviśet paścimāṁ deśāṁ tasmin kāle samoditām |
tataḥ pareṇa grahaḥ paśye sūryo sanarādhipām ||
prasave dakṣiṇāṁ deśāṁ siddhyarthī mantrayojitaḥ |
martye'pi labhate kṣipraṁ kāryasiddhiṁ tu puṣkalām ||
ajāpī jāpinaścāpi + + + labhate phalam |
yatheṣṭāṁ kurute siddhiṁ jāpinasyāpi dhīmate ||
tṛtīye yāme sadā gacched diśaṁ cāpi yatnataḥ |
dakṣiṇapaścimānmadhye vrajet tatra phalodbhavī ||
udayante tathā bhānau prabhavoduttarāṁ diśam |
tataḥ pareṇa kālānte yugamātrotthite ravau ||
gacchad vidiśaṁ tantrajñaḥ siddhikāmaphalodbhavām |
paścimottarayormadhyaṁ sa deśaḥ parikīrtitaḥ ||
ajāpī jāpinasyāpi yuktiruktā tathāgataiḥ |
nirdiṣṭāṁ kāryaniṣpattau siddhamantrasya vā tadā ||
madhyāhne pūrvato gacched diśāṁścaiva sarvataḥ |
tataḥ pareṇa karmāṇi + + + + + kārayet ||
ardharātre tadā candro grahaḥ paśyed vasundharām |
kālānte vidiśānte muni + + + + bodhinā ||
pūrvamuttarayormadhye sadṛśaḥ siddhi lipsatām |
tataḥ pareṇa diśaḥ proktāḥ pūrvadakṣiṇayoḥ sadā ||
kathitaḥ kālabhedaśca diśaścaiva vidikṣu vā |
aparāhne tathā bhānoḥ praviśe daityamālayam ||
suraṅgeṣu ca sarveṣu sattveṣu kūpavāsiṣu |
sarvathā śrīmukheṣveva sarvatra pātālodbhavavāsinām ||
tataḥ pareṇa yāmānte raktāṅge grahamaṇḍale |
praviśed yakṣayonīnāṁ nilayāṁścaiva sukaśmalām ||
vrajet parigṛhāṁ kṣiprakāleṣveva niyojitam |
uttiṣṭhantaṁ sādhayenmantraṁ prasādāśrayasambhavām ||
ārurukṣa purāgraṁ vai asiddhiḥ siddhireva vā |
āruroha svakāvāsaṁ prāsādāgraṁ tu mānavī ||
siddhante cintitā tasya kāleṣveva suyojitāḥ |
mantrasiddhiḥ sadā tasya mantratantraviśāradaiḥ ||
diśe gamanenaiva siddhimātrāṁ samucyate |
amantrī mānavaḥ kṣipraṁ labhate phalasambhavām ||
īpsitāṁ sādhayedarthāṁ grāmyāṁścaiva ca mānuṣām |
kālā nigamataḥ proktaṁ diśāṁścaiva samantataḥ ||
prasavet sarvato mantrī kāleṣveha deśeṣu ca |
aśvinī bharaṇisaṁyuktā kṛttikā mṛgaśirāstathā ||
eteṣveva hi sarvatra nakṣatreṣveva yojitā |
śāntikaṁ karma nirdiṣṭaṁ phalahetusamodayam ||
rohiṇyāṁ sādhayedarthāṁ puṣṭikāmaḥ sadā jāpī |
ārdrāyāṁ kārayet karma vaśyākarṣaṇahetubhiḥ ||
punarvasvo tathā puṣye sādhayeddhanasampadām |
vicitrābharaṇavastrāṁśca añjanaṁ samanaḥśilām ||
rocanāṁ gairikāṁścaiva ājyaṁ caiva supūjitam |
vaśyākarṣaṇamedhāṁ ca puṣyeṣu ca niyojayet ||
āśleṣāyāṁ tathā karmā ākṛṣṭāpraharaṇādayam |
maghāsu kuryāt tathā karma rājyamarthābhivārdhanam ||
phalgunyāvubhau śreṣṭhau āruroha svavāhanam |
vicitrāṇi karmāṇi hastenaiva vidhīyate ||
svātyāṁ viśākhayoḥ kuryād dravyakarmasamudbhavam |
anurādhā tathā jyeṣṭhā ubhau nakṣatrayojitau ||
siddhikāmaḥ sadā kuryād rājyakāmastathā sadā |
bhaumyārthasampadāṁścāpi vividhāṁ yonijāṁ parām ||
sādhayed dhananiṣpattiṁ nakṣatreṣveva yojitāḥ |
ubhau hyaṣāḍhau tathā proktau jantukarmasu yojayet ||
dhātujeṣvapi sarvatra dṛśyate siddhimānave |
mūle mūlakarmāṇi oṣadhyāṁ vividhodbhavām ||
sādhayenmantratantrajño mūlanakṣatrayojitām |
śravaṇeṣveva sarvatra kuryācchrāvaṇyavarṇitām ||
nirvāṇaprāpakaṁ dharmaṁ pravrajyāṁ cāpi yojayet |
dhaniṣṭheṣu sadā kuryād dhūpapuṣkarisādhanām ||
vṛkṣāṁ vāhanāṁ caiva vastrāṁścaiva vidhānavit |
kuryāt śatabhiṣak karma hiṁsāprāṇiṣu nirdayām ||
prāṇāparodhasattveṣu kutsitāṁ tāṁ vivarjayet |
ubhau bhadrapadau śreṣṭhau bhūmyāmarthanivārakau ||
sampadā kurute kṣipraṁ karmeṣveva hi yojitau |
senāpatyārthasādhane + + + + + + + + + ++ ||
rājye dhananiṣpattibhūṣaṇābharaṇādiṣu |
nānādhātugaṇāṁścaiva + + + + yathepsitām ||
sādhayenmantratantrajña ubhau nakṣatrayojitau |
revatyāṁ sādhayed dravyaṁ nānādhātusamudbhavām ||
sādhayenmantrakarmāṇi nānāratnasamudbhavam |
sarvodakāni sarvāṇi sādhayenmantravitaṁ sadā ||
aśvinyaśca bharaṇyaśca kṛttikānāṁ tathāṁśakam |
etadaṅgārake proktaṁ kṣetraṁ caiva nabhastale ||
tasyā vāra tathā kīrttiṁ saumyāṁ sādhaye ca tadā mahīm |
kṛttikaṁ tryaṁśakaṁ vidyāt rohiṇīmṛgaśiro parau ||
etad bhārgave vidyāt kṣetraṁ caivaṁ nabhastale |
mṛgaśirāṁśaṁ tathā caivaṁ ādrāyāṁ ca suyojitāḥ ||
punarvasuśca tadā vidyācchāntyarthaṁ kṣetramudbhavam |
puṣyāṅgaṁ tathāśleṣaṁ maghaṁ caiva nibodhitam ||
etad bhānoḥ sadā kṣetraṁ kuryādābhicārukam |
phalgunyā tu ubhau sāṅgau grahacihnitacihnitau ||
induvāraṁ tathā vidyāt kṣetraṁ tasya niśākare |
hastacitrau tathā sāṁśau kuryāt karmātimānitam ||
budhasthāne tu uddiṣṭaḥ sarvakarmaprasādhakaḥ |
svātyā viśākhasaṁyuktā sāṁśā vāpi kīrtitā ||
dvitīyaṁ kṣetranirdiṣṭaṁ divākarasya na saṁśayaḥ |
anurādhājyeṣṭhasāṁśau tau nirdiṣṭau pṛthivīsutau ||
dvitīyamaṅgārakakṣetraṁ vṛścikātasamudbhavaḥ |
sarvadharmārthasaṁyuktaṁ karmayuktārthasādhayet ||
varjayed dhīmato hiṁsāṁ prāṇahiṁsābhicārukām |
sādhayed vividhānarthāṁ karmāṁścaiva supuṣkalām ||
mūlāṣāḍhau tathā proktau ubhau sāṁśatrikodbhavau |
etad bṛhaspateḥ kṣetraṁ nabhaḥsthaṁ dṛśyate bhuvi ||
sādhayet karma yuktātmā vidhānācca nivārakām |
mahābhogārthasampattī saphalāṁścaiva phalodbhavām ||
dhanvini rāśinirdiṣṭo kuryāt sarvasampadām |
śravaṇā dhaniṣṭhanirdiṣṭā śatabhiṣāṁ samamoditā ||
etat śaniścarakṣetraṁ dvitīyaṁ kathitaṁ purā |
rāśyamakaranirdiṣṭā sarvānarthanivārakaḥ ||
tatrastho yadi karmāṇi ārabheta vicakṣaṇa |
sidhyatyayatnānmantrajñastasmiṁ kāle prayojitā ||
rāśyaḥ kumbhanirdiṣṭā proktā munibhiḥ purā |
ubhau bhadrapadau prakhyau revatī ca yaśasvinī ||
aṅgahīnā tathā pūrvā śubhendragrahacihnitāḥ |
praśastāḥ śobhanāḥ sarve tat kṣetraṁ gurave + dā ||
mīnarāśisamāsena kathitaṁ lokacihnitaiḥ |
grahaḥ pradhāna sarvatra tiryaṅmuktā sarvakarmasu ||
saptaite kathitā hyagramānuṣāṇāṁ gaṇāgame |
anantā grahamukhyāstu anantā grahakutsitāḥ ||
madhyasthā kathitā hyete mānuṣāṇāṁ hitāhitā | iti |
teṣāṁ sattvaprayogeṣu nirdiṣṭā mantrajāpinām ||
sattvāsattvaṁ tathā kālaṁ niyamaṁ caiva kīrtitam |
nāgraho dharmasaṁyuktaṁ na karmo grahacihnitam ||
saṁyogagrahanakṣatro mantrasiddhimudāhṛtā |
na siddhiḥ kālamiti jñeyā nāsiddhiḥ kālamucyate ||
siddhyasiddhāvubhāvetau saṅgākālataḥ kramā |
viparītaratā dharmā na dharmā dharmacāriṇaḥ ||
dharmakarmasamāyogā saṁyuktaḥ sādhayiṣyati |
na daivāt karmamuktastu siddhirna siddhirdevamudbhavā ||
tatkarmaśca siddhiśca daivameva niyojayet |
na daivāt karmamuktastu daivaṁ karmamitaḥparam ||
karmakaṁ tu mataḥ proktaṁ vidhinirdiṣṭahetunā |
grahā karmamuktāstu nakṣatrāśca supūjitāḥ ||
tasmāt karma samaṁ teṣāṁ karmārthaṁ siddhiriṣyate |
kathitā gaṇanā hyete karma eva sadaivatam ||
na grahā rāśayo yonirakṣatāśca supūjitāḥ |
karma eṣa sadā vidyāt vidhimuktā samoditā ||
phalodbhavaṁ ca sadā karma yuktirmantreṣu bhāṣitā |
tasmād yuktitaḥ karma na graho nāpi rāśyajā ||
nakṣatrāṇāṁ tithīnāṁ ca gatiyoni samāsataḥ |
kālapramāṇaniyamaśca na paraṁ karmayoḥ sadā ||
tasmāt tantravit seva dharma eva niyojayet |
anantagrahāṇāṁ loke rāśayo vividhā pare ||
tithayo gaṇitā saṅkhye kṣetraścaiva niyoktṛbhiḥ |
tasmāt saṁkṣepato vakṣye kathyamānaṁ nibodhatām ||
meṣo vṛṣo mithunaśca karkaṭaśca suyojitaḥ |
siṁhakanyatulaṁ caiva vṛścikadhanvinau parau ||
makaraḥ kumbha iti jñeyau mīnavānarayo'pare |
mānuṣo devarāśiśca aparo garuḍāparau ||
yakṣarākṣasārāśyo tiryakpretaśubhau pare |
narakā rāśinirdiṣṭā anantā gatiyonijā ||
nirdiṣṭā rāśayaḥ sarve nānādhātusamudbhavāḥ |
asaṅkhyeyā munibhiḥ proktā rāśayo bahudhā pare ||
teṣāṁ gaticihnāni sattvayonisamāśrayam |
kathitaṁ kathayiṣye'ha anantāṁ nakṣatrā grahām ||
kṣetrā ca bahudhā proktā nānāgrahaniṣevitā | iti |
bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrādāryamañjuśriyamūlakalpāt ṣoḍaśapaṭalavisarād dvitīyo grahanakṣatralakṣaṇakṣetrajyotiṣajñānaparivarta paṭalavisaraḥ|
atha ekonaviṁśaḥ paṭalavisaraḥ |
atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma ||
asti mañjuśrīḥ ! tṛtīyamapi jyotiṣajñānaniyamaparivartaṁ bhāṣiṣye pūrvakaiḥ samyak sambuddhairbhāṣitaṁ cābhyanumoditaṁ ca tvadīyamantratantrārthakalpitam | śṛṇu sādhu ca suṣṭhu ca manasi kuru ||
evamukte bhagavatā śākyamuninā mañjuśrīḥ kumārabhūto bodhisattvo mahāsattvaḥ utthāyāsanādekāṁśamuttarāsaṅgaṁ kṛtvā, dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya, yena bhagavāṁ, tenāñjaliṁ pragṛhya, bhagavantametadavocat| tat sādhu bhagavāṁ bhāṣatu jyotiṣajñānapaṭalavisaram | tad bhaviṣyati sattvānāmarthāya hitāya sukhāya | devamanuṣyāṇāṁ sarvamantracaryānupraviṣṭānāṁ ca sattvānāmanuttarāyāṁ samyak sambodho, abhiprasthitānāṁ ca, upāyakauśalyamantracaryā sukhena sādhayiṣyanti| sarvasattvānukūlaṁ yogavidhānakarmānukūlaṁ kālaniyamaniṣyanditakarmasvakatāṁ nakṣatravāragrahayonikṣetrarāśisamodayām | tad bhaviṣyati sukhasādhanopāyaṁ mantrānuvartanaṁ sukhavipākaṁ tad bhaviṣyati te bodhisattvānāṁ viṣpanditavikurvaṇa ṛddhyadhiṣṭhānam ||
evamukte mañjuśriyā kumārabhūtena atha bhagavāṁ mañjuśriyaṁ kumārabhūtametadavocat | sādhu sādhu mañjuśrīḥ! yastathāgatametamarthaṁ paripṛcchase | tena hi śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye sarvasattvānāmarthāya ||
evamukte mañjuśrīḥ kumārabhūto bhagavataścaraṇayornipatya, niṣaṇṇo dharmaśravaṇāya ||
atha bhagavāṁ sarvāvantaṁ śuddhāvāsabhavanamābhayā sphuritvā, sarvabuddhāvalokanadyotanīṁ nāma samādhiṁ samāpadyate sma | samanantarasamāpannasya bhagavataḥ kāyānnīlapītāvadātamāñjiṣṭhasphaṭikavarṇādayo raśmayo niścaranti sma | nirgatya ca sattvānāṁ buddhakṣetrāṁ avabhāsya, sarvāṇi ca grahanakṣatrayoniṁ samāśrayarāśitārāṁ bhavanānyavabhāsya, gaganatalagatāṁ narakatiryakpretadevabhavanamanuṣyasarvasattvabhavanāni cāvabhāsya sarvaduḥkhāni ca pratiprasrabhya sarvasattvānāṁ punareva bhagavataḥ śākyamuneḥ kārye'ntarddhīyate sma ||
atha bhagavān śākyamunistasmāt samādhervyutthāya sarvāṁ tāṁ nakṣatragraharāśidevasaṅghānāmantrayate sma | śṛṇvantu bhavantaḥ sarvanakṣatradevasaṅghāḥ ! yo hyasmin dharmavinaye mantracaryāyāṁ samanupraviṣṭa iha kalpavisare tat sādhayet sarvamantrāṇāṁ sarvadravyakarmavidhānādiṣu, na bhavadbhistatra vighnaṁ kartavyaṁ sarvaireva sannipatitaiḥ rakṣāvidhānasānnidhyaṁ kathayitavyam | yo hyenaṁ samayamatikramet, tasya yamāntakaḥ krodharājā sarvanakṣatragrahāṇāṁ tatkṣaṇādevamaparyantalokadhātusthitānāṁ sasutānāṁ sabāndhavāṁ sapārṣadānānayati sma, sarveṣāṁ ca mūrdhani sthitvā pādenākramya vividhāni krūrakarmaṛddhiprātihāryāṇi darśayati sma, buddhādhiṣṭhānena prāṇairviyojayati sma, samaye ca sthāpayati sma, vikṛtarūpamātmānaṁ darśayati sma, ante sarvabhūtayakṣarākṣasanakṣatragraharāśayo nisattvagaruḍamarutamahoragagaṇā sarvairbhītāstrastāḥ, tharatharāyamānāḥ, mahāvikrośaṁ kurvāṇaḥ bhagavataḥ pādayornipatya prakampyamānā evamāhuḥ - paritrāyasva bhagavan ! paritrāyasva | sugata anāthāḥ sma, atrāṇāḥ sma, mahākrodharāja bhayabhītā jīvitaṁ no bhagavān samanuprayacchāsmākam | ityevamuktvā tūṣṇīmbhūtāḥ pravepamānagātrāḥ ||
atha bhagavān śākyamuniḥ | tāṁ nakṣatragrahasaṅghātāṁśca yakṣarākṣasapretapiśācamātaragaṇānāmantrayate sma | mā bhaiṣṭatha mārṣāḥ ! bho bhaiṣṭatha mārṣāḥ ! nāsti athāgatānāmantika upasaṅkrāntānāṁ bhayaṁ vā maraṇaṁ vā | sarvaduḥkhā nivāryo hi mārṣāḥ ! buddhaṁ śaraṇaṁ gacched, vipadānāmagryaṁ dharmaṁ śaraṇaṁ gacched, virāgāṇāmagryaṁ saṅghaṁ śaraṇaṁ gacched, gaṇānāmagryaṁ na tasya bhavati lomaharṣam | vāñchanti tattvo vākaḥ punarvādo mṛtyubhayaṁ sarvabhayaduḥkhebhyo mukta eva draṣṭavyaḥ | sarvasāṁsārikaṁ bhayaṁ na kadācid vidyate | duḥkhopaśamaṁ śāntiṁ nijvaraṁ sanniyataṁ bodhiparāyaṇaṁ padamavāpnuyāditi ||
atha tatkṣaṇādeva bhagavatā teṣāṁ sarvaduḥkhāni ṛddhyā pratipramugdhānīti yamāntakaśca krodharājā bhagavataścaraṇayornipatya, mañjuśriyasya kumārabhūtasya samīpe sanniṣaṇṇo dharmaśravaṇāya ||
sarve ca te grahanakṣatragaṇāḥ sarvaduḥkhāni ca pratiprasrabhyante sma | sarvaśca ketavo praśāntā niṣaṇṇāśca dharmaśravaṇāya svasthībhūtā ekāgramanaso bhagavantaṁ vyavalokamānā vismayotphullanayanā + dvilpamanasaśca saṁvṛttā abhūvaṁ ||
atha bhagavatā lokānukampārthaṁ tathā tathā dharmadeśanā kṛtā caturāryasatyasamprayuktā yathā yathā taiḥ sattvaiḥ kaiścit satyāni dṛṣṭāni kaiścidarhatvaṁ kṛtam, kaiścit pratyekabodhaḥ, kaiścidanuttarāyāṁ samyak sambodhau cittānyutpāditāni, sarvaṁ ca niyatāvyākṛtānuttarāyāṁ samyak sambodhau, sarvaiśca pithitānyapāpadurgativinipātāni devamanuṣyopapattau dvārāṇyutpāditāni, svargārgalamapāvṛtam | sarve ca samayamadhitiṣṭhanti ||
atha bhagavān śākyamunisteṣāmanuśayaṁ jñātvā, vinayakālasamayamanantarameva teṣāṁ vinītāṁ sattvāṁ jñātvā, dharmaṁ bhāṣate sma ||
ariduḥkhasamākrāntaṁ doṣajaṁ vinidhāśrayam |
abhāvo devagaṇāḥ sarve pṛjyante śāsane iha ||
ārabhadhvaṁ paraṁ vīryaṁ bodhisopānahetukam |
prāpnuyādeva saṅghātāḥ śāntanijvaramālayam ||
aśokaṁ virajaṁ kṣemaṁ nirvāṇaṁ vāpi naiṣṭhikam |
nirmalaṁ gaganatulyākhyaṁ abhāvaṁ tu svabhāvikam ||
paraṁ prāpsyathāninditaṁ divyaṁ sujuṣṭamanāvṛtam |
anityaduḥkhaśūnyārthamanātmaṁ tu samoditam ||
bhāvayanto divā sarvaṁ prāpsyante caiva naiṣṭhikamiti |
mantratantrābhidhānena caryā caiva sukhodayā ||
kathitā jinavaraiḥ śreṣṭhā mantrasiddhirudāhṛtā |
upāyaṁ sattvānāṁ agre niyogenaiva dhīmataiḥ ||
kathitā mantrasiddhistu phalakāle samodaye |
vicitraṁ karmaṇāṁ jāti vicitreva yojitā ||
vicitrā karmataḥ siddhirvicitraṁ karmayonijam |
vicitrā citrarūpeṇa mantrairebhirniyojitā ||
vicitrārthāḥ karmavistarā vicitraṁ karma ucyate |
karma cintyā tathā citraṁ acintyaṁ cāpi cintitam ||
tasmāt prārambhanmantrī mantracitreṣu puṣkalām |
rāśayaḥ kathitāścitrā teṣu jātā narā sadā ||
sadevāsuramukhyāstu vividhā prāṇivihaṅgamā |
teṣāṁ ca yāni cihnāni tāni siddhiṣu yojayet ||
meṣarāśau tathā jātaḥ manujā vā divaukasā |
bahvapatyo bahubhāṣyo surūpaścāpi jāyate ||
vaṇik śīlī tathā śūraḥ manujaḥ strīṣu varṇitaḥ |
vakro lubdhacittaśca bhūpatirgṛhasevinaḥ ||
tatrasthaścandramā proktaḥ sarvakarme prayojayet |
ādityo yadi dṛśyeta meparāśisamāśritaḥ ||
tatra karma sadā siddhi krūrakarmasuyojitām |
yānaṁ gamanaṁ caiva āsanaṁ śayanaṁ sadā ||
na bhajet tantramantrajño viruddhā sarvayogibhiḥ |
tatra jātaḥ sadā martyo mantraṁ deyābhicārukam ||
vṛṣarāśau tadā jāto manujo bhogavānsadā |
strīṣu kāntaḥ sadā lubdhaḥ dharmādharmavicārakaḥ ||
grāmyasevī sadādhyakṣo devarāṅgāni bodhatām |
tatrasthaścandramā jāto dhārmiko'sau sureśvaraḥ ||
bhavet tasya cittaṁ vai rājyamāśrayatā sadā |
tasya mantrā sadā deyā caityā jinabhāṣitaḥ ||
tena candrārthayuktenarāśrayo'rthanibodhitāḥ |
gamanāgamanaṁ karma smaśrukarma ca yuktimām ||
ācared grahakarmāṇi na kuryādyābhicārukam |
sarvakarmasamudyogaṁ mantrasiddhisukhodayam ||
ālikhenmaṇḍalādīnāṁ buddhabimbāṁśca kārayet |
siddhadravyasurāśreṣṭā sādhyamānā divaukasā ||
sidhyante mantribhiryuktā nakṣatreṣveva risiṣu |
mithunāyāṁ yadā jāto mānuṣo'tha divaukasaḥ ||
teṣāṁ ca gaticihnāni siddhikālaṁ nibodhatām |
āḍhyo udyuktacittaśca śaṭho mūrkho'tha jāyate ||
tatrastho yadi vikhyātaḥ nakṣatrā niśi bhūṣaṇam |
tataḥ kānto kavenmartyo bandhūnāṁ vallabhaḥ sadā ||
dhanāḍhyo yuktimantaśca maheśākhyo'tha jāyate |
śeṣai grahaiḥ krūraistu vividhaiścāpi kutsitaiḥ ||
jāyate dhūrttarāgārttaḥ vyādhibhiśca samākulaḥ |
nedadyustasya mantrā vai śāntikaṁ pauṣṭikaṁ param ||
kṣudrāṁ kaśmalāṁścaiva kravyādāṁ piśitāśinām |
krūrai grahamukhyaistu darśanāśca bhavet sadā ||
eteṣāṁ mantrasidhyarthaṁ krūrakarmeṣu yojaye |
niṣiaddhaṁ gamanaṁ tatra agrapañcavivarjitam ||
gamanāgamanayostatra na siddhiḥ sarvakarmasu |
kṣudrakarma tathā teṣāṁ dadyaḥ sarvato jānā ||
sitākhyau grahamukhyau tau pātakau dve pare'parau |
caturthā grahamukhyānāṁ darśanaṁ śreyasodbhavam ||
ubhau raktau ubhau kṛṣṇau darśanaṁ krūrakarmiṇām |
sitau śuklendumukhyau tau pītakau budhabṛhaspatau ||
arkāṅgārakaścaiva raktau tau diśi bhūmijau |
ṣaṇḍo rāho tathā kṛṣṇau vicitrā śeṣakā grahā ||
nānāgrahagṛhā proktā vicitrā dhātusubhūṣitāḥ |
vicitrākṛtayaḥ kecid vicitrapraharaṇodyatā ||
nānādhātugaṇādhyakṣā nānāṛṣipurātanai |
śiṣyante grahāṇāṁ sarvaṁ apsarābhiśca kinnaraiḥ |
gaganasthā varṇato yātā gatiyonividitā |
antarīkṣacarāḥ sarve nakṣatraiḥ sahacāriṇaḥ ||
vyomni dhānasamāyātā vicitrā gaticeṣṭitā |
maharddhikā prabhāvataḥ gatyā rūpaveṣasamāśrayāt ||
kathitā munivaraiḥ sarvaiḥ karmatattvārthayojitāḥ |
caturthe'hani saṁyuktāścatuḥsattvaniyojitāḥ ||
catvāro grahavarā proktā sito pīto'rthasādhakāḥ |
śeṣāḥ krūrakarmasu raktau kṛṣṇau ca yojitau ||
nācaret sarvakarmāṇi śāntikāni viśeṣataḥ |
kṛṣṇaraktau grahau hyetau tithau cāpi caturdaśī ||
nācaret sarvakāryāṇi kṣudrakarmāṇi sādhayet |
mānuṣe sādhayedarthī gaṇanāme śubhodayām ||
taireva kārayet kṣipraṁ āsanaṁ śayanaṁ sadā |
mandiraṁ ca viśeddhīmāṁ sarvadurgāṇi kārayet ||
karkaṭarāśijātastho dṛśyate manujāḥ śubhaḥ |
śāstā ca bhavet kṣipraṁ rājānaścakravartinaḥ ||
bhavante janmino bodho pūrvakarmasamudbhavaiḥ |
śukrendragrahamukhyānāṁ darśanaṁ caiva jāyatām ||
śubhe'hani śubhe deśe bodhisattva ajāyata |
puṣyanakṣatrayogena jāyante marupūjitā ||
buddhāstrailokyaguravo'nye'pi maharddhikāḥ |
rājyakarttā nikṛntā ca bahuprāṇinarādhipāḥ ||
jāyante vividhā loke śanyarkāṅgāracihnitāḥ |
kecijjanabhūyiṣṭhā martyā karmaparāyaṇā ||
jāyante vividhācārā puṣye jātāpi te sadā |
tasmāt karmaphalaṁ viddhi gatimātmānaceṣṭitā ||
kevalaṁ tu sadācārā grahakarmaniyojitā |
lokadharmānapekṣeha nirdiśanti tathā jināḥ ||
karma lokavaicitryaṁ lokadhātusamādhijam |
bhājanaṁ sarvalokanāmāśrayodbhavasambhavam ||
vicitraṁ kathitaṁ loke surāḥ ! śreṣṭhāṁ nibodhatām |
karmajaṁ hi purā pyāsī kathayāmāsa vatsalaḥ ||
sattvasādhāraṇā dhīmāṁ bodhisattvo maharddhikaḥ |
mañjughoṣastadā vavre sattvānāṁ hitakāmyayā ||
karmajaṁ kathitaṁ sarvaṁ mantratantrasavistaram |
eṣo vaḥ surāḥ sarve dharmo hyekena yaḥ sadā ||
karkaṭo rāśijātasya dadyānmantraṁ tu pauṣṭikam |
tataḥ pareṇa siṁhasya rāśirdṛśyati mānavām ||
siṁhajāto bhavenmartya aśūn lubdha eva tu |
strīśaṭho māṁsabhojī syād girikandaravāsinaḥ ||
senāpatya tathā nityaṁ kārayecca vasundharām |
mahīpālo mahādhyakṣaḥ krūrakarmā sadā śuciḥ ||
kṛtaghnaḥ kṛtamantraśca pāpakarmasadārataḥ |
mitradrohī sadā lubdhaḥ śaṭhaścaivamajāyata ||
grahaiścāpi sadā dṛṣṭā sitaiḥ pītaiśca dhīmataiḥ |
jāyate dhārmikastatra kṛṣṇaiścāpi śaṭhaḥ smṛtaḥ ||
tatra karma samuddiṣṭaṁ pauṣṭikaṁ siddhilipsitām |
uttiṣṭhaṁ khecaraṁ cāpi atimānasamodgatam ||
nānyaṁ karma samudvetaṁ samānaṁ cāpi varjayet |
tataḥ pareṇa siṁhasya kanyarāśiriti smṛtaḥ ||
tatra jāto bhaveddhūrtastaskaraḥ kṛpaṇaḥ śaṭhaḥ |
strīṣu kāntaḥ sadā lubdhaḥ krūraḥ sāhasikaḥ sadā ||
mūrkhaḥ paradārī ca stabdho mānonnataḥ sadā |
śubhanakṣatravāreṇa śubhadṛṣṭigrahoditaiḥ ||
pītaśuklairgrahairdṛṣṭā jāyante ca mahādhanāḥ |
śuddhamantraḥ sadā dhīmān śucivṛttisamāśraye ||
sambhūtā mantratantrāśca sādhayet mahītale |
kṣipramarthakarā ye tu puṣṭyarthā ye tu kīrtitā ||
sādhayenmantravit sarvāṁ jināṅgīkulayorapi |
jinendramukhyā ye mantrā bahudhā cāpi kīrtitā ||
sādhayenmantravit sarvāṁ rāśyartheṣveva jātiṣu |
tataḥ pareṇa bhaved rāśiḥ tulānāmani kīrtitā ||
prasiddhāṁ karmabhūyiṣṭhāṁ tannāsevet tadāśritām |
tulāyāṁ jāyate dhīmānmantrasiddhiṣu yojitaḥ ||
na kārayet sādhanāṁ sarvāṁ uttiṣṭhaṁ bhūnibandhanām |
sarvamantraprasiddhyarthaṁ gatiyoniṣu ācaret ||
dhūrtaḥ kṛpaṇo lubdhaḥ matsarī caiva jāyate |
tulāyāṁ rāśijātastho dṛśyate ca sadā rataḥ ||
taṁ kuryāt sadā mantrī tasmiṁ rāśau samāsṛtaḥ |
yaṁ na cācakṣate loke bhūmirarthārthasampadām ||
grahamukhye tadā jāto pītaiḥ śuklaiśca sarvataḥ |
na bhajenmantrasiddhiṁ ca yatnarakṣārthasampade ||
kṣaṇamātre tathā sarvaṁ sādhyantaṁ niyojitaiḥ |
śubhairgrahairyadā dṛṣṭaḥ pītaiḥ śuklaiśca sarvataḥ ||
mahātmā jāyate śūraḥ dhārmiko'tha narādhipaḥ |
krūratarairgrahairdṛṣṭaḥ śanyarkāṅgārasiṁhajaiḥ ||
tulāyā jātarāśyarthaḥ matsaro bhavate pumāṁ |
bahurogo daridraśca vyādhirogārtasamudbhavam ||
pracaṇḍaḥ sarvakarmeṣu krūraḥ sāhasikaḥ sadā |
na bhajecchāntikarmāṇi jinatattvāṅgabhāṣitam ||
raudraṁ kurute karmāṁ vajriṇe samudayoditām |
ābhicārukakarmāṇi nānāyuddhakṛtāni tu ||
tasmiṁ rāśau sadā tatra kule tatra samudbhave |
kutsitā jinavaraiḥ karma siddhimāyāti tatra tu ||
pradhānaguṇavistāraṁ prabhāvaṁ cāpi varjayet |
pravāsagamanaṁ caiva nācareddiśi māśujam ||
mandaraṁ vāhanaṁ cāpi sattvadhātukṛtākṛtam |
nācaret sarvakarmāṇi tasmiṁ rāśau divākare ||
vṛścikāttu samutpāde sattvayoni samāśrayet |
bhavate liṅgavaicitryaṁ kathyamānaṁ nibodhatām ||
tīvraḥ sāhasikaḥ krūro durdharṣo mānadarpitaḥ |
vakro lubdhastathā martyo jāyate vasudhātale ||
prājño dhārmiko vidvān vakraścaiva durāsadaḥ |
strīṣu kānto bhavenmartyaḥ kṛtajño dṛḍhaparākramaḥ ||
tantramantrasadodyuktaḥ sevāyāṁ gurupūjakaḥ |
darśanaṁ grahamukhyānāṁ śukracandrabudho guruḥ ||
praśastaṁ śreyasaṁ lakṣyaṁ āyurārogyavarddhanam |
teṣāṁ darśanasiddhyarthaṁ mantriṇāmūrdhvasādhane ||
śanyarkāṅgārakau rāhuḥ paśyati taṁ naraṁ yadā |
krūraḥ sāhasiko vakro jāyate raudrakarmakṛt ||
teṣāṁ ca vajriṇe mantrāḥ siddhyante krūrakarmiṇām |
nāgacchet sarvato martyo dineṣveva sukutsitaiḥ ||
tataḥ pareṇa dhanvākhyaṁ rāśimuktaṁ tathāgataiḥ |
jāyante bahudhā martyā gatideśasamāśrayāt ||
ante ca śobhanāḥ sarve bālyā duḥkhabhāginaḥ |
yathāvibhāganirdeśā āyuṣaḥ parikīrtitāḥ ||
tathā dhanārthaniṣpattiṁ vāciṣye arthasampadām |
svayoniṁ nāśayennityaṁ parayoniṁ vivarddhayet ||
vahapatyo bahubhāṣya bahurāgaratipriyaḥ |
asaṁyato bhavenmartyaḥ dhanūrāśisamāśrayāt ||
prabhuḥ śrīmāṁ sadā dakṣo dhārmiko vāpi jāyate |
darśanaṁ yadi mukhyānāṁ grahāṇāṁ sitapītakām ||
teṣāmācarenmantrā nānāpraharaṇodbhavām |
nānāśastraphalā vāpi vastrabhūṣaṇavāhanā ||
nānādhātukṛtāṁścaiva nānādhātuphalodbhavām |
siddhyante tasya mantraṁ vai munijuṣṭāṅgasambhavā ||
tataḥ pareṇa karmāṇi sarvadravyaistu kārayet |
prasavet sarvato mantrī gatideśaniratyayām ||
svālayaṁ vāhanam cāpi svasutāṁ ca niveśanam |
bhuṣajaṁ sarvamiṣṭaṁ tu mahārthaṁ cordhvagāminam ||
siddhaye tasya muktātmā kṣiprameva kare sthitā |
tataḥ pareṇa rāśyāyāṁ makarastho dṛśyate sama ||
teṣu jātaḥ sadā martyaḥ liṅgairetairhi lakṣayet |
mātṛbhakto pitṛbhaktaśca khyāto bahumataḥ prabhuḥ ||
duḥsahaḥ sarvaduḥkhānāmāḍhyo'pi dhanasañcakaḥ |
kṛpaṇo lubdhacittaśca śaṭhaścaivamajāyata ||
śukrendragrahadṛṣṭānāṁ sarvasampatti jāyate |
kṛṣṇaraktagrahā ye tu krūrakarmā tu pūrvavat ||
nāgacchet tatra mantrajñaḥ vidiśāṁ caiva sarvataḥ |
duṣṭāṁ sādhayet karmāṁ aniṣṭaṁ caiva varjayet ||
vamanagamanaṁ caiva uttarāṁ diśimāśrayet |
mahāsamudrārthagatāṁ dravyāṁ nauyānamāviśet ||
prāpnuyāt sampadāṁ tatra nimnamādhyakṣadeśajam |
tataḥ pareṇa kumbheti makarāt samuditāt paraḥ ||
kumbharāśisamākhyeyā sattvajātāśrayā sadā |
bahudhā bahuliṅgāstu kathitā te narottamaiḥ ||
vicitrā citrarūpāstu varṇajātisamāśrayāt |
śyāmavarṇo viśālākṣo jāyante bahumatā narāḥ ||
maithunāśaktavaste tu grāmyadharmārthacintakāḥ |
kṛtajñā dhārmikā proktā mantrajāḥ kumbharāśayaḥ ||
śuklapītā grahā dṛṣṭā loke'smin samprapūjitāḥ |
kṛṣṇaraktā grahā ye tu dṛṣṭajātisamodayā ||
vyaṅgā kṛpaṇayo mūrkhā capalāḥ taskarāvahā |
bahurogā daridrāśca jāyante mānavā sadā ||
teṣāṁ na kārayet karma uttamaṁ munipūjitam |
aṅgārthasambhavā yena dadyuḥ sarvakarmasu ||
na gacchet prāpya tīrāntaṁ ato naivāpi varṇitam |
kuryāt vajrakule karma mantrasiddhililipsayā ||
krūraṁ krūrakarmāntaṁ sphaṭ huṅkārabhūṣitam |
mantraṁ sādhayeccātra krodharājasuyojitam ||
siddhyante pāpakarmāstu raudrakarmāsu yojitā |
tataḥ pareṇa mīneti rāśiruktā tathāgataiḥ ||
tatrasthā mānavāḥ sarve dṛśyante bahuliṅginaḥ |
mīnarāśisamājātā rūpāṇyetāni samudbhavaiḥ ||
prabhurmānadhīḥ śrīmāṁ bhogasampacchatānvitaḥ |
prabhavaḥ sarvalokānāṁ jāyate'sau mahītale ||
kṣipramarthakaro dhīmāṁ narādhipo'tha ajāyata |
śukrendudarśanājjātaḥ bhavelloke narottamaḥ ||
darśanād budhajīvānāṁ dhanāḍhyo'thamajāyata |
prāṁśumūrttirviśālākṣaḥ strīṣu kānto bhavet sadā ||
bahvamitro narādhyakṣaḥ kuṭilaścaivamajāyata |
bahumitro'tha śukraśca jāyate mitravatsalaḥ ||
tataḥ pareṇa krūro vai grahamukhyo divākaraḥ |
paśyate yadyasau martyān śanirāhusu bhūmijā ||
tadā kaṣṭamiti dhvajaḥ krūraścaiva jāyate |
pūrvavat kathitā hyete grahāḥ kṛṣṇāntaśuklayoḥ |
kuryāt sarvakarmāṇi mīnarāśisamāśrayāḥ |
tatrasthaścandramāṁ paśyet sarvāṁścaiva sādhayet ||
ataḥ pareṇa rāśīnāṁ gajamānuṣamānuṣām |
gandharvā rākṣasā garuḍāścāpi pannagāḥ ||
teṣāṁ svarūpato jātigatideśamacihnitaḥ |
manā udbhavasteṣāṁ liṅgairevaistu lakṣayet ||
yathā sattvaprakṛtiśca tathā liṅgaṁ vibhāṣyate |
svamantrā bhāṣitā hyetaiḥ teṣāṁ caiva niyojayet ||
rāśayaḥ kathitā loke dvādaśaiva gaṇodbhavāḥ |
gaṇitā grahamukhyaistu nakṣatraistu niyojitāḥ ||
saṁkṣepāt kathitā hyete kathyamānātivistarā |
mānuṣāṇāṁ tadā cakre nakṣatre grahamaṇḍalaiḥ ||
ata ūrdhvaṁ tu devānāṁ ṛṣīṇāṁ ca maharddhikam |
jñānaṁ pravarttate tatra etanmānuṣaceṣṭitam ||
acintyā buddhadharmāṇāṁ jñānadṛṣṭi narottamām |
sādhayet sarvamantrajñaḥ rāśijātau samudbhavā ||
+ ranakṣatrāṁ tithayo nityaṁ śuklapakṣe samācaret |
siddhisteṣu sadā proktā kṛṣṇe kṛṣṇakarmiṇām ||
grahaiḥ sitaiḥ pītaiḥ dinaiścaiva samācaret |
śuklapūrṇagatā candre paurṇamāsyeṣu yojayet ||
pratipacchuklapakṣe tu tṛtīye caiva rocayet |
pañcamī saptamī caiva daśamyekādaśodbhavām ||
trayodaśyāṁ tathā śukle sarvakarmāṇi ācaret |
puṣṭyarthaṁ śāntiyogaṁ ca gamanāgamanaṁ śubhāśubham ||
ālokhyā mantratantrasthaṁ nṛtyagītaratiḥ sadā |
bhūṣaṇaṁ yānamāvāsaṁ kṣurakarmaṁ ca dhīmatā ||
prayoktāḥ sarvato vidvāṁ martyaiścāpi śrīmataiḥ |
bhogasampatsadāsiddhiriṣṭasattvasamāgamam ||
nirdiṣṭaṁ munimukhyaistu anya anyakarmāṇi anyataḥ |
dhanārthibhiḥ śrīmataiḥ kṣipraṁ kuryānmantrārthasādhanam ||
+ + + + + + + + + candraśukragururbudhaiḥ |
vārairgrahavarairdivyaiḥ supūjitaiḥ śucimaṅgalaiḥ ||
tithiyuktaiḥ samāsena nirdiṣṭaiścāpi bhāvayet |
ghorairghorarūpaistu grahairmantraistithibhiḥ sadā ||
ācared raudrakarmāṇi kṛṣṇe kṛṣṇakarmiṇām |
gatideśasamāsaṁ ca yuktimantrārthasādhane ||
grahā rāśyarthanakṣatrā tithayaśca samoditā |
karmasiddhiprabhāvaṁ ca niyamaṁ sarvakarmasu || iti |
bodhisattvapiṭakāvatasaṁkānmahāyānavaipulyasūtrād āryamañjuśriyamūlakalpāt saptadaśamaḥ paṭalavisarāt tṛtīyo jyotiṣajñānapaṭalavisaraḥ parisamāpta iti |
atha viṁśaḥ paṭalavisaraḥ |
atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīstvadīyakalpavisare sarvabhayotpādanimittanirghātagatāni āścaryanimittaliṅgāni kathayanti śubhāśubhaṁ subhikṣadurbhikṣapararāṣṭragamanaṁ anāvṛṣṭimativṛṣṭiṁ sattvānāṁ sūcayanti mahāsādhanādiṣu yo vighnaṁ kārayanti tato sādhakena ca mantavyaṁ sādhyāsādhyāni ca tasmiṁ deśe kartavyamakartavyeti jñātavyam| tato yadi na śobhanāni nimittāni bhavanti tasmād deśādapakramya anyatra gatvā sādhayitavyāni ||
atha cecchobhanāni nimittāni bhavanti | tasminneva deśe sādhayitavyāni | tatraiva ca sthātavyam | evaṁ jñātvā sādhakena mantracaryābhiyuktena kartavyamakartavyamiti mantracaryāyāṁ nimittāni jñātvā śubhāśubhaṁ boddhavyamiti ||
atha khalu mañjuśrīḥ kumārabhūto bhagavataḥ pādayornipatya punarapyevamāha - tat sādhu bhagavāṁ deśayatu nimittajñānaparivartavisaram | tad bhaviṣyati sarvasattvānāṁ hitāya sukhāya sarvamantracaryābhiyuktānāṁ bodhisattvānāṁ mahāsattvānāṁ śubhāśubhaphalodayanimittaliṅgāni | yaste sarvasattvā mantracaryānupraviṣṭā sādhyāsādhyaṁ kālanimittaṁ jñātvā sthātavyaṁ, prakramitavyamiti paśyante ||
evamukte bhagavāṁ śākyamuniḥ mañjuśriyaṁ kumārabhūtamāmantrayate sma | tena hi mañjuśrīḥ ! śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye'haṁ te ||
ādau tāvad bhavelliṅgamutpātānāṁ samodayam |
mahad bhayamanādisthamamānuṣāṇāṁ tu ceṣṭitam ||
sarve ca grahanakṣatrāḥ kūṣmāṇḍā graharākṣasāḥ |
mātarā devatāścaiva sarve pretā maharddhikāḥ ||
darśayanti tadā liṅgaṁ mahotpātānāṁ ca sambhave |
ādimantaṁ tato madhyaṁ aśubhaṁ caiva te tadā ||
bhūmisthitirnāśakaṁ ca kathayanti vividhāśrayāt |
sarvamānuṣasattveṣu bhūtale'sminnibodhatām ||
kabandhā vividhāścāpi pakṣiṇaśca samākulāḥ |
dṛśyante sarvato loke tasmād deśādapakramet ||
rātrau śakrāyudhaṁ dṛṣṭvā dhanuścāpi viśeṣataḥ |
śaranārācapāśāśca vividhā praharaṇodbhavāḥ ||
dṛśyante gaganād rātrau tasmād deśādapakramet |
candrabimbe yadākāśe dṛśyante vikṛtarūpiṇaḥ ||
kabandhā puttalāścaiva nṛtyantā gaganālaye |
suṣiraṁ chidramityāhurdṛśyate śaśimaṇḍale ||
puruṣā uccanīcāśca yudhyantāṁ śaśimaṇḍale |
dṛśyeyurmānuṣe loke tasmād deśādapakramet ||
vividhā prāṇaharāścāpi nānābhūtagaṇāstathā |
nṛtyamānāśca yudhyeyustasmād deśādapakramet ||
maṇḍalākāraṁsaṅkāśaṁ dṛśyasthaḥ śaśimaṇḍalam |
tādṛśaṁ tu tato dṛṣṭvā tasmād deśādapakramet ||
yuddhyantāṁ sarvasaṅkhyāṁśca dṛśyante śaśimaṇḍale |
ekastatra patet kṣipraṁ yasya yo diśimāśritaḥ ||
taṁ devadiśimityāhuḥ bhūpatirmṛyate dhrūvam |
tādṛśaṁ dṛṣṭvā sattvākhyaṁ vividhākārasambhavam ||
acirāt tatra bhayāt kṣipraṁ tasmād deśādapakramet |
śaranārācaśaktiśca dṛṣṭvā tatra niśākare ||
taskaropadravaṁ kṣipraṁ śastrasampātajaṁ bhayam |
dṛṣṭvā vikṛtarūpāstu nānāsattvasamāśrayām ||
rātrau bhūtale candre tasmād deśādapakramet |
kṛṣṇavarṇā vihaṅgāstu śuklā caiva sapītalāḥ ||
raktāścaiva tathā dhūmrāḥ svabhāvavikṛtāśrayā |
te vai vivarṇavarṇāstu dṛśyante bhūtale yadā ||
tādṛśaṁ lakṣaṇaṁ dṛṣṭvā tasmād deśādapakramet |
śuklā pakṣā bhavet kṛṣṇā kṛṣṇā pakṣā tathā sitā ||
dṛśyante vikṛtarūpāstu vihaṅgāścaiva mahītale |
tādṛśaṁ lakṣaṇaṁ dṛṣṭvā tasmād deśādapakramet ||
mṛgakroṣṭukagaṇāḥ sarve praviśeyurgrāmamālayam |
śvāpadā vyālino dhūrtā mlecchopadravataskarāḥ ||
bhaveyurbhayakṛtaṁ teṣāṁ durbhikṣaṁ vāpi varṇitam |
vividhā bhūtagaṇāścāpi dṛśyante tu mahītale ||
vikṛtāvikṛtarūpiṇyaḥ yakṣarākṣasakinnarāḥ |
divā rātrau tathā nityaṁ nṛtyante ca mahītale ||
tādṛśaṁ lakṣaṇaṁ dṛṣṭvā tasmād deśādapakramet |
naranārīkumārāṁśca krandeyurbhṛśaṁ bhūtale ||
rātrau divā tathā nityaṁ vyādhistatra mihāgamaḥ |
uragā vikṛtabībhatsā dṛśyante vasudhātale ||
gṛhe rathye tathā bhindhyā mandire vṛkṣasannidhau |
sarvato vyāpya tiṣṭhante bhavet tatra mahābhayem ||
mahāmāryopasargaṁ ca viṣavisphoṭamūrcchanam |
durbhikṣaṁ rāṣṭrabhaṅgaṁ ca bhavet tatra janāgame ||
vikṛtāvikṛtabībhatsā pakṣiṇaśvānakroṣṭukā |
ūrdhvatuṇḍā yadākāśe ravante vikṛtānanā ||
ardharātrau tu madhyāhne ubhe martye ca kutsitā |
bhavenmahābhayaṁ kṣipraṁ paracakrasamāgamam ||
durbhikṣamativṛṣṭiśca bhavet tatra samāsataḥ |
māsamekena saptāhānmahāduḥkhopapīḍitāḥ ||
anyonyaṁ bhūtale vāsā mānuṣā taskarāgninā |
mahāśastrabhayaṁ tatra tasmād deśādapakramet ||
gaganasthā sarvato meghā dṛśyante ca vakrasambhavā |
sphuṭākārātha raudrāśca tīvragarjananādinaḥ ||
saptasphuṭā dviścaturvā ca dṛśyante uragāśrayāḥ |
sughorā ghoravakrāśca dṛśyante gaganāśrayā ||
tādṛśaṁ lakṣaṇaṁ dṛṣṭvā aciarāt tatra mahābhayam |
mahāmāryopadravaṁ ca jvaro vyādhiḥ rogāścaiva mahābhayāḥ ||
sadyaḥ prāṇaharāḥ kṣipraṁ viṣāḥ sthāvarajaṅgamāḥ |
utsṛjanti tadā meghāṁ tadā vṛṣṭiṁ ca dāruṇam ||
naśyate bhūtayastatra anyonyā nirapekṣiṇaḥ |
tādṛśaṁ lakṣaṇaṁ dṛṣṭvā tasmād deśādapakramet ||
mahāprapātadurbhikṣamulkāpātāṁ samantataḥ |
dhūmaketośca nirghātāṁ diśādāhāṁ kathayiṣyāmi te ||
śṛṇu prapātaṁ dṛśyasthaṁ ulkināṁ caiva jāyate |
rātrau divā samantā vai ulkāpāto bhaved yadi ||
mahābhayamanārogyaṁ jñātvā mantrī vrajet tataḥ |
maholkājvalamānāyā diśaṁ gacchet vai sadā ||
tādṛśaṁ nṛpatīnāṁ bhaṅgaḥ yato vaktraṁ tato bhayam |
vidiśāṁ patate ulkāṁ samantādvai niśi sarvadā ||
tatra deśe mahāvyādhiḥ durbhikṣanṛpaghātanam |
divārātrau yadā ulkā patate vai samantataḥ ||
tādṛśaṁ ca bhavenmṛtyurnṛpatīnāṁ ca mantriṇām |
taṁ buddhvā mantrajāpī syād jñātvā tasmāddeśādapakramet ||
ulkinaḥ prapate yuddhād yato pucchastato bhayam |
anyā vā dṛśyate bhaṅgo nṛpatīnāṁ raṇasaṅkaṭe ||
mahākṣobhaṁ tadā cakre maholkā grahacihnite |
samantāt patate kṣipraṁ tasmād deśādapakramet ||
yādṛśaṁ ulkamāveśya āśrayāt patate sadā |
tāṁ diśaṁ vyādhidurbhikṣaṁ rāṣṭrabhaṅgaṁ ca jāyate |
gamanāgamanayormṛtyustārakāṇāṁ tadāśrayāt |
yo'yaṁ nakṣatrajātasthaḥ tasya mṛtyubhayaṁ bhavet ||
dvirātrānnaśyate janturnakṣatrā patate bhuvi |
narādhipānāṁ ca sarveṣāmeṣa eva vidhirbhavet ||
yo'yaṁ paśyate devaḥ iṣṭaṁ + ṣvedamākulam |
rātrau darśane'vaśyaṁ pratimāyāṁ divā tadā ||
tasya mṛtyubhayaṁ vidyānmāsaiḥ ṣaṭbhistadā smṛtaḥ |
pratimā calitā yasya devateṣṭasya jantunaḥ ||
hasate rudate caiva taṁ deśaṁ varjayet sadā |
pratimā patate caiva viśīryate vā svakātmanā ||
tasya bhaṅgaṁ bhavet kṣipraṁ gṛhāścaiva narādhipe |
kurvanti vividhākārāṁ liṅgāṁ vividharūpiṇām ||
pratimā yadi dṛśyasthā devāyatanamandire |
tādṛśaṁ tu tato dṛṣṭvā tasmād deśādapakramet ||
samantāt sarvato mantrī paśyeyuḥ pratimāṁ sadā |
vikṛtarūpabībhatsāṁ nānāvikṛtamāśritām ||
svayaṁ vā paśyate mantrī anyairvā bhuvi |
tādṛśaṁ lakṣaṇaṁ dṛṣṭvā tasmād deśādapakramet ||
argharātre tathā yāme tṛtīye'rdhe yadi dṛśyate |
tārakāṇāṁ mahāvṛṣṭiṁ tasmād deśādapakramet ||
caturthabhāge tathā rātrau tārakā kṣipragāminaḥ |
khadyota iva gacchanti taṁ deśaṁ sarvato na bhajet ||
basudhātalena gacchanti tasmiṁ deśe tato vrajet |
yatra saṁśayate vṛṣṭi yatra gacchanti tārakāḥ ||
taṁ deśaṁ mā viśet kṣipraṁ yatra vṛṣṭi mahad bhayam |
taṁ deśaṁ naśyate kṣipraṁ paracakrasamāgamam ||
durbhikṣaṁ śastrasampātaṁ taṁ vidyāt deśamākulam |
cororagavyālānāṁ mlecchadhūrtasamāgamam ||
taṁ deśaṁ narādhipāṁ nityaṁ pravaset sarvato diśam |
viluptarājyo vibhraṣṭaparacakrasamāśritaḥ ||
varṣā aṣṭa ekaṁ ca taṁ deśaṁ tatra lebhire punaḥ |
prāpnuyāt tadā rājyaṁ deśādāgamanaṁ punaḥ ||
jñātvā dupakramāt sarvāṁ vikriyāṁ kriyayojitām |
kriyākālaṁ samāsena taṁ jāpī ārabhet sadā ||
ulkāpāta mahānto vai dṛśyate yadi miśritam |
samantānnityakālaṁ ca tasmād deśādapakramet ||
ulkino bahudhākārā dṛśyante vividhāśrayā |
vicitrā citrarūpiṇyaḥ yakṣiṇyaśca maharddhikāḥ ||
jvalantāṁ vaktradeśābhyāṁ kravyādāṁśca piśācikāḥ |
tasmāt parīkṣayedulkāṁ liṅgairebhiḥ samoditām ||
atidīrgha tathā hrasvo madhyāścaiva prakīrtitā |
caturhastā dvihastā vā hastamātrapramāṇataḥ ||
dṛśyante bhūtale martyairāśrayante mahodayā |
mahāprāṇā svarūpāśca devataiṣā maharddhikā ||
vicitrākārarūpāstu hūtāste ca divaukasām |
devāsure'ya saṅgrāme vartamāne mahadbhaye ||
śakramājñāmiha kṣipraṁ gacchante'tha bhūtale |
jambūdvīpagatāṁ martyāṁ narāśyakṣāṁ narādhipām ||
paśyante sarvalokāṁśca dharmādharmavicārakām |
mātṛjñā pitṛbhaktāśca kule jyeṣṭhāpacāyakā ||
mahāmantradharā sarve jāpino yadyajāmbūdvīpagatā narāḥ |
tadā devā mahotsavāpi jāyante tadā daityāṁ kurvante ca parābhavam ||
dharmiṣṭhā bhūlate martyā jāmbūdvīpanivāsinaḥ |
mahotsāhaṁ tadā kāle tṛdaśādhyakṣo'tha vāsavaḥ ||
tadā bhagnavatotsāhā asurā bhinnamānasā |
abhimānaṁ labhetāṁ yena pātāle tena tāḥ ||
praviśante svapuraṁ tatra bhinnamānā kṛtavyathāḥ |
mahāpramodaṁ tadā devā lebhire tṛdaśeśvarāḥ ||
tadā jambūdvīpe'tha sarvatra subhikṣamārogyate janāḥ |
svasthā ca sarvato jagmuḥ naranārī gatavyathā ||
tasmāt sarvaprakāreṇa buddheḥ bhaktiḥ kṛthe janāḥ |
dharmasaṅghe ca bhūyiṣṭhe gatadvandve nirāmaye |
pūjāṁ kurutha martyāto lālilipsaḥ sarvasampadām |
mantracaryāṁ tadā cakre vavre vācāṁ śubhodayā ||
daśakarma yathālokāṁ sampratiṣṭhā niropagām |
kurudhvaṁ janasampātāṁ tridhā śuddhena mānasāḥ ||
viratiḥ prāṇivadhe nityaṁ adattaṁ vāpi nācaret |
na bhajedaṅganādanyāṁ agamyāparivarjitām | japet ||
santuṣṭiḥ svena dharmeṇa saṅkurudhva janasattamāḥ |
mṛṣāvādaṁ na bhāṣeta vipākaṁ yadyaduḥkhadam ||
nābhāṣet karkaśāṁ vāṇīṁ sarvasattvārthaduḥkhadām |
yatkiñcit kleśasaṁyuktāṁ vācādarthavivarjitām ||
śūnyā dharmārthasaṁyuktāmabhinnāṁ nācaret sadā |
paiśunyaṁ varjayennityaṁ vacanaṁ parabhedane ||
kliṣṭacittasya sarvatra niṣiddhaṁ munipuṅgavaiḥ |
abhidhyaṁ nācaret karma parasattvopakāriṇaḥ ||
yo yasya sadā sṛtaṁ na kuryād dveṣasamutthitam |
vyāpādaṁ varjayet karma sattvadveṣamanāspadam ||
upaghātaṁ parasattvasya na kuryāt sarvato janāḥ |
mithyādṛṣṭiṁ na kuryāntāṁ sarvadharmavināśinīm ||
nāsti dattaṁ hutaṁ caiva na ceṣṭamantrasādhane |
na sidhyante tathā mantrāḥ sarvatantrārthakalpitāḥ ||
na buddhānāṁ sukhotpattiḥ na śāntaṁ nirvāṇamiṣyate |
na cāpi caryā tathā bodho pratyekārthasambhavām ||
na cārhatvaṁ bhuvi loke'smiṁ nāpi dharmeṣu jāyate |
svabhāvaiṣā vividhā loke arthādarthatathātathā ||
evamādyāṁ anekāṁśca vividhākāracihnitā |
na tāṁ bhajet sadā mantrī pāpadṛṣṭisamudbhavām ||
daśakarma yathā proktā viratyā svargopagā smṛtāḥ |
bhāvanā caiva phalaṁ teṣāṁ nirvāṇāmarthasambhavām ||
aniṣṭā tu bhave loke tadā surāṇāṁ parājayam |
daityānāṁ vardhate mānaḥ atidarpārthasambhavām ||
janālaye tadā sarvaṁ jambūdvīpanivāsinaḥ |
bādhyante vyādhibhiḥ kṣipraṁ anyonyāṁ te'pi mūrchitā ||
janādhyakṣāstadā sarve anyonyāparādhinaḥ |
kṣipraṁ naśyanti te sarve munidharmārthavarjitāḥ ||
samare kruddhacittānāṁ śastrasampātamṛtyavaḥ |
na te bheje devamukhyānāṁ tarjanyāpadyanālaye ||
buddhaṁ dharma tathā saṅghaṁ na pūjedaśubhā nṛpā |
na mantrāṁ japtu te kṣipraṁ te nṛpā tasthure sadā ||
vinaśyante tadā lokā vividhāyāsamūrchitāḥ |
tataste daityavarāḥ kṣipraṁ susaṁrabdhā ruroha tam ||
sumeruparvatamūrdhānamāviśante janasattamāḥ |
pariṣaṇḍo tadā mero vibhajenmandirā śubhau ||
samantādvanavidhvastaṁ divaukasāṁ kārayanti te |
vividhā rathavarai rūḍhā nānābharaṇabhūṣitā ||
nānāpraharaṇā dadyuḥ puraḥ śreṣṭhāṁ parājayām |
tataste kharaṁ bheje apsarāṇāṁ bhaja jagrahe ||
īśvarāḥ prabhavaḥ sarve asurāste valadarpitāḥ |
jagrāha surakanyāṁ vai sudhā caiva ca bhojanam ||
tataste suravarāḥ śreṣṭhāḥ praviṣṭāḥ nagarottamam |
merumūrdhni tato gatvā nagaraṁ darśanāśrayam ||
śakrānuyātā sarve vai piśitā dvārapurottame |
na tu māyā purī bhītiḥ upajagmu mudāśrayam ||
nivartya tatra vai sarve svālayaṁ jagmu te surā |
yadekā mantrasiddhistu nivaśerjanyumāśrayam ||
japtamantro'pi vā martyaḥ nivasaṁ tatra ālaye |
tatra deśe na cārtīni na durbhikṣaṁ na śatravaḥ ||
na rogā nāpi bhayaṁ vidyājjaptamantre sthite bhuvi |
na cāsyā dasyavaḥ sarve śaknuvantīha hiṁsitum ||
na cārtimṛtyavastatra amaryādā pravartate |
na rujā vyādhisammūrchā jvararogāpahāriṇaḥ ||
bibhyante bhūtale tasmiṁ japtamantro yadāśrayaḥ |
ye'tra mantravarā hyuktā jinendrakula + dbhavā ||
abjāke tu tathā mantrā mantriṇaṁ mantrapūjitāḥ |
tatra mantravarāṁ mantrī jahnujopamaharddhikām ||
tadā te suravarā śreṣṭhā asurāṇāṁ tu parājayaḥ |
evamuktā guṇā hyatra dṛśyate bhūtale kadā ||
tārkikā vividhākārā kathayantīha mahītale |
grahameṣo iti śrtyā avatārārthavistarā ||
gītaṁ ṛṣivarairjñānamulkināṁ grahacihnitām |
nirdiṣṭaṁ tatra nirdeśaḥ nighātasya pravakṣyate ||
ulkāpāte yadāṁ lokā nirghāto bhuvi maṇḍale |
pradyunnāgarjanā kasmācchrūyate ca mahītale ||
bhṛśaṁ cucukṣutra taddeśaṁ tithirebhi samāyutaiḥ |
atulyaśabdanirghoṣa raudrāṁ vāpi tamāhvayām ||
śrūyate garja ca kṣipraṁ mahāmeghavacaḥ śrūyate |
ṣaṣṭhyacamathamaṣṭamyāṁ trayodaśyāmatha śrūyate ||
kṛṣṇapakṣe tathā nityaṁ dvādaśyāṁ tu caturdaśī |
nakṣatrairebhi saṁyuktā vāraiścāpi grahottamaiḥ ||
aśvinyāṁ kṛttikānāṁ ca bharaṇyāṁ yātaṁ nibodhatām |
pūrvabhadrapade caiva ārdrāmaghāśleṣasaṁyukte ||
+ + + + + + + + + grahaiścāpi supūjite |
śanyarkāṅgārakaiḥ krūraiḥ bhūmyā nipatate yadā ||
avarṣodakarmā krūraṁ śabdo nighāta ucyate |
mahad bhayaṁ tatra deśe vai durbhikṣaṁ rāṣṭramardanam ||
paracakrabhayaṁ vidyānnānāvyādhimahadbhayam |
nirghātaṁ patate corvyāṁ nakṣatrairebhi kīrtitaiḥ ||
vārairaśubhaiścāpi grahaiḥ kṛṣṇaraktakaiḥ |
tatra deśe nṛpo bhṛśaṁ hanyate śastribhiḥ sadā ||
tasmiṁ kāle raudre ca karmāṇi tatra deśe tadā japet |
vividhā vyādhayastatra arthanāśaśca dṛśyate ||
mṛtyustatra bhaved vyādhirdurbhikṣaiścāpi ninditaiḥ |
anāvṛṣṭi sadākāle dvādaśābdāni nirdiśet ||
paścimāṁ diśamāśritya prapate bhūtale nabhāt |
nirghātaṁ mṛtyusaṅkīrṇaṁ dṛśyate mṛtyutaskaraiḥ ||
madhyāhne tu tadā kāle yuvāpyastamite'pi vā |
udayantaṁ bhāskaraṁ rakte suśabdaiḥ śrāvakairevam ||
triḥsandhyāt kutsitaḥ śabdaḥ śeṣakāle tu tuṣṭaye |
ardharātre yadā śabdaḥ nirghātasya mahad bhayam ||
guptāṁ puravarāṁ tatra kārayantu nṛpottamā |
nānāmlecchagaṇā dhūrtā taskarādhiṣṭhitāpi te ||
paradravyopakārārthaṁ kurvantīha mahītale |
śeṣakāle bhavecchabdaḥ nirghātasya supuṣkalam ||
mantrimukhyo bhavet tatra bahuvyādhisamākulam |
bahuvyādhitatvaṁ ca nṛpāstasya vidhīyate ||
patnī vā hanyate tasya mantrimukhyasya hanyataḥ |
sarve saulkikāstatra nānājātisamāśritāḥ ||
hanyante mṛtyunā te'pi tathā jīvakasevakā |
prakṛṣṭā vaṇijā mukhyā niyuktā sarvato nṛpāḥ ||
madhyāhnaparimityāhuḥ ṛṣibhūto rave tadā |
nirghātamatule śabdaṁ yadā śuśrāvate janāḥ ||
vyādhibhirvyastasarvatra bhavatīha mahītale |
anyathā tumulaṁ śabdo yadi śuśrāva mānavā ||
akasmāt sarvato nityaṁ nṛpastatra na jīvate |
dakṣiṇāṁ diśamāśṛtya nirghāto patatecchubhaḥ ||
vidyuccordhvaṁ tathā vṛṣṭiracirāt taṁ vinirdiśet |
pūrvāyāṁ diśimāśritya śuśruvaḥ yadi nādite ||
nirghātasya bhavet tatra prācyādhyakṣo vinaśyati |
himādrikukṣisanniviṣṭā janāstatra nivāsinaḥ ||
śuśrāva śabdaṁ mahābhairave grahe cihnite |
tasmiṁ deśe janādhyakṣo vinaśyante mlecchataskarāḥ ||
vatse vatsāśca ye mukhyā nepālādhipatistadā |
hanyante śatrubhiḥ kṣipraṁ nānādvīpanivāsinaḥ ||
vidikṣu bhairavaṁṁ nāde ūrdhvamuttarato bhavet |
kāmarūpeśvaro hanyā gauḍādhyakṣeṇa sarvadā ||
lauhityāt parato ye vai jarādhyakṣātha jīvinā |
kalaśāhvā carmaraṅgāśca samotadyāśca vaṅgakāḥ ||
nṛpāṁśca vividhāṁ hanyā saśabde bhairavā grahe |
pūrvadakṣiṇato bhāge yadi śabdo mahad bhayam ||
kaliṅgā kosalāścaiva sāmudrā mlecchavāsinaḥ |
hanyante śastribhiḥ krūraiḥ tadādhyakṣāśca nṛpā carāḥ ||
pūrvapaścimato bhāge yadā śabdo mahān bhavet |
meghagarjanavat krūro divārātrau mahāmbude ||
taṁ nirghātamiti vedmi devasaṅghā nibodhatām |
śubhāśubhaṁ tadā cakre mānuṣāṇāṁ janottamāḥ ||
yadā śubhe ca nakṣatre lagne cāpi śubhottame |
tithiśreṣṭhe site cāpi śabdo śuśrāva medinīm ||
śubho subhikṣamārogyaṁ sampat krīḍāya sādhanam |
siddhamantrastu jāyet varadā jāpināṁ sadā ||
tadā kāle bhavet siddhiḥ sarvakarmasu yojitā |
krūrairgrahaiścāpi vidyāt śubhaiścāpi phalodayā ||
karmasiddhirbhavet tatra sarvakarmasu yojitā |
nirghātā bahudhā proktā kṣmātale'smina nibodhatā ||
kecit prāṇaharāḥ sadyaḥ kecit satyaphalodayā |
sarvārthasādhanā kecicchabdā gambhīranādinaḥ ||
taṁ ca śabdaṁ śruyāt kṣipraṁ devasaṅghā nibodhatām |
dhīro gambhīrayuktaśca stanitaṁ cāpi garjite ||
dīrghadundubhayo yadvat tacchabdasammukhāvaham |
sa śabdo bhairavaḥ krūro yathānirdiṣṭakārakaḥ ||
ulkāpātasame kāle bhūmikampānna jāyate |
śabdaṁ krūranirghoṣaṁ nirdiśaṁ cāpi yojayet ||
mahad bhayaṁ tadā vidyāt sarvanirdeśabhāmimām |
sattvāghātaṁ tato vidyāt durbhikṣaṁ vyādhisambhavam ||
amānuṣaṁ ca tadā cakre māyopadravādikam |
bhūpālāṁ tadā mṛtyurdivasaistriṁśaviṁśatiḥ ||
yathoddiṣṭakarāḥ sarve śabdā raudraninādite |
bhūmikampaṁ tu nirdikṣye kathyamānaṁ nibodhata ||
nakṣatreṣveva kampā ye + + + + + + + + + + + + + |
tithibhiḥ sarvatra yojyaṁ syānnakṣatraṁ cāpi yuktavām ||
nirghāte yathā sarvaṁ karmeṣveva yojayet |
aśvinyāṁ calitā bhūmirdurbhikṣaṁ cāpi nirdiśet ||
bharaṇyāṁ kṛttikāṁ caiva ubhau kampau sukhaudayau |
rohiṇyāṁ mṛgaśiraḥ kampo jāyate arthasampadaḥ ||
ārdraḥ punarvasuścaiva nakṣatrā paricihnitau |
eṣu kamped yathā pṛthvī tatra deśe mahadbhayam ||
madhyadeśā vinaśyante taddeśāśca narādhipāḥ |
puṣye yadi kampyeta mūrvī bhūtalavāsinīm ||
tatra deśe śivaṁ śāntiṁ subhikṣamārogyaṁ vinirdiśet |
āśleṣāyāṁ calate kṣipraṁ kṛtsnā caiva vasundharā ||
tatra deśe samākīrṇaṁ mlecchataskararaudribhiḥ |
maghāsu calitā bhūmiḥ sarveṣveva na sarvataḥ ||
aṅgadeśe vinaśyante māgagho nṛpatistathā |
māgadhā janapadāḥ sarve pīḍyante vyādhitaskaraiḥ ||
ubhau phalgunanakṣatre kṣmākampo yadi jāyate |
himādrikukṣisanniviṣṭā gaṅgāmuttaratastadā ||
hanyante vyādhibhiḥ kṣipraṁ vṛjimaithilavāsinā |
vaiśālyāmadhipāḥ sarve hanyante artibhistadā ||
vividhā mlecchamukhyāstu himādreḥ sānusambhavāḥ |
nivastāḥ kukṣimadhye vai nitambeṣveva droṇayaḥ ||
mlecchādhyakṣavarā mukhyā hanyante'stribhiḥ sadā |
hastacitrau yadā bhūmiścalate sandhyayoryadā ||
mlecchataskaranarādhyakṣā hanyante śastribhiḥ sadā |
svātyā viśākhayuktyā vai nakṣatreṣveva yojitā ||
calate medinī kṛtsnā dṛśyante vaṇijā pare |
vaṇijādhyakṣavarāḥ śreṣṭhā mukhyāścaiva śuklinaḥ ||
vyādhibhiḥ śastrasampātairvinaśyante jalacāriṇaḥ |
anurādhe jyeṣṭhavikhyāte nakṣatreṣveva sarvadā ||
bhramate vasumatī kṛtsnā namate cāpi dāruṇam |
yadā unnatanimnasthā parvatā nimnagā varā ||
kṣmātalaṁ kampate krūraṁ ubhe saṅghye tadā pare |
bhavet tatra bhayaṁ kṣipraṁ durbhikṣaṁ cāpi ninditam ||
maraṇaṁ divasaiḥ ṣaḍbhirmahānṛpasya bhavet tadā |
naśyante puravarā kṣipraṁ madhyadeśeṣu te janāḥ ||
īṣacca calitā bhūmiranurādhāyāṁ śubhodayā |
sasyaniṣpatti sarvatra madhyā yadi jāyate ||
mūlāṣāḍhāmiti jñeyaṁ nakṣatreṣveva kampate |
pūrva uttarāṣāḍhe tṛdhā duḥkhasamodaye ||
vyādhidurbhikṣa sarvatra taskarādibhi pīḍyate |
medinī sarvato jñeyā yadi kampo bhaved divā ||
śravaṇāsu calitā bhūmirdhaniṣṭheṣveva sarvataḥ |
subhikṣamāyurārogyaṁ durbhikṣaiścāpi varjitā ||
medinī sasyasampannā yadi kampo bhavenniśam |
śatabhiṣe bhadrapade cāpi yadi kampeta medinī ||
durbhikṣaṁ rāṣṭrabhaṅgaṁ vai dṛśyate tatra āspade |
hanyate taskare martyā durbhikṣaṁ cāpi kutsitam ||
bhavanti bhūtale martyā ardharātre niśi kampate |
uttarāsu ca sarvāsu revatyāsu ca kīrttitā ||
ubhau nakṣatrau sarvatra revatī bhadrapadastathā |
eteṣveva hi sarvatra yadā kampa ajāyata ||
nakṣatreṣveva pūrvoktakampo dṛṣṭaḥ sukhāvahaḥ |
ete kampā samākhyātā nirghātā varacihnitā ||
ulkāpātasame kāle tridoṣā jantupīḍanā |
niryāte ca yadā pūrviṁ nirdiṣṭaṁ vistarānvitam ||
guhāstatraiva kartavyā sarvaṁ caiva diśāhvaye |
saravaḥ kampanirdiṣṭaḥ sālokaścāpi sukhānvitam ||
siddhikāle tadā sarve dṛśyante mantrajāpinām |
yogināṁ ca tathā siddhi abhikṣāṁ tu sambhave ||
bodhisattvānāṁ tathā jāte buddhabodhiṁ ca prāptaye |
prabhāvā ṛṣimukhyānāṁ ṛddhyā varjitacetasām ||
suraśreṣṭhastadā kāle āgamaṁ cāpi kīrtayet |
sālokā saravā mūrī ghoṣaniḥsvanagarjanam ||
kampamutpadyate kṣipraṁ eteṣveva ca kāraṇaiḥ |
niḥśabdā ca nirālokā yadā kampeta medinī ||
nārakāṇāṁ tu sattvānāṁ calitānāṁ tu nirdiśet |
duḥkhaṁ bahuvidhaiḥ khinnā mayā kāyāti bhīṣaṇā ||
teṣāṁ ca karmajaṁ duḥkhaṁ paśyamāvṛtti dṛśyate |
kathitāṁ karmanirghoṣāṁ taṁ janānṛṣisattamā ||
nibodhyamakhilaṁ sarvaṁ dhārayadhva sukhecchayā |
ketunā dṛśyate sarvaṁ gaganasthaṁ tu kīrtayet ||
rātrau divā ca kathyete dṛśyante cottarā nabhe |
madhyāhni sarvatra dṛśyate dīrghato dhruvā ||
dhūmravarṇā mahāraśmā dhūmāyantaṁ mahad bhayam |
yadeva deśamāśṛtya dhūmayeta nabhastalam ||
tadeva deśe nṛpo hyagro hanyate vyādhibhirdhruvam |
yadeva grahamāśṛtya vāraṁ nakṣatramujjvalā ||
dṛśyate dhūmrarekhāyāḥ gagane cāpi ujjvalam |
tadeva rāśinakṣatraṁ grahaṁ caiva sulakṣayet ||
tadeva hanyate jantuḥ śastribhirvyādhibhistadā |
yasmāt tu dṛśyate rekhā dhūmravarṇā mahadbhayā ||
taṁ deśaṁ nāśayet kṣipraṁ grahaḥ krūro na saṁśayaḥ |
snigdhā ca nīlasaṅkāśā dhūmrarekhāmajāyata ||
tacchivaṁ śāntikaṁ vidyādāyurārogyavardhanam |
rūkṣavarṇā vivarṇā vā dhūmravarṇā tu ninditā ||
praśastā śuklasaṅkāśā caturaśmisamudbhavā |
saumyā kīrtitā nityaṁ śubhavarṇaphalapradā ||
kīrtitā puṣpalakṣmīkaṁ taṁ vidyādyatra mā tithāḥ |
himapuñjanibhā śubhrā snigdhasphaṭikasannibhā ||
somasaumya vijñeyā rūkṣavarṇasamaprabhā |
kalyāṇaṁ cārthaniṣpattiṁ duḥkhanirvāṇate dṛśam ||
+ + + + + ++ + + + + yasmin deśe samoditā |
nakṣatre vāpi yukte'gre tale tārakamaṇḍale ||
nirgate nabhasi vikhyāte dṛśyate yaṁ mahītale |
sarvā samantādāyurārogyaṁ jātā ye tārakāśrayāḥ ||
prabhaviṣṇu bhavet tatra sukhī dharmacaraḥ prabhuḥ |
śreṣṭho jāyate martyaḥ tasmaiḥ nakṣatramāśrayet ||
grahe vā śucite proktā sarvaduḥkhanivāraṇī |
rekhā ca dṛśyate yatra taṁ vidyāt sukhasamarpitam ||
prahṛṣṭarūpasampannasnigdhākārabhūṣitam |
rekhā nabhastale yātā dhūmāyantī mahadbhayā ||
tato'nyaśreyasi yuktā praśastā vāpi nabhastale |
śivaṁ subhikṣamārogyaṁ taṁ deśaṁ vidurbudhāḥ ||
dhārmikaṁ tatra bhūyiṣṭhaṁ dhūmaketorajāyate |
sitā sphaṭikasaṅkāśā prabhāḥ sañceyu sarvataḥ ||
ekaśaḥ śrīmato khyātāḥ tārake'smiṁ nabhastale |
tataḥ sphaṭikasaṅkāśā raśmyā cāpi mūrtijaḥ ||
prabhavaḥ śrīmataḥ khyātaḥ tasmin nakṣatramāśrayet |
ketavo bahudhā huktā sahasrau dvau trayo'tha vā ||
triṁśamekaṁ ca bahudhā nānākarmaphalodayā |
kecicchreṣṭhā tathā madhyā keciddharmaparānmukhāḥ ||
udayantaṁ tadā kecinmahadbhayasudāruṇā |
snigdhākārasamā jñeyā sphaṭikākārasamaprabhā ||
snigdhā śobhanā jñeyā sphaṭikākārasamaprabhā |
snigdhā śobhanā jñeyā cāruvarṇālpabhogatā ||
kecit tiryagaḥ krūrā uttarā dakṣiṇā parā |
śreyasā caiva bhūtānāṁ udayante śaśisamaprabhā ||
mahāprāṇā vikṛtāstu atidīrghā nṛpanāśanā |
madhye uditā hyete prācyāvasthitaraśmijāḥ ||
pūrvapaścimato yātā pūrvadeśādhipatiṁ hanet |
pūrvapaścimato yātā paścād deśā nṛpatiṁ hanet ||
samantād raśmijātāyāḥ samantād durbhikṣamādiśet |
vidikṣā hyuditā hyete mlecchapratyantagaṇadhikā ||
nihanet sarvato yātā tasmiṁ sthāne samādiśet |
dhūmravarṇā vivarṇāstu rūkṣavarṇā mahābhayāḥ ||
prabhavaḥ sarvato yātā sarvaprāṇiṣu ādiśet |
divā sarvato nityaṁ madhyāhne yadi dṛśyate yadā ||
mahad duḥkhaṁ mahotpātaṁ nṛpatīnāṁ tadā viśet |
yatra tiryaggatā rekhā yatra sthite samoditā ||
tatrasthā nṛpatiṁ hanti yasmiṁ deśe samāgatā |
divā vidikṣu nirdiṣṭā mahāvyādhisamāgamam ||
taskaropadravāṁ mṛtyuṁ tasmiṁ sthāne samādiśet |
nīlavarṇaṁ yadākāśe divā paśyeta ketavam ||
vividhāyāsaduḥkhaistu vividhopadravabhūmipā |
samantāt kathitā hyete mahāduḥkhabhayānakāḥ ||
yātiraudrā vidāhyuktā rātrau kecit śubhodayā |
raktavarṇaṁ yadā paśyet ketuścandrasamāśritam ||
rudhirāktāṁ mahīṁ kṣipraṁ śastrasampātitaṁ tadā |
pṛthivyāṁ kṣipramasṛkra + + rātryavasundharām ||
bahusattvopaghātāya bahuduḥkhanirāśrayam |
jāyante janapadāstatra yasmiṁ sthāne samādiśet ||
pītā ca pītanirbhāsā dṛśyate vyomni mūrtinā |
haridrākārasaṅkāśā haritālasamaprabhā ||
hemavarṇā yadākāśe ketavo udayanti vai |
tatra vidyānmahad duḥkhaṁ sarvasattveṣu lakṣaṇam ||
mahāmārigatādhyakṣo janāsveva nibodhitā |
dvādaśābdaṁ tathā hanti anāvṛṣṭyopadravādiṣu ||
atikṛṣṇā raudramityāhuratidhūmrāstu varjitā |
atasīpuṣpasaṅkāśā pāvakocchiṣṭavarjitā ||
mahāmeghasamākārā nīlakajjalavarṇitā |
varāhākāra tathā kecit parapuṣṭasamaprabhā ||
dṛśyante gaganā ghorā tasmād deśādapakramet |
mahākrūrā tathā raudrā dṛśyante krūrakarmiṇaḥ ||
mahāduḥkhaṁ mahāghoraṁ māryopasṛṣṭireva vā |
mahādurbhikṣamityāhustasmiṁ deśe bhayānakam ||
oḍrapuṣpasamākāraṁ raktabhāskaravidviṣam |
asṛgvarṇaṁ yadā paśyeduditaṁ ketunabhastalam ||
sarvatra vyādhitadvegaṁ bahusattvoparodhinam |
nṛpatīnāṁ tadā mṛtyustatkṣaṇādevamādiśet ||
akasmāt paśyate yo hi naro vā yadi vā striyaḥ |
tasya mṛtyu samādiṣṭaṁ saptāhābhyantareṇa tu ||
dvirātraistribhirvāpi divasaiḥ śastribhirhanyate |
tadā divā vā yadi vā paśyedakasmānniśireva vā ||
tasya mṛtyu samādiṣṭā tatkṣaṇādeva bhūtale |
viṣeṇa hanyate jantuḥ śastribhirvā na saṁśayaḥ ||
śuklā snigdhavarṇāśca niśireva sukhodayā |
anyathā darśanaṁ neṣṭaṁ vividhākārarūpiṇām ||
svakāyaparakāye vā yadi ketusamāśritā |
rātrau cāpi divā cāpi sadyaḥ prāṇaharāḥ smṛtā ||
śuklavarṇāṁ yadā paśye śaśigokṣīrasamaprabhām |
himakundasamākārāṁ nānāratnasamaprabhām ||
tasya rājyaṁ samākhyātaṁ siddhirvā mantrajāpine |
ete ketavo iṣṭā śarīre mandire'pi vā ||
svasainyaparasainye vā yatrasthaṁ tatra phalapradam |
tamāhuḥ kīrtitāṁ śreṣṭhāṁ nānācitrasamaprabhām ||
dṛśyante sarvato martyaiḥ bahvānarthāvahāḥ smṛtāḥ |
sarvataḥ kathitā martyairvigrahe mandire'pi vā ||
ketavaḥ siddhakāyānāṁ sarveṣṭāḥ saphalāḥ smṛtāḥ |
anyathā kutsitāḥ sarve bahuduḥkhabhayapradāḥ ||
sarve vai kathitā hyete ketavo grahacihnitāḥ |
pūrvavat kathitaṁ sarvaṁ tithinakṣatrarāśijāḥ |
vividhairvārayogaistu grahaiścāpi maharddhikāḥ |
pūrvavat sarvamityeṣāṁ kathitāḥ sarvataḥ loke ||
tadā sarve te saṁjñino keciccārusamaprabhā |
citrā kvacittataḥ śubhraḥ snigdho varṇataḥ śubhaḥ ||
sunetro netranāmaḥ śuśikundasamaprabhaḥ |
subhrū sunayanaścaiva rugmavarṇaḥ sahemajaḥ ||
sarve sitā vicitrāśca nānānāmasamoditāḥ |
ṣaḍvarṇānāmapi teṣāṁ ketūnāṁ nibodhitā ||
nānāvarṇarūpāṇāṁ tatsaṁjñāśca prayojayet |
nānāvikṛtino ye'pi ghorāḥ sudāruṇāḥ ||
ye mayā kathitā pūrvaṁ tatsaṁjñāśca sarvataḥ |
evamādyādhikā proktā ketavo bahurūpiṇaḥ ||
mānuṣāṇāṁ tadā cakre śubhāśubhaphalodayāḥ |
vigrahā grahamukhyānāṁ dṛśyate ca samantataḥ ||
devāsure ca yuddhe vai darśayanti tadātmanām |
mahāprabhāvā maheśākhyā divyā divyayonayaḥ |
sitāḥ śubhodayāḥ sarve devaparṣatsamāśritāḥ |
vikṛtāvikṛtarūpāstu kutsitā vikṛtavarṇinaḥ ||
sarve vai asurapakṣe tu krūrakarmāntacāriṇā |
yadā devāsure yuddhe vartamāne mahadbhaye ||
asurāḥ parājitā devaiḥ ketavaḥ sūcayanti te |
darśane bhū(ta)le martyaṁ pradadyuḥ sarvato nabhaḥ ||
sitāḥ śubhaphalā nityamiṣṭāścaiva surapriyā |
darśayanti tadātmānaṁ devapakṣasamāśritāḥ ||
martyānāṁ tadā kṣipraṁ subhikṣamārogyavinirdiśet |
asurairnirjitā devā yadā kāle bhavanti vai ||
tadā vikṛvarṇāstu krūrakarmaniyojitā |
asurāṇāṁ tadā pakṣe ketava udayanti vai ||
tadā sarvataḥ krūrā vātā vāyanti jantunām |
mahāvṛṣṭimanāvṛṣṭināgāścaiva krūriṇaḥ ||
mumoca viṣajāṁ toyaṁ bahuvyādhisamākulam |
mānuṣāṇāṁ tadā cakre viṣavisphoṭamūrcchanam ||
vividhā rākṣasā caiva daityayakṣasamāśritā |
kurvanti mānuṣāṁ hiṁsāmatidāruṇavighnakām ||
prāṇoparodhinaṁ duḥkhaṁ kurvantīha mahītale |
aśmavṛṣṭiṁ tadākāśe prapated bhūtale tadā ||
mahāvātāḥ pravāyanti tasmiṁ kāle tu bhīṣaṇāḥ |
pracaṇḍā vāyavo vānti bahusattvāpakāriṇaḥ ||
nānātiryagatā prāṇā sasyanāśaṁ pracakrire |
bahubhūtagaṇāḥ krūrā kurvantīha ca bhūtale ||
mānuṣāṇāṁ tadā vighnaṁ cakrire prāṇoparodhinām |
evaṁprakārā hyanekāśca bahuvighnasamāśrayā ||
nānātiryaggatāścaiva caṇḍāḥ śvāpadamauragāḥ |
vividhā nāgayonisthā sattvānāmapakārakā ||
prāṇoparodhinaṁ kurvanti vividhā mlecchataskarā |
kapilā bhāsato varṇā vātā krūrāśca agnijāḥ ||
vāyanti vividhā loke yadā devaparājayet |
adharmiṣṭhā tadā martyā jāmbūdvīpagatā sadā ||
tadā te devapakṣāstu hīyante daityayonibhiḥ |
yadā dharmavataḥ sattvā bhūtale'smiṁ samāgatā ||
buddhadharmaratāḥ śreṣṭhā saṅghe caiva sadā varā |
mātṛpitṛbhaktāśca satyasattvā jape ratā ||
tadā te sarvato devā nirjije daityayonijam |
tadā sasyaphalasampannā bahupūrṇā vasundharā ||
dīrghakālāyuṣo martyā bahusaṅkhyaparāyaṇā |
dhārmikā nṛpatayaḥ sarve sukhadāḥ saukhyaparāyaṇāḥ ||
tadā tāsu sukhā daityā hlādino vyādhināśakāḥ |
bhaveyuḥ sarve te loke sukhakāraṇaśītalāḥ ||
nātiśītā na coṣṇā vai ṛtavaḥ sukhadā sadā |
nānāpakṣigaṇāścaiva kūjayenmadhuraṁ sadā ||
bahupuṣpaphalāḍhyā tu taravaḥ sarvato śubhā |
sarve vyādhivinirmuktā jantavo bhūnivāsinaḥ ||
na codvegaṁ tadā cakre nṛpatirdhārmiko bhavet|
bahudhānyasukhāścaiva nānāratnatha mandiram ||
paśyate sarvayonyāṁstu jambūdvīpagatā narāḥ |
phalāḍhyā taravo nityaṁ bahukṣīrāśca dhenavaḥ ||
dharmāyatanaśatrāśca kūpavākya samantataḥ |
kurvante ca janāḥ sarve jambūdvīpagatā narāḥ ||
bahudhā bahuvidhāścaiva prāṇidharmarataḥ sthitāḥ |
samantāt sarvato teṣāṁ yasya pūrṇā vasundharā ||
viparītā tadanyathā teṣāṁ bhraṣṭamaryādaceṣṭitām |
karme yugādhame kāle anyathā phalamādiśet ||
niḥphalaṁ saphalaṁ caiva + + + + + + + + + + |
vikṛtaṁ hetujaṁ karma aśubhā caiva kāmayet || iti |
bodhisattvapiṭakāvatasaṁkānmahāyānavaipulyasūtrād
āryamañjuśriyamūlakalpāccaturtho nimittajñānamahotpādapaṭalaparivartaḥ
parisamāpta iti ||
atha ekaviṁśaḥ paṭalavisaraḥ |
atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīye kalpavisare sarvasādhanopayike mantracaryābhiyuktasya sādhanakāle sarvamantrāṇāṁ sarvakalpavistareṣu rāhurāgamanasurāṇāmadhipateḥ sarvagrahānāyakasya grahasaṁjñā candradivākarādiṣu nakṣatrayogena dṛśyante | ta śṛṇu sādhu ca suṣṭhu ca manasi kuru te bhāṣiṣye ||
evamukte bhagavatā śākyamuninā samyak sambuddhena mañjuśrīḥ kumārabhūtaḥ uttarāsaṅgaṁ kṛtvā bhagavatastriḥpradakṣiṇīkṛtya dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavāṁ tenāñjali pragṛhya bhagavataścaraṇayornipatya punarevotthāya bhagavantamanimiṣaṁ vyavalokayamānaḥ utphullanayano bhūtvā hṛṣṭatuṣṭo bhagavantamevamāha - tat sādhu bhagavāṁ nirdiśatu rāhorāgamanam ; yatra sattvānāṁ mantracaryābhiyuktānāṁ siddhikālaṁ bhaveyuriti sarvasattvānāṁ ca sukhodayaṁ śubhāśubhanimittaṁ vā; taṁ nirdiśatu bhagavāṁ | yasyedānīṁ kālaṁ manyase ||
atha khalu bhagavān śākyamuniḥ mañjuśriyasya kumārabhūtasya sādhukāramadāt | sādhu mañjuśrīḥ ! yastvaṁ tathāgatametamatha paripraśnase sarvasattvānāṁ ca hitāyodyuktaḥ | tena hi mañjuśrīḥ ! śṛṇu bhāṣiṣye | sarvasattvānāṁ nirdiśaśceti ||
ādau tāva grahaiḥ krūraiḥ rāhoścandramaṇḍale |
āgamodite kāle yathāvantaṁ nibodhitā ||
yadā devāsuraṁ yuddhaṁ vartate ca mahad bhayam |
tadāsau daityarājā vai dānavendro maharddhikaḥ ||
mahābhayaḥ pramāṇā vai samantāducchrito mahāṁ |
+ + + + + + + + + + sumeroradhiko bhavet ||
mahāpramāṇaḥ krūro'sau atidarpātidarpitaḥ |
prabhaviṣṇurgraho mukhyo yadā bheje surālayam ||
tataḥ pāṇinā parāmṛśya sumeruṁ devasammitim |
apsarāṁ prekṣate daityaḥ yadā kāle nabhastalam ||
tadā candramasapūrṇaḥ kare vāme sa daityarāṭ |
nānāmaṇayastasya kare kaṅkanatāṁ gatā ||
tadā bhuvi loke'smiṁ grahabhūteti kathyate |
yadā padmarāge'smiṁ arcirbhavati raktakā ||
tadā tārkikā mānavā āhuḥ āgreyaṁ maṇḍalaṁ vibhoḥ |
yadā tu nīlarakte'smiṁ prabhā nīlatāṁ vrajet ||
tadā nīlamiti jñeyaṁ śaśine bhāskare'pi vā |
māhendramiti kathyate tārkikā bhuvi mānavā ||
vāyavyamaṇḍalamityāhustārkikā eva te tadā |
vividhā ratnamālebhyo vividhā ratnasambhavā ||
vividhaṁ tārkike śāstre vividhā gatiyonijāḥ |
vividhaiva kriyā teṣāṁ vividhā phalasampadā ||
samyag jñānavihīnānāṁ bāliśānāmiyaṁ kriyā |
tasmāt tathāgataṁ jñānaṁ samyak tena niyojayet ||
asurasya tadā dṛṣṭiḥ ajñāneṣveva divaukasām |
rathaṁ sampūrṇayāmāsa śaśinasya mahātmane ||
yadā kāle bhuvi martyānāṁ rāhorāgamanaṁ bhuvi |
śaśimaṇḍalamākramya yadā tiṣṭhati sa grahaḥ ||
tadā mahad bhayaṁ vidyānakṣatreṣveva nibodhatām |
aśvinyeva yadā yuktaḥ śaśine bhāskaramaṇḍalau ||
ubhau tau yugmataḥ grāsaṁ divā rātrau ca kathyate |
aśvinyāgamanaṁ nityaṁ durbhikṣaṁ taṁ vidurbudhāḥ ||
bharaṇyāṁ tu yadā candraṁ ravervā maṇḍalāśrayet |
vividhā sasyaniḥṣpattiḥ subhikṣaṁ cāpi nirdiśet ||
kṛttikāsu yadā candraḥ rāhunā grasyate dhruvam |
rātrau vā yadi prabhāte vā yāmānte ninditaṁ hitam ||
tadā vindyā mahad duḥkhaṁ vyādhisambhavameva vā |
madhyadeśeṣu nānyatra bhavennakṣatramādibhiḥ ||
janapadeṣveva vaktavyo nṛpairbodhividhodbhavaiḥ |
mṛgaśirāsu yadā candraḥ bhāskaro vā nabhastale ||
rāhuṇā grastapūrvau tau astaṁ yātau maharddhikau |
pūrvadeśe narā yātu vyādhibhirhanyate tadā ||
nṛpādhyakṣā gatāyuṣyā tatra deśe vinirdiśet |
ārdrāyāṁ punarvasuścaiva grastau ca śaśibhāskarau ||
rudhirāktā mahīṁ sarvāṁ mlecchadeśeṣu kīrtayet |
anyonyahatavidhvastā hataprāṇā gatāyuṣā ||
nirdiṣṭā tatra deśe'smin pūrvamuttarayostadā |
nikṛṣṭā pāpakarmāṇaḥ mlecchataskaratāṁ gatāḥ ||
puṇyāśleṣau yadā candre bhāskare vā nabhastale |
rāhuṇā grastabimbā tau madhyāhne vārddharātrataḥ ||
tadā vidyānmahādoṣa paścādanyāṁ nṛpeśvarām |
maghāsu yadi grasyetau śaśibhāskaramaṇḍalau ||
rāhuṇā saha mudyanto astaṁ yātau grahottamau |
tadā prahāya taṁ vidyājjambūdvīpeṣu sarvataḥ ||
durbhikṣarāṣṭrabhaṅgaṁ ca mahāmāriṁ ca nirdiśet |
ubhau phalgunisaṁyuktau rāhurāgamanaṁ bhavet ||
madhyāhne'thavā rātre ca mucyate ca punaḥ kṣaṇāt |
subhikṣaṁ tato vidyājjambūdvīpeṣu dṛśyate ||
hastacitre yadā rāhuḥ grasate candrabhāskarau |
grastau saha mucyete astaṁ yātau ca duḥkhadā ||
mahāmāribhayaṁ tatra taskarāṇāṁ samantataḥ |
nṛpāśca nṛpavarā śreṣṭhā hanyante vyādhibhistadā ||
diśaḥ sarve samantādvai durbhikṣaṁ cāpi nirdiśet |
viśākhasvātinau yuktau nakṣatravarapūjitau ||
rāhorāgamanaṁ vidyāt paśūnāṁ pīḍasambhavām |
vividhā kulamukhyāstu hanyante śastribhistadā ||
jyeṣṭhānurādhasaṁyuktau nakṣatrau varavarṇitau |
rāhorāgamanaṁ tatra subhikṣaṁ vā vinirdiśet ||
mūlena yadi candrasthaḥ rāhurdṛśyati bhūtale |
udayantaṁ tadā grastaṁ uditaṁ vāpi sarvataḥ ||
astaṁ yātena tenaiva śaśino rāhuṇā sadā |
prācyādhyakṣo vinaśyeyuḥ pūrvadeśajanālayāḥ ||
mahāntaṁ śastrasampātaṁ durbhikṣaṁ cāpi nirdiśet |
paracakrabhayād bhinnā trastā gauḍajanā janā ||
rājā vai naśyate tatra vyādhinā saha mūrchitaḥ |
ubhau aṣādau tadākāle rāhurdṛśyati medinīm ||
tatra duḥkhaṁ mahāvyādhi tatra dṛśyati bhūtale |
nṛpamukhyāstadā sarve duṣṭacittā parasparam ||
dhaniṣṭhe śravaṇe caiva nirdiṣṭaṁ lokaninditam |
nānā gaṇamukhyā vai viśliṣṭānyonyatadbhuvā ||
pūrvabhadrapade caiva nakṣatre śatabhiṣe tathā |
rāhurāgamanaṁ dṛśyeta subhikṣaṁ caivaṁ nirdiśet ||
uttarāyāṁ yadā yuktaḥ nakṣatre bhadrapade tathā |
rāhurāgamanaṁ śreṣṭhaṁ divā rātrau tu ninditam ||
revatyāṁ tu yadā candraḥ rāhuṇā grasta sarvataḥ |
udayantaṁ tathā bhānorniśirvā candramaṇḍale ||
astaṁ yāto yadā rāhurgrahamukhyaiḥ sahottamaiḥ |
madhyadeśācca pīḍyante māgadho nṛpatervadhaḥ ||
etad gaṇitaṁ jñānaṁ mānuṣāṇāṁ mahītale |
nakṣatrāṇāmetat pramāṇaṁ caiva kīrtitam ||
aśakyaṁ mānuṣairanyaiḥ pramāṇaṁ grahayonitam |
nakṣatramālā vicitrā vai bhramate vai nabhastale ||
etanmānuṣāṁ saṅkhyāttato'nyad devayonijām |
yo yasya grahamukhyo vā kṣetrarāśisamoditā ||
nakṣatraṁ kathitaṁ pūrvaṁ tasya taṁ kurute'nyathā |
īṣat pramāṇaṁ na doṣo'sti bahuvācāsti ninditam ||
etat pramāṇakāle vai grahamukhyo'rthakṛt smṛtaḥ |
kālaṁ kathitaṁ jñeyaṁ niyamaṁ caiva kīrtyate ||
nakṣatrarāśisaṁyuktaḥ kampo nirghāt ulkinaḥ |
sagrahau yadi tatrasthau ravicandrau tu dṛśyate ||
ubhayāntaṁ tadā tasya nakṣatrāṁ jātibhūṣitām |
anyathā niṣphalaṁ vidyāt prabhāvaṁ vāpi nindite ||
tasmājjape tadā kāle mantrasiddhisamoditā |
dhūmravarṇaṁ yadākāśaṁ dṛśyate sarvataḥ sadā ||
tadā mahad bhayaṁ vidyāt paracakrabhayet tadā |
śaśine bhāskare cāpi dhūmravarṇo yadā bhavet ||
paryeṣā dvitrayo vā vā tatra vidyānmahad bhayam |
dhūmikāyāṁ bhaved vṛṣṭiḥ sarvakāle bhayānake ||
kutsitaṁ sarvato vidyāttatra vyādhisamāgamam |
grīṣme śarade caiva dhūmikā yadi jāyate ||
samantāt saptarātraṁ tu tatra vidyānmahad bhayam |
divā vā yadi vā rātrau dhūmikā yadi jāyate ||
nakṣatrairgrahacihnaistu tithivārāntareṇa vā |
pūrvavat kathitaṁ sarvaṁ yathā nirghāt ulkinām ||
taireva divasaiḥ pūrvaṁ dhūmikāyā niyojayet |
ardharātre'tha madhyāhne dhūmikā jāyate sadā ||
tatra vidyānmahodvegaṁ nṛpatīnā purottamām |
śarade yadi hemante grīṣme prāvṛṣe'pi vā ||
dhūmikā sarvato jñeyā nakṣatraiścaiva kīrttitaḥ |
śubhāśubhaṁ tathā jñeyaṁ divā vā yadi vāniśā ||
niḥphalaṁ cāpi vidyā vai saphalāṁ cāpi kīrttitām |
sarvataḥ bhūmikampe vāpi tatholkacaikato rāhusamāgamam ||
tatra dhūmo bhaved yadyat samantāścaiva nabhastale |
acirāt tatra tad rājyaṁ ghātyate śastribhiḥ sadā ||
prabhavaḥ sarvato deśe mṛtyuścaiva prakirtyate |
saptāhādvijayamukhyā bhuvi vātā sattvayonayaḥ ||
ghātyante sarvato nityaṁ śastribhirmṛtyuvaśānugā |
anyonyāparato rājyaṁ kṛpāvarjitacetasaḥ ||
vibhinnā śastribhiḥ kṣipraṁ vaṇijā nṛpayonayaḥ |
grīṣme sitavarṇastu nabho yatra pradṛśyate ||
mahāvyādhibhayaṁ tatra nīle caiva śivodayam |
pītanirbhāsamudyantaṁ savitā dṛśyate yadā ||
grīṣme ca kathitā mṛtyuḥ śaratkāle ca ninditam |
hemante ca vasante ca tāmravarṇaḥ pradṛśyate ||
anyathā pītanirbhāsau nindito lokavarjitaḥ |
śarade grīṣmato jñeyaḥ mitivarṇaḥ praśasyate ||
prāvṛḍkāle tathā śubhre pīto vā na ca + + + + |
mahāprabhāvasaṅkāśaṁ mahānīlasamaprabhaḥ ||
namo jñeyaṁ sadākālaṁ sarvasaukhyaphalapradam |
viparītaṁ tato vidyā deśamāvāsapīḍanam ||
sasyopaghātamāriṁ ca durbhikṣaṁ cāpi mucyate |
atikaṣṭaṁ surā hyetaṁ bhayaṁ vā rasadūṣitam ||
mahāpraṇādaṁ ghoraṁ ca śukre vai ca nabhastale |
tatkṣaṇādeva sarveṣāṁ nṛpatīnāṁ prāṇoparodhinam ||
tato'nyacchubhasaṁyuktaṁ śreyasā caiva kalpayet |
sagrahe bhāskare candre yadā rāho mahadbhaye ||
naśyante janapadāstatra vividhā karmayonijā |
tato'nyacchubhasaṁyuktaṁ śabdaṁ lokapūjitam ||
śreyasārthe niyoktāsau suraśreṣṭhā grahottamā |
vividhā mantra siddhyante vividhā mūlaphalapradā ||
vividhā vā na vā sarve vividhā prāṇasambhavāḥ |
anekākārasampannā svarūpā vikṛtāstadā ||
nānāpraharaṇāścaiva nānāśastrasamudbhavā |
sarvamatayo hyagrā mūlamantrasubhūṣaṇā ||
sarve te sādhyamāne vai siddhiṁ gaccheyu sagrahā |
grahe candre yadā bhāno rāhuṇārtho'pi sagrahe ||
tasmiṁ kāle tadā jāpī mantramāvartayet sadā |
sarve te varadāścaiva + + + + bhavanti te ||
sattvopakāraṁ phalaṁ hyetat pratiṣṭhā tatra dṛśyate |
sidhyante mantrarāṭ kṣipraṁ grahe japtā sarāhuke ||
saptabhirdivasairmāsaiḥ pakṣaiścāpi supūjitāḥ |
mantrāṇāṁ siddhinirdiṣṭā sagrahe candrabhāskarau ||
yāmānte ardharātre vai siddhiruktā tathāgataiḥ |
vidhiyuktāstu vai mantrā vihīnāṁ neṣyate dhruvam ||
brahmasyāpi mahātmānaṁ kiṁ punarbhuvi mānuṣām |
śakrasyāpi ca devasya rudrasyāpi triśūline ||
viṣṇoścakragadāhaste tārkṣasyāpi mahātmane |
neṣyate siddhireteṣāṁ vidhihīnena karmaṇām ||
mantre sujapte yukte ca tantrayuktena hetunā |
sidhyante itarasyāpi + + + + + + + + + + + ||
vidhinā mānuṣairmuktā vidyātattvasubhūṣitā |
sidhyante sagrahā kṣiptā japtā kāleṣu yojitā ||
dadāti phalasaṁyuktaṁ vidyā sarvatra yojitā |
hetukarmaphalā vidyā + + + hetudūṣaṇī ||
karma sahetukaṁ vidyā vidyāddhetuphalodayā |
vidyā karmaphalaṁ caiva hetu cānya niyojayet ||
catuḥprakārāttathā vidyā caturthā karmasu yojitā |
dadyāt karmaphalaṁ kṣipraṁ sā vidyā hetuyojitā ||
sā vidyā phalato jñeyā buddhaiścāpi supūjitā |
vidyā sarvārthasaṁyuktā pravarā sarvakarmikā ||
pradadyuḥ karmato siddhiṁ sā vidyā karmasu yojitā |
śreyasā caiva yojayet na mantrāṇāṁ gatigocaram ||
prabhāvaṁ mantrasiddhiṁ ca lokatattvaṁ nibodhatām |
niḥphalaṁ karmato vā vā phalaṁ karmaṁ ca tatra ca ||
+ + + + + + + lokatattvaniyojitām |
dṛśyate phalaheturvā mantrā buddhaiśca varṇitā ||
na phalaṁ karma kramaṁ hanti nāphalaṁ karma kriyā parā |
phalaṁ karmasamārambhāt siddhi mantreṣu jāyate ||
guṇaṁ dravyakramāyogā kramaṁ dravyākriyākramā |
mantrarāṭ siddhyate tatra phalā karmeṣu yojitā ||
vidhidravyasamāyuktaḥ vṛttastho karmayojitaḥ |
na yoniḥ karmato jñeyaṁ yo niyuktaḥ sadā phale ||
na bṛhatkarmatāṁ yānti siddhimantrakṣaraṁ sadā |
tadā mantrī japenmantraṁ vidhiyonisamāśrayā ||
kālakramā guṇāścaiva vidhiyonigatisaugataḥ |
siddhyante mantrarāṭ sarve vidhikālārthasādhikā ||
na guṇaṁ dravyato jñeyaṁ nādravyaṁ guṇamucyate |
guṇadravyasamāyogāt saṁyogānmantramarcayet ||
arcitā devatāḥ sarve āmukhenaiva yojayet |
tatpramāṇaṁ guṇaṁ dravyaṁ kṣipramantreṣu sādhayet ||
kramaḥ kālaguṇopetaḥ guṇakālakramakriyā |
caturdhā dṛśyate siddhiḥ mantreṣveva suyojitā ||
prabhāvaṁ guṇavistāraṁ sattvanītisukhodayam |
pradadyuḥ sarvato mantrā guṇeṣveva niyojitāḥ ||
prabhavaṁ sarvataḥ karma guṇadravyaṁ ca siddhyate |
nāpi dravyā guṇāmetā dravyakarmācca varjitā ||
na siddhiṁ dadyu tatkṣipraṁ yatheṣṭamanasodbhavāt |
mānasā mantranirdiṣṭā na vācā manasā vinā ||
vānyato mantravijñeyā na vānyā manase vinā |
nānyakarmā manaścaiva saṁyogāt siddhiriṣyate ||
na dṛṣṭikarmato hīnā neṣṭaṁ karmavivarjitam |
samyag dṛṣṭi tathā karmaṁ vāk cittaṁ ca yojitam ||
siddhyante devatāḥ kṣipraṁ mantratantrākṣaroditam |
samyagdṛṣṭisamāyogā samyak karmāntayojayoḥ ||
+ + + + + + mantrā siddhyanti sarvadā samyak |
karmāntavāksumopetaṁ samyagdṛṣṭisuyojitam ||
siddhyante sarvato mantrāḥ samyak karmāntayojitāḥ |
na cittena vinā mantraṁ na smṛtyā saha cittayoḥ ||
samyak smṛtyā ca citte ca dṛśyate mantrasiddhaye |
na smṛtyā ca vinirmuktā mantra uktastathāgataiḥ ||
smṛtyā samādhibhāvena samyak tena niyojitāḥ |
dṛśyante ūrjitaṁ mantraiḥ sidhyante ca samādhinā ||
samyaksamādhino bhāvo mantrā lokasupūjitām |
tatprayogā imā mantrāḥ samādhyā paribhāvitā ||
sidhyante mantrarāṭ tatra yogaṁ cāpi supuṣkalam |
samyak samādhibhirdhyeyaṁ mantraṁ dhyānādikaṁ param ||
sidhyante yogino mantrā nāyogāt siddhimucyate |
yo mayā kathitaṁ pūrvaṁ samyaguktasuyojitam ||
nānyathā siddhimityāhurmunayaḥ sattvavatsalāḥ |
nāsaṅkalpād bhavenmantraḥ samyak tattvārthayojitāḥ ||
saṅkalpā mantra sidhyante samyak te vidhiyojitāḥ |
na pūjya mantrarāṭ sarve samyak saṅkalpavarjitāḥ ||
sidhyante sarvato mantrāḥ samyagājīvayojitā |
samyak saṅkalpato jñeyaṁ mantreṣveva sukhodayam ||
ājīve śuddhitāṁ yāti mantrā samyak prayojitā |
sidhyante bhuvi nirdiṣṭā mantramukhyā suyojitā ||
ājīvaṁ hi phalaṁ yukto samyageva suyojayet |
samyak sañjīvarato mantrī śuddhacittaḥ sadā śucau ||
śucinaḥ śucikarmasya śucikarmāntacāriṇaḥ |
sidhyante śucino mantrā kaśmalākaśmale sadā ||
kravyādā yetarā mantrā ye cānye parikīrtitā |
sidhyante mantriṇāṁ mantrāḥ kravyādeṣveva bhāṣitāḥ ||
rudraviṣṇurgrahā corai garuḍaiścāpi maharddhikaiḥ |
yakṣarākṣasagītāstu sidhyante mantrakaśmalāḥ ||
vividhairbhūtagaṇaiścāpi piśācairmantrabhāṣitāḥ |
svayaṁ na sidhyate vidhinā hīnā aśaucācārarateṣvapi ||
vidhinā yojitā kṣipraṁ aśauceṣveva siddhidā |
tasmānmantraṁ na kurvīta vidhihīnaṁ tu karmayoḥ ||
sidhyante sāśravā mantrā vidhikarmasuyojitāḥ |
sādhyāstu tathā mantrā āryā buddhaistu bhāṣitā ||
teṣāṁ siddhi vinirdiṣṭā mārgeṣveva suyojitā |
āryāṣṭāṅgikaṁ mārga catuḥsatyasuyojitam ||
caturdhyāna sadāceyaṁ catvāraścaraṇāśritāḥ |
bhidyante mantramukhyāstu pravarā buddhopadeśitā ||
anākhyeyasvabhāvaṁ vai gaganābhāvasvabhāvatām |
mantrāṇāṁ vidhinirdiṣṭāṁ āryāṇāṁ ca mahaujasām ||
bhūmyānāṁ vidhinirdiṣṭā siddhimārgavivarjitam |
vidyānāṁ kathayiṣye'haṁ tannibodhya divaukasāḥ ||
daśakarmapathe mārge kuśale caiva subhāṣite |
sidhyante divyamantrāstu vidhidṛṣṭena karmaṇā || iti |
bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrādāryamañjuśrīmūlakalpādekunaviṁśatipaṭalavisarāt pañcamaḥ
grahotpādaniyamanimittamantrakriyānirdeśaparivartapaṭalavisaraḥ parisamāpta iti ||
atha dvāviṁśaḥ paṭalavisaraḥ |
atha bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīye mūlakalpapaṭalavisare sarvabhūtarutanimittajñānaparivarttanirdeśaṁ nāma | taṁ bhāṣiṣye'ham | yaṁ jñātvā sarvamantracaryāniyogayuktāḥ sarvasattvā sarvamantrāṇāṁ kālākālaṁ jñāsyanate | taṁ śṛṇu | sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye'ham ||
atha mañjuśrīḥ kumārabhūto utthāyāsanādekāṁśamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya yena bhagavataḥ śākyamuneḥ siṁhāsanaṁ tenāñjalimupanāmya trirapi pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā bhagavantametadavocat | tat sādhu bhagavāṁ nirdiśatu | taṁ bhūtarutajñānanirdeśaṁ sarvasattvānāmarthāya | tad bhaviṣyati sarvamantracaryānupraviṣṭānāṁ sarvakālaniyamopakaraṇaṁ siddhinimittaye | yasyedānīṁ bhagavāṁ kālaṁ manyase ||
atha khalu bhagavāṁ śākyamuniḥ mañjuśriyasya kumārabhūtasya sādhukāramadāt | sādhu sādhu mañjuśrīḥ ! yastvaṁ tathāgatametamarthaṁ paripraśnitavyaṁ manyase | tena hi mañjuśrīḥ ! śṛṇuṣva nirdekṣyāmi ||
evamukte mañjuśrīrbhagavataścaraṇayornipatyotthāya niṣaṇṇo'bhūddharmaśravaṇāya ||
atha bhagavāṁ sarvāvatīṁ parṣadamavalokya sarvabhūtarutapracodanī nāma samādhiṁ samāpadyate sma | samanantarasamāpannasya bhagavataḥ ye kecit sattvānantāparyanteṣu lokadhātuṣu sthitā sarve te buddharaśmyāvabhāsitā sarvāṁśca tāṁ buddhāṁ bhagavatāṁ śirasā praṇamya anantāparyantalokadhātusthitāṁ abhyarcayena bhagavataḥ śākyamuneḥ śuddhāvāsabhavanoparisthitaṁ siṁhāsanaṁ tenopajagmuḥ | yena ca sahā lokadhātuḥ tena ca pratyaṣṭhāt | tatra ca sthitā sarvabhūtagaṇā buddhānubhāvena svakaṁ svakaṁ rutaṁ vidarśayantaḥ bhagavataḥ pādamūlasamīpopagatā dharmaśravaṇāya | bhagavantaṁ praṇamya mabhyarcya ca yathāsthāneṣu ca sanniṣaṇṇā abhūvaṁ dharmaśravaṇāya ||
atha bhagavān śākyamuniḥ śākyasiṁho śākyarājādhitanayaḥ teṣāṁ sarvasattvānāṁ dhārmyā kathāyā sandarśayati samuttejayati sampraharṣayati teṣāṁ sarvabhūtasureśvarāṇāṁ tathā tathā dharmadeśanā kṛtavāṁ yathā taiḥ sarvaiḥ kaiścidanuttarāyāṁ samyaksaṁbodhaucityānyutpāditāni | kaiścit pratyekāyāṁ voko kaiścicchrāvakatve kaiścitkaiścit satyāni dṛṣṭvāni kaiścidarhatvaṁ sākṣātkṛtaṁ kaiścid daśakuśale karmapathe sthitvā praṇidhānaṁ kṛtam | anantāṁ buddhāṁ bhagavataḥ anantāṁ kalpakoṭīṣvajopasthānaglānapratyayabhaiṣajyapradānaṁ cīvarapiṇḍapātaśayanāsanapariṣkāraṁ pradadyāpa iti niyatā ca bhaviṣyāmo buddhabodheriti ||
atha bhagavāṁ śākyamuniḥ teṣāṁ sattvānāmāśayaṁ jñātvā mantraṁ bhāṣate sma sarvabhūtarutābhijñā nāma | yaṁ sādhayitvā sarvabodhisattvāḥ sarvasattvāśca rutaṁ vijāneyuḥ ekakṣaṇena sarveṣāṁ sarvasattvānāṁ yathāgocaramasthitānām | katamaṁ ca tat ||
namaḥ samantabuddhānāmapratihataśāsanānāṁ samantāparyantāvasthitānāṁ mahākāruṇikānām | om namaḥ sarvavide svāhā ||
kalpamasya bhavati | ādau tāvanmahāraṇyaṁ gatvā kṣīrayāvakāhāraḥ mūlaphalaśākāhāro vā akṣaralakṣaṁ japet | triḥkālasnāyinā valkalavāsasā pūrvavat sarvaṁ vidhinā kartavyam | yathā mantratantreṣu tathāgatakulodbhaveṣu | tataḥ pūrvasevāṁ kṛtvā akṣaralakṣasyānte tatraiva sādhanamārabhet | vināpi paṭena | agnikuṇḍaṁ kṛtvā dvihastapramāṇaṁ caturhastavistīrṇaṁ samantāccaturaśraṁ sarvapuṣpaphalairarghyaṁ datvā prāṅmukhaḥ kuśaviṇḍakopaviṣṭaḥ navamagnimutpādya kṣīravṛkṣakāṣṭhairagniṁ prajvālya śrīphalaphalānāṁ dadhimadhughṛtāktānāmaṣṭasahasraṁ juhuyāt | trisandhyaṁ divasānyekaviṁśati ||
tato pūrvāyāṁ diśi mahāvabhāsaṁ kṛtvā buddho bhagavānāgacchati | tato sādhake mūrdhni parāmṛśati | aparāmṛṣṭe sādhake tatkṣaṇādeva bhagavato vācā niścarate - siddhastvaṁ gaccha yatheṣṭam, iti kṛtvāntarddhīyate ||
tataḥprabhṛti sādhakaḥ pañcābhijño bhavati mahāprabhāvadivyamūrttiḥ bodhisattvācāraḥ dviraṣṭavarṣākṛtiḥ yatheṣṭagatiḥ sarvabhūtarutajñaḥ, ekakṣaṇamātreṇa sarvabhūtānāṁ rutaṁ vijānīte prabhavaśca bhavati yatheṣṭagāmī | pañcavarṣasahasrāṇi jīvate | avaivarttiko bhavati bodhisattvaḥ | viṁśatibhiḥ sādhanapraveśairniyataṁ sidhyatīti nātra vicikitsā kāryā prasādhitasyāpi na mantraṁ japatā pūrvamāditaścaiva madhye caiva nibodhatām ||
rutajñānaṁ prabhāvaṁ ca svabhāvaṁ caiva kīrtyate |
madhye āditaścaiva ante caiva divaukasām ||
bhāṣitaṁ kathyate loke madhyadeśe ca kīrtitā |
māgadhā maṅgadeśeṣu kāśipuryā narottamā ||
vṛjikosalamadhyeṣu nareṣveva yathāvaca |
tathā te devarāṭ sarve mantrāṁ vavre svabhāvataḥ ||
tridaśo madhyadeśe ca vatsa paśya daśārṇavā |
amante yathā vācā tathā deśeṣu jāyate ||
tridaśeṣveva sarvatra tathā vāṇīmudāhṛtā |
yāmā devamukhyāśca nirmāṇaśca sanirmitā ||
tadā vācakṛtāṁ vācā madhyadeśārthacāriṇī |
tathārupiṇa sarve vai akaniṣṭhāśca maharddhikā ||
sarve te suraḥ śreṣṭhā rūpadhātusamāśṛtā |
dhyānāhāragatā saumyā kadācidvācāmabhāṣire ||
brāhmīśvaramatelā ca kalaviṅgarutasvanā |
madhurākṣaranirghoṣā mattakokilanisvanā ||
yadyadārtthā bhaved vācā dhīragambhīrasaṁyutā |
tathā sarvato vakrā dṛṣṭyā caiva supūjitā ||
bhavante te sadā devā madhyadeśe savācakā |
madhurākṣarasampannāḥ snigdhagambhīranādinaḥ ||
meghagarjanā teṣāṁ vācaiṣā tāṁ tu lakṣayet |
madhyadeśā yathā martyā avantyeṣveva pūjitā ||
vācā śabdasampannā tathā jñeyāṁ sureśvarām |
arūpiṇāṁ kṛto vācā asaṁjñāyatanasambhavām ||
abhāvādāśrayāt teṣāṁ na vācāṁ jagmire surāḥ |
adhaḥ śreṣṭhāḥ surāḥ sarve madhyadeśeṣu vācakā ||
madhyadeśārtthacihnānāṁ vācaiṣā sampravartate |
atha devāmatha bhūmyā vai yakṣāścaiva maharddhikāḥ ||
devayonisamāviṣṭā bahusattvagaṇāstathā |
karoṭapāṇayo devā sadā matāśca vīṇakāḥ ||
catvāro'pi mahārājā caturyonisamāśritā |
tridaśā devamukhyāstu śakreṇa saha samāśritā ||
suyāmāmatha sarvatra ūrdhvaṁ jāpi surūpiṇaḥ |
sarvadevagaṇā śreṣṭhā vācā hyeṣā tu kīrtyate ||
madhyadeśe yathā martyā hīnotkṛṣṭamadhyamām |
tathā devavatī vācā hīnotkṛṣṭamadhyamām ||
vācā tṛvidhā jñeyā hīnotkṛṣṭamadhyamā |
trividhāt karmato jñeyā hīnotkṛṣṭamadhyamā ||
tathā devālaye vāṇī madhuraṁ cāpi sūktajitā |
rutaṁ mataṁ tathā jñeyaṁ karmeṣveva niyojayet ||
asurāṇāṁ bhaved vācā gauḍapauṇḍrodbhavā sadā |
yathā gauḍajanaśreṣṭhaṁ rutaṁ śabdavibhūṣitam ||
tathā daityagaṇā śreṣṭhaṁ rutaṁ cāpi niyojayet |
teṣāṁ paryaṭantānāṁ samantānāṁ ca purojavām ||
yakṣarākṣasapretānāṁ nāgāṁścāpi sapūtanām |
sarveṣāmasurapakṣāṇā vaṅgasāmataṭāśrayāt ||
harikele kalaśamukhye ca carmaraṅge hyaśeṣataḥ |
sarveṣāṁ janapadāaṁ vā tathā teṣāṁ tu kalpayet ||
triprakārā yathoddiṣṭā teṣāṁ naiva viyojayet |
devānāṁ ca tathā nityaṁ purogānāṁ parikīrtayet ||
pretayakṣagaṇādhyakṣā skandamātarakinnarā |
nāgāṁścaiva sadā kāle yathā vācā nibodhatām ||
lāḍodreṣu tathā sindhau yathā muttarato tathā |
janeṣveva hi sarvatra tāṁ tu teṣāṁ niyojayet ||
nāgānāṁ ca yathā lāḍī vācā hyuktā manīṣiṇī |
yakṣāṇāṁ tu tathā vācā uttarāṁ diśi ye narāḥ ||
garuḍānāṁ yathā hyedre kinnarāṇāṁ tu kīrtyate |
nepāle sarvato vācā yathā sā tāṁ nibodhatām ||
pūtanānāṁ tathā nāryā vindhyakukṣinivāsinām |
vindhyajātā manuṣyāṇāṁ mlecchānāṁ ca yā vācā ||
pūtanānāṁ tu sā jñeyā vācaiṣāṁ parikīrtitā |
rākṣasānāṁ yathā vācā tāṁ vavre surottamā ||
sasṛjyadakṣiṇā deśā andhralāṭeṣu kīrtitā |
draviḍānāṁ tu sarveṣāṁ ḍakārabahulā sadā ||
tāṁ tu vācā samālakṣye rākṣaseṣveva niyojayet |
triḥprakārā tathā jñeyā rākṣasānāṁ kulayonayaḥ ||
triḥprakāraiva vācaiṣā tridhā caiva niyojayet |
sarvato trividhā jñeyā deśabhāṣāśca te tridhā ||
triḥprakāraṁ tathā karma trideśaṁ caiva yojayet |
trividhaḥ sarvato jñeyaḥ trividhaṁ karma rutaṁ smṛtam ||
samaṁ sarvaiṣu tatraiva vidhātānyaṁ niyojayet |
nānābhūtagaṇā proktā nānābhūtalavāsinaḥ ||
nānā ca bahubhāṣajñā nānāśāstravibhūṣitā |
mānuṣā mānuṣāṁ vidyā nānāvācavibhāṣitām ||
nānāśāstramatā jñeyā nānāmantrārthaśālinaḥ |
nānākarmasamoddeśā nānāsiddhistu mucyate ||
āviṣṭānāṁ yadā martyā pātrasthānasamāgatā |
teṣāṁ ca vidhiyuktena mantraiścāpi suyojitā ||
āgatā bhūtale devāṁ vācanaiva vibhāvayet |
liṅgamarthaṁ tathā pātraṁ devaṁ caiva niyojayet ||
śreyasā śreyase caiva āveśānāṁ tu lakṣayet |
nānādeśasamācārā nānābhāṣasamodayā ||
nānākarmārthasaṁyogā nānāliṅgaistu lakṣayet |
madhyadeśābahiryeṣāṁ vācā bhavati cañcalā ||
te tu vyaktaṁ narā jñeyā mlecchabhāṣāratā hi te |
ye krūrā rākṣasā ghorā raudrakarmāntacāriṇaḥ ||
ḍakārabahulā vācā lakārāvyakta mārṣo |
dakṣiṇātyā yathā vācā cañcalā bhavati ninditā ||
tathā ca rākṣasastveṣu vācaiṣā parikīrttitā |
bahudhā rutayā jyeṣṭhā āviṣṭānāṁ tu trijāparām ||
ākṛṣṭā mantribhiḥ kṣipraṁ svayaṁ vā iha māgatā |
bahudhā gṛhṇanti sattvānāṁ mātarā sagrahā surā ||
garuḍā yakṣagandharvā kinnarā + + + + + |
piśācā coragarākṣasānāṁ yakṣapūtanām ||
ābiṣṭānāṁ tathā liṅgā kathyamānā nibodhatām |
mlecchabhāṣiṇa kravyādā piśācāvyaktalāpinām ||
lakārabahulā vācā ḍakārāntāstu pūtanā |
teṣāṁ nerdhvagatā dṛṣṭi karmeṣveteṣu yojitā ||
mātsaryā krūrasattvānāṁ mṛṣāvādādasuce ratā |
teṣā nordhvaṁ gatā dṛṣṭi ardho dṛk nordhvagatā hi te ||
mātarāṇāṁ tathā vācā śubhārthopasaṁhitā |
grahāṇāṁ kumāramukhyānāṁ vācā bhavati kevalā ||
śubhāṅgasampadā vācā bālabhāvyarthayojitā |
prabhāvasarvataḥ śreyāṁ sarvataśca divaukasām ||
garuḍānāṁ tathā vācā āviṣṭānāṁ tu lakṣayet |
gakārasamatā jñeyā mlecchabhāṣeva lakṣyate ||
avyaktaṁ sphuṭābhāsaṁ kīrtiyuktaṁ śubhodayam |
suparṇine pāyavadityeṣā viṣadarpavināraṇī ||
nānāgatayo hyeṣāṁ nānābhūtasamāgamām |
nānāvarṇato jñeyāṁ nānāliṅgaistu lakṣayet ||
śubhākaramabhākara mabhāsantaṁ bhakṣayo nāgarāṭ pade |
vāsukīprabhṛtayo nāgā dhārmikā vasudhātale ||
kṣipravācā samāyuktāśca vasanto uragādhipā |
svena svena tu kāyena yo liṅgena tu lakṣayet ||
tena tena tu liṅgena taṁ taṁ sattvaṁ vinirdiśet |
kaśmalā kathitā sarve adho dṛṣṭigatā hi te ||
nānāliṅgināṁ jñeyā nānāsattvanikāyatām |
nānākāyagataiḥ karmaiḥ nānākāyaṁ nibodhatām ||
evaṁprakārāhyanekā bahuliṅgābhibhāṣiṇā |
nānābuddhikṛtaiḥ karmaiḥ nānāyonisamāśritaiḥ ||
āviṣṭānāṁ bhuvi martyānāṁ kathitā liṅgāni vai sadā |
surāṇāmasurāṇāṁ ca yathā vācārthaliṅginī ||
tathaiva tad yojayet kṣipraṁ bhūmirmānuṣatāṁ gatāḥ |
devānāṁ tadā vidyāt suprasannena cetasā ||
nirīkṣante tathā cordhvaṁ diśāṁ caiva samantataḥ |
aviklavā manasaudvilyā hṛṣṭā rūpasamanvitā ||
śuddhākṣā animiṣākṣāśca snigdhā ca snigdhavakrayaḥ |
prasannaglatyā tathā sarve suraśreṣṭhā nu lakṣayet ||
paryaṅkopahitā jñeyā niṣaṇṇā bhūtale śucau |
kecidambaraṁ niḥsṛtya niṣaṇṇā khecarā pare ||
brahmādyā kathitā devā dhyānaprītisamāhitāḥ |
tadūrdhvaṁ śreyasāṁ sthāne rūpiṇā bahurūpiṇā ||
ākṛṣṭā mantribhirmantraiḥ mantrajānāṁ saniśritā |
teṣāṁ rūpadharā kāntiḥ āśrayā te parivartaye ||
dhyānaprītisamāpannāḥ īṣismitamukhā sadā |
śuddhākṣā viśālākṣā buhurūpasamāśritā ||
vamantyo tadā kāntyā śriyā rūpasamanvitā |
prarajñānavido devā teṣāṁ taṁ nibodhayet ||
paryaṅkopariviṣṭā vai dhyāyantā ṛṣivat sadā |
tadāveśaṁ vidurbuddhyā iṣṭamarthaprasādhakam ||
śreyasā sarvamantrāṇāṁ hitāyaivopayojayet |
kathitaṁ sarvamevaṁ tu nibodhata sureśvarāḥ ||
ṛṣiṇā kathitā hyete saṁyatā te ṛṣavasthitā |
āviṣṭānāṁ tadā liṅgā ṛṣīṇāṁ kathitā mayā ||
ūrdhvadṛṣṭigatā devā ūrdhvapādātha kaśmalā |
vikṛtā raudrarūpāśca ūrdhvakeśāstu rākṣasāḥ ||
mātarāṇāṁ tadevaṁ tu keṣāṁ ceva tu dṛśyate |
kravyādā nagnakā tiṣṭhe sacelā niścelatāṁ gatā ||
ūrdhvapādā vikṛtākhyā ūrdhvakeśā grahā pare |
vicerūrmedinīṁ kṛtsnāṁ samantāt saritātaṭām ||
ekavṛkṣā śmaśānāṁ ca ekaliṅgā pulinodbhavām |
devāvasatharathyāsu vindhyakukṣiśiloccayām ||
himādre sānumāṁścaiva mlecchataskaramandirām |
tatrasthā vikṛtarūpāstu mantrākṛṣṭāśca māgatā ||
gṛhṇanti prāṇināṁ kṣipraṁ śaucācāraparāṅmukhām |
sarvamedinīṁ gacched bhayādāhāramohitām ||
gṛhṇanti bahudhā loke bahuvyādhisamāśritām |
nānāvikṛtarūpāste nānāveṣadharā parā ||
gṛhṇanti prāṇināṁ kṣipraṁ mṛtakaṁ mūtrasuptakām |
teṣāṁ ca kathitaṁ liṅgaṁ caritaṁ tu vibhāvitam ||
vācamālakṣitaṁ pūrvaṁ kathitaṁ tu mahītale |
āviṣṭānāṁ tathā cihnaṁ mānuṣeṣveva lakṣitam ||
sthiraprakārāḥ sarvatra suraśreṣṭhā nibodhatā |
āviṣṭānāṁ tathā liṅgā kathitā bhūtale nṛṇām ||
snigdhaṁ prekṣate nityaṁ animiṣaścāpi dṛṣṭitaḥ |
mānuṣe sattvasaṅkliṣṭe suraśreṣṭhe tu mahītale ||
vavre vasudharāṁ vācāṁ śabdasaṅghārthabhūṣitām |
yukte śreyase dharme mānuṣye vāśrathogato ||
suraśreṣṭho gato mukhyo jñeyo sarvārthasādhako |
cintitaṁ jāpine tena gatabuddhidivālaye ||
tat sarvaṁ bodhayet kṣipraṁ mantriṇe cintitaṁ tu yat |
etat samyagākhyātamāveśaṁ bhuvi daivatam ||
asaṁjñino'pi sadā mantrairākṛṣyante tu bhūtale |
nabhāṣa madhuraṁ vācaṁ na yajño satvarā surāḥ ||
niḥśreṣṭhā vivaśā caiva sthitā te maunamāśritāḥ |
na vācā kiñcanasteṣāṁ na cittā nāpi mānitā ||
tasmāt taṁ na cākṛṣye taṁ jāpī parivartayet |
asādhyaṁ nāpi tatteṣāṁ mantrāṇāṁ jinasaudbhavām ||
nākṛṣyaṁ vidyate kiñcid duṣkaraṁ teṣāṁ japtamantrārthatāpinām |
ākṛṣyante tathā āryā āryairmantraistu yuktitāḥ ||
āryāṇāṁ yāni cihnāni khaḍgiśrāvakasambhavām |
bodhisattvā mahātmāni daśabhūmisamāśritā ||
ākṛṣyante tathā mantraiḥ samayaiścāpi subhūṣitāḥ |
mahādūtyaistathoṣṇīṣairmunirvarṇasuyojitaiḥ ||
buddhaputraistu dhīmadbhirabjaketukuloditaiḥ |
kuliśāhvairmantramukhyaistu krodharājamaharddhikaiḥ ||
nānye mantrarāṭ śaktā laukikā ye maharddhikā |
nāpi samayavitteṣāṁ na cotkṛṣṭo mantramīśvaraḥ ||
varṇituṁ gaṇayituṁ gantuṁ taṁ sthānaṁ yatra te sadā |
samayā sañcālyate teṣāṁ hetuḥ karmasamāhitām ||
nanu cākṛṣyate teṣāṁ hetuṁ karmasamāhitam |
tantraṁ cākṛṣyate teṣāṁ samaye buddhabhāṣitaiḥ | |
tasmāt taṁ na cālaye yatnā na vṛthāmarthena yojayet |
maharddhikā te mahātmāno daśabhūmisamāśritām ||
aśaktā sarvamantrā vai gantuṁ yatra te tadā |
tathāgatānāṁ tathā mājñā saṁsmṛtyāmarapūjitā ||
āgaccheyu tadā sarve mantrajaptārthamantravit |
ākṛṣṭānāṁ bhavelliṅgā mānuṣyokāyamānuṣām ||
dhīrataḥ snigdhavarṇaśca gambhīrārthasudeśakaḥ|
dhīro gambhīratāṁ yāto alpabāṣpo bhavet tadā ||
asvinnamanasotkṛṣṭo pṛṣṭaśca mantravit |
svamudro bandhayāmāsa suvidiśe caiva nabhastale ||
parasattvavido hyagro dharmatattvārthadeśakaḥ |
nītiḥ prītisukhāviṣṭo kṛpāviṣṭasya cetasā ||
mahotsāho dṛḍhārambho buddhadharmārthadeśakaḥ |
muhūrttaṁ kṣaṇamātraṁ vā praviśenmānuṣāśrayam ||
bahurūpo surūpaśca ūrdhvaṁ tiṣṭhe nabhastalam |
buddhadharmagatā dṛṣṭiḥ saṁghe caiva sagauravā ||
kṣaṇamātraṁ tadā tiṣṭhenmānuṣīṁ tanumāśṛtā |
satyasandho mahātmāno jitakrodho tridoṣahā ||
prathamaṁ tāvato vidyā paścāccaiva niyojitā |
mānuṣaistadā kṛṣṭā punarmuktāśca yatheṣṭagāḥ ||
stabdho niścalākṣaśca sitavarṇastathaiva ca |
aṅgaketustadāviṣṭo dhīragambhīrasuśvaraḥ ||
suprasanno mahākāyo tiṣṭhate ca mahītale |
paryaṅkamāsanāviṣṭo kṛpāviṣṭo'tha cetasā ||
sa mudrā padmaropeto mahāsattvo samāviśe |
avalokito muniḥ śreṣṭho bodhisattvo maharddhiko ||
svecchayā āgato lokāṁ sattvavatsalakāraṇo |
abhayāgrā kāraṇo + + + + + + + + + ||
abhayāgrā karopetau ūrdhvadṛṣṭisamasthitau |
sādhakaṁ paśyate dṛṣṭyā karuṇāviṣṭacetasā ||
īṣismitamukhā devā kecid bhrūlatabhūṣito |
mahāsattvo mahātmāno sattvānāṁ hitakārakaḥ ||
prasannā sarvata mūrttyā taṁ vidyādavalokitum |
krūraḥ vajradharo mukhyo bodhisattvo maharddhikaḥ ||
āviṣṭo krūriṇo sarvo raktāntāyatalocanā |
indīvaratviṣākāra īṣat kāye tu lakṣayet ||
parāmṛśyantaṁ tadā vajraṁ mudrāṁ vadhnāti mātmanām |
tuṣṭo varado martyāṁ bhogāṁ dāpayate sadā ||
mahātmā kṛṣṇavarṇo vai īṣi dṛśyati tatkṣaṇāt |
snigdhaṁ gambhīramukto'sau vācāṁ bhāṣate tadā ||
nṛṇāṁ kimarthametaṁ vo karmavaraṁ dāsyāma vo bhuve |
amoghaṁ darśanamityāhurvajriṇe'bjijine jine ||
varadā saprabhā mantrā phalaṁ dadyustadā tadā |
jinerāgamanaṁ tatra nirmāṇo bhuvi mānuṣām ||
samayāt kathitā hyete varṇāścaiva vibodhitā |
tathāgatādāśrayāddhi vā phalehetusamudbhavā ||
nirmāṇā kathyate bimbaṁ na bimbaṁ nirmāṇamāśṛtam |
bimbanirmāṇayo yadvat pratibimba na vidyate ||
padmakiñjalkavarṇo'sau hemavarṇa mahādyutiḥ |
nirbhinnarocanābhāso kuṅkumārābhividviṣaḥ ||
udyantamivārka vai karṇikārasamaprabhaḥ |
tādṛśaṁ vidyate bimbe buddhabimbasamāsṛte ||
brāhmaśca ravanirghoṣo kalaviṅkarutadhvaniḥ |
śreyasaḥ sarvabhūtānāṁ yuktiyogānniyujyate ||
tādṛśaṁ lakṣaṇaṁ dṛṣṭvā buddhamityāhu jantavaḥ |
tadgotrā ca vidhisteṣāṁ vajrābjakulayo tadā ||
laukikānāṁ tu mantrāṇāṁ mantranāthaṁ tu yojayet |
yat pūrvaṁ kathitaṁ sarvaṁ bahuprastāvabhūṣitam ||
taṁ niyuñjya tadā mantrī mantreṣveva ca sarvataḥ |
ṛṣīṇāmekasaṁsthānaṁ garuḍānāṁ ca nibodhitam ||
svaliṅgā vācayā caiva taṁ niyuñjyatha mantriṇām |
bahuliṅgā tadā caiṣā svaliṅgā caiva sādhaye ||
svamudrāmudritā hyete itarā vyantarā smṛtāḥ |
kathitaṁ sarvamāveśaṁ svamukhaṁ duḥkhadaṁ parām ||
eṣa kālakramo yoge āveśe caiva yojayet |
mahāprabhāvairmudraistu mantraiścāpi nivārayet ||
niyuñjyāt sarvato mantrī japtamātrāṁ ca cetarām |
anyathāmācerad yastu itarairmantribhiḥ sadā ||
parirakṣya tadā pātraṁ mantraiścāpi maharddhikaiḥ |
dūtidūtagaṇaiścāpi ceṭaceṭigaṇaiḥ sadā ||
itarāṁ laukikāṁ devāṁ āhvaye caiva maharddhikām |
yakṣarāḍ vividhā sarvāṁ yakṣiṇyaśca maharddhikam |
āhvayet tatkṣaṇānmantrī manasaḥ yadyapīpsitam |
anyamantrā na cāhveyā nānye devagaṇā sadā ||
svayamevāgatā ye tu samaye tāṁ niyojayet |
sarve sampadakā hyete mantrā sarvārthasādhakāḥ ||
taṁ tasmā netarāṁ karmaṁ āveśāṁ cāpi varjayet |
ākṛṣṭā maharddhikā devā divyā āryāśca bhūmijā |
alpakārye'tha yuñjānā samayabhraṁśo'tha jāyate ||
takṣakaḥ prekṣate stabdhaṁ vāśukiścāpi nṛtyate |
karkoṭakaśca mahānāgo mucilindayaśaśvinaḥ ||
śaṅkhapāladurlakṣo nṛtyante uragādhipā |
śaṅkhapālo'tha śaṅkhaśca maṇināgo'tha kṛṣṇilaḥ ||
sāgarā bhramate kṣipraṁ patate ca muhurmuhuḥ |
sarpavanniḥśvasante te viṣadarpasamucchritāḥ ||
vividhā nāgavare hyete antāntā teṣu nibodhatām |
kecid bhāvayato hṛṣṭo kecit tiṣṭhanti niścalam ||
kecit pate + + kṣipraṁ svasthāṅgā ūrdhvamūrddhajā |
patanti vividhākāraṁ plutaṁ cāpi karoti vai ||
anantā bhramate kṣipraṁ padmavaccale jale |
anantā nāgayonyāstu saṅkhyātā liṅgaveṣayo ||
pūrvavat kathitā vācā daṣṭāviṣṭamahoditam |
mocayet kuliśāhvena mantreṇa krodharājena yuktimāṁśca ||
mantreṇaiva kuaryāntaṁ teṣāṁ mantreṇa yojayet |
mantrāstu parṇinā ye'tra nirdiṣṭā viṣanāśakā ||
te tu mantrā sadā yojyā daṣṭāviṣṭeṣu sarvataḥ |
śeṣā vighnā tathā kuryā grahamātarayojitā ||
tenaiva kārayet karmaṁ grahamātarapūtanām |
asaṅkhyā lakṣaṇā hyete daṣṭāviṣṭeṣu jantuṣu ||
taireva laukikairmantraistattat karma niyojayet |
aśeṣaṁ kathitaṁ hyetaṁ daṣṭaviṣṭaṁ va lakṣaṇam ||
adhunā bodhayiṣyāmi tiryagbhāṣāṁ samānuṣām |
nārakānāṁ tu bhāṣāṁ vā kathyamānāṁ nibodhatām ||
yadā pakṣigaṇā sarve sannipatya samantataḥ |
grāmavāsaṁ tadā cakruḥ madhyāhne janamālaye ||
tadā te kathaye vācāṁ rephaṁyuktāṁ sabhairavām |
krakaḥ kakāramityāhuḥ kākā ye krūrabhāṣiṇo |
kathayanti bhayaṁ tatra kṣudhā caiva ca darśayet |
mayūrā kokilāścaiva sannipatya prage tadā ||
krūrāṁ darśayed vācāṁ bhayaṁ tatra nivedayet |
bubhukṣāṁ kathayāmāsa āhāraṁ caiva yojayet ||
sadāhaṁ sarvakāyātā grāmasthāneṣu dṛśyate |
tadā te kathayantyete tāṁ vācāṁ bhayabhairavām ||
ṣaṇmāsāṁ naśyate deśe grāmyaktāṁ bhojanottamām |
teṣāṁ kṣīrasamaṁ deyaṁ toyaṁ caiva sukhodayam ||
śārikāśukamukhyāṁstu kapotā haritāstathā |
cakravākā bhāsasvakīkā sarve āgatya mīlaye ||
grāmamadhyagatā hyete yadā kurvanti mālayam |
tadā te kathayantyevaṁ mahādurbhikṣakāraṇam ||
anāvṛṣṭiṁ tathā vyādhiṁ bahurogasamāgamam |
lūtā visphoṭakāścaiva mahātaskaratāśrayām ||
avagacchantu bhavanto vai ṣaḍbhirmāsairbhaviṣyate |
yadā sarvapakṣigaṇā krūraṁ cakraturbhṛśadāruṇam ||
rodamāne tadā sarve sattvānāṁ ca niveditā |
yathāsthitā yathākālaṁ tadaivattatra yojayet ||
dakārabahulaṁ vācaṁ manuṣyabhāṣiṇo yadā |
āgatya grāmavāse'smiṁ kathayanti yathā hi tam ||
rātrau svastyayanaṁ kṛtvā tasmād deśādapakramet |
madhurākṣarasaṁyuktaṁ yadā nedu sapakṣijā ||
tasmāt subhikṣamārogyamevaṁ cāhurnivedayaet |
yadā dakṣiṇato gacche mṛgā gacchetha magratam ||
siddhiṁ ca nirdiśante tāḥ mṛgāścaiva supuṣkalām |
śvānajambūkanityasthāḥ te mṛtyuṁ darśayanti te ||
na gacchet tatra medhāvī jambūkaiśca nivāritaḥ |
praviśet svālayaṁ kṣipraṁ kathayāmāsa te tadā ||
atikrūrā ninedustāḥ agrataścāpi pradhāvayet |
gaccheta tatkṣaṇānmantrī yadicchet siddhimātmanaḥ ||
vāmato dakṣiṇaṁ gacchejjambūko yadi gacchataḥ |
siddhiyātraṁ vijānīyājjambūkena niveditām ||
cāṣā ca pakṣiṇā sarve mṛgāścaiva sajambukā |
hariṇā śaśakāścaiva vividhā tiryajātayāḥ ||
pradakṣiṇaṁ ca yadā cakrurmahāsiddhiṁ supuṣkalām |
kathayāmāsa te sarvaṁ gaccha pūjyo bhaviṣyasi ||
sarvamaśobhanā hyete uragā śvāpadādayo |
mārge yadi dṛśyate sthānagacchet kutra vā kvacit ||
sarve te kathayantyevaṁ nāsti siddhinivartatām |
gacchatāṁ svakamāvāsaṁ svastho tiṣṭhati sve gṛhe ||
na gacchet tatra mantrajño uragaistu niveditam |
yadi gacchet tadā kālaṁ udvego mṛtyu vā bhavet ||
nānātiryagatā prāṇā jalāvāsā sthalecarā |
sthāvarā jaṅgamāścaiva kathayanti śubhāśubham ||
viparītairbhayaṁ vidyāt svasthaiḥ svasthatāṁ gatāḥ |
kecit tiryagatā divyāḥ mānuṣā bhāṣiṇo tadā ||
yo'yaṁ nivedaye vācāṁ taṁ tathaiva niyojayet |
svaliṅgaiḥ sadā svāsthyaṁ krūraiścāpi subhairavam ||
tat tathaivāvadhāraṇārtthaṁ buddhiṁ dadyātha mantravit |
liṅgāvanekadhāṁ lakṣye nānāyonisamāśritām ||
mānuṣāṇāṁ tathā vācā yuktā madhyārtthabhāṣiṇau |
madhyadeśe tu yā vācā śabdapadārtthāvabhāṣitā ||
sa mānuṣī vācamityāhuḥ tato'nyaṁ mlecchavācinī |
vāṇī sarvatato jñeyā madhyadeśe nibodhitā ||
madhurākṣarasaṁyuktā hṛdyā karṇasukhāvahā |
anelā mānasodbhūtā avikṣiptārtthabhāṣiṇī ||
sa jñeyā mānuṣī vācā rutaṁ caiva svabhāvataḥ |
tato'nye sarvato'nartthā sā vācā mlecchavarṇinī ||
kathitaṁ mānuṣaṁ vānyaṁ paśūnāṁ tāvadihocyate |
siṁho'pi deśamākramya gacchet puravaraṁ sadā ||
bhṛśaṁ tatra haret kṣipraṁ taruṁ tasya sudāruṇam |
rudyate paśurājā vai karuṇaṁ dīna nivedayet ||
mahad bhayaṁ tadā vidyāt sarvadeśopasaṁplavam |
mahāpure yadā rāvaṁ paśurājñeti śrūyate ||
paścime mahad bhayaṁ vidyāt dakṣiṇe śāntikāmatām |
pūrveṇa tu bhaveccakra pararāṣṭrāgamaṁ viduḥ ||
uttareṇa bhaved ghorā ativṛṣṭyāhu saṁplavam |
vidikṣeṣveva sarvatra bhayaṁ caiva nivedayet ||
rāvairdvistribhirjñeyaṁ tribhirdikṣu mahad bhayam |
kṣemadakṣiṇato sarva siṁhenaiva niveditam ||
catvāro matha pañcā vā sapta ṣaṣṭha nibodhitā |
aṣṭāt pareṇamityāhuḥ niḥphalaṁ caiva niyojayet ||
dakṣiṇāvasthitā śreyā adha ūrdhvartthasampadā |
kṣemaṁ + kasāmīpye devāyatanacatvare ||
sadārāvaṁ tadā varjyaṁ tasmād deśādapakramet |
yathā siṁhe tathā sarvaṁ sarvaprāṇiṣu yojayet ||
śarabhaiḥ śārdūlākhyairvai yathā tata sarva nibodhatām |
abhāvā mānuṣāvāsaṁ hiṁsaḥ śarabhayā sadā ||
kintu prāsādikaṁ jñānaṁ katthyate tāṁ surottamām |
kroṣṭukeṣu ca sarvatra tāṁ tathaiva niyojayet ||
pūrvapaścimato bhāge yadā hastī ruded bhṛśam |
tasmānmahad bhayaṁ vidyāt tatra deśeṣu jantunām ||
śmaśānā vāyasāścaiva urdhvatuṇḍā rudanti vai |
tatra vidyānmahodvegaṁ vāyasaiśca niveditam ||
prasthito mantriṇe kālaṁ yadyadeśābhikāṁkṣiṇam |
gacchato vāmataḥ kāko bhṛśaṁ rauti sudāruṇam ||
na gacchet tatra medhāvī vāyasena niveditam |
rauti dakṣiṇato śreyaṁ agratastu nivārayet ||
na gacchet tatra mantrajño gacchan mṛtyuvaśo bhavet |
gomayaṁ bhakṣayet pakṣī yadā rauti sukhodayam ||
mṛṣṭānnabhojanaṁ vidyā golābhaṁ caiva nirdiśet |
mandirārūḍhanityastho yadā rauti sa vāyasaḥ |
ardharātre tathā kāle gṛhabhedaṁ samādiśet |
dhānyapuñjadharārūḍho yadā rauti sa vāyasaḥ ||
suśubhaṁ kūjate kṣipraṁ madhuraṁ cāpi bhāṣitam |
acirāt taṁ phalaṁ vidyā bahudhānyadhanāgamam ||
gṛhadvāraṁ yadā paśyaṁ vāyaso ravato bhṛśam |
tatra rātrau bhavet tasya śastrasampāta cauribhiḥ ||
kṣīravṛkṣe yadā śreṣṭho kaṇṭake kalahapriyaḥ |
hastiskandhasamārūḍhaṁ aśvapṛṣṭhe ca śobhanam ||
bhogināṁ mastake rājyaṁ padmapuṣpeṣu sampadā |
nānāvividhasampatyo madhurākṣarakūjitā ||
sarvatoliṅgamartthānāṁ tat pūrvaṁ kathitaṁ hitam |
+ + + kūjanaṁ krūraṁ samaṁ sarveṣu yojayet ||
śivāya sarvato jñeyā dakṣiṇena phalapradā |
tat sarvaṁ siṁhato jñeyaṁ śivānnu sarvadā ||
krūrā aśobhanārāvā dīnā mṛtyuparāyaṇā |
sarvato sukhaniṣpattiṁ phalaṁ sasyasamudbhavam ||
sarve śivagaṇā proktā śāyamprāte ca śobhanā |
ekāraveti yadyetā dakṣiṇāṁ diśamāśritā ||
śivā śivatamā proktā dvitīyā rāve tu kīrtyate |
tṛtīye rāve tathā jñeyā rājñe artthāvahā bhavet ||
caturtthe tu mahālābhaṁ pañcame putradā smṛtā |
ṣaṣṭhe ca dhananiṣpattiḥ saptame na bhave śubhā ||
aṣṭamaṁ niḥphalaṁ vidyā tadūrdhvaṁ bhayapīḍitā |
evaṁ karoti śivā tatra asaṅkhyeyā te'pyaniṣṭadā ||
paścimena śivā jñeyā paracakrabhayaṁ tadā |
dvitīye durbhikṣakāntāre krūrarāvā yadā bhavet ||
tṛtīye arthanāśaṁ tu caturthe prāṇarodhinam |
pañcame kathite rāve amātyānāṁ vyādhipīḍakāḥ ||
ṣaṣṭhe corāgamaṁ vidyā sarvatastu śivā tu sā |
saptameva mahāvyādhiṁ aṣṭame cāpi ninditā ||
tadurdhvaṁ bhayabhīrārttā kṣudhitā vā prabhāṣate |
utareṇa tu yo rāvo śivāyāḥ śrūyate sadā ||
mahāghoratamaṁ vyādhiṁ tatra sthāne vinirdiśet |
dvitīye krūrarāve tu duḥkhadā sā bhavet tadā ||
tṛtīye arthanāśaṁ tu caturtthe agnisambhavam |
pañcamena mahāvṛṣṭiṁ ṣaṣṭhe rājāparuddhyate ||
saptamena mahāyuddhaṁ śastrasampātamādiśet |
aṣṭame niḥphalaṁ vidyā tadūrdhvaṁ yaḥ kiñci roditi ||
pūrveṇa ca yadā rauti śivā yāme tu mantime |
tadā rājāgamaṁ vidyā dvitīyārāve tu preṣiṇām ||
tṛtīyaṁ rājato mṛtyuḥ baddho vā yadi śrūyate |
caturthe corato duḥkhaṁ pañcame prāṇarodhikam ||
ṣaṣṭhe ca bhavate vyādhiḥ saptame agnito bhayam |
aṣṭame niḥphalaṁ vidyā śeṣaṁ pūrvavat sadā ||
yadā dakṣiṇapūrveṇa vidiśe vyāhare śivā |
prathamena bhavet saukhyaṁ dvitīye sarvato janām ||
tṛtīye dhananiḥpattiścaturthe sasyasampadā |
pañcame subhikṣanirdiṣṭaṁ ṣaṣṭhe kṣemaṁ samādiśe ||
saptame sarvato jñeyamaṣṭame niḥphalaṁ sadā |
yadā dakṣiṇabhāgena paścimāmadhyato sadā ||
nirdiśe ca dhruvā jñeyā śivā krūratamā smṛtā |
prathamena bhavenmṛtyuḥ hanyate brāhmaṇā dvike ||
tṛtīye kṣatriyaṁ hanyā caturthe vaiśyamityāhuḥ |
+ + + pañcame śūdrayonayaḥ ||
ṣaṣṭhe mlecchināṁ hanti saptame taskarā tadā |
aṣṭame niḥphalaṁ vidyā atiduḥkhaṁ krūrarāviṇām ||
asaṅkhyeyānāṁ tu dṛśyate |
uttarāpaścimābhāge yadā tīvraṁ virauti sā ||
atikṣipraṁ mahāvyādhiḥ rājñe vā vyādhimādiśet |
dvitīyena hanyate hastī rājño mukhyo gajottamam ||
tṛtīyena bhavenmṛtyuḥ mādiṣṭaḥ tatra vai |
caturthena bhavenmṛtyuḥ mukhyānāṁ ca dhaneśvarām ||
pañcame dhananāśaṁ tu ṣaṣṭhe vyādhi sambhavet |
saptamena bhave duḥkhaṁ sarvato ca bhayāvaham ||
aṣṭame niḥphalaṁ vidyā pūrvaṁ vai sarvato tadā |
uttare pūrvayormadhye vidikṣu caiva lakṣayet ||
atikrūrā yadā kṣipraṁ śivā vyāharate tadā |
uttare pūrvato madhye vidikṣuścaiva lakṣayet ||
atikrūrā yadā kṣipraṁ śivā vyāharate tadā |
mṛtyunā hanyate jantuḥ pauramukhyo dhaneśvaraḥ ||
dvitīyena hanenmantrī tṛtīye gajamādiśe |
caturthe vividhayonyāstu mlecchataskarajīvinaḥ ||
caturthena bhaved vyādhiḥ sarveṣāṁ ca tadā jane |
pañcame hanyate putro amātyo vā nṛpaterdhruvam ||
ṣaṣṭhe mṛtyumādiṣṭā mahādevyā tu narādhipe |
saptamena haned rāṣṭraṁ muktaṁ cāpi vinirdiśet ||
aṣṭame niḥphalaṁ vidyā pūrvavat kathitā sadā |
ataḥ ūrdhvaṁ tathā rāvo śivānāṁ ca bhave yadā ||
amānuṣaṁ taṁ vidurmartyo mahopadravakārakam |
apakramya tato gacche mantrairvā rakṣamādiśet ||
mahāprabhāvairvikhyātairjinābjakulayodbhavaiḥ |
homakarmāṇi kurvīta śāntiṁ tatra samādiśet ||
evaṁprakārā hyanekāni bahubhāṣyā paśuyonayaḥ |
nānāpakṣigaṇāṁścāpi rutaṁ caiva nibodhaye ||
bahudhā tiryagatā keciccāpasumūrttijā |
kecid vikṛtarūpāstu raudrā sattvaviheṭhakā ||
kecit prāṇāparodhikāṁ sattvāṁ hiṇḍyante'tha mahītale |
asṛkpānaratāḥ kecid anvāhiṇḍanti medinī ||
kecid rudhiragandhena bhramante medinītalam |
vividhā mātarā hyete grahamukhyāstu bāliśā ||
kumārakumārikārūpāḥ grahāḥ proktāḥ vividhā parā |
bhramante medinīṁ kṛtsnāṁ kṣaṇamātreṇa sarvataḥ ||
sahasraṁ yojanaṁ kecid vāyuvad bhramatāparāḥ |
paśuveṣakṛtā kecid dṛṣṭyā naṣṭā ca jantuṣu ||
vividhaṁ karoti sarve te sarvatra vasudhātale |
mṛtapūtakasattveṣu supta upahate tathā ||
gṛhṇate mānuṣāṁ kecit balimālyārthakāraṇāt |
sarveṣāṁ mānuṣāṁ loke kramante kecinnabhastalāt ||
sarvākāravido jñeyā bahurūpā vikāriṇaḥ |
śubhā aśubharāvāśca jñeyā liṅgaistu sarvataḥ ||
śubhāśubhaphalaṁ sarvaṁ vikṛtaṁ sukṛtaṁ tathā |
āgamairbahuvidhairjñeyā lokatattvārthacihnitaiḥ ||
ṛṣibhirjinasutaiścaiva khaḍgibhirjinavaraiḥ sadā |
śrāvakairmaharddhikaiḥ sarvaṁ nānāyonisamāśritam ||
grahairgrahavaraiḥ khyātaiḥ prakṛṣṭairlokacihnitaiḥ |
jñeyaṁ śāstrato tattvaṁ āgamādhigamāpi vā ||
nānāliṅgavidhānena gatiyonivibhāvataḥ |
jñeyaṁ śubhāśubhaṁ sarvaṁ krūraiḥ saumyaiśca liṅgibhiḥ ||
chatraṁ śitaṁ patākaṁ ca matsaṁ māṁsaṁ ca sārdrayoḥ |
utkṣiptā ca medīnī padmayantra gomayaṁ tadā ||
dadhi puṣpaṁ phalaṁ caiva striyaṁ vāmbarabhūṣitām |
śuklavastraṁ tathā jñeyaṁ dvijaṁ śreyārthabhāṣiṇam ||
vṛṣaṁ gajaṁ tathā jñeyaṁ aśvaṁ cāmarabhūṣitam |
pradīpaṁ bhājane nyastaṁ pūrṇadhānyaphalodayam ||
devadvijapratimāṁ vā pūjyamānā sadā nṛpaiḥ |
abhiṣekārtthayuktaṁ vā nṛpabimbātha mantriṇām ||
śaṅkhasvanaṁ bherīṁśca paṭahaṁ cāpi sudundubhim |
ghaṇṭāśabdaṁ prahṛṣṭaṁ ca jayaśabdaṁ praghoṣitam ||
mānuṣyodīritāṁ vācāṁ jayasiddhiphalapradam |
etā nimittā māvedya iṣṭāṁ caiva niveditām ||
sarvasampatkaraṁ kṣemaṁ iṣṭaṁ caiva supūjitam |
sarvāṁ prāpnuyādartthāṁ saphalāṁ manasodbhavām ||
mantrajāpaṁ tato gacchet siddhyartthī siddhimādiśet |
sarveṣāṁ sarvasattvānāṁ prasthitānāṁ tu nirdiśet ||
yo'yaṁ devatādhyakṣa iṣṭo gotrajo paro |
ādhyeṣṭyo bhavennityaṁ taṁ liṅgī paśyato phalam ||
vividhākāracihnāstu devāḥ proktāstu sarvadā |
talliṅginā tathā proktā vividhā veṣacihnayaḥ ||
yo yamiṣṭataraṁ paśyet so tasyaiva phalodayam |
vācāṁ bahuvidhāṁ vavre yadā te mānuṣā bhuvi ||
kathayanti śubhāṁ vācāṁ anyonyālāpamāsṛtāḥ |
pareṣāṁ ca yadā vavre viśvastāśca samantataḥ ||
evaṁ ca vācire mūcuḥ śubhaṁ śreyaṁ japaṁ sadā |
kṣemamārogyasarvaṁ vai svastiśāntisukhodayaḥ ||
dhaninaḥ devato mukhya suro dharmarājāstathā |
sarvato bhāskaraścaiva chatradhvajapatākayoḥ ||
buddhadharmatadā saṅghaṁ mantraṁ tāramitiḥ sadā |
kumāraṁ kāñcanaṁ śubhraṁ agniskandhaṁ mahotsavam ||
jinaṁ padma tathā vajraṁ lokeśaṁ bodhimuttamam |
bodhisattvā tathā lokāṁ brahmaścaiva surottamām ||
bahuprakārā hyanekāni praśastāṁ śādhuvarṇitām |
śuśrāva śabdāṁ yathā gantā sarvāsāṁ prāpnuyā hi sau ||
tato'nye lokavidviṣṭaṁ sa śabdaṁ cāpi ninditam |
praśastā śakunayo hyetā prasthitānāṁ jape ratām ||
sarveṣāṁ ca mayaṁ yogo udyogārtthasasampadām |
tato'nya ninditaṁ sarva na lebhe kāyitaṁ phalam ||
praśastaiva sarvato gacche apraśastaiśca na vrajet |
praṇamya sarvato buddhāṁstrayaṁ kṛtvā pradakṣiṇam ||
svamantraṁ mantranāthaṁ ca mātāpitrau tha duḥkarām |
praṇamya sarvato gacche śivaṁ tatra vinirdiśet ||
ācaryagurumukhyānāmupādhyāyaṁ caiva yatnataḥ |
praśastadhārmakathika praśastaṁ caiva vrate ratam ||
yathārhaṁ tadābhyarcya iṣṭadevamanehitam |
snātabhukto'tha viśvastaḥ pratyūṣe vā jitendriyaḥ ||
śaucācārarato mantrī gacchet sarvato diśām |
yathāśāphalasaṁyogaṁ prāpnuyāt sarvato śubhām ||
śāntisvastyayanaṁ caiva āyurārogyavarddhanam |
śrīsampat kathitāmagryā yatheṣṭaṁ manasepsitam ||
iti mahāyānavaipulyasūtrād bodhisattvapiṭakāvataṁsakādāryamañjuśrīmūlakalpād viṁśatimaḥ sarvabhūtarutajñānanimittaśakunanirdeśaparivartapaṭalavisaraḥ parisamāptamiti ||
śubhaṁ bhūyāt |
|| śrīḥ ||
āryamañjuśrīmūlakalpam |
(dvitīyo bhāgaḥ |)
atha trayoviṁśatitamaḥ paṭalavisaraḥ |
atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīyakalpavisare śabdagaṇanānirdeśaṁ nāma vivarttanam | śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye'ham ||
evamukte bhagavān mañjuśrīḥ kumārabhūto utthāyāsanādekāṁśamuttarāsaṅgaṁ kṛtvā, dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya, yena bhagavāṁstenāñjaliṁ praṇamya, triḥ pradakṣiṇīkṛtya, bhagavataścaraṇayornipatyotthāyaivamāha - tat sādhu bhagavāṁ nirdiśatu | śabdajñānagaṇanānirdeśaṁ nāma dharmaparyāyaṁ śrutvā sarvamantracaryānupraviṣṭānāṁ sattvānāṁ ca sarvaśabdagaṇanājñānaṁ tad bhaviṣyati sarvasattvānāṁ sarvamantracaryānupraviṣṭānāṁ ca hitodayaṁ sukhāvahaṁ sarvaśabdagaṇanāsamatikramajñānaṁ tad bhagavāṁ arthakāmo hitaiṣī sarvasattvānāmarthe bhāṣayatu ||
atha bhagavāṁ śākyamunirmañjuśriyasya kumārabhūtasya sādhukāramadāt | sādhu sādhu mañjuśrīḥ ! yastvaṁ tathāgatametametamarthaṁ sattvasattvārthasampadaṁ prati prastitavyaṁ manyase | tena hi tvā mañjuśrīḥ ! śṛṇu nirdekṣyāmi ||
atha khalu mañjuśrīrbhagavatā kṛtābhyanujñātastatotthāya sve āsane niṣaṇṇo'bhūd dharmaśravaṇāya bhagavantaṁ vyalokayamāno ||
atha bhagavāṁ śākyamuniḥ sarvāvantaṁ śuddhāvāsabhavanaṁ buddhacakṣuṣā mavalokya, sarvaśabdagaṇanāsamatikramāspandanā nāma samādhiṁ samāpadyate sma | samanantarasamāpannasya bhagavataḥ nīlapītāvadātamāñjiṣṭhasphaṭikavarṇādayo mahāraśmijālaprabhāmaṇḍalā niścaceruḥ | niścarya ca samantāt sarvasattvānāṁ sarvalokadhātuṁ mahatāvabhāsenāvabhāsya, sarvasattvabhavanāni ca sarvanarakatiryakpretāyāmalaukikāṁ asurābhavanāṁ avabhāsayitvā, mahāduḥkhavedanāṁ pratipraśrutya, punareva bhagavataḥ śākyamuneḥ kāyāntarddhīyante sma ||
sarvasattvānāṁ samprabodhya bhagavānevamāha -
atha śabdavidaṁ jñānaṁ bādhyaṁ dharmārthapūjitam |
gaṇanāṁ caiva lokajño bhāṣire madhurāṁ girām ||
bādhyāt padato jñeyaṁ padaṁ bādhyasubhūṣitam |
dhātustenātivistāraṁ pratyayāntaṁ kriyodbhavam ||
liṅgaṁ śabdata jñeyaṁ na liṅgaṁ śabdavarjitam |
śabdaliṅgasamudbhedā nīta dharmārthayoḥ ||
nānā neyaṁ śabda ca jñānaṁ na śabdaṁ jñānayojitaḥ |
jñānaśabdācca yo bhāvaḥ sa śabdo tattvārthayojanaḥ ||
pratyayā hetutā jñeyā pratyayo hetumudbhavaḥ |
pratyaye tu tadā hetau kriyāyogavibhāvinī ||
dhāraṇā vā tado hyuktā āśrayo pratyayo vidā |
dhātupratyayayogena śabdo dharmārthayojakaḥ ||
na śabdo arthato jñeyaṁ na śabdādarthamiṣyate |
arthapratyayayogena sa śabdo śabdavidhairvidāḥ ||
bahudhā dhātavo proktā pratyayāśca tadāśrayā |
yaṁ pratītya tadā śabdā vibhejuste varāśrayā ||
yena śabdavido vidyā mantrā tattvārthabhāṣitā |
na tāṁ śabdavadavagacchenmantrāṇāṁ pratyayairvinā ||
notpadyante tathā mantrā vinā pratyayamāśrayā |
na tāṁ didṛkṣu sarvatra mantrāṁ pratyayato śivām ||
arthapratyayatāṁ śūnyāṁ dhātavaiśca vivarjitām |
na tāṁ viddhi saṁyogaṁ liṅgavākyārthasammatam ||
na liṅge gati nirdiṣṭā hetupratyayadhātujā |
tathāśvayojitā siddhirliṅgo dharmārthayojitā ||
gatideśakriyāniṣṭhaṁ padaṁ vākyamataḥparam |
citratvamativā śabde yo vācamavasṛjet sadā ||
na śabdādarthaniṣpattirliṅgeṣveva tu yojitā |
mūrddhajaṁ kathitaṁ śabdaṁ huṅkārārthabhūṣitam ||
sarvaṁ pratyayadāśritya āśrayaṁ ca vināśraye |
tālvoṣṭhapuṭo vākya āśrayodbhāvano pare ||
śaminādāśrayate jñeyaṁ yuktiravyabhicāriṇī |
matistattva tathā dhāto vistārāmarthabhūṣitā |
dhātuḥ karoti saṁyogaṁ pratyayārthāttu liṅgitaḥ |
dāntyaṁ tālavaścaiva oṣṭhaṁ śābdamataḥparam ||
ṛjikṣu sarvato lokāṁ visargāṁ dhātuceṣṭitām |
gatimantraprabhāvena āśrayāntāṁ nibodhatām ||
gatimeva sadā mantrā dhātupratyayajā matā |
ubhau tāṁ śabdaniḥpattiṁ pratyamādāśrayaḥ smṛtaḥ ||
vibhajya bahudhā mantrāṁ sadbhāvāgamaniśriyām |
vibhaktiyonijā hyeṣā śabdā mantrāśca sarvataḥ ||
jñeyā vibhajatyarthe pūjitāstathā |
ekadvikasamāyogāt trikasaṅkhyārthasaptamam |
asaṅkhyādaṣṭādhikā jñeyā mānuṣāṇāṁ nibodhitā ||
ādhāraṁ jñeyamityāhurmantratantrārthapūjane |
saptame vidhinirdiṣṭā mantrasiddhiṣu jāpinām ||
saptamarthārthato jñeyā saptamasya kramo yathā |
vividhaṁ kramanirdeśaṁ saptamyartheṣu yojayet ||
mantrāṇāṁ ṣaṣṭhayo khyātā samūhāvayavāstathā |
sambandhāddhi mantrāṇāṁ liṅge dve niyojitā ||
vikāraṁ bahudhāstasya ṣaṭprakāraṁ nigadyate |
strīṣu saliṅginī ṣaṣṭhyā aṣṭamantreṣu yojayet ||
pañcaprakārā ye mantrā pañcamarthārthayatnatā |
napuṁsakaliṅgamantrārtho ukto dharmārthavarjitā ||
ye tatra nisṛtā mantrā apādānārthayojitā |
sarveprāṇaharāḥ smṛtāḥ |
mūrdhnaśabdasamāyogānniḥsṛtā oṣṭhadantayoḥ ||
jihvā niṣpīḍitā ye'tra śabdaprāṇāparodhikā |
samapratyayaśāntā te śamidhātusayojitā ||
prapannāsakarāntānāṁ astyayanetra yojayet |
puṣṭyārthā dhātavo ye tu śabdāḥ pratyayārthasuśobhitā ||
tāṁ viduḥ puṣṭikarmeṣu apādāneṣu yojitāḥ |
vibhajya yaṁ sthānaṁ ye'nye parikīrttitāḥ ||
śabdākṣaravipuṣṭā te dhātu vikasate sphuṭā |
puṁskaliṅgā tathā mantrā mahāprabhāvarthayojitā ||
caturthasaṁvibhaktibhyāmakṣaraṁ mātrabhūṣitam |
pavarge kathitaṁ hyagra pravaraṁ sarvakārmakam ||
rephapratyayasamodbhūtaṁ ukārāvatha śobhanam |
madhyacihnaṁ visargaṁ ca bhakāraṁ gatibhūṣitam ||
viduḥ pravaraṁ śabdaṁ sarvakarmārthasādhanam |
niyataṁ naiṣṭhike vartma bodhisattve niyojite ||
anuttaraṁ śabdamityāhuḥ mahābodhipathaṁ patham |
yaṁ japaṁ mānuṣo kṣipraṁ sarvamantrā prasādhayet ||
pañcamārthamataḥ prokto akṣaramekacihnitam |
antajaṁ pavargemamakārāntaṁ viduḥ sadā ||
dvitīyaṁ lokamukhyaṁ tu śabdamityāhu mānavā |
na tu śabdasamāyogā niḥsargāntavibhūṣitam ||
jajñe yā pravaro mantro utkṛṣṭo śabdayonijo |
buddho lokaguruḥ śreṣṭhaḥ chatroṣṇīṣeti lakṣyate ||
ante takāravarge tu kathitā lokaguro trikam |
mantrā sarvataḥ hyagrye saśabdo lokapūjito ||
akārāntaṁ vibhaktārthaṁ visargantaṁ vibodhitam |
madhyaliṁ + saśabdāntaṁ antaṁ śabdavibhūṣitam ||
taṁ viduḥ śabdamutkṛṣṭaṁ mantraṁ devapūjitam |
pañcamārthe niyuktā ye saṅkhye gaṇanodbhave ||
vibhaktapañcame hyete vibhaktyārthasupañcamā |
anantā kathitā mantrā anantā jinabhāṣitā ||
mantrā uṣṇīṣā jinamūrddhajā |
anantā śabdavido jñeyā śabdāḥ sarvārthasampadāḥ |
catuḥṣaṣṭiparopetāṁ mantraṁ śabdayojitam ||
sa śabdā sarvataḥ śreṣṭho pavarge yaḥ caturaṁ padam |
caturmakārasaṁyogāḥ ante niḥprayojitā ||
saśabdā mantramukhyāstu chatrasaṁjñārthasādhakā |
caturthagaṇanā proktā vibhaktiḥ śabdayonijāḥ ||
sampradānārthamantrāṇāṁ dviliṅgādāśrayatāṁ gatāḥ |
kathitā abjine mantrā puṣṭyamarthārthasampadā ||
caturtha kathitā mantrā catuḥprakārā niyojitā |
caturakṣaraśabdānāṁ mūrdhamūṣmātha tālavam ||
kathitaṁ śabdanirdeśe tṛtīye samprayojayet |
vikāsārthaṁ sphuṭadhātūnāṁ pratyaye liṅge'tha yojayet ||
prathame ante ca yaḥ śabdo sa śabdo lokapūjito |
varo mantro pradhānākhyo sanniyojito ||
sa śabdo puṣṭino hyukto abdaketusamudbhavo |
trānto trikasamāyogo madhyānto'tivarṇito ||
sa śabdo lokamukhyo'sau pravaro arthato sadā |
dhātvopetaṁ sadākāraṁ samārthe taṁ prayojayet ||
uṣasame ca tadā vavre dhātuṁ tāṁ nibodhatām |
madhurākṣarasampanno utvaṁ tāṁ puṁsi yojitām ||
sa śabdo lokamagro'sau pravaro mantramucyate |
catuṣṭyāṁ tamakṣaraṁ varjye dvitīyāyāṁ parikīrtitā ||
sa jñeyo śāntikāmyārthaṁ pravaro buddhabhāṣito |
tṛtīyo oṣṭhapuṭoṣmāṇaṁ pratyayārthāntavarjitam ||
puṣṭiliṅge sadā yukto bhūdhātontayojito |
ūrdhvacihnaṁ tatho bhrāntaṁ sa mantro buddhabhāṣito ||
tṛtīye vibhaktimāsṛtya yo'rtho bhūtisaśabdayoḥ |
ādyā varṇato grāhyāgrā śāntikā pauṣṭikodayā ||
dvitīyaṁ karmaṇi proktaṁ tṛtīyā karaṇe stathā |
ubhayo vibhaktayo jñeyaṁ saśabdo mantrarāṭ smṛtaḥ ||
prathamaṁ karmamityāhuḥ kartā yaḥ svatantrayoḥ |
jinābjakuliśe mantre mantranāthā hitāstathā ||
hite vibhaktyantā sarvato jñeyā pratyayāntāśca dhātujā ||
saliṅgamarthato jñeyaṁ vākyāt padayodbhavet |
mantrāḥ kathitamukhyāstu vibhoḥ jinajā surāḥ ||
jinābjakulayormantrā vajriṇe laukikāstathā |
marthavataḥ dhātuṁ parigṛhṇāti saṅkramām ||
udāttānudāttāścaiva sūcitā jñeyārthasādhanā |
mantrā liṅgagatāntā ca madhye hutvā tathodyatāḥ ||
anādinidhanaṁ śabdaṁ tanmantrāṁśca yojayet |
nivāntā kalamantāśca rephayuktāśca vistarā |
bādhyārthapadayormadhye yo liṅgacchavicchrutam ||
taṁ liṅgaṁ svaritopetaṁ kṣipraṁ mantreṣu yojayet |
pūrvānupadayo kālakriyāśaktiṣu yujyate ||
padayormadhyaniḥṣpattiḥ yo'rtho sa śabdaviśrutaḥ |
tasmāt taṁ parijñeyārthaṁ surūpaṁ rūpavarṇitam ||
phalārthe niṣpadaśreyaṁ sa mantro buddhabhāṣitaḥ |
abhāvasvabhāvato kālaṁ svabhāvataśca parikīrtyate ||
tayornijarayaṁ śāntaṁ padadharmārthabhūṣitam |
vākyaṁ parato śreyaṁ śāntamarthākṣaraṁ śubham |
yaṁ jñeyo mantribhirmantrā praśastā buddhabhāṣitā |
itimekākṣaraṁ brahmaṁ oṁ śabdārthabhūṣitam ||
jñeyā rūpiṇaḥ śubhro praśasto maṅgalāvaho |
kalyāṇārthakaro hyukto praśasto maṅgalānvito ||
ukto lokanāthaistu sa mantro mukhyato smṛto |
vividhārthāśca śabdamukhyāśca mukhyaśabdā parestathā ||
sa śabdo dharmiṇaḥ śreyo kriyākālakramoditā |
ādityavaṁśāt te mantrā dīptiśabdārthabhūṣitāḥ ||
jvalante pāvake mantrā saumyāsaumyākhyayojitāḥ |
surūpā saumyacittāśca nakṣatrābhidhārmiṇo sadā ||
candre'smiṁ uditā mantrāḥ śabdaiścandrākṣaroditaiḥ |
sucayo nirmalā proktā akṣarā ekajā parā ||
amātrasahavikhyātā cāruvarṇā maharddhikā |
mantrā agravarā proktā uṣṇīṣā jinasūnubhiḥ ||
vividhākārayogāstu yogatuṣṭiriva sthitā |
prasannā śucayo nityaṁ pratyekārhathabhāṣitā ||
pratyekabuddhayormantra praśasto śāntikarmaṇe |
svāhāvasānayormantrā oṅkārārthapūjitaḥ ||
ekadvikasaṁjñā so sa mantro sarvakarmasu |
śreyasaiva sadā yojyā pratyekajinamudbhavo ||
nantaḥ sahito jñeyaḥ pūrvadāścāntamadhyamam |
bahuliṅgino mantrā bahumantrārthamakṣarā ||
bahudhā dhātavo hyete + + ṣāntā nibodhitā |
mantrāṁ tāṁ tu vai siddhiḥ tavarge mādimakṣaram ||
rephāntaṁ āditaḥ tāḍayenmantrābjasambhavāḥ |
tāraya duḥkhitāṁ sattvāṁ karuṇaiṣāmavalokite ||
sā vai tāramukhyā tu anantā mantrā hi vai ture |
tvaryācchabdayormadhye pavarga māmakī smṛtā ||
pavarge devaṁ vikhyātā kulamātārthasādhanī |
sitacihnā prasiddhārthe devī paṇḍaravāsinī ||
tārā tu kathitaṁ pūrvaṁ rakṣo'rthe tāṁ prayojaye |
lakārabahulo yodhargacchabdāntaṁ te trayodbhavam ||
jināṅgamasṛjaṁ śabdaṁ devī locanamucyate |
śabdamarthākṣaraṁ siddhiḥ sarvamantreṣuḥ yojayet ||
kulamātrāprasiddheyaṁ jinavajrābjasarvataḥ |
sarvamantreṣu prayoktavyā pūrvamādita śāntaye ||
locanā bhuvi vikhyātā mantrāgrā tatra sādhanī |
yataḥ sarvamiti jñeyaṁ ādimantreṣu yojayet ||
prasiddhyarthaṁ ca mantrāṇāṁ ātmarakṣārthakāraṇam |
saprasiddhā sarvato jñeyā devīṁ taṁ jinalocanām ||
anekākārarūpāstu mantrā sa śabdate sadā |
ādimadhyeṣu varṇeṣu catuṣaṣṭyākṣareṣu ca ||
sarvatra sarvavarṇeṣu mantrāṁ tantrāṁśca yojayet |
ādimeṣu ca sarvatra tavargā tacca varṇayoḥ ||
sarve śāntinaḥ proktānāṁ tridhā prayojayet |
takārāt prakṛtivarṇeṣu lakārāntā sarvayonijā ||
te maya pauṣṭikā varṇā tadanye cābhicārukāḥ |
te punaḥ trividhā jñeyā krūraśāntikapauṣṭikāḥ ||
tathā te triḥprakārāstu tathā hyuktā tridhā tridhā |
yogasamāyāmā anantā te punastridhā ||
saumyāṁ akṣarāṁ viddhi śāntaye taṁ viyojayet |
varadā hyakṣarā kecinmadhyamā puṣṭihetukā ||
raudrāṁ pāpakarāṁ jñeyā hakārāntāmakṣarāṁ parām |
evametat prayogeṇa śabdaiścāpi subhūṣitām ||
anantāṁ hyakṣarāṁ biddhi anantā mantradevatāḥ |
evametena yogena anantāṁ mantrāṁśca yojayet ||
taṁ vidurmantrarājānaṁ puṁskaṁ sarvārthasādhakam |
ekārasahito yo varṇaḥ sa śabdo mantrabhūṣitaḥ ||
napuṁsakaṁ taṁ vidurmantraṁ madhyakarmeṣu yojayet |
ikārasahito yo varṇaḥ sa mantro vidyate kīrtyate ||
sā strītare mantreṣu prasiddhā kṣudrakarmasu |
te tridhā punaḥ sarve'tra nānāśabdavibhūṣitāḥ ||
tridhāṁ tāṁ trividhāṁ sarvāṁ sarvakarmeṣu yojayet |
pulliṅgasaṁjño yo vākyo puruṣo'rtho sarvato mataḥ ||
taṁ viduḥ puruṣamantraṁ vai sarvakarmeṣu yojayet |
napusaṁkaliṅge yo mantraḥ tāṁ viddhi napuṁsakam ||
kuryāt sarvakarmeṣu sarvasaukhyasukhodayam |
strīliṅgasaṁjño yo mantraḥ tāṁ viddhi sadā striyam ||
sarvakarmakarā te'pi nityaṁ rakṣeṣu yojayet |
anantakarmakarā mantrā anantārthā śabdayonayaḥ ||
vividhā śabdamukhyāstu nānātantramantrayutām |
tathaivācare kṣipraṁ mantrā siddhyantyayatnataḥ ||
kathitaṁ śabdavijñānaṁ sarvamantrārthasādhanam |
+ + + + + + + gaṇanaṁ kīrtyate budhaiḥ ||
jāpināṁ hitakāmyārthaṁ tāṁ tu viddhi divaukasāḥ |
etadvikasamāyogā + yāvacchatamucyate ||
daśaguṇaṁ pañcakāṁ viṁśat sahasraṁ taṁ nibodhatām |
daśasāhasriko saṅkhya ayuteti parikīrtyate ||
daśāyutāstathā nityaṁ prayutaṁ lakṣamucyate |
lakṣasāhasriko koṭiḥ sthānārbudaṁ smṛtam |
daśārbudo nirbudo jñeyaḥ samudraṁ ca tataḥ pare |
daśo'nyat sāgaro jñeyastā daśārthe samudyataḥ ||
akṣobhyaṁ pare vindyānniḥkṣobhyaṁ ca tataḥ pare |
devarāṭ sarve vivāhaṁ kīrtyate budhaiḥ ||
adhikā daśa tare tasya khaḍgamityāhu vāṇijāḥ |
nikhaḍgaṁ tad vidurmantrī nikhaḍgaṁ cāpi khaḍginam ||
tataḥ pareṇa śaṅkhaṁ vai saṅkhyā tasya pareṇa tu |
sā mayā gaṇite jñeyā mahāmāyanipaścimā ||
asaṅkhyā yā vidurmartyā tato'nye devayonijām |
daśārdhaguṇitā sarve sārdhā ca daśayojitāḥ ||
tataḥ pareṇa śakyaṁ vai aśakyaṁ cāpi durjayam |
arcitopacitaḥ sthāne dṛṣṭisthānaṁ vidurbudhāḥ ||
tato kṛṣṭinikṛṣṭiśca anantānantayonijā |
tataḥ pareṇa buddhānāṁ jñānaṁ śrāvakakhaḍginām ||
buddhaputra mahātmāno ye'pi tattvavido surāḥ |
anantā gatayo hyeṣāṁ gaṇanaṁ sthānamuttamam ||
anantajñānināṁ sthānaṁ nātra bhūtalavāsinām |
kathitaṁ gaṇite sthānaṁ gaṇitajñaistu mantribhiḥ ||
mantrasiddhyarthayuktānāṁ japakāle niyojanām |
pramāṇaṁ gaṇite jñeyaṁ mantrajāpārthakāraṇā ||
saṅkhyāgrahaṇapramāṇaṁ vā vidhiyukto'rthajāpinām |
asiddhā praviśe vindhyaṁ siddhamantro vraje hitam ||
tathā haimavataṁ śailaṁ siddhamantro vrajet sadā |
yatheṣṭaṁ gamanaṁ tasya siddhamantrasya dehinaḥ ||
asiddho himālayaṁ gacched yadi mantrī jāpakāraṇāt |
na sehuḥ duḥsahaṁ sainyaṁ sarvadvandvāṁ ca śītalām ||
svalpaprāṇā svalpaprayogācca mūlyasiddhiḥ samoditā |
bahupuṣpaphalopetaṁ vindhyakukṣinitambayoḥ ||
bheje mantrasujaptarthaṁ tasmāt vindhyaṁ tu bhūdharam |
pūrvasevetsadā vindhyo nirdiṣṭo japakāraṇāt ||
tasmāt siddhiṁ vijānīyād vindhyādrergirigahvare |
gaṅgādakṣiṇato bhāge sarvaṁ bindhye prayojayet ||
uttarato bhāge himavantaṁ vinirdiśet |
tasmāt sādhayenmantrāṁ yatheṣṭaśucayoditām ||
siddho himavāṁ gacche siddho vindhyanitambayoḥ |
girigahvarakūleṣu guhāvasathamandire ||
taṭe saritpaternityaṁ sati kūleṣu vā |
sarvatra sādhayenmantrāṁ yathā tuṣṭikaraṁ hitamiti ||
mahāyānavaipulyasūtrād bodhisattvapiṭakāvataṁsakā-
dāryamañjuśriyamūlakalpāt ekaviṁśatitamaḥ
śabdajñānagaṇanānāmanirdeśaparivarta-
paṭalavisaraḥ parisamāpta iti |
atha caturviṁśatitamaḥ paṭalavisaraḥ |
atha bhagavāṁ śākyamuniḥ sarvanakṣatragrahatārakajyotiṣāṁ sarvalokadhātuparyāpannānāṁ sarvadigvyavasthitāṁ sarvamaharddhikotkṛṣṭatarāṁ grahaṇāmantrayate sma | śṛṇvantu bhavantaḥ mārṣāḥ ! sarvagrahanakṣatraprabhāvasvavākyaṁ prabhāvaṁ nirdeśayituṁ bhavantaḥ sarvamantrakriyārthāṁ sādhayantu bhavantaḥ | iha kalparāje mañjughoṣasya śāsane siddhiṁ parataścānyāṁ kalparājāṁsi autsukyamānā bhavantu bhavanta iti 'tha bhagavāṁ śākyamuniḥ -
grahāṇāṁ caritaṁ sarvaṁ sattvārthaṁ vahekārtham |
sarvajāpināṁ mantrārthaṁ ca prasādhitam ||
+ + + + + + + + vakṣye sarvaṁ sa sarvavit |
aśvinyā bharaṇyā kṛttikā ||
nakṣatrā trividhā hyete aṅgāragrahacihnitā |
meṣarāśiprakathyete teṣu siddhirna jāyate ||
uttamā madhyamāścaiva kanyasā siddhi dṛśyate |
na gacchet sarvapatthānāṁ krūragrahanivāritaḥ ||
rohiṇī mṛgaśiraścaiva ārdraṁ nakṣatramucyate |
punarvasupuṣyanakṣatrau aśleṣaśca prakīrtitaḥ ||
maghāphalgunyau ubhau cāpi hastacitrau tathaiva ca |
svātyaviśākhamanurādhajyeṣṭhamūlastathaiva ca ||
āṣāḍhau tau śubhapraśastau jāpināṁ hitau |
śravaṇadhaniṣṭhanakṣatrau krūrakarmaṇi ||
śatabhiṣabhadrapadau ubhau nakṣatrau siddhihetavaḥ |
revatyā jāyate śrīmān yuddhaśauṇḍo viśāradaḥ ||
śeṣā nakṣatramukhyāstu na jāyante yugādhame |
abhijit sucaritaścaiva siddhipuṇyā prakīrtitā ||
tiṣya upapadaścaiva kaniṣṭho niṣṭha eva tu |
bhūtaḥ satyastathā loka ālokaśca prakīrtyate ||
bhogadaḥ śubhadaścaiva aniruddho ruddha eva tu |
yaśodastejarāḍ rājā lokastathaiva ca ||
nakṣatrā bahudhā proktā catuḥṣaṣṭisahasrakāḥ |
na eteṣāṁ prabhāvo'yamasmin kāle yugādhame ||
kathitā kevalaṁ jñāne kalparāje sukhodaye |
svayambhuprabhāvāstu sattvā vai tasmin kāle kṛtau yuge ||
ākāśagāminaḥ sarve jarāmṛtyuvivarjitā |
asmin kāle na nakṣatrā nārkacandrā na tārakā ||
na devatā nāsurā loke ādau kāle yugottame |
na saṁjñā nāpi gotraṁ vai na tithirna ca jātakam ||
nopavāso na mantrā vai na ca karma śubhāśubham |
svacchandā vicarantyete na bhojyaṁ nāpi bhojanam ||
śuddhā nirāmayā hyete sattvā bahudhā samā |
lokabhājanasaṁjñā vai grasyāyāṁ pravartate ||
tataste pūrveṇa karmeṇa ākṛṣṭā yānti bhūtalam |
bhūmau vimānadivyasaṁsthāṁ sasurāsuraḥ |
sambhavaṁ tato madhyame |
madhyame tu yuge prāpte mānuṣyaṁ tanumāśritāḥ ||
āhārapānalubdhānāṁ sā prabhā praṇāśitā |
gātre khakhaṭatvaṁ vai śubhāśubhaviceṣṭitam ||
tato divasamāsā vai saṁvṛtā vai grahajyotsnayā |
tataḥ prabhṛti yat kiñcit jyotiṣāṁ jñānameva vā ||
mayā hi tat kṛtaṁ sarvaṁ satvānāmanugrahakṣamā |
ṛṣibhirveṣaḥ purā hyāsīt brahmaveṣo'tha dhīmataḥ ||
maheśvaraṁ tanumāśritya viṣṇuveṣo'thavā punaḥ |
gāruḍīṁ tanumābhujya yakṣarākṣasavāriṇām ||
paiśācīṁ tanu eva syājjāto jāto vadāmyaham |
kuśalā bodhisattvāstu tāsu tāsu ca jātiṣu ||
upapattivaśānnityaṁ bodhicaryārthakāraṇāt |
bodhisattvaḥ purāsīdahameva tadā yuge ||
ajñānatamasā vṛto bāliśo'haṁ purā hyasau |
yāvanti kecilloke'smin vijñānā śilpaceṣṭitā ||
śāstre nītipurāṇāṁ ca bedavyākaraṇaṁ tathā |
chandaṁ ca jyotiṣaścaiva gaṇitaṁ kalpasammatam ||
mithyājñānaṁ tathā jñānaṁ mithyācāraṁ tathaiva ca |
sarvaśāstraṁ tathā loke purā gītaṁ mayā cirā ||
na ca jñānaṁ mayā labdhaṁ yathā śānto munī hyayam |
bodhikāraṇamuktyarthaṁ mokṣahetostathaiva ca ||
saṁsāracārake ruddho na ca mukto'smi karmabhiḥ |
buddhatvaṁ virajaṁ śāntaṁ nirvāṇaṁ yacyutaṁ padam ||
samyakṣa labdho me cirākālābhilāṣitam |
prāpto'smi vidhinā karmaiḥ yuktimanto'dhunā svayam ||
prāptaḥ svāyambhuvaṁ jñānaṁ jinaiḥ pūrvadarśitam |
na taṁ paśyāmi taṁ sthānaṁ bahirmārgeṇa labhyate ||
bhrāntaḥ saṁsārakāntāre bodhikāraṇadurlabhām |
na ca prāpto mayā jñānaṁ yādṛśo'yaṁ svayambhuvaḥ ||
adhunā prāpto'smi nirvāṇaṁ karmayuktā śubhe rataḥ |
kevalaṁ tu mayā hyetad vakṣyate śāstrasaṅgrahaḥ ||
na ca karmavinirmuktaṁ labhyate siddhihetavaḥ |
dīrghaḥ saṁsārasūtro'yaṁ karmabaddho nibandhanaḥ ||
tasyaitad bhūtimāhātmyaṁ pacyate ca śubhāśubham |
kevalaṁ sūcayantyete nakṣatragrahajyotiṣām ||
nānyeṣāṁ dṛśyate cihnamadharmiṣṭhā manujāṁ tathā |
ata eva grahādyuktā sānugrāhyā śubhāśubhe ||
catvāro lokapālāstu āpo bhumyanilajyotiṣakhadyotibhūtāḥ prakīrttitāḥ |
ityete ca mahābhūtā bhūtasaṅgrahakāraṇā ||
pracoditāstu mantre vai sattvasaṅgrahakāraṇāt |
teṣāṁ kālaniyamācca mantrasiddhirajāyate ||
teṣu jāpiṣu yatne vai rakṣaṇīyā śubhāśubhaiḥ |
prakṛṣṭo lokamukhyaistu śakrādyāśca sureśvarāḥ ||
te'pi tasmin tadā kāle yugānte parikalpitā |
mantrā siddhiṁ prayatnena siddhyante ca yugādhame ||
ata eva hi jinendraistu kumāraparikalpitaḥ |
mañjughoṣo mahāprājñaḥ bāladārakarūpiṇaḥ ||
bhramate sarvaloke'smin sattvānugrahatatkṣamaḥ |
tasmin kāle tadā siddhirmañjughoṣasya dṛśyate ||
nakṣatraṁ jyotiṣajñānaṁ tasmin kāle bhaviṣyati |
saptāviṁśatinakṣatrā muhūrtāśca prakīrtitā ||
rāśayo dvādaśaścaiva tasmin kāle yugādhame |
te grahā saṁvibhājyaṁ vai nakṣatrāṇāṁ rāśimāśritā ||
pṛthubhūtāni sarvāṇi saṁśrayanti pṛthak pṛthak |
jātakaṁ caritaṁ caiva sattvā rāśe pratiṣṭhitā ||
mohajā viparītāstu śubhāśubhaphalodayā |
ata eva karmavādinyo rāśayaste muhurmuhuḥ ||
sattvānāṁ siddhiyātraṁ tu kalpayanti śubhāśubham |
jātakeṣu tu nakṣatro rohiṇyāṁ parikalpitaḥ ||
śrīmāṁ kṣāntisampannaḥ bahuputraḥ cirāyuṣaḥ |
arthabhāgī tathā nityaṁ senāpatyaṁ karoti saḥ ||
vṛṣarāśirbhavedeṣa vṛṣe ca parimardate |
mṛgaśire caiva lokajñaḥ dhārmikaḥ priyadarśanaḥ ||
kṛttikāṁśe tathā nityaṁ rājā dṛśyati medinīm |
trisamudrādhipatirnityaṁ vyaktajātakamāśṛte ||
prādeśike'tha durge vā ekadeśe nṛpo bhavet |
yadi jātakasampannaḥ grahe ca gurucihnite ||
samantād vasudhāṁ kṛtsnāṁ anubhoktā bhaviṣyati |
daśa varṣāṇi pañca vai tasya tasya rājyaṁ vidhīyate ||
aśvinyā bharaṇī caiva kṛttikāṁśaṁ vidhīyate |
eṣa rāśisamartho vai vaṇijyārthārthasammadā ||
yadi jātakasampannaḥ aiśvaryabhogasampadam |
jātakaṁ asya nakṣatre rakte bhāskaramaṇḍale ||
astaṁ gate yathānityaṁ vikṛtistasya jāyate |
krūraḥ sāhasikaścaivāsatyalāpī ca jāyate ||
tanutvaco'tha raktābho dṛśyate'sau mahītale |
asya jātikṣaṇānmeṣanimiṣaṁ ca prakīrttitam ||
atrāntare ca yo jātastasyaite guṇavistarāḥ |
acchaṭāpadamātraṁ tu jātireṣāṁ prakīrttitā ||
ato jātito bhraṣṭā grahāṇāṁ dṛṣṭivarjitā |
jāyante vividhā sattvā vyatimiśre prajātake ||
vyatimiśrā gatiniṣpattirvyatimiśrā bhogasampadā |
ata eva na jāyante jātikeṣveva varṇitaiḥ ||
jātakā kathitā triṁśat śubhāśubhaphalodayā |
krūrajātirbhave hyeṣāṁ aṅgāragrahacihnitā ||
mahodaro'tha snigdhābho viśālākṣaḥ priyaṁvadaḥ |
jāyate nityaṁ dhṛtimāṁ bṛhaspategrahamīkṣite ||
yugamātre tathā bhānau uditau candrārkadevatau |
ahorātre tathā nityaṁ samyag jātakamiṣyate ||
viparītairjātakairanyairviparītāstu prakalpitā |
grahadarśanasiddhyantu mithyājātiśubhāśubhe ||
mithyāphalaniḥṣpattiḥ samyag jñānaśubhodayaḥ |
gatiyoni samāśṛtya kṣetre jātipratiṣṭhitāḥ ||
avadāto mahāsattvo bhārgavairgrahacihnite |
ārdraḥ punarvasuścaiva āśleṣasyāṁśa ucyate ||
eṣa jāto mahātyāgī śaṭhaḥ sāhasiko naraḥ |
strīṣu saṅgī sadā lubdho arthānarthasavidviṣaḥ ||
paradārābhigāmī syāt kṛṣṇābhaḥ śyāma eva vā |
varṇato jāyate dhūmro ugro vai maithunapriyaḥ ||
maithunaṁ rāśimāśritya jāyate'sau śanīśvarī |
śaniścarati tatrasthā divā rātrau muhurmahuḥ ||
eṣa jātakamadhyāhne prabhāvodbhavamānasaḥ |
tasmin kāleti yo jāyastatpramāṇamudāhṛtam ||
sa bhave dhananiṣpattiḥ aiśvarya bhuvi cihnitam |
puṣye tathaiva nakṣatre āśleṣe ca vidhīyate ||
etat kaṭako rāśiḥ guruyukto maharddhikaḥ |
pītako varṇato hyagro jātakaḥ samprakīrtitaḥ ||
arddharātre tathā nityaṁ jātako'yamudāhṛtaḥ |
tatkālaṁ tu pramāṇena yadi jātaḥ sattvamiṣyate ||
sarvārthasādhako hyeṣa vidhidṛṣṭena hetunā |
rājyadhananiṣpattiḥ ābālyāddhi karoti saḥ ||
pītābhāso'tha śyāmo vā dṛśyate varṇapuṣkalaḥ |
śaucācārarataḥ śrīmāṁ jāyate'sau viśāradaḥ ||
maghaḥ phalgunīścaiva sāṁśamuttaraphalgunī |
bhāskaraḥ sa bhavet kṣetraḥ siṁho rāśirvidhīyate ||
tatra jātā mahāśūrā māṁsatatparabhojanā |
giridurga samāśritya rājyaiśvaryaṁ karoti vai ||
yadi jātakasampannaḥ kṣetrasthā niyatāśritā |
udyante tathā bhānau jātaka eṣu kīrtyate ||
uttarā phalgunī saṁśā hastacitrā tathaiva ca |
nakṣatreṣu ca jātastho śūraścauro bhavennaraḥ ||
asaṁyamī paradāreṣu senāpatyaṁ karoti saḥ |
yadi jātakasampannaḥ niyataṁ rājyakāraṇam ||
kanyārāśirbhave hyeṣā yatraite tārakā sṛtā |
ubhau bhavedeṣāṁ svāmī syādanyo vātra kkacit punaḥ ||
eteṣāṁ tārakā śreṣṭhā graho rakṣati dāruṇaḥ |
saumyo vā punarbhadraśca pramudraḥ sadā pati |
madhyāhnāpūraṇājjātiḥ jātakaṁ eṣu dṛśyate |
citrāṁśaṁ svātinaścaiva viśākhāsyārddhasādhikam ||
tulārāśiḥ prakṛṣṭārthasomaścarati dehinām |
etadāruṇaṁ kṣetraṁ śanirbhārgavanālayam ||
jātakaṁ hyeṣu jātasthaḥ praharānte niśāsu vai |
eṣu jātā bhavenmartyā bahupānaratāḥ sadā ||
apragalbhā tathā hrīśā mahāsammatapūjitā |
kvacid rājyaṁ kvacid bhogāṁ prāpnuvanti kvacid dhruva ||
aniyatā jātake dṛṣṭā mātrā bālyavivarjitā |
yadi jātakasampannā bahvapatyā sukhodayāḥ ||
anurādha dṛṣṭanakṣatre prakṛṣṭaḥ karmasādhanam |
maitrātmako bahumitraḥ śūraḥ sāhasikaḥ sadā ||
jyeṣṭhā kathitaṁ loke jātaḥ pracaṇḍo hi mānavaḥ |
bahuduḥkho sahiṣṇuśca krūro jāyati mānavaḥ ||
vṛścikāṁ rāśimityāhuḥ tīkṣṇaḥ sāhasikaḥ sadā ||
eteṣveva sadā jāti jātakaṁ ca udāhṛtam ||
madhyandine tathāditye yadi jantuḥ prajāyate ||
tīvro vijitasaṅgrāmaḥ rājāsau bhavate dhruvam ||
bāladārakarūpāstu grahomīkṣati tatkṣaṇam |
yo'sāvaṅgārakaḥ proktaḥ pṛthivīdevatāśubhaḥ ||
ata eva pṛthivīṁ bhuṅkte svasutaścaiva pālitā |
tato'nyo viparītāstu jāti eva śubhāśubhā ||
dīrghāyuṣo'tha tejasvī manasvī caiva jāyate |
jāyato hyanurādhāyāṁ mahāprājño mitravatsalaḥ ||
etadaṅgārakakṣetraṁ vyatimiśraiḥ grahaiḥ sadā |
mūlanakṣatrasañjātaḥ pūrvāṣāḍhāstathaiva ca ||
āṣāḍhe uttare aṁśe dhanūrāśiḥ prakīrtitā |
etad bṛhaspateḥ kṣetraṁ jātakaṁ tasya jāyate ||
aparāhne tathā sūrye śaśine vāpi niśāsu vai |
tasya jātakamityāhuḥ yo jāto rājyahetavaḥ ||
svakulaṁ nāśayenmūle yatne śobhanamucyate |
madhyajanmasthito bhogān prāpnuyāt sa na saṁśayaḥ |
atikrānte tu tāruṇye yathā bhāskaramaṇḍale |
vārddhikye bhavate rājā mahābhogo mahādhanaḥ ||
nimnadeśe sasāmarthyo nānyadeśeṣu kīrtyate |
tato'nye viparītāstu dṛśyante vividhā jinā ||
uttarāṣāḍhamevaṁ syā śravaścaiva prakīrtyate |
dhaniṣṭhaḥ śreṣṭhanakṣatraḥ rāśireṣā makaro bhavet ||
etat śāniścarakṣetraṁ tadanyairvā grahacihnitam |
jātakarmeṣu nityastho dṛśyate ca mahītale ||
nirgate rajanībhāge prathamānte ca madhyame |
eṣu jātā mahābhogā dṛśyate ca samantataḥ ||
nīcā nīcakulāvasthā mahīpālā bhavanti te |
pracaṇḍā kṛṣṇavarṇābhāḥ śyāmavarṇā bhavanti te ||
raktāntalocanā mṛdavaḥ śūrāḥ sāhasikāḥ sadā |
jalākīrṇe tathā deśe nṛpatitvaṁ karoti vai ||
dīrghāyuṣo hyanapatyā bahuduḥkhā sahiṣṇavaḥ |
tato'nye viparītāstu daridravyādhito janā ||
dhaniṣṭhā śatabhiṣaścaiva pūrvabhadrapadaṁ tathā |
aṁśametad bhaved rāśiḥ kumbhasaṁjñeti ucyate ||
etad grahamukhyena kṣetramadhyupitaṁ sadā |
vyatimiśraistathā candraiḥ śukrainaiva tu dhīmatā ||
eṣu jātirbhavedrātrau pratyūṣe ca pradṛśyate |
prakṛṣṭo'yaṁ jātako nityo loke ceṣṭitaśuddhitaḥ ||
krūrakarme bhavenmṛtyo buddhimantyo udāhṛtaḥ |
vicitrāṁ bhogasampattimanubhoktā mahītale ||
tadanye viparītāstu daridravyādhito janā |
bhadrapadaścaiva nakṣatraḥ revatī ca prakīrtitā ||
pūrvabhadrapade aṁśe mīnarāśiprakalpitā |
jātakarmeṣu nityasthā dṛśyate ca samantataḥ ||
rātryā madhyame yāme divā vā savitā sthite |
arddhayāmagate bhānau madhyāhne īṣadutthitam ||
stokamātravinirgataṁ |
hastamātrāvaśeṣe tu ekakālaṁ tu jātakam ||
śuddhaḥ śuklataraścaiva śuklataiva suyojitaḥ ||
śukrakṣetramiti devā taṁ vidurbrahmācāriṇaḥ |
pītakaiḥ śuklanirbhāsairgrahaiścāpi radhiṣṭhitaḥ ||
tat kṣetraṁ śreyaso nityaṁ dhārmikaṁ paramaṁ śubham |
eṣu jātā bhavenmartyā sarvāṅgāśca suśobhanā ||
rājyakāmā mahāvīryā dṛḍhasauhṛdabāndhavā |
dīrghāyuṣo mahābhogā nimnadeśe samāśritā ||
prāciṁ diśa samāśritya vṛddhiṁ yāsyanti te sadā |
na teṣāṁ jaṅgale deśe vṛddhi jāyati vā na vā ||
na matsyā mūlacāriṇyā dṛśyante ha kathañcana |
jalaugha cābhivarddhante ṛṣīṇāmālayo'mbhasi ||
teṣu jāti prakīrtyete rāśireva prakīrtitā |
teṣu jātā hi martyā vai nimnadeśe'tivarddhakā ||
mahīpālā mahābhogā prācyāvasthitā sadā |
grahāḥ śreṣṭhābhivīkṣyante bṛhaspatyādyāḥ śanaiścarāḥ ||
prācyādhipatyaṁ tu kurvanti eṣu jātaṁ na saṁśayaḥ |
rāśayo bahudhā proktā nakṣatrāśca anekadhāḥ ||
tṛvidhā grahamukhyāstu cirakāle tu nādhunā |
mānuṣāṇāmato jñānaṁ tithayaḥ pañcadaśastathā ||
triṁśatiścaiva divasāni ato māsaḥ prakīrtitaḥ |
pakṣaḥ pañcadaśāhorātrāḥ dvipakṣo māsa ucyate ||
tato dvādaśame māse varṣamekaṁ prakīrtitam |
etat kālapramāṇaṁ tu yugānte parikalpitam ||
prāpte kaliyuge kāle eṣā saṅkhyā prakīrtitā |
mānuṣāṇāṁ tathāyuṣyaṁ śatavarṣāṇi kīrtitā ||
teṣāṁ saṁvatsare prokto ṛtavaḥ samprakīrtitāḥ |
ādimante tathā madhye trividhā te parikīrtitāḥ ||
antarā uccanīcaṁ syādāyuṣaṁ mānuṣeṣviha |
teṣā manuṣyaloke'smiṁ utpātāśca prakīrtitāḥ ||
mānuṣāṇāṁ tathāyuṣyaṁ śatavarṣāṇi kīrtitam |
amānuṣyā jivaloke'smin vidravanti itastataḥ ||
vitrastā te'pi bhītā vai vicaranti itastataḥ |
devāsuramukhyānāṁ yadā yuddhaṁ pravartate ||
tadā te manuṣyaloke'smiṁ kurvante vyādhisambhavam |
ketukampāstatholkāśca aśanirvajra eva tu ||
dhūmrā diśaḥ samantād vai dhūmaketu pradṛśyate |
śaśimaṇḍala bhāno vai kabandhākārakīlakā ||
chidraṁ ca dṛśyate bhānau candrai caiva maharddhike |
evaṁ hi vividhākārā dṛśyante bahudhā punaḥ ||
durbhikṣaṁ ca anāyuṣyaṁ rāṣṭrabhaṅgaṁ tathaiva ca |
nṛpatermaraṇa caiva yatīnāṁ ca mahad bhayam |
lokānāṁ caiva sarveṣāṁ tatra deśe bhayānakam |
maghāsu calitā bhūmiraśvinyāṁ ca punarvasū ||
madhyadeśāśca pīḍyante caurāḥ sāhasikāstadā |
mahārājyaṁ vilumpete dakṣiṇāpathasaṁśṛtaiḥ ||
bharaṇiḥ kṛttikāścaiva rohiṇyā mṛgaśirāstathā |
yadā kampo mahābhayo loko tatra śaṅkā prajāyate |
paścimāṁ diśimāśṛtya rājāno mriyate tadā |
ye'pi pratyantavāsinyo mlecchataskarajīvinaḥ ||
vindhyapṛṣṭhe tathā kukṣau anuklino janeśvaraḥ |
te'pi tasmiṁ tadā kāle pīḍyante vyādhimūrchitāḥ ||
arīṇāṁ sambhavasteṣāmanyonyātiśayā janāḥ |
ārdraḥ puṣyanakṣatraḥ āśleṣāścaiva phalgunī ||
+ + + + + ubhāvuttarapūrvakau |
eteṣu calitā bhūminakṣatreṣu narādhipām ||
sarvāṁ ca kurute vyagrāṁ anyo ātapasarundhanā |
vadhabandhaprapīḍāśca durbhikṣaśca prajāyate ||
hastacitra tathā svātyā anurādhā jeṣṭhaṁ eva tu |
eṣu kampo yadā jātaḥ bhūri smiṁ lokabhājane ||
himavantagatā mlecchā taskarāśca samantataḥ |
nepālādhipateścaiva khaśadroṇisamāśritāḥ ||
sarve nṛpatayastatra parasparavirodhinaḥ |
saṅgrāmaśīlinaḥ sarve bhavante nātra saṁśayaḥ ||
mūlanakṣatrakampo'yaṁ āṣāḍhau tau pūrvamuttarau |
nakṣatreṣveva dṛśyante calanaṁ vasudhātale ||
pūrvaṁ deśā manuṣyāśca pauṇḍrodrāḥ kāmarūpiṇaḥ |
vaṅgālādhipatī rājā mṛyate nātra saṁśayaḥ ||
gauḍānāmadhipatiḥ śrīmān rudhyate pararāṣṭrakaiḥ |
glāno vā bhavate sadyaṁ mṛtyurvā jāyate kvacit ||
samudrānto tathā lokā gaṅgātīre samāśritā |
plāvyante udake sarvaṁ bahuvyādhiprapīḍitā ||
śravaṇe yadi dhaniṣṭhāyāṁ śatabhiṣā bhadrapadau tathā |
pūrvamuttarameva syād revatyāṁ yadi jāyate ||
mahāprakampo madhyāhne lokabhājanasañcalam |
prakampate vasumatī sarvā parvatāśca sakānanā ||
sarve te vyastavinyastā dṛśyate gagane sadā |
uttarāpathadeśāśca paścādeśasamāśritā ||
dakṣiṇāpathe sarvatra sarvāṁ diśi samāśritā |
nṛpavarā bhūtibhūyiṣṭhā anyonyāparundhinā ||
mahāmāryo ca sattvānāṁ durbhikṣarāṣṭrabhedane |
pratyūṣe ca śivā śāntirdehināṁ ca prakampane ||
tatotkṛṣṭavelāyāṁ raudrakampaḥ prajāyate |
tatotkṛṣṭataraścāpi māgadhānāṁ vadhātmakāḥ ||
aṅgadeśāśca pīḍyante māgadho nṛpatistathā |
tato hrāsi madhyāhne aparāhṇe divākare ||
yadi kampaḥ pravṛtto'yaṁ kṛtsne caiva mahītale |
sarvapravrajitā nityaṁ prāpnuyād vyādhisambhavam ||
jvarārogaśūlaistu vyādhibhiḥ sphoṭakaiḥ sadā |
kliśyante saptarājyaṁ tu śreyasteṣāṁ tataḥ pare ||
tamo hrāsigate bhānoḥ kṣmākampo yadi jāyate |
caturvarṇatarotkṛṣṭā brāhmaṇāḥ somapāyinaḥ ||
kliśyante naśyate cāpi mantrī rājño na saṁśayaḥ |
purohito dharmiṣṭho amātyo vā rājasevakaḥ ||
anyo vā vratino mukhyo mantramantrārthakovidaḥ |
brāhmaṇaḥ kṣatriyo vāpi vaiśya śūdrastathaiva ca ||
nipuṇaḥ paṇḍitaścāpi śāstratatvārthanītimām |
hanyate naśyate cāpi vyādhinā vā prapīḍyate ||
smṛtimān śrutitattvajña itihāsapracintakaḥ |
hanyate vyādhinā kṣipraṁ vajreṇeva sa pādapaḥ ||
tato'staṁ gate bhānau tatotkṛṣṭatarātha pṛṣvate |
aparāhṇe yugānte ca yadi kampaḥ prajāyate ||
vyatimiśrāstathā sattvāstiryagyonisamāśritā |
mānuṣā lokamukhyāstu tasmiṁ kampe'dhirīśvarāḥ |
tato rātreḥ prathame yāme yadi kampaḥ prajāyate |
mahāvṛṣṭiḥ pradṛśyate śilāpātanasambhavā ||
tato hrāsi yāme vai calite vasumatī tadā |
tasya cihnaṁ tadā dṛṣṭvā vātavarṣaṁ mahad bhavet ||
tato hrāsi yāmānte dṛśyate karma dāruṇam |
paracakrāgamanaṁ vindyā pāścātyaṁ tu narādhipam ||
tato dvitīyo yadā kampaḥ prajāyate |
mṛtyuvyādhiparacakrakukṣirogaṁ ca dāruṇam ||
pittaśleṣmagatā vyādhiṁ sa kopayati jantunām |
saṁvejayati bhūtāni deśād deśāgamaṁ tathā ||
tato dvitīyamadhye tu yāme kampaḥ prajāyate |
mahāvātaṁ tato vindyād vṛkṣadevakulāṁ bhide ||
aṭṭaprākāraśṛṅgāśca parvatānāṁ na saṁśayaḥ |
vihārāvasathān ramyān mandirāṁśca satoraṇām ||
pātayatyāśu bhūtānāṁ āvāsāṁ tiryaggatāṁ tathā |
arddharātrakāle tu yo kampa prajāyate ||
hanyante nṛpavarā mukhyāḥ prācyānāmadhipatistadā |
suto vā naśyate tasya durbhikṣaṁ vā samādiśet ||
tato hrāsimadhye tu ante yāme prajāyate |
kampo mahītale kṛtsnaḥ śāntimārogyaṁ nirdiśet ||
tato'nte'rddharātre tu yadā kampaḥ prajāyate |
anūpā madhyadeśāśca nṛpato vyādhipīḍitāḥ ||
mriyante dāruṇaiḥ duḥkhaiḥ parasparavirodhinaḥ |
tṛtīye māsa samprāpte bāliśānāṁ sukhodayam ||
maśadaṁśapataṅgāśca sarve naśyanti taskarāḥ |
āyurārogyasaubhikṣaṁ kuryāt pratyūṣakampane ||
agnidāhaṁ vijānīyānnagarāṇāṁ tu sarvataḥ |
udayantaṁ yadāditye bhūmikampa prajāyate ||
madhyadeśe'tha sarvatra taskaraiśca utadrutaḥ |
dṛśyate nṛpatermṛtyuḥ saptāhātparatastadā ||
yasmiṁ sthāne yadā kampo dṛśyate prabalo kadā |
tasmiṁ sthāne tadā dṛṣṭaḥ śubhāśubhaviceṣṭitam ||
ulkānirghātabhūkampaṁ ekakāle samādiśet |
jvalanaṁ sitamulkāyāḥ yadvakra nāśayettu tam ||
sitavarṇāstathā nityaṁ praśastaḥ śubhadastadā |
raktavarṇo mahāghoraḥ agnidāho'padiśyate ||
dhūmravarṇo'tha kṛṣṇo vā rājño mṛtyu samādiśet |
pītavarṇātha kapilā vā vyatimiśrā vātha varṇataḥ ||
vyatimiśraṁ tadā kampaṁ utpātaṁ caiva nirdiśeta |
nirghātaścaiva kīrtyate yasyāṁ diśi tasyāmādiśet ||
yadi madhyaṁ tadā madhye deśeṣveva prakīrtitam |
sasvaro madhuraścaiva kṣemamārogyamādiśet ||
krūraghorataro loke śubhado dundubhisvanaḥ |
bhīṣaṇo hyatibhīmaśca durbhikṣaṁ tatra nirdiśet ||
evamādyāḥ prayogāstu grahāṇāṁ vai tadā sadā |
siddhikarma tadā kuryānnakṣatreṣveṣu śobhane ||
aśvinī bharaṇī caiva puṣyā bhadrapadā ubhe |
revatyā cānurādhaśca jāpakāle praśasyate ||
siddhyante eṣu mantrā vai siddhamartthaṁ dadanti te |
maṇḍalaṁ caiva ālekhyameteṣveva tārakaiḥ ||
vāragrahamukhyānāṁ pītaśuklāvabhāsinām |
tithayaḥ śobhane hyete pūrṇamī pañcadaśī dathā ||
pravāsaṁ naiva kurvīta maṇḍalaṁ tu samālikhet |
prathamā tṛtīyapañcamyā daśamī caiva saptamī ||
trayodaśyāṁ tathā yātrā kalpayantu narādhipāḥ |
śubhadaḥ sarvajantūnāṁ yātrāyānaṁ praśasyate ||
na likhet sarvamantrāṇāṁ maṇḍalaṁ tantramantrayoḥ |
na siddhyante eṣu mantrā vai vighnahetumudāhṛtā ||
yātrāṁ homataḥ siddhiḥ tithiḥ śliṣṭaiḥ grahottamaiḥ |
bṛhaspatiḥ śukracandraścaḥ budhaḥ śreṣṭhaḥ sarvakarmasu ||
eta grahā varā nityaṁ catvārastithimiśritā |
siddhiyātrāṁ tathā loke kurvante'tha mahītale ||
duṣṭāriṣṭavinirmuktā chedabhaṅgāyatattvaram |
eteṣveva vinirmuktā divasāṁścaiva prakalpayet ||
dvādaśaiva muhūrttāni tasmiṁ kāle prayojayet |
śveto maitra evaṁ syāt raktākṣāḥ prakīrtitāḥ ||
raudro mahendraḥ śuddhaśca abhijiścaiva suśobhanaḥ |
bhramaṇo bhrāmaṇaścaiva kīrtyate ca śubhapradaḥ ||
saumyo'tha varadaścaiva kīrtyate ca śubhapradaḥ |
somo'pi varadaścaiva ityete dvādaśā kṣaṇāḥ ||
bahudhā lakṣaṇā proktā muhūrtānāṁ tṛṁśatsaṁjñakā |
daśamyā vṛṣṭirevaṁ syāt caturdaśyā rātrāveva ca ||
aṣṭamī dvādaśī caiva + + + + + varjitāḥ |
tvarādyā gaṇite yukto asite pakṣe tu rātritaḥ ||
vighnakāraṇameṣāṁ tu vināyakoha caturthitaḥ |
etadgaṇanayoryuktaṁ kālametat prakīrtitam ||
eṣonmeṣanimeṣaśca acchaṭā tvaritā gatiḥ |
etatkālapramāṇaṁ tu vistaraṁ vakṣyate punaḥ ||
acchaṭāśatasaṅghātaṁ nāḍikāśca prakīrtitā |
caturnāḍikayo ghaṭītyuktā caturghaṭyā praharaḥ smṛtaḥ ||
catuḥpraharo divasastu rātryaḥ ebhiḥ prakīrtitāḥ |
ebhiraṣṭaistathāyuktaḥ ahorātraṁ prakalpitam ||
daśonmeṣanimeṣaṁ tu kṣaṇamātraṁ prakalpitam |
daśatālapramāṇaṁ tu kṣaṇamātraṁ tu vakṣyate ||
daśa kṣaṇā nimityāhurmuhūrttaṁ patikalpitam |
caturmuhūrttaḥ praharastu mantrajñaiḥ parikalpitaḥ ||
etatkālapramāṇaṁ tu trisandhye parikalpayet |
homakāle tathā jāpe siddhikāle tu yojayet ||
svapnakāle tathā jāgraṁ snānapāne'haniḥ sadā |
ahorātraṁ tu divasaṁ vai saṁjñā eṣā prakīrttitā ||
divasāni pañcadaśaścaiva pakṣamekaṁ prakīrttitam |
dvipakṣaṁ māsamityāhurgaṇitajñā viśāradā ||
ṣaḍbhirmāsaistathā candraḥ rāhuṇā grasyate punaḥ |
tato dvādaśame māse varṣaśabdaḥ prakīrtitaḥ ||
tato dvādaśa varṣāṇi mahāvarṣaṁ taducyate |
viparītā grahanakṣatrā dānavendrāśca prakīrttitā ||
tato dvādaśame abde kurvantīha śubhāśubham |
ekapakṣe yadā rāhurasurendraḥ pradṛśyate ||
samastaṁ vyastavinyastaṁ śaśibhāskaramaṇḍalau |
mahāntaṁ śastrasampātaṁ dṛśyate vasidhātale ||
evamādyāṁ sadā nityaṁ kālekāle prayojayet |
aneke bahudhā caiva vighnā dṛśyanti dāruṇāḥ ||
prāpte kāle yugānte vai adhārmiṣṭhe lokabhājane |
samastaṁ candramasaṁ grastaṁ mūlanakṣatramāśritam ||
rātrau saṅgrahaścaiva astameti sa candramā |
divā vā yadi vā bhānorastameti sa pīḍitaḥ ||
raviṇe candramasaścaiva arddharātre tu sagrahe |
astamanti yadā bhītā dānavendrasya cchāyayā ||
hanyate pūrvadeśastho rājā duṣṭo na saṁśayaḥ |
svakaṁ vā mṛtyubhayaṁ tasya parairvā sa vilupyate ||
mlecchānāmadhipatiścaiva pūrvadeśaṁ vilumpate |
udrā janapadā sarve udrāṇāmadhipatistathā ||
aśvinyā yadi dṛśyeraṁ rohiṇyāṁ bharaṇīstathā |
kṛttikāso yadā dṛśyau grahau candradivākarau ||
vividhāḥ śleṣmikā rogā paittikā vātamudbhavā |
vyatimiśrāstathā cānye jāyante sarvadehinām ||
vividhā rogamutthānā dṛśyate sarvabāliśām |
maghāsu yadi phalgunyo uttarā pūrvamerva tau ||
hastacitte tathā svātyāṁ viśākhāsu tathaiva ca |
eṣu candro yadā gṛhye bhāskaro vā na saṁśayaḥ ||
rāhuṇā grasyate pūrvaṁ śaśibhāskarameva tau |
prācyo + + + + + + deśādhipatistathā ||
vaṅgāṅgamāgadho rājā akṣiśūlena gṛhyate |
putro vā mṛyate teṣāṁ mṛtyurvā patnito bhayam ||
arīṇāṁ duṣṭacittānāṁ saṅghāto vā bhavet tadā |
mṛgaśirārdrapunarvasvā puṣyāśleṣau tathaiva ca ||
eṣu dṛśyati rāhurvai sūryaśaśine tathā |
māgadho nṛpatiḥ pīḍyate māgadhā janapadā tadā ||
amātyā vyādhibhayaṁ vindyād bandhakleśāṁ sapaurajām |
anurādhājyeṣṭhayoḥ sarvaṁ dṛśyeraṁ dānaveśvaraḥ ||
sarvān janapadān vyādhiṁ janayet sarvagataṁ tadā |
vadhabandhaparikleśāṁ āyāsāṁ vividhāṁstathā ||
bandharundha tatasteṣu janamukhyaistu varddhate |
pūrvāṣāḍhe śravaṇe ca uttarāṣāḍhe tathaiva ca ||
bhānormaṇḍalaṁ vyasto'sau śaśine raktabhāvatā |
grahasyāgamaṁ nityaṁ durbhikṣaṁ copajāyate ||
śravaṇadhaniṣṭhanakṣatrapūrvabhadrapadam |
śatabhiṣeṣu yadā candra bhāno vā yadi gṛhyate ||
kṛṣṇabhāvaṁ samāśritya grahasyāgamanaṁ viduḥ |
mahāntaśokamāyāsaṁ durbhikṣaṁ ca samantataḥ ||
sarvāṁ janapadāṁ vidyād rājacauramahad bhayam |
revatyāmatha nakṣatre uttarābhadrapadā yadā ||
rāhuṇā grasyate pūrvaṁ śaśinau bhāskaramaṇḍalau |
paścād bhāno'tha vinyastaḥ pakṣenekena dṛśyate ||
rājyād bhraśyate sarvaḥ māgadho nṛpatiḥ patiḥ |
ete ca kathitā cihnā rāhorāgamanaṁ yadā ||
diśāsu yāsu gṛhṇāti śaśino bhāskaramaṇḍalam |
teṣu teṣu tadā deśe utpadyante śubhāśubham ||
ya eva bhūtale kampā kathitā lokacihnitā |
grahoparāge taṁ vindyāt tatra tatra śubhāśubham ||
dhūmikā vṛṣṭihetuḥ syād divasātye'tha pañca vai |
tato'rddhaṁ lokataḥ cintā tīrabhuktisamāśṛtā ||
naśyante janapadāḥ sarvā vyādhisambhavamālayā |
nṛpatiścāpi naśyeta gaṅgātīra uttare ||
himavantastathā kukṣau durbhagajvaramāśṛtā |
bhūpālā cāpi vinyastā kohu pālāḥ samantataḥ ||
gaṅgāyā uttare tīre tīrabhuktipatistadā |
vividhaiḥ śokasantāpaiḥ mṛyate'sau narādhipaḥ ||
saputrabhāryayā sārddhaṁ naśyate'sau narādhipaḥ |
nakṣatreṣu yeṣu kampo vai teṣu dhūmaṁ samādiśet ||
diśaḥ sarvāsu dhūmāśca ghorā vardalavarjitā |
pañcāhā samatikrāntā bahudevasike sadā ||
naśyet parasparā martyā gocarā mānuṣodbhavā |
na dṛṣṭistatra pravartante mānuṣāṇāṁ parasparam ||
vindyānmahad bhayaṁ tatra sarāṣṭraṁ nṛpatiṁ hanet |
yeṣu evaṁ bhavet kampaḥ ulkāpāta samantataḥ ||
paryeṣāṁ cāpi vinyastaṁ dvitriścaiva dāruṇaḥ |
rātrau indradhanuścaiva śvetapakṣaṁ yadi vāyasam ||
śuklavarṇo'tha kṛṣṇo vai kṛṣṇo śuklo'tha dṛśyate |
viparītā pakṣiṇo varṇā viparītā ṛtunisvanā ||
viparītāḥ pakṣiṇaḥ santi yatra tatra mahad bhayam |
dvipadāścatuṣpadāścaiva sarve bahupadāpadā ||
pakṣiṇaḥ tiryak prāṇā viparītāstu mahābhayam |
ūrdhvatuṇḍā tathā śvānā ravante ca muhurmuhuḥ ||
divā vā yadi vā rātrau yatra tatra mahābhayam |
evaṁprakārā anekāśca bahudhā yatra prakalpitā ||
anāvṛṣṭirbhavet tatra rājñāścakraṁ vinaśyati |
yathā hi jātakarmākhyātaṁ prāṇināṁ ca śubhāśubham ||
tathotpātā tato jātā kurvantīha śubhāśubham |
nānyathā dṛśyate kiñcinnimittaṁ pūrvahetunā ||
nāhetukaṁ pravartante vighnā utpātasambhavā iti ||
āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakā-
nmahāyānavaipulyasūtrāddvāviṁśatitama nimitta-
jñānajyotiṣapaṭalavisaraḥ
parisamāpta iti ||
atha pañcaviṁśatitamaḥ paṭalavisaraḥ |
atha bhagavān śākyamuniḥ punarapi grahanakṣatratārakajyotiṣagaṇānāmantrayate sma | + + + + śṛṇvantu bhavantaḥ sarve | anatikramaṇīyo'yaṁ kalparājā mañjuśriyaḥ kumārabhūtasya mantratantrābhiṣekamaṇḍalavidhāna nica japahomaniyamavidyāsādhanapravṛttānāmasmiṁ kalpavare vidyādharāṇāṁ tithinakṣatracaritagaṇitāmabhijñānāṁ nakṣatra bhavadbhiḥ vighnaṁ kartavyam | pravṛttānāṁ śāsane'smin sarvaiśca devasaṅghaiḥ tatra rakṣā kāryā | sarve ca duṣṭasattvāni niṣeddhavyāni, roddhavyāni, śāsayitavyāni, sarve sarvaṁ na ghātayitavyāni, vyavasthāsu ca sthāpayitavyāni śāsane'smin daśabalānām ||
atha bhagavāṁ śākyamuniḥ sarvatathāgatoṣṇīṣābhyunnataṁ nāma samādhiṁ samāpadyate sma sarvaduṣṭanivāraṇārtthaṁ sarvasattvānām| samanantarasamāpannasya bhagavataḥ śākyamuneḥ sarve ca te tathāgatāḥ daśadiglokadhātuvyavasthitā bhagavantaṁ śākyamuniḥ tathāgataṁ śuddhāvāsabhavanasyaṁ vyalokyopasaṅkramante | upasaṅkramya acintyabuddhasvakādhiṣṭhānena bhagavantaṁ śākyamuniṁ tathāgatamāmantrayate sma ||
bhāṣa bhāṣa bho mahāvīra ! lokānāṁ ca hitodayam |
pravṛtte sarvamantrāṇāṁ samantratantra yathāvidhi ||
bhāṣitaḥ sarvabuddhaistu vidyārājā maharddhikaḥ |
ekākṣaraḥ pravaro hyagro naṣṭe kāle kalau yuge ||
pravaraḥ sarvamantrāṇāṁ sarvabuddhaistu bhāṣitam |
uṣṇīṣarājā mahāvīryaḥ sarvabhūtanivāraṇam ||
niṣeddhā grahanakṣatrāṁ mātarāṁ duṣṭacetasām |
vighnāḥ sarve tathā loke ye cānye duṣṭacetasā ||
anugrahārtthaṁ tu sattvānāṁ jāpināṁ ca sukhodayām |
sakale'smin śāsane hyagraḥ cakravartirmaharddhikaḥ ||
uṣṇīṣarājā mahāvīryaḥ sarvasmiṁ parameśvaraḥ |
bhāṣa tvaṁ kālametasya yasyedānīṁ tathāgataḥ ! ||
evamuktāstu te buddhāstūṣṇīmbhāvā hyavasthitā |
atha teṣāṁ buddhānāṁ sannipātā sarvaṁ trisāhasramahāsāhasro lokadhātavaḥ sarvasattvānāṁ ca lokabhājanāni ekajvālībhūtāni, na ca ekasattvānāṁ pīḍā abhūt | buddhādhiṣṭhānena mahāntaścāvabhāsāḥ sandṛśyante sma ||
atha bhagavāṁ śākyamuniḥ sarvaṁ taṁ śuddhāvāsabhavanamavalokya, tāṁśca bodhisattvānmahāsattvān tatrasthitāni ca devaputrāṁ sarvaśrāvakapratyekabuddhāṁśca bhagavataḥ mahāparṣatsannipātānāmantrayate sma ||
samanvāharantu buddhā ! bhagavantaḥ ! sarvapratyekabuddhāryaśrāvakāḥ kalpamekākṣarasya vidyācakravartinaḥ sarvatathāgatoṣṇīṣāṇāṁ uparyuparivartamānasyāpratihataśāsanasyāparimitabalaparākramasya bhagavataḥ uṣṇīṣarājacakravartinaḥ punarapi kalpaṁ bhāṣe'ham asmiṁ kāle kalau yuge ||
atha bhagavato duratikramaśāsanasya trailokyaguroḥ sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragasatkṛtasya sarvakarmārthasādhakasya mantre vakṣye punarapi kalau yuge kāle śāsanāntarddhānakāle samaye śāsanārakṣako bhagavāṁ uṣṇīṣacakravartī bhaviṣyati | siddhiṁ ca yāsyate | sarvakālaṁ sarvabuddhānāṁ ca śāsanāntarddhānakālasamaye buddho'yaṁ bhagavāṁ sattvārthaṁ kariṣyati | ārakṣako'yaṁ bhagavāṁ sarvatathāgatadharmakośasaṁsṛṣṭaḥ | śṛṇvantu bhavanto devagaṇāḥ! sarvasattvāśca | bhrūm ||
eṣa bhagavāṁ sarvajñaḥ buddhairmantrarūpeṇa vyavasthitaḥ |
mahākāruṇikaḥ śāstā viceruḥ sarvadehinām ||
mantrāṇāmadhipatiḥ śrīmāṁ khyātā uṣṇīṣasammataḥ |
karuṇādha samāgamya sthito'yameṣamakṣaraḥ ||
sa dharmadhātuṁ niḥsṛtya sthito'yaṁ viśvarūpiṇaḥ |
yathā hi buddhānāṁ śarīrā pravṛttā dhātavo jane ||
sāmiṣā lokapūjyāste nirāmiṣāḥ ṣu viśeṣataḥ |
saddharmadhātavaḥ proktā nirāmiṣā lokahetavaḥ ||
sāmiṣā kalevare proktā jinendrāṇāṁ maharddhikā |
vividhā dhātavaḥ proktāḥ municandrā nirāśravāḥ ||
sāmiṣā nirāmiṣāścaiva prasṛtā lokahetavaḥ |
dharmadhātuṁ sanmiśraṁ sattvānāṁ karuṇāvaśāt ||
tiṣṭhate mantrarupeṇa lokanāthaṁ prabhaṅkara |
sa viśvarūpī sarvajñaḥ dṛśyate ha mahītale ||
sarvārthasādhako mantraḥ sarvabuddhaistu bhāṣitaḥ |
eṣa saṁkṣepato mantraḥ japto'yaṁ vidhinā svayam ||
karoti sarvakarmaṁ vai īpsitāṁ saphalāṁ sadā |
asya kalpaṁ samāsena punaḥ kāle pracakṣyate ||
yugānte munivare loke astaṁ yāte tathāgate |
kalpasiddhistadā kāle mantrasiddhirudāhṛtā ||
atha bhagavataścakravartinastathāgatoṣṇīṣasya parakarmaprayogavidhvaṁsanakarasyājitaṁjayasya sarvamantrādhipateḥ sarvabuddhabodhisattvānunītasyoṣṇīṣacakravartinaḥ saṁkṣepataḥ kalpamekākṣarasya pravartitapūrvaṁ vistarataḥ ||
ādau tāvat yasmiṁ sthāne'yaṁ japyate, tasmiṁ sthāne pathe yojanābhyantareṇa sarvaduṣṭagrahāḥ prapalāyanti, sarvamantrāḥ siddhā api na prabhavanti, sarvadevāḥ sānnidhyaṁ tyajanti, anyatra sādhakasyecchayānyeṣāṁ laukikalokottarāṇāṁ sādhakānāṁ siddhimapaharati, paraprayogamantrāṁ chinnabhinnautkīlanatāṁ mocayati ||
svayaṁ vidyācchedaṁ karttukāmaḥ kuśānāṁ haritānāṁ muṣṭiṁ gṛhītvā, aṣṭaśatābhimantritaṁ kṛtvā, śastreṇacchindyāt tā vidyāmuddiśya, sā chinnā bhavati | anena pratikṛtiṁ kṛtvā, hṛdaye kīlakena tāḍayet | kīlitā bhavate | saptajaptena sūtreṇa kusumbharaktena granthiṁ kuryāt | baddhā bhavati | śarāveṇāṣṭaśatajaptena pithayed, ruddhā bhavati | śastreṇa hṛdayaṁ dvidhā kuryād, bhinnā bhavati | rājikābhirviṣarudhiraraktābhiḥ rañjayecchiṣṭitā bhavati | karavīralatayā āhanet, pīḍitā bhavati | sarvavidyābhicārukamicchayā karoti | sarvatra pūrtikaṁ karma muktākṣīreṇa snāpayitvā, homaṁ kuryācchāntiḥ | ghṛtahomena sarveṣāṁ śāntirāpyāyanaṁ kṛtaṁ bhavati | muṣṭibandhena sarvamantrāṁ stambhayati, manasā mokṣayati, mantra sādhayitukāmastamanenaivoparuddhya sādhayedanyakalpaṁ sādhayitumicchati, tamanenaiva sādhayet | siddhyati | anenaiva mantreṇāvāhanaṁ bhavati | punaranenaiva visarjanaṁ bhavati | anenaiva yasya rakṣā kriyate, so'pyadṛśyo bhavati | yo mantro na siddhyati, pratyādeśaṁ vā na dadāti, anenaiva saha japet | śīghraṁ siddhyati, pratyādeśaṁ vā dadāti | yadi na siddhyati, pratyādeśaṁ prayacchati | so mṛyate ||
dadhimadhughṛtāktānāṁ tilānāmaṣṭaśataṁ juhuyāt trisandhyaṁ saptāhaṁ yaṁ mantramuddiśya, so'sya vaśo bhavati | yaducyate tat karmaṁ karoti | pratyādeśaṁ vā prayacchāmi devā vaśīkarttukāmaḥ devadārusamidhānāmaṣṭasahasraṁ juhuyāt, saptarātreṇa vaśyo bhavati | nāgāṁ vaśikarttukāmaḥ trimadhuraṁ juhuyāt | vaśyā bhavanti | yakṣāṁ vaśīkarttukāmo dadhibhaktaṁ juhuyād vaśyā bhavanti | yakṣiṇī vaśīkarttukāmena dadhibhaktaṁ juhuyāt | sarvagandhairgandharvaṁ vaśīkaroti | aśokapriyaṅgusamidbhiḥ kusumairvā yakṣiṇīnāgināgagrahāṇāṁ rājikābhiḥ rājānasiddhārthakaiḥ brahmāṇaṁ puṣpahomena, veśyaṁ dadhikṣīraghṛtena, śūdraṁ tuṣapāṁsubhiḥ, striyāṁ lavaṇahomena, raṇḍāṁ māṣajambūlikāhomena, kanyāṁ lājāhomena, sarvān ghṛītatailahomena vaśyāṁ karoti sarvatra trisandhyaṁ saptarātram | ityuktvā tūṣṇīmbhūto jinottamaḥ |
devasaṅghāṁ tadā mantre saptamo munipuṅgavaḥ |
prahasya lokadharmajñaḥ mukto'sau gatadhīstadā ||
muniḥ śreṣṭhastadā jyeṣṭhaṁ tadālapet |
mañjughoṣaṁ tadā vavre bodhisattvaṁ maharddhikam ||
eṣa kalpo mayā proktaḥ ekadeśo hi cakriṇe |
vistīrṇa yasya nāthasya devadevasya dhīmataḥ ||
kalpairyasya pramāṇaṁ tu na śakyaṁ bhāṣituṁ jinaiḥ |
saṁkṣepeṇa pravakṣye te māṇuṣāṇāṁ hitodayā ||
evamukte tadā śrīmāṁ mañjughoṣo maharddhikaḥ |
addhyeṣayati taṁ buddhaṁ śuddhāvāsopari sthitam ||
bhāṣa bhāṣa mahāvīra ! sambuddha ! dvipadottama ! |
naṣṭe kāle yugānte vai mānuṣāṇāṁ sukhodayam ||
kathamasya mahātejā mahāvīrasya mantrarāṭ |
paṭasiddhiḥ pradṛśyete kṣipraṁ paṭavidhiḥ kathamiti ||
āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakā-
nmahāyānavaipulyasūtrāt tryaviṁśatitamaḥ
ekākṣaracakravarttyudbhavapaṭalavisaraḥ
parisamāpta iti ||
atha ṣaḍviṁśatitamaḥ paṭalavisaraḥ |
atha khalu bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | śṛṇu mañjuśrīḥ ! ekākṣaracakravartinasya mahānubhāvasya saṁkṣepeṇa paṭavidhānaṁ bhavati | vistaraśaḥ pūrvamudīritam | adhunā saṁkṣepeṇa yugādhame sattvā alpavīryā bhavanti, alpaprajñā mandacetasaḥ | na śakyante vistaraśaḥ paṭapramāṇaprayogaṁ sādhayitum ||
saṁkṣepeṇa vakṣye'haṁ sattvānāṁ hitakāmyayā |
uttamārthaṁ tu yathā siddhiḥ prāpnuvanti sa jāpinaḥ ||
uttamasādhanaṁ kartukāmena anāhate paṭe acchinnadaśe keśāpagate aśleṣakairvarṇairbhagavāṁ citrāpayitavyaḥ | dharmarājā dharmacakrapravarttakaḥ sarvalokādhipatiḥ puruṣottamaḥ dvipadānāmagryaḥ tathāgataratnaḥ ratnaketurnāmā jinottamaḥ dharmaṁ deśayamānaḥ samantajvālaprabhāmaṇḍalaḥ | adhastād brahmā āryavajrapāṇiśca, upariṣṭānmālādhāriṇau devaputrau, adhastāt sādhakaḥ ||
tasyāgratastrisandhyaṁ agarudhūpaṁ dahatā daśalakṣāṇi japet | paścāt karmāṇi bhavanti ||
prathamaṁ cakrasādhanaṁ kartukāmaḥ, dvādaśāraṁ puṣpalohamayaṁ cakraṁ kṛtvā prātihārakapakṣe bhagavato'gratastrisandhyamagarudhūpaṁ dahatā daśa lakṣāṇi japet | ante pūrṇamāsyāṁ udārāṁ pūjāṁ kṛtvā, hastenāvaṣṭabhya, tāvajjapet, yāvat prajvalitamiti | taṁ gṛhītvā vidyādharacakravartī bhavati | yairdṛśyate, yāṁśca paśyati, taiḥ sahotpatati ||
athacchatraṁ sādhayitukāmaḥ, śvetacchatraṁ vicitraṁ cābhinavaṁ kārayitvā, suvarṇacakracihnaṁ kauśeyavastrāvalambitaṁ tenānenaiva vidhānena śirasi kṛtvā japed, vidyā svayamevopatiṣṭhati | anena ca bhagavato'gratastrisandhyamagarudhūpaṁ daśalakṣaṁ japet | ante pūrṇamāsyāmudārāṁ pūjāṁ kṛtvā, hastenāvaṣṭabhya tāvajjaped, yāvat prajvalitamiti | taṁ gṛhītvā vidyādharacakravartī bhavati | māse māse paurṇamāsyāṁ pañcabhiḥ pakṣaiḥ prātihārikapakṣe siddhyati | atha siddhamātreṇa sarvadharmā āmukhībhavanti | sarvābhijña pratilabhate | sarvabuddhabodhisattvābhinanditaḥ sarvasattvānupraveśaḥ siddho bhavati | lokadhātvantare'pi sahasraparivāraścakravartī bhavati ||
athoṣṇīṣaṁ sādhayitukāmaḥ hastamātre daṇḍe sauvarṇarajatatāmramayaṁ maṇimayaṁ vā kṛtvā tāvajjaped yāvat prajvalitamiti | taṁ gṛhītvā yatheṣṭa vicarati | sattvebhyo dharmaṁ deśayati | mahākalpaṁ jīvati ||
atha bhadraghaṭaṁ sādhayitukāmaḥ sauvarṇaṁ bhadraghaṭaṁ kṛtvā sarvabījaratnauṣadhiparipūrṇaṁ śuklavastrāvakuṇṭhitaṁ tamanena sādhayed ekasmiṁ prātihārakapakṣe karmārabhed, aparasmin siddhyati | tasmiṁ haste prakṣipya yamicchati taṁ labhate | akṣayaṁ bhavati ||
atha cintāmaṇiratnaṁ sādhayitukāmaḥ sauvarṇadaṇḍo jātyamaṇiṁ sphaṭikamaṇiṁ ca sauvarṇaṁ vā vastrāvalambantaṁ kṛtvā anenaiva vidhānena sādhayed, yaṁ cintayati tat sarvaṁ siddhyati | devamanuṣyeṣu cānena gṛhītenāpratihatabalaparākramo bhavati | atha bhagavataḥ koṭiṁ japet, svaśarīreṇotpatati | divyabahumahākalpaṁ jīvati | anye vā yorasitātapatraprakhyādayaḥ tadapyanena bhagavato daśalakṣajaptena karmāṇi kartavyāni siddhyanti | evamapratihataḥ tathāgatoṣṇīṣaḥ parakalpavidhānenāpi yathā yathā prayujyati, tathā tathā siddhyati | acirādeva bhagavataḥ uṣṇīṣacakravarttinaḥ daśalakṣajaptaḥ sarvaṁ sādhayati sarvavidyāmantrādhipaticakravartī ||
atha vajraṁ sādhayitukāmaḥ raktacandanamayaṁ ekasūcikaṁ vajraṁ kṛtvā, athavā puṣpalohamayaṁ kṛtvā, pañcagavyena prakṣālya, śuklapañcadaśyāṁ paṭasyāgrataḥ udārāṁ pūjāṁ kṛtvā, ghṛtapradīpān prajvālya, gandhodakena prakṣālya, yakṣā vaśyā bhavanti | sarvabuddhabodhisattvānamātmānaṁ niryātya, anenoṣṇīṣarājā parivāreṇa tejorāśisitātapatreṇa vā rakṣāṁ kṛtvā, maṇḍalabandhaṁ sahāyānāṁ ca rakṣāṁ kṛtvā, vajraṁ dakṣiṇena hastena gṛhītvā, prathame yāme'tikrānte dvitīye yāme upaviśya ekāgracittaḥ tāvajjaped, yāvat prajvalitamiti | atrāntare sarvavidyādharā sarve devanāgayakṣāḥ sannipatanti | sarve ca vidyādhararājānaḥ āgacchanti | tairabhiṣṭūyamānaḥ vidyādharapuraṁ gacchati | vidyādharacakravartī bhavati | vajrapāṇisadṛśakāyaḥ vajrapāṇisamabalaḥ kṣaṇalavamuhūrttenākaniṣṭhaṁ devabhavanaṁ gacchati | mahākalpasthāyī bhagavantamāryamaitreyaṁ paśyati | dharmaṁ śṛṇoti | mṛto yatrecchati, tatropapadyate | yadicchati vajrapāṇisakāśādutpadyate ||
atha khaḍgaṁ sādhayitukāmaḥ, nirvraṇaṁ khaḍgaṁ gṛhītvā, ahorātroṣito bhagavatodārāṁ pūjāṁ kṛtvā, tāvajjaped, yāvajjvalitena siddhena saparivāreṇotpatati || ākuñcitakuṇḍalakeśaḥ dviraṣṭavarṣākṛtiḥ apanthadāyī agamyaḥ sarvavidyādharāṇāṁ antarakalpaṁ jīvati ||
atha manaḥśilāṁ sādhayitukāmaḥ, vīrakrayeṇa krītvā puṣpayogatrirātroṣitaḥ saṅghoddiṣṭakāṁ bhikṣāṁ bhojayitvā ājñā dāpayitavyā | anujñātastatra sādhanaṁ praviśet | udārāṁ pūjāṁ kṛtvā, ghṛtapradīpasahasraṁ prajvālayitavyam | trirātroṣitaḥ sarvasattvānāṁ maitracittamutpādya ātmānaṁ niryātya manaḥśilāṁ gṛhītvā tāvajjaped, yāvat trividhā siddhiḥ | ūṣmadhūmajvalitapūrvameva cintayitavyam | amuktasiddhirūṣmāyamānatilakaṁ kṛtvā, sarvadevanāgayakṣabhūtapiśācādīṁ jambūdvīpanivāsinaśca sattvā dāsabhūtā bhavanti | kiṅkarā bhavanti | varṣasahasraṁ jīvati | dhūmāyamāne tilakaṁ kṛtvā, antarddhīyate | yadicched devānāmapyadṛśyo bhavati | kṣaṇalavamuhūrtena dṛśyate | punarantardhīyate | sarvāntarddhānikānāṁ rājā bhavati | trīṇi varṣasahasrāṇi jīvati jvalitena vidyādharo bhavati | saparivāra utpatati | vidyādhararājā bhavati | devakumāravapuḥ adharṣaṇīyaḥ sarvadevānāṁ kaḥ punarvidyādharāṇāṁ kalpasthāyī bhavati | kālagatastūṣite devanikāye upapadyate ||
atha triśūlaṁ sādhayitukāmaḥ, puṣpalohamayaṁ tṛśūlaṁ kṛtvā, saṁvatsaraṁ japet | tato vālukāmayaṁ hastapramāṇaṁ caityaṁ kṛtvā, tasya mahatīṁ pūjāṁ kṛtvā, udāraṁ ca baliṁ nivedya, dakṣiṇahastena tṛśūlaṁ gṛhītvā, tāvajjaped, yāvat paryaṅkaṁ badhvā yāva sphurati, jvalati, raśmisahasrāṇi pramuñcati | atrāntare maheśvarapramukhā devā māgacchanti | sarvavidyādharā puṣpavarṣaṁ pravarṣanti | tatastaiḥ parivṛtaḥ yāvatāṁ paśyati, yaiśca dṛśyate, taiḥ sahotpatati | trinetraḥ dvitīya iva maheśvaraḥ sarvavidyādharanamaskṛtaḥ mahākalpasthāyī nirīkṣitamātreṇa duṣṭacittāṁ pātayati | na kasyacid gamyo bhavati | sadevake loke prāgeva vidyādharāṇāṁ cyutaḥ sukhāvatyāvupapadyate ||
atha vetāḍaṁ sādhayati | akṣatāṅgaṁ puruṣaṁ gṛhītvā, caturakhadirakīlakaiḥ yantritasyorasyupaviśya, ratnacūrṇa juhuyāt | tasya jihvāgre cintāmaṇiratnaṁ dṛśyate | taṁ gṛhya vidyādharacakravartī bhavati | yāni praharaṇāni cintayati, tāni manasaivopapadyante | yojanaśataṁ prabhayāvabhāsayati | icchayā kālaṁ karoti | yatrecchati, tatra gacchati | lokadhātvantare'pi vidyādharacakravartī bhavati | cyuto vimalāyāṁ lokadhātāvupapadyate ||
dvitīyaṁ vetālasādhanam | akṣatāṅgaṁ vetaḍaṁ gṛhītvā, badarakīlakaiḥ kīlayitvā, tasya mukhe lohacūrṇaṁ juhuyāt | tasya jihvā nirgacchati | taṁ chitvā, śataparivāra utpatati | antarakalpaṁ jīvati | sumerumūrddhani krīḍati, ramati | yadā mṛyate, tadā ekadeśiko rājā bhavati ||
athāṅkuśaṁ sādhayitukāmaḥ, kuśamayamaṅkuśaṁ kṛtvā, kṛṣṇamayorekatareṇa pañcagavyena prakṣālya, ekarātroṣitaḥ aṅkuśasya hastaṁ pramāṇamātraṁ kartavyam | udārāṁ pūjāṁ kṛtvā, vajrapāṇerghṛtapradīpaśataṁ prajvālyayitaṁ kartavyam | vajraṁ kuryāt tathaiva sitātapatrasya ātmano rakṣā kartavyā | tejorāśinā maṇḍalabandhaṁ vikareṇena kīlakāṁ saptābhimantritāṁ kṛtvā, caturdiśaṁ nikhānayitavyā | athābandhaṁ sthānaṁ ca parigrahaṁ kṛta bhavati | tato dvitīye prahare ekāgramanāḥ paryaṅkaṁ badhvā, aṅkuśaṁ gandhapuṣpadhūpairabhyarcya kṛtarakṣaḥ sarvabuddhabodhisattvāṁ namaskṛtya aṅkuśaṁ hastena gṛhya tāvajjaped yāvadatrāntare narakāyikānāṁ devānāṁ vedanānyupaśāmyante | sarvabuddhabodhisattvāṁ namaskṛtya utpatati | vidyādhararājo apratihatagatiḥ aṅkuśavyagrahastaḥ | sarvadevanāgayakṣādayaśca dṛṣṭvā dūrādeva praṇāmaṁ kurvanti | kalpasthāyī yadā mṛyate, tadā vajrabhavanaṁ gacchati | vajrapāṇiṁ paśyati | yadi paṭaṁ sādhayati, tena jvalitena vidyādharo bhavati | yamicchati kalpaṁ sādhayituṁ tasya mantrasya nāmaṁ grahāya lakṣaṁ japedante ekārātroṣitaḥ udārāṁ pūjāṁ kṛtvā arkakāṣṭhairagniṁ prajvālya tilānāṁ dadhimadhughṛtāktānāmaṣṭasahasraṁ juhuyāt | homānte āgacchati | dhanaṁ yamicchati taṁ dadāti | vaśaṁ tiṣṭhati kiṅkaravaśaḥ ||
atha maheśvaraṁ kartukāmaḥ maheśvarasya mahatiṁ pūjāṁ kṛtvā dakṣiṇāyāṁ mūrttau arkakāṣṭhairagniṁ prajvālya aṣṭasahasraṁ juhuyāt| hāhākāraśabdaṁ bhavati | na bhetavyaṁ tata āgacchati bravīti kiṁ karttavyā sarve maheśvarā vidyā mama siddhā bhavantu | yadvaraṁ rocati taṁ dadāti | evamastviti kṛtvā antarddhiyate ||
evaṁ viṣṇubrahmādyamākarṣayati | yaṁ cārocayati tasyāpyeṣo vidhiḥ karttavyaḥ | kṛtarakṣeṇa kāryam ||
atha yakṣiṇī ākarṣayitukāmaḥ tasya nāmaṁ gṛhya saptāhamaśokapuṣpāṇi juhuyāt | āgacchati varaṁ dadāti saptame saptāhe'vaśyamāgacchati | mātā bhaginī bhāryā yaṁ cārocati | atha na vā gacchati | mūrddhānamasya sphuṭati ||
nāgīmākarṣitukāmasya nāgapuṣpāṇāmeṣa eva vidhiḥ | yakṣaṁ ākarṣitukāmasya māsatrayaṁ dadhibhaktaṁ juhuyāt | ante ekarātroṣitaḥ bhagavataḥ pūjāṁ kṛtvā yakṣāṇāṁ yakṣabaliṁ codanāni nivedya yakṣakarṣaṇaṁ kariṣyāmīti manasi kṛtvā vaṭavṛkṣasamidhāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | atrāntare kuberādyā yakṣā āgacchanti | teṣāṁ raktakusumaiḥ argho dīyate | vakṣyanti kiṁ kartavyaṁ te | vaktavyāḥ ekaikaṁ dine yakṣa ājñākaraṁ yakṣaṁ preṣayeti | tata ekaikaṁ yakṣaṁ prayacchanti | tasya ājñā dātavyā | yojanaśatādapi striyamānayanti | prabhāte tatraiva nayante | śataparivṛtasya bhaktaṁ prayacchanti | pṛṣṭhamāruhya yatrecchati tatra gacchati | nayati | rasāyanaṁ dadāti | ājñaptāḥ sarvaṁ karoti ||
atha vajrapāṇiṁ sādhayitukāmaḥ caturguṇaṁ saptaguṇaṁ pūrvasevāṁ kṛtvā prātihārakapakṣe sakalāmudāratarāṁ pūjāṁ kṛtvā yāvat pūrṇamāsīti pūrṇamāsyāṁ pūjāṁ kṛtvā bhikṣavaḥ saṅghoddiṣṭakāṁ bhojayitvā āryavajradharasthaiva anumoditavyā tata udārāṁ pūjāṁ kṛtvā prathame yāme'tikrānte dvitīye yāme paryaṅkaṁ baddhvā upaviśyaikāgramanasaḥ vajradharaṁ drakṣyāmīti cittaṁ saṅkalpya guggulugulikānāṁ badarāsthipramāṇāṁ rātrāvekayāmaṁ juhuyāt | tato bhagavataḥ sragdāmacalanaṁ bhavati | bhūḥ prakampati | meghā gulugulāyanti | sarve vidyādharāḥ puṣpavarṣaṁ pravarṣanti | atrāntare bhagavāṁ vajrapāṇirāgacchanti sarvavidyābhiḥ parivṛtaḥ vidyottamapramukhaiḥ vidyārājaiḥ parivṛtaḥ sarvadevaiḥ sarvanāgaiḥ sarvayakṣaiḥ sarvagandharvaiḥ kinnarairbodhisattvaiḥ parivṛtaḥ āgacchati | tatkṣaṇaṁ nārakāṇāṁ sattvānāṁ tīvravedanā vyuparatā bhavanti | gandhodakena arghyo deyaḥ | praṇipatya sthātavyaṁ ato vajradharo vakṣyati kiṁ te varaṁ dadāmi | vidyādharacakravarttitvaṁ bilapraveśaṁ rāṣṭraṁ antardhānaṁ yadvā rocate tasyaiva bhagavataḥ sakāśāllabhyate | yadvā rocati vidyādharacakravartittvaṁ sarvavidyādharāṇāṁ cakravarttī vajrakāyo vajrapāṇisadṛśaḥ cittamātreṇa sarvapraharaṇānyutpadyante | mahākalpasthāyī | yadā mṛyate tadā vajrabhavanaṁ gacchati | anyeṣāmapi vidyādharāṇāṁ eṣa eva vidhiḥ saṁkṣepato yāni vajrapāṇikalpe yāni avalokiteśvarakalpe yāni ca bhagavatā proktāni kalpāni yāni brahmakalpe yāni maheśvarakalpe saṁkṣepato laukikalokottareṣu kalpeṣu ye śādhanīyāḥ, te etenaiva sādhanayā siddhyante | mahāmantrā sādhyamānā na siddhyanti | anena sārddhaṁ japtavyāḥ saptarātraṁ niyataṁ darśanaṁ dadāti | atha na dadāti vinaśyati | maheśvarapramukhānāṁ devānāṁ agrataḥ yadi japati saptarātrābhyantareṇa darśanaṁ dadāti | yadi na dadāti trisaptadhā mūrdhnā sphuṭati | candragrahe ādityagrahe vā ghṛtavacāñjanapavitradaṇḍakāṣṭhayajñopavītaharitālamanaḥśilādayaḥ sādhayitavyāḥ ||
atha dravyaṁ sādhayitukāmasya manaḥśilāṁ gṛhya mānuṣakṣīreṇa pīṣayitvā pañcagulikā karttavyā | agurusamudgake prakṣipya śvetasiddhārthakasahitāṁ sādhayet | candragrahe sūryagrahe vā balividhānaṁ kṛtvā yadā sarṣapa ciṭiciṭīyanti tathā prathamā siddhā yā vā sarvajanavaśīkaraṇaṁ tayā sarvasya laukikeyā vidheyā bhavanti | yaducyate tat sarvaṁ karoti | atha dhūmāyate sarvāntarddhānikānāṁ rājā bhavati | antarakalpaṁ jīvati | jvalite tadā devakumāravapuḥ taruṇārkatejo vidyādhararājā bhavati | mahākalpaṁ jīvati ||
evaṁ rocanāharitālādīni sādhayitavyāni ||
athāñjanaṁ sādhayitukāmaḥ śrotāñjanaṁ nīlotpalaṁ kuṣṭhaṁ candanaṁ caikataḥ kṛtvā tāmrabhājane saṁsthāpya candragrahe tāvajjaped yāvad dhūmāyati | tenāñjitanayanaḥ antarddhīyate kāmarūpī sarvāntarddhānikānā rājā bhavati ||
atha khaḍgā sādhayitukāmaḥ nirvraṇaṁ khaḍgamādāya kṛṣṇāṣṭamyāṁ kṛṣṇacaturdaśyāṁ vā paṭasyodārāṁ pūjāṁ kṛtvā balividhānaṁ ca kṛtarakṣaḥ khaḍgaṁ dakṣiṇahastena gṛhītvā tāvajjaped yāva sphurati | jvalite sphurite ekākī vidyādharo bhavati | jvalitena sarvavidyādharāṇāṁ rājā bhavati | apratihatabalaparākramaḥ yairdṛśyate yāṁśca paśyati taiḥ sahotpatati ||
atha vajraṁ sādhayitukāmaḥ puṣpalohamayaṁ vajraṁ kṛtvā ṣoḍaśāṅgulaṁ ubhayatriśūcakaṁ raktacandanenānulipya prātihārakapakṣaprattipadamārabhya paṭasyodārāṁ pūjāṁ kṛtvā japet pratidinaṁ varddhamānā bhikṣavo bhojayitavyā | ante trirātroṣitaḥ paṭaṁ sadhātuke caitye pratiṣṭhāpya udārāṁ pūjāṁ kṛtvā ghṛtapradīpaśataṁ prajvālya kuśapiṇḍakopaviṣṭaḥ vajramubhābhyāṁ pāṇibhyāṁ gṛhītvā tāvajjaped yāvajjvalitamiti | taṁ gṛhya saptaparivāra utpati | vidyādharacakravarttī bhavati | vajrapāṇitulyaparākramaḥ mahākalpe jīvati | bhinne dehe vajrapāṇibhavanaṁ gacchati ||
evaṁ śūlacakraśaraśaktiprabhṛtaya sarve praharaṇāḥ paṭapādukadaṇḍakāṣṭhayajñopavītādīni parakalpavidhānena sādhayitavyāni | sarveṣāṁ trividhā siddhiḥ ||
śāntikaṁ kartukāmaḥ padmākāraṁ vediṁ kṛtvā yājñikaiḥ samidbhiragniṁ prajvālya sruveṇa paramānnāhutīnāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | trirātreṇa ātmanaḥ parasya vā śāntirbhavati | saptarātreṇa grāmasya vā nagarasya vā | mahāmāri upadrave śamīsamidhānāṁ dadhimadhughṛtāktānāṁ juhuyāt | udumbarasamidhānāṁ dadhimadhughṛtāktānāṁ juhuyādanāvṛṣṭeḥ | tṛmadhuraṁ juhuyāt | sarvatra paramaśāntirbhavati | bhikṣāhāraḥ triṁśalakṣaṁ japet | prātihārakapakṣe śuklapūrṇamāsyāṁ trirātroṣitaḥ candragrahe kṛṣṇagokṣīra aṣṭaśatābhimantritaṁ kṛtvā pibed rasāyanaṁ guṇopetaṁ bhavati | dūrvāpravālānāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ daśarātraṁ juhuyāt | akālamṛtyuḥ praśāmyati | dīrghāyurbhavati | dhvajaśaṅkhādīni abhimantrayet | dṛṣṭvā śrutvā ca parasainyaṁ stambhayati | sarvavrīhigandhodakaparipūrṇaṁ navaṁ kalaśaṁ kṛtvā aṣṭaśatajaptena vināyakopadrutaṁ spṛṣṭvā snāpayet | abhiṣikto lakṣmīvāṁ bhavati | anenābhiṣekeṇa sarvapāpaiḥ pramucyate | maṇḍalakarmāṇi karoti | grahakarmāṇi śatasahasrajaptena mayūrapicchakena sarvaviṣāṁ nāśayati | tenaiva jvaramakṣiśūlarogādīṁ nāśayati | sūtrakeṇa sarvajvarāṁ mudrāsametayukto mantreṇāsurayantrāṇi ghātayati | khadirasamidhānāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | mahānidhānaṁ prayacchati ||
samudragāminīṁ nadīmavatīrya raktacandanāktānāṁ padmānāṁ śatasahasraṁ pravāhayet | padmarāśitulyaṁ nidhānaṁ labhati | dīyamānamakṣayaṁ bhavati | bilvāhutīnāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | bhogāṁ prāpnoti ||
devāṁ vaśīkartukāmaḥ agarusamidhānāṁ dadhimadhughṛtāktānāṁ juhuyāt aṣṭasahasraṁ | trisandhyamekaviṁśatirātraṁ tandulānāṁ dadhimadhughṛtāktānāmekīkṛtya juhuyāt | akṣayamannaṁ bhavati ||
yakṣāṇāṁ vaśīkaraṇe guggulugulikānāṁ dadhimadhughṛtāktānāṁ juhuyāt | aśokasamidbhiryakṣiṇīnām nāgānāṁ nāgapuṣpāṁ āryavajravajrapāṇiragarusamidhābhiḥ vidyādharāṇāṁ damanakasamidhābhiḥ agurusamidhānāṁ turuṣkatailāktānāṁ gandharvāṇāṁ kunduruhomena pretānāṁ śrīvāsakahomena kinnarāṇāṁ sarjarasahomena vināyakānāṁ sarveṣāmaṣṭaśatiko homaḥ saptāhaṁ rājānasya rājasarṣapatailāktānāṁ aṣṭaśataṁ juhuyāt | trisandhyaṁ saptarātraṁ ādityābhimukhaṁ lakṣaṁ japet sarvapāpaiḥ pramucyati ||
sarvavidyānāmāpyayanaṁ kartukāmaḥ gomūtrayāvakāhāraḥ uśīramayīṁ pratikṛtiṁ kṛtvā śuklapuṣpairabhyarcya kṣīrāṣṭaśataṁ juhuyāt | kṣīreṇa ca snapayet | aṣṭaśatajaptena agarudhūpaṁ dadyāt | āpyāyito bhavati | sukṛduccāritena ātmarakṣā kṛtā bhavati | dviruccāritena parasya triruccāritena dravyasya rakṣā kṛtā bhavati ||
chinnabhinnanaṣṭakīlitānāṁ āpyāyanaṁ kartukāmaḥ uśīramayīṁ pratikṛtiṁ kṛtvā śuklaṣuṣpairabhyarcya anena uṣṇīṣarājena paṭasyāgrataḥ rājasarṣapāṇāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | vidyāmuddiśya utkīlitā bhavati | pāpijanātiriktāṁ vidyāṁ jñātvā gorocanayā bhūrjapatre likhya tataḥ ātmamantramaṣṭaśatābhimantritaṁ kṛtvā bhagavataḥ udārāṁ pūjāṁ kṛtvā anena bhagavatā sārddhaṁ aṣṭasahasraṁ japtvā tatraiva kuśasaṁstare svapet | ūnātiriktāṁ svapne āgatya kathayati ||
atha padmaṁ sādhayitukāmaḥ raktacandanamayaṁ padmaṁ kṛtvā udārāṁ pūjāṁ kṛtvā trirātroṣitaḥ taṁ padmaṁ dakṣiṇena hastena gṛhītvā tāvajjaped yāvajjvalitamiti | viṁśatiparivāraḥ utpatati | vidyādharacakravarttī bhavati | apratihatagatiḥ | yadā mṛyate tadā sukhāvatyāmupapadyate ||
atha vajraṁ sādhayitukāmaḥ valmīkamiśrayā mṛttikayā vālukamiśrayā vajraṁ kṛtvā bhikṣāhāraḥ maunī apatthadāyī vajraṁ gṛhya trīṇi lakṣa japet | ekasūcikaṁ vajraṁ karttavyam | taṁ vajramante siddhārthakamadhye sthāpya candragrahe candragrahe sthātavyam | tāvajjaped yāvat sarṣapā ciṭiciṭāyanti | vajraṁ siddhaṁ bhavati | tena vajreṇa gṛhītena sarvakarmaṇi karoti | parvataśikharāṇi cūrṇayati | nāgahradaṁ śoṣayati | nadīḥ pratisrotamānayati | nāgāṁ vidrāpayati | viṣāṇi nirviṣīkaroti | sarve prāṇinaḥ stambhayati | mohayati | pātayati | yantrāṇi cūrṇayati | śakaṭaprabhṛtīni ca stambhayati | cūrṇayati | evamādīni sarvakarmāṇi karoti | eṣa ekasūcikasya vajrasya sādhanam ||
uṣṇīṣacakravarttinaṁ sādhayato na kaścicchaknoti vighnaṁ kartum | sākṣānmūrdhnaṭako'pi hi vidhinā nāvidhinā | asya ca jāpakāle satataṁ buddhalocanāṁ pūrvaṁ paścācca japtavyam | evaṁ saumyatvaṁ bhavati | siddhisyābhimukhībhavati ||
atha samudragāminīṁ nadīmavatīrya padmānāṁ lakṣa nivedayet | śrī āgatya varaṁ prayacchati | rāṣṭraṁ dadāti | atha trīṇi lakṣāṇi nivedayet | sārvabhaumiko rājā bhavati | jambūdvīpādhipatirbhavati | vivarasyāgrataḥ paṭaṁ pratiṣṭhāpya lakṣāṇi trīṇi japet | sarvayantrāṇi patanti | nirviśaṅkena praveṣṭavyam | praviśya rasarasāyanaṁ niḥkāśayati | atha tatraiva tiṣṭhati vaiṣṇavacakrabhayamutpadyate | atha praviśati anusmaritamātreṇa bhasmībhavati | manasena utthāpayati | na kadācidapi praviśati tasmiṁ ||
śuklapratipadamārabhya triḥkālaṁ jātīkusumaiḥ sakṛjjaptena bhagavatā pādāṅguṣṭhe tāḍayitavyam | yāvat pādāṅguṣṭhād raśmirniścarati | sādhakaśarīre'ntarddhīyati | tatkṣaṇādevākuñcitakuṇḍalakeśo bhavati | saparivāra utpatati | vidyādhararājā bhavati kalpasthāyī ||
atha samudrataṭe paścānmukhaṁ paṭaṁ pratiṣṭhāpya nāgakāṣṭhaiḥ agniṁ prajvālya samudrasyauddiśya nāgapuṣpāṇāṁ lakṣaṁ juhuyāt | samudre ūrmaya āgacchanti | siddhinimittaṁ na bhetavyam | tāvad yāvat samudro brāhmaṇaveṣeṇāgacchati | vravīti kiṁ mayā karttavyam | vaktavyam | vaśyo me bhava | tato yaducyate tat sarvaṁ karoti ||
padmaṁ bhūmyāṁ likhya sahasrapatraṁ tasyoparyupaviśya śatasahasraṁ japet | bhūmiṁ bhittvā uttiṣṭhati | sahasraparivāra utpatati mahākalpasthāyī vidyādhararājā bhavati | aparipatthadāyī tejena pañca yojanāni avabhāsayati ||
prātihārakapakṣe jātīpuṣpāṇāṁ bhagavataḥ uṣṇīṣarājasyopari lakṣaṁ nivedayet | ekaikaṁ japtavyam | tāvad yāvaduṣṇīṣād raśmi niścarati | sādhakasya śarīre'ntarddhīyate | tatkṣaṇādeva pañcābhijño bhavati | daśalakṣajaptaḥ yathā yathā prayujyati tathā tathā anenaiva bhagavatā sārddhaṁ yadi vidyā japyate sā niyatamāgacchati | sākṣādasya japyamānā yadi na vāgacchati sa mūrdhnā sphuṭati | śuṣyati ||
ayaṁ ca ekākṣara uṣṇīṣacakravartī tathāgata eva sākṣāt ko'nyaḥ sadevake loke sarvamantravidyānāṁ rājā tathāgata eva | sitātapatratejorāśipramukhāni asya parivāraḥ | sarveṣāmuṣṇīṣarājānām | sādhanavidhāna sarvaṁ atraiva yojyam | sarve ca uṣṇīṣarājā anena sādhyā | uttamasādhanaṁ icchatā asthānena yojyam | yadi yujyati uttamā siddhirna bhavati | saṁkṣepataḥ sarve devā anenākṛṣyante | atha nidhānamuddhāṭayati | yatra nidhānaṁ tiṣṭhati tatra gatvā akālakalaśaṁ gṛhya sarvagandhairlipya śvetacandanodakaṁ kumbhe prakṣipya aṣṭasahasrābhimantritaṁ kṛtvā nidhānaṁ sthāpayet | yadi nidhānaṁ tiṣṭhati tadā sa bhūmiḥ sphuṭati | yadi nidhānaṁ puruṣamātre tiṣṭhati udakena spraṣṭavyam | hastamātraṁ khatvā grahetavyaḥ ||
atha siṁhaṁ sādhayitukāmaḥ valmīkamṛttikayā kṛtvā gorocanayā samālabhya piṇḍikāyāṁ pratiṣṭhāpya udārāṁ pūjāṁ kṛtvā tāvajjaped yāvacalati | calitena siddho bhavati | pṛṣṭhamāruhya ākuñcitakuṇḍalakeśaḥ ātmapañcamotpatati | brahmāyuṣo navavarṣasahasrāṇi jīvati | sarvavidyādharāṇāmāgamya ||
evaṁ hastyaśvamahiṣaśca sādhayitavyā | yadā siṁhanādaṁ nadati tadā devā āsanebhyaścalanti ||
padmasaraṁ gatvā padmānāṁ lakṣaṁ nivedayet | sāmantarājyaṁ pratilabhate | raktakaravīrakalikānāṁ lakṣaṁ juhuyāt | rājakanyāṁ labhate| jātīpuṣpāṇāṁ lakṣaṁ samudragāminyāṁ nadyāṁ pravāhayet kanyāṁ labhate yāmicchati | sarve te uttamasādhanāni siddhyanti ||
anenoṣṇīṣacakravartinā sa yatra gacchati indro'pyasyāsanaṁ dadāti | sarve ca devarājānaḥ dūrādeva dṛṣṭvā bhītā trastā bhavanti | sarveṣāṁ ca devarājānāṁ prabhāṁ prabhāṁ vyāmīkaroti | yojanaśatābhyantareṇa karoti ||
ayaṁ cakravartī tathāgata eṣa devaloke sarve ca kalpasya bhagavataḥ uṣṇīṣacakravartinaḥ ekākṣarasya vaśe vartanti | tannimnāśca sarve mantratantrāḥ sakalpakāḥ savistarā ityāha bhagavāṁ śākyamuniḥ siṁho narottama iti ||
āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsa-
kāt mahāyānavaipulyasūtrāt caturviṁśatimaḥ
ekākṣaracakravartikarmavidhipaṭa
nirdeśapaṭalavisaraḥ
parisamāpta iti ||
saptaviṁśatitamaḥ paṭalavisaraḥ |
atha bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya tatrasthāṁśca devasaṅghāṁ sarvāṁśca buddhabodhisattvā pratyekabuddhāryaśrāvakāṁ punarapi mañjuśriyaṁ kumārabhūtamāmantrayate sma | nirdiṣṭo'yaṁ mañjuśrīḥ ! sarvatathāgatānāṁ sarvasvabhūtaṁ dharmakośaṁ cintāmaṇipratiprakhyaṁ lokānāmāśayasaphalīkaraṇārthaṁ tasmiṁ kāle yugādhame śūnye buddhakṣetre parinirvṛtānāṁ tathāgatānāṁ saddharmanetrī antarddhānakālasamaye tasmiṁ kāle tasmiṁ samaye sarvatathāgatānāṁ mantrakośasaṁrakṣanārthaṁ tvadīyakumāramantratantrāṇāṁ kalparāje'smiṁ nidhānabhūto bhaviṣyati | japyamāno vidhinā sārabhūto'yaṁ mañjuśrīḥ ! sarvatathāgatamantratantrāṇāṁ tvadīye ca kumārakalparāje'grabhūto bhaviṣyatyayaṁ ekākṣaracakravarttī | anena japyamānena sarve tāthāgatā vidyārājānaḥ japtā bhavanti ||
aparamapi mañjuśrīḥ ! tvadīyakalparāje nidhānabhūtaṁ sārabhūtaṁ agrabhūtaṁ jyeṣṭhabhūtamekākṣaraṁ pūrvamāsīt | atīte kāle atīte samaye dvāṣaṣṭigaṅgānadīsikataprakhyaiḥ kalpaiḥ amitāyurjñānaviniścayarājendro nāma tathāgato'rhan samyak sambuddhaḥ vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavāṁ | yasya smaraṇādeva nāmagrahaṇamātreṇa pañcānantaryāṇi kṣayaṁ gacchanti | niyataṁ bodhiparāyaṇā bahavaḥ sattvāḥ ye nāmamātraṁ śroṣyante | kaḥ punarvādo ye mantrasiddhaye | avaśyaṁ ca sarvamantrajāpibhiḥ ayaṁ bhagavānamitāyurjñānaviniścayarājā tathāgataḥ prathamata eva manasi karttavyaḥ | vācā ca vaktavyā - namastasmai bhagavate amitāyurjñānaviniścayarājendrāya tathāgatāyārhate samyak sambuddhāya||
tato'mitābhaṁ ratnaketuṁ tataḥ sarvabuddhānāṁ praṇāmaṁ kṛtvā yathepsitaṁ mantrā japtavyā | āśu siddhiṁ prayacchanti | yat kāraṇaṁ mahāpuṇyābhivṛddhaye mantrāṇāṁ tathāgatānāṁ saṁjñāparikīrttanaṁ namaskāraṁ ca sarvatathāgatānāṁ ca pramāṇaṁ niyataṁ bodhiparāyaṇo'yaṁ kuśalasambhāraparipūrito bhavati | bodhisattvasaṅkhyaṁ gacchati | mantrā ca tasya āśu siddhiṁ prayacchanti| amitāyurjñānaviniścayarājendreṇa tathāgatenārhatā samyak sambuddhena ayamekākṣaramantraḥ sarvatathāgatahṛdayaḥ sarvamantratantrābhimataḥ sarvakarmāsādhakaḥ mañjughoṣa ! tvadīye kalparāje paramarahasyaṁ paramaguhyatamaṁ lokenātmahitāya prayoktavyam |
aśiṣye cāpi adhārmike
aprasanne tathā śāstu śāsane'smiṁ jinodite |
duṣṭe mānine cāpi śāstuḥ śāsanacchidriṇe ||
na kathañcit prayoktavyaḥ aprasanne jinasūbunām |
śrāvakāṁ khaḍgiṇāṁścāpi pūjānugrahamakṣame ||
na tasya deyaṁ mantraṁ vai siddhistasya na dṛśyate |
śrāddhaḥ saumyacittaśca prasanno jinaśāsane ||
bodhisattvo tathā nityaṁ pūjānugrahatatparaḥ |
tasya siddhirbhavenmantre iha kalpa mahodite ||
ekākṣare mahāmantre mañjughoṣaniyojite |
tenāsīllokanāthena mantraṁ dattaṁ sukhāvaham ||
hṛdayaṁ sarvabuddhānāṁ sarvamantrāṇāṁ ca udbhavaḥ |
ṣaṭsaptatyaḥ tathā koṭyaḥ purā gītaṁ svayambhunā ||
mantrāṇāṁ śreyasārthāya dehināṁ pāpamohinām |
sarve'staṁ gatā mantrāḥ śāstubimbaṁ samāśritāḥ ||
teṣu sārabhūto'yaṁ vidyārājā maharddhikaḥ |
eka akṣaravinyasto śāśvato'yaṁ pravarttate ||
sthitaiṣā dharmakoṭisthaḥ buddhānāṁ tu jagaddhitām |
dharmanetryā samāśritya sthito'yamekamakṣaraḥ ||
sarvārthasādhako mantraḥ duṣṭarājñāṁ nivārakaḥ |
karoti karmavaicitryaṁ sarvakarmaprasādhakaḥ ||
sāṣṭaṁ karmasahasraṁ ca kurute ca dhruvaṁ tathā |
vicitrāṁ sampadaṁ dadyād vidhidṛṣṭena karmaṇā ||
mañjuśriyasya hṛdayo'yaṁ makāro mantrasaṁyutaḥ |
ukāragatinityajñaḥ āśīlloke pravartitaḥ ||
amitāyurjñānarājena viniścitārthaḥ prakāśitaḥ |
mañjughoṣasya buddhena pravṛtto'yaṁ vaśahetunā ||
ta imaṁ yugāntake loke śāstariḥ parinirvṛte |
siddhiṁ ca yāsyate kṣipraṁ vidhidṛṣṭena karmaṇā ||
amitāyurnāma āśīt buddhakṣetravikalpitam |
tatrāsau bhagavāṁ buddhaḥ dharmacakrapravartakaḥ ||
tiṣṭhatyaparimitāṁ kalpāṁ āyurvasitamadhiṣṭhitaḥ |
ata eva tasya saṁjñābhūdamitāyurjñānaviniścaya ||
rājendraḥ sarvalokānāṁ maharddhiko'yaṁ tathāgataḥ |
sa dadyuḥ mantravaraṁ mukhyaṁ buddhaputrasya dhīmate ||
jyeṣṭhaḥ tanayamukhyasya mahāsthāne maharddhike |
tatastena sutenaitat samantabhadrasya yojitam ||
tatastaṁ buddhaputro vai mañjughoṣasya dattavāṁ |
adhunāhaṁ tathāgato hyagrakalpamasya mudīrayet ||
idaṁ tanmantramukhyaṁ vai dharmarājena bhāṣitam |
śreyasārthaṁ tu bhūtānāṁ sarveṣāṁ mantramabrīt ||
namo'mitāyurjñānaviniścayarājendrāya tathāgatāyārhate samyaksambuddhā namaḥ sarvabuddhānāṁ śālendrarājaramitāyuramitāyuratnaketuprabhṛtīnām | ebhyo namaskṛtvā trirati mantro japtavyamekākṣaram | katamaṁ ca tat | mu ||
eṣa saḥ mārṣā ! amitāyurjñānaviniścayarājendreṇa tathāgatenārhatā samyak sambuddhena bhāṣitam | amitavyūhavatyāṁ lokadhātau sthitena sarvasattvānāmarthāya hitāya sukhāya lokānukampāyai mahato janasyārthāya anāgatānāṁ ca janatāmavekṣya śāsanāntarddhānakālasamayaṁ viditvāṁ ante yugādhame ratnatrayāpakāriṇāṁ duṣṭarājñāṁ nivāraṇārthaṁ jyeṣṭhamaurasaṁ putraṁ sarvatathāgatānāṁ mahāsthāmaprāptāya bodhisattvāya mahāsattvāya dattavāṁ | buddhādhiṣṭhānena samantabhadrasya dattavāṁ | samantabhadro bodhisattvo mahāsattvaḥ mañjuśriyasya kumārabhūtasya dattavāṁ | tato mañjuśriyeṇa kumārabhūtena sarvasattvānāmanugrahārthaṁ mahākaruṇāvaśena hṛdayasthaḥ svamūrttau sthāpitavāṁ | anāgatakālamavekṣya yugādhame śāsanāntarddhānakālasamaye ahamapaścimakastathāgataḥ duṣṭe kāle kalau yuge mama śāsanasaṁrakṣaṇārthaṁ kariṣyatyayaṁ mantravaraḥ ||
asya kalpaṁ vakṣye samāsataḥ | śṛṇu kumāra ! mañjusvara ! susvara ! tavaitanmāhātmyaṁ kalpavistaram | asya kalparājendrasya savistarataraṁ vakṣye ||
ādau tāvat parvatāgramāruhya viṁśallakṣāṇi japet | pūrvasevā kṛtā bhavati | kṣīrāhāreṇa mauninā nānyatra mantragatacittena tṛśaraṇaparigṛhītena utpāditabodhicittena ca moṣadhaśīlasaṁvarasamādāpanābodhisattvasaṁvarasaṁvaraparigṛhītena japtavyam | tataḥ karmāṇi bhavanti | ādau tāvat paṭaṁ likhāpayitavyam | upoṣadhikena citrakareṇa aśleṣakairvarṇaiḥ anyatareṇa śucinā celakhaṇḍena paṭṭake vā candanakarpūrakuṅkumaparyuṣitena śucau deśe śucinā citrakareṇa triśuklabhojinā śucivastraprāvṛtena ādityodayakālaparipūrṇapañcadaśyāṁ viśuddhanakṣatreṇa likhāpayitavyaṁ yāvanmadhyāhnam | parato varjayet | evaṁ divase divase yāvat parisamāpta iti ||
ādau tāvat paṭasya amitāyurvatīṁ lokadhātumālikhet | hastamātre paṭe sugatavitasticaturasre paṭṭake vā samantādamitāyurvatīṁ lokadhātuṁ samantāt padmarāgendranīlasphaṭikamarakataparvatairadhastāt upaśobhitaṁ upariṣṭācca teṣāṁ mahāratnavimānopaśobhitākāraṁ dhvajapatākopaśobhitocchritākāraṁ tatra madhye ratnasiṁhāsanopaviṣṭamamitāyuviniścayarājendraṁ tathāgataṁ dharmaṁ deśayamānaṁ samantaprabhājvālāmālinaṁ īṣadraktāvadātaṁ vāmapārśvaratnopalaniṣaṇṇaṁ mahāsthāmaprāptaṁ bodhisattvaṁ mahāsattvaṁ cāmaravyagrahastaṁ tathāgatadṛṣṭiṁ vāmahastabījapūrṇakaphalanyastaṁ priyaṅguśyāmāvadātaṁ sarvālaṅkārālaṅkṛtaśarīraṁ samantajvālaṁ dakṣiṇapārśve bhagavantaṁ samantabhadraṁ bodhisattvaṁ mahāsattvaṁ ratnopalasthitaṁ cāmaravyagrahastaṁ uddhūyamānasitavinyastapāṇiṁ vāmahastena ratnapāṇisarvālaṅkāraratnamakuṭavicchuritapriyaṅguśyāmāvadātaṁ nīlapaṭṭacalanikānivastaṁ muktikāhāraratnayajñopavītaṁ samantajvālāmālāvabaddhaṁ tasya dakṣiṇapārśve āryamañjuśriyaṁ ratnopalasthitakaṁ kumārabhūtaṁ pañcacīrakopaśobhitaṁ śiraṁ bāladārakālaṅkārālaṅkṛtaṁ kanakavarṇaṁ nīlapaṭṭacalanikānivastaṁ muktāvalīratnavyatimiśraṁ yajñopavītaṁ tathāgatadṛṣṭiṁ īṣatprahasitavadanaṁ saumyākāraṁ cārurūpaṁ kṛtāñjalipuṭaṁ sarvākāravaropetaṁ likhāpayitavyam | tasyādhastād yathā ce liṅgaṁ veṣī saṁsthānadhārī sādhakaḥ padmamālāṁ gṛhya jānukorparasaṁsthitaḥ avanataśiraḥ paṭakoṇāntadeśe likhāpayitavyaḥ | bhagavataḥ upariṣṭāccatvāro buddhāḥ bhagavantaḥ likhāpayitavyaḥ | dakṣiṇoddeśe dvau amitābhaḥ puṇyābhaśca | vāmapārśve upariṣṭād dvau tathāgatau abhilikhāpayitavyau sālendrarājā ratnaketuśca | samantaprabhā samantajvālā kanakavarṇāḥ sarvākāravaropetā sarvapuṣpābhikīrṇā niṣaṇṇā padmāsaneṣveva nānyāsaneṣu dharmaṁ deśayamānāḥ paryaṅkopaviṣṭāḥ saumyākārā bhagavataḥ upariṣṭāt puṣpa varṣaṁ pravarṣayamānaṁ meghāntargatalīnaṁ tathāgatavigrahamutpatamānaṁ sunetranāmā abhilikhāpayitavyaḥ | sarvākāravaropetaṁ samantaprabhājvālāmālinaṁ dakṣiṇahastena varapradaṁ vāmahastena cīvarakarṇakāvasaktam ||
etad bhagavataḥ amitāyurjñānaviniścayarājendrasya tathāgatasyārhataḥ samyaksambuddhasya paṭavidhānam | etasyaiva bhagavataḥ ayamekākṣaro mantraḥ | uṣṇīṣarājo'yaṁ uṣṇīṣacakravarttī pratisparddhī samatulyavīryaḥ tulyaprabhāvaḥ | acintyamasya guṇavistāraprabhāvaṁ maharddhiko'yaṁ mahānubhāvaḥ | saṁkṣepataḥ sarvatathāgatoṣṇīṣarājānaṁ mahācakravartinamekākṣarasya ca yāni kalpavistarāṇi uktāni tāni sarvāṇi karoti | asādhito'pi japtamātraḥ karmāṇi kurute | kaḥ punarvādaḥ sādhitaḥ | yatheṣṭaphalasampadāṁ dadāti | īpsitaṁ bhavati | manasā yadabhirucitaṁ asya paṭasya darśanādeva niyataṁ bodhiparāyaṇo bhavati ||
tasyaiva bhagavataḥ amitāyurjñānaviniścayarājendrasyādhiṣṭhānena sarvatathāgatahṛdaya ityucyate sarvatathāgata uṣṇīṣarājamityucyate | cakravarti ityucyate | mahācakravartirāja ityucyate | mañjuśriyaḥ kumārabhūtasya hṛdaya ityucyate | ekākṣara ityucyate | saṁkṣepataḥ acintyamasya prabhāvaḥ | acintyā hi buddhānāmadhiṣṭhānaḥ | acintyaṁ buddhavikurvitam | asādhito'pi akṛtapuraścaraṇo'pi sarvagṛhārambhapratiṣṭhito'pi sarvabhakṣamadyamāṁsagrāmyadharmapratiṣeviṇo'pi varjayitvā aśrāddhasya anutpāditabodhicittasya | eteṣāṁ nāsti siddhiḥ | ratnatrayopakāriṇāṁ tatpratiyatnopaghātināṁ ca | eteṣāṁ kṣudrakarmāpi na siddhyanti | kaḥ punarvādo madhyamottamā siddhiḥ | sarvakāmapracārabhaktācārapracārasya sādhikāṣṭaṁ karmasahasraṁ kṣudrakarmaprayuktasya siddhyante | katame ca te ||
ādau tāvadekajaptaḥ ātmarakṣā | dvijaptaḥ pararakṣā | trijapto mahārakṣā bhavati | mahābodhisattvenāpi daśabhūmipratiṣṭhitena na śakyate saṁkṣobhayitum | kaḥ punarvādaḥ tadanyaiḥ sattvaiḥ | pañcaraṅgikeṇa sūtreṇa caturjaptena kaṭyāṁ veṣṭayet | śukrabandhaḥ kṛto bhavati | svapnopaghātaṁ cāsya na bhavet | varjayitvā tu svecchayā tadaha eva rātryāmeko yadi rocate dine dine kartavyaḥ | atha na rocate bhasma saptābhimantritaṁ kṛtvā nābhideśaṁ spṛśet | trisaptāhaṁ śukrabandhaṁ kṛto bhavati | pañcajapto buddhaṁ bhagavantaṁ dhyātvā yaṁ spṛśet sa vaśyo bhavati | candramasagrahe śaśigrahe śaśimaṇḍale arkakāṣṭhairagniṁ prajvālya vināpi paṭena pūrvābhimukhaḥ ājyāhutīnāṁ daśasahasrāṇi juhuyāt | rājakulasamīpe nimnagānāntarite devāvasathe vā nāntaritaṁ yasmiṁ deśe rājā tiṣṭhati tatra samīpe homakarmaḥ prayoktavyaḥ | prabhāte rājā vaśyo bhavati | yaducyate tat sarvaṁ karoti | yadā na paśyate tadā tasya cittaṁ nyastaṁ bhavati | māndyo vā bhavati | cittavikṣepatāṁ pratipadyate | bhūyo pratyāyanaṁ karttavyam | kṣīrāhutīnāmaṣṭasahasraṁ juhuyāt | yatra vā tatra vā kāle | tataḥ prabhṛti svastho bhavati | etat karma śrāddhānāṁ ratnatrayaprasannānāṁ utpāditabodhicittānāṁ na kartavyam | yadi karoti mahāntataraṁ apuṇyaskandhaṁ prasanuyāt | anyeṣāmapakāriṇaṁ kartavyam | duṣṭacittānāṁ raudracittānāṁ dinedine darśanaṁ ca dātavyam | saumyacittā bhavanti | yadi na bhavanti mahatā arthena viyujyante | prāṇāvaśeṣā bhavanti ||
punarapi karmaṁ bhavati | candragrahe palāśasamidbhiragniṁ prajvālya ghṛtāhutīnāmaṣṭasahasraṁ juhuyāt | prabhāte deśasvāmī rājā bhavati mantrāpayati mantritavyam | sadbhāvamupadarśayate | upadeṣṭavyaṁ ṣaṇmāsābhyantareṇa sahasrapiṇḍaṁ grāmaṁ dadāti | yadyarddharātraṁ juhoti tribhirmāsaiḥ | yadi sarvayāmikaṁ rātriṁ juhoti māsenekena labhate | yadi māsaṁ juhoti rātryāṁ rātryāṁ viṣayaṁ pratilabhate | viṣayapratitulyaṁ vā grāmaṁ anyaṁ vā yat kiñcid vitam | arayo na prabhavanti | yadi samprabhavanti punarapi karma bhavati ||
candragrahe apāmārgakāṣṭhairagniṁ prajvālya palāśasamidhānāṁ brāhmaṇāre dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | ante picumandapatrāṇāṁ kaṭutailāktānāṁ āhutimaṣṭasahasraṁ juhuyāt | prabhāte saumyā brāhmaṇā rājā vidviṣṭo bhavati ||
aparamapi karma bhavati | candragrahe yathopapannakāṣṭhairagniṁ prajvālya ghṛtāhutīnāmaṣṭasahasraṁ juhuyāt | homānte ca yasyāṁ diśi prabhustiṣṭhati tasyāṁ diśi tad bhasma kṣipet | sa vaśyo bhavati | yaṁ vā taṁ vā yasmiṁ vā tasmiṁ vā kāle rocate bhogāṁ vistarataiḥ sāhāyyatāṁ ca pratipadyate | svalpamalpaṁ vā mahāntaṁ vā grāmamanuprayacchati viṣayaṁ vā | amoghā ca siddhirbhavati ṣaḍbhirmāsaiḥ niyatam ||
atha kruddhacittaścaturvarṇyo anyataraṁ vikṛtasthāne vā yāto vikṛṣṭapradhānaliṅgena vā anyadevatābhaktaṁ laukikeṣu yasmiṁ diśi te tiṣṭhanti tadeva veśma so'sya deśāntaraṁ prakramate | udvignaśca bhavati | rātrau prapalāyate vā | kuṭumbaṁ vāsya bhidyate | pratyāyanaṁ kṣīrāṣṭasahasrāhutayo hotavyāḥ | svastho bhavati ||
aparamapi karma bhavati | candragrahe tenaiva vidhinā buddhabodhisattvapratimāpaṭasya vā saddharmapustake vā sadhātukagarbhacaitye vā śucinā śucivastraprāvṛtena ahorātroṣitena niṣprāṇakenodakena karma karttavyam | śuṣkapuṣpaiḥ sugandhaiḥ candanakuṅkumaparipūrṇaḥ karpūradhūpadhūpitoddeśaṁ taṁ kuryāt | yatra karma prayujyate brāhmaṇāreḥ palāśakāṣṭhaiḥ kṣatriyāre aśvatthakāṣṭhaiḥ vaiśyāreḥ khadirakāṣṭhaiḥ śūdrārestadanyaiḥ kāṣṭhaiḥ agniṁ prajvālya tadeva karma kuryāt | brāhmaṇasya palāśasamidha kṣatriyasyāśvatthasamidhaṁ vaiśyasya khadirasamidhaṁ śūdrasya apāmārgasamidhaṁ tadanyairvā yathālabdhaiḥ rājyahomānte kuryāt | karmaṁ tathaiva mahārājñā aparājitamūlasamidhaṁ juhuyāt | aṣṭasahasraṁ ghṛtāhutīnāṁ aṣṭasahasraṁ ante ca tasyāṁ tadeva bhasmaṁ kṣipet | yasyāṁ diśi mahārājā tiṣṭhati | duṣṭacitta āgacchati vā uṣṇīṣacakravarttī ekākṣaramudraṁ badhvā kṣipet | utpalamudraṁ vā sa vitrasto nirvarttati | bhagnacakro vā bhavati | anyad vā yatkiñcinmahotpātaṁ bhavati | mahopasargaṁ cittadausthityaṁ yena vācāsya nirvarttate ||
etāni vā parāṇi ca yatheṣṭāni karmāṇi bhavanti | vastramabhimantrya prāvaret | subhago bhavati | akṣiṇyabhimantrya añjayet | sarvajanapriyo bhavati | saptābhimantritaṁ kuryāt | akṣiṇī mukhaṁ ca sarvataḥ kṛtvā kruddhasya mukhaṁ nirīkṣayet | sa vaśyo bhavati | saumyaśca puṣpaphalaṁ anyaṁ vā yatkiñcitsagandhaṁ saptābhimantri kṛtvā rājño nivedayet | sacighrītamātreṇa vaśyo bhavati | anyo vā yaḥ kaścit sattvaḥ sa darśanamātreṇaiva vaśyo bhavati | sarvāṅgaśūleṣu aṣṭaśatamabhimantritaṁ kṛtvā uṣṇavāriṇā snāyīta | svastho bhavati ||
etāni karmāṇi kuryānna duḥkhitebhyaḥ sattvebhyaḥ |
anāthe patite klībe vratine ceha śāsane ||
ratnatrayaprasannena kuryāt tat karma īdṛśam |
strīṣu karma na kuryād vai bālavṛddhe tathāture ||
daridre duḥkhite cāpi alpasattve viyonije |
na kuryāt karmamevaṁ tu mahāsattve prayojayet ||
śūre sāhasike lubdhe mahāpakṣe mahādhane |
atimānine pracaṇḍe ca kuryāt karma īdṛśam ||
śāsanadveṣiṇe kruddhe paradravyāpahāriṇe |
aśrāddhe sarvamantrāṇāṁ oṣadhīnāṁ ca yoginām ||
pragalbhe duṣṭacitte na nṛpe lokakutsite |
eteṣu karma prayuñjīta dhārmikeṣu vivarjitam ||
aparaṁ karmamityāhuḥ buddhistat parivarjitam |
tadeva bhasma kruddho vai yāṁ diśaṁ kṣipate japī ||
tatrasthā arayaḥ kruddhā nṛpatiścāpi naśyate |
dīrghaglānyatāṁ yāti te'pi janā dhruvam ||
mahāmāryopasargaṁ ca tasmiṁ deśe tu dṛśyate |
na kuryāt karma evaṁ tu sa kṛcchrapatito'pi hi ||
trisaptāhād vinaśyante sarve tatra janādhipāḥ |
yāvat tatkarmaṇā pūrṇe dvisaptāhā tu saṁharet ||
prathame cittavikṣepaṁ dvisaptāhe tu glānyatām |
tṛsaptāhe tathā mṛtyuḥ tasmāt taṁ parivarjayet ||
prathame vidravante te dvitīye deśavibhramam |
trisaptāhe tathā nāśaṁ na kuryāt karma īdṛśam ||
kevalaṁ sattvavaineyā nirdiṣṭaṁ lokanāyakaiḥ ||
na bhṛśaṁ sampadaṁ hyete buddhā te śuddhamānasāḥ ||
prāṇoparodhinaṁ karma sarvabuddhaistu garhitam |
na kuryāttajapī karma uttamaṁ siddhimicchatā ||
narakopapattiḥ kāmeṣu eteṣveva pradṛśyate |
kevalaṁ tu idaṁ proktaṁ kṛṣṇaśubhakarmaphalodayam ||
karmavaicitryamāhātmyaṁ yathā dṛṣṭaṁ dvipadottamaiḥ |
śaktaṁ śubhodayaṁ nityaṁ kṛṣṇaṁ cāsya śubhapradam ||
vyatimiśraṁ tathā karmaṁ vyatimiśraṁ tu paṭhyate |
tathedaṁ karmavaicitryaṁ darśitaṁ tattvadarśibhiḥ ||
tāṁ jāpī varjayet kṛṣṇaṁ vyatimiśraṁ karma eva vā |
śuklaṁ bhajeta kalyāṇaṁ śubhakarmaphalodayam ||
prāṇoparidhānnarakaṁ tu jāpī yāti punaḥ punaḥ |
tannivṛttestathā dharmaḥ ahiṁsaḥ karmamuttamam ||
svarga tathā siddhiḥ mantrāṇāṁ ca śubhā gatiḥ |
prāpyate sukṛtaiḥ karmaiḥ viruddhairviruddhamucyate ||
dharmādharma mayā proktaṁ sarvajñatvaṁ viceṣṭitam |
śubhakarmasadājāpī ārabhet siddhilipsayā ||
mantrā tasya siddhyante jāpinasya śubhe sthite |
anivartanaṁ tasya mokṣaṁ vai sitakarmaparāyaṇe ||
mantriṇe śreyasā siddhiḥ pravadanti tathāgatāḥ |
vinayārthaṁ tu sattvānāṁ karmavaicitryamucyate ||
yatheṣṭaṁ sahasrakarmaṁ tu sādhikāṣṭhaṁ ca siddhyate |
kṣudrakarma prakurvīta uttamaṁ tu na labhyate ||
madhyamaṁ siddhyate kiñcid yatnājjāpahomitam |
aghamaṁ siddhyate kṣipraṁ vidhidṛṣṭena karmaṇā ||
trividhaṁ karma nirdiṣṭa uttamādhamamadhyamāḥ |
utkṛṣṭarūpī tapasvī ca labhate uttamaṁ tathā ||
madhyajāpī tathā madhyaṁ karmasiddhimavāpnuyāt |
svalpajāpī tathā nityaṁ svalpakarmasamāvṛta ||
labhate kṣudrasiddhiṁ tu nānyasiddhimavāpnuyāt |
kālapramāṇajāpastu home dṛṣṭastṛdhā punaḥ ||
adhikādadhikaṁ siddhi madhyamadhyeṣu dṛśyate |
stoka stokataraṁ karma labhyate kṣudrasiddhiriti ||
āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakāt
mahāyānavaipulyasūtrāt pañcaviṁśatimaḥ
ekākṣaramūlamantra āryamañjuśrī-
hṛdayakalpapaṭavidhānavisaraḥ
parisamāpta iti ||
atha aṣṭāviṁśatitamaḥ paṭalavisaraḥ |
atha bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! aparamapi tvadīyapaṭavidhānaṁ sādhanaupayikaṁ sarvakarmārthasādhakam | etenaiva tu ekākṣareṇa hṛdayamantreṇa ṣaḍākṣareṇa vāmakarāntena tvadīyena mūlamantreṇa vā ṣaḍakṣarahṛdayena omkārādyena ekākṣareṇa vā paṭasyāgrataḥ asyaiva kalpaṁ bhavati | paścime kāle paścime samaye mayi tathāgate parinirvṛte śūnye buddhakṣetre yugādhame prāpte atrāṇe loke aśaraṇe aparāyaṇe idameva kalparājā trāṇabhūtaṁ bhaviṣyati | śaraṇabhūtaṁ layanabhūtaṁ parāyaṇabhūtam | katamaṁ ca tat ||
ādau tāvat pūrvamevānāhate paṭe keśāpagate saptahastāyate tṛhastapṛthake sadaśe kuṅkumacandanarasaparyuṣite buddhaṁ bhagavantaṁ śākyamuniṁ likhayet | padmāsanopaviṣṭaṁ dharmaṁ deśayamānaṁ mañjuśriyaṁ kumārabhūtamavalokayantam | dakṣiṇe pārśve sudhanaṁ subhūmiṁ āryākṣayamatiṁ mañjuśriyaṁ ca bhagavato namaskāraṁ kurvantaṁ kumārarūpiṇaṁ sarvālaṅkāravibhūṣitāṅgaṁ vāmapārśve samantabhadraṁ āryāvalokiteśvaraṁ bhadrapālaṁ suśobhanaṁ ca lekhayet | bhagavatpratimā hrasvatarā ca lekhayitavyā | āryāvalokiteśvarasudhanau camaravyagrahastau kāryau | vasudhā cādhastāt | ratnakaraṇḍakavyagrahastāḥ pūrvakāyavinirgatāḥ lekhayitavyā | upariṣṭācca vidyādharakumārau mālādhāriṇau meghāśca varṣamāṇāḥ savidyutā lekhayitavyāḥ | sarve ca bodhisattvā puṣpamāṇā yo bhagavato mukhaṁ vyavalokayantaḥ kartavyāḥ | sālaṅkārāḥ prasannadṛṣṭayaḥ pūrvakāye niṣīdavanatena lekhayitavyāḥ ||
tamīdṛśaṁ paṭaṁ sadhātuke caitye sthāpya paścānmukhamakṣaralakṣaṁ japet | asya mañjuśriyaḥ kāṣṭhamaunī triḥkālasnāyī tṛcelaparivarttī satatapoṣadhikaḥ śākayāvakayathābhaikṣabhaikṣāhāraścaturbhāgamannaṁ kṛtvā ratnatrayasya bhāgamekaṁ anyaḥ mañjuśriyaḥ anyat sarvasattvānāṁ śeṣamātmano payuñjīta | akṣāntakāyo manasi bhagavantaṁ kṛtvā sarvasattvānālambanena manasā nātmārthamahaṁ kiñcit karomi kariṣyāmyanyatra sarvasattvānāmarthāyeti dhyātvā jāpaṁ kuryāt | snānaṁ gandhaṁ puṣpaṁ dhūpaṁ baliṁ pradīpāṁśca dadyāt | snāpanaṁ paṭacchāyāyāḥ gandhānadhastāt puṣpāṇi ca baliṁ ca satataṁ dadyāt | tatraiva teṣāṁ pūrvaṁ dadyāt | ratnatrayasya paścānmaitreyasya tadanantaramavalokiteśvarasya āryasamantabhadrasya āryākāśagarbhasya āryākṣayamateḥ kumārabhūtasya candraprabhasya sarvanīvaraṇaviṣkambhiṇaḥ āryavajradharasya āryatārāyāḥ āryamahāmāyūryā āryaparājitāyāḥ bhagavatyāḥ prajñāpāramitāyāśca gandhaṁ puṣpaṁ dhūpaṁ baliṁ ca sarvameteṣāṁ pūrvaṁ datvā paścāt paṭasya dadyāt ||
paścād bahirekasmiṁ pradeśe sarvoṣṭragardabhaśvahastirūpāṇi vināyakāni valmīkamṛttikayā kṛtvā teṣāṁ cāśeṣaṁ dadyāt | avismṛtya piṇyākapiṣṭakatilakṛtakulatthamatsyamāṁsamūlakavārttākapadmapatrakāṁsabhājanāni ca varjayet | kuśaviṇḍakopaviṣṭaḥ tatraiva śrāntaḥ sarvabuddhānusmṛtiṁ bhāvayet | manasā jāpaṁ kuryāt | anyatra vivikte kuśasaṁstare śayyāṁ kalpayet | atipānamatibhojanaṁ atiparyaṭanaṁ atidarśanamatiśayyāṁ ca varjayet | triḥ kālaṁ buddhānusmṛti bhāvayet | śukrabandhaṁ ca kuryāt | śobhanāni ca svapnāni nānyasya prakāśayet | bhagavato nivedayet ||
evamanupūrveṇa tvaramāṇaḥ akṣaralakṣaṁ japet | ante ca bhagavatīṁ prajñāpāramitāṁ vācayet | japakāle bhagavato'tha mañjuśriyaḥ kumārabhūtasya mukhamavalokya jāpaṁ kuryāt | anākulākṣarapadaḥ | akṣasūtrānte ca namaskāraṁ kṛtvā nivedayet ||
anena vidhinā pūrvasevāṁ kṛtvā paṭaṁ kvacit svasthe sthāne sthāpya karma kuryāt | yatra manasaḥ parituṣṭirasti ||
patavidhānaṁ samāptam ||
paścād bhagavantaṁ mañjuśriyaṁ śvetacandanamayaṁ padmāsanasthaṁ bhagavatīṁ prajñāpāramitāṁ ekahaste dadhānaṁ dakṣiṇena phalaṁ dadhānaṁ kārayet | tamekasmiṁ śucau pradeśe paścānmukhaṁ sthāpayitvā tasyāgrato'gnikuṇḍaṁ kuryāt | sarvakarma sacaturasraṁ dvivitastipramāṇaṁ adhaśca gandhāṁ sarvadhānyāni ca kṣipet | tasyopari kuryāt ||
anena vidhinā navamagnimutpādya aśvatthasamidbhiragniṁ athavāśokasya vā ghṛtatandulodanaṁ kṣīradadhi madhu ca sarvamupahṛtya tāmrabhājane sthāpayitvā aṣṭasahasraṁ parijapya pūrṇāhutiṁ dadyāt | paścādanyasmiṁ dine śuklapratipadamārabhya karma kuryāt aśvatthasamidbhiragniṁ prajvālya vigatadhūmaṁ dṛṣṭvā agnimāvāhayet | “āgaccha haripiṅgala ! dīptajihva ! lohitākṣa ! haripiṅgala ! dehi dadāpaya svāhā ||”
anena mantreṇāhutitrayaṁ dadyāt | paścād bhagavantamāvāhayet | “āgacchagaccha kumārabhūta ! sarvasattvārthamudyato'haṁ sāhāyyaṁ me kalpaya gandhapuṣpadhūpaṁ ca pratigṛhṇa svāhā ||”
yad dadāti tadanena dātavyam | āgatasya cārgho deyaḥ sugandhapuṣpapānīyena paścāddhomaṁ kuryāt | saptavārānudāhṛtya ekaivāhutiṁ kṣipet | evaṁ saptadivasāni ghṛtatandulāni tilayāvakena cāpyāyanaṁ kuryāt ||
atrāntarādavaśyamāryamañjuśriyaṁ kumārarūpiṇaṁ paśyati | dvyaṅgulapramāṇānāṁ candanasamidhānāmaṣṭasahasraṁ juhuyāt | dinedine śataṁ pṛthivīpatīnāṁ vaśamānayati | jātīkusumānāṁ lakṣaṁ juhuyāt | rājā vaśyo bhavati | padmānāṁ dadhimadhughṛtāktānāṁ sahasraṁ juhuyāt | dravyaṁ labhate | śamīsamidbhiragniṁ prajvālya tilāṁ juhuyāt | dhanapatirbhavati | satatamudakamudake juhuyāt | prātarutthitaḥ sarvajanapriyo bhavati | arkasamidhānāṁ dadhimadhughṛtāktānāṁ lakṣaṁ juhuyāt | sahasrapiṇḍaṁ grāmaṁ labhate | bahuputrikāṁ juhuyāt | kanyāṁ yāmicchati tāṁ labhate | apāmārgaṁ juhuyāt vyādhiṁ praśamayati | kṣīravṛkṣakāṣṭhairagniṁ prajvālya tilāhutīnāṁ lakṣaṁ juhuyāt | yāṁ cintayitvā karoti tāṁ labhate | viṣayārthī padmānāṁ lakṣaṁ juhuyāt | viṣayaṁ labhate | yavānāṁ lakṣahomenākṣayamannamutpadyate | guggulupṛyaṅguṁ ca ghṛtena saha homayet | putraṁ labhate | akākolīne jātīkusumānāṁ pānīye juhuyāt | saptāhena grāmaṁ labhate | jātīkusumānāṁ jale ekaikaṁ puṣpaṁ gṛhītvā juhuyāt | avaśeṣaṁ khaṇḍaṁ yasya ghrāṇāya dīyate sa ghrāṇamātreṇa vaśyo bhavati | kuṅkuma kastūrikālavaṅgapuṣpaṁ ca mukhe prakṣipya japet | yena saha mantrayate sa vaśyo bhavati | marīcamaṣṭasahasrābhimantritaṁ kṛtvā mukhe prakṣipya kruddho'pi vacanena priyo bhavati | śikhāmanenaiva badhnīyāt | adṛśyo bhavati | śakraṁ dṛṣṭvā manasānusmared vigatakrodho bhavati | nityajāpena sarvajanapriyo bhavati | mahati pratyūṣe'bhyutthāya jātīkusumasahitaṁ pānīyaṁ śucau pradeśe bhūmau juhuyāt | mantrī bhavati | anatikramaṇīyavacanaḥ | bhaye samutpanne manasi kuryāt | bhayaṁ na bhavati | parasya kruddhasyāpi maitrīṁ bhāvayittvā anusmṛtya mukhaṁ vyavalokayet | vigatakrodho bhavati | sarvasugandhapuṣpaiḥ homaṁ kuryād yamuddiśya karoti sa vaśyo bhavati | saptābhimantritaṁ udakaṁ pratyuṣasi pibet | niyatavedanīyaṁ karma kṣapayati | saptajaptenodakena mukhaṁ prakṣālayet sarvajanapriyo bhavati | puṣpāṇyabhimantrya yasya dadāti sa vaśyo bhavati | ācāryatvamekena lakṣahomena tandulānām | viṣayapatitvaṁ tilānāṁ padmānāṁ sahasraṁ juhuyāt | dīnārasahasraṁ labhate | vīrakrayakrītāṁ guggulusarjarasaṁ gandharasaṁ śrīvāsakaṁ caikataḥ kṛtvā juhuyāt | pañcamyāṁ pañcamyāṁ ṣaṇmāsam pūrṇe sahasraguṇaṁ labhate | sarvagandhaiḥ pratikṛtiṁ kṛtvā tīkṣṇaśastreṇaikadhāreṇa cchitvā cchitvā juhuyāt | dakṣiṇena pādā puruṣasya vāmapādaṁ striyaḥ yamicchati sa vaśyo bhavati | saptāhaṁ trisandhyaṁ dhuttūrakapuṣpāṇi juhuyāt | gāvo labhate | arkakāṣṭhairdhānyaṁ śirīṣapuṣpairaśvāṁ aśokapuṣpaiḥ suvarṇaṁ vyādhighātakapuṣpairvastrāṇi labhate | yad yadicchati tat sarvaṁ jātīkusumahomena karoti | yadvarṇāni puṣpāṇi pānīye juhoti saviturudaye | tadvarṇāni vastrāṇi labhate | saptajaptaṁ bhājanaṁ kṛtvā bhikṣāmaṭati bhikṣāmakṣayāṁ labhate | rātryāmutthāya parijapyātmānaṁ svayaṁ śobhanāni svapnāni paśyati ||
atha rājānaṁ vaśīkartukāmaḥ tasya pādapāṁsuṁ gṛhītvā sarṣapaistailaiśca miśrayitvā juhuyāt | saptāhaṁ trisandhyaṁ vaśyo bhavati ||
rājñīṁ vaśīkartukāmaḥ sauvarcalāṁ śatapuṣpāṁ vārāhīṁ caikataḥ kṛtvā juhuyāt | saptarātraṁ trisandhyaṁ vaśyā bhavati | rājamātyaṁ vaśīkartukāmaḥ bhallātakānāṁ tilāṁ vacāṁ ca pratikṛtiṁ kṛtvā juhuyāt | saptāhaṁ saptarātraṁ ca vaśyo bhavati ||
purohitaṁ vaśīkartukāmaḥ brahmadaṇḍīṁ śatapuṣpāṁ caikataḥ kṛtvā juhuyāt | saptarātraṁ trisandhyaṁ vaśyo bhavati ||
brāhmaṇānāṁ vaśīkartukāmaḥ, pāyasaṁ ghṛtasahitaṁ juhuyāt | sarve vaśyā bhavanti ||
atha kṣatriyaṁ vaśīkartukāmaḥ, śālyodanaṁ ghṛtasahitaṁ juhuyāt | saptāham ||
vaiśyānāṁ vaśīkaraṇe yāvakāṁ guḍasahitāṁ juhuyāt | vaśyo bhavati ||
piṇyākaṁ juhuyāt | śūdrā vaśyā bhavanti ||
sarvānekataḥ kṛtvā juhuyāt sarve vaśyā bhavanti ||
catuḥpathe ekaśūnye gṛhe vā baliṁ nivedya yo'sya glānaḥ sa tasmād vinirmukto bhavati ||
mukhaṁ spṛśaṁ jape jvaramapagacchati | aṣṭaśatajaptena śikhābandhena sarvavyādhibhyaḥ parimucyate | sarvarogebhyaḥ mūśrakaṁ badhvā śikhā bandhaṁ kṛtvā svaptavyaṁ | sarvarogā apagacchanti | vyādhinā grastaḥ japamātreṇa mucyate | galagrahe valmīkamṛttikāṁ japtvā lepaḥ kāryaḥ | vyādhirapagacchati | akṣiroge nīlīkalikāni juhuyāt | vyupaśāmyati ||
paṭavidhānasyārtarikarmmaḥ ||
pūrvoktena vidhānena anāhate paṭe keśāpagate āryamañjuśrīḥ kumārabhūtaḥ ābhilekhyaḥ sarvālaṅkāravibhūṣitaḥ | raktavarṇaḥ kumārarūpī padmāsanasthaḥ | dakṣiṇapārśve aryāvalokiteśvaraḥ vāmapārśve samantabhadraḥ | āryamañjuśriyasya kiñcidūnau | taṁ paṭaṁ sthāpayitvā koṭiṁ japet | rājā bhavati ||
candanasamidhānāṁ kuṅkumābhyaktānāṁ lakṣaṁ juhuyāt | rājā bhavati | agarusamidhānāṁ dadhimadhughṛtāktānāṁ lakṣaṁ juhuyāt | rājā bhavati | jātīkusumānāṁ ghṛtāktānāṁ koṭiṁ juhuyāt | rājā bhavati ||
yatpramāṇānāṁ padmānāṁ rāśiṁ juhoti tatpramāṇānāṁ dīnārāṇā rāśī labhate | yāvad yāvat tāvajjapyamānāṁ na gṛhṇāti tāvad vidyādharacakravartī bhavati | bhallātakānāṁ lakṣaṁ juhuyāt dīnārasahasraṁ dadāti | vyādhighātakaphalānāṁ lakṣaṁ juhuyāt mahādhanapatirbhavati | aṣṭasahasrahomena guggulusamidhānāṁ dhānyaṁ labhate | satatatilahomenāvyavacchinnaṁ dhānyaṁ labhate | gotaṇḍulānāṁ lakṣaṁ juhuyāt | saha dadhnā gosahasraṁ labhate | bahuputrikāphalāni śamīphalāni caikataḥ kṛtvā juhuyāt | yāmicchati kanyāṁ tāṁ labhate | śamīpatrāṇi juhuyāt | sarvakāmado bhavati | agastipuṣpāṇi kṣīrāktāni juhuyāt | brāhmaṇavaśīkaraṇā | karavīrapuṣpāṇi śuklāni juhuyāt | kṣatriyavaśīkaraṇe | karṇikārapuṣpāṇi juhuyādrājā vaśīkaraṇe | dhuttūrakapuṣpāṇi juhuyāt | śūdravaśīkaraṇe | arkapuṣpāṇāṁ dadhimadhughṛtāktānāṁ lakṣaṁ juhuyāt | sarvavyādhibhyaḥ parimucyate ||
anenaiva vidhinā puṣpāṇāṁ sugandhānāṁ lakṣaṁ pādamūle nivedayet | nityasukhī bhavati | aśvatthasamidbhiragniṁ prajvālya śamīpuṣpāṇāṁ sahasraṁ juhuyāt | nakṣatrapīḍā vyupaśāmyati | gorocanayā mantramabhilekhya śirasi badhvā saṅgrāme'vataret | śastrairna spṛśyate | hastiskandhe mañjuśriyamagrato balasya dattvā darśanamātreṇaiva parabalasya bhaṅgo bhavati | dhvajāgre kumārarūpiṇaṁ sauvarṇamayūrāsanasthaṁ kṛtvā saṅgrāmamavataret | darśanādeva parabalasya bhaṅgo bhavati | jātīkusumānāṁ pādamūle lakṣaṁ nivedayet | tatraiva kuśasaṁstare śayyāṁ kurvīta | svapne yathābhilaṣitaṁ kathayati | pradīpānāṁ sahasraṁ dattvā ekapradīpaṁ padmasūtravarttiṁ kṛtvā madhuyaṣṭiṁ veṣṭayitvā prajvālya paśyed yathābhūtaṁ mañjuśriyaṁ kumārabhūtaṁ paśyati ||
dvitīyaṁ paṭavidhānaṁ samāptam |
sauvarṇaṁ rajataṁ vā kumāraṁ kṛtvā varadaṁ dakṣiṇena pāṇinā | vāmena bhagavatīṁ prajñāpāramitāṁ dadhānaṁ tamīdṛśaṁ sadhātukakaraṇḍakaṁ purataḥ sthāpyākṣaralakṣaṁ japet | pūjāṁ vāsariṇāṁ kuryāt | bāladārakadārikāścāsyāgrato bhojayitavyā | gītaṁ vāditaṁ pustakavācanaṁ cākuryāt | japaparisamāptau puṣpatrayeṇārghaṁ datvā preṣayet | pūrvoktena vidhānenāvāhanavisarjanaṁ padmamudrāṁ badhvā jāpaṁ kuryāt | dhvajamudrāyā āvarttanaṁ svastikamudrayā āsanaṁ pūrṇamudrāyārghaṁ ekaliṅgamudrāyāṁ puṣpāṇi manorathamudrāyāṁ pradīpaṁ yamalamudrāyā dhūpaṁ mayūrāsanamudrāyā gandhaṁ yaṣṭimudrāyā baliṁ anena vidhānena rātrau dinedine kuryād yāvajjāpaparisamāptiriti | paśvāt karmāṇi kuryāt ||
jātīkusumānāṁ samudragāminyāṁ nadyāṁ lakṣaṁ plāvayet | viṣayaṁ labhate | rātrau jātikusumaughaṁ kṛtvā bhagavataḥ purataḥ svapet | bhagavantaṁ paśyati dharma deśayamānaṁ bodhisattvaparivṛtaṁ yamuddiśya karoti tadeva kama kuryāt | nānyasya kuryāt | upoṣadhikena śuklapratipadamārabhya śrīvāsakadhūpaṁ madhumiśraṁ juhuyāt rājyaṁ labhate | koṭiṁ japet mañjuśriyaṁ svayameva paśyati dharmadeśanāṁ ca karoti | yadi kenacit sahollāpayati sammukhamavabhāṣate avaivarttikaśca bodhisattvo bhavati ||
tṛtīyaṁ vidhānam ||
raktacandanamayaṁ kumārarūpiṇaṁ ekena pārśvena priyaṁkaraṁ anyena vīramatī sāśokavṛkṣāśrayāṁ kārayet | tamekapārśve sthāpayitvā lavaṇasarvaparājikāvyāmiśreṇa raktacandanapratikṛtiṁ kṛtvā cchitvā cchitvā juhuyād yasya nāmnā sa vaśyo bhavati | udumbaraphalāni yasya nāmnā juhuyāt sa vaśyo bhavati | kākodumbarikāphalāni juhuyād yasya nāmnā sa vaśyo bhavati | śṛṅgāṭakaṁ juhuyāt brāhmaṇavaśīkaraṇe padmamūlāni kṣatriyavaśīkaraṇe kaśerukāṇi juhuyāt | vaśyavaśīkaraṇe śālūkāni juhuyāt | śūdravaśīkaraṇe lavaṇaśarkarāṇāmaṣṭasasraṁ juhuyāt | trisandhyaṁ saptāhaṁ yasya nāmnā juhoti sa vaśyo bhavati | nimbapatrāṇi kaṭutailāktāni juhuyāt āhutyāṣṭasahasraṁ trisandhyaṁ saptāhaṁ yasya nāmnā sa vaśyo bhavati | sarveṇa homena vaśīkaraṇam ||
bṛhatīkusumānāṁ lakṣaṁ juhuyāt suvarṇaṁ labhate | kālāñjanikākusumānāmaṣṭasahasraṁ juhuyāt mahāntaṁ grāmaṁ labhate | pāṭalapuṣpāṇi juhuyād dhānyamakṣayaṁ labhate | śrīparṇīpuṣpāṇi juhuyāt suvarṇa labhate | vacāṁ dadhimadhughṛtāktāṁ juhuyāt sarvavādeṣūttaravādī bhavati | brāhmīrasaghṛtasahitaṁ tāmrabhājane sthāpayitvā tāvajjaped yāvad daśasahasrāṇi paścāt pibet sarvavādino vijayate | yasya kruddhasyāṣṭasahasrābhimantritaṁ kṛtvā loṣṭaṁ kṣipet purataḥ sa krodhaṁ muñcati ||
caturthaṁ vidhānam |
anāhate paṭe keśāpagate upoṣadhikena citrakareṇa aśleṣakairvarṇakaiḥ āryamañjuśriyaścitrāpayitavyaḥ | padmāsanopaviṣṭaṁ dharmaṁ deśayamānaṁ darkṣiṇapārśve āryamahāmekhalā vāmapārśve cāryaprajñāpāramitā jāpavatī sarvālaṅkāravibhūṣitā śuklavastranivasanā | tasyādhastāt padmasaraḥ, bahuvidhapuṣpasaṅkīrṇaḥ nāgarājānau akāyavinirgatau padmadaṇḍadhṛtahastau āryāparājitā caikasmiṁ vighnavināyakāṁ nāśayantī agnijvālāmukhī bhṛkuṭīkṛtalocanāṁ anyasmiṁ pārśve āryaparṇaśabarī pāśaparaśuvyagrahastā kṛṣṇaraktanetrā mayūrapṛṣṭhabhirūḍhā sādhakaṁ parirakṣantī | sādhakaśca padmamālāvyagrahastaḥ bhagavato mañjuśriyamukhaṁ vyavalokayamānaḥ upariṣṭāccāmarapuṣpamālādundubhidhāriṇau devaputrau lekhayitavyau ||
taṁ paṭaṁ paścānmukhaṁ sthāpya sadhātuke caitye koṭiṁ japet | japānte ca mahatīṁ pūjāṁ kṛtvā bhagavatīṁ prajñāpāramitāṁ vācayitvā daśasahasrāṇi japet | mañjuśriyo mukhaṁ vyavalokayamānaḥ | paścāt paṭaṁ kampate | rājyaṁ labhate | cakṣuśca labhate | vidyādharo bhavati | hasate cakravarttī bhavati | bhāṣaṇe bodhisattvaḥ prathamabhūmipratilabdho bhavati | dharmadeśanāṁ cāsya śṛṇoti ||
tasyaiva paṭasyāgrataḥ kapilāyāḥ samānavatsāyāḥ goghṛtaṁ gṛhya tāmrabhājane sthāpya tāvajjaped yāvadūṣmāyati | dhūmāyati | prajvalati | ūṣmāyamānaṁ pītvā paramamedhāvī bhavati | śrutidharaḥ dhūmāyamāne'ntarddhānam jvalamāne ākāśagamanam | āmaśarāvasampuṭe sthāpya vacāṁ jātīkusumairveṣṭayitvā tāvajjaped yāvadaṅkurībhavati | tāṁ bhakṣayitvā śrutidharo bhavati | anyāṁ koṭiṁ japet mañjuśriyaṁ sākṣāt paśyati | dharmadeśanāṁ ca śṛṇoti | tāṁ cādhimucyate ||
sauvarṇapadmaṁ śatapatraṁ kārayitvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya tāvajjaped yāvajjvalatīti | tena gṛhītamātreṇa vidyādharāṇāṁ cakravartī bhavati parairadharṣaṇīyaḥ | manaḥśilāṁ haritālamañjanaṁ vā śrīparṇīsamudgake prakṣipya tāvajjaped yāvat khuṭkhuṭāśabdaṁ karoti| gṛhītamātreṇa bhūmicarāṇāṁ rākṣasapiśācānāmadhipatirbhavatyadhṛṣyaḥ | khaḍgaṁ gṛhya sallakṣaṇasaṅkīrṇaṁ avraṇaṁ tāvajjaped yāvadahiriva phaṇaṁ kṛtvā tiṣṭhati | taṁ gṛhya vidyādharacakravartī kalpāyuradhṛṣyaḥ | manaḥśilāṁ tṛlohapariveṣṭitāṁ kṛtvā mukhe prakṣipya tāvajjaped yāvacculuculāyatīti | adṛśyo bhavati | khaḍgahartā adṛśyaḥ sarvāṇi kuśalopasaṁhitāni karoti | varjayitvā kāmopasaṁhitam | śamīvṛkṣarūḍhasyāśvatthasya sāraṁ gṛhya tṛlohapariveṣṭitaṁ kṛtvā mukhe prakṣipya tāvajjaped yāvacculuculāyati | adhṛṣyo bhavati varṣasahasraṁ jīvati || rajataṁ cakraṁ kṛtvā asuravivarasyāgrataḥ tāvajjaped yāvaccakraṁ asurajantrāṇi bhittvā praviśati | tatkṣaṇamevāsurayuvatayo nirgacchanti | tābhiḥ saha praviśya kalpasthāyī bhavati | lohamayaṁ tṛśūlaṁ kṛtvā tasmiṁ vivaradvāre jāpaṁ karoti tatra sarvayantrāṇi sphuṭanti | yāvadbhiḥ sahecchati tāvadbhiḥ saha praviśati | kalpasthāyī bhavati | maitreyaṁ ca bhagavantaṁ paśyati ||
pañcamaṁ paṭavidhānam |
śvetārkamayaṁ aṅguṣṭhamātraṁ bhagavantaṁ mañjuśriyaṁ kārayitvā arkapuṣpāṇāṁ lakṣaṁ nivedayet | sāmantarājyaṁ pratilabhate | śvetakaravīramūlamayaṁ kṛtvā aṅguṣṭhamātrameva tatpuṣpāṇāmekāṁ koṭiṁ nivedayet mantrī bhavati | karahāṭavṛkṣamayaṁ vitastipramāṇamātraṁ kārayitvā tatpuṣpāṇāṁ lakṣaṁ nivedayet | senāpatyaṁ labhate | śvetacandanamayaṁ vitastipramāṇamātraṁ bhagavantaṁ mañjuśriyaṁ kṛtvā jātīkusumānāṁ lakṣaṁ nivedayet | purohityaṁ labhate | aśvatthavṛkṣamayaṁ aṅgulamātrapramāṇaṁ bhagavantaṁ mañjuśriyaṁ kārayitvā akākolīne pānīyakumbhaṁ nivedayet | bahujanasammato bhavati | sarvagandhamayaṁ kṛtvā sarvagandhapuṣpairniveditaiḥ yamicchati tamāpnoti | satattasamitamagarusamidhānāṁ juhuyāt mantrī bahujanasya sammato bhavati | satatajāpena pañcānantaryāṇi vikṣipayati | maraṇakāle mañjuśriyaṁ paśyati | dharmadeśanāṁ cāsya karoti | utthāyotthāya aṣṭaśataṁ japet sarvasattvānāmadhṛṣyo bhavati | akṣiṇī parijapya svāminaṁ paśyet | prasādavāṁ bhavati | yamuddiśya karmakaro tatrasthaṁ saptabhirdivasaiḥ grāmāntarasthaṁ ekaviṁśatibhirdivasaiḥ viṣayāntarasthaṁ caturbhiḥ māsaiḥ nadyantaritaṁ ṣaḍbhirmāsaiḥ svakulavidhānenānyamantravidhānena cāśeṣaṁ karmaṁ karoti varjayitvā kāmopasaṁhitam | ābhicārukaṁ ceti ||
ṣaṣṭho vidhānaḥ |
ityuktaṁ yugāntehitaṁ + + + + + + tathā |
sattvānāmalpapuṇyānāṁ hitārthaṁ muninā purā ||
śāsanāntarhite śāstuḥ śākyasiṁhasya tāpine |
siddhiṁ yāsyate tasmiṁ kāle raudre'tibhīrave ||
saptamaṁ vakṣyate hyatra kalparātre sukhāvahe |
mamaitat kathitaṁ kalpaṁ tasmiṁ kāle sudāruṇe ||
sattvānāmalpapuṇyāṇāṁ mārgo hyeṣa pravartitaḥ |
bodhisambhārahetutvaṁ triyānapathanimnagam ||
upāyakauśalyasattvānāṁ darśayāmi tadā yuge |
tṛṣṇāmūḍhā hi vai sattvā rāgadveṣasamākulā ||
teṣāṁ darśayāmyetaṁ mārgaṁ tṛṣṇāvaśānugam |
tṛṣṇābandhanabaddhāstu kuśalaṁ vā karmahetutaḥ ||
siddhisādhyaṁ tathā dravyaṁ mantratantraṁ samoditam |
vinayārthaṁ tu sattvānāṁ kathitaṁ lokanāyakaiḥ ||
etat karmasya māhātmyaṁ sādhakānāṁ tu jāpinām |
ityuktvā munivaro hyagra śākyasiṁho narottamaḥ ||
kathitvā mantratantrāṇāṁ balaṁ vīryaṁ savistaram |
amoghaṁ darśayet siddhiṁ tasmiṁ kāle yugādhame ||
śuddhāvāsaṁ tadā vavre devasaṅghā jinottamo |
yametanmārṣā proktaṁ kalparājaṁ savistaram ||
savalokahitārthāya mañjughoṣasya śāsanamiti ||
āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakāt
mahāyānavaipulyasūtrāt ṣaḍviṁśatimaḥ karma-
vidhānāryamañjuśrīyaparivarttapaṭalavisaraḥ parisamāpta iti |
athaikonatriṁśaḥ paṭalavisaraḥ |
atha bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīye kalpavidhānaparivarte saptamaḥ paṭakarmavidhānaṁ yo tasmiṁ kāle tasmiṁ samaye yugānte sādhayiṣyanti amoghā tasya siddhirbhaviṣyati | saphalāḥ sukhodayāḥ sukhavipākāḥ dṛṣṭadharmavedanīyā sarvadurgatinivāraṇīyā niyataṁ tasya bodhiparāyaṇīyā siddhirbhaviṣyati ||
atha bhagavāṁ śākyamuniḥ mañjuśriyasya kumārabhūtasya hṛdayaṁ bhāṣate sma ||
ṣaḍakṣaraṁ ṣaḍgatimocanātmakaṁ acintyatulyāpratimaṁ maharddhikam |
vimocakaṁ sarvabhavārṇavārṇavaṁ tṛduḥkhaduḥkhā bhavabandhabandhanāt ||
asahyaṁ sarvabhūtānāṁ sarvalokānuliptakam |
adhṛṣyaṁ sarvabhūtānāṁ bhavamārgaviśodhakam ||
prāpakaṁ buddhadharmāṇāṁ sarvaduṣṭanivāraṇam |
anumoditaṁ sarvabuddhaistu sarvasampattikārakam ||
utkṛṣṭaḥ sarvamantrāṇāṁ mañjughoṣasya śāsane |
katamaṁ ca tat | om vākyeda namaḥ ||
asya kalpaṁ bhavati | śākayāvakabhikṣabhaikṣāhāro vā triḥkālasnāyī tricelaparivarttī akṣaralakṣaṁ japet | pūrvasevā kṛtā bhavati ||
tataḥ acchinnāgradaśake paṭe poṣadhikena citrakareṇa aśleṣakairvarṇakaiḥ āryamañjuśrīścitrāpayitavyaḥ padmāsanasyo dharmaṁ deśayamānaḥ sarvālaṅkāravibhūṣitaḥ kumārarūpī muktottarāsaṅgaḥ tasya vāmena āryāvalokiteśvaraḥ padmahastaḥ cāmaravyagrahastaḥ dakṣiṇena āryasamantabhadraḥ upari meghagarbhavinirgatau vidyādharau mālādhāriṇau likhāpayitavyau adhastāt sādhako dhūpakaṭacchakavyagrahastaḥ samantāt parvataśikharā likhāpayitavyā | adhastāt padmasaraḥ ||
sadhātuke caitye paṭaṁ paścānmukhaṁ pratiṣṭhāpya udārāṁ pūjāṁ kṛtvā ghṛtapradīpāṁśca prajvālya jātīpuṣpāṇāṁ aṣṭasahasreṇa ekaikamabhimantrya mañjuśrīmukhe tāḍayet | tato mahāgambhīrahuṅkāraśabda śrūyate | paṭo vā prakampate | huṅkāraśabdena sārvabhaumiko rājā bhavati | pataprakampane sarvavādiṣuttaravādī bhavati | sarvalokaikaśāstrajñaḥ | atha na siddhyati sarvakarmasamartho bhavati ||
ayaṁ prathamaḥ kalpaḥ |
agarusamidhānāmadhyarddhamaṅgulapramāṇānāṁ nirdhūmeṣu khadirāṅgāreṣu kṛtsnāṁ rātriṁ turuṣkatailāktānāṁ juhuyāt | aruṇodaye āryamañjuśriyaṁ paśyati | so'sya yathepsitaṁ varaṁ dadāti | varjayitvā kāmopasaṁhitam ||
tasyaiva paṭasyāgrataḥ candanadhūpamavyavacchinnaṁ dahaṁ kṛtsnāṁ rātriṁ japet | tataḥ āryamañjuśrīḥ sākṣāmāgacchati gambhīrāṁ dharmāṁ deśayati | tāmadhimucyati | adhimucya sarvavyādhivinirmuktaḥ vaśitā prāpto bhavati ||
raktacandanamayaṁ padmaṁ kṛtvā ṣaḍaṅgulapariṇāhaṁ sanālaṁ raktacandanena mrakṣayitvā sahasraṁ sampātāhutaṁ sahasrābhimantritaṁ kṛtvā pūrṇamāsyāṁ paṭasyāgrataḥ padmapatre sthāpya hastenāvaṣṭabhya tāvajjaped yāvat prajvalita iti | tena gṛhītena dviraṣṭavarṣākṛtiḥ taptakāñcanaprabhaḥ bhāskarasyopiraketejā devakumāraḥ sarvavidyādharanamaskṛtaḥ mahākalpaṁ jīvati | bhinne dehe bhiratyāmupapadyate ||
candragrahe śvetavacāṁ gṛhyaṁ pañcagavyena prakṣālya aśvatthapatrairavaṣṭambhayitvā tāvajjaped yāvadūṣmāyati dhūmāyati jvalati | sarvajanavaśīkaraṇaḥ sarvavādivijayī dhūmāyamāne antarddhānaṁ triṁśadvarṣasahasrāṇi jīvati | jvalite ākāśagamanaṁ mahākalpaṁ jīvati ||
kapilāyāḥ samānavatsāyāḥ ghṛtaṁ gṛhya tāmrabhājanaṁ saptabhiraśvatthapatraiḥ sthāpya tāvajjaped yāvat trividhā siddhiriti | taṁ pītvā śrutidharamantardhānākāśagamanamiti ||
puṣkarabījaṁ mukhe prakṣipya candragrahe tāvajjaped yāvacculuculāyati | trilauhapariveṣṭitaṁ kṛtvā mukhe prakṣipyāntarhito bhavati | udgīrṇāyāṁ dṛśyati ||
lavaṅgagandhaṁ mukhe prakṣipya ṣaḍlakṣaṁ japet | yamālapati sa vaśyo bhavati | kṣīrayāvakāhāraḥ lakṣaṁ japed vidyādharo bhavati | bhikṣāhāraḥ kāṣṭhamaunī lakṣaṁ jape antarhito bhavati | koṭiṁ japedāryamañjuśrīstathā dharmaṁ deśayati yathā caramabhaviko bodhisattvaḥ bhavati | satata jāpena sarvārthavṛddhirbhavati ||
sarvagandhairyasya pratikṛtiṁ kṛtvā cchitvā juhoti sa saptarātreṇa vaśyo bhavati | guggulugulikānāṁ badarāsthipramāṇānāṁ ghṛtāktānāṁ śatasahasraṁ juhuyāt dīnāralakṣaṁ labhati ||
samudragāminīṁ nadīmavatīrya padmānāṁ śatasahasraṁ nivedayet | padmarāśitulyaṁ mahānidhānaṁ paśyati | kṣayaṁ na gacchati | gaurasarṣapāṇāṁ kuṅkumābhyaktānāṁ aṣṭasahasraṁ juhuyāt | rājā vaśyo bhavati | tilānāṁ dadhimadhughṛtāktānāṁ śatasahasraṁ juhuyāt | sarvandado mahāgṛhapatirbhavati | apatitagomayena maṇḍalakaṁ kṛtvā muktapuṣpairabhyavakīryāṣṭaśataṁ japet | tataḥ saddharmapustakaṁ vācayet | māsena paramamedhāvī bhavati | rocanāṣṭaśataṁ kṛtvā tilakaṁ kuryāt | sarvajanapriyo bhavati | śikhāṁ saptajaptāṁ kṛtvā sarvasattvānāmāvadhyo bhavati | kirimālaṁ daśasahasrāṇi juhuyāt | sarvavyādhirmucyate | dinedine saptavārāṁ japet | niyatavedanīyaṁ karma kṣapayati athāṣṭaśatajapena maraṇakālasamaye samastaṁ sammukhaṁ āryamañjuśriyaṁ paśyatīti ||
āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakāt
mahāyānavaipulyasūtrāt saptaviṁśatimaḥ
mañjuśrīpaṭavidhānaparivartakarmavidhiḥ saptamakapaṭalavisaraḥ
parisamāptamiti |
atha triṁśaḥ paṭalavisaraḥ |
atha khalu bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ tvadīyamantratantre vidyārājñāṁ cakravarttiprabhṛtīnāṁ sarvatathāgatoṣṇīṣapramukhānāṁ sarvamantrāṇāṁ siddhisthānāni bhavanti | tatrottarāpathe sarvatra tāthāgatī vidyārājñaḥ siddhiṁ gacchanti saṁkṣepataḥ ||
cīne caiva mahācīne mañjughoṣo'sya trasyati |
ye ca tasya mantrā vai siddhiṁ yāsyanti tatra vai ||
uṣṇīṣarājñāṁ sarvatra siddhirdṛśyeyu tatra vai |
kāviśe vakhale caiva udiyāne samantataḥ ||
kaśmīre sindhudeśe ca himavatparvatasandhiṣu |
uttarāṁ diśi niḥsṛtya mantrā siddhyanti śreyasāḥ ||
ye ca gītā purā buddhaiḥ adhunā ca pravarttitā |
anāgatā ca sambuddhaiḥ udgīrṇā śāntihetavaḥ ||
sarve vai tatra siddhyanti himādrikukṣisambhave |
janapade śreyase bhadre śāntiṁ kartu samārabhe ||
madhyadeśe tathā mantrāḥ sidhyantyete padmasambhavā |
gajomānikule cāpi siddhistatra pradṛśyate ||
pañcikasya ca yakṣasya hārītyā yakṣayonijā |
gāndharvā ye tu mantrā vai siddhisteṣāṁ samoditā ||
kāśipuryāṁ tato nityaṁ magadheṣu samantataḥ |
aṅgadeśe tathā prācyāṁ kāmarūpe samantataḥ ||
lauhityāṁ tu taṭe ramye vaṅgadeśeṣu sarvataḥ |
jambhalasya bhavet siddhi tathā maṇikulodite ||
samudratīre dvīpeṣu sarvatatra jalāśraye |
siṁhalānāṁ purī ramyā siddhyante mantradevatā ||
bhṛkuṭī caiva mahāśriyā yaśasvinī |
sitākhyāḥ sarvamantrāstu catuḥkumāryā mahodadhau ||
sidhyante tatra vai sthāne pūrvadeśe samantataḥ |
vindhyakukṣiniviṣṭāśca agrendre ca samantataḥ ||
kārtikeyo'tha mañjuśrīḥ siddhyante ca samantataḥ |
śṛṅgāragahvaraḥ kukṣādreḥ kandare ca sakānane ||
siddhirvināyakāṁ tatra vighnakartā sajāpinām |
hastākārasamāyuktānekadantāṁ mahaujasām ||
aśvarūpā tathānekā kāraśālinām |
īśānasya sutāṁ divyāṁ vividhāṁ vighnakārakām ||
tatproktā mantrayuktāṁśca siddhikṣetraṁ pradṛśyate |
mātarā vividhākārāṁ grahāṁścaiva sudāruṇām ||
pretāyonisamādiṣṭā mānuṣāhāranairrṛtām |
pretarājñaḥ samādiṣṭaṁ siddhikṣetraṁ tatoditam ||
tadādyāt sarvabhūtānāṁ siddhikṣetraṁ samādiśet |
vajrakrauñco mahāvīryaḥ siddhyante tatra vai diśe ||
āsurā mantramukhyāstu ye cānye laukikāstathā |
siddhyante tatra mantrā vai dakṣiṇāṁ diśimāśritāḥ ||
pretarājñastathā nityaṁ yamasyaiva vinirdiśet |
siddhyante jātyamantrāṁstu saśaivā ca savaiṣṇavā ||
krūrāścākrūrakarmeṣu kṣetramādiṣvadakṣaṇam |
vajrapāṇisamādiṣṭā mantrāḥ krūrakarmiṇaḥ ||
dakṣiṇāpathamāsṛtya sidhyante pāpakarmiṇām |
aśubhaṁ phalaniṣphattiṁ dṛśyate tatra vai diśe ||
ādityabhāṣitā ye mantrāḥ saumyāścaiva prakīrtitāḥ |
aindrā mantrāḥ prasidhyante paścime diśi śobhane ||
svayaṁ tatra sidhyeta yakṣendro'tra maharddhikaḥ |
dhanadaḥ sarvabhūtānāṁ bāliśānāṁ tu mohinām ||
cittaṁ dadāti jantūnāṁ vidhidṛṣṭena hetunā |
siddhyante paścime deśe bhogavānarthasādhakaḥ ||
dhanado nāma nāmena viśruto'tra mahītale |
vajrapāṇiḥ svayaṁ yakṣaḥ bodhisattvo maharddhikaḥ ||
mantramukhyo varaśreṣṭho daśabhūmādhipaḥ svayam |
siddhyante sarvamantrā vai vajrābjakulasambhavā ||
tathāṣṭakulikā mantrā aṣṭabhyo dikṣu niśritā |
uttarāyāṁ diśi sidhyante mantrā vai jinasambhavā ||
pūrvadeśe tathā siddhiḥ mantrā vai padmasambhavā |
dakṣiṇāpathaniśṛtya sidhyante kuliśālayāḥ ||
paścimena gajaḥ proktā vidiśe maṇikulastathā |
paścime cottare sandhau siddhisteṣu prakalpitā ||
paścime dakṣiṇe cāpi sandhau yakṣakulastathā |
dakṣiṇe pūrvadigbhāge śrāvakānāṁ mahaujasām ||
kulākhyaṁ teṣu dṛṣṭaṁ vai tatra sthāneṣu sidhyati |
pūrvottare diśābhāge pratyekānāṁ jinasambhavam ||
kulākhyaṁ bahumataṁ loke siddhisteṣu tatra vai |
adhaścaiva diśābhāge sidhyante sarvalaukikā ||
pātālapraveśikā mantrā vai sidhyante'ṣṭakuleṣu ca |
lokottarā tathā mantrā uṣṇīṣādyāḥ prakīrtitāḥ ||
siddhimāyānte te ūrdhvaṁ cakravartijinoditā |
diksamantāt sarvatra vajriṇasya tu siddhyati ||
tathānye mantrarāṭ sarve abjayonisamudbhavā |
siddhyante sarvadā sarve sarvemantrāśca bhogadā ||
siddhyante sarvakāle'smiṁ vajrābjakulayorapi |
etat kṣetraṁ tu nirdiṣṭaṁ kālaṁ tat parikīrtyate ||
utpatteḥ sarvabuddhānāṁ mantrasiddhi jinoditām |
madhyakāle tu buddhānāṁ abjavajrasamudbhavām ||
mantrāṇāmanyakāle'smin tadanyeṣāṁ mantraśālinām |
siddhiśca kālataḥ proktā nānyakāle prakīrttitā ||
tapasāduttamā siddhistribhirjanyairavāpnuyāt |
sātatyajāpināṁ mantraṁ tadbhaktāṁ gatamānasām ||
prasannānāṁ jinaputrāṇāṁ iha janme'pi sidhyati |
ratnatraye ca bhaktānāṁ bodhicittavibhūṣitām ||
saṁvarasthāṁ mahāprājñaṁ tantramantraviśāradām |
mantrāḥ siddhyantyayatnena bodhisaṁvaratasthitām ||
sattvānāṁ karmasiddhistu ātmasiddhimudāhṛtā |
siddhā eva sadā mantrā asiddhā sattvamohitā ||
ata eva jinendraistu kalparāja udāhṛtaḥ |
savistarakṛthā mantraṁ buddhaśreṣṭho hi saptamaḥ ||
sa vavre munimukhyastu buddhacandro maharddhikaḥ |
jyeṣṭhaṁ ca buddhaputraṁ taṁ mañjughoṣo mahaujasam ||
śṛṇu tvaṁ kumāra ! mantrāṇāṁ prabhāvagatinaiṣṭhikam |
yasmiṁ kāle sadā buddhaḥ dhriyante lokanāyakāḥ ||
tasmiṁ kāle tadā siddhiḥ uṣṇīṣādyāṁ prakīrttitā |
cakravarttistathā rājā tejorāśiḥ prakīrtitaḥ ||
sitātapatrajapoṣṇīṣa bahavaḥ varṇitā jinaiḥ |
evamādyāstathoṣṇīṣāḥ siddhyante tasmiṁ kāle ||
cakravarttiryadā kāle jambūdvīpe bhaviṣyati |
dharmarājā ca sambuddhaḥ tiṣṭhate dvipadottamaḥ ||
tasmiṁ kāle bhavet siddhiḥ mantrāṇāṁ sarvabhāṣitāmiti |
āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakā-
nmahāyānavaipulyasūtrādaṣṭāviṁśatimaḥ kṣetrakālavidhiniyamapaṭalavisaraḥ parisamāptamiti ||
atha catustriṁśaḥ paṭalavisaraḥ |
atha khalu bhagavāṁ śākyamuniḥ punarapi taṁ śuddhāvāsabhavanamavalokyaḥ mañjuśriyaṁ kumārabhūtamāmantrayate sma | śṛṇu mañjuśrīḥ ! tvadīyamudrātantraṁ sarahasyaṁ paramaguhyatamaṁ aprakāśyamaśrāddhasattvatathāgataśāsane'nabhiprasannaṁ asamayānujñānatriratnavaṁśānucchedanakare akalyāṇamitraparigṛhīte puṇyakāme duṣṭajanasamparkavyatimiśrite pāpamitraparigṛhīte dūrībhūte buddhadharmāṇāṁ niḥphalībhūte kalpe'sminnācāryānupadeśe avabhiṣikta tava kumāra ! paramaguhyatame maṇḍale adṛṣṭasamaye tathāgatakule asamante jane aprakāśya sarvabhūtānāṁ tvanmantrānuvarttināṁ aśrāddho buddhadharmāṇāṁ dūrībhūto hi bodhaye ||
na tasyā dāpayenmudrāṁ tantraṁ caiva na darśayet |
pramādānmohasammūḍhaḥ lobhādyā yadi dāpayet ||
na siddhyante tantramantrā vai viparītasya jāpinaḥ |
asānnidhyaṁ kalpayenmudrāṁ mantrāścaivamanyathā ||
siddhiṁ na labhate kṣipraṁśca śarīreṇāpi hīyate |
saumyānāṁ śrāddhacittānāṁ samaye tattvadarśinām ||
tantramantrapravṛttānāṁ mudrātantraṁ prakāśayet |
triratnapūjakā ye ca prasannā jinaśāsane ||
vidhiprayogadṛṣṭānāṁ teṣāṁ mudrā prakāśayet |
bodhicittavidhijñānāṁ bodhicittavibhūṣitām ||
nityaṁ bodhimārgasthāṁ teṣāṁ mudrāṁ prakāśayet |
tantramantraprayuktānāṁ samaye dṛṣṭaparāparām ||
mahābodho praticchūnāṁ teṣāṁ mudrāṁ prakāśayet |
prasannānāṁ jinaputreṣu teṣu śrāvakakhaḍgiṇām |
dṛṣṭadharmaphalaṁ yeṣāṁ teṣāṁ mudrāṁ prakāśayet |
avikalpitadharmāṇāṁ śrāddhānāṁ gatimatsarām ||
śāsturvacanayuktijñāṁ teṣāṁ mudrāṁ prakāśayet |
mudrā mudritā hyete pramāṇasthā sāṣṭaśataṁ tathā ||
na cātiriktā na conāśca sākṣād buddhaiḥ prakāśitāḥ |
mañjuśriyasya kalpe vai mantrāścaiva tatsamā ||
sāṣṭaṁ śatamityuktaṁ mantrāṇāṁ tatsamoditām |
mudrāścaiva śatāṣṭaṁ tu kathitā munivaraiḥ purā ||
etatpramāṇaṁ tu kalpasya mudrāmantrasamudbhave |
kośaṁ sarvabuddhānāṁ mantrakośamudāhṛtam ||
mudrā mantrasamopetāḥ saṁyuktaḥ kṣiprakarmikaḥ |
na cakreṇa vinā spandaṁ yuktimutpadyate rathe ||
tathaiva sarvamantrāṇāṁ mudrāvarjaṁ na karmakṛt |
mantrā mudrasamopetā saṁyuktā kṣiprakarmikā ||
sarvamāvarttayaṁ hyete trailokyasasurāsuram |
kiṁ punarmānuṣe loke anyakarmeṣu saṁskṛte ||
dṛṣṭadharmaphalo hyetāṁ mudrāmantreṣu dṛśyate |
saṁyuktaḥ ubhayataḥ śuddhāṁ vidhiyuktena darśitā ||
āvartayanti bhūtānāṁ jināgrāṇāṁ tu sasūnutām |
mantraṁ mudratapaścaiva tridhā karma kare sthitam ||
yatheṣṭā sampadāṁ kṛtsnāṁ prāpnuyājjapinastathā |
mantrāṇāṁ mudritā mudrā mantraiścāpi mudritā ||
na mantraṁ mudrahīnaṁ tu na mudrā mudravarjitā |
mudrā mantrasamopetā saṁyuktā sarvakarmikā ||
anyonyaphalā hyete anyonyaphalamudbhavā |
sādhake yuktimāyuñje na sārdhaṁ karma na vidyate ||
sidhyante sarvamantrā vai mudrāyuktāstu rūpinām |
vidhidṛṣṭaḥ prayuktastu mantraṁ + + samudritam ||
na sau vidyati tat sthānaṁ yatrākṛṣṭo na siddhyati |
bhavāgryā vīciparyantaṁ lokadhātvagatiṁ taram ||
yatrāviṣṭo na cākṛṣṭaḥ asādhyo yo na vidyate |
na sau saṁvidyate kaścit sattvo yo nivartitum ||
maharddhikā bodhisattvāpi ākṛṣyante vidhivāditā |
asamartthā bodhisattvāpi daśabhūmisamāśritā ||
rakṣāvidhānabhetuṁ vā karmasiddhi nivāritum |
adhṛṣyaḥ sarvabhūtānāṁ mantramudrasamāsṛtāḥ ||
sarvabhūtānāṁ yo hi mantre samāśritaḥ |
mudrā prayogayuktā vai ete rakṣāsamudbhavā ||
udbhūtiḥ sarvamantrāṇāṁ sarvamantreṣu dṛśyate |
mantrātaḥ sarvamudrāṇāṁ anyonyasamāsṛtāḥ ||
rūpajāpavidhirmārge homakarme prayujyate |
ato jāta tathāsiddhiḥ mudrā mantreṣu dṛśyate ||
jāpino nityamudyuktaḥ sadā teṣu pratiṣṭhitaḥ |
siddhyante sarvamantrā vai avandhyaṁ munināṁ vacaḥ ||
vacanaṁ sarvabuddhānāṁ anyathākāritaṁ hitaiḥ |
+ + + + + + + + + + + + mantratantreṣu yuktitaḥ ||
kāritaṁ yairvidhirmuktā aśeṣaṁ mantramudrayā |
etat kumāra ! mañjuśrīḥ ! kathayāmi punaḥ punaḥ ||
aśeṣamantramuktistu mudrā tatra hitodayam |
tāṁ vande kalparāje'smiṁ naistārikaṁ phalasambhavam ||
hitaṁ guhyatamaṁ loke mudrātantraṁ samuddhitam |
tato'sau yuktimāṁ śrīmāṁ sahiṣṇurbālarūpiṇaḥ ||
īṣasmitamukho bhūtvā kumāro viśvasambhavaḥ |
bodhisattvo mahāvīryaḥ daśabhūmisamā taḥ ||
prayaccha muninā śreṣṭhaṁ buddhamādityabāndhavam |
yadetatkathitaṁ loke bhagavanmantrakāraṇam ||
pūrvakairapi sambuddhaiḥ kathitaṁ tatpurā mama |
adhunā śākyasiṁhena kimarthaṁ samprakāśitam ||
etanme saṁśayo jātaḥ ācakṣva munisattava ! |
kalaviṅkaruto dhīmāṁ brāhmagarjitasambhavaḥ ||
abravīd bodhisattvaṁ tu daśabhūmipratiṣṭhitam |
purāhaṁ bahukalpāni saṁsāre saratā ma ya ||
labdho'yaṁ kalparājendraḥ muneḥ saṅkusumāhvayāt |
tatra tatra mayā sattvā upakārakṛtaṁ bahu ||
karuṇāvaśamāgatya praṇidhiṁ ca kṛtaṁ tadā |
yadāhaṁ buddhamagro vai sambhavāmi yugādhame ||
śāsanārthaṁ karitvā vai dharmacakrānuvarttite |
apaścime ca kāle vai nirvāsye'haṁ yadā bhuvi ||
etattu kalparājendraṁ nirdiśe'haṁ tavāntike |
mayāpi nirvṛte loke śūnye jambusamāhvaye ||
dūrībhūte tathā śāstuḥ dharmakośe kalau yuge |
nāśanārthaṁ tu sattvānāṁ kariṣyatyepa kalparāṭ ||
tavaiva sampradatto'yaṁ kalparājā savistaraḥ |
sattvānāmarthamudyuktaḥ tasmiṁ kāle bhaviṣyati ||
adharmiṣṭhāstadā sattvāstasmiṁ kāle bhayānake |
avyavasthasthitā nityaṁ rājāno duṣṭamānasāḥ ||
mānuṣāmānuṣāścāpi sarve śāsanavidviṣāḥ |
nāśayiṣyanti me sarvaṁ dharmakośaṁ mayoditam ||
teṣa vinayārthāya mantrakośamudāhṛtam |
tavaitat kumāra ! praṇidhānaṁ pūrvakalpānacintitām ||
yāvanti kecid buddhā vai nirvṛtā lokabāndhavā |
teṣāṁ sāśanārthāya kariṣyāmi yuge yuge ||
bāladārakarūpo'haṁ vicariṣyāmi sarvata |
mantrarūpeṇa sattvānāṁ vineṣyāmi tadā tadā ||
etat kumāra ! tubhyaṁ vai praṇidhānaṁ purā kṛtam |
tat prāptamadhunā bāla ! nirdekṣyāmi tenaive ||
śūnye buddhakṣetre aśaraṇye tadā jane |
mantrarūpeṇa sattvānāṁ bāliśastvaṁ samādiśet ||
vineṣyasi bahuṁ sattvāṁ sarvasampattidāyakaḥ |
varadastvaṁ sarvasattvānāṁ tasmiṁ kāle yugādhame ||
nirvṛte hi mayā loke śūnyībhūte mahītale |
tvayaiva bālarūpeṇa buddhakṛtyaṁ kariṣyasi ||
mahāraṇye tadā ramye himavatkukṣisambhave |
nadyā hiraṇyavatītīre nirvāṇaṁ me bhaviṣyatīti ||
āryamañjuśriyamūlakalpāt bodhisattvapiṭakāvataṁsakā-
nmahāyānavaipulyasūtrāt dvātriṁśatimaḥ mudrā-
codanavidhimañjuśrīparipṛccha-
nirdeśaparivartaḥ paṭala-
visaraḥ parisamāptaḥ |
atha catuścatvāriṁśaḥ paṭalavisaraḥ |
atha khalu bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya sarvatathāgatadharmavarotvacintyaguṇavyūhālaṅkārabhūtakoṭiniṣṭhāsaṅkhyeyajinamudrāmudritaṁ sarvasattvacihnabhūtaṁ mudrāpaṭalaparamaguhyatamaṁ sarvalaukikalokottaraśreyasamantratantrakalpavikalpitaṁ sarvasattvaiḥ paramārthadarśanapathapravṛttibhūtaṁ sarvamantrasarvasaṁjñāsādhāraṇabhūtamihaiva janmani sarvasattvānāṁ sarvāśāpāripūrakaṁ sarvabuddhabodhisattvānāmārādhanaparasukhahetukabodhisambhāraparipūraṇanimittam āhvānanavisarjanagandhapuṣpadhūpasarvamālyopahārāvidyāvidyā-
veśanadarśanasarvakāryārthasādhanasarvadevanāgayakṣagandharvāsuragaruḍakinnara-mahoragayakṣarākṣasapiśācakūṣmāṇḍaraudrasaumyabhāvadamakādhyakṣabhūtādhi-patisarvakāryasandarśanajvalanākāśagamanāntarddhānavaśīkaraṇabodhisambhāranimittāścaryādbhutaṁ sarvamantratantrārtthānunītaṁ sarvavidyārājanamaskṛtaṁ sarvavidyāsādhakaṁ sarvabuddhamātrāmantritaṁ yathepsitārtthasattvamanorathāparipūrakaṁ sarvāsāṁ sarvamantrāṇāṁ dṛṣṭadhārmikahetuniṣpādakaṁ saṁkṣepato yathā yathā yujyate, yathā yathā sādhyate tathā tathā sādhayate | eṣā mañjuśrīḥ ! paramārtthapaṭalasarvabuddhānāṁ paramārtthaguhyatamaṁ bhāṣiṣye | pūrvaṁ bhāṣitavāṁ sarvabuddhaiḥ bhāṣiṣyante'nāgatā buddhā bhagavantaḥ | etarhyahaṁ bhāṣiṣye, tacchrūyatāṁ mahāsattva ! bhāṣiṣye | tacchrūyatāṁ mahāsattva ! bhāṣiṣye | sādhu ca suṣṭhu ca manasi kuru mañjurava ! manojñapratibhānavāṁ vakṣye'haṁ vakṣye'hamiti ||
śākyasiṁha naraśreṣṭho sambuddho ṛṣisattamaḥ |
sattvamartthamabhijñāya paramārtthārtthadarśanam ||
guhyamātrārtthamudrā vai bhāṣase munipuṅgava ! |
śuddhāvāsapure ramye śuddhasattvasamāśrite ||
samāparṣadvare śreṣṭhe vītarāgālaye tadā |
bhāṣite kalparāje tu mañjubhāgītatattvite ||
buddhaputraistadāmātyaiḥ paramārtthavidairvidaiḥ |
śākyasiṁhastadā āha śṛṇudhvaṁ parṣat kathe ||
buddhaputrastathā jyeṣṭha mahāyānāgradharmiṇaḥ |
nāmnā samantabhadro vai ityuvāca girāṁ varām ||
bālarūpī mahārūpī kumārastvaṁ varṇyase jinaiḥ |
śākyasya kulajo dakṣaḥ śrīmāṁ buddho nirīkṣyate ||
tvaṁ hi viśvamahāprājño lokānugrahakāmyayā |
tvadīyaṁ kalpavisaraṁ mudrāmudritaṁ tvidam ||
adhyeṣaya mahāvīraṁ ! buddhaputra ! maharddhika |
sārabhūtaṁ kalpasyāsya maharddhikam ||
evamuktastu vīreṇa buddhaputreṇa dhīmatā |
mañjumāṁ tvarito jāta bālakrīḍābhinirmita ||
praṇamya sugataṁ nāthaṁ jagadekāntacakṣuṣam |
uvāca madhurāṁ vāṇīṁ karuṇārdramreḍitena tu ||
kathayeyu bhagavāṁ buddhaḥ prajñābalatattvavit |
kathaṁ tu sarvamantrā vai siddhyanti japināṁ dhruvam ||
kathaṁ vai hyavikalpena amoghān gacchanti prāṇinām |
siddhyeyuḥ kṣiptajaptābhiḥ sarvārttheṣu na yojitā ||
ā bhavāgrācca saṁsārādā vīcyāntāśca nārakāḥ |
eteṣvāśritā ye ca prāṇinordhatridhātukā ||
āhūyante nigṛhyante āveśyante ca paśyatām |
sarvakarmārtthayukte ca tuṣṭipuṣṭyarthakāraṇaiḥ ||
daśabhūmyāśritā ye ca saugate vartmani sthitā |
bodhisattvā vibuddhāśca pratyekāṁ vā bodhimāśritāḥ ||
vītarāga mahātmana āhūyante supūjitā |
samayairmantribhiryuktā imairmudraiḥ samudritā ||
kathayanti yathābhūtaṁ svatantrā cāpi darśinam |
pūrvavṛttamavṛttaṁ vā vartamāne ca yoginaḥ ||
svargalokakathācintyā paradehāśritāpi vā |
anāgataṁ ca yathātatthyaṁ nidarśanaṁ cāpi varṇitam ||
kathayanti yathānyāyaṁ mantramudrasamīritā |
siddhiṁ cāpi tathā kṣipraṁ dadyānmudraiśca pūjitāḥ ||
mantrijñaiḥ mantribhiryuktaḥ balihomasupūjitāḥ |
kuryāt kṣiprataraṁ siddhiṁ buddhā buddhasutāstathā ||
arhanto'pi mahātmānaḥ khaḍgiṇaḥ siddhidā sadā |
laukikā ye ca mantrā vai tathā lokottarā pare ||
ye ca siddhāstathā yakṣā gandharvā matha kinnarā |
asurā surā sadā sattvā sarvasattvā tridhā sthitā ||
aparyanteṣu dikṣveṣu lokadhātvantareṣu ca |
gatipañcasu ye sattvā yuktāyuktāśca sarvadā ||
siddhiṁ gaccheyu tat kṣipraṁ imairmudraiḥ sumudritā |
eṣa vikhyātaḥ sugatairmantrajñaistu munibhiḥ vimalam ||
viṭakaṁ vidhivad jñeyaṁ visaraṁ paṭalottamam |
sarvabuddhaistathā loke śreyasārthamudāhṛtā ||
mudrā pañcaśikhetyāhuḥ sarvabuddhaiḥ prakāśitā |
śreyasārthaṁ hi bhūtānāṁ mañjughoṣasya dhīmate ||
sarvataḥ śirajā jñeyā mūrdhnajāstu tathāgatām |
sā tu sarvārthadā jñeyā dharmakośaprapūraṇī ||
pūraṇārthaṁ tu mantrāṇāṁ mudrāṇāṁ ca maharddhikam |
sarveṣāṁ lokottarāṁ śreṣṭhāṁ laukikānāṁ ca sarvadā ||
mañjughoṣasya tantre tu agrā hyagratamā matā |
prabhāvataḥ sarvakarmāṇi kṣipraṁ kuryārthanāmataḥ ||
śucirbhūtvā śucau deśe badhnīyānmudravaraṁ prabhum |
ādau hastau tha kṛtvā vai suṣirākārasampuṭau ||
ākośaviralāṅguṣṭhau nyastāṅguṣṭhau tha sūcitau |
pañcasūcikavinyastau mudrā pañcaśikhā bhavet ||
śiraḥsthāne sadā nyastā ekasūcyātha aṅgulaiḥ |
mudrā evacīrā tu mūrdhni sthāneṣu yojitā ||
kanyasāṅgulivinyastā suśliṣṭā madhyamau tathā |
aṅguṣṭhau sūcitau ubhau ||
trisūcyākārasamāyogāt tṛśikhā mudramudāhṛtā |
sarvairaṅgulibhiryuktaiḥ ākośā suṣirasambhavaiḥ ||
śiraḥsthāne sadā nyastā mudrā śiravarā bhavet |
sa eva ucchritāṅgulyau īṣit saṅkucitāgrakau ||
mahāvīrā tu sā jñeyā mahāmudrā maharddhikā |
ete pañca mahāmudrā pūrvaṁ jinavaraistadā ||
nirdiṣṭā sarvamudrāṇāṁ kathayanti manīṣiṇau |
jyeṣṭhā mudramukhyanāṁ + + + + + + mudritām ||
lokottarāṁ tu sarvā vai laukikānāṁ ca sarvataḥ |
etā pañca mahāmudrāḥ prayogā siddhihetavaḥ ||
susiddhā siddhatamā hyetā agrā jyeṣṭhāśca bhāṣitā |
mañjughoṣasya mūrdhajā prabhāvātyadbhutaceṣṭitā ||
yāvanti saugatā mudrā sarveṣāṁ siddhihetavaḥ |
mudrā mudreti vikhyātā śrīmantaṁ kisalayodbhavam ||
mañjughoṣasya mūrdhajaṁ mahāpuṇyatamaṁ śivam |
yaṁ badhvā mahāsattvā niyataṁ bodhimavāpnuyāt ||
mahāmukhyāvataṁsaṁ taṁ śrāddham avikalendriyam |
sadā yajñaṁ prājñayuktaṁ ca vidhivat karmamācaret ||
tādṛśena tu yuktena sattvenaiva suyojitā |
mudreyaṁ kurute hyarthāṁ yatheṣṭā cāpi puṣkalām ||
upadeśāttu vidvāṁsaḥ matimanto'rthasādhakāḥ |
ācāryasammatā loke śiṣyā grāhyāstu sarvadā ||
vidhivat karmadṛṣṭena puruṣeṇeha bhaktitaḥ |
mahāyānagatairnityaṁ mudreyaṁ samprayujyate ||
sarveṣāṁ tu mudrāṇāṁ tridhā mantreṣu yojitām |
agrā hyagratamā loke ete mudrā prabhāvataḥ ||
siddhyartthaṁ siddhikāmānāṁ tathā mantraiḥ suyojitām |
kṣipramarthakarā hyete sarvasaukhyaphalapradāḥ ||
mañjughoṣaḥ svayaṁ tiṣṭhenmudrairetaiḥ samāhita |
yasmiṁ sthāne tu vaścaitāḥ svayaṁ mañjuravaḥ sadā ||
rakṣā hyagrāṁ prakalpīta jinaputro maharddhikaḥ |
bālarūpī mahātmā vai viścarūpī maharddhikaḥ ||
bahurūpī ca sattvānāṁ mudrārūpī tha dehinām |
bāliśānāṁ tu sattvānāṁ saṁsārārṇavacāriṇām ||
teṣāmarthakaraḥ kṣipraṁ mudrārūpeṇa tiṣṭhate |
mañjughoṣasya śirajāḥ sarvamūrdhni pratiṣṭhitā ||
sarvārthasampadā hyete japtamātraistu yojitā |
mūlamantreṇa saṁyuktā hṛdayasyānugatena vā ||
sarve saugatibhiśca mantraibhiśca suyojitā |
ye tu abjakule mantrā vajriṇe cāpi kapardine ||
sarvaiśca laukikaiścāpi mudrairyuktārthaphalapradā |
ete pañca mahāmudrā mantrayuktārthaphalapradā ||
vikalpyā mantragatāṁ tyajya mudrairvātha phalapradā|
mahārakṣā mahāpuṇyā baddhamātreṇa dehinām ||
smaritaihyebhirmahāmudrairmahārakṣā vidhīyate |
kaḥ punarjaptamātraistu mantramudrāsamāśritaiḥ ||
yāvad vā jāpinaḥ sarve niyataṁ bodhimāpnuyāt |
apare tu mahāmudrāḥ śūlapaṭṭiśasambhavāḥ ||
mahāśūlo'tha mudrāṇāṁ ghoradāruṇamucyate |
krodharājena mukhyena yamānteneha yojitā ||
karoti vividhāṁ karmāṁ dāruṇāṁ prāṇarodhinām |
mahābhayapradāṁ mudrāṁ vipasyasyāpi mahātmane ||
duṣṭasattvāṁ vināśāya sṛṣṭāstṛbhavālaye |
taireva yojitā mantrā vividhāṁ mudramāśṛtā ||
teṣāṁ vināśanāyaiva sṛṣṭā jinavaraiḥ sadā |
mantracaryārtthayuktāyāḥ śāsanārthāya kalpitā ||
vihitā lokanāthaistu mudrā tantrārtthadarśanā |
duṣṭasattvaprayuktānāṁ garakilbiṣarogadām ||
teṣāṁ nirnāśanārthaiva uktāṁ sarvāthakarmikām |
yamaśāsananāśāya mṛtyupāśāya mokṣaṇāḥ||
nityaṁ prāṇaharā mudrā prayuktā mantrayojitā |
yamadūtaharā puṇyā mṛtyurnāśanī smṛtā ||
yamaśāsananītāmānetā prāṇadā smṛtā |
sarvaroganivāśārthaṁ yamasyāpi bhayapradā ||
munimukhyaistathā yuktā prāṇasandhāraṇī hitā |
śāsane'smin prasannānāṁ hitā rakṣā vidhīyate ||
saphalā nāśanī duṣṭāṁ gītā mañjurave hitā |
sarvārthaprāpaṇī devī mahāmudrā pragīyate ||
mahāpraharaṇe tvāhuḥ aparā mudraparāvarā |
tathaiva hastau saṁnyasya tarjanyau pāśasambhavau ||
kanyasau sūcayennityaṁ muṣṭiyogena yojitau |
hastau sampuṭitau nityau aṅguṣṭhābucchritāvubhau ||
eṣa mudrā mahāpuṇyā mahāśūle samāgatā |
vividhā lokanāthaistu vicitrapraharaṇodbhavā ||
yo yasya cintayejjāpī śatroḥ praharaṇāni vai |
tenaiva cchindayed gātraṁ cittotpādācca tad bhavet ||
niyataṁ nāśayecchatruṁ mudrā mantrāśca yojitā |
nihanyācchatrugaṇāṁ sarvāṁmantrāścāpi maharddhikām ||
yamadūtagaṇāṁ vighnāṁ grahāṁścāpi samātarām |
pūtanāskandarudraśca pretāṁścāpi maharddhikām ||
japtā vaivasvatāṁ lokāṁ kṛtsnāṁ caiva savāsavām |
yamāntakakrodharājena nānyaṁ mantraṁ prayojayet ||
mudrairetaiḥ prayuñjīta mahāśūlasamaistadā |
sadyaṁ vaivasvataṁ hanyāt kaḥ punarbhuvi mānuṣām ||
sarvapraharaṇī mudrāṁ sarvaduṣṭāṁ vināśinīm |
vihitā lokamukhyaistu sambuddhairdvipadottamaiḥ ||
tathaiva hastau saṁnyasta madhyamāṁ śṛtya kārayet |
tathaiva hastau kṛtveha muṣṭiyogena kārayet ||
aṅguṣṭhāgrau tu pīḍitau |
suṣirāvāṅgulisaṁyuktau madhyāṅgulyasamucchritau ||
sūcikāgrau tathā nityau tarjanyāṅgulimāśritau |
eṣā mudrā varā ghorā śūletyāhurmunivarāḥ ||
mahāśūlā bhavet sādhuḥ tarjanyākuñcitāvubhau |
visṛtaiḥ paṭṭiśā jñeyā mahāmudravarā parā ||
tadeva saṅkucāgrau tu aṅgulyāstribhirucchritā |
eṣa sā triśūlamudreti pravadanti manīṣiṇaḥ ||
vicitrapraharaṇā jñeyā aṅguṣṭhāvubhayocchritau |
mahāśūlasamā hyete mahāvīryā bhayānakāḥ ||
pāpasattvavināśāya tantre'smiṁ mañjurave vare |
durdāntadamitā hyetā mahāmudrādbhutaceṣṭitā ||
raudraprāṇaharā te vikṛtākārasambhavā |
mahāghoratamā raudrā mahākrūratamāhitā ||
mahāghoravarā jyeṣṭhā bahurūpiṇyaḥ prakāśitā |
sarvatra jāpino buddhā jarāvyādhivivarjitā ||
vicaranti imāṁ lokāṁ saṁsiddhā jāpinaḥ sadā |
vihitā mṛtyunāśāya sambuddhairmunipuṅgavaiḥ ||
jarāvyādhivināśinyaḥ mṛtyunāśāya saṁsṛjet |
yojitā mantribhiḥ kṣipraṁ kṛtāntasyāpi bhayānakā ||
sṛjet prabhuvaraḥ śrīmāṁ śuddhāvāsapure vare |
munisattamaje mudrā śākyasiṁhe narottame ||
na buddhā mantra bhāṣante na mudrā krūrakarmiṇām |
sattvakāraṇavātsalyāt sarvajñārthaprapūraṇā ||
ṛddhivikrīḍanārtthā vā bodhisambhārakāraṇā |
upāyasattvavaineyā mahāyānāgraniyojanā ||
mahāsaṁsārapūraṇā |
adhimukti vasāṁ sattvāṁ mantramudrāmudāhṛtām ||
ākāśa ceti yā buddhā na buddhā vācāya kalpitā |
niḥprapañcārthayuktānāṁ kutaḥ saṅkalpagocaram ||
dharmadhātusamā niṣṭhā bhūtakoṭisamā ca yā |
mantrayuktānāṁ niṣṭhā mudrā samudritā ||
kathayanti bhavāṅgānāṁ muktyarthaṁ hetavāṁ sadā |
sarvajñamudramākhyātā sarvajñānārthaprapūraṇā ||
yuktiyuktārthapūjārthaṁ mudrāmudramudāhṛtā |
buddhaiśca buddhaputraiśca acintyācintyagocaraiḥ ||
sarvajñadarśino mudrā uṣṇīṣādyāḥ prabhāvitāḥ |
avalokitamudrā tu vajrapāṇe tha laukikāḥ ||
kathitāḥ kathayiṣyanti śreyasārthaṁ hi dehinām |
yāvad buddhasutairmudrā muniśreṣṭhaiśca bhāṣitāḥ ||
sarvārthapūraṇā mudrā prabhāvācintacintitā |
vikalpārthaṁ hi bhūtānāṁ tridhā mantrāstu bhāṣitā ||
eka eva bhavenmantraḥ yo buddhaistu bhāṣitaḥ |
saugatārthaṁ tu mantrāṇāṁ mantro hyekaḥ pragīyate ||
uṣṇīṣādhipatiḥ śrīmāṁ ekavarṇautha vi sadā |
cakravartī bhavennityaṁ takāro rephasaṁyuta ||
ūkārasahito nityaṁ yukto'tha pragīyate |
sa bhaveccakriṇaḥ śrīmāṁ buddhānāṁ mūrddhajo varaḥ ||
bhāparaṁ mantramityāhurbuddhaputrasya dhīmataḥ |
prabhāvāt tatsamo jñeyaḥ makāro'ntyārttha gīyate ||
mañjughoṣasya vikhyātaḥ hṛdayo'yaṁ buddhamūrdhnajaḥ |
prabhāvātiśayo jñeyaḥ mahāpuṇya maharddhikaḥ ||
sarvārthapūraṇo mantraḥ |
mudrā pañcaśikhopetau ubhayārthārthapūraṇau ||
mudrā pañcaśikhā vāpi makāre cāpi yojitau |
paramārthaṁ bodhayeccārthaṁ ihaivārthaṁ tu bhogadau ||
aparaṁ mantramityāhuḥ |
jakāraṁ rephasaṁyuktaṁ avoṣmārthapūjitam ||
eṣa mantravaro hyagraḥ abjaketo'tha mūrdhnajaḥ |
mudre padmavare yukto āryā puṣṭyārthajanminām ||
jāpināṁ karmasiddhiṁ tu kuryāt sarvārthasampadām |
aparaṁ vajriṇe mantrāṁ hraṁṅkāraṁ bāhumūrdhajam ||
eṣa mantravaro hyagraḥ caṇḍo'tha gīyate |
prayukto vajrālaye mudre kuryāt prāyārthakarmiṇām ||
durdāntadamako ghoro mantro'yaṁ nāśahetavaḥ |
uktārthaṁ śāsanārthaṁ ca yathoktaṁ vidhimācaret ||
na kuryāt pāpakarmāṇi sattvanigrahamādarāt |
na yojayenmantravaraṁ nityaṁ saumyasattveṣu nityaśa ||
nāparādhye'lpadoṣeṇa sattvanāśayatotsṛjet |
na kuryādādarānmohādalpadoṣeṣu jantuṣu ||
śāsane duṣṭacittānāṁ aprasannāṁ prasadanām |
vinayārthaṁ tu sattvānāṁ damanārthaṁ piśitāśinām ||
nigrahārthaṁ tu duṣṭānāṁ saumyasattvaprasādanām |
ukto mantravaro hyagraḥ na kuryāt prāṇāntikaṁ kadā ||
sarvalaukikamantrāṇāṁ vajriṇe ca maharddhikām |
agro mantravaro hyuktaḥ sarvalaukikadevatām ||
aparo mantravaro hyeṣa sarvalaukikadevatām |
mantrāṇāṁ mūrdhnajo jñeyaḥ śiva ekākṣaro hyataḥ ||
īśvaraḥ sarvalokānāṁ mantrāṇāṁ tu laukikāṁ prabhuḥ |
parameśvaramityāhuḥ svakāro tā vidurbudhāḥ ||
sarvamantrāstu gīyante yāvantyo laukikāḥ smṛtāḥ |
sarve te yatra vai mantre nibaddhā sarvatra pūjitā ||
vihitā munivarai hyetā mudrā sarvatra yojitā |
matā śivatamā śreṣṭhā laukikāgrā samāhitā ||
īśvarādyāntarbhūtā vai vipaśyagrahamātarām |
kaṭapūtanayakṣādyāṁ rākṣasāṁ piśitāśinām ||
garuḍadhvajaviṣṇośca brahmaṇaścāpi kīrtitā |
mudrā hyetāḥ samādiṣṭā durdāntadamane hitā ||
praśastā maṅgalā hyetā mudrā hyuktā manīṣibhiḥ |
vaśyāveṣaṇabhūtānāṁ ākṛṣṭā hetavohitām ||
vivikte tu sadā deśe śuklapuṣpaiḥ suśobhite |
sumṛṣṭe siddhagandhaistu śvetacandanakuṅkumaiḥ ||
jātīkusumamālābhiḥ abhyarcya sugataṁ prabhum |
śākyasiṁhaṁ mahāpuṇyaṁ sarvamantreśvaraṁ vibhum ||
sarvajñaṁ sarvadā bhaktyā praṇipatya tathāgatam |
mantranāthaṁ ca lokeśaṁ vajriṇaṁ cāpi śaktitaḥ ||
mañjuśriyaṁ mahātmānaṁ dharmadhātveśvaraṁ gurum |
sarvaṁ buddhasutāṁ buddhāṁ anupūrvyā samāhitaḥ ||
kuśaviṇḍe pallave caiva sakṣīare sārdre suśobhane |
upaviṣṭaḥ prāṅmukhaḥ śuciḥ ||
udaṅmukhaḥ śāntikarme tu paścādāhvānane na mukhe |
na kuryuḥ sarvakarmāṇi yathādaivatamandirām ||
pravṛttaḥ sarvabhūteṣu dayāvāṁ mudrakarmaṇi |
sarvatra yojitā mudrā kuryāt sarvasādhanam ||
pūrvābhimukhe pauṣṭikaṁ karma mantrāṇāmānayane dhruvam |
paścānmukhe tu kurvīta vaśyārthaṁ sarvabhautikam ||
udaṅmukhe śāntikaṁ vindyāt sarvavyādhipraṇāśane |
dakṣiṇe pāpakarmaṁ tu na kuryāt prāṇāntikaṁ sadā ||
ūrdhvaṁ vighnanāśaṁ tu uttiṣṭhottamasiddhidaḥ |
asurapure karma pātālādhipate tadā ||
aghomukhaśca kurvīta sarvatrāpratipūjitā |
vidikṣu ca sarvatra yathā yathā ca samāsṛtā ||
teṣu teṣu kurvīta sidhyante sarvadehinām |
kuryāt sarvatra mudrāṇāṁ vidhihomasamā japī ||
tatrasthāṁ siddhimāyānti tanmukhāścāpi mudritā |
vidhiḥ śreṣṭhaḥ kathyatāṁ tāṁ nibodhatām ||
śucirvastraśucirbhūtvā sukhaśaucasamāhitaḥ |
imāṁ mudrāṁ prayuñjīta sarvārthāṁ ca susamādhikām ||
hastāvuddhṛtya gandhaiśca śvetacandanakuṅkumaiḥ |
sudhūpaiḥ prāṇyaṅgarahitaiḥ karpūrāgarucandanaiḥ ||
yuktikuṅkumamukhyaiśca kuryāddhūmavaraṁ vidā |
nivedya vividhā karmāṁ ācared vidhivat sadā ||
ācaret pūrvanirdiṣṭaṁ karmaṁ sarvatra kalpabhāṣitam |
prāṅmukho'tha tato bhūtvā ubhau hastau susampuṭau ||
miśrīkṛtāṁ tato'nyonyāṁ aṅgulyā veṇitaḥ sthitau |
madhyamau kanyasau jyaṣṭhau anāmikāgrau ca yojitau ||
aṅguṣṭhau niścalau jñeyau samau cāpi pratiṣṭhitau |
śirasthāne tadā kuryā lalāṭadeśe tu bhaktitaḥ ||
namaskāraṁ tathā mantraṁ ṣaḍvarṇotha yojitām |
om vākyeda namaḥ | vākyaṁ svāhākāravarjitam ||
huṅkārāpagataṁ śreṣṭhaṁ phaṭkārāpagataṁ sadā |
pavitraṁ maṅgalaṁ jyeṣṭhaṁ hṛdayaṁ tu sadā japet ||
eṣa mañjuvara ! śreṣṭhaṁ bālarūpisurūpiṇe |
paścānme viśvarūpe tu hṛdayo'yaṁ prakīrtyate ||
ṣaḍete ṣaḍakṣarā jñeyā mantrā śreṣṭhā hṛdayottamā |
teṣāmagratarā hyeṣā pravṛttaḥ sarvakarmasu ||
idaṁ mudrottamaṁ mantraṁ kuryāt sarvakarmasu |
mūrdhni sthāne dattvā lalāṭoddeśe tu yuktitaḥ ||
madhyamāṅgulyaṁ tu cāled vaśyārthaṁ sārvabhautikam |
aṅguṣṭhāgrāvubhau nāmyau ākṛṣṭārthaṁ ca devatām ||
taireva visṛtau nityaṁ visarjyaṁ mantradevatām |
madhyajyeṣṭhau tathā śrāvakāṁśca munivaram ||
tarjanyau kuñcitau nityau bodhisattvāṁ kuliśodbhavām |
daśabhūmyeśvarā ye ca āhvayante na saṁśayam ||
kanyasāṅgulisaṁyuktā ākuñcyāt sarāhvaye |
yakṣarākṣasapretāṁśca kūṣmāṇḍā kaṭapūtanām ||
daityadānavasaṅghāṁśca yakṣiṇyāśca dhanadapriyā |
mātṛvat kurute hyetāṁ mudreyaṁ samprapūjitā ||
arthānarthāṁ tathā nityamiṣṭāniṣṭā phalapradām |
mahāmudreti vikhyātā gīyate tṛbhavālaye ||
eṣa mudramahāmudrā baddhā mūrdhasu paṇḍitaḥ |
adhṛṣyaḥ sarvabhūtānāṁ bhavate nātra saṁśayaḥ ||
dūrād dūraṁ namasyanti sarvavighnavināyakā |
mahābrahmasamaṁ puṇyaṁ niyataṁ bodhimavāpnuyāditi ||
bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrāt
āryamañjuśriyamūlakalpāt dvicatvāriṁśa-
timaḥ mahāmudrāpaṭalavisaraḥ
parisamāpta iti ||
atha catuḥpañcāśaḥ paṭalavisaraḥ |
atha bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | ayaṁ mañjuśrīḥ dharmaparyāyaḥ | asmiṁ sthāne pracariṣyati | tatrāha svayamevaṁ veditavyaḥ | sarvabodhisattvagaṇaparivṛtaḥ śrāvakasaṅghapuraskṛtaḥ sarvadevanāgayakṣagaruḍagandharvakinnaramahoragasiddhavidyādharaḥ mānuṣāmānuṣaiḥ parivṛto vihare'haṁ veditavyaḥ | tathāgato'tra rakṣāvaraṇaguptaye tiṣṭhatīti | daśānuśaṁsā mañjuśrīḥ kumāra veditavyaḥ | yatra sthāno'yaṁ dharmakośastathāgatānāṁ pustakagato vā likhyati vācayiṣyati dhārayiṣyati satkṛtya manasikṛtya vividhaiścāmaraṇapūrṇacchatradhvajapatākāghaṇṭābhirvādyamālyavilepanairdhūpagandhaiśca sugandhibhiḥ pūjayiṣyati mānayiṣyati satkariṣyati ekāgramanaso vā cittaṁ dhatse | katame daśa | na cāsya paracakrabhaya durbhikṣo vā | na yāsya tatra mahāmāryopadravaṁ bhavati; amānuṣabhayo vā | na cāsyāgnibhayaṁ bhavati sarvapratyarthikabhayo vā | na cāsya tatrānāvṛṣṭibhayaṁ bhavati ativṛṣṭibhayo vā | na cāsya tatra mahāvātamaṇḍalībhayaṁ bhavati sarvakravyādabhayo vā | na cāsya śakrabhayaṁ bhavati sarvadhūrttataskarabhayo vā | na cāsya mṛtyubhayaṁ bhavati; yamarājopanītabhayaṁ vā | na cāsyāsurabhayaṁ vā bhavati, sarvadevanāgayakṣagandharvāsurabhayo vā | na cāsya mantrabhayaṁ bhavati, sarvagaraviṣabhayaṁ vā | na cāsya rogabhayaṁ bhavati jvarātīsārajīrṇāṅgapratyaṅgabhayo vā | ime daśānuśaṁsā veditavyā, yatrāyaṁ mahākalpaviśare dharmakośastathāgatānāṁ pustakagato tiṣṭheta, likhanavācanapūjanadhāraṇasvādhyāyānāṁ vā kurmaḥ |
guhyatamo'yaṁ dharmakośastathāgatānāṁ mantrānuvartanatayā punareṣāṁ sarvataḥ ācāryasamayānupraviṣṭānām | asamayajñānāṁ na prakāśitavyaḥ | yat kāraṇam | rahasyametat | guhyavacanametat | sarvajñavacanametat ||
mā haiva sattvā pratikṣepsyante, avajñasyanti, na pūjayiṣyanti, na satkariṣyanti, mahadapuṇyaṁ prasaviṣyante, guhyanivaraṇa- sattvopaghātananṛpatisūcana āyuḥpramāṇopaghātopasargikakriyāṁ kariṣyantīti na pareṣāmārocayitavyaṁ ca | samayarahasyaguhyamantracaryānupraviṣṭānāṁ sattvānāṁ tathāgataśāsanaśikṣāyā suśikṣitānāṁ suvyavasthitānāṁ dharmārthakovidāmāyatanadhātusamayānupraveśadharmasthitānāṁ satyasandhānāṁ dṛḍhavratamanvāgatānāṁ sattvacaryāmārgānupraviṣṭakāruṇikānāmeteṣāṁ sattvānāmārocayitavyam; na pareṣāmiti ||
atha khalu mañjuśrīḥ kumārabhūto bodhisattvotthāyāsanādekāṁśamuttarāsaṅgaṁ kṛtvā, dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya, kṛtakaratalāñjalipuṭo bhagavantametadavocat | ko nāmāyaṁ bhagavan ! dharmaparyāyaḥ, kathaṁ cainaṁ dhārayāmyaham ||
bhagavānāha - sarvabodhisattvavisphūrjanabodhisattvapiṭaka ityapi dhāraya | āścaryādbhutadharmopadeśaparivartta ityapi dhāraya | sarvamantrakośacaryānupraviṣṭabodhisattvanirdeśa ityapi dhāraya | mahāyānavaipulyanirdeśādbhut ityapi dhāraya | āryamañjuśriyamūlakalpa ityapi dhāraya | sarvadharmārthapūraṇanirdeśa ityapi dhāraya iti ||
sarvalokāṁ samagrāṁ vai dharmādharmavicārakām |
viceruḥ sarvato yastvaṁ bodhisattvo maharddhikaḥ ||
na paśyase paraṁ guhyametaṁ dharmavaraṁ varam |
mantratantrārthasūtrāṇāṁ gatideśaniratyayam ||
na paśyase varaṁ vīra ! dharmabodhiparāyaṇam |
yādṛśo'yaṁ guhyasūtraṁ neyārthabhūṣitam ||
vividhākārasūtrārtthāḥ mantratantrānuvartanam |
na bhūtaṁ vidyate kaścid yaḥ kalpavisarādiha ||
mahārājñāṁ mahābhogāṁ sampadāṁśca divaukasām |
prāpnuyāt puṣkalāṁ kīrttiṁ divyāṁ mānuṣikāṁ tathā ||
akṣāṇāṁ varjayedaṣṭāṁ kṣaṇāṁścaiva sambhāvayet |
buddhatvaṁ niyataṁ tasya tridhā janagatistathā ||
idaṁ sūtraṁ dhāraṇāt puṇya anuśaṁsā syādime tathā |
na cāsya sarvakāye vai na viṣaṁ na hutāśanam ||
na vetāḍā grahāścaiva na pūtanā mātarā hi ye |
tena corarākṣasā ||
piśācā vāsya hiṁsyeyuḥ yasta sūtramimaṁ paṭhet |
dhārayedvāpi pūjayed vā na punaḥ punaḥ vividhā ||
vādya pūjya pūja iṣu pūjayed vā viśaradaḥ |
sa imāṁ labhate martyo manuśaṁsāmihoditā ||
āturo mucyate rogān duḥkhito sukhino bhavet |
daridro labhate arthān baddho mucyeta bandhanāt ||
patitaḥ saṁsāraduḥkhe'smin gatiṁ pañcakayojitam |
kṣemaṁ śivaṁ ca nirvāṇaṁ prāpnuyādacalaṁ padam ||
pratyekabodhibuddhatvaṁ śrāvakatvaṁ ca naiṣṭhikam |
idaṁ sūtraṁ vācayitvā labhate buddhavartitām ||
gaṅgāsitatāprakhyānāmanantyaṁ jinavarāstathā |
pūjitvā labhate puṇyaṁ tatsarvamidaṁ sūtraṁ paṭhanādiha ||
yāvanti kecilloke'smin kṣetrakoṭimacintakāḥ |
tāvantu paramāṇvākhyāṁ buddhānāṁ pūjayet sadā ||
vividhā annapānaiśva glānapratyayabheṣajaiḥ |
vividhāsanaśayyāsu dadyuḥ sarvataḥ sadā ||
cīvarairvividhaiścāpi cūrṇacīvarabhūṣaṇaiḥ |
chatropānahapaṭaiḥ sugandhamālyavilepanaiḥ ||
dhūpanaṁ vividhairvāpi dīpaiścāpi samantataḥ |
tat puṇyaṁ prāpnuyā janturdhāraṇād vācanādidam ||
pratyekabuddhaje loke śrāvakā sumaharddhikaḥ |
bodhisattvā mahātmāno daśabhūmisthitā parāḥ ||
tatpramāṇād bhavet sarve teṣāṁ pūjāṁ tathaiva ca |
tat puṇyaṁ prāpnuyānmartya yasya pustaka gataṁ kare ||
yāvanti loke kathitā lokadhātusamāśṛtā |
sarvasattvā samākhyātāste sarve vigatajvarāḥ ||
teṣāṁ ca pūjā satkṛtya kaści jantu punaḥ punaḥ |
tat puṇyaṁ prāpnuyāddhīmāṁ pūjetvā dharmaparamimam ||
na śakyaṁ kalpakoṭyaiste ratnai jinavaraiḥ sadā |
pūjaye lokanāthānāṁ dharmakośa imaṁ varam ||
cintāmaṇi ca ratnārthamimaṁ dharmavaraṁ bhavet |
paṭhanād dhāraṇānmantrā kalpe'smin mañjubhāṇite ||
bhavet kāmaduhaṁ tasya mahābhogārthasampadaḥ |
akhinnamanaso bhūtvā yo imāṁ sādhayet bhuvi ||
mantrān tattvārthaneyārthaṁ saphalā munibhāṣitā |
kṛyākālasamāyogāt sādhayed vidyadharāṁ bhuvi ||
tasya sarvadiśā khyātā prapūrṇā ratnasampadaḥ |
saphalā gatimāhātmyā varṇitā sādhuvarṇitā ||
yo'smān kalvavarā hyekaṁ mantraṁ dhāraye nṛpa |
saphalā rājasampatti dīrghamāyuṣyasampadām ||
vividhā bhogacaryā vā prāpnuyāṁ nṛpavaroparām |
na cāsya hanyate śastrairna viṣaiḥ sthāvarajaṅgamaiḥ ||
paravidyākṛtaiścāpi mantraṁ vetāḍasādhanam |
dūṣitairvasudhāloke parakṛtyaparāyaṇe ||
na hutāśanabhayaṁ tasya nā vairagrahāparaiḥ |
kāyaṁ na hanyate tasya nṛpatervā jantuno'pi vā ||
ya imaṁ sūtravarāgraṁ tu dhārayed vācayet tathā |
rājā ca kṛtayā mūrdhnāṁ saṅgrāme samupasthite ||
chatraṁ śirasi māvedya namaskuryāt punaḥ punaḥ |
na tasya dasyavo hanyurnānāśastrasamudyatām ||
hastiskandhasamārūḍhaṁ kumārākārasambhavam |
mayūrāsanasustaṁ saṅgrāme avatārayet ||
dṛṣṭvā taṁ vidviṣaḥ sarve nivartanteyuste pare janāḥ |
bālarūpaṁ tathā divyakumārālaṅkārabhūṣitam ||
sauvarṇaṁ rājataṁ vāpi rāgatyadhvajapūjitam |
āropya dhvajapatākeṣu sunyastaṁ susamāhitam ||
saṅgrāmaṁ ripusaṅkīrṇaṁ nānāśāstrasamudyatam |
yudhi prāptaṁ samastaṁ vai tasmiṁ kāle'vatārayet ||
naśyante dṛṣṭamātraṁ vai muhyante vā samantataḥ |
mānuṣāmānuṣāścāpi nṛpāścāpi sureśvarāḥ ||
siddhavidyādharāścāpi mantratantrasamāśritāḥ |
rākṣasā sattvavanto'pi kaṭapūtanāmātarā ||
kravyādā vividhāścāpi yakṣakūṣmāṇḍapūtanā |
na śakyante dṛṣṭamātraṁ vai dhvajamucchritasaṁsthitam ||
kumāraṁ viśvakarmāṇamanekākārarūpiṇam |
mañjughoṣaṁ mahātmānaṁ daśabhūmyādhipatiṁ patim ||
mahārājā kṣatriyo loke bhūpālo bhūnivāsinaḥ |
śrāddho vimatisandehaḥ vigato dharmavatsalaḥ ||
utpādya saugatīṁ śuddhāṁ karuṇāviṣṭamānasām |
prakramuḥ sandhikāmo vai kriyāmetāmihoditām ||
nirdiṣṭaṁ pravacane hyetā dharmadhātugatairjinaiḥ |
kalpaṁ prayogaṁ mantrāṇāṁ tantrayuktimabhūtale ||
asaṅkhyairjinavaraiḥ pūrvaṁ dharmadhātusamāśṛtaiḥ |
kathitaṁ dharmakośaṁ tu mānuṣā tu bhūtale ||
devāsure purā yuddhe vartamāne bhayāvahe |
tadā puro hyāsīt hatasainyo'tha vidviṣaiḥ ||
ekākinastadā sattvā virathaścaiva mahītale |
muniśreṣṭhe tadā pṛcchet kāśyapaṁ taṁ jinottamam ||
kiṁ karttavyamiti vākyamājahāra śacīpatiḥ |
nirjito'surairghorairahamatra samāśṛtaḥ ||
evamuktaḥ maghavāṁ śatakraturdivaukasaḥ |
praṇamya śirasā mūrdhni pādayormunivare tadā ||
niṣasedu purā hyāsīt kauśiko'tha sahasradṛk |
evamukto muniśreṣṭhaḥ kāśyapo brāhmaṇa abhūt ||
ājahāra tadā vāṇiṁ kalaviṅkarutasvanām |
pūrvaṁ jinavarairgītaṁ kumāro viśvasambhavaḥ ||
mañjuśrī mahātmāsau durlabho lakṣamūrjitaḥ |
bhūtakoṭisamākhyāto gambhīrārthadeśikaḥ ||
niḥprapañcaṁ nirākāraṁ niḥsvabhāvamanālayam |
dharmādideśa sattvebhyastat smariṣva sureśvaraḥ ||
tataste nu smarto se smṛta tattvagato tataḥ |
āgatastatkṣaṇāt tatra kumāro viśvarūpiṇaḥ ||
yatra sau bhagavāṁ tasthuḥ maghavāṁścaiva sureśvara |
āgatā bhāṣate mantrāṁ vanditvā jinavaraṁ tadā ||
praṇamya jinavarāṁ sarvāṁ kāśyapaṁ ca mahādyutim |
imā mantrāmabhāṣeta labdhvānujñāṁ mune tadā ||
namaḥ sarvabuddhabodhisattvebhyo'pratihataśāsanebhyaḥ |
om hana hana sarvabhayān sādayotsādaya trāsaya moṭaya chinda bhinda jvala jvala hu hu phaṭ phaṭ svāhā |
samanantarabhāṣiteyaṁ mantrā kumārabhūtena mañjuśriyeṇa bodhisattvena mahāsattvena | iyaṁ mahāpṛthivī ṣaḍvikāraṁ prakampitā saśailasāgaraparyantā | sarvāṁśca buddhāṁ bhagavatāṁ kṣetrānantāparyantā salokadhātudiśaparyantāṁ sarvaiśca buddhairbhagavadbhiradhiṣṭhitāni ca imāni mantrapadāni ||
atha śakro devānāmindraḥ vigatabhayaromakarṣaḥ āścaryādbhutaprāptaḥ utphullanayanaḥ utthāyāsanād bhagavataḥ pādayornipatya triḥ pradakṣiṇīkṛtya ca mañjuśriyaṁ kumārabhūtaṁ sammukhaṁ dṛṣṭvā tāni ca mantrapadāṁ gṛhya manasīkṛtya ca punareva syandanamadhiruhya yena te'surāḥ prādravitaḥ sarve'surā yena pātālaṁ mahāsamudrāśrayādharapuraṁ svakaṁ tenābhimukhāḥ prayayuḥ | hatavidhvastamānasaḥ sainyabhayākulitavihvalaniṣaṇṇavadanadarpaḥ vigataśastrā dṛṣṭā taṁ sureśvaraṁ jvalantamiva pāvakaṁ nirvartya svālayaṁ gatā abhūt ||
atha śakro devānāmindraḥ devāṁ trāyastriṁśānāmantrayate sma | mā bhaiṣṭata mārṣā ! mā bhaiṣṭata | buddhānubhāvena vayamasurāṁ nirjitavanto gacchāmaḥ svapuram | āgacchantu bhavantaḥ krīḍatha ramatha paricārayatha svaṁ svaṁ bhavanavaraṁ gatvā | svālayaṁ cetaste devā hṛṣṭamanasaḥ punareva nivartya svālayaṁ gatā ||
atha śakrasya devānāmindrasyaitadabhavat | ‘yanvahaṁ taṁ kumārarūpiṇaṁ bimbākāraṁ kṛtvā dhvajāgre sthāpayeyaṁ, tato me nāmurabhayaṁ bhavet’ iti ||
atha śakro devānāmindraḥ mahatā maṇiratnadyotigarbhaprabhodyotanaṁ nāma gṛhītvā kumārākārapratibimbaṁ kārayitvā upari prāsādasya mūrdhani sudharmāyāṁ devasabhāyāṁ sudarśanasya mahānagarasya madhye taṁ dhvajocchritasuvinyastaṁ kṛtvā sthāpayāmāsa ||
tataste asurā prahrādavemacitriprabhṛtayaḥ pātālaṁ nordhvagacchati na ca tāṁ devānabhidravante na ca śekuḥ ṛddhivikurvāṇaṁ raṇābhimukhaṁ vā gantum | evamanekāni varṣakoṭinayutaśatasahasrāṇi mānuṣikayā gaṇanayā | na cāsurabhayaṁ syāditi ||
evamidamaparimitaguṇānuśaṁsaṁ saṅkīrtitamāyurārogyavardhanaṁ buddhairbhagavadbhirbodhisattvairmahāsattvai kathitaṁ purā | evamidamaparimitānuśaṁsaguṇavistaramanantāparyantaṁ purāditi | aparimāṇaṁ yā puṇyaprasavanaṁ mahānarakopapattitiryakpretayamalokajanmakutsanatāmupaiti yo imaṁ dharmaparyāyamapavadate vikalpeta vā kramati grastacitto vā va vadeyuḥ na buddhavacaneti vā vadeyuḥ na mantrā na cauṣadhayo bodhisattvānāṁ pi teṣāṁ māhātmyavistaramṛddhivikurvaṇaṁ vā nāpi vikalpavistaramanāryairbhāṣitamiti kṛtvā utsṛjya tyajante avagacchanti na śaknuvanti vā śrotum; tasmāt sthānādapakramante mahān teṣāmapuṇyaṁ bhaviṣyatītyāha ||
ye narā mūḍhacitto vai pratikṣepsyanti varamimam |
dharmaṁ munivarairgītaṁ jinaputraiśca dhīmataiḥ ||
tenakā narakaṁ yānti sotsedhaṁ satiryagam |
kālasūtramatha sañjīvaṁ kṣuradhārāṁ gūthamṛttikām ||
kuṇapaṁ kṣāranadī grāhya jvaradhārā punastataḥ |
asipatravanaṁ ghoramavavaṁhahavaṁ tathā ||
aṭaṭaṁ lokavikhyātaṁ narakaṁ pāpakarmiṇām |
gacchate janā tatra ye narā dharmadūṣakāḥ ||
avīcirnāma tad ghoraṁ prakhyātaṁ lokaviśrutam |
kutsitamayaḥ prākāravikṣiptamāvāsaṁ pāpakarmiṇām ||
pacyante te janāstasmin yo dharmaṁ lopayedimam |
avīciparyantasarvāṁ tāṁ sotsavāṁ samūlajām ||
anantāṁ narakabhūmyantāṁ gate'sau vimatiḥ sadā |
pratikṣeptā dharmasarvasvaṁ idaṁ sūtraṁ savistaram ||
loke kutsatāṁ yānti + + + + + + |
avīcyantāṁ narakān yānti vivaśairvaśagatastadā ||
yo hi saṁsūtrakalpākhyaṁ mantratantrabhūṣitam |
siddhicitragatālambya bhūtakoṭimanāvṛtam ||
śarīraṁ dharmadhātvarthamanālambanabhāvanam |
vistaraṁ paṭalotkṛṣṭaṁ sakalpaṁ kalpavistaram ||
mañjughoṣasuvinyastaṁ sampacchrīmatipūjitam |
mūlakalpamanalpaṁ vai kathitaṁ bahuvistaram ||
śāśvatocchedamadhyāntamubhayārthāntavarjitam |
saṅkramaṁ kramanirdiṣṭaṁ mantramūrtisamucchritam ||
anilaṁ nilamākāśaṁ śūnyatvasubhāvitam |
pratikṣeptā sadā gacchedadho adhagatāṁ tadā ||
visaṅkhyeyārjitaṁ puṇyaṁ kalpairbahuvidhaistadā |
samudānīya tathā bodhiṁ mayāgravare jine ||
bhāṣitaḥ mantratantrārthaṁ gatideśaniratyayam |
mūlakalpaṁ pavitraṁ vai maṅgalyamaghanāśanam ||
paṭalaṁ savisaraṁ proktaṁ nīlasūtrāntaśobhanam |
nṛpatīnāṁ guṇamāhātmyaṁ kāladeśaprayogitam ||
saddharmaṁ jinaputrāṇāṁ bhūtale'tha tṛjanminām |
kathitaṁ lokamukhyānāṁ munisaptamataṁ jine ||
bhāṣitaḥ kalpavistāraḥ śrīsampatsamabhivardhanaḥ |
samūlo visarapaṭalākhyo mantratantrasamarcito ||
yo hīhimaṁ sūtravaraṁ mukhyaṁ dharmakośaṁ jinorjitam |
pratikṣeptāro bhuvi martyāṁ vā avīcau narakāntakau ||
mahākalpānanekāṁ vai copavarṇitām |
yadā kāle tu martyāḥ kadācit karhacid bhavet ||
daridro vyādhito mūrkho jāyate mlecchajanminaḥ |
loke kutsatāṁ yāti kuṣṭhavyādhī bhavet ||
durgandho'tha bībhatsa vyaṅgo andha eva saḥ |
bhīmarūpī sadārūpī sadārūkṣaḥ preta va dṛśyate bhuvi ||
kuśalo dīnacittaśca kunakhaḥ kutsitastathā |
kṛmibhirbhakṣyamāṇastu dadrukaṇḍūsamākulaḥ ||
avāsī paramavībhatsaḥ asambhāṣī copapadyate |
kramati grastacittastu kumatiryāti punaḥ punaḥ ||
pratikṣeptā ca dharmakośastu jinānāṁ dhātupūjitam |
bahuduḥkhasamāyāsāṁ bahumitramanāthavām ||
jāyate bahudhā martyaḥ śokaduḥkhasamākulaḥ |
yatra tatra gatiryāti kumatistatra jāyate ||
pratikṣeptādidaṁ sūtraṁ tatra tatropapadyate || iti |
atha mañjuśrīḥ kumārabhūto bodhisattvo mahāsattva utthāyāsanādekāṁśamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya kṛtāñjalipuṭaḥ utphullanayanaḥ animiṣanayanaḥ sarvāṁstāṁ śuddhāvāsabhavanastān devaputrānanekāṁśca bhūtasaṅghāṁ sannipatritāṁ dharmaśravaṇāya viditvaivaṁ śākyamuniṁ bhagavantametamāhuḥ -
“āścaryaṁ bhagavaṁ ! yāvat paramaṁ subhāṣito'yaṁ dharmaparyāyaḥ | tad bhagavaṁ ! bhaviṣyatyanāgate'dhvani sattvā viṣamalobhābhībhūtāḥ sattvāḥ pañcakaṣāyodriktamanaso'śrāddhāḥ kuhakāḥ khaṭukāḥ kuśīlāḥ te mantrāṇāṁ gatimāhātmyapūjita kāladeśaniyamaṁ mantracaryāhomajapaniyamakalpaviśarāṁ na śraddhāsyanti | abuddhavacanamiti kṛtvā pratikṣeptyante | kliṣṭamanaso bhūtvā kālaṁ kariṣyanti | te duḥkhāṁ tīvrāṁ kharāṁ kaṭukāṁ vedanāṁ vedayiṣyanti | mahānarakopapannāśca te bhaviṣyanti | teṣāṁ bhagavaṁ ! duḥkhitānāṁ sattvānāṁ kathaṁ pratipattavyam ! mahākāruṇikāśca buddhā bhagavantaḥ ||”
atha bhagavāṁ śākyamunirmañjuśriyaṁ kumārabhūtaṁ mūrdhni parāmṛśyāmantrayate sma - “sādhu sādhu khalu punastvaṁ mañjuśrīḥ ! yastvaṁ sarvasattvānāmarthe hitāya pratipannaḥ | sādhu punastvaṁ mañjuśrīḥ ! yastvaṁ tathāgatametamarthaṁ praśnasi | tena hi tvaṁ mañjuśrīḥ ! śṛṇu | sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye'haṁ te sarvasattvānāmarthāya hitāya sukhāya lokānukampāyai devamanuṣyāṇāṁ ca sarvamantracaryānupraviṣṭabodhimārganiyuñjānadharmadhātuparamūrtyopāśrayalilipsūnāṁ maraṇakālasamaye ca smarttavyo'yaṁ vidyārājā paramarahasyaṁ kumāra ! tvadīyamūlakalpapaṭalavisara katamaṁ ca tat ||
“namaḥ sarvatathāgate'bhyo'rhadbhyaḥ samyak sambuddhebhyaḥ | om kumārarūpiṇi viśvasambhava āgacchāgaccha | lahu lahu bhrūṁ bhrūṁ hū hū jinajit mañjuśrīya suśriya tāraya māṁ sarvaduḥkhebhyaḥ phaṭ phaṭ śamaya śamaya | mṛtodbhavodbhava pāpaṁ me nāśaya svāhā |”
eṣa mañjuśrīḥ tvadīyaṁ paramahṛdaya sarvaśāntikaraṁ sarvapāpakṣayaṁ sarvaduḥkhapramocanamāyurārogyaiśvaryaparamasaubhāgyavākyasañjananaṁ sarvavidyārājasattejanaṁ ca samanantarabhāṣite śākyamuninā buddhena bhagavatā | iyaṁ mahāpṛthivī saśailasāgarasattvabhājanasannicayaparyantā ṣaḍvikāraṁ prakampati bhābhūt | sarvāśca gatayaḥ pretatiryagyamalokasarvasattvaduḥkhāni pratiprasrabdhāni | ayaṁ ca vidyārājā mañjuśrīrmanasi kartavyā | na ca tasmin samaye saddharmapratikṣepeṇa cittaṁ bhaveyuḥ | na ca mārā pāpīyāṁsaḥ avatāraṁ lapsante | sarvavighnavināyakāścāpakramante | evaṁ ca cittamutpādayitavyam | kiṁ mayā śakyaṁ buddhānāṁ bhagavatāṁ acintyabuddhā bodhidharmā cintayituṁ vā pratikṣeptuṁ vā buddhā bhagavanto jñāsyantīti ||
āryamañjuśrīmūlakalpād bodhisattvapiṭakāvaṁtaṁsakāt mahāyānavaipulyasūtrāt pañcāśatimaḥ anuśaṁsāvigarhaṇaprabhāvapaṭalavisaraḥ parisamāpta iti |
atha catvāriṁśaḥ paṭalavisaraḥ |
athakhalu bhagavāṁ śākyamuniḥ śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīye mahākalparāje paṭalavisare dhyānaje'nāśrave paramaśivaśāntībhūte atyantabhūtakoṭidharmadhātupraviṣṭe sarvatathāgatadharmanetrīmanugate paramanirvāṇamārgāṁ sānupraviṣṭe āryapathakṣemaśāntībhūte mahādharmanairātmyaśūnyatāsvabhāvamanupraviṣṭe sarvalaukikalokottaratattvāvatāradhyānānugatamanupraviṣṭe sarvamantracaryāsādhanavidhisamāsakrīḍānāṭakabālacaryāvisphūryānānugatasantoṣaṇasattvacaryānugataiḥ | katamaṁ ca tat ||
śṛṇu tvaṁ mañjurava ! thrīmāṁ sarvasattvānuvartanam |
dhyānaṁ sarvajñato jñeyaṁ sarvamantrārthasādhanam ||
pūraṇaṁ sarvamantrāṇāṁ śodhanaṁ pāpakarmiṇām |
yaṁ dhyātvā ca janāḥ sarve siddhiṁ prāpsyantyanāṁvilām ||
sarvākāravaropetāṁ dhyānasaukhyamacintitām |
bodhitvaṁ trividhaṁ prāpya uttamādhamamadhyamāḥ ||
atulāṁ mantrasiddhiṁ ca astuvanti janā bhavet |
sarvārthasādhanaṁ loke yaśaḥkīrttisukhodayam ||
dīrghāyuṣkatāṁ loke'smiṁ devānāṁ ca mahadgatim |
sarvāśāvāptitāṁ kṣipraṁ prāpnuvanti na saṁśayaḥ ||
dviprapañcānuttarāṁ bodhiṁ lapsyate dhyānacintakāḥ |
sarvasattvāhitahyagraṁ sarvamantreṣu kīrtyate ||
smaraṇādeva mantreṣu sarvatantreṣu ca punaḥ |
siddhayaḥ siddhihetūnāṁ kṣipramāśānibandhanam ||
āśāsyaṁ bhuvi tāṁ martyā punargacchanti devatā |
ājahāra puraṁ divyaṁ devatāmandireṣviha ||
tiṣṭhante mantrarāṭ sarve tanmukhāpidhyāyine |
āgatya ca punaḥ sarvaṁ devatāmantrarūpiṇām ||
kathayanti yathātathyaṁ śubhāśubhaphalodbhavam |
vācāṁ prabuddhaḥ svapne pratyakṣaṁ vātha jāpine ||
śubhodayaṁ phalaṁ karma pratyakṣaṁ vāpi devatām |
paśyante svapnagatāḥ sarve mantriṇā vāpi tadantare ||
itarāṁ cāpi na paśyante jāpino mantralaukikā |
dhyānena pāpaṁ kṣīyeta jape cāpi supuṣkale ||
sidhyante mantrarāṭ sarve acirāt tasya mantriṇaḥ |
prabhāvā dhyānayogasya acintyādbhutaceṣṭitā ||
evamuktastu dhīreṇa śākyasiṁhena tāpinā |
bhūnmañjuravastūṣṇīṁ śuddhāvāsapure tadā ||
sarve devagaṇā mukhyā tridhā dhātusamāśritā |
amucad vākyavaraṁ śuddhaṁ sarvamantreśvaraṁ gurum ||
sādhu sādhu mahāvīra ! sādhu dharmeśvaro vibhoḥ |
yastvaṁ hi sarvasattvānāṁ hitārthaṁ mantrajāpinām ||
dhyānāṁ ca tattvanirdiṣṭaṁ pūrvanirdiṣṭatāmiti |
idānīṁ tu mahāvīra + + + + + + + + + + + + ||
evamuktāḥ surāḥ sa + agrā hyagratame hitāḥ |
tūṣṇīmbhūtāstatastasmin śuddhāvāsapure pure ||
ityuvāca mahādhīro munistejo + + + + + |
śubhayā vācāyā divyāṁ lokatattvārthadarśanam ||
kathayāmāsa sambuddhaḥ madhurākṣaraghoṣajam |
śṛṇotha bhūtagaṇāḥ sarve sthitā trividhālayā ||
dhyānaṁ ca bhavanirdeśaṁ kathyantaḥ samāhitāḥ |
anekārthamanānātvaṁ nairātmyaṁ tattvadarśanam ||
sarvamantrārtharidhiṁsārthaṁ vividhārthaṁ tu laukike |
sarvadharmeśvarā loke yenāyānti sucintitā ||
kṣipraṁ ca jāpināṁ sarve āśu mantrārthasiddhaye |
ādau dhyāyīta mahāvīraṁ ratnaketuṁ tathāgatam ||
ratnaśailaniṣaṇṇaṁ tu guhāyāṁ ratnajodyate |
padmarāgamayaṁ divyaṁ mahāpadmaṁ mahonnatam ||
bhagavāṁ tatra niṣaṇṇasthaṁ paryaṅke dharmadeśitam |
dhyāyantaṁ mahāvīraṁ padmasambhavameva tu ||
padmottaraṁ ca sambuddhaṁ padmābhaṁ caiva buddhimām |
dhyāyīta munivarāṁ pañca ratnābhaṁ ca tathāgatam ||
samataḥ supratiṣṭhitā jñeyā guheṣveva pañcasu |
sarvāṁ śailamayāṁ sādri padmarāgamayaṁ kvacit ||
bhinnendranīlamābhāsaṁ kvacit sphaṭikasannibham |
ucchrayaṁ marakatābhāsaṁ pramāṇaṁ cāpi śatāṣṭakam ||
yojanānāṁ sahasraṁ tu lakṣaṣoḍaśavistaram |
upariṣṭāttu sambuddhā aparyantā narottamā ||
ityūrdhvamadhaḥ sarvadigvidiśaścāpi sarvato |
prāptaṁ munivaraiḥ sarvaṁ sambuddhairdvipadottamaiḥ ||
candrābhāsaṁ ca nirbhāsaiḥ śvetapuṇḍarikāsanaiḥ |
haṁsagokṣīranirbhāsaiḥ śaṅkhakundenduhimaprabhaiḥ ||
sambuddhaiḥ sarvamidaṁ vyāptaṁ ityūrdhvamadhassaptatiryakam |
sadvyomni puṣpavarṣādyaiḥ suramukhyaiḥ samantataḥ ||
adṛśyakāyasārūpyaiḥ upariṣṭāt khasamāgataiḥ |
adhaścātmānaṁ sadā cintet paryaṅkenopaviṣṭakam ||
padmapatre sthitaṁ mukhyaṁ śarīraṁ cāpi nirmalam |
abhiṣiñcantaṁ sadāpaśyantaṁ toyadhārābhiḥ sarvataḥ ||
asaṅkhyeyairmunimunimukhyaiḥ sambuddhaiḥ dvipadottamaiḥ |
prasṛtairdakṣiṇāgrakaraiḥ samantādaṅgulibhiḥ sadā ||
śuklatoyā bahubhiḥ bahudhārābhirūrdhvataḥ |
samantāt sarvataścaiva mūrtti cātmāna eva tu ||
aṣṭāṅgasaliladhārābhiḥ sugandhairlayaśītalaiḥ |
acchairanāvilaiścaiva sarvavyādhiharaistathā ||
jarāmṛtyuvināśinyaiḥ bhinnasphaṭikasannibhaiḥ |
tādṛśaistoyadhārābhiḥ ātmānaṁ cāpi cintayet ||
abhiṣiñcyātmato cintyā taiścāpyāyitamānasaḥ |
samantād vāridhārābhistato dhyāyī sukhī bhavet ||
santuṣṭamānaso dhīmāṁ paśyed jñānaṁ tadāsanam |
citte samādhitāṁ lipsye pañcābhijñāsu cintyadhīḥ ||
evaṁ yuktaḥ sadā yogī paśyed dharmāṁ tadā svayam |
divyaṁ śrotraṁ tathā jñānaṁ pūrvajātimanusmaram ||
ṛddhivikrīḍitaṁ jyotirdivyaṁ cakṣuranāvṛtam |
paracittagattiṁ cintāṁ sarvasattvāśrayaṁ tam ||
sarvaṁ jñāsyati yogīśo tadā yukteḥ samāhitaḥ |
anivarttyaḥ sadā bodho anuttarāyāṁ na saṁśayaḥ ||
buddhabhūmigatāṁ dharmāṁ prathamāyāmavikalpataḥ |
prāpsyate'sau sadā jāpī anivartyo'mṛte pade ||
anābhogenaiva samyaṅmantrāḥ sidhyanti sarvataḥ |
ye ca lokottarāḥ sarve abhimukhyaiḥ prabhāṣitāḥ ||
bodhisattvaistu sarvatra abjā vajrodbhavāśca ye |
laukikā ye ca mantrā vai brahmarudrendrabhāṣitā ||
yakṣamukhyagaṇaiḥ sarvaiḥ |
mātṛbhūtagrahagaṇaiḥ yakṣarākṣasakinnaraiḥ ||
devairnāgagaruḍaiśca siddhavidyādharaistadā |
kūśmāṇḍairvyantaraiścāpi kaśmalaiḥ piśitāśanaiḥ ||
paraprāṇaharaiścāpi rākṣasaiḥ pretaduḥsvapaiḥ |
piśācaiḥ bhṛtayakṣaiśca anekākārajātijaiḥ ||
ye mantrā bhāṣitā loke + + + + + |
te tasya yogino yānti īṣad bodhāya bodhitā ||
kṣipraṁ siddhitāṁ yānti mantrā sarvārthasādhakāḥ |
vacanaṁ tasya vai mantraḥ kṣipraṁ tattvārthadarśine ||
ṛṣayo ye ca vai devāḥ mānuṣodbhavāḥ |
prasahya vṛttā mukhyāśca strīpuṁsāścāpuṁsakāḥ ||
sarve maharddhikāścāpi uttamādhamamadhyamāḥ |
sarve laukikā cāpi ye mantrā lokapūjitā ||
taiścāpyatha manaiśca mantraiścāpi mantrajāḥ |
bhāṣitā munimukhyaiśca sarve siddhyanti yogine ||
tantramantragatāścāpi oṣadhyo maṇibhūṣaṇāḥ |
sarve mantravarā tasya uttamādhamamadhyamāḥ ||
sarvāśāvāptaye vāpi akṣare kṣarate yadā |
siddhyate tasya baiṁ yuktasya mantriṇe evaṁ yuktasya mantriṇe ||
evamuktasya mantrasya dhīmantasya viśeṣataḥ |
prathamaṁ cihnaliṅgastu mantrāṇāṁ siddhihetavaḥ ||
śarīraṁ jāyate śreṣṭhaṁ padmābhāsaṁ sukhodayam |
gātrasya śaityatā cāpi candanendīvaragandhitā ||
karpūrāgarusaugandhyaṁ padmakiñjalkavarṇataḥ |
vaktrād romakūpebhyaḥ gandho vānti sacāmpakam ||
jātīyūthikapunnāgaṁ nāgakesaravakulam |
dhānuṣkārī sasaugandhī jātimallikakolajam ||
vividhāṁ dhūpamukhyā vā vividhā puṣpajātayaḥ |
vividhā gandhamukhyāśca vividhā dravyajātayaḥ ||
vividhā sarvagatā gandhāḥ śubhakarmasamocitāḥ |
teṣāṁ gandhavaraṁ hṛdyaṁ abhibhūyobhipravartate ||
divyaṁ māndāravaṁ gandhaṁ sakiñjalkaṁ sakokaṇam |
sakastūryakaṁ loke abhibhūyaṁ tāṁ pravāyate ||
tataścihnamimāṁ jñātvā gātre vai cāpi śaityatām |
cittaikāgratāṁ caivaṁ mukhaṁ caiva vivekajam ||
prathamaṁ dhyānajaṁ caivaṁ cittaṁ jñātvā tu tīritam |
sukhaduḥkhamupekṣāya nirvṛte cāpi virāgatām ||
upekṣaṁ smṛtipariśuddhiṁ dvitīye prerayate jāpī |
tṛtīyaṁ cittato dhyānaṁ caturthaṁ aśrayato vratī ||
yathā munivaroddiṣṭaṁ dhyānaṁ sarvato śubham |
tathā mantragato jāpī dhyāyedekāgramanomayam ||
ye nirdiṣṭādyābuddhaistu vartamānamanāgataiḥ |
sambuddhaiḥ śrāvakaiścāpi sūtrāntāścāpi kīrtitāḥ ||
teṣu yogeṣu mantrajñāḥ anupūrvyā dhyānamācaret |
nirvarttyaṁ śrāvakī bodhi pratyekajinamudbhavām ||
mahākaruṇānubhāvīta mahāmaitrīṁ cāpi yatnataḥ |
yad yad gotrāgataṁ cittaṁ tathā cittaṁ tu bhāvayet ||
parahitacittānmaitrī paraduḥkhakṛpālutā karuṇā |
paratuṣṭimuditā paradoṣamupekṣaṇamupekṣā ||
ityuvāca mahābhāgā sambuddhā dvipadottamā |
anityaduḥkhamanātmāśūnya tattvaṁ śivaṁ padam ||
kṣemaṁ śivaṁ paraṁ sthānaṁ nirdiṣṭaṁ lokanāyakaiḥ |
kṣaṇikaḥ sarvasaṁskārāḥ trividhāstattveṣvaceṣṭitā ||
ta evāsaṁskṛtā dharmāstrividhā bodhisaṁsthitā |
ta eva śivatamā loke kathitā bodhiparāyaṇaiḥ ||
pudgalābhāvanairātmyaṁ tīkṣṇapatanavarṇitam |
taṁ nāsti śive mārge kṣeme buddhopadeśite ||
atyantaniṣṭhe dharme'smiṁ bhūtakoṭisamāśrite |
dharmadhātusamānaṁ te astināstivivarjite ||
śubhe dharmodaye bodho triprakārasamodite |
atyantaniṣṭhe mokṣe ca bahudhā bhedamāśrite ||
suprayukte sunirdiṣṭe sarvabuddhaiḥ sudeśite |
mārge sthite'tha mantrajñaḥ sarvapāpahare śive ||
ye dharmā munivaraiḥ sarvaiḥ pratītyotpannā śubhāśubhāḥ |
sarve te jātibhiryoge dhyātavyā munihetubhiḥ ||
śrāvakānāṁ tu yā śikṣā adhiśīlānupravarttate |
adhicittaṁ ca yad jñānaṁ śrāvaṇyaphalahetukam ||
anāsvaraṁ sasvaraṁ jñeyaṁ jāpibhiḥ sarvadā svayam |
jñātavyaṁ khaḍgiṇā śikṣā pratyekārhasambhavām ||
sarvasattvākhyasattvaivaṁ susvaraṁ tridivoditam |
yathājinaiśca nirdiṣṭaṁ mārgatattvānugāminam ||
sāśravānāśravaṁ dhyānaṁ saṁvaraṁ ca śubhodayam |
yathāvṛtti yathāliṅgaṁ tathā śikṣāsu vyavasthitam ||
taddharmāsevato jāpī mantrasiddhi samaśnute |
dhyeyaṁ ca dhyānajaṁ puṇyaṁ puṇyaṁ brahmaśubhodayam ||
tasya siddhi sadā jñeyā dhyānaiḥ puṇyaiśca bṛṁhitaiḥ ||
upohya sarvato mantrī japahomarato vratī ||
dhyātavyaḥ sarvato mukhyaḥ jinaputro maharddhikaḥ |
mañjughoṣo mahāvīraḥ kuṅkumākārasamattviṣaḥ ||
īṣismitamukho devo savyāmābhogamaṇḍalaḥ |
prasannamūrttiḥ padmasthaḥ samantaraśmyāvabhāsitaḥ ||
pūrvanirdiṣṭaje sthāne svamūrttyābhiṣekasevite |
upariṣṭāt toyatārāṇāṁ madhye jinavarālaye ||
tatrasthaṁ tu sukhāsīnaṁ dhyāyītaṁ mañjuravaṁ śubham |
sarvabuddhordhvakaṁ dṛṣṭiṁ sanamaskāraṁ śubhaṁ prabhum ||
vāme karavinyastaṁ nīlotpalaṁ śubham |
dakṣiṇena kare hyukta śucisthāne sadāśubhe ||
sanamaskāraṁ sadā buddhaṁ īṣacchīlāsabāliśam |
taṁ dhyātvā muniputre vai sadā mantrī punaḥ punaḥ ||
tatrastho dhyānajo dhīmāṁ āturāyāṁ tu paśyati |
sarve te vyādhinirmuktā dṛṣṭamātreṇa mantriṇā ||
adhaśca paśyatpātālaṁ sarve bhūmigatā dhanā |
vaśitā sarvamantrajñaḥ nityoccāṭanamantriṇām ||
yadūrdhvaṁ samapaśyet siddhāṁ vyomnānugāminām |
sarvaṁ vaśayitā loke siddhadravyāṇi sarvataḥ ||
athottarāṁ diśāṁ paśyed yakṣādhyakṣāṁśca sarvadā |
kūṣmāṇḍā vittadāścaiva vitteśaśca maharddhikā ||
īśāno bhūtapatiścaiva + + + + + + + + |
auṣadhyo hamejāḥ sarve rudraścaiva sahomayā ||
kinnarā marugandharvā ṛṣayo garuḍastathā |
sarvasattvāśrayā ye ca tathottarā vidiśe ||
vidikṣu caiva sarvatra tathā sthāvarajaṅgamāḥ |
sarve syurvaśamāyānti dṛṣṭamātreṇa jāpine ||
evaṁ paścimato jñeyaṁ varuṇa maharddhikaḥ |
mahānāgaiḥ sadā sarvaṁ dṛṣṭvā yānti sammūrcchitā ||
evaṁ vaivasvatāṁ lokāṁ yamaścaiva maharddhikaḥ |
sarve ye rākṣasā duṣṭā ghorarūpā maharddhikā ||
sasutā bhṛtyavargaiśca paraprāṇaharāḥ khagāḥ |
piśitāścanarūpāśca bhīmarūpānugāḥ sadā ||
vyantarā kaśmalāścaiva pretāpretamaharddhikā |
piśācā bhūtakravyādā vyālaścaiva maharddhikāḥ ||
anekākārarūpāstu anekākārayonijāḥ |
rūpā manojavāścaiva sattvā hiṇḍanti medinīm ||
dāruṇā rudhiragandhena samantād yojanaṁ śatam |
sahasraṁ punarāyānti saptasapte'nuge sadā |
mānuṣāṇāṁ viheṭhantāṁ paryaṭanti mahītale ||
āhārārtthinaḥ kecit kecit krīḍānugāminaḥ ||
sarve syurvaśamāyānti dṛṣṭamātreṇa jāpine |
evaṁ pūrvayāṁ tathā dikṣi pūrvādhyakṣādiśānugaḥ ||
savituḥ sarvanakṣatrā sajyotigrahacandramā |
mahotpādopagrahāṁ sattve virājāścaiva diśāṁ patiḥ ||
sasuto saparivāro vai śastrī vā cāpi sarvataḥ |
sarve te vaśamāyānti dhyānenāvarjite jitā ||
vidikṣuścaiva sarvatra sarvaṁ sarvāsu dikṣuṣu |
suraśreṣṭhā suraścaiva strīpuṁsādaye bhuvi ||
sarvasattvā tathā loke mānuṣā amānuṣodbhavā |
sarve te vaśamāyānti ye sattvā triṣu sthāvarā ||
ye tu dhātujā mukhyā tathā madhyamakanyasāḥ |
sarve te vaśamāyānti adṛśyo dṛśyāśca dhyāyine ||
trividhaṁ dhyānajaṁ karma jyeṣṭhamadhyamakanyasam |
jyeṣṭhe uttamāṁ bodhiṁ prāpya dhyāyī nivarttate ||
anuttaraṁ ca padaṁ śāntaṁ pratyekaṁ mārgakhaḍgiṇām |
kanyasā śrāvakī bodhiḥ prāpyate paraniśritā ||
pratītyotpattikadharmāṇāṁ hetusambhūtalakṣaṇam |
teṣāṁ nirodhadharmāṇāṁ evaṁ vādī narottamaḥ ||
sākṣātkriyena marhattvaṁ caturo paṭalasambhavām |
hetvābhāsavida jñānaṁ śūnyatā duḥkhasambhavam |
nairātmyadharmato niṣṭhaṁ atyantaṁ bhūtakoṭijam |
nirodhamārgavad jñeyanarhatvaṁ cāpi kanyasam ||
ālayoddhātano varttmāparchedo vadanātmatām |
pipāsā pratipacchoṣāvartmopachedo'tha dehinām ||
kāmanadyāṁ sahatṛṣṇāṁ śokaśalyo'tha dehinām |
rudhyante sarvato dhyāne mārge'smiṁ dhyānaje hite ||
triprakāraṁ tathā karma anekākāracihnitam |
tridhā caiva samukhyāṇāṁ trividhā bodhikīrtitā ||
kanyasaṁ śrāvake bodhiḥ pratyekārhakhaḍgiṇām |
madhyame ca sadā loke nirdiṣṭā jinavaraiḥ purā ||
uttamaṁ tu sadā bodhiṁ samyak sambuddhatāṁ gatim |
evamādyā prayogena tridhā karmakriyākramam ||
śatadhā bhidyate tatra sahasro'tha masaṅkhyakam |
vrīhyaṅkuravad jñeyaṁ punaḥ kṣetrāṅkuravat sadā ||
tato'ṅkurāṅkuravannityaṁ santatyā samprakīrtitām |
vījoṣadhavat karma śukladharmasamanvitaḥ ||
sattvavijñānasantatyā punastoyatarad bhavat |
pravartate dhyānajā dharmā punadhyīyīta buddhimām ||
yathā dhyānagatā yogī śuddhiṁ paśyet sarvataḥ |
tridhidhaṁ triprakāraṁ tu anekākārasambhavām ||
siddhiṁ mantrayuktiṁ ca samādhiṁ caiva kīrtitam |
dhāraṇyā bodhisattvānāṁ trividhaiva samoditā ||
anekākāravaropetā mantrāścaiva supūjitā |
laukikā lokamukhyāśca tathā lokottarā sadā ||
saugatīvartmamāsthāya dhyānaṁ dhyānaparamparā |
sidhyante sarvamantrā vai sarvasattvārtthadarśanām ||
prāpnuvastaṁ janāḥ sarve dhyāyatāṁ sarvato hitām |
yaśaḥ kīrtiyathāyuṣyaṁ sarvavyādhipraṇāśanam ||
mārgatattvārthadaṁ jñānaṁ jīvitaṁ cāpi supuṣkalam |
prāpnuvadhvaṁ narāḥ śreṣṭhāḥ nityaṁ dhyāne samāhitāḥ ||
eṣa yogaḥ samāsena nirdiṣṭo munivaraiḥ purā |
adhunā ca mayoktedaṁ vidhiyogaṁ samāhitam ||
mayāpyanuttarāṁ bodhiṁ samprāpte me'mṛte padam |
ebhireva samāyogaiḥ mantraiścāpi supūjitāḥ ||
dhyānakarmagataiḥ divyaiḥ śubhaiścāpi samādhibhiḥ |
prāpyamanuttaraṁ jñānaṁ buddhatvaṁ bhagavānāha ||
aparaṁ tu pravakṣyāmi tanme nigadataḥ śṛṇu |
krīḍārthaṁ sarvamantrāṇāṁ krīḍāśatakarmajam ||
dhyānajenaiva prayogeṇa śṛṇu mañjuravo janāḥ |
sadā hitāhitaṁ jñeyaṁ mantriṇāṁ ca vikurvaṇam ||
dhyānajenaiva yogena kuryād bāliśabuddhinām |
ādau tāvad sadā dhyāyenmahānāgocchrayaṁ jale ||
mahodadhiḥ samantād vai śailarājavibhūṣitam |
ratnaśṛṅgaṁ mahoccaṁ vai caturantamayaṁ śubham ||
tatrāsīnaṁ mahātmānaṁ buddhaṁ trailokyaviśrutam |
sunetraṁ dharmabhūyiṣṭhaṁ amitābhaṁ ca jinottamam ||
jinaputraṁ sadā śvetaṁ lokeśaṁ ca yaśasvinam |
padmaketuṁ mahāsattvaṁ mahākaruṇajodbhavam ||
sunetre munivare sthāne kumāraṁ bālarūpiṇam |
sadā mañjuravaṁ vindyād vicitro bhūtilakṣaṇam ||
indīvarakaraṁ vāme dakṣiṇe sugatānabham |
jale yo'tra mahānāgo ananto nāma nāmataḥ ||
sarvaśvetastathā nityaṁ saptaśīrṣajaiḥ sphaṭaiḥ |
taṁ dhyātvā cintayejjāpī vicitrālaṅkārabhūṣitam ||
sugatāt sampratīcchantaṁ tanmukhaṁ cāpi cintayet |
evaṁ nandopanandau ca nāgarājau maharddhikau ||
tatpramāṇocchritau vṛddhyā dviguṇaṁ cāpi sarvataḥ |
anantakarkoṭakastulyaiḥ padmaścāpi maharddhikaḥ ||
kulikaḥ śaṅkhapālaśca kapilaścāpi varṇataḥ |
mahāpadmo'tha nāgendraḥ padmābhaśca late sadā ||
vāsukistakṣakaścaiva īṣitkiñjalkavarṇataḥ |
padmābhau sarvato jñeyau vicitrākārabhūṣaṇau ||
śaṅkhaścaiva mahānāgo śuklābho varṇataḥ śubhau |
śaṅkhapālo maṇirnāgaḥ śvetābho īṣi varṇataḥ |
sāgaraśca mahānāgaḥ mucilindaścaiva viśrutaḥ ||
kṛṣṇanāgo'tha sarvatra kṛṣṇavarṇāḥ prakīrtitāḥ |
sarve tulyapramāṇāstu nandopanando'tha surcchritau ||
elapatro'tha nāgendro bhogavāṁ lokaviśrutaḥ |
sāgaro hyuragādhyakṣaḥ acintyādbhutaceṣṭitaḥ ||
karoti vividhāṁ karmāṁ śuklāṁścaiva nibodhatām |
mṛtakaṁ viṣasuptāṁ vā sāgare naiva kārayet ||
vastrenāvṛta kṛtvā vai dhyānayogena dhīmatā |
ākṛtya sāgare sthāne śīghramuttiṣṭhate mṛtaḥ ||
viṣasuptasya sadā nāgo pādenākramya cālayet |
taṁ nyaset sāgare sthāne nirviṣo bhavati tatkṣaṇāt |
evaṁ jvarapiśācāṁśca kravyādāṁ vyantarāṁ śubhām ||
rakṣasāṁ pretakūṣmāṇḍāṁ piśācoragamātarām |
grahaścaiva sadā loke paraprāṇaharāṁ narām ||
+ + + + + + +vicitrā śramamāśritā |
mānuṣiṁ tanumāśritya tiṣṭhante bhuvi mānuṣām ||
gṛhṇante bālināṁ sattvāṁ teṣāṁ dhyānenānena cintayet |
sāgarasya tu nāgendrā cintyādagratotthitam ||
dhyāyīta mātaraṁ sattvaṁ kṣipraṁ muñcati bālisam |
evaṁ daṣṭamadaṣṭānāṁ kīṭalūtotthitāṁ nṛṇām ||
dadrukiṭimakuṣṭhānāṁ pāmākaṇḍūvicarcikām |
anyāṁ cotthitāṁ caiva nityaṁ bhagandararohitām ||
plīhamedodarāṁ caiva tathā padmaṁ supadmakam |
yakṣāṇāṁ sapadmakaṁ caiva tathā padmottaraṁ kṛśam ||
jvararogagatāṁ sarvāṁ bādhyantāṁ nṛjabālisām |
sarvāṁ sāgare sthāne sanyaset pannagottame ||
vividhāyāsaduḥkhānāṁ sarvavyādhigadarttinām |
sanyaset sāgare sthāne dhyānacintyāhitena vai ||
kṣipraṁ mocayate nāgaḥ sugatājñāṁ pratīcchakaḥ |
evañcamuragaiḥ sarvaiḥ sarvakarmakaraiḥ śivaiḥ ||
uragādhyakṣaistadā sarvaṁ vyāptamambhodatiryagam |
samantāt sarvato śreṣṭhā uragādhyakṣā maharddhikāḥ ||
samayajñā mañjughoṣasya ājñe dīkṣaṇatatparāḥ |
daivayakṣāśritā nityaṁ mānuṣāṇāṁ śubhodayāḥ ||
vyatimiśraistu karmajñairvyatimiśraphalodayā |
kāle varṣadharā nityaṁ dhārmikāṁ vṛttimāśritām ||
samantāt toyadhārābhiḥ + + + + + + + |
sasyauṣadhye tathā brīhyāṁ niṣpanne phalati haitukam ||
megharūpeṇa māśliṣṭā paryaṭanti mahītale |
maharddhikā maheśākhyā kalpasthā mahodayā ||
teṣāṁ bhogavatī nāma purī ambhodamāśritā |
yadā dharmaparā marttyā jambūdvīpeṣu sarvataḥ ||
tato tiṣṭhante mahānāgāḥ parivārāśca teṣu vai |
tadā devāsure yuddhe anubhūya jayaiṣiṇaḥ ||
jambūvṛkṣagatā tasthuḥ jambūdvīpaṁ ca madhyataḥ |
punaḥ punarnarāṁ bheje sarvatrāpratigocarāḥ ||
sarvaśuklagatāṁ karmāṁ teṣu nāgeṣu yojayet |
kurvanti samaye bhraṣṭā ye nāgā jalamāśritā ||
kīṭavopadrutāṁ sarvāṁ viṣāṁ sthāvarajaṅgamām |
mumucuḥ sarvato nāgā āsuro pakṣamāśritāḥ ||
pramāthī jhalujhaluścaiva kapardī cāpi mahodadhiḥ |
bhīmo bhīṣaṇaścaiva durmukho bahumukhastathā ||
ete cānye mahānāgā atidarpābhimāninaḥ |
kṛṣṇakarme sthitā nityaṁ vyatimiśreṇa vā pare ||
maheśākhyā bhīmarūpāśca viṣograthijanājane |
adharmiṣṭhā yadā marttyā jambūdvīpanivāsinaḥ ||
tadā mahābhayaṁ kuryurviṣamūrcchātidāruṇam |
chardirbhramiśca jāyeta mahāmāryopadravāṁ bahūm ||
duṣṭaśarīsṛpāṁ loke visṛjantyahitodayā |
evaṁ te ca mahānāgā bahuprakāropadravāśubhā ||
anāvṛṣṭi anāvṛṣṭiṁ visṛjantyahite ratā |
teṣāṁ ca darpanāśāya idaṁ dhyānaṁ samārabhet ||
mañjughoṣaṁ mahādhīraṁ bodhisattvaṁ maharddhikam |
vāmotpalakaraṁ savyaṁ dakṣiṇena varapradam |
bhinnagorocanābhāsaṁ hemakuṅkumavidviṣam ||
garuḍaṁ pakṣirājānaṁ ārūḍhaṁ sugatātmajam |
dhyāyīta mastake teṣāṁ daṁṣṭriṇāṁ sarvaviṣotkaṭām ||
tataste bhinnahṛdayāḥ trastodvignamānasāḥ |
punarnivarttya gacchante praviśante ca ruṣālayam ||
utpātāṁ bahuvidhāṁ dṛṣṭvā aśubhāṁścaiva saśabdakām |
evaṁ dhyāyīta mantrajña mañjughoṣaṁ samāhitaḥ ||
bahuprakārā mantrajña nāgadaṁṣṭrāṁ prakalpayet |
anekākārarūpāstu aṇḍajāṁśca pradaṁśinām ||
vakṣye samyagbuddhyā śāstradṛṣṭena karmaṇā |
tadgotrajaśca uragā vai daśante bhuvi mānuṣām ||
teṣāṁ vidhidṛṣṭena śāstreṇaiva garutmanā |
kuryāt sarvāṇi karmāṇi pakṣirājena dehinām ||
kṛṣṇaśuklādayo nāgā ye nāgā bhuvi maṇḍale |
vicaranti mahīṁ kṛtsnāṁ sūryarūpeṇa dehinām ||
sādhyāsādhye tato jñātvā viṣaṁ ca caturo hitām |
pittaśleṣmagataṁ caiva vāyuvyativimiśritām ||
śleṣmaṇā vāruṇetyāhuḥ śuklavarṇo'tha maṇḍalaḥ |
pittamajñeyajaṁ nāma tṛkoṇākārasambhavām ||
agnivarṇa sadā raktamīṣad bāhubhapiṅgalam |
kulasthamiva bandhāntaṁ caturasraṁ vyatimiśritam ||
māhendramiti taṁ jñeyaṁ kṛṣṇavarṇaṁ mahonnatam |
śleṣmāṇāṁ ca gajetyāhuḥ pittajaṁ dveṣasambhavam ||
mohaṁ vāyujaṁ jñeyaṁ vyatimiśraṁ kṛṣṇavarṇitam |
tadeva sāttvikaṁ vindyācchelaṣmaṇaṁ śuklavarṇitam ||
rājataṁ paittikaṁ jñeyaṁ pītaraktāvabhāsitam |
tāmasaṁ vātikaṁ jñeyaṁ vyatimiśrahitotvatām ||
vyantareṣvapi sarveṣu kīṭavisphoṭakādiṣu |
sarīsṛpeṣu ca sarvatra vyatimiśraṁ liṅgamīkṣayet ||
kṛṣṇābhaṁ tatramudyantaṁ mañjughoṣaṁ sucintayet |
garutmasthaṁ sukhāsīnaṁ bālarūpaṁ sukhodayam ||
cintayed vyantarairduṣṭaṁ mānuṣeṣādasandhiṣu |
tato'rddhaṁ cintayed divyaṁ kumāraṁ bālarūpiṇam ||
viśvarūpaṁ mahātmānaṁ garutmattoparisthitam |
tadāsīnaṁ mahābhāgaṁ śaratkāṇḍākāravidviṣam ||
ūsabhyāṁ cintayed dhīmān nābhisyādadhyomagam |
pītābhaṁ cintayed dhyāyī uraḥsthāne susuptigam ||
mañjughoṣaṁ mahāvīryaṁ pakṣirājāgravāhanam |
śiraḥsthāne tathācintyaḥ dhyāyīta garuḍadhvajam ||
śuklābhaṁ vainateyasthaṁ bahisthaṁ cātha cintayet |
sāttvike viṣamūrcchā tu śleṣmaṁ vamanti sarvataḥ ||
lālā ca sruvate'jasraṁ nimajjate ca muhurmuhuḥ |
taṁ vidyāt sāttvikaṁ daṣṭaṁ śuklapakṣāhito bhavet ||
bhramate kampate caiva stabdhe kṣobhe sarveśvaraḥ |
viṣe ca pittaje mūrcchā dāgho jāyati dāruṇām ||
rājase daṁṣṭriṇe daṣṭro etad bhavati ceṣṭitam |
tāmase tamasaṁ mohaḥ mūrcchā nidrā ca jāyate ||
vyatimiśrairvyatimiśraṁ tu ceṣṭā bhavati dāruṇam |
sattve bhavati śuklābhaḥ daṁṣṭre bhavati mānuṣe ||
rājasī pītavajjñeyaḥ chavivarṇāśca kiñcana |
kṛṣṇavarṇātha mohātmā chavivarṇātha jāyate ||
vyatimiśre dhūmravarṇastu āpāṇḍuścāpi kvacittathā |
sāttviko rājasaścaiva śuklapakṣāhijodbhavā ||
tāmaso miśriṇaścaiva ahijā kṛṣṇavarṇinām |
tatkulākulino hyete uragādhyakṣeśvaro su ve ||
āsuraṁ pakṣamāśliṣṭā vicaranti mahītale |
daṁśateṣāṁ mānuṣāṁ loke adharmiṣṭhā nāgajātayaḥ ||
krūrāḥ krūratarā loke āhārārthaparā sadā |
kecid viheṭhanārthāya daṁṣṭriṇo prāṇaharā pare ||
viṣanirnāśanārthāya sarvadaṁṣṭropajīvinām |
idaṁ dhyānavaraṁ mukhyaṁ yathāliṅgānuvarninam ||
sannyaset prāṇināṁ cintyā kṣipraṁ muñcati tadviṣam |
sarvadā sarvakālaṁ tu sarvavyādhiṣu yojayet ||
sarvopadravāṁ hanti dhyāneṣveva pratiṣṭhitā |
yathā nāgā tathā sattvā rākṣasā grahamātarā ||
paraprāṇaharāścaiva duṣṭacittātha mānuṣāḥ |
sarvavyādhimatā loke liṅgeṣveva tu yojayet ||
dhyānaṁ dhyeyaṁ tathā muktiṁ karmaṁ cāpi sadā nyaset |
kumārarūpaṁ māṅgalyaṁ pavitramaghanāśanam ||
mañjughoṣaṁ mahāvīraṁ jinaputraṁ maharddhikam |
sagarutmante sukhāsīnaṁ udayante ravimaṇḍale ||
dhyāyīta sarvato mukhyaṁ mantranātheśvaraṁ vibhum |
sarvatra cintito dhyānasarvavyādhipranāśanaḥ ||
sarvakarmāṇi kurvīta sarvasattveṣu sarvadā |
sarvaṁ stambhayate hyeṣa sarvaṁ śobhayate śubham ||
sarvamantrāśca lokānāṁ asmin dhyāne nibodhitā |
siddhiṁ gacchanti te kṣipraṁ parakalpe'pīhoditā ||
ye ca tāthāgatā mantrā vajrābjakulayorapi |
+ + + + + śakrendrabrahmarudrayoḥ ||
ādityavasavendrāṇāṁ nakṣatragrahajyotiṣām |
garuḍoragayakṣāṇāṁ ṛṣimukhyā sapūtanām ||
sarvamantrāśca siddhyante asmiṁ kalpe tu dhyāyine |
paratantravidhāne'pi svatantreṇābhyantareṇa vā ||
kuryāt karmasiddhiṁ ca kṣipraṁ dhyānagatena vai |
ādityamaṇḍale dhyātvā udayante viśvarūpiṇam ||
kumāraṁ bāliśākāraṁ śiśubhūṣaṇabhūṣitam |
ārūḍhamaṇḍale dīptaṁ garutmante'tha vainate ||
mīdṛśākāramavyaktaṁ mūrje cāpi sucintite |
dṛṣṭvā parabalastambhaṁ jāyate ca manīṣitam ||
sarve ca daṣṭāḥ stabhyante nṛtyante ca parasparam |
hasante āturāḥ sarve grahāviṣṭāśca dehinām ||
jvarārtā mūrcchitā ye ca uttiṣṭhante drutaṁ tataḥ |
krandante vividhā ārtā bhīmanādaṁ karoti vai ||
grahamātarakūṣmāṇḍaiḥ gṛhītānāṁ bhuvi mānuṣām |
ebhirliṅgaistadā mantrī lakṣayedetāṁ samāhitaḥ ||
icchayā mocayet kṣipraṁ viṣasaṅkramaṇaṁ tu vai |
krīḍāpayati bhūtānāṁ tadā yogī ririṁsayā ||
ādityamaṇḍale nāḍī prayoktavyā viṣamūrcchite |
ravināḍīprayogeṇa sarvaprāṇi sa cālayet ||
nirviṣo bhavate suptaḥ viṣasthāvarajaṅgamaḥ |
tatottiṣṭhate kṣipraṁ viṣasupto na saṁśayaḥ ||
anyaśca varddhate kṣipraṁ viṣārtto bhuvi bhūtale |
punaranyo punaścāpi anyādanyataro'pi vā |
evamprakāraiḥ sarvatra śataśo'tha sahasraḥ |
yāvannāḍīprayogeṇa tāvad bhūtāni pācayet ||
vastrakudyastathā kumbhe asmatoyahutāśane |
kṣaṇena cālayennāḍīṁ tatrasthaṁ viṣamāviṣe ||
sarve hyāturāḥ svasthāstatkṣaṇādeva bhūtale |
evamādyaprayogeṇa kuryāt karma śatāṣṭakam ||
asaṅkhyaṁ ca vidhiṁ kuryāt paramantrāsṛtena vā |
eṣa prayogaḥ samāsena dhyāno hyukto'tha jāpinām ||
prayoktavyaḥ kalpanikhilaḥ paratantro garutmanaḥ |
mataṁ saṅkalpajaṁ proktaṁ śaivaṁ cāpi viśeṣataḥ ||
sarve ca laukikā mantrā prayoktavyā dhyānavistare |
iha mañjurave kalpe dhyānenaiva viśeṣataḥ ||
sarvatantraprayogaiśca mantraiścāpi supūjite |
matayo ye'pi kalpārthāḥ prayoktavyā iha te sadā ||
yoge'smin dhyānaye divye kalparājodite haha |
dhyānena sarve niyoktavyā yuktihetunirañjane ||
sūkṣmaścittaviṣaye mantrasiddhinibandhane |
muniputrodite śuddhe sarvabuddhārthamodite ||
jāpino dhyāyate nityaṁ sarvasiddhisupuṣkalā ||
iti bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrād āryamañjuśriyamūla-
kalpād aṣṭatriṁśatimaḥ mahākalparājapaṭalavisarād dvitīyasarva-
lokatattvārthatārakrīḍāvidhisādhanopayikasarvakarmadhyānapaṭalanideśaḥ
parivartaḥ samāptaḥ |
atha dvicatvāriṁśaḥ paṭalavisaraḥ |
atha khalu bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya, mañjuśriyaṁ kumārabhūtamāmantraye sma | asti mañjuśrīḥ ! tvadīyasarvasādhanopayikamaṇḍalavidhāne sarvamantratantreṣu mudrāpaṭalasamayarahasyam yaiḥ sarvasantrāsamayaṁ nātikramanti, samayasañcoditamanupraviṣṭā bhavanti sarvalaukikalokottaramaṇḍaleṣu sāmānyasādhanopayikasarvamantratantreṣu sarve sudahyete paramarahasyatamā paramasaubhāgyatamā paramāścaryādbhutatamāḥ | yairvinā na śakyante sarvamantrā ārādhayituṁ sādhayitum | pūrvaṁ sarvatathāgatairbhāṣitavantaḥ | etarhi ahaṁ ca bhāṣiṣye sarvasattvānāmarthāya hitāya sukhāya lokānukampāyai mahato janakāyasyārthāya sarvamantrajāpināṁ mahāmantrako śanityautsukyadharmadhātvacintyamahāyānanairātmyadharmameghamanupraveśanatāyai katamaṁ ca tat bhāṣiṣye'ham ||
śṛṇu mañjurava ! sarvaguhyamudrāsamoditām |
yathā tathā svayaṁ vācyaṁ purā gītamṛṣisattamaiḥ ||
kṛtsnamudrāgaṇaṁ hyagraṁ guhyamantrārthināṁ sadā |
sarvakāleṣu yojyedaṁ sarvakarmeṣu maṇḍale ||
atha mañjuravaḥ śrīmāṁ vihasan paṅkajekṣaṇaḥ |
nirīkṣa sugataṁ śreṣṭhaṁ sarvadharmīśvaraṁ prabhum ||
kṛtāñjalipuṭo vīraḥ jinaputro maharddhikaḥ |
uvāca madhurāṁ vāṇīṁ divyaśabdārthabhūṣitām ||
sādhu sādhu mahāprājña ! dharmacakrānubartakam |
dharmatattvārthamantratvaṁ yastvaṁ bhāṣayase vibhoḥ ||
evamuktvā tu sugataṁ śākyasiṁhaṁ narottamam |
atha mañjuravaḥ śrīmāṁ tūṣṇīṁ tasthustadantare ||
ityāha bhagavāṁ buddho dharmadhātveśvarastadā |
śṛṇotha bhūtagaṇāḥ ! sarvaiḥ ! devasaṅghā ! maharddhikā ! ||
maṇḍale bhuvi martyānāṁ daridrā vātha duḥkhitām |
ālikhantānāṁ bhuvi mudrāṇāṁ sānnidhyaṁ vo bhaviṣyatha ||
ye ca vai sarvabuddhānāṁ pratyekārhathakhaḍgiṇām |
śrāvakānāṁ tu ye mudrāḥ kathitā munivaraiḥ ||
sarvalaukikamudrāstu jinābjakulavajriṇa |
sarvamudrāstu sarvatra sarvakarmeṣu yojitā ||
tānahamabhisaṁkṣepād vakṣye'haṁ sarvamantriṇām |
yat pūrvaṁ kathitaṁ mantraṁ sarvaṁ maṇḍale ca karmasu ||
sthānaṁ homo japaḥ karma taṁ tathaiva prayojayet |
maṇḍale ādito lekhya mudro'yaṁ buddhanirmitaḥ ||
sitaṁ chatro'tha buddhānāṁ samantajvālo'tha bhūṣaṇam |
pañcaraṅgikacūrṇaistu samantānmaṇirājitam ||
vicitraraṅgojjvalaṁ śreṣṭhaṁ indrāyudhasamaprabham |
eṣa mudro mahāmudro buddhānāṁ mūrddhajo varaḥ ||
tasya dakṣiṇataḥ pātraṁ samantājjyotimālinam |
tadanantare khakhavarakaḥ daṁṣṭrā jībarajo para ||
śrīvatsasvastikaścakrakarakaṁ cāpi varṇitam |
pustako dhvajamityāhuḥ patākaṁ ca tadantare ||
ghaṇṭā paścimajo mudraḥ kathitaṁ lokapuṅgavaiḥ |
chatre vāmataḥ padmaṁ maṇimudro tadantare ||
tadantare vajramityāhustrisūcyākārasambhavam |
utpalaṁ tu gatāmudraḥ salilaḥ salilāśritaḥ ||
toyaśca tadantye vai toyadhārābhiniḥśritaḥ |
tadante kuṇḍalau jñeyau bhūṣālau śobhanau tathā ||
tadante'tha mahāśailaḥ caturatno'tha ujjvalaḥ |
tadante mahodadhirlekhyaḥ vicitro raṅgojjvalaḥ ||
tadante'tha mahāvṛkṣaḥ saphalo dalabhūṣitaḥ |
eṣa bṛkṣo mahāmudro vāmapārśva jāntajām ||
sitātapatro'tha buddhānāṁ mudrohyukto varograjaḥ |
mantre'tha khaḍgināṁ jñeyaḥ pratyekajinayo varaḥ ||
cīvaraṁ mudravaro hyuktaḥ sarvaśrāvakasambhavaḥ |
āryāṇāmarhatāṁ loke daṁṣṭrā caiva pragīyate ||
tatphalodadhigatāṁ loke śrīvatso mudramiṣyate |
khakharakaśca mahāmudraḥ patyekajinajo'paraḥ ||
dharmacakro'tha mudro vai sarvadṛṣṭividālakaḥ |
kathitaṁ dharmamudraṁ tu kārakākṣepajaḥ smṛtaḥ ||
prajñāpāramitāṁ loke jinadhāturmudro'tha pustakaḥ |
dhvajapatākā mahāmudrau vighuṣṭau lokapūjitau ||
sarvākṛṣṭau mahāvīryau sarvamuṣṇīṣasambhavau |
ghaṇṭāpaścimo mudraḥ pratyekārhamūrdhajaḥ ||
buddhamudre tu vāme vai padmo lokeśasambhavaḥ |
munimudrastathā jñeyaḥ samantajyotilābhine ||
vajraṁ vajriṇemudrā bodhisattvasya dhīmataḥ |
utpalaṁ mañjughoṣasya kuṇḍalaḥ kṣitigarbhiṇye ||
mahātoyato mudraḥ kathito gaganālaye |
mahāśailo'tha mudreyaṁ sarvadṛṣṭividāline ||
mahodadhi tathā mudra sugatātmaja ! sāgare |
mahāvṛkṣastathā mudra udghuṣṭo lokaviśrutaḥ ||
sarvāṁśca jinaputrāṁstu mudro'yaṁ tribhavālaye |
ghaṇṭāsamīpaje sthāne ālikhejjinavarṇitam ||
mudraṁ sarvamudrāṇāṁ caturasrākārasambhavam |
vicitraṁ raṅgajopetaṁ cāruvarṇaṁ virājakam ||
+ + + + + samantānmaṇibhūṣitam |
jvālāmālinaṁ dīptaṁ pañcaraṅgojjvalaṁ śubham ||
piṇḍikākāramudyantaṁ indumarkanibhaṁ śubham |
+ + + + + virājantaṁ mahādyutim ||
eṣa mudro mahāvīryaḥ sarvamantrālayaḥ śubhaḥ |
trividhānāṁ tu mantrāṇāṁ jyeṣṭhamadhyamakanyasām ||
sthāno'yaṁ mudramukhyoktaḥ sarvakarmārthasādhakaḥ |
etadabhyantaraṁ lekhyo mahāmudrāgarbhamaṇḍale ||
yo yasya maṇḍale mantraḥ saṁyoktā lokaviśrute |
tadeva madhye ālekhyaṁ chatrasyeva mahītale ||
tanmadhye maṇḍale cāpi rūpakaṁ mudrameva vā |
varadā rūpakā lekhyā mañjughoṣodayastathā ||
sarve vai mantranāthāstu sarvamantrārthavā sadā |
na ced bhuvi mudrāṇāmālikhed vidhiceṣṭitām ||
tannyastau pūrṇakumbhastu vijayetyāhurmanīṣiṇaḥ |
bahiḥsthā maṇḍale cāpi mudrāmālikhed vratī ||
yathoktaiḥ pūrvanirdiṣṭairdvitīye maṇḍale japī |
sthāneṣveva sarvatra digvidiśaścāpi sarvataḥ ||
ālikhet sarvadevānāmṛṣiyakṣagarutmanām |
mudrāmālikhed dhīmāṁ piśācoragarākṣasām ||
paratīrthyematāṁ siddhāṁ kinnarā kaṭapūtanām |
kravyādavyantarāṁścaiva sakūṣmāṇḍaṁ dūṣako nārakotsahām ||
sarvasattvāṁ bhṛvāṁścaiva rūpārūpyakāmajām |
dvitīye maṇḍale nityaṁ ārūpyaṁ surajodbhavam ||
ālikhenmudranityāgraṁ trikoṇākārasambhavam |
pūrvāyāṁ diśi māsṛtya rekhamāśliṣṭamujjvala ||
etat suramukhyānāmārūpyānāṁ maharddhikām |
mudrā samādhijetyāhurādibuddhaistu varṇitam ||
tatottare tu tathā rekhe brahmaṇaḥ padmajodbhava |
rūpāvacaramityāhurmantraṁ tribhuvanālaye ||
tadeva dakṣiṇā rekhā garbhamaṇḍalato bahiḥ |
dakṣiṇaṁ diśamāśṛtya mudreḥ kāmajo varaḥ ||
nirdiṣṭo munimukhyaistu kāmadhātveśvare pare |
mudro'yaṁ nirmito loke sarvadevasamandire ||
rudrendravasumukhyānāṁ viṣṇutīrthyāṁ digambarām |
arkavāsavamauṣadhyāṁ vivaśvayamacihvitām ||
lokapālāṁ bahistāṁ tāṁ yathāmandiradikṣu tām |
tathācālikhet sarvāṁstathā mudrāṁstu yojayet ||
yo yasya vāhanaḥ khyātaḥ praharaṇāveṣadhāriṇam |
taṁ tathaiva tathā mudro nirdiṣṭo lokapūjitaiḥ ||
eṣa mudragaṇo hyuktaḥ sarvalokottaraḥ śubhaḥ |
laukikāmatha sarvatra sarvakarmeṣu sādhakaḥ ||
nirdiṣṭā mudramukhyāśca sarvamudro'tha mantriṇām |
ālekhya tu bhuvi marttyaistu jāpibhiḥ siddhikāmadaiḥ ||
— bodhitattvalipsuriti ||
bodhisattvapiṭakāvataṁsakāt mahāyānavaipulyasūtrāt
āryamañjuśriyamūlakalpāt catvāriṁśatimaḥ
mahākalparājavisarāt
sarvakarmasādhanopayikaḥ
parisamāpta iti |
atha dvipañcāśaḥ paṭalavisaraḥ |
atha khalu śāntamatirbodhisattvo mahāsattvaḥ tasminneva parṣatsannipāte sannipatitaḥ sanniṣaṇṇo'bhūt | utthāyāsanāt sarvabuddhaṁ praṇamya parṣanmaṇḍalamadhye sthitvā bhagavantaṁ śākyamuniṁ triḥ pradakṣiṇīkṛtya caraṇayornipatya sa yena vajrapāṇiḥ mahāyakṣasenāpatiḥ tena vyavalokya vācamudīrayati sma | atikrūrastvaṁ vajrapāṇeḥ yastvaṁ sarvasattvānāṁ sattvopaghātikaṁ kāmopasaṁhitaṁ ca mantratantrāṁ bhāṣayase | na khalu bho jinaputra ! bodhisattvānāṁ mahāsattvānāmeṣa dharmaḥ | mahākaruṇāprabhāvitā hi mahābodhisattvā bodhisattvacārikāṁ carante sarvasattvānāmarthāya hitādhyāśayena pratipannā bhavabandhanānna mucyante | na ca punarbho jinaputra | sattvopaghātikāṁ dharmadeśanāṁ tathāgatārhantaḥ samyak sambuddhāḥ sarvasattvānuddiśya bhāṣante mahākaruṇāsamanvāgatatvāt | sarvasattvānāṁ hitādhyāśayena pratipannā bhavanti ||
atha khalu vajrapāṇirbodhisattvo mahāsattvaḥ śāntamatiṁ bodhisattvamāmantrayate sma | evaṁ hi śāntamate ! bodhisattvena śikṣitavyam | evaṁ pratipattavyam | yathā tvaṁ vadasi yathā tvaṁ prakāśayasi | tathā sarvabuddhāḥ bodhisattvāśca maharddhikāḥ | tathāhaṁ nirdekṣyāmi paramārthato ||
bhūtakoṭiṁ samāśṛtya dharmakoṭiṁ tu mucyate |
acintyaṁ sattvakoṭiṁ vai paripākamacintitam ||
acintyā buddhadharmāstu caryā bodhimacintikā |
vaineyasattvamāgamya acintyaṁ caritaṁ hi taiḥ ||
caryā bodhisattvānāṁ acintyā parikīrttitā |
sarvamantreṣu tantro'yaṁ acintyatatprabhāvataḥ ||
krodharājasya mantrasya yamāntasya mahātmanaḥ |
acintyaṁ ṛddhiviṣayaṁ gatimāhātmyamacintyakam ||
acintyā hi śāntamate ! bodhisattvānāṁ mahāsattvānāṁ caryāniṣpanditasattvadhātunirhāram | evaṁ hi śāntamate ! bodhisattvena mantrajāpinā cittamutpādayitavyam | kāmamasya sattvasyārthāya bahvapuṇyaṁ prasunuyāt | mahānarakopapattiśca | na tvevāyaṁ sattvaḥ bahutaramapuṇyaskandhaṁ prasunuyāt | mā nāmāyaṁ sattvo trayāṇāṁ bodhīnāmabhavyo bhavet | evaṁ hi śāntamate ! bodhisattvena mantrajāpinā cittamupasthāpya upāyakauśalyaṁ cābhicārukaṁ ca karma prayoktavyam | sarvakarmiṣu ca nimittagrāhiṇā bhavitavyam | nākuśalagrāhiṇā sattvavaineyamupādāyatā ca śikṣitavyam | karuṇāviṣṭena cetasā ||
api ca bho jinaputra ! dharmādharmaśubhāśubhaṁ kuśalākuśalagatimāhātmyasattvopāyavinayanirahāratāṁ dharmadhātunirahāratāṁ ca pratipapadyante buddhā bhagavantaḥ sarva eva dharmadeśanāsattvopāyapāyakāṁ ca pratipadyante | tathaiva bho jinaputrāsmābhiḥ śikṣitavyam | yaduta tvavinayanāya sattvapākānuśāsanāya ca tatrabhavanto jinaputrāḥ yo'yaṁ parṣanmaṇḍalamahāsamayopaviṣṭāḥ tatra sarvaiḥ samagraiḥ śrotavyaṁ śraddhātavyaṁ ya eva kuśalākuśalagaveṣaṇairbhavitavyam | yaduta tathāgatadharmadeśanābhiratairbhavitavyam ||
atha śāntamatirbodhisattvo mahāsattvaḥ vajrapāṇiṁ yakṣasenāpatiṁ vyavalokya tṛṣṇāmbhūtaḥ svake āsane niṣaṇṇo'bhūt | acintyā buddhadharmā iti manasikṛtya buddhaṁ bhagavantaṁ vyavalokayamānaḥ ||
atha vajrapāṇirguhyakādhipatiḥ sarvaṁ tat parṣanmaṇḍalamavalokya bhūyaḥ krodharājasya kalpaṁ bhāṣate sma | śṛṇvantu bhavanto devasaṅghāḥ ye sattvadhātunisṛtāśca sarve bhūtagaṇāḥ ādau tāvat kṛtarakṣaḥ taṁ paṭaṁ krodharājasya parigṛhya viveke sthāne sattvā ekaliṅge maheśvarasyāyatane taṁ liṅgaṁ viparudhirarājikākāñjikenābhyajya picumardapatrairarcayitvā mānuṣāntranālibhi ātmanā yajñopavītaṁ kṛtvā mānuṣaśirakapālena dakṣiṇahastena saprahāro bhūtvā vāmahastena liṅgaṁ tarjayamānaḥ paramakrodhābhibhūtaḥ avamānitaduṣṭarājānaiḥ mahāparibhavagatamānasaḥ anyairvā dhūrtapuruṣaiḥ mahāyakṣairmahādhanairmahāpracaṇḍaiḥ mahānāyakaiḥ śuddhāraṁ pithayitvā nagnako muktaśikhaḥ maheśvaraliṅgaṁ vāmapādenākramya krodhamantraṁ tāvajjapet yāvanmaheśvaraliṅgo madhye sphuṭita iti dvividalībhūtaṁ mahāṁśca huṅkāraḥ śrūyate | tato na bhetavyam | tadeho eva duṣṭarājñaḥ anyo vā yaḥkaścinmahāyakṣaḥ aristatkṣaṇādeva jvareṇa gṛhyate | amānuṣeṇa vā gṛhyate rākṣasādibhiḥ | tatraiva muhūrtaṁ japed yāvat kṣaṇādeva śatrorjīvitaṁ maraṇaparyavasānaṁ bhavati | yadi rātryantaṁ jape tatsarvakuṭumbo naśyati ||
aparamapi karma bhavati | madhyāhne tathaiva maheśvarāyatanaṁ gatvā nimbapatrairabhyarcya mahāmāṁsadhūpaṁ dattvā mantraṁ japet | yāvacchatrorbhavanamagninā dahyate, śatrośca mahājvarakampo bhavati | yadi jāpaṁ na tyajate kruddho vā dakṣiṇamūrtaistiṣṭhate sa śatrurmṛyate gotrotsādo bhavati | atha pratyāyanaṁ karoti | bhūyo liṅgamudakena prakṣālya suśītalena kṣīreṇa snāpayet | gavyena bhūyaḥ | svastho bhavati ||
aparamapi karma bhavati | maheśvaraliṅgasya dakṣiṇāmūrttau madanakaṇṭakakaṣṭhairagniṁ prajvālya vaikaṅkatasamidhānāṁ viṣarudhirarājikābhyaktānāṁ aṣṭasahasraṁ juhuyāt | sarveśatravo mahāvyādhinā gṛhyante | aśaktā bhavanti sarvakarmeṣu | dvitīye divase mahājvareṇa mahāśūlena vā gṛhyante vividhairvā rogaiḥ amānuṣairvā māraṇāntikaiḥ | tṛtīye divase tṛbhiḥ sandhyaiḥ sarveṇa sarvaṁ jīvitaṁ tyajante | pratyāyane kṣīraṁ juhuyāt | śāntirbhavati | sarvajanapadeṣu sarvaśatravaśca svasthā bhavanti | evaṁ sarvadevānāṁ sarvabhūtānāṁ yo yasya devatābhaktaḥ tamākramya kuryāt | tasya nakṣatramantrasaṁjñatāṁ pādenākramya vāmena karma kuryāt | varjayitvā tu tāthāgatiṁ vidyām | sarveṣāṁ ca pādāṅguṣṭhaṁ vāmena gṛhītvā karma kuryānna cākrameṇāpi calaṁyeyetkadā sarvalaukikamantrāścākramya kuryāt | asiddha eva krodharājā jāpamātreṇaiva karmāṇi karoti sarvamantrāṁ vināśayati sarvaśatrūṁ ghātayati sarvayantrāṁ pātayati | saṁkṣepato yathā yathā prayujyate sarvalaukikalokottaramantravidhānenāpi tat sarvaṁ karoti | sarvaṁ sādhayati | jāpamātreṇa sarvāśāṁ pāripūrayati | paṭhitasiddhā eṣa krodharājā uttamāṁ siddhimanuprayacchati | manasecchayā śatruṁ ghātayati mahāśūlamudrayā saṁyuktaḥ sarvakarmāṇi karoti ||
aparamami karma bhavati | madhyāhne śmaśānaṁ citāvekarātroṣitaḥ kṛṣṇacaturdaśyāṁ śmaśānakāṣṭhairagniṁ prajvālya viṣarudhirāktāṁ rājikāṁ juhuyāt | tato hāhākāraṁ kurvantaḥ sarvapretā āgacchanti | na bhetavyam | tato vaktavyaṁ śatruṁ me ghātayeti | evamastviti kṛtvāntardhīyante | tato muhūrtamātreṇa yojanasahasramapi gatvā śatruṁ ghātayanti kulānutsādayanti | evamādīni karmāṇi kurvanti ||
aparamapi karma bhavati | viveke śucau deśe śucivastraprāvṛtena śūnyagṛhaṁ praviśya karpāsāsthyāhutīnāṁ aṣṭasahasraṁ juhuyāt tato taṁ bhasma ubhābhyāṁ hastābhyāṁ gṛhya śucau vastrakhaṇḍe badhnīyā pṛthak pṛthak | dvau poṅgalikāṁ kṛtvā śarāvasampuṭe sthāpya mahākṛtarakṣāścātmano dravyaṁ ca gṛhamapraviśya mahāśmaśānaṁ gatvā rātrau kṛṣṇacaturdaśyāṁ kṛṣṇāṣṭamyāṁ vā citau sthitvā dakṣiṇābhimukhaḥ śarāvasampuṭaṁ gṛhītvā sthitako nagnako muktaśikhaḥ sa kruddho nirbhayo bhūtvā vidyā daśasahasrāṇi japet | siddho bhavati | tad bhasma yadi kaścidamānuṣo dravyaṁ prārthayate na dātavyam | haṭhaṁ karoti krodharājaṁ smṛtvā huṅkāraḥ prayoktavyaḥ | tatkṣaṇādeva naśyate | sarvabighnānāmeṣa eva vidhiḥ | vāmadakṣiṇakaragṛhītaṁ bhasma cihnaṁ kārayet | apramattena rakṣāṁ kārayitvā āgantavyam | prabhāte sūryodaye snātvā śucinā śucivastraprāvṛtena svagṛhaṁ praveṣṭavyam | asthāne vā yathābhimate gantavyam | tato yo dakṣiṇahastena gṛhītaṁ bhasma tena manuṣyādvipadacatuṣpadāṁ sarvaprāṇibhūtāṁ sadevanāgayakṣāṁ mūrdhnā tāḍayed vaśā bhavanti | yad vāmena hastena gṛhītaṁ bhasma tena sarveṣāṁ manuṣyāmanuṣyāṇāṁ sarvāsāṁ strīṇāṁ mūrdhnā tāḍayed vaśyā bhavanti | dakṣiṇena yad gṛhītaṁ bhasma tena manuṣyāṇāṁ nābhideśe tāḍayet | napuṁsakā bhavanti | aṅgajātadeśena ca cūrṇayed asamartho bhavati | grāmyadharmaniṣeviṇo yasyā striyāyāṁ abhiśakto bhavati tasyāṅgajāte guhyapradeśe bhasmanāvacūrṇayet | asamarthā sā bhavati anyapuruṣātisevane | naṣṭavraṇā bhavati yāvantaṁ tadeva puruṣaṁ prāpnuyāt | punareva tasyāḥ tadvraṇamukhaṁ prādurbhavati | kāmamithyācāramaśakto nisevitum | evaṁ puruṣasyāpi | puruṣendriyaṁ dakṣiṇahastaṁ bhasmanāvacūrṇayet | so'pi asamartho bhavati | paradārābhigamane parimlānamiva tiṣṭhate | tasya tadaṅgajātaṁ yāvad dātravaśāt tasyaiva tat punaḥ prādurbhavati | striyasya vā puruṣaya vā yena vā tad bhasma punardattaṁ bhavati tasya vaśena varttati vā na vartati vā yatheṣṭaṁ vā taṁ karoti | yadi balāt kurvanti yeṣāṁ tu tad dattaṁ teṣāṁ guhyapradeśāni krimayaḥ prādurbhavante | yairbhakṣamānā jīvitād vyaparoṣyante | māsābhyantareṇa pūtikā vā bhavanti durgandhakuṇapasadṛśāḥ mahāpradararogādibhiḥ puruṣavyādhibhiḥ puruṣā gṛhyante | mahāśvethuścopajāyate | yena teṣāṁ tenaivābādhena kālakriyā bhavati | aśaktā vā bhavanti pratisevituṁ dāsasyecchayā | yathābhirucitaṁ tat sarvaṁ kārayati | spṛṣṭamātro yadi na prāpnoti sparśanaṁ darśanapathe sthitā adarśane vā anuvāte ca bhasmamutsṛjet | yathā tasya bhasmanā īṣidavadhūlitaḥ manasā ca cintayitvā dātā bhasmamutsṛjet | yat tena cintitaṁ bhavati tat sarvāṇi karmāṇi karoti | parahastena vātmanā vā yathābhilaṣitaṁ tat sarvāṇi karmāṇi karoti | nānyathā cāvandhyaṁ bhavati ||
atha śayanāsanādīnāṁ astaraṇaprāvaraṇādīnāṁ vividhāni vālaṅkaraṇaviśeṣāṇi nānāvastrāṇi vā vāhanayānopānahacchatrādīnāṁ sarvāṇyupakaraṇaviśeṣāṇi bhojanapānabhakṣaṇādīnāṁ sarvāṇi śarīropayojyāni bhāṇḍopakaraṇāni puṣpantāmbūlaphalagandhadhūpādīnāṁ sarveṣutaistaṁ bhasmanāvacūrṇayet | arīṇāṁ yūkamatkuṇakrimibhiḥ samantāvaccharīramākīrṇaṁ bhavati | bhakṣate ca | vividhaduḥkhavihato bhavati | saptarātreṇa mṛyate | aśaktāḥ sarvavaidyāḥ sarvadevāśca nivārayitum | aśaktāḥ sarvamantrāḥ rakṣayitum | varjayitvā tu tena dattaṁ bhavati ||
atha pratyāyanaṁ bhavati | yaṣṭīmadhuṁ nīlotpalaṁ śvetacandanaṁ caikīkṛtya śītalenāmbhasa pīṣayitvā taccharīraṁ mrakṣayet mūrdhnā prabhṛti yāvat pādatalam āryamañjuśriyamūlamantraṁ japatā | svastho bhavati ||
aparamapi karma bhavati | strīṇāmanuvātaṁ gatvā yatrepsatā sarvaduṣṭaḍākinistrīṇāṁ garvitānāṁ ca prayoktavyaṁ nānyeṣām | tamenamanuvāte sthitvā bhasmamutsṛjet | manasā cintyayitvā sarvabhagastanānyapahṛtāni bhavanti| puruṣasyāpi puruṣendriyaṁ śmaśruromāṇi ca stanāni ca prādurbhavante ||
evaṁ vividhavicitrāṇyanekāni karmāṇi karoti | pareṇa vā kārāpayati | yatra vā prītirutpadyate tena vā kārāpayati | striyā vā puruṣeṇa vā | yatra vā cittasya nirvṛttirutpadyate tasya tad bhasmāṁ datvā yatheṣṭaṁ kārāpayati | prayogataśca śikṣāpayet | evaṁ mahāvyādhibhiḥ gṛhṇāpayati | manasā cintayitvā mūrdhni sparśanānmastakaśūlaḥ mukhasparśanānmukhapākaḥ evamanūpūrvyā yāvaddhṛdayaṁ hṛcchūlakukṣiśūlaṁ vā upajāyate | evaṁ padbhyāṁ jaṅghābhiścāsṛgudbhavai rogairduṣṭaśoṇitādiṣu rogairgṛhṇāpayati | saṁkṣepato mārayati śoṣayati pācayati ākarṣayati vaśayati yathā yathā prayujyate tathā tathā tat sarvaṁ karoti | copaghātikaṁ ākarṣaṇavaśīkaraṇaṁ ca sudūre'pi sthitaḥ karmāṇi karoti | sudurgaṁ kuḍyasamīpaṁ gatvā, anuvāte sthitvā, tadeva bhasmotsṛjet | ubhau pāṇigṛhītaṁ prākāraṁ pratolī aṭṭālāṁśca prapatante | tadādhyakṣaṁ bhavanaṁ ca mahāgnidāhamupajāyate | senābhaṅgaṁ ca bhavati | mahopadravaiścopadruto bhavati | sarvamavamucya prapalāyati vā grahaṇaṁ vādhigacchati | evaṁ parabale'pi anuvāte bhasmamutsṛjet | mahābalasenāyā bhaṅgo bhavati | dāghajvareṇa vā gṛhyate | hastyaśvarathapatākādayaḥ senāpatiśca bhaṅgamupajāyate | grahaṇaṁ vā abhigacchati | evamanekaprakārāṇi yatheṣṭāni śatrunāśāya karmāṇi karoti | ātmano mahārakṣā ye ca svasenāyāṁ vā sakhāyānāṁ | atha pratyayanaṁ karoti | sarvataḥ sarveṣāṁ paṭasyāgrataḥ kṣīrāhutisahasraṁ juhuyāt | svasthā bhavanti adhṛṣyāśca ||
atha yakṣiṇīṁ sādhayitukāmaḥ;
naṭī naṭa tathā bhaṭṭa revatī cāpi viśrutā |
tamasurī tha lokā mekhalā cāpi sumekhalā ||
ityetā aṣṭa yakṣiṇyaḥ sarvakāmaprasādhikāḥ |
naṭikāyā mantraḥ - om naṭi mahānaṭi āgacchāgaccha divyarūpiṇi svāhā | asyopacāraḥ - phalake paṭṭake vā abhilikhya māṁsāhāreṇa vā kṣīrāhāreṇa vā vidyā aṣṭasahasraṁ japtavyā | ālekhyā ca sarvālaṅkārabhūṣaṇī śyāmāvadātā vṛkṣāśṛtā ekavastrā muktakeśā, saṁraktanayanā īṣismitamukhā sādhakaṁ tarjāyamānā dakṣiṇahastena vāmena pāṇinā vṛkṣaśākhāmavalagnā sarvāṅgaśobhanā vicitrapaṭṭanivastā | tasyeva krodharājasya paṭasyāgrataḥ unmanā uttarāmukhaṁ sthitvā palāśakāṣṭhairagniṁ prajvālya gugguluguṭikānāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt trisandhyaṁ yāvat sapta divasāni | tataḥ saptame divase udārāṁ baliṁ kṛtvā ghṛtapradīpāṁśca prajvālya mantraṁ japatā tāvat tiṣṭhet yāvadardharātram | tataḥ sā yakṣiṇī svayameva mahāvabhāsaṁ kṛtvā svarūpeṇāgacchati | āgatā ca bravīti | kiṁ mayā kartavyam iti | tataḥ sādhakena vaktavyam - bhāryā me bhavasva iti | evamastviti kṛtvāntardhīyate | tataḥprabhṛti bhāryā bhavati | sarvakāmadā svabhavanaṁ nayati | rasāyanaṁ prayacchate | yat pītvā divyarūpī bhavati mahāyakṣapratispardhī | yadi nāgacchati dvitīye vāre krodharājasahitaṁ japenniyatamāgacchati | na ceducchuṣyaṁ mṛyate ||
naṭṭāyā mantraḥ – om naṭṭe śuklāmbaramālyadhāriṇi maithunapriye svāhā | etasyaiṣa eva vidhiḥ |
bhaṭṭāyā mantraḥ - om bhaṭṭe bhaṭṭe ālokini kiṁ cirāyasi ehyehi āgacchāgaccha mama kāryaṁ kuru svāhā | eṣā vināpi paṭena siddhyate | śiraḥsthāne maṇḍalakaṁ kṛtvā gugguludhūpaṁ dahatā vidyāmaṣṭasahasraṁ japet | mauninā ekākinā śucinā dvāraṁ pidhāya māsena rātrau niyatāmāgacchati | āgatā ca kāmayitavyā bhāryā bhavati sarvakāmadā | yadyasau bhavanaṁ praviśate pañcavarṣasahasrāṇi jīvati | na cedatraiva jambūdvīpe vicarati | pañcavarṣaśatāni jīvati | tayā sārdhaṁ krīḍati | sarvājñāṁ sampādayati | tena saha yatreṣṭaṁ tatra gacchati | rasāyanamanuprayacchate | iṣṭabhāryevāvahitādhyāśayaṁ karoti ||
revatyā mantraḥ - namaḥ sarvayakṣīṇām | om rakte raktavabhāse raktānulepane svāhā |
revatyā yakṣiṇī śreṣṭhā lalantyā maithunapriyā |
īṣid raktena vastreṇa nīlakuñcitamūrdhajā ||
sarvāṅgaśobhanā yakṣī kāmabhogaratā sadā |
kāmadā bhogadā nityaṁ varadāṁ tāṁ mabhinirdiśet ||
pūrvavat paṭamabhilikhya etasyā ayaṁ viśeṣaḥ - raktapaṭṭanivastā raktapaṭṭāṁśukottarīyā raktāvabhāsā ca varṇataḥ |
mekhalāyāḥ mantraḥ - om mekhale mahāyakṣiṇi mama kāryaṁ sampādaya svāhā ||
sumekhalāyā mantraḥ - om mekhale sumekhale mahāyakṣiṇi sarvārthasādhani om samayamanusmara svāhā ||
ālokinyā mantraḥ - om lokini lokavati svāhā |
eteṣāmeta eva vidhiḥ ||
tamasundaryāyā mantraḥ - om ghuṇu guhyake ghuṇu ghuṇu guhye ehyehi guhyake svāhā | asyopacāraḥ na | etāyā paṭavidhāno'sti ādau tāvat śucinā śucivastraprāvṛtena pūrṇamāsyāṁ vivikte sthāne dvāraṁ pidhāyitvā andhakāre ālokavarjite vidyāṁ daśasahasrāṇi japet | pūrvasevā kṛtā bhavati | tataḥ sādhanamārabhet | pūrvamāsyādārabhya yāvadaparā pūrṇamāsī atrāntare karma bhavati | rātrau śayanakāle śayyāmārūḍhaḥ pracchanne guptapradeśe ekākinā dvāraṁ pidhayitvā saṅkucitakarṇikāṁ vānapuṣpaṁ ca kaṭutailena miśrayitvā hastau pādau prakṣālayitvā dakṣiṇaṁ bāhumaṣṭaśatābhimantṛtaṁ kṛtvā svapet monī | evaṁ pratyāhaṁ yāvat paurṇamāsyāt | tato'rdharātre niyatamāgacchati | āgatā ca na mantrāpayitavyā | tūṣṇībhāvena kāmayitavyā ṣaḍbhiḥ māsaiḥ | yadā mantrāpayati tadā mantrayitavyam | tataḥ prabhṛti siddhā bhavati | bhāryā bhavati sarvakāmadā | divyaṁ cāsya sukhasaṁsparśam adarśanenaiva sarvakāryāṇi sampādayati | rasarasāyanāni samprayacchati | pṛṣṭhamāropya sumerumapi nayati | rātrau jambūdvīpaṁ bhrāmayati | yojanaśatasthitamapi śatruṁ ghātayate | yathājñaptā tat sarvaṁ sampādayati | varjayitvā parastriyābhigamanam | sarveṣāmayaṁ vidhāna parastrīṁ nābhigacchet | tenaiva saha saṁvaset | yadi gacchenmaraṇonmattiṁ vā prayacchante | eṣā andhārasundarī nāma yakṣiṇī | anekayakṣīśatasahasraparivṛtā | dine dine ekaikāṁ yakṣiṇīṁ kṣaviṭiṁ preṣayati | siddhā satī sarvasādhakānāṁ anekamantraparivārāṁ ca sarvayakṣīṇāṁ ca maharddhikā ttamāvṛtā | sarveṣāmeva eva vidhiḥ | kiṁ tarhi teṣāṁ darśanaṁ bhavati | etasyā darśanaṁ na bhavati ||
andhāravāsinī nāma yakṣīṇāṁ maharddhikā |
guhāvāsinī naravīrā kumārī lokaviśrutā ||
madhuyakṣī manojñā ca saptamā surasundarī |
ityetāḥ sapta yakṣiṇyaḥ sattvānugrahakārikāḥ ||
paryaṭanti imaṁ lokaṁ kṛtsnāṁ caiva medinīm |
īṣit kṣaṇamātreṇa utpatanti surālayam ||
saṅgrāmaṁ devadaityānāṁ yuddhyante ca maharddhikāḥ |
dharmiṣṭhā karuṇāviṣṭāḥ sattvakāmāḥ suvatsalāḥ ||
sattvānāṁ hitakāmyarthaṁ paryaṭanti mahītale |
na tāsāṁ kiñci duḥsādhyaṁ sarvakarmakarāḥ śubhāḥ ||
sattvānāmupabhogārthaṁ bodhisattvena bhāṣitā |
guhyavāsinyā mantraḥ - om guhile guhamati guhavāsi ānaya bhagavati mayāntikaṁ samayamanusmara svāhā | khadirakāṣṭhairagniṁ prajvālya pṛyaṅgupuṣpāṇāṁ ghṛtāktānāṁ aṣṭasahasraṁ juhuyāt trisandhyaṁ māsamekam | pūrvasevā kṛtā bhavati | tataḥ paścāt sādhanamārabhet | phalake vā paṭṭake vā kuḍyāyāṁ vā aśleṣakairvarṇakaiḥ navabhājanakūrcakaiḥ| ādau tāvat parvatarājā sumerurlikhāpayitavyaḥ caturasraḥ catuḥśṛṅgocchṛtaḥ saptaparvatapaṅktipariveṣṭitaḥ | teṣāṁ parvatānāmante guhaḥ parvataniḥśṛtaḥ ālikhitavyam | tatrasthā divyarūpiṇī sarvālaṅkārabhūṣitā ekākinī yakṣiṇī guhavāsinī nāma likhāpayitavyā paṭṭavastranivastā paṭṭāṁśukottarīyā kanakavarṇā vicitracārurūpī taṁ tādṛśaṁ paṭamabhilekhya śucau pradeśe śucinā kṣīrāhāreṇa vidyāṁ daśasahasrāṇi japet | mahāpūjāṁ kṛtvā yathāśaktito vā tato japānte mahāvabhāsaṁ kṛtvā divyarūpī yakṣiṇī svayamevāgacchati | āgatāyā jātīkusumaiḥ śvetacandanodakavyatimiśraiḥ argho deyaḥ | tataḥ sā bravīti - vatsa kiṁ karttavyam | vaktavyam - mātā me bhavasveti | kṛtvāntardhīyate | na ca tatra cittaṁ dūṣayitavyam | nāpi kāmopasaṁhitaṁ prārthayitavyam | āryā sā maharddhikā ca kāma prārthayati na siddhyate | tataḥ prabhṛti mātṛvat sarvakāryāṇi karoti | aṣṭaśataparivārasya bhaktācchādaṁ prayacchate | viṣamasthasya trāyate | mahāvanyaparvatasyoparisthitasyāpi sarvakāryāṇi sampādayati | kāmitaṁ ca bhojanamanuprayacchate| rasarasāyanādīn sarvamanuprayacchati | yatheṣṭaṁ cānuvarttate | kuṭikuṭādīmabhinirmiṇoti | suvarṇasahasramanuprayacchati dine dine | sarvaṁ vyayīkarttavyaṁ tadaha eva | yadi na karoti cchinno bhavati | sarveṇa sarvaṁ bhavati |
aparamapi karma asyā | asyaiva paṭasyāgrataḥ khadirakāṣṭhairagniṁ prajvālya vigatārcidhūmavigataiḥ aṅgāraiḥ dakṣiṇahastatale manacchilayā pratikṛtimabhilikhya nāma ca puruṣasya striyā vāmahastatale tatraivāṅgārarāśau tāpayet mantraṁ japatā | yojanaśatādapi striyamānayati | yaducyate tat sarvaṁ kārayati | rātrau etat karma | na divā ||
navavīrāyā mantraḥ - om naravīre svāhā | tathaiva etasyā patamabhilikhya varjayitvā guhālayaṁ aśokavṛkṣāśṛtā likhāpayitavyā | etasyāḥ ayaṁ viśeṣaḥ - sarvaṁ tathaiva karma yathā guhavāsinyā | ayaṁ ca vaktavyā - bhaginyāsveti ||
etasyāparo'sti karma | candragrahe suvarṇagairikāṁ bhūrjapatreṇa veṣṭayitvā mukhe prakṣipya tāvajjaped yāvaccandro mukta iti | tataḥ suvarṇagairikayā yasyā nāma likhati striyasya vā āyojanaśatāsthitā apyānayati | prabhāte tatraiva nayati | bhaginīva kāryāṇi karoti | āpatsu mahārakṣāṁ karoti | sarvāṇyeva striyāṁ jāpamātreṇa vaśīkaroti | naravīrāyā eṣa vidhiḥ ||
yakṣakumārikāyā mantraḥ - om yakṣakumārike svāhā | asyāayamupacāraḥ - gorocanena bhūrjapatre likhāpayitavyā | kumārī ardhabarbarāśirā sarvālaṅkārabhūṣitā ekavastrā dakṣiṇahastena bījapūrṇāvasaktaphalā vāmahastenāśokavṛkṣaśākhāvalagnā | tādṛśaṁ bhūrjapatraṁ śirāsthāne upari sthāpayitavyam | guhye pradeśe ekākinā ca svaptavyam | śvetacandanena ca maṇḍalakaṁ kṛtvā trisandhyaṁ jātīkusumairabhyavakīrya gugguludhūpaṁ dahatā vidyāmaṣṭasahasrakam japet yāvanmāsamekam | tato pūrṇamāsyāṁ jātīkusumaiḥ mahatī pūjāṁ kārayitvā ghṛtapradīpāṁśca nivedyāṁśca datvā kuśaviṇḍakopaviṣṭena rātrau tāvajjaped yāvat svarūpeṇaiva kumārī pañcaśataparivārā vaiśravaṇasya duhitṛ āgacchati | sarvaṁ taṁ diśābhāgamavalokayitvā svarūpeṇāntarikṣe tiṣṭhati | sā evamāha - kiṁ mayā karttavyam | tataḥ sādhakena vaktavyam - trayāṇāṁ vārāṇāmanyatamamekaṁ varaṁ prārthayitavyā | mātṛtve bhaginītve bhāryātve ca | yadi mātā bhavati | na cittaṁ dūṣayitavyam | dūṣayato vināśa upajāyate | mātṛvad vartayitavyā | sā ca mātā pañcaśataparivārasya bhaktācchādanamalaṅkaraṇaviśeṣāṇi ca sarvatra cintitamātreṇaiva sampādayati | dine dine dīnārasahasraṁ dadāti | atraiva jambūdvīpe vicarataḥ sarva sampādayati | bhaginī bhavati tadā yojanaśatādapi strīyamānayati | tatraiva nayate | bhaginīvat sarvakāryāṇi sampādayati | atha bhāryā bhavati svabhavanaṁ bhavate | divyaṁ varṣasahasraṁ jīvati | yadā mṛyate tadā āḍhyakulopapattiḥ | sarvājñāṁ bhāryeva sampādayati ||
vadhūyakṣiṇyā mantraḥ - om niḥ | eṣā vadhuyakṣiṇī | asyā mupacāraḥ - śvetacandanena dakṣiṇāṁ bāhumupalipya vāsataḥ kuṅkumera sahasrābhimantritaṁ kṛtvā rātrau ekākinā mauninā pracchanne pradeśe dvāraṁ pidhāya pañcāṣṭau vibhītakaphalāni tilataile prakṣipya pathet | taṁ tailaṁ gṛhītvā vidhītakaphalāṁ parityajya nave māṇḍe sauvarṇe rājate tāmre mṛnmaye vā sthāpya pādānte śayyāyāṁ sahasrābhimantritaṁ kṛtvā anenaiva mantreṇa ekākṣarayakṣiṇyā andhakāre vivikte śayane puṣpābhikīrṇe svaptavyam | āgatya cāmānuṣīṁ pādau mrakṣayati | divyamukhaṁ sparśakomalahastatalā | yasya sparśanādeva divyaṁ sukhasaṁsparśanidrāmupajāyate | yena sūryodaye'pi rātryante duḥkhena pratibudhyate | pratibuddhāpi san tadeva cintayet | na ca kāmayitavyā nāpi mantrāpayitavyā | ṣaḍbhirmāsaiḥ siddhā bhavati | tataḥ sā divyarūpī abhinavabadhvā vayātsamānā paricārikaiḥ parivāritā pradīpahastā svaprabhodyotitālokā śayanāsanaparigṛhītā vicitrābharaṇojjvalā āgatya ca mantrāpayate | kāmabhogopakaraṇaparigṛhītā āgatya ca sādhakaṁ kaṇṭhe paripvajate | tataḥprabhṛti iṣṭabhāryeva manuvarttate | āgatā ca kāmayitavyā rātrau paricarya prabhāte'ntardhīyate | śayyāyāṁ muktāhāraṁ tyajya suvarṇasahasramūlyaṁ dine dine parityajya gacchati ca | sarvaṁ niravaśeṣaṁ vyayīkarttavyam | yadi kiñcit sthāpayati bhūyo na bhavati | na kasyacit kathitavyam | yadi kathayati bhūyo nāgacchati | anarthaṁ vā kurute | māraṇāntaṁ paramaguhyakā hyete paramagopyā na dvitīyasattvamārocanaṁ kṣamante | mātāpitṛsuhṛtsvāmibāndhavānāmapi nārocayitavyam | antaśaḥ paśusyāpi tiryaggatānāṁ prāṇināṁ nāropayitavyam | paramaguhyametat | sarvaguhyakānāṁ sarvayakṣiṇīnāṁ ca eṣa eva vidhānā| siddhā api asiddhā bhavanti | yadyārocayate | anyastrīmaithunābhigamanaṁ ca bhāryāyā ca varjayet sadā ||
manojñāyā mantraḥ - om manohare madonmādakari vicitrarūpiṇi maithunāpreye svāhā | asyāmupacāraḥ - udyānavāṭikāyāṁ aśokavṛkṣasyādhastāt savibhaktāṁ kuṭiṁ kārayitvā aguptatarāṁ kṛtakavāṭārgalaprākārocchritāṁ śucinā lakṣamekaṁ japet | tataḥ karmamārabhet | mahāvasāṁ saṅgṛhya śmaśānavoṭakena vartiṁ kṛtvā dvāraṁ pighayitvā pradīpaṁ prajvālayet | sadaśaṁ ca vastraṁ keśāpagataṁ bahirdvāra sthāpayet | pratyagraṁ rātrau sā nagnikāgatya taṁ vastraṁ nivāsya praviśate mānuṣastrīrūpiṇī bhūtvā | tataḥ sādhakaḥ tena sārdhaṁ ramate yāvat pradīpaṁ jvalate | nirvṛte pradīpe'ntardhīyate | tasmiṁ vastre suvarṇamekaṁ baddhvā vastraṁ parityajyaśayyāyāmapakramati | atha sādhakastāṁ haste gṛhṇāti | aṅguleyikaikāvamuñcyāvakramate | atha kaṇṭhā divyamuktāhārāṁ atha bāhāt kaṭakaṁ kaṭyāṁ mekhalāṁ padbhyāṁ nūpuraṁ śīrṣe maṇiṁ evamanyatarānyataraṁdivyamābharaṇamekaṁ yatra yatra gṛhyate tatra tatrānuprayacchati | avadhyāṁ gacchati cāgacchati ca | evaṁ pratyahaṁ niravaśeṣaṁ vyayīkarttavyam | evaṁ yāvadbhirmāsaiḥ mantrāpayati tadā mantrayitavyam | bhāryā bhavati | nityasthā rasāyanaṁ prayacchati yaṁ pītvā dīrghakālaṁ jīvati | manasā dhyātvā khadirakīlakaṁ bhūmau nikhānayet | divyaṁ vimānamupapadyate | uddhṛte'ntardhīyate | asyāyā mantraḥ dvitīyamasti | om mahānagni nagnije svāhā tenaiva dīpaṁ prajvālya anena mantreṇāṣṭaśatābhimantritaṁ kṛtvā kārayet | niyatamāgacchati | kīlakaṁ cābhimantrya nikhānayet | uddhṛte dīpe nirvṛte cāntardhānaṁ kīlakaṁ mānuṣaṁ vasākīlaṁ ca so śṛṅge gavalamahiṣaśṛṅge vā śmaśāne cailavartinā voḍhavyam | deśāntare | yatreṣṭaṁ tatra dadāti | svayaṁ vā karoti | na ca mantrā dātavyā | atha dadāti chinnavidyo bhavati | yasya dadāti tasyaiva tat sampadyate | yatra bābhirucitaṁ yatra vā sthāne gupte karoti | eṣā siddhiḥ āvarttya nāpagacchati | anyāṁ vā ramāpayate | kintu taiḥ sārdhaṁ na mantrayati | anyastrīdarśanābhirucitaṁ manasepsitaṁ tadānurūpī tasyopasaṅkramato hyapūrvasya sādhakavaśāditi ||
surasundaryāyā mantraḥ - om surasundari ! svāhā | asyāmupacāraḥ - khadirakāṣṭhairagniṁ prajvālya ghṛtāhutīnāṁ aṣṭasahasraṁ juhuyāt | trisandhyaṁ māsamekaṁ śuklapūrṇamāsyāṁ kuśaviṇḍakopaviṣṭaḥ śucinā śucau deśe mantraṁ tāvajjapedrahasi yāvadardharātre niyatamāgacchati | tato mātā bhaginī bhāryā yathaiva pūrvaṁ tata sarvaṁ karoti sarvaṁ ca vistarato vaktavyam ||
ityetāḥ sapta yakṣiṇyaḥ vajrapāṇisamājñayā |
paryaṭanti mahīṁ kṛtsnāṁ trailokyaṁ ca surāsuram ||
viceruḥ kṛpālubhyo marttyānāṁ maithunapriyāḥ |
ke'pi dāryāstathā bālā mūḍhāścāparayakṣikā ||
paryaṭanti tathā rātrau siṁhakāmyaparā hitā |
bālānāṁ jīvanāśāya lolupā māṁsabhojikā ||
tathā rudhiragandhena jambūdvīpaṁ hi māgatāḥ |
prāṇāparodhikā yakṣī nityaṁ sā śoṇitapriyā ||
paryaṭanti gṛhāṁ sarvāṁ ārakṣāmṛtakasūtakām |
teṣā nigrahamityuktaḥ samayo'yaṁ samprakāśitaḥ ||
yathā saṅgraharāgaṁ ca nibandhyaṁ ceha bāliśām |
tathā sarvamidaṁ proktaṁ sattvānāṁ hitakāraṇāt ||
maithunārthī yathā mantrī rāgāndho mūḍhacetasaḥ |
mantrairākṛṣya bhuñjīta yakṣīṁ vā atha rākṣasī ||
nāgī ca matha gandharvī daityayoṣimatha kinnarīm |
pātālabhavanaṁ ramya asurāṇāṁ purottamam ||
praviśet tatra mantrajñaḥ yatra strīṇāmasaṅkhyakam |
tatra gatvā vaset kalpa mantrajño mantrajāpinaḥ ||
maitreyo nāma sambuddhaḥ yadā buddho bhaviṣyati |
tadāsau śroṣyati saddharmaṁ śrutvā mukto bhaviṣyati ||
surakanyāsurīṁ caiva vidyādharavarāṅganām |
mantrairākṛṣya bhuñjīta divyasaukhyaratiṁ tadā ||
jambūdvīpagato mantrī tatraivānayate sadā |
śucisthāne tadā gupte śaucācārarataḥ sadā ||
mūḍhānāmuttamā siddhiḥ kadācit tena jāyate |
vinmūtramaśucisthānaṁ sadā durgandhipūtikam ||
vyādhiduḥkhaṁ tathā śokaṁ maraṇāntaṁ duḥkhabhājanam |
viyogaṁ ratisampṛktaṁ na spṛśenmānuṣīṁ striyām ||
anityaduḥkha tathā śūnyariktastucchamaśāśvatam |
vālamullāpanaṁ cāpi saṅkalpajanitodbhavet ||
na gacchet kāmato mantrī sarvakāmāmanādijām |
teṣāṁ viratimityukto vimuktiḥ teṣu siddhitām ||
sidhyante tasya mantrā vai ye viraktā tu kāmataḥ |
vinmūtrarudhirāsiktāṁ + + + caiva pūjitām ||
jarāmṛtyusuśokāṁ ca na spṛśenmānuṣīṁ tanum |
na bhejenmaithunaṁ tatra mohāndhā rāgacetasām ||
na siddhirlabhyane mantrāṁ teṣu sevī sadāśucī |
mantrajño mantrajāpī ca saprajño'tha jitendriyaḥ ||
śaucācārarato dhīraḥ sarvamantro'pi hi sadā |
padmoccā samodā ca ajitā cāpi jayā sadā ||
śyāmāvarta tathā yakṣī ityetā yakṣimaharddhikā |
padmoccāyā mantraḥ - ‘om padmocce svāhā’ ||
asyāḥ kalpaḥ - gaṅgākūle samudrataṭe vā udyānapuṣpavāṭikāyāṁ madhye uḍayaṁ kṛtvā śucitaraṁ ātmanā ca śucirbhūtvā śilāpaṭṭakākāraṁ mṛṇmaye kṛtvā tatraiva rātrau dvāraṁ pidhayitvā sarvakāmabhogyādyupakaraṇānyupahṛtya tatraivātmasamīpe yakṣiṇyāṁ śayyāṁ kalpayet | tato vidyāṁ daśa sahasrāṇi japet | evaṁ yāvanmāsābhyantareṇa niyatamāgacchatīti | āgatā ca kāmopabhogyā bhavati bhāryā | divyaṁ ca muktāhāraṁ śayyāṁ parityajya prabhāte gacchati | evaṁ yāvad dinedine ṣaḍbhirmāsaiḥ nityasthā bhavati | tanmuktāhāraṁ na grahetavyam | yadiḥ gṛhṇāti tanmātra evamupapadyata | dīnāralakṣamūlyaṁ tat hāraṁ maṇiratnopaśobhitaṁ ṣaṭbhirmāsairatikrāntaiḥ nityasthā bhavati bhāryā sarvakāmadā | yathā rūpamabhilaṣitaṁ tathā rūpaṁ kṛtvāṁ upatiṣṭhate | yathābhirucitamātmānamabhinirminoti | sādhakasyecchayā sarveṣāṁ yakṣīṇāmayaṁ vidhānaḥ yathā nirdiṣṭānāṁ atra anyatra ||
jayāya mantraḥ - om jaye ! sujaye ! jāpayati sarvakāryāṇi kuru me svāhā |
kanakābhā citrāṅgī nīlakuñcitamūrdhajā |
sarvāṅgaśobhanā devī bhomya ca subhagā śubhā ||
priyaṁvadā pramadāśreṣṭhā surūpā cārudarśanā |
praśastākāraruḥ śukraḥ sarvalokasupūjitā ||
īṣidraktena vastreṇa jayāṁ tāmabhinirdiśet |
asyāḥ kalpaḥ - ādau lakṣamekaṁ japet | pūrvasevā kṛtā bhavati | tato mahāraṇyaṁ praviśya phalāhāraḥ tāvajjapedyāvat svarūpeṇopatiṣṭhate | āgatā ca bravīti - ‘kiṁ karomī’ ti | yadi mātā bhavati | mātṛvat sarvāśāṁ paripūrayate | rājyaṁ dadāti | mahādhanapatiṁ karoti | dīrghāyuṣkatāmadhitiṣṭhate | atha bhaginī yathepsitaṁ strīmānayati yājanasahasrasthitāmapi | dīnāralakṣaṁ dine dine dadāti | sa ca vyayīkartavyaḥ | atha bhāryā bhavati svabhavanaṁ nayate divyavimānābhirūḍho tayā sārdhaṁ ramate | dīrghakālaṁ triṁśad varṣasahasrāṇi yatheṣṭaṁ vicarate | mahāyakṣapratirūpo bhavati ||
pramodāyā mantra - om ṣṭhrīḥ | hrīḥ mahānagni hūṁ phaṭ svāhā | asyāḥ kalpaḥ - ardharātre aparimāṇo jāpaḥ kartavyaḥ | bhūyo nidrāṁ gacchet | māsābhyantareṇa niyatamāgacchati | bhāryā bhavati sarvakāmadā | dinedine pañcaviṁśati dīnārāmanuprayacchati | ātmanā ca saṅkośaṁ dīrghakālaṁ ca jīvāpayati ||
evamaparimāṇāni yakṣiṇī śatasahasrāṇi bhavanti | evaṁ piśācāḥ piśācamaharddhikāḥ nāgakanyāḥ asurakanyāḥ apsarā surayoṣid daityakanyā | evaṁ vidyādharīṇāṁ sarveṣāṁ sarvataḥ mānuṣīṇāmamānuṣīṇāṁ ca mantrāṇi bhavanti | asaṅkhyeyāni tathaiva yakṣāṇāṁ devānāṁ nāgānāṁ ṛṣīṇāṁ gandharvāṇāṁ asurāṇāṁ pretānāṁ rākṣasānāṁ ca mahābrahmaṇaḥ maheśvarasya mahāviṣṇoḥ mātarāṇāṁ aindrāṇi cāmuṇḍivārāhipramukhānāṁ mantrāṇi bhavanti pṛthakpṛthak sarve ca samaye ākṛṣṭāḥ iha krodharājena yamāntakena ānītā grastā samaye sthāpitā mañjughoṣasyopanāmitā anuparivārā anupūrvasthitā paricārikā sarveṣāṁ saṁkṣepataḥ yatra pratimā svayaṁ vā pratikṛtiṁ kṛtvā krodharājānaṁ yamāntakaṁ tāvajjapedyāvat pratibimbaṁ prakampya pracalate prasvidyati vā | ayaṁ svarūpeṇāgacchante | yaducyate tat sarvaṁ sampādayante ||
evaṁ yāpi tāḥ catuḥkumāryaḥ mahāyakṣiṇyaḥ bhrātuḥ tumburusametā divyarūpiṇyaḥ amburāśisamāśritāḥ nauyānasamārūḍhāḥ sarvalo(ka)supūjitā sattvānugrahakārikāḥ teṣāmapyeṣa eva vidhiḥ | yaduta
paṭabhittiphalake samākīrṇo likhitāpi vā |
nauyānasamārūḍhā bhrāturjyeṣṭhānuneyikā ||
ambudhe antargatā kanyā caturevasamānugā |
teṣāṁ pracchannataḥ sthāpya krodhaṁ jāpya samārabhet ||
calaḥ kampaḥ tathā svedaḥ jāyateṣu ca sarvataḥ |
tataḥ siddhā iti jñātvā mantrajāpī japaṁ tyajet ||
svarūpeṇaiva rātryante kathayanti śubhāśubham |
sarvathā sādhakā te vai bhavante ha sajāpine ||
sarvaṁ kurvanti ājñaptāḥ krodhamākṛṣṭamūrcchitāḥ |
somādyairgrahavarairnityaṁ ṛṣibhiḥ rākṣasaistathā ||
piśācairgaruḍaiścāpi supūjitā te maharddhikāḥ |
maheśvarādyaistathābhūtaiḥ pūjitā te maharddhikāḥ ||
etaiśca bhāṣitā kalpā mantratantrāḥ savistarāḥ |
te tu sarve prayoktavyā sakalpā kalpavistarāḥ ||
sarve te krodharājasya vaśe tiṣṭhantyayatnataḥ |
yāvanti kecinmantrā vai ucchuṣyā kaśmalodbhavāḥ ||
sarve te krodharājasya niyuktā te prakāśitā |
āryā ye ca mantrā vai viśiṣṭā sarvatogatāḥ ||
utkṛṣṭāḥ pravarā hyagrāḥ bhāṣitā jinavaraistathā |
tathā mantradhare mantrā mayā caiva prabhāṣitā ||
ye cānye mantramukhyāstu kuleṣveva hi pañcasu |
bhāṣitā jinaputraistu laukikāścāpi maharddhikā ||
sarvāṁstāṁ samākṛṣya krodharājo maharddhikaḥ |
sarveṣāṁ mantratantrāstranibaddhāste iha śāsane ||
yo yeṣāṁ vidhirākhyātaḥ tenaivāyaṁ niyojitaḥ |
krodharājā yamāntastu utkṛṣṭaḥ sarvakarmikaḥ ||
tārāṁ ca bhṛkuṭī caiva tathā paṇḍaravāsinīm |
mahāśvetāṁ tathā vidyāṁ māmakyāṁ kuliśodbhavām ||
uṣṇīṣaprabhāṁ sarvalocanāṁ caiva devatām |
sarvāṁ tathāgatiṁ vidyāṁ mañjughoṣaṁ ca dhīmatam ||
mahāsthāmaṁ samantaṁ ca tathā padmavaraṁ prabhum |
yayāpi loke yakṣeśaṁ bodhisattvaṁ maharddhikam ||
yaduktaṁ jinaputraṁ tu sarvāṅgaṁ lokaviśrutam |
vajrasenaṁ suṣeṇaṁ ca matsutāṁ cāpi dhīmatām ||
mayā ye bhāṣitā mantrā nāvajñāṁ kārayejjapī |
te sarvā pūjayennityaṁ alaṅghyāsteṣu bhāṣitā ||
na japī yojayet tatra krodharājaṁ supūjitam |
vidyācchedaṁ na kurvīta teṣu mantreṣu sarvadā ||
sarvāṁścaiva yathā karmāṁ laukikāṁ mantradevatām |
umāśaṅkarabrahmādyāṁ hariṁ cāpi supūjitam ||
yathā tantreṣu mantrāṇāṁ sarveṣveva tathā kṛtā |
sarvaṁ ca sarvato mantrāṁ sarvaṁ caiva samārabhet ||
sarvamantrapravṛttistu dṛśyate krodhasambhavā |
eṣa mantro mahākrodhaḥ yamānto nāma nāmataḥ ||
ākṛṣya ghātayet kṣipraṁ yamasyāpi mahātmane |
vaivasvataṁ kṛtāntaṁ vai śakraścāpi mahātmanaḥ ||
ākṛṣṭā vasitā ghīrā durdāntadamako prabhuḥ |
eṣa mantro mahāmantraḥ kathito mañjubhāṇinā ||
sarvakarmakaraḥ krūraḥ sarvamantraprasādhakaḥ |
ityevamuktvā tataḥ śrīmāṁ vajrapāṇirmaharddhikaḥ ||
praṇamya buddhaṁ mahāvīraṁ śākyasiṁhaṁ narottamam |
mantraṁ ca kāśrito vajrī mantraṁ bhāṣe maharddhikam ||
śṛṇvantu sarve sattvā vai sarvabhūtagaṇāḥ śubhāḥ |
sarvamaitragaṇādhyakṣā bhāṣe'haṁ mantramuttamam ||
bhāṣitaṁ bodhisattvena mañjughoṣeṇa dhīmatā |
durdāntadamakaṁ ghoraṁ sarvaduṣṭanivāraṇam ||
vineyārthaṁ tu sattvānā bodhisattvena bhāṣitam |
ahaṁ ca bhāṣahe hyatra parṣanmadhye sudāruṇam ||
namaḥ samantabuddhānāṁ abhāvasvabhāvasamudgatānām | namaḥ pratyekabuddhāryaśrāvakāṇāṁ namo bodhisattvānāṁ daśabhūmipratiṣṭhiteśvarāṇāṁ bodhisattvānāṁ mahāsattvānām | tadyathā - om kha kha khāhi khāhi duṣṭasattvadamaka asimusalapāśaparaśuhasta caturbhuja caturmukha ṣaṭcaraṇa gaccha gaccha mahāvighnaghātaka vikṛtānana sarvabhūtabhayaṅkara aṭṭahāsanādine vyāghracarmanivasana kuru kuru sarvakarmāṁ cchinda cchinda sarvamantrāṁ ākarṣākarṣaya sarvabhūtāṁ nirmatha nirmatha sarvaduṣṭāṁ praveśaya praveśaya maṇḍalamadhye vaivasvatajīvitāntakara kuru kuru mama kāryaṁ daha daha paca paca mā vilamba mā vilamba samayamanusmara hūṁ hūṁ phaṭ phaṭ sphoṭaya sphoṭaya sarvāśāpāripūraka he bhagavaṁ kiṁ cirāyasi mama sarvārthaṁ sādhaya svāhā ||
eṣa saḥ mārṣāḥ sarvadevagaṇāḥ yamāntako nāma krodharājā yamarājānamapyānayati ghātayati śoṣayati pācayati damayati | evaṁ sarvamantrāṁ sarvadevāṁ kiṁ punarmānuṣaṁ prati duḥkhitam | daśabhūmipratiṣṭhitāmapi bodhisattvānānayati | kiṁ punarlaukikāṁ mantrām | evamaparimitabalaparākramo'yaṁ krodharājā | evaṁ sarvamantratantrabhāṣiteṣvapi sarvakarmāṇi kurute | sarvamantrāṇā yathā yathā prayujyate tathā tathā karoti | paṭhitasiddha eṣa krodharājā yamāntako nāma parisamāpta iti ||
āyamañjuśrīmūlakalpād bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrāt pañcāśatimaḥ yamāntakakrodharājāsarvavidhiniyamaḥ tṛtīyaḥ paṭalavisaraḥ parisamāpta iti ||
namo buddhāya | samāptaṁ ca yamāntakasya krodharājasya kalpamiti ||
atha dvātriṁśaḥ paṭalavisaraḥ |
atha khalu bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ tvadīyamantrāṇāṁ sarvatantreṣu samanupraveśasarvavidyārahasyamanekakālaguṇaśakalaphalodayamapyanubandhanimittaṁ pramāṇato vakṣye siddhikāraṇāni | tadyathā -
janmāntaritā siddhiḥ na siddhiḥ kālahetutaḥ |
tatpramāṇaprayogastu pūrvasambaddhamudbhavā ||
ahitāvahito siddhiḥ bhaved yuktivicāraṇam |
tvatkumārāśrayayuktiḥ dṛśyate sarvadehinām ||
atra pūrvakṛtaṁ karma yuktirityabhidhīyate |
tadyoge yuktitaḥ dhīro prāpnuyāt siddhimuttamām ||
asiddhaṁ siddhyate karma na siddhiḥ karmaṇā vinā |
karmakartṛsamāyuktaṁ saṁyuktaḥ siddhi kalpyate ||
lilebha paramaṁ sthānaṁ vidhiyuktena hetunā |
na vavre mantriṇā mantraṁ amantro mantriṇo bhavet ||
maunakarmasamācāre siddhimāpnoti puṣkalām |
jāpī bījasamāhāra ājahāra dhiyottamam ||
viyataḥ śreṣṭhatamaṁ sthānaṁ prathamaṁ gatimāpnuyāt |
viyatābhāvataḥ svastho prāpnuyā nirjarasampadam ||
nimittā kālato yasya akāle siddhikāṁkṣiṇaḥ |
na siddhistasya mantrāṇāṁ śakrasyāpi samāsataḥ ||
ahito bhūtajantūnāṁ akālākramaṇaḥ punaḥ |
na siddhistasya dṛśyate brahmaṇasyāpi mahātmanaḥ ||
tandrītṛṣṇāsamāyukto madāmānasamanvitaḥ |
śaithilyodīryamudvekṣī nityaṁ prāvyajane rataḥ ||
ālasyā mithunasaṁyogī asya siddhiḥ kuto bhavet |
surāṇāṁ guravo yadya asurāṇāṁ ca yestadā ||
te'pi sādhayituṁ mantraṁ na śakto vidhivarjitam |
vidhihīnaṁ tathā karma cittavibhramakārakam ||
tasmāt taṁ japenmantraṁ ayuktaṁ vidhinā vinā |
bālānāṁ dṛṣṭisammohaṁ janayanti tathāvidhā ||
saṁmūḍhāstu tato bālā patante kaṣṭatamāṁ gatim |
tataste mantradharāstasmādujjahāra tataḥ punaḥ ||
anupūrvyā tataḥ siddhiṁ prayacchanti śubhāṁ gatim |
tato taṁ japinaṁ mantrā sthāpayanti śivācale ||
evamamoghaṁ mantrāṇāṁ japamuktaṁ tathāgataiḥ |
dṛṣṭibhrānte'pi cittasya anugrahāyaiva yujyate ||
ete kalyāṇamitrā vai ete sattvavatsalā |
eteṣāṁ siddhinirdiṣṭā triyānasamatā śivā ||
tasmāt sarvaprayatnena japenmantraṁ samāhitaḥ |
avidhiprayogānmantrā hi prayuktā mantrajāpibhiḥ ||
cirakālaṁ tu saṁsārāt kathañcinmuktiriṣyate |
sucirāt kālataraṁ gatvā mantrāṇāṁ siddhi dṛśyate ||
vidhiyuktā hi mantrā vai kṣipraṁ siddhimavāpnuyāt |
paśyate phalaniṣpattiṁ nāphalaṁ mantramucyate ||
ihaiva janme siddhyanti mantrāḥ phalasamoditā |
na niṣpattiḥ phalakarmaṇāṁ nāphalaṁ karmamiṣyate ||
phalaṁ karmasamāyogāt saphalaṁ karma ucyate |
tajjāpī janmajanitā viyatyābhāvasambhavaḥ ||
śivaṁ lokanirdiṣṭaṁ śāntabhāvā vimucyate |
tadgataṁ gatimāhātmyaṁ buddhavartmānusevinaḥ ||
viparītakalau kāle siddhistasyāpi dṛśyate |
ihaiva janme bhavet siddhiḥ janmānte ca pravarttate ||
yāvanniṣṭhā bhavecchānti śivavartmamasaṁskṛtam |
yattu lokavinirdiṣṭaṁ śivaṁ sthānaṁ sunirmalam ||
buddhatvaṁ saprakāśaṁ tu janaiḥ sarvaprakāśitam |
tadantaṁ tasya antaṁ vai mantrasiddhirudāhṛtā ||
aprakāśyamabhāvaṁ tu jinānāṁ pratyātmasambhavam |
mantrā tu kathitaṁ loke municandrairmaharddhikaiḥ ||
sākṣāt siddhi samādiṣṭā iha janme'pi dehinām |
śūnye tatvavide kṣetre mantrā buddhatvamāviśet ||
ante kaliyuge kāle śāntiṁ tattvavide gate |
mantrā siddhiṁ na gaccheyuḥ kṣipramartthābhikāṁkṣiṇām ||
tasmiṁ kāle prayogena vidhidṛṣṭena karmaṇā |
sādhayenmantratantrajñaḥ śāsane'smiṁ munirvace ||
dhriyate tathāgate siddhiḥ uttamā kṣipramiṣyate |
madhyakāle tathā siddhi madhyamā tu udāhṛtā ||
yugāntaṁ kālamāsādya adhamā siddhirucyate |
yuge śobhane kāle viyatyotpatanaṁ tathā ||
siddhiśca sarvamantrāṇāṁ nirdiṣṭā lokanāyakaiḥ |
tadā kāle jinendrāṇāṁ kulāgryaṁ tat prasidhyati ||
madhye padmakule siddhiḥ yugānte vajrakulasya tu |
praṇidhānavaśāt kecit mantrā siddhyanti sarvadā ||
avalokiteśo mañjuśrī tārā bhṛkuṭī ca yakṣarāṭ |
sarve māṇicarā yakṣā siddhyante sarvakālataḥ ||
rāgiṇo ye ca mantrādyā prayuktā sarvadaivataiḥ |
siddhyante kaliyuge kāle laukikā ye sucihnitāḥ ||
proktā devamanujaiḥ dānavendrairyakṣarākṣasaiḥ |
ṛṣibhirgaruḍaiścāpi piśācairbhūtagaṇairgrahaiḥ ||
mānuṣāmānuṣāścaiva kāmadhātusamāsṛtaiḥ |
maharddhikaiḥ puṇyavadbhiśca krūrakarmaiḥ sudāruṇaiḥ ||
śakrabrahmatathārudraiḥ īśānena tathāparaiḥ |
viṣṇunā sarvabhūtaistu mantra proktā maharddhikāḥ ||
te'pi tasmiṁ yugānte vai siddhiṁ gacchanti jāpinām |
krūrakarme tathā siddhiḥ tasmiṁ kāle mahadbhaye ||
vaśyākarṣaṇabhūtānāṁ kravyādānāṁ mahītale |
dṛśyate niḥphalā siddhiḥ paralokāntagarhitā ||
ata eva jinendreṇa tasmiṁ kāle mahadbhaye |
mañjughoṣasamādiṣṭaḥ sattvānugrahatatparaḥ ||
vinaśyanti tadā sattvāṁ mantrarūpeṇa jāpinām |
śāsane'smin prasannānāṁ triratneṣveva pūjakāmiti ||
āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsa-
kāt mahāyānavaipulyasūtrāt triṁśatimaḥ
vidhiniyamakālapaṭalavisaraḥ
parisamāptaḥ iti ||
atha ekacatvāriṁśaḥ paṭalavisaraḥ |
atha khalu bhagavāṁ śākyamuniḥ, punarapi śuddhāvāsabhavanamavalokya, mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ! sarvabuddhānumodite tvadīyamahākalparājamahāvisare mahāmantracaryānuvartake sarvasamayānupraviṣṭe mahāmūlakalprapraviṣṭāspadabhūte pañcamasarvabhūtarutajñānābhijñānaṁ sarvabhūtarutajñānācintyagocaraṁ eṣa te pakṣirāṭ garutmā svamantracaryānuvartanarutajñānābhijñānāṁ sarvamantrāṇāṁ sarvamantrāṇāṁ sarvakalpānāṁ svasamayamanupraviṣṭasarvalaukikānām eṣa eva te bhāṣiṣyati sarvatiryagyonigatānāṁ sarvapakṣirājagarutmanāṁ sarvamantrakalpagocararutajñānaṁ ca caritaṁ ceti ||
atha khalu tasmāt parṣanmaṇḍalād vainateyo garutmā bodhisattvādhiṣṭhānenānekairgaruḍaśatasahasraiḥ parivṛtaḥ utthāyāsanāt parṣanmaṇḍalaṁ pradakṣiṇīkṛtya, yena mañjuśrīḥ, tenopasaṅkramya, mahābodhisattvasya pādau kṛtāñjalipuṭaḥ, mañjuśriyametadavocat -
‘ahaṁ mahābodhisattva ! asmiṁ mahākalparāje sattvānāmarthāya hitāya sukhāya karmāntaraśataṁ sarahasyaṁ bhāṣiṣye | tat sādhu mahābodhisattva ! anumodatu |’
atha mañjuśrīrvainateyametadavocat - ‘bhāṣa bhāṣa mahāsattva ! sattvānukampayā |’
atha vainateyo buddhādhiṣṭhānena svakīye āsane niṣadya, prahṛṣṭamanasi karmottaraśataṁ sarahasyaṁ bhāṣati sma |
namaḥ samantabuddhānāmapratihataśāsanānām | tadyathā - om śakuna ! mahāśakuna ! vitatapakṣa ! sarvapannaganāśaka ! khakha khāhi khāhi ! samayamanusmara | hum tiṣṭha bodhisattvo jñāpayati svāhā | karmottaraśataṁ bhāṣate sma |
nāgākarṣaṇaṁ, nāgadamanaṁ, nāganigrahaṇaṁ daṣṭamadaṣṭāveśanaṁ, vācayā sarpamāvāhānaṁ, sarpanigrahakaraṇaṁ viṣakrīḍanaṁ, sarvaviṣakrāmaṇaṁ, vācā manasā buddhyā vā, poṣadhiko trirātroṣitaḥ, śukladvādaśyāṁ nadītīre śucau deśe pañcaraṅgikasūtreṇāṣṭahastaṁ maṇḍalakaṁ kṛtvā, aṣṭapadmapratiṣṭhitaṁ, tatra madhye bhagavāṁ dharmaṁ deśayamānaḥ likhet | tasya dakṣiṇenāryamañjuśriyaṁ kṛtāñjalipuṭo bhagavato mukhamavalokayamānaṁ likhet | bhagavato buddhasya vāme nārāyaṇaṁ caturbhujaṁ likhet sarvapraharaṇahastam | tatsamīpe garuḍaṁ vikṛtarūpam | tadanantaraṁ vinatābharaṇaṁ ca likhet | āryamañjuśriyasya pṛṣṭhataḥ āryākṣayamatiṁ sudhanaṁ subhūtiṁ ca likhet kṛtāñjalipuṭā | evamabhyantaramaṇḍale lekhya, pūrvadvāre bāhyataḥ śulkabhasmanā vajraṁ samālikhet dakṣiṇena kṛṣṇavarṇikayā khaḍgam uttareṇa pītavarṇikayā gadaṁ likhet | paścimena raktavarṇaṁ pāśaṁ samālikhet ||
evaṁ bāhyamaṇḍalebhyaḥ mūlamantreṇa sarvadevāhvānanaṁ kṛtvā, sarvapuṣpaiḥ sarvagandhairabhyarcya, guguḻudhūpaṁ, trimadhūreṇa ca baliṁ dattvā, teṣāmagrataḥ khadirasamidbhiragnimupasamādhāya, sarvasattvebhyaḥ kāruṇyacitamupasthāpya, nāgāsanopaviṣṭaḥ sarpakaṇṭakānāṁ dadhimadhughṛtāktānāmaṣṭasahasraṁ juhuyāt ||
tataḥ siddhinimittaṁ sarpā āgacchanti | arghyo deyaḥ | evaṁ siddhirbhavati | svamantramāvartya vadet - ‘mama siddhiṁ vidhāya gacchata |’ tato gacchanti ||
tato visarjya mūlamantreṇaiva samabhyukṣayet | tataḥ karmaṁ samārabhet | sarvaṁ ca balidravyamapsu kṣipet | paścād vācāmātreṇa sarvaviṣakarmāṇi karoti ||
vidveṣaṇaṁ kartukāmaḥ sarpāsthīni viṣāktāmekaviṁśatyāhutiṁ juhuyāt | vidveṣo bhavati ||
utsādayitukāmaḥ sarpanirmokakhaṇḍānāmekaviṁśatyāhutiṁ juhuyādutsadyati | kākapakṣāṇāmekaviṁśatyāhutiṁ juhuyāt sadyaḥ kākavad bhramati | strīpuruṣavaśīkaraṇe sarṣapāṇāṁ ghṛtāktānāmekaviṁśatyāhutiṁ juhuyād vaśyā bhavanti | rājānaṁ rājamātraṁ vaśīkaraṇe paramānnasya ghṛtāktasya ekaviṁśatyāhuti juhuyād vaśo bhavati | loṣṭakamabhimantrya, agnau prakṣipet na tapati | tṛṇena mokṣaḥ | uktena matsyā na badhyanti | cetanamacetanaṁ vā sattvaṁ choṭikayā ākarṣayati | sarvavyādhine udakābhiṣecanena svastho bhavati | daṇḍamabhimantrya dvāramāharet, apāvṛtaṁ bhavati | tameva daṇḍaṁ nīlapaṭaprāvṛtaṁ gṛhya saṅgrāme gacchet, parasainyaṁ darśanād bhidyati | svaśāṭake granthibandhanena sarvamantrāḥ stambhitā bhavanti | mukte mokṣaḥ | sarpavadanaṁ bhasmanā pūrayet | yasya nāmaṁ gṛhya karoti, sa mūko bhavati | gaṇḍaviṣaṁ sakṛjjaptena udakena hanet | gaṇḍaṁ saṅkucati | patati ca paravidyā | anena badhnīta | tathaiva mokṣayati | iṣṭakamabhimantrya māvarttya japet | parabaddhagranthiṁ stobhayati | evaṁ varṣāpayitukāmaḥ pūrvoktaṁ maṇḍalakaṁ lekhya, pūjāṁ kṛtvā, agnimupasamādhāya, varuṇasamidhānāmaṣṭasahasraṁ juhuyāt; āḍhakaṁ varṣati | evaṁ yāvaddaśāḍhakaṁ varṣati | pippalāmabhimantrya hastena gṛhya, yāvaddiśaṁ kṣipati; tatra aśanaṁ saṅkrāmati | agnidāhepyeṣa eva vidhiḥ | udakamavataraṇamevaṁ kartavyam | nāgānutsārayati | mṛnmayaṁ sarpaṁ kṛtvā yamicchati taṁ daśāpayati | aṅgārasarpasya eṣa eva vidhiḥ | punarapi mokṣayati | sarṣapān saptajaptān caturdiśaṁ kṣipet | sarpā āgacchanti | maṇḍalabandhaḥ kāryaḥ | pānīyenābhyukṣya visarjayet | udakena mokṣaṇaṁ leṣṭunā nāgākārṣaṇaṁ pāṁsu parijapya udake kṣipet; nirviṣa bhavanti | dhanuṁ gṛhya alohāścatvāraḥ śarāḥ caturdiśaṁ kṣeptavyā | sarpaṁ śaracalitaṁ gṛhya āgacchanti | sa ca nāgo vaktavyaḥ | viṣaṁ pratipibeti | pibati daṣṭakottiṣṭhati | atha sarpāṇi śallayituṁ pānīye pānīyenābhyukṣya tasya tasya śarāḥ patanti | sarpaścākṣato bhavati | valmīkamṛttikayā cattvāro nakulā kartavyā | pānīyamabhimantryābhyukṣayedḥ; gatvā sarpāpahāyā gacchanti | āgatā vaktavyāḥ - ‘viṣaṁ pratipibasve’ti | pibanti mṛtaka uttiṣṭhati | aṅgāramabhimantrya, rekhāṁ kṛtvā, arkalatayā tāḍayet; tataḥ sarpo vadhyairākṛṣyamāṇo āgacchati | viṣaṁ pratipibeti pibati| daṣṭako nirviṣo bhavati | dhvajaṁ chatraṁ vābhimantrayet | yāvanto mṛtakāḥ viṣapītakāśca sarve nirīkṣya nirviṣā bhavanti vāditramabhimantrya vādayet | śrutvā nirviṣā bhavanti | pāṁsunā pañcaraṅgikeṇa maṇḍalamālikhya tālaśabdaṁ dātavyam | tato nāgāḥ sarpāścaturdiśamāgacchanti | te maṇḍalaṁ praviśanti | na bhetavyam | śikhābandhamātmarakṣāṁ ca kārayet | akṣiṇyabhimantrya kruddhau nirīkṣya vāmāṅguṣṭhaṁ nipīḍayet | tatkṣaṇādeva patati | sarpa iva rūpeṇa kurute | mukte mokṣaḥ | evaṁ vācayā daṣṭamadaṣṭaṁ vā veśayati mokṣayati | viṣṇunirmālyamabhimantrya yatra rathyāyāṁ gṛhe vā kṣipati, tatkṣaṇādeva sarpo mānuṣaṁ daśati | pānīyenābhyukṣitā nirviṣā bhavanti | hastotkṣepeṇa ṣaṇmāsikamupastobham | ātmāna abhimantrya sarpairyatheṣṭaṁ daṁśāpayet | viṣo'sya na kramate | kaṭakakeyūrakuṇḍalairātmāna ralaṅkaroti | pāṁsumabhimantrya karṇe japet | udakenāpi vyajanenāpi manasā siddhirmantramāvartya bhūmau pāṁsuṁ dadyāt | mṛtaka uttiṣṭhati | mahāmāṁsa ghṛtena saha dhūpaḥ puṣṭikaraṇam | mānuṣāsthicūrṇaṁ kākolūkapakṣāṇi ca dhūpaḥ māraṇam | madanaṁ tuṣabījāni utsādano dhūpaḥ | sarṣaparājikādhūpaṁ jvarakaraṇaṁ, kodravabiḍālaviṣṭhaṁ vidveṣaṇaṁ, kapālacūrṇamadhūkacūrṇaṁ caikataḥ kṛtvā madhunā saha dhūpaḥ utsādane | moraṅgī eraṇḍanālaṁ utsādane dhūpaḥ | gopittaṁ mānuṣāsthi ca ghṛtena śatrormāraṇe dhūpaḥ |
matsyāṇḍaṁ prasannā ca karpāsāsthisamanvitam |
deśāntaragatasya dhūpaḥ śīghramānayati naram ||
vidalāni masūrāṇāṁ māṁsaṁ kukkuṭāṇḍasya tu |
eṣa praviśatasya dhūpo deyaḥ akārṣaṇamataḥ param ||
bhallātakasya vījāni tilatailena yojayet |
eṣākarṣaṇadhūpaḥ dadyādākarṣaṇasya | ghṛtagugguluṁ dadyāt | dhūpo roganāśanam | tilasarṣapairdhūpaṁ datvā tānyeva juhuyāt | saptarātraṁ trisandhyaṁ yasya nāmnā vaśaḥ | lavaṇaṁ rājikāhutimaṣṭasahasraṁ juhuyāt trisandhyaṁ saptarātram | mahāpuruṣavaśīkaraṇam | kapālacūrṇaṁ sahasrābhimantritaṁ kṛtvā yamicchati taṁ cūrṇena saṁspṛśya vaśamānayati | śmaśānabhasmasahitena yaṁ cūrṇayati taṁ jvareṇa gṛhṇāpayati mokṣayati | nakularomāṇi sarṣapāṇi ca sarpanirmokaṁ yasya nāmnā dhūpo dahati sa sarvalokavidviṣṭo bhavati | tilairvaśīkaraṇaṁ, arthotpādanāni ca kurute | tilataṇḍulairghṛtāktairnārī vaśamānayati | yavatimaṇḍūkavasāṁ nāgasthāne trirātraṁ juhuyāt | devāṁ varṣāpayati | mṛṇmayaṁ garuḍaṁ kṛtvā karasampuṭena gṛhya aṁsamātramudakamavatīrya arddharātraṁ japet, yasya nāmnā sa vaśo bhavati | śmaśāne taṇḍunāṁ prakīrya devahṛdayaṁ sthāpya praharaṇaṁ japet vṛttiṁ kalpayati, saparivārasya | nakulamūṣakaromāṇi karpāsāsthidhūpaḥ sarvabhūtavaśaṅkaraḥ | viṣaṁ bhallātakaṁ madhunā sahadhūpaḥ vaśīkaraṇam | kukkuṭāṇḍakapālāni kaṭutailena saha dhūpaṁ vaśīkaraṇam | palāśaṁ surasabījāmi madanapuṣpāṇi dhūpo vaśīkaraṇe | śatapuṣpā devadāruṁ purīṣaṁ maṇḍūkaṁ caṭakasya dhūpo vaśyārthaḥ | yavāstilā dūrvā ca gomūtreṇa dhūpo vaśīkaraṇe | haritālaṁ kākajihvā ca śoṇitena dhūpaḥ mūkīkaraṇe | mānuṣaromāṇi gomāṁsenaikatastailena saṁyukto dhūpo rogakaraṇe | kākapakṣolūkapakṣāṇi ca nimbatailena uccāṭane | guggulughṛtaṁ sīdhusahitaṁ dhūpo'yaṁ sarvasattvapriyaṅkaraḥ | patrakaṁ tvacaṁ turuṣke dhūpaṁ sarvasattvānubandhakaram | ājñākaro bhavati | turuṣkaṁ candanaṁ karpūreṇa saha añjanaṁ rājavaśīkaraṇam | pūjābalividhānaṁ kṛtvā viṣṇupratimāyā agrataḥ upariṣṭānmahāmāṁsāhutīnaṣṭau hutvāṣṭasahasraṁ japet trirātram, dravyaṁ yamicchati | śmaśānabhasmanā pratikṛtiṁ kṛtvā mahāmāṁsadhūpaṁ dattvā kuśaviṇḍakopaviṣṭaḥ aṣṭasahasraṁ japet rātrau śmaśāne, yamicchati tamānayati | ājñāṁ karoti | uccāṭane karpāsātuṣāṁ juhuyāt kākapakṣaiḥ kṣaṇāduccāṭano bhavati | śmaśāna udumbarasamidhābhiragniṁ prajvālya kapālopaviṣṭaḥ sarpakañcukaṁ juhuyāt | annamakṣayaṁ bhavati | śmaśānāsthicūrṇaṁ sarṣapasahitamaṣṭasahasraṁ juhuyāt yasya nāmnā, sa yojanaśatādāgacchati | sarvakāmeṣu kartavyaḥ | devo śvetacandanena vitatapakṣa sarvanāgābharaṇaṁ tīkṣṇaghoraṁ vikṛtānanaṁ vikṛtanakhaṁ padmopaviṣṭaṁ adhodattadṛṣṭiṁ nimnataraṁ kāṣṭhe kuṭye bhittau vā poṣadhikena karmakāreṇa kārāpayet | vitastimātraṁ kṛtvā tasyāgrataḥ sarvakarmāṇi kuryāt | palāśe puṣṭikāmena, bailvaṁ vaśyārthahetunā, udumbaraṁ ca putrakāmāya, gokāmaḥ śirīṣamayaṁ madhukaṁ vā dravyakāmaḥ kārayed vidhivat | sūkaramāṁsena phalakāmam | aśvamāṁsenāpatyaṁ bhavati | kṛṣṇasāramāṁsena śriyārthī, pṛthutamānukīrtikāmo vā strīkāmaḥ pṛthivīkāmo vā, vyāghramāṁsaṁ vyavahāradivijayārthī mahāmāṁsam vastrārthī hastibalā rājavaśikaraṇe atibalā rājāmātyavaśīkaraṇe aśvagandhāṁ juhuyāt | utsāde hastiromāṇi, picumardamabhicāre tu ete kāṣṭhā proktāḥ ||
paṭakaraṇaṁ bhavati | dhātusauvarṇa pauṣṭike praktiḥ | rajatādīṁ kīrtivṛddhaye | kākapakṣahomenotsādayati | gṛdhrapakṣairmārayati | kauśikapakṣairvidveṣayati | mayūrapakṣairvidveṣayati | mayūrapakṣairdhanāni dadyāt | tittiripakṣaiḥ strīṁ magulipakṣaiḥ putrāṁ, kākapakṣaiḥ suvarṇam, ṭiṭṭibhipakṣairmohanam | śvamāṁsenotsādayati, mahiṣamāṁsenākarṣayati, ābhicāruke mahāmāṁsena, śāntike mṛgaromāṇi kanyārthī ulūkaromāṇi deśaghātecchā galaromāṇi vidveṣaṇe mānuṣaromāṇi ābhicāruke mānuṣyaromāṇi śatrunāśane sarveṣveva teṣu trisandhyaṁ saptāhiko homaḥ | smaraṇamātreṇāhaṁ sarvaviṣakarmāṇi karomi | satatajapena sarvakarmāṇi karomi | yo mama bhagavaṁ asmiṁ kalparāje mantraṁ sādhayamānaḥ trisandhyamudīrayiṣyati, tasyāhaṁ sarvaviṣopadravacikitsāṁ kariṣyāmi | pṛṣṭhato'nubaddho bhaviṣyāmi ||
atha tasmin samaye svarūpamudrāṁ bhāvayati sma | aṅguṣṭhau parasparaveṣṭitau kṛtvā śeṣāṅgulyo pakṣavat saṁsthitā syād | garuḍarūpameva mama proktaṁ pinākinā mudrā ||
asya sandarśanānnāgā vidravanti bhayārditā |
aghomukhāstu aṅgulyaḥ mantreṇānena mantravit ||
‘om jaḥ’ ||
nāgadamanīti vikhyātā nāgānāṁ darpanāśanī |
padmakośapratīkāśau aṅgulyaḥ pārśvataḥ sthitau ||
aṅguṣṭhau madhyataḥ sthāpya niṣpīḍyāṅgulyaṁ tu yatnataḥ |
nāgadamanīti vikhyātā divyā divyeṣu karmasu ||
anāmikā tarjanī caiva madhyamena susaṁsthitam |
aṅguṣṭhau vaktrasaṁsthānaṁ śeṣā pārśvataḥ sthitāḥ ||
garuḍanādeti vikhyātā sarvanāgānutrāsinī |
yāni ca mayoktāni sarvamantreṣu sādhane ||
laukike gāruḍe śāstre + + + + + + + |
sarve te'nenaiva kartavyā sarvasattvānukampayā ||
kiñcitkāryā aśeṣāstu mūlakalpārthasādhakā |
asmiṁ kalpavare nityaṁ sarvasattvānuvarṇite ||
prasiddhāḥ sarvakarmārthāḥ sarvasattvārthapuṣkalāḥ |
te vai mantramukhye tu prayoktavyāḥ karmavistare ||
iha kalpavare mūle pratiṣṭhā kṣmātalena te |
samuṣatsarvabhūtānāmiha mantrasṛtairguṇaiḥ ||
vistarejñaḥ sarvato dṛṣṭyā sarvasattvānukampane |
prasiddhaṁ siddhikāmānāṁ hetuyuktisamāśritām ||
kuryuḥ sarvataḥ siddhiḥ sarvamantreṣu dehinām |
sarvasattvāśca sānnidhyaṁ kalpeṣu manasepsitam ||
itihāsapurāvṛttaṁ vartamānamanāgatam |
kathayantyeṣa saṁyogānmantramudrasamīraṇāt ||
ākṛṣṭā eṣa bhūtānāṁ mantro'yamaparājitaḥ |
īśānaḥ sarvabhūtānāṁ rudro'yaṁ surapūjitaḥ ||
tambako tryakṣarājñeyo kalpastho'tha mahītale |
himādrinilayo nityaṁ umāpatimaheśvaraḥ ||
tṛśūlī khaḍgadhṛg jñeyaḥ pinākī vṛṣabhadhvajaḥ |
gaṇādhyakṣaḥ śūlinaścaiva maheśākhyo'tha maharddhikaḥ ||
akṣaro'kṣaramityāhuḥ kapardī tu gadāyudhaḥ |
eṣa mantro mahārthastu sarvabhūtārthakampakaḥ ||
kuryāt sarvāṇi karmāṇi sarvakarmeṣu sādhanam |
eṣa devo mahātmā vai mahādeveti kīrtyate ||
prasiddhaḥ sarvakarmārthe phalahetusadāprade |
tasya mantraṁ pravakṣyāmi śṛṇudhvaṁ bhūtikāṁkṣiṇaḥ ||
“om sthaḥ namaḥ sarvabuddhānāmapratihataśāsanānām |
trailokyagurūṇāmacintyādbhutarūpiṇām ||
śivodbhavodbhava bhuvanatrayapūjitāya hū hū phaṭ phaṭ |”
eṣa mantro mahāmantraḥ sarvaśatrubhayapradaḥ ||
āyuṣat sarvabhūtānāṁ karma śāntikapauṣṭike |
sarveṣveva hi karmeṣu prayoktavyo manasodbhavai ||
sarvabhūtarutajñānaṁ abhijñajñānaceṣṭitam |
abhijñavaśitā caivaṁ sarvaśāstrajñatāṁ samam ||
prāpnuyāt puṣkalāṁ cārthāṁ phalahetusamudbhavām |
yāvantyo laukikā mantrā sarvāśca supuṣkalā ||
tāṁ sarvāṁ prāpnuyānmantrī siddhamantrastu buddhimāṁ |
yāvanto laukikā mantrā śaivāścāpi supūjitā ||
mantrā gurutmane cāpi siddhihomaphalonmukham |
sarvalaukikamantrāstu indrarudrodbhavodbhavā ||
te syurmantrarāṭ sarve nibaddhā vidhihetutaḥ |
yāmyāgnivāyutoyānāṁ kubero mātaro dayā ||
saṅkhyā dvādaśakā hyeṣā brahmeśānapūrakāḥ |
savituḥ śakradevānāṁ pitāmahasupūjakā ||
kāmadhātveśvarā khyātā ye mantrāmaracāriṇām |
sarve te vaśamāyānti mantre nāmīritādhipa ||
+ + + svayāmyadagnināṁ divaukasajalaukasām |
diṅmandirāśrayā ye ca vidikṣu ścāpi cāriṇaḥ ||
tadordhvaṁ nabhastale cāpi adhaḥ pātāladhāmakāḥ |
pathośrayasamāpannā phaṇino ye maharddhikā ||
himādrikukṣisaṁviṣṭā vindhyakukṣau samāśritā |
mahādhātuvare citre mahāśaile'tha viśrute ||
nānādevagaṇākīrṇe siddhacāraṇasevite |
apsarogaṇasaṅgīte sumero ravirivojjvale ||
yatrasthā ye'tra nāgā vai ye tu bhūtagaṇāśrayā |
vicitrarūpiṇo ye vā tataḥ sthā ye samāgatā ||
sarve te vaśamāyānti mantreṇānena yojitā |
ye ca divyagaṇā mantrā sarvabhūtabhayapradā ||
sarve te vaśamāyānti mantreṇānena yojitā |
girigahvaradurgeṣu vicitraiḥ kandarodaraiḥ ||
mandirairhemasaṅkāśairnivasanti mahītale |
sarvabhūtagaṇādhyakṣā vividhā hāriṇo janāḥ ||
+ + + + + + + + nivāseṣvabhikīrtitaiḥ |
divyabhūtagaṇādhyakṣā vicitrāścaiva rūpiṇaḥ ||
sarvabhūtagaṇāścaiva vicaranti mahītale |
vividhākāramukhyāstu vicitrā rūpagatāśrayā ||
vividhākāravicārasthau vividhāmbarabhūṣaṇā |
te sarve mantramukhyena pathevārapaśyatā ||
anetā sarvamantrāṇāṁ laukikānāṁ maharddhikām |
sarvabhūtavaśaṁ kartā prabhramanteśvaro varaḥ ||
sarvamantreśvarāṁ mukhyāṁ yamarudrendravāsavām |
mantranātho'tha mukhyastu sarvalaukikamagrajī ||
vibharti sarvato mantrāṁ kalpāṁścaiva supuṣkalām |
eṣa mantreśvaro deva adhipatiḥ sarvamantrarāṭ ||
sarvavighneśvaro mantrī smartavyaḥ sarvajāpibhiḥ |
ugramugre'tha mantrāṇāṁ prabhureva pragīyate ||
sarvasmiṁ śaivatantre vai sarvalaukikaceṣṭitaiḥ |
caritaṁ cāpi bhūtānāṁ rutaṁ cāpi japet sadā ||
mantribhiḥ sarvakālaṁ vai prayoktavyaḥ siddhikāṁkṣibhiḥ |
vainateyastadā pakṣī praṇamya jinavarātmajām ||
mañjuśriyaṁ tathā nityaṁ sarvāṁ buddhasutān tathā |
uvāca madhurāṁ vāṇīṁ pakṣirāṭ sa mahābalaḥ ||
bhāṣa bhāṣa mahāsattva ! gambhīrārthasuniścita ! |
dharmanairātmyatattvasya agradharmapratiṣṭhita ! ||
mayoktaṁ kalpavistāraṁ mūlyamantrārthagocaram |
abhisaṁkṣepato jñeyaṁ sarvamantreṣvarādhikam ||
laukikeṣveva mantreṣu prayojyaḥ sarvasādhane |
nābhyantarapadaṁ mantraṁ mayoktaṁ yaṁ praśasyate ||
jinaputraistu mahāvīraiḥ sarvaśrāvakakhaḍgibhiḥ |
nānyotkṛṣṭatamaṁ mantraṁ mayi buddhiḥ prayujyate ||
īṣismitamukho dhīra mañjughoṣamathābravīt |
athāha madhuraṁ vākyaṁ śabdārthāspadabhūṣaṇam ||
eṣa te suvarṇamākhyātaḥ dharmasvāmī narottamaḥ |
visṛkṣuḥ sarvamantrāṇāṁ dharmanairātmyadeśakaḥ ||
jagadgururmahāvāīro buddha ādityabāndhavaḥ |
praṇetā sarvamantrāṇāmagramantreśvaro varaḥ ||
prabhurekamanārtho dharmadhātvīśvaro guruḥ |
sarvasattvānukampārtha asmākaṁ ca sukhodayaḥ ||
dharmakoṭigato niṣṭho bhūtakoṭimanālayaḥ |
eṣa te sarvamantrāṇāṁ kathayantyāśu mahādyutiḥ ||
bodhisattvapiṭakāvataṁsakān mahāyānavaipulyasūtrād āryamañjuśriyamūlakalpād
ekūnacatvāriṁśatimo garuḍapaṭalaparivartaḥ |
atha ekapañcāśaḥ paṭalavisaraḥ |
atha khalu vajrapāṇirguhyakādhipatiḥ sarvāvantaṁ mahāparṣanmaṇḍala mavalokya sarvāṁstāṁ śuddhāvāsopariniṣaṇṇāṁ bhūtasaṅghānāmantrayate sma | śṛṇvantu bhavanto mārṣā yamāntakasya krodharājasyāparimitabalaparākramasya durdāntadamakasya vaivasvatajīvitāntakarasya duṣṭasattvanigrahatatparasya mahābodhisattvasya mañjuśriyabhāṣitasya mahābodhisattvasyādau tāvat paṭavidhānaṁ bhavati ||
na tithirna ca nakṣatraṁ nopavāso vidhīyate |
arīṇāṁ bhayamutpanne paṭametaṁ likhāpayet ||
gṛhya kṛṣṇe niśāpakṣe caturdaśyāṣṭamau tithau |
śmaśāne mṛtakaṁ prāpya brāhmaṇasya ambaraṁ tam ||
gṛhya tato rātrau asṛṇāṁ raṅgayet tataḥ |
bhūyo jalaśaucaṁ tu suśuṣkaṁ kārayettataḥ ||
krūraṁ citrakaraṁ kruddhaṁ bhīṣaṇe cāpi lekhayet |
śmaśāne kṛṣṇapakṣe ca trirātreṇaiva samāpayet ||
aṣṭamīṁ caturdaśīrātrau mahāvasādīpadīpitaḥ |
tatra sthitaḥ citrakaraḥ dakṣiṇābhimukhaḥ sadā ||
kapāle mānuṣāsīne kṛtarakṣaḥ samāhite |
svayaṁ vā ālikhenmantrī ariduḥkhabhayārditaḥ ||
prathame rātrimārabdhe arīṇo'pi mahad bhayam |
dvitīye mahājvareṇāpi āviṣṭaḥ śatrumūrcchitaḥ ||
tṛtīye muñcate prāṇāṁ paralokagato bhavet |
kutastasya bhavecchānti aprasannena mantriṇā ||
dehaṁ śuṣyati śatrorvai gṛhabhaṅgopajāyate |
likhanāt paṭamevaṁ tu yamāntasya mahābhaye ||
paṇmukhaṁ ṣaṭcaraṇaṁ lekhyaṁ kṛṣṇavarṇaṁ vṛkodaram |
kruddhaṁ vyāghracarmanivasanam ||
nānāpraharaṇaṁ ghoraṁ daṇḍahastaṁ bhayānakam |
raktanetraṁ saroṣaṁ ca trinetragaticihnitam ||
ūrdhvakeśaṁ sajālaṁ vai dhūmravarṇaṁ kvacit tathā |
kṛṣṇāñjananibhaṁ ghoraṁ prāvṛṇmedhasamaprabham ||
kṛtāntarūpasaṅkāśaṁ mahiṣārūḍhaṁ tu ālikhet |
krūrakarmaṁ mahābhīmaṁ raudraṁ rudraghātakam ||
yamajīvitanāśaṁ vai udyantaṁ sattvaghātakam |
krūraṁ bhṛśaṁ sarvakarmāṇaṁ bhīṣaṇāpatidāruṇam ||
bhayasyāpi bhayatrāsaṁ mārakaṁ sarvadehinām |
etat kruddhavaraṁ likhya ātmaśoṇitavarṇakaiḥ ||
vyatimiśramujjvalairlekhya mahāvasāgavyamiśritaiḥ |
kapālabhājanaiścāpi mānuṣāsthisusambhavaiḥ ||
kūrcakairvarkikairmukto mṛtakeśasusambhavaiḥ |
abhuñjānastathālikhya svayaṁ vā citrakareṇa vā ||
prabhūtabalipuṣpādyaiḥ raktamālyairvaracandanaiḥ |
mahāmāṁsavasādhūpairvasādīpaiśca bhūṣitam ||
kārayet paṭavaramādau ante madhye ca pūjanā |
parisphuṭaṁ tu phaṭaṁ kṛtvā vittaṁ dattvā tu śilpine ||
prabhūtaṁ cāpi mūlyaṁ vai yena vā tuṣyate sadā |
avadhyaṁ tasya kartavyaṁ dharmaṁ cāpi sahābhayam |
yathepsitaṁ tasya kurvīta vīramūlyaṁ samāsataḥ |
saphalaṁ śilpine karma nirāmiṣaṁ cāpi varjayet ||
tathā tathā prayuñjīta yathāsau sampratuṣyate |
mahārakṣā ca kartavyā anyathā mṛyate hyasau ||
sakuṭumbo naśyate karmī ātmanaścāpi rakṣayet |
japtavidyena karttavyaṁ nānyeṣāṁ vidhirucyate ||
parisphuṭaṁ tu paṭaṁ kṛtvā dṛṣṭvā vā manasepsitam |
sarvāṁ ca kārayet karmāṁ raudrāṁ śatrūpaghātakām ||
gṛhya paṭavaraṁ gacched yatheṣṭaṁ yatra vāñchitam |
mahāyakṣāṁ mahārājñāṁ mahāvittasagarvitām ||
mahāmānātimānānāṁ krūrāṁ krūrakarmiṇām |
ratnatrayāpakārīṇāṁ nāstikyāṁ mantravarjitām ||
apūjakānāṁ tu mantrāṇāṁ tadbhaktāsṛtanindakām |
jāpināṁ nindakā ye ca teṣāṁ caiva parābhavā ||
teṣāṁ prayogaḥ karttavyaḥ vidhidṛṣṭena karmaṇā |
adharmiṣṭhāṁ tathā nityāṁ sarvasattvānutāpinām ||
teṣāṁ tu karma prayuñjīta sadyaḥ prāṇoparodhinam |
gṛhyāriṣṭaphalaṁ patraṁ tvacaṁ cāpi samūlataḥ ||
kāñjikaṁ āmlasaṁyuktaṁ mānuṣāsthisacūrṇitam |
kaṭutailaviṣaṁ caiva amlavetasamārdrakam ||
rājikaṁ rudhiraṁ caiva mānuṣodbhavasambhavam |
gṛhya sarvaṁ samāyuktaṁ paṭaṁ sthāpya vivekataḥ ||
dakṣiṇābhimukho bhūtvā paṭaścāpi udaṅmukhaḥ |
kṛtvāgnikuṇḍaṁ yatheṣṭaṁ vai śuklakāṣṭhaiḥ kaṭumudbhavaiḥ ||
jvālayaṁ kaṭakaiścāpi tasmiṁ kuṇḍe samāhitaḥ |
puhyāt sarvasamāyuktaṁ vidhinirdiṣṭahaumikam ||
agnirāhūya mantraistu krodharājasya vai punaḥ |
baddhvā śūlamudraṁ tu sarvakarmeṣu vā iha ||
sahasrāṣṭamāhutiṁ dadyādagnikuṇḍe saroṣataḥ |
prathame putramaraṇaṁ sattve prāpte tu taṁ bhavet ||
dvitīye cāpi bhāryā vai pārṣadyāḥ sanāyakāḥ |
tṛtīye maraṇaṁ tasya yasyoddiśyaṁ hi tat kṛtam ||
ardharātre yadā jāpaḥ kriyate paṭasannidhau |
śatrūṇāṁ ca vadhārthāya tat tathaivānuvartate ||
rāṣṭrabhaṅgaṁ bhavet tasya senāyāṁ mārisambhavam |
agnidāhaṁ mahāvātaṁ mahāvṛṣṭiśca jāyate ||
samastaṁ sarvataścakraṁ paracakreṇa hanyate |
vividhopadravā tasya mahāvyādhisamākulam ||
dehaṁ śuṣyati sarvaṁ vai tasya rājño na saṁśayaḥ |
amānuṣākīrṇa sarvantaṁ gṛhaṁ tasya samākulam ||
dhṛtiṁ na labhate śayyāṁ āvartaṁ ca mahītale |
rākṣasaiḥ pretakravyādaiḥ gṛhaṁ tasya samāvṛtam ||
ārtto bibheti sarvatra tīvraduḥkhaiḥ suduḥkhitaḥ |
aśaktā rakṣituṁ tasya maheśvarādyā bhuvi devatā ||
brahmādyā lokapālāśca śakrādyā tridaśeśvarāḥ |
sarvamantrāḥ sarvadevāśca sarvalaukikasambhavā ||
duṣṭāre mānine kruddhe tadantaṁ tasya jīvitam |
ardharātre tu madhyāhne bhāṣito yatra jāpinaḥ ||
kruddho vevasvataḥ sākṣād yamarājāvakalpate |
yatheṣṭaṁ kṛṣṇapakṣe ca paṭaṁ saṁsthāpya mahītale ||
mahatiṁ pūjāṁ baliṁ kṛtvā śmaśānāraṇyasambhave |
ekavṛkṣe tathā liṅge śaile prānte guhāsu vā ||
ekākī advitīyaśca sadā karma samārabhet |
mahāraṇye vivikte ca śūnye devakuleṣu ca ||
śūnye mandire nadyāṁ ambudheḥ taṭamāśrite |
tatra deśe samīpe vā tatrasthe vā yathepsitam ||
yojanāśatamabhyantara sadā karmāṇi kārayet |
etat pramāṇakarmāṇi kārayecchucinā sadā ||
aprameyasthito vāpi gatadeśāmitaḥ śuciḥ |
acintyamantraviṣaye acintyaṁ mantragocaram ||
acintyo ṛddhimantrāṇāṁ acintyaṁ siddhijāpinām |
acintyaṁ dṛśyate karma phalaṁ cāpi acintyakam ||
krodharājasya yamāntakasya mahātmane |
karmaṁ ṛddhiviṣayaṁ vikurvaṇaṁ ca mahodayam ||
acintyaṁ rūpiṇāṁ siddhi dṛśyate ha mahītale |
aśaktā rakṣayituṁ sarve bodhisattvā maharddhikāḥ ||
kiṁ punarlokikā mantrāḥ sagrahā mātarāśca tāḥ |
īśānaśca saviṣṇurvā sa ca skando purandaraḥ ||
samaye dhāritā te'pi sajinā jinaputrakāḥ |
bodhisattvā mahātmāno daśabhūmisamāsṛtāḥ ||
pratyekabuddhā hyarhanta vītarāgā maharddhikāḥ |
aśaktā rakṣayituṁ te'pi samayaṁ taiḥ purā kṛtam ||
saṁkṣepeṇa tu vakṣyāmi śṛṇudhvaṁ bhūtakāṁkṣiṇā |
nānyo nivarttane śaktaḥ aprasannena jāpine ||
kutastasya bhavecchāntiratuṣṭe mantravare iha |
yadā prasannamanasaḥ karuṇārdrā va bhavet kadā ||
jāpinaḥ krodharājasya yamāntasya mahātmane |
tadādau labhate śāntiṁ dhṛtiṁ vā jīvadhāraṇam ||
picumandaṁ kaṭutailaṁ ca kāñjikaṁ viṣapañcamam |
rudhiraṁ mānuṣaṁ māṁsaṁ lavaṇaṁ trikaṭukaṁ punaḥ ||
rājikaṁ śaṅkhacūrṇaṁ ca amlavetasamārdrakam |
dhurdhūrakasya tu mūlāni kośātakyā tathaiva ca ||
eraṇḍamūlaṁ yavakṣāraṁ kusumbhaṁ cāpi kaṇṭakam |
madanodbhavamūlaṁ ca laśunaṁ gṛñjanakaṁ tathā ||
palāśaśākhoṭakaṁ caiva sasurāsavā |
sarvānyetāni samaṁ kṛtvā juhuyāt agnau paṭasannidhau ||
hute sahasramaṣṭe tu śatrunāśaḥ samūlataḥ |
sarvāṁ vā rājikāṁ hanyā pāriṣadyāṁ śubhāśubhām ||
samūloddharaṇaṁ tasya dvitīye sandhye tu juhvatā |
tṛtīye samanuprāpte sandhye juhvata jāpinā ||
durbhikṣaṁ bhavate tasya jane cāpi sanaigame |
anāvṛṣṭimahāmāryaḥ rākṣasākīrṇasarvataḥ ||
agnidāhaṁ śilāpātaṁ vajranirghātasāśaniḥ |
janapadaṁ deśaviṣayaṁ vā yavāḥ tasya narādhipe ||
bahnopadravasampātaṁ varacakrāgamaṁ tathā |
anekadhā bahudhāścāpi tasya deśe upadravāḥ ||
jāyante vividhākārāḥ mahālakṣmīpraṇāśanaiḥ |
dhurdhūrakamūlaṁ juhuyādekaṁ unmattistasya jāyate ||
kaṭukaṁ juhvato nityaṁ mahādāhena gṛhyate |
atyamlaṁ juhvato magnau mahājvaraṁ śītasambhavam ||
sambhavet tasya dehasthaḥ duṣṭarājñāṁ balagarvitām |
mahāyakṣāṁ dhanināṁ krūrāṁ mahāsainyasamāsṛtām ||
dvirātre saptarātre vā maraṇaṁ tasya jīvitam |
yo yasya devatābhaktaḥ nakṣatro vā nāmato likhet ||
śmaśānāṅgāraiḥ kṛtiṁ kṛtvā paṭasyāgratabhūsṛtam |
ākramya pādato mūrdhnā saṅkruddho japamācaret ||
akasmād vividhaiḥ śūlaiḥ gṛhyate'sau narādhipaḥ |
mahāvyādhisamākrāntaḥ mṛyate vāpi tatkṣaṇāt ||
paśunā hanyate cāpi vyaṅgo vā bhavate punaḥ |
bhakṣyate rākṣasai krūraiḥ kaśmalāmānuṣodbhavaiḥ ||
kravyādaiḥ pūtanaiścāpi piśācaiḥ pretamātaraiḥ |
tatkṣaṇāddhanyate cāpi ātmanaścāpi sevakaiḥ ||
atha vajradharaḥ śrīmāṁ ityuktvā pariṣettadā |
sarvabuddhāṁ namaskṛtya tūṣṇīmbhūto tataḥ sthire ||
lokānāṁ hitakāmyārthaṁ punarevamumūcata |
sarvāṁ yakṣagaṇāṁ mantraḥ yakṣīṇāṁ ca sa sarvataḥ ||
uvāca bodhisattvo vai yakṣasenāpatistadā |
yakṣīṇāṁ paṭalaṁ vavre sarvakarmopasaṁhitam ||
sarvākarṣaṁ vaśaṁ caiva sarvaśalyānanuddharam |
maithunārthī yadā mantrī rāgāndho vātha mūḍhadhīḥ ||
na śakya pratipakṣeṇa sugatājñairnivāritum |
anādimati saṁsāre purābhyastaṁ suduḥkhitaiḥ ||
duḥkhā duḥkhataraṁ teṣāṁ gatiruktā tathāgataiḥ |
śobhanāṁ gatimāpnoti brahmacārī jitendriyaḥ ||
bhadraṁ śivaṁ ca nirdiṣṭamantre śāntimavāpnuyāt |
triyānasamatārūḍhaḥ māpnuyānte sunirvṛtim ||
viparītāḥ kugatigrastā ye rāgāndhā tapasvinām |
saṁsāragahane ghore bhramanti gatipañcake ||
teṣāṁ duḥkhitāmarthe kāmabhogaṁ tu varṇyate |
te nirvṛtā sarvapāpā tu tridhā doṣanivartitā ||
śāsturājñāsamāviṣṭā mucyante sarvabandhanā iti ||
āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrād ekūnapañcāśatimaḥ yamāntakakrodharājābhicārukaniyamaḥ dvitīyaḥ paṭalavisaraḥ parisamāptaḥ |
atha pañcacatvāriṁśaḥ paṭalavisaraḥ |
athakhalu bhagavāṁ śākyamuniḥ punarapi mañjuśriyaṁ kumārabhūtamāmantrayate sma | sarvāṁ ca śuddhāvāsabhavanasannipatitāṁ devagaṇānāmantrayate sma | śṛṇvantu bhavanto devasaṅghāḥ ! mañjuśriyasya kumārabhūtasya mahāṛddhivikurvaṇaprātihāryavikrīḍitaceṣṭitabālarūpasvarūpanidarśanayathāśayatvasantoṣaṇamahāyānāgradharmaprāpaṇaṁ sattvapākasaṁyojanamudrāmantraprabhāvatatrasattvayojanamabhiprāyasampūraṇārthaṁ mudrāpaṭalaṁ paramaguhyatamaṁ sarvamantratantrakalpeṣu bījabhūtaṁ sārabhūtaṁ paramarahasyaṁ mahāguhyatamaṁ paramottaratantreṣu sarvalaukikalokottareṣu aprakāśyaṁ paramagopyaṁ nāśiṣyāṇāṁ ca deyam aśrāddhānāmanutpāditabodhicittānāṁ matsariṇāmanyatīrthāyatanabhaktyānāṁ mahāyānāgradharmavidveṣiṇāṁ sarvamantratantreṣu agauravajātānām | eteṣāṁ prakāśya anyeṣāṁ prakāśyamiti samayajñānāṁ buddhaśāsane pratipannānāṁ surūpasuveṣaśrāddhamavikalacittasandhānamahotsāhā sarvamantreṣu ca sagaurava sarvabuddhabodhisattveṣu pratyekabuddhāryaśrāvaka sarvadeva sabrahmacārī sapratīsādarajāteṣu sattveṣu mahāsannāhasannaddheṣu sakalasattvādhātvottāraṇābhyudyamodyateṣu mahākāruṇikeṣu kṣāntisaurabhyasuvacaskeṣu sattveṣveteṣāṁ deyamanyeṣāmadeyamityāhu ca ||
eka mudrāgaṇaḥ śreṣṭhaḥ prayukto mantrayojitaḥ |
karoti karma vividhā maneṣṭā manuyojitā ||
jāpibhiḥ sarvakālaṁ tu prayoktavyaḥ siddhimicchatā |
nāmnā trailokyavikhyātaḥ buddhaiḥ ajitaḥ sadā ||
strīsampatkaro hyeṣa prathitaḥ sarvajantubhiḥ |
śrīvatso nāma mudro'yaṁ pramukho'ṣṭaśate bhuvi ||
mudrāṇāmaṣṭaśataṁ jñeyaṁ mañjughoṣa ! śṛṇohi me |
purā jinavarairgītaṁ buddhaputraiśca dhāritam ||
ahaṁ vakṣye pratyahaṁ varttamānamanāgatam |
arthārthaṁ samanumodye rakṣye'haṁ bhuvanatraye ||
mañjughoṣastathā hṛṣṭaḥ uvāca vadatāṁ varam|
deśayantu mahātmāno buddhāḥ sarvatra pūjitāḥ ||
yaṁ śrutvā puruṣāḥ prājñāḥ niyataṁ bodhimāśraye |
sarveṣāṁ tu pravṛttānāṁ japahomavrate sthitām ||
dhruvaṁ mantrāstu siddhyeyurimairmudraistu mudritāḥ |
adhyeṣye'haṁ mahāvīraṁ śākyasiṁhaṁ narottamam ||
asmākaṁ sattvamarthāya dharmakośārthapūraṇam |
mahāyānāgradharmārthaṁ mantracaryārthasādhaka ||
durdāntadamakaṁ puṇyaṁ pavitraṁ pāpanāśanam |
deśayantu mahāvīrā paṭalaṁ mudrasambhavam ||
pūraṇārthaṁ tu mudrāṇāṁ sūcanārthaṁ tu devatām |
anukampārthaṁ tu jāpinām ||
evamuktvā tu mañjuśrīḥ kumāro bālarūpiṇaḥ |
nirīkṣya sugataśreṣṭhaṁ sukho mañjuravastadā ||
uvāca madhurāṁ vāṇīṁ muniśreṣṭho vināyaka |
kalaviṅkarutaḥ śrīmāṁ meghadundubhiniḥsvanaḥ ||
brahmasvareṇa vacasā vāco mabhyācacakṣa saḥ |
śṛṇotha bhūtagaṇāḥ sarve kalpārthaṁ mantradevatām ||
samayaṁ sarvadaivānāṁ mukhyaṁ mudrāśca daivatam |
samatikrāntabuddhaistu pratyekārhatasādhakaiḥ ||
kaḥ punaranyasattvaistu vidyādaivatalaukikaiḥ |
eṣa mudrāgaṇajyeṣṭhaḥ sarvamudreṣu katthyate ||
yaṁ tathā jāpinaḥ sarve niyataṁ siddhyanti devatā |
ādau kisalayaṁ nāmnā dvitīyaṁ bhavati mekhalā ||
tṛtīyaṁ sumekhalā caiva caturthī sumanusodbhavā |
pañcamī saṅkaletyāhuḥ ṣaṣṭhī rekhā praghuṣyate ||
suvarṇā saptamī jñeyā mālā bhavati cāṣṭamī |
navamī aṅkuśī khyātā daśamī saptadaśacchadā ||
ekādaśī bhavet kuntā sukuntā dvādaśī bhavet |
kardamī trayodaśī cātra paṭahī pañcadaśī bhavet ||
ṣoḍaśī tu bhaved yaṣṭiḥ muṣṭiḥ saptadaśī viduḥ |
aṣṭādaśa samākhyātā vajramālā pragīyate ||
hemamālonaviṁśā tu padmamālā tha viṁśati |
nāgī nāgamukhī caiva tṛtīyā bhavati mahāmukhī ||
vaktrā ca vaktrasahitā chatrī bhavati lohitā |
lohitā cāṣṭaviṁśā tu nīlalohitikā sinī ||
jyotsnā jani tāmasī dvātriṁśā kathitā bhuvi |
tārā sutārā tārāvartā sumudrajāpi ||
ghorarūpiṇī vikhyātā rātrī bhayadā sadā |
mahāprabhāveti vikhyātā yā mudrā bhuvi locanā ||
saptatriṁśatimudrāstu saṅkhyā hyeṣā pragīyate |
śvetā paṇḍarā caiva evalā māmakī ca yā ||
mahābhayaharī devī bhrukuṭī tu pragīyate |
ajitā aparājitā khyātā jayā vijayā parājitā ||
sādhakī sādhanī caiva tārā śveteti gīyate |
ghaṭakarparamityāhuḥ sugatī gatiśodhikā ||
padmī padmasutā caiva vajrī vajramanodbhavā |
strīsaṅkhyā gaṇo mudraiḥ puruṣāṇāṁ tu pragīyate ||
bhadraṁ mudrapīṭhaṁ tu āsanaṁ śayanaṁ bhuvi |
svayambhūśambhucakraśca kuliśo musalastathā ||
svastiko liṅgamudraśca pakṣirāḍ garutmanaḥ |
mudro garuḍadhvajo jñeyaḥ viṣṇurudrasavāsavaḥ ||
brahmā padmodbhavaḥ śrīmāṁ śrīsampuṭa eva ca |
tathyaṁ yamalamudraṁ ca mayūrāsanameva tu ||
viditaṁ sarvadig dhīmāṁ kārttikeyārthadaḥ sadā |
kumārasyānucaro jñeyaḥ mañjughoṣasya ||
tasya mudraṁ mahāvīryaṁ tā tāḥ śaktidharaḥ sadā |
mayūrāsanamudraṁ tu tasyaivaitat prayujyate ||
anena baddhvā mantreṇa kārttikeyasya yuktitaḥ |
yāvanto laukikā mudrā śaivāścaiva savāsavāḥ ||
sarve bhavanti baddhvā vai vaśyārthaṁ hi prayujyate |
eṣa mudrā karo hyarthāṁ puṣkalāṁ sādhu ceṣṭitām ||
prasanno buddhaputrasya mañjughoṣasya dhīmataḥ |
buddhaśāsanamavatīrṇo bālarūpī maharddhikaḥ ||
kārttikeyo'tha vikhyātaḥ mantramukhye'tha laukike |
sarveṣāṁ ca prayoktavyo bāliśānāṁ viśeṣataḥ ||
grahamātarakūṣmāṇḍaiḥ gṛhītā kaṭapūtanaiḥ |
daityadānavayakṣaiśca piśācoragarākṣasaiḥ ||
kravyādairmānuṣaiścāpi nityaṁ cāpi vimokṣakaḥ |
raudrasattve'tha duṣṭebhiḥ piśitāśanavyantaraiḥ ||
mudritebhiśca manujairmudro'yaṁ sampramokṣakaḥ |
sarvasattvārthayuktaśca prayuktaḥ sukhadaḥ sadā ||
saṁkṣepeṇa tu ukto'yaṁ vistaraścaiva saṁjñakam |
aparaṁ mudraṁ pravakṣyāmi yaṁ baddhvā sukhī bhavet ||
jāpinaḥ sarvakarmeṣu prayuktasyāpyamoghavām |
nāmnā buddhāsano nāma mahāmudrā prakatthyate ||
vistaraḥ sarvatantreṣu paṭhyate tāṁ nibodhata |
yaṁ baddhvā jāpinaḥ sarve niyataṁ bodhiparāyaṇāḥ ||
kaḥ punaḥ siddhikāmānāṁ bhogālipsaparāyaṇam |
pūrvava caukṣasamācāraḥ sthitvā ca prāṅmukhaḥ śuciḥ ||
ubhau hastau samau kṛtvā añjalyākāramāśṛtau |
kuryād vikāsitau cāgre ubhāvaṅguṣṭhanāmitau ||
madhyamāṅgulimāśliṣṭau kuṇḍalākāracihnitau |
paryaṅkenopaviṣṭe tu nābhideśe tadā nyaset ||
eṣa mudrāvaraḥ śreṣṭhaḥ sarvakarmeṣu yojitaḥ |
uttameṣu ca uttiṣṭhe nādhame madhyame'pi vā ||
kṣipramarthakaro hyeṣa siddhaḥ sarvatra yujyate |
mahāpuṇyo pavitro'yaṁ maṅgalyamaghanāśanaḥ ||
sarvapāpaharaḥ puṇyaḥ mudro'yaṁ siddhihetavaḥ |
dvitīyamaparaṁ mudrā mahāmudrā prakatthyate ||
nāmnā śatruñjayī nāma sarvavighnavināśinī |
yaṁ baddhvā śatravaḥ sarvāṁ vaśaṁ kuryānna saṁśayaḥ ||
sarvecchoṣamāyānti gacchante vātha dāsatām |
rāgo dveṣaśca mohaśca svapakṣaḥ sagaṇaiḥ saha ||
lokamātsaryamānaśca vicikitsā kathaṁkathā |
pramādyo māyā kausīdyaṁ sādhyeṣyā kumārgatā ||
mitthyādṛṣṭidaśe māne dante stambhe ca lubdhatā |
daśā kuśalapathā karmā sarve te śatravaḥ smṛtāḥ ||
eṣa śatrugaṇaḥ prokto buddhairbuddhasu taistathā |
eṣa mārgeṣvavasthābhiḥ prāṇino ya ca māśṛtā ||
buddhaśāsanahantāraḥ teṣāṁ mudrā prayujyate |
iyaṁ mudrā mahāmudrā gītaṁ buddhaiḥ purā sadā |
prayoktavyā prāṇināṁ hyeṣā damanārtthaṁ pāpanāśanī |
tathaiva purataḥ sthitvā ubhau pāṇisamāśraye ||
samāśliṣṭau tha tau kṛtvā añjalyākāramāśṛtau |
aṅguṣṭhayugale kṣipraṁ tarjanyau saṁnyasedubhau ||
kuṇḍalākārasaṁśliṣṭau tṛtīye parvamāśrayet |
eṣā arthakarī mudrā dvitīyā kathitā jinaiḥ ||
śatrūṇāṁ nāśayet kṣipraṁ hṛdayāṁsi pradoṣiṇām |
tṛtīyaṁ mudraṁ pravakṣyāmi mañjughoṣa ! śṛṇohi tām ||
nāmnā śalyaharī divyā sarvaśalyavināśinī |
sarvatra yojitā mudrā sarvavyādhicikitsakī ||
viṣaśastrakṛtāṁ doṣāṁ jalapāvakasambhavām |
anilodbhavadoṣāṁśca duṣṭasattvagarapradām ||
kravyādāṁ mānuṣāṁścāpi saviṣāṁ sthāvarajaṅgayām |
yacca dehagatāṁ śalyāṁ nārīṇāṁ prasavātminām ||
saṁsārābhiratāṁ cānyāṁ prāṇināṁ doṣapīḍitām |
sarvanetāstathā śalyāḥ viśalyakaraṇī hyayam ||
eṣa mudrā mahāmudrā smaritā sarvajantubhiḥ |
viśalyā sukhitā kṣipraṁ bhavate nātra saṁśayaḥ ||
nāmamātreṇa te martyā mantrasyāsya prabhāvataḥ |
sarvavyādhivinirmuktā vicarante mahītale ||
pūrvavaccaukṣasamācārā śucirvastraśucī tadā |
badhnīyānmudravaraṁ śreṣṭhaṁ tṛtīyaṁ pāpanāśanam ||
ubhau hastau samāyojya viparītākārasambhavām |
samau vyaktau añjalyākārau hṛdayasthāne tu taṁ nyaset ||
eṣa mudrā mahāmudrā sarvānartthanivāraṇī |
yaṁ baddhvā jāpinaḥ sarve niyataṁ bodhiparāyaṇāḥ ||
caturthī tu mahāmudrāṁ mahāyakṣīṁ tamādiśet |
mahāprabhāvā vijñeyā sarvamantreṣu jāpinām ||
atra yakṣagaṇāḥ sarve yakṣiṇyaśca maharddhikāḥ |
mantradevatasarveṣu uttamādhamamadhyamāḥ ||
sarvasattvaistu sampūjyā mudreyaṁ sampragīyate |
ādau baddhvā japenmantraṁ homasādhanakarmasu ||
sarvatra yojitā puṇyā sarvamantrāṇi sādhayet |
vajrapāṇistathā māntraḥ sarvamudreśvarī hyayam ||
paṭhitā lokanāthaistu purā jyeṣṭhairhyatītakaiḥ |
tathaiva śucino bhūtvā sthitvā udaṅmukhastadā ||
badhnīyānmudravare śreṣṭheḥ sarvakarmeṣu jāpinaḥ |
damanārthaṁ sarvabhūtānām ||
yathāyaṁ kurute kṣipraṁ yaḥ sattvāceṣṭitaṁ bhuvi |
ubhau hastau tadā nyasya sampuṭākāraveṣṭitau ||
kuryāt trisūcikākāraṁ aṅguṣṭhau kanyasamadhyamau |
anyonyasaṁśliṣṭau caturbhiścāpyatha nāmitau ||
kuryānmudravaraṁ hyuktaṁ śiraḥsthāne tu saṁsthitam |
yaṁ dṛṣṭvā sarvabhūtā vai vidravanti na saṁśayaḥ ||
pañcamī tu mahāmudrā śṛṇu tvaṁ mañjuravaḥ sadā |
nāmnā trisamayā caiva mahāpuṇyatamā śivā ||
durdāntadamanī nityaṁ sarvasattvārtthasādhanī |
ghorarūpī maheśākṣā kālarātrisamaprabhā ||
kṛtāntarūpiṇī bhīmā yamasyāpi bhayānikā |
caṇḍā ca caṇḍarūpīti duḥprekṣā duḥsahā sadā ||
rudravāsavayakṣeṣāṁ rākṣasagrahamātarām |
devānanusarāṁścaiva mantramukhyāṁ maharddhikām ||
sarvasattvā tathā nityaṁ durdāntadamakī hitā |
akālamṛtyuvināśāya mṛtyunāśāya vai hitā ||
sṛṣṭā sarvabuddhaistu kṛtāntasyāpi bhayāvahā |
yaṁ baddhvā puruṣā nityaṁ samayajñā bhavanti ha ||
ye ca mantrāśritā nityaṁ te'pi muktā jape ratā |
teṣāṁ siddhyanti mantrā vai ayatnenaiva dehinām ||
ajāpino'pi bhavejjāpī aśuciḥ śucino bhavet |
saṁyuktaḥ krodharājena yamānteneha mudrayā |
sarvakarmakarā hyeṣā saṁyuktā tattvadarśibhiḥ |
sarvavighnavināśārthaṁ sarvavyādhicikitsanā ||
sarvasattvārthasambhārā sarvaduṣṭanivāraṇā |
sarvāsāṁ pūraṇārthāya vihitā munivaraiḥ purā ||
eṣa mudrā hitā loke samayabhraṁśācca pūraṇī |
baddhvā tu mudravaraṁ śreṣṭhaṁ samayajñastatkṣaṇād bhaved ||
sarveṣāṁ caiva mantrāṇāṁ laukikānāṁ ca tatottamāt |
praviṣṭo maṇḍalo jñeyaḥ mudrā mantreṇa īritaḥ ||
tathaiva śucino bhūtvā pūrvavat sarvakarmasu |
trisūcyākāra tathā vajraṁ aṅgulībhiḥ samācaret ||
jyeṣṭhamadhyamaaṅgulyau aṅguṣṭhaiśca satā nyaset |
mūrdhni sthāne tataḥ kṛtvā apasavyena bhrāmayet ||
eṣa mudravarā śreṣṭhā prayuktaḥ sarvakarmasu |
etā pañca mahāmudrā lokanāthaistu bhāṣitā ||
niyataṁ puruṣavarā baddhvā sambodhyagraṁ spṛśanti ha |
sarvāsāṁ pūrayatyete jāpināṁ manasodbhavām ||
sarvatathyaṁ yathābhūtaṁ darśayanti yathepsitam |
apare mudravarā śreṣṭhā pañca caiva prakāśitā ||
śiraḥ vaktro'tha gātraṁ ca utpalaṁ kavacaṁ tathā |
ete mudravarā divyā mañjughoṣasya dhīmataḥ ||
purā lokavarairmukhyaiḥ kathitā tattvadarśibhiḥ |
ahaṁ ca mañjuravaṁ vakṣye katthyamānaṁ nibodhyatām ||
śṛṇuṣvaikamanā nityaṁ mudrā mudravarottamām |
pūrvavaccaukṣasamācāraḥ sthitvā dhātuvarāgrataḥ ||
badhnīyāt karapuṭe nityaṁ mudrāṁ pañcārthasaṁjñikām |
ubhe karapuṭāgre tu kuḍmalākārakārite ||
dadyuḥ śiravare nityaṁ śiramudreti saṁjñitam |
yathaivotpalamudrā tu nyastaḥ duravare sadā ||
sā ca sarvataḥ kṣiptā gātramudrā vidhīyate |
sa caiva kuto jñeyā vaktramudrā tu sā bhavet ||
tathaiva hastau saṁnyasya nābhisthāne tu saṁnyaset |
īṣi tarjanyāṅgulyanābhimātmanaḥ saṁspṛśet ||
sā bhavet kavacamudrā tu ātmarakṣā tu sā bhavet |
sarvatra yojitā hyete saphalā sarvārthasādhikā ||
ete mudrā mahāmudrā maṅgalyā maghanāśanā |
jāpibhiḥ sarvakālaṁ tu prayoktavyāḥ saphalā hitāḥ ||
mahāvīryā mahāpuṇyā sarvānarthanivārikā |
yaṁ baddhvā puruṣā nityaṁ niyataṁ bodhiparāyaṇāḥ ||
apare pañca mahāmudrā lokanāthasya tāpinaḥ |
munine śākyasiṁhāya tathā ratnaśikhe gurau ||
supuṣpāya sukeśāya tathā sumanasorave |
saṅkusumāya ca buddhāya tathā padmottare vare ||
sampūrṇāya sunetrāya śuddhā caiva jagadguroḥ |
pitāmahāya caiva muktāya jagadvarāmbaramuktaye ||
eteṣānāṁ ca buddhānāmanyeṣāṁ ca mahātmanām |
atītānāgatā sattvāṁ vartamānāṁ svayambhuvām ||
sarveṣānāṁ ca buddhānāṁ mūrdhni sambhūtilakṣaṇā |
mahāprabhāvā mahāmudrā samantājjvālamālinaḥ ||
uṣṇīṣā iti vikhyātā tṛdhātusamālaye |
cakravarttī mahāpuṇyo maṅgalyo maghanāśanā ||
sarveṣāṁ ca vidyānāṁ vidyārājaḥ smṛtaḥ prabhuḥ |
ekākṣarasaṁyuktaḥ mantro sugatamūrdhajaḥ ||
mudro tasya vido jñeyo prabhurekākṣarasya tu |
cakravarttī jinakule jāta mudraḥ parameśvaraḥ ||
ubhau hastau samāśliṣya sampuṭākāracihnitau |
muṣṭiyogena baddhvā vai madhyāṅgulyau susūcitau ||
īṣit saṅkocyavatkṛtvā kuṇḍalākāradarśitau |
eṣa sarvatrage mudrā sarvamantreśvaro vido ||
mūrdhānaṁ devataṁ kṛtvā suṣirākārakuḍmalam |
īṣinnāmitatarjanyau kanyasaṁ tu supūjitau ||
eṣa mudravaraḥ śreṣṭhaḥ tejorāśe tu kathyate |
tadeva sampuṭaṁ cāgryā chatrākārasaṁjñakam ||
vikāsyāṅgulī sarvāṁ sitātapatreti saṁjñitam |
jayoṣṇīṣaṁ hitaṁ devaṁ hi madhyāṅgulyau susūcitau ||
tadeva visāritau cāgre pāṇibhiḥ sarvato gataiḥ |
uṣṇīṣasaṅkabhavā jñeyā sarvatrārthadarśibhiḥ ||
munimūrdhajasambhūtā mudrā agrā pragīyate |
pañcamā tu bhavet sā tu sarvamuṣṇīṣasambhavā ||
anena vai sarvabuddhānāṁ yāvantamuṣṇīṣamūrdhajām |
sarve te ca samāyānti sarvakarmeṣu yojitā ||
sarve munivarairmudrā ye gītā bhuvanatraye |
sarveṣāṁ tu mudrāṇāṁ mudreyaṁ parameśvarī ||
anenābāhayenmantrāṁ anenaiva visarjayet |
anena sarvakarmāṇi kuryāt sarvatra jāpinaḥ ||
ete pañca mahāmudrā purā gītā munivaraiḥ |
sarvakamārthayuktā vai sarvamuṣṇīṣasādhikā ||
yāvanto munivaraiḥ gītā uṣṇīṣā bhuvanatraye |
sarveṣāṁ tu sarvatra ime pañcārthapūraṇā ||
sarvamuṣṇīṣato jñeyā mudrā vai ca asaṅkhyakā |
teṣāṁ pañca varā proktā sarvamuṣṇīṣasādhanī ||
avalokitamudrasya pañca vaite sumudrakāḥ |
prakṛṣṭā padmakule śreṣṭhā mudre te bhuvi maṇḍale ||
uṣṇīṣaṁ ca śirovaktrapadmamudrā ca kathyate |
mahākaruṇajā devī tārā bhavati pañcamī ||
pūrva caukṣasamācāraḥ dhautavastra sujaptadhīḥ |
pāṇinā śirasā mṛśya ūrdhvahasto bhavennaraḥ ||
vāmapāṇitale lekhyāṁ muṣṭiyogena veṣṭayet |
eṣa uṣṇīṣamudro'yaṁ avalokitamūrdhajām ||
tadeva śiravare dattvā śiramudrā pragīyate |
tadeva saṅkucitau cāpi nābhideśe pratiṣṭhitau ||
vikāsya aṅgulī sarvāṁ padmamudreti sā vidoḥ |
upariṣṭādeva vaktrānte hastau tau na samāśṛte ||
anyonyamiśritau hastau viralāṅgulimāśritau |
tadeva vaktramudrā tu padmaketo'tha gīyate ||
yā tu padmadhvaje mudrā nāgaloke prakathyate |
sa bhavenmuṣṭiyogena ubhau hastau samāśritau ||
ubhau tarjanyatāṁ cordhvau sūcībhūtau sucihnitau |
aṅguṣṭhapīḍitau śreṣṭhau tārāmudreti kathyate ||
eṣā mudravarā śreṣṭhā karuṇā padmadhvaje vidoḥ |
ityevaṁ pañca mahāmudrā kathitā padmālaye sadā ||
bodhisattvasya mukhye tā lokeśasya mahātmane |
atra padmakule bhavanti bandhaṁ sarvakarmasu ||
mantranātheśvaro ye ca vidyā devatalaukikā |
sarve te atra vai mudre mudrā yānti sumudritā ||
ye ca yakṣeśvarā gītā vajrapāṇimaharddhikā |
mahāmantrārttharaudrāśca krodhaprāṇaharā tathā ||
ye cānye laukikā mukhyā mantrayuktāśca devatā |
sarve te ca samāyānti mudrairetaiḥ sumudritā ||
ete mudrā mahāmudrā pavitrā pāpanāśanā |
yaṁ baddhvā jāpinaḥ sarve kṣipramāyānti kṣiprataḥ ||
muktā tāthāgatī mudrā anyeṣāṁ parameśvarī |
avalokitanāthasya sarvavyādhicikitsane ||
mudrai to pañca mahābhogā vicaranti mahītale |
strīrūpadhāriṇo bhūtvā sarvasattvārthayojitā ||
yaṁ baddhvā puruṣā prājña ! niyataṁ bodhiparāyaṇā |
aparā pañca mahāmudrā vajrapāṇi maharddhikā ||
ya eṣa vajreśvaraḥ śrīmāṁ sarvamantreśvaraḥ prabhuḥ |
daśabhūmyapatiḥ śrīmāṁ sarvānarthanivārakaḥ ||
mahābhayaprado caṇḍaḥ duṣṭasattvanivāraṇaḥ |
dardāntadamako dhīmāṁ dakṣaḥ sattvārthasiddhiṣu ||
yakṣarūpeṇa sattvānāṁ ātmanā ceṣṭine bhuvi |
sattvārthakriyāyuktaḥ dharmārthamavatārayet ||
bodhisambhāramarthāya viceruryakṣarūpiṇaḥ |
ye te sattvā hitā loke yakṣiṇyā saha mohitā ||
teṣāṁ siddhirna bhavenmantrāṁ vācā duścariteritām |
bodhisattvo mahāpuṇyaḥ bahurūpī maharddhikaḥ ||
pradoṣya cittaṁ mantreśe kutaḥ siddhyanti mānavāḥ |
mudraitā pañca varā proktā buddhaiścāpi maharddhikā ||
vajrapāṇirmahāpuṇyā tāṁ ca kṣipra suyojayet |
tathaiva hastāvudvartya śvetacandanakuṅkumaiḥ ||
tathaiva sampuṭākārau kuḍmalākāraveṣṭitau |
śiraḥsthāne tathā nyastau cāpi susthitau ||
sā tu vajraśirā jñeyā mahāmudrā hitā vidoḥ |
yakṣasenāpatermudrā dvitīyā bhavati mūrdhajā ||
uṣṇīṣamudrā hitā loke uṣṇīṣaṁ yakṣapaterhitam |
tadeva vajraṁ śirāmudrā ūrdhvamañjalisthāpitām ||
eṣa mudrā mahāmudrā uṣṇīṣeti pragīyate |
tṛtīyā vajrodbhavā nāma lalāṭasthāne tu sā bhavet ||
saṁnyastāñjalisampūrṇā dhruvau madhyeṣvanāmikau |
eṣā vajrodbhavā nāma vajrapāṇe'rthasādhikā ||
caturthī tu mahāmudrā vajravaktreti gīyate |
uttānau hastatalau nyasya veṇikākārasambhavau ||
vakṣaḥsthāne tathā nyasya madhyāṅgulyāṁ susūcitau |
eṣā mudrā mahāmudrā varā yakṣavare hitā ||
sarvavajrālayā ca sā |
pañca mātrā mahāmudrā vajrapāṇi maharddhikā ||
tathaiva hastau saṁnyasya nābhisthāne tu kārayet |
tarjanyā kuñcitau kṛtvā aṅguṣṭhāgre tu nāmayet ||
tṛtīye parvamāśliṣya kanyasau ca susaṁsthitau |
baddhvo ca veṇikākārāṁ śeṣairaṅgulibhistadā ||
eṣā vajrālayā nāma mahāmudrā pragīyate |
atraiva sarvamudrā tu laukikā ye ca vajriṇe ||
śaivāḥ śakrakāścāpi riṣīṇāṁ ca maharddhikā hitā |
sā varā mataṅgino hyagrā mudrā proktā mahātmabhiḥ ||
yakṣarākṣasapretaiśca kūṣmāṇḍaiḥ kaṭaputanaiḥ |
ye tu mudrā varā proktā viṣṇvīndraiśca vanāhvayaiḥ ||
īśānamātarairlokagrahaiścāpi + + + + + + |
bhāskarenduvivasvākṣairvasavaścāpi supūjitaiḥ rakṣātmakaiḥ||
sṛṣṭā mudravarā ye tu sarvabhūtagaṇaiḥ sadā |
sarve caiva samāyānti mudre'smiṁ vajramālaye ||
prathitā mudravarā hyagrā kule'smiṁ vajramāhvaye |
muktā tathāgatīṁ mudrāṁ avalokīśasyāpi mahātmanaḥ |
mudrā hyeke te vai anyeṣāṁ prabhuriṣyate |
eṣā mudrā mahāmudrā yakṣasenāpatervidoḥ ||
yaṁ baddhvā puruṣā niyataṁ sarve bodhiparāyaṇāḥ |
eṣā mudrā varaḥ śreṣṭhaḥ paramāhustathāgatāḥ ||
hatyetā pañca mahāmudrā vajrapāṇe yaśasvinaḥ |
jāpibhiḥ sarvakālaṁ tu smartavyā ca mahābhaye ||
āśu naśyanti bhūtā vai kravyādā piśitāśinā |
yakṣarākṣasapretāṁsi kūṣmāṇḍāḥ kaṭapūtanā ||
devagandharvamanujāḥ kinnarāśca sasiddhakāḥ |
grahamukhyavarā garuḍā mātarāśca maharddhikāḥ ||
ye'pi te lokamukhyāśca brahmāviṣṇumaheśvarāḥ |
sarvasattvāśca vai loke yeṣu savartra māśṛtāḥ ||
sarve te dṛṣṭamātraṁ vai vidravanti na saṁśayaḥ |
ete mudrā jinaihyāsī vajradhṛte prabhoḥ ||
mantranāthasya yakṣeśe lokīśasyāpi mahātmane |
tasmācca jāpibhiḥ sarvaiḥ niyataṁ siddhilipsubhiḥ ||
smartavyā japakāle tu sarvamantreṣu siddhidā |
yo'sau kisalayetyāhuḥ mudrāmādau pragītavām ||
tathaiva hastau saṁnyasya uraḥsthāne nyased budhaḥ |
tāmādau veṇikāṁ kṛtvā aṅgulībhiḥ samantataḥ ||
sā vidyā kisalaye mudrā laukikāṁ mantradevatām |
tāmādau yojayet kṣipraṁ kṣudrakarmeṣu dhīmatām ||
jvararogagatā sarvān nāśayennātra saṁśayaḥ |
saiva sumanasā jñeyā kanyasāṅgulināmitau ||
paṭahī tu bhavet sā tu madhyamāṅgulināmitau |
kandarpī ca bhavet sā ca ubhau aṅguṣṭhamucchritau ||
ghaṭakharparikā jñeyā anāmikāgrasunāmitau |
tathaiva kuḍmalaṁ kṛtvā hastāgrau ca subhūṣitau ||
utpalākāracihnaṁ tu mudramutpalamucyate |
vikāsitobhayau hastau aṅgulībhiḥ samantataḥ ||
eṣā vai padmamudrā tu bhave jyotsnā sanāmitau ||
tathaiva yojitāṁ sarvāṁ aṅgulyāgrāgrakāritā ||
eṣā suparṇine mudrā suparṇīti pragīyate |
tadeva lampuṭākāraṁ viparyastākāraceṣṭitam ||
sā bhaved yamalamudrā tu garutmasyāpi mahātmane |
tathaiva hastau saṁnyasya muṣṭiyogena yojitau ||
ubhayāṅguṣṭhamadhyasthau liṅga mudreti gīyate |
utthitāṅguṣṭhamadhyasthau tadevaṁ śaṅkhamiṣyate ||
tadeva hastau visrajya jayā bhavati viśrutā |
vijayā bhavate mudrā kanyasāṅguliveṣṭitau ||
anāmikābhiḥ samāyuktā ajitā bhavati pūraṇī |
visṛjya hastau saṁyuktau vāmahastena mīlayet ||
aṅguṣṭhāgramadho nāmya muṣṭiṁ baddhveha paṇḍitaḥ |
eṣāparājitā jñeyā mudreyaṁ ca supūjitā ||
catuḥkumāryo vidhi jñeyā bhaginyeṣu prakīrtitā |
tumburustveṣa vikhyātaḥ jyeṣṭhabhrātā prakalpyate ||
nauyānasamāśritā hyete ambhodhestu nivāsinaḥ |
vicaranti imaṁ sthāne mahāpuṇyamaharddhikāḥ ||
vaśyārthaṁ sarvabhūtānāṁ sṛṣṭvā brahmavido vide |
sarvatra pūjitā hyetā guhyamantraistu yojitā ||
amoghā siddhimetāṁsi sarvakarmeṣu yojitā |
kṣipramarthakarāḥ siddhā maṅgalyā maghanāśanāḥ ||
śucinā śucikarmeṣu sādhanīyā tathottamaiḥ |
utthitaṁ jvalanaṁ śāntaṁ khacaraṁ kāyi siddhaye ||
madhyaṁ samadhyakarmeṣu aśaucaṁ kaśmalādiṣu |
ye cāpi pāpakarmā vai nityocchiṣṭāśca dehinām ||
teṣāṁ siddhyantyayatnena kṣudrakarmāṇi vai sadā |
tathaiva hastau saṁyamya nābhideśe samānayet ||
madhyamāṅgulyataḥ sūcyā veṇikākāra veṣṭayet |
sumekhalā ca sā mudrā udveṣṭā bhavati mekhalā ||
tameva madhatalau nyastau mudrā bhavati sampuṭā |
saivamucchritā grīve śrīsampuṭamucyate ||
nābhisthāne tadā nyasya apasavyena bhrāmayet |
rajanī mudravarā hyeṣā duṣṭasattvanivāraṇī ||
dakṣiṇe karamudyamya muṣṭiyogena māśrayet |
mudrāmuṣṭivaretyāhuḥ sarvamantrāṇi cūrṇanī ||
saivāṅgulimutsṛjya ubhau hastau prayojitā |
muṣṭimudrā varetyāhuḥ piśitāśananāśanī ||
sā tu saṅkucitā jñeyā aṅgulyāgrau sukuñcitau |
mudrā sukuntā vijñeyā kuntā caiva prasāritaiḥ ||
tārā sutārā vidhijñeyā ekarūpau ubhau bhavet |
utpalākārasaṁnyastā tarjanībhiḥ susaṁhatā ||
ekasūcikamityeva sampuṭākāraveṣṭitau |
tadeva prasāritā hastau tārā bhavati ghuṣyate ||
tadeva hastau saṁnyasya añjalyākārakāritau |
tarjanyā miśritau śreṣṭhau tṛtīye parvaṇi sthite ||
aṅguṣṭhau cānte mudrā bhavati locanā |
tadevāṅgulimutsṛjya tarjanyau samprayojitau ||
tadeva vihitā mudrā mudrā māmakyā samprayojitā |
evalā mudravaretyāhu madhyamāṅgulyaiḥ sunāmitaiḥ ||
śvetā yābhramudrā vai karaiścātra prasāritaiḥ |
paṇḍarā tu bhavenmudrā muṣṭibhiḥ samprapīḍitaiḥ ||
mahāprabhāvā mahāpuṇyā tarjanyāvucchritāvubhau |
tadeva hastau sammiśra sampuṭākāraveṣṭitau ||
tarjanībhiḥ tato kṛtvā netrākāraṁ tu pīḍayet |
bhrukuṭī mudravarā khyātā mahābhayaharī sadā ||
ityete cāṣṭa mudrā vai kathitā jinavaraiḥ purā |
mahāprabhāvā mahāpuṇyā maheśākhyā maharddhikā ||
sarvamudreṣu sarvatra mantraiścāpi viśeṣataḥ |
sarvatra pūjitā hyete smartavyārthaphalapradā ||
mahārakṣā pavitrāśca maṅgalyamaghanāśanāḥ |
sarvatra pūjitā buddhaiḥ sarvamantrāṁśca sādhayet ||
tārā bhṛkuṭī caiva śvetā paṇḍaravāsinī |
māmakī locanā caiva sutārā tāravartinī ||
ityete ca mahāmudrā paṭhitā lokatattvibhiḥ |
eṣa rakṣāvidhiḥ proktaḥ mahārakṣeṣu kathyate ||
mahāpāpaharī hyetā mahāmudrā svayambhuve |
lokīśasya ca vīrasya mahāyakṣapatestathā ||
ete mudrā mahāpuṇyā niyatā siddhihetavaḥ |
kathitā lokamukhyaiśca sambuddhaiśca yaśasvibhiḥ ||
tathaiva hastau saṁnyasya vaiṇikākārasambhavau |
sampīḍitau viparyastau mudrā bhavati saṅkulā ||
tathaiva sūcikāgraṁ tu aṅkuśasyāhu varṇitaḥ |
tathaiva karapuṭo'graṁ vai unnanāmyo śiraḥsthitau ||
vikāsya aṅgulīṁ sarvāṁ chatrā bhavati śobhanā |
saṁyamya muṣṭikāmārau rātrī bhavati devatā ||
tāmasī visṛtairnityaṁ mudrā bhavati tattvataḥ |
tathaiva aṅgulāṁ veṣṭau ūrdhvamaṅguṣṭhanāmitau ||
viṣaninīśanā sṛṣṭā rekhamudrā yaśasvibhiḥ |
manasā nāmitau jñeyā mahāmānasamudritaiḥ ||
tathaiva hastāvutsṛjya ekahastena mīlayet |
tarjanyau veṣṭayenmadhyāṁ eṣā sā garuḍadhvajā ||
ubhau hastau samāyuktau veṇimāśṛtya madhyajau |
haṁsamāleti mudreyaṁ nāmnā sarvatra gīyate ||
tadeva visṛtau hastau tṛsūcyākāraveṣṭitau |
sā bhavet vajramudrā tu mudrā śreṣṭhatamā hitā ||
prakṛṣṭā sarvamudrāṇāṁ vajrapāṇeḥ samāhitā |
tadeva visṛtāṅgulyau padmamālā tu sā bhavet ||
jyeṣṭhā mudravarā khyātā padmaketoḥ samā bhavet |
eṣā mudravarā divyā mahāpuṇyā mahodbhavā ||
prayuktā sarvakarmeṣu siddhimāyānti dehinām |
bhuvi maṇḍalavikhyātā prasiddhā sarvakarmasu ||
vaktrārthavakritā jñeyā ubhau pāṇitale same |
sanyastāṅgulimagre tu tarjanyāṅgulimucchritā ||
mudrā vaktramiti jñeyā arddhavaktrā tu kanyasaiḥ |
samau muṣṭitalau jñeyau aṅguṣṭhottamanāmitau ||
lohitāmudramityāhuḥ madhyamānāmitasulohitā |
nīlalohitikā jñeyā mudrā rudrasya mūrdhnajā ||
mahāprabhāvā vikhyātā yā mudrā bhuvimaṇḍale |
sarvabighnaharī devī duṣṭasattvanivāraṇī ||
sā mudrā kathyate loke śṛṇudhvaṁ bhūtikāṁkṣiṇaḥ |
tathaiva hastau saṁyamya muṣṭimādau prakalpayet ||
visṛtau madhyamau jñeyau īṣit saṅkucitātha sūcitau |
mahāmudrā iti khyātā mudrā sā bhayasūdanī ||
tathaiva sūcyāgrau tau hastau suvyaktamīlitau |
eṣā viṣṇumiti khyātā mudrā sarvatra pūjitā ||
brāhmī tu bhave ubhau aṅguṣṭhamiśritau |
tathaiva kuḍmalākārā mudrā vaindrīti ucyate ||
sā bhavenmāheśvarī mudrā ubhau kanyasamucchritau |
tadeva hastāvutsṛjya nṛtyayogena māśrayet ||
vāmabāhustadā nityaṁ ubhayāgraṁ prakalpyate |
dakṣiṇaṁ bhujamāśliṣya tarjanyākāraveṣṭitam ||
eṣā vajradharā nityaṁ varāhīti prakalpyate |
tadeva visṛtau bāhū nṛtyayogena kalpitau ||
ubhau tarjanyākārataḥ kṣiprau vajracāmuṇḍi mucyate |
sa eva visṛtākārau ubhau pāṇau samāśṛtau ||
ūrdhvamāśṛtya gatā dṛṣṭiḥ ghorā cāmuṇḍi mucyate |
kaumārī tu bhavenmudrā kārttikeyasya mahāmahī ||
tadeva hastau vinyasya sūcyāgraṁ tu mīlayet |
visṛtairaṅgulībhiśca iyaṁ mudrā sarvamātarī ||
eṣā sarvamudrāṇāṁ mātarāṇāṁ tu maharddhikā |
etena sarvakarmā vai bāliśānāṁ tu kalpayetu ||
sūtikānāṁ ca nārīṇāṁ garbhasthānaṁ ca dehinām |
rakṣamokṣaṇamudreṣu pretavyantarakaśmalaiḥ ||
mokṣaṇārthaṁ tu kalpīta grahamātaranairṛtām |
hitārthaṁ prāṇināṁ loke mudrā bhavati sukhāvahā ||
śreyasaḥ sarvamantrāṇāṁ bhūtānāṁ prayuktā sukhadā hitā |
kṣudrakarmeṣu sarvatra yojayet sarvatra jāpinaḥ ||
ete mudrā sadā mantrairetaireva prayojayet |
tathaiva hastau saṁnyasya svakuṇḍalābhogaveṣṭitau ||
aṅgulībhiḥ samantād vai mudrā nāgīti gīyate |
tathaiva maṅgulimadhyasthau sūcyāgraṁ tu mīlitau ||
bhavennāgamūkhī mudrā prakṛṣṭā sarvakarmasu |
yā sā mudravarā jñeyā mālā loke prakalpate ||
tathaiva hastau saṁnyasya aṅgulībhiḥ samantataḥ |
veṇikākāra vaddhvā vai muṣṭyākāraṁ tu kārayet ||
tathaiva sampuṭākārau aṅguṣṭhau madhyanāmitau |
sā bhavenmālamudrā tu sarvakarmārthasādhanī ||
tathaiva maṅgulibhirnityaṁ ucchritaiḥ saptabhiḥ sadā |
sā tu saptacchadā mudrā tṛṣu lokeṣu gīyate ||
ete mudravarā hyagrā yathoktāste darśitā purā |
eteṣānāṁ tu mudrāṇāṁ nirdiṣṭā pūrvavistarām ||
sarvā hyekatamā jñeyā vidhinirdiṣṭadarśitā |
vistarārthagatā hyete vikalpārthāḥ savistarāḥ ||
smṛtāḥ sarve bhavenmudrā sarvamudraistu mudritā |
mudrā cāṣṭaśatā jñeyā uktā sarvārthasādhikā ||
eka eva bhavet teṣāṁ yathāsaṅkhyārthapūraṇī |
nṛtyayogena sthittvā vai ūrdhvaṁ paśyejjāpinaḥ ||
lalāṭa maṅgulī nyasya tarjanyā kanyasānvitām |
kṛtvā vai netrayogena sthitako'ñjalinā nyaset ||
sarvatrādarśanī nāma mudrā cāṣṭaśatātmikā |
anena mantrā sidhyante yathoktā sarvajñadarśinā ||
sarvamudrāstu atraiva prayoktavyā hyavikalpataḥ |
yathoktamudrāgaṇā hyeṣa ukto'yaṁ mantrasamāsata iti ||
āryamañjuśrīmūlakalpāt bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrāt sarvatathāgatācintyadharmadhātumudrāmudritā tricatvāriṁśatimaḥ svacaturtho mudrāpaṭalavisaraḥ |
atha pañcapañcāśaḥ paṭalavisaraḥ |
āryamañjuśriyaḥ paṭasyāgrataḥ yasyoddiśya śvetasarṣapāṇāmaṣṭaśataṁ juhoti ; sa vaśo bhavati | strīvaśīkaraṇe aṣṭaśataṁ juhuyāt ; sā vaśā bhavati | kṛṣṇacaturdaśyāṁ śvetapuṣpāṇāmaṣṭasahasreṇāryamañjuśrīḥ lalāṭe hantavyaḥ ; rājapatnī vaśā bhavati | apatitagomayena śivaliṅgaṁ kṛtvā tasyāgrato gomayena triśūlena śvetasarṣapāṇāṁ dadhimadhughṛtāktānāṁ saptāhutiṁ juhuyāt | divasatrayaṁ yasyoddiśya sa vaśo bhavati | kumārīvaśyārthaṁ araṅgaṇapuṣpāṇāṁ aṣṭasahasreṇāryamañjuśrīrhantavyaḥ | sā vaśā bhavati | madhūcchiṣṭamayīṁ puttalikāṁ kṛtvā ātmana ūrū sthāpya aṣṭasahasraṁ | yasyoddiśya sa vaśo bhavati | paṭasyāgrataḥ śuklapuṣpāṇāṁ aṣṭaśataṁ nivedayet | yamicchati sa vaśo bhavati | śaṅkhanābhirocanātagarumekīkṛtya pīṣayet | aṣṭasahasrābhimantritaṁ kṛtvā annena vā pānena vā yasya dīyate sa vaśo bhavati | brāhmaṇīvaśīkaraṇe paṭasyāgrataḥ bilvakusumānāmaṣṭasahasraṁ juhuyāt, sā vaśā bhavati | bhasmānāṁ saptajaptena yāṁ striyaṁ cūrṇayati ; sā vaśā bhavati | striyā puruṣasya vāgrataḥ sthitvāṣṭasahasraṁ juhuyāt ; sa vaśo bhavati | caturaṅgulaṁ kāṣṭhikāṁ aṣṭasahasrābhimantritāṁ tayā yamākarṣati ; sa vaśo bhavati | śvetapuṣpāṇāṁ aṣṭaśataṁ aṣṭasahasraṁ nivedayet | tatraikaṁ puṣpaṁ gṛhya striyaṁ dṛṣṭvā āvarttayet | āgacchati sa vaśo bhavati | kṣīrayāvakāhāraḥ pakkamekaṁ valmīkamṛttikāmayaṁ vā pratikṛtiṁ kṛtvā tatopaviṣṭastāvajjaped yāvad vāsukicalitaḥ siddho bhavati | ātmadvādaśamasya bhaktaṁ dadāti| atītamanāgataṁ pratyutpannaṁ kathayati | kṣīrayāvakāhāraḥ śatasahasraṁ japet | bhogān labhati | māsena bhikṣāhāraḥ śuklacaturdaśyāmekarātroṣitaḥ paṭasyāgrato mahatīṁ pūjāṁ kṛtvā pratimāyā pādau gṛhya tāvajjaped yāvaccalitācalitevādṛśyo bhavati | sarvasiddhānāṁ rājā bhavati | manasāhāramutpadyate | pañcavarṣasahasrāṇi jīvati | gaṅgānadīmavatīrya lakṣamekaṁ japet | paścāt tatraiva paṭe vālukāmayaṁ caityaṁ kṛtvā madhu kṣīraṁ caikataḥ kṛtvā juhuyāt | sarvanāgā āgacchanti| yad bravīti tat sarvaṁ kurvanti | parvataśikharamāruhya paṭaṁ pratiṣṭhāpya tailāktaṁ candaśakalikāṁ juhuyāt | yakṣā āgacchanti | yad bravīti tat sarvaṁ kurvanti | vane paṭaṁ pratiṣṭhāpya madhupippalīṁ caikataḥ kṛtvāṣṭasahasraṁ juhuyāt | sarvavidyādharā āgacchanti | ājñākarā bhavanti | ekavṛkṣe pratītya samutpādagarbhacaityapratiṣṭhāpya lakṣamekaṁ japet | lakṣaparisamāptau poṣadhikena rūpakāreṇāśvatthakāṣṭhamayaṁ tṛśūlaṁ lakṣaṇopetaṁ kṛtvā sapātābhihūtaṁ kṛtvā paurṇamāsyāṁ sugandhagandhaiḥ samupalipya yathā vibhavataḥ paṭasyāgrataḥ pūjāṁ kṛtvā dakṣiṇahaste kṛtvā sakalāṁ rātriṁ sādhayet | yāvajjvalatīti | jvalite mahādevo bhavati | bhūtādhipatirbhavati | durdāntadamakaḥ apratihataḥ sarvasattveṣu | samudramavatīrya lakṣaṁ japet | sāgaraprabhṛti yamicchati nāgarājanaṁ taṁ paśyati | maṇiratnaṁ vā dadāti | tena gṛhītena vidyādharo bhavati | sarvanāgavidyādharāṇāṁ rājā bhavati | poṣadhikena karmakāreṇa tāmraghaṭakaṁ kārayet | prātihārakapakṣe pūrṇamāsyāmudārāṁ pūjāṁ kṛtvā paṭasyāgrataḥ pratiṣṭhāpya tāvajjaped yāvajjvalitaḥ | tataḥ tasmiṁ hastaṁ prakṣipya yamicchati tat sarvaṁ prādurbhavati | bhadraghaṭasādhanam | samudragāminīṁ nadīmavatīrya lakṣaṁ japet | yasyāṁ mṛṇmayaṁ vālukāmayaṁ vā pūrṇamāsyāṁ caityaṁ kṛtvā, tatraiva paṭaṁ pratiṣṭhāpya mahatīṁ pūjāṁ kṛtvā sphaṭīkamaṇimṛṇmayā vā dakṣiṇahastena gṛhītvā paryaṅkopaviṣṭaḥ tāvajjaped yāvajjvalatīti | cintāmaṇidhārī vidyādharo bhavati | sadhātuke caitye paṭaṁ pratiṣṭhāpya lakṣaṁ japet | prātihārakapakṣapūrṇamāsyāṁ vidhivat pūjāṁ kṛtvā pradīpamālāṁ ca udārāṁ kṛtvā dakṣiṇahastena dhvajaṁ śuklavastrāvalambitaṁ gṛhya tāvajjaped yāvajjvalati| dhvajavidyādharo bhavati | sarvatrāpratihataḥ | prātihārakapakṣe pūrṇamāsyāṁ paṭasyāgrataḥ mahatīṁ pūjāṁ kṛtvā bhagavatyā prajñāpāramitāpustakaṁ sugandhagandhaiḥ pralipya sugandhapuṣpamālābhiḥ veṣṭayitvā vāmahastena gṛhya paryaṅkopaviṣṭastāvajjaped yāvajjvalati | vidyādhararājā bhavati | yatrecchati tatra gacchati | bodhisattvacaryācārī bhavati | kumārīṁ prāsādikāṁ susnātālaṅkṛtāṁ kṛtvā paṭasyāgrataḥ yathāvibhavataḥ pūjāṁ kṛtvā vāmahastena gṛhya sthitastāvajjaped yāvat tayā saha jvalati | tayaiva sārdhaṁ vidyādharo bhavati | ekaliṅgasyopari hastaṁ datvā tāvajjaped yāvat sakhāyā na paśyanti | adṛśyaḥ sarvasiddhānāmagamyaḥ antardhānikaṁ bhavati | trayodaśyāṁ candragrahe sūryagrahe vā haritālaṁ bodhivṛkṣapatrāntaritaṁ kṛtvā maheśvarāyatane sadhātuke caityai tāvajjaped yāvad dhūmāyati| tilakaṁ kṛtvā antarhito bhavati | kṣīrayāvakāhāraḥ samudrataṭe vṛkṣamūle sahasraṁ japet trisandhyaṁ saptarātram | samudragāni ratnāni paśyati | yatheṣṭaṁ gṛhṇīyāt | mudgāhāraḥ parvataśikharamāruhya aṣṭasahasraṁ japed viṁśatirātram | parvatagatāni maṇiratnāni darśanaṁ bhavati | tato hastaśirasi kṛtaṁ tasyopari upaviṣṭa aṣṭasahasraṁ japet | evaṁ divasāni sapta | sa vaśo bhavati ||
rājānaṁ rājamātraṁ vā vaśīkartukāmaḥ tasya madhūcchiṣṭakena pratikṛtiṁ kṛtvā nirdhūmāṅgāreṣu kṣipet saptarātraṁ sa vaśo bhavati | vastrakāmaḥ śvetapuṣpāṇāṁ aparimarditānāṁ sakṛt parijapya udake kṣipet saptarātram | aṣṭasahasraṁ vastrayugaṁ pratilabhate | goghṛtaṁ aṣṭasahasraṁ japtvā striyāmādadyāt | viśalyā bhavati | navanītāṣṭaśatajaptenābhyakta agniṁ praviśati | na ca dadyate | tenaiva cābhyakto jalaṁ praviśati stambhito bhavati | japamāno yāvadutsāhaṁ bhikṣaṁ bhakṣayati | āyasaṁ pradeśamātraṁ khaḍgaṁ kṛtvā sadhātuke caitye paṭaṁ pratiṣṭhāpya udārāṁ pūjāṁ kṛtvā aśvatthapatraiḥ pradakṣiṇāvarttaiḥ khaḍgaṁ pratiṣṭhāpya tāvajjaped yāvajjvalita iti | tena gṛhīta saparivārotpatati | vidyādharasahasraparivṛtaḥ abhedyaḥ sarvavidyādharāṇāṁ varṣakoṭiṁ jīvati | kṛtapuraścaraṇaḥ kṛṣṇāṣṭamyāṁ kṛṣṇacaturdaśyāṁ vā paṭasyodārāṁ pūjāṁ kṛtvā saṅghoddiṣṭakāṁ bhikṣaṁ bhojya manaḥśilāyāṁ bhūmau padmaṁ śatapatraṁ lekhya padmakarṇikāyāṁ upaviśya tāvajjaped yāvad bhūmiṁ bhitvā padmamuttiṣṭhati | padmapatreṣu copaviṣṭāḥ viṁśatividyādharāḥ prādurbhavanti | taiḥ parivṛtaḥ utpati | yāvantaḥ satvāṁ paśyati yaiśca dṛśyate taiḥ sārdhaṁ gacchati | sa ca padmaḥ anekaratnālaṅkṛto bhavati | vimāturakalpaṁ jīvati | bhinnadehe svecchayā upapati gṛhṇāti| pānīye aṣṭasahasrābhimantritena śuṣkavṛkṣaṁ siñcet | puṣpyati phalati ca | śuṣkanadīmavatīrya japed udakaṁ bhavati | nadīprataraṇe japet | śrāntasya sthalo bhavati | rājānaṁ rājamātraṁ vā vaśīkartukāmena paṭasyāgrataḥ kṛṣṇāṣṭamyāmārabhya puṣpāṇāmaṣṭasahasraṁ nivedayet | lavaṇāhutiṁ cāṣṭasahasraṁ juhuyāt | niyataṁ rājā vaśī bhavati | tāmevāṣṭamīmārabhya gorocanā trisandhyaṁ aṣṭaśatikena japed yāvadekādaśī | tena tilakaṁ kṛtvā yaṁ vīkṣyati sa vaśo bhavati | yadicche dārakadārikāṁ vaśīkartukāmaḥ paṭasyāgrataḥ siddhārthakānāṁ aṣṭasahasraṁ juhuyāt | tāsāṁ pādapāsuṁ gṛhya puttalikāṁ kṛtvā yasya nāmagrahaṇaṁ karoti sa vaśo bhavati | meghārthinā gavyaghṛtaṁ gṛhya candragrahe sūryagrahe vā tāmrabhājane prakṣipya tāvajjaped yāvat trividhā siddhiḥ | ūṣmāyamāne śrutidharo'yaṁ yaṁ śṛṇoti taṁ gṛhṇāti | dhūmāyamāne rasarasāyanam | jvalitena jātismaro bhavati | arkapuṣpāṇāṁ lakṣaṁ juhuyāt | dīnāralakṣaṁ dadāti | paṭasyāgrataḥ arkapuṣpāṇāmaṣṭasahasraṁ nivedayet | dīnāraśataṁ labhate | paṭasyāgrataḥ śālitandulānāṁ ghṛtābhyaktānāṁ aṣṭasahasraṁ juhuyāt | pañca dīnārāṁ labhate | kṛtapuraścaraṇaḥ paṭasyāgrataḥ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | dīnāraśatatrayaṁ labhate | kṛṣṇatilānāmaṣṭasahasraṁ juhuyāt | dīnāraśatādhikaṁ labhate ||
kulapatiṁ vaśīkartukāmaḥ paṭasyāgrataḥ arkasamidhānāmaṣṭasahasraṁ juhuyāt trisandhyaṁ saptarātram | kulapatirvaśībhavati | lokapatyaṁ vaśīkartukāmaḥ paṭasyāgrataḥ dūrvāpravālānāmaṣṭasahasraṁ juhuyāt saptarātraṁ trisandhyam | kaulapatyaṁ karoti yāvajjīvam | āryasaṅghaṁ vaśīkartukāmena arkapuṣpāṇāṁ paṭasyāgrataḥ aṣṭasahasraṁ nivedayet saptarātram | yadarthaṁ kuryāt tamanvicchati satatajapenārthaṁ labhate | guggulugulikānāṁ paṭasyāgrataḥ aṣṭasahasraṁ juhuyāt | suvarṇasahasraṁ labhate | paṭasyāgrataḥ kundurudhūpaṁ aṣṭasahasraṁ juhuyāt saptarātram | nidhānaṁ labhate | paṭasyāgrataḥ arkakāṣṭhasamidhānāṁ dadhimadhughṛtāktānāṁ trisandhya sahasraṁ juhuyāt | dīnārasahasraṁ labhate | śatruvaśīkaraṇe poṣadhikaḥ paṭasyāgrataḥ trisandhyaṁ rājasarṣapāṇāṁ aṣṭasahasraṁ juhuyāt saptāham | sarvaśatravo vaśā bhavanti | lākṣāhutīnāṁ aṣṭasahasraṁ juhuyāt saptāham | sarvajanapriyo bhavati | śālitandulānāṁ aṣṭasahasraṁ juhuyāt trisandhyaṁ saptāham | kārṣāpaṇaśataṁ labhati | kṛtapuraścaraṇaḥ kṛṣṇāṣṭamyāṁ kṛṣṇacaturdaśyāṁ vā mṛtakapuruṣaṁ akṣatāṅgaṁ gṛhya snānālaṅkṛtaṁ kṛtvā sugandhapuṣpadhūpairabhyarcya vāmapādenorasimākramya mastake āhantavyaḥ | tataḥ uttiṣṭhati | puṣpalohamaye khaḍge āhantavyaḥ | jātarūpaṁ suvarṇaṁ labhati | atha necchati vaktavyam - ‘chardasva’ iti | tataścintāmaṇi nirgacchati | taṁ śirasi kaṇṭhe vā kṛtvā anyatra vā baddhvā yaṁ cintayati taṁ prādurbhavati | śuklapratipadamārabhya ahorātroṣitaḥ samudragāminiṁ nadīṁ aṁsamātramudakamavatīrya jātīpuṣpāṇāṁ daśasahasrāṇi pravāhayet | daśamāṣakaṁ labhate, suvarṇasahasraṁ vā | śuklapratipadamārabhya samudragāminyā nadyā padmānāṁ daśasahasrāṇi nivedayet saptarātram | nidhānasaṅghāṭakaṁ labhate | kṛtapuraścaraṇaḥ tāmeva nadīmavatīrya puṣpāṇāṁ daśasahasrāṇi pravāhayet saptāham | daśa grāmāṇyālabhate | aśokapuṣpaiḥ caṇakamātrāṁ guṭikāṁ kṛtvā paṭasyāgrataḥ dadhimadhughṛtāktānāṁ trisandhyaṁ aṣṭasahasraṁ juhuyāt saptarātram | yaṁ mṛgayati taṁ labhate | apāmārgasamidhānāmeṣa vidhiḥ | suvarṇasahasraṁ labhate aśokaguṭikāvyatimiśraiḥ apāmārgatandulaiḥ paṭasyāgrataḥ tryaktānāṁ daśasahasrāṇi juhuyāt | nāmagrahaṇena rājakanyaṁ labhati māsamātreṇa | rājānaṁ samantriṇaṁ vaśīkartukāmaḥ paṭasyāgrataḥ aśokasamidbhiragniṁ prajvālya aśokapuṣpāṇāmeva dadhimadhughṛtāktānāṁ daśa sahasrāṇi juhuyāt | sa mantrī vaśamāgacchati | paṭasyāgrataḥ agniṁ prajvālya apāmārgasamidbhiḥ śatapuṣpāṁ dadhimadhughṛtāktāṁ daśasahasrāṇi juhuyāt | svagṛhe nidhānaṁ paśyati | samudragāminyāṁ nadyāṁ kaṭīmātramudakamavatīrya daśasahasrāṇi nivedayet | ye tāṁ jighranti | vāmahastena muṣṭiṁ badhvā lakṣaṁ japet | tataḥ siddho bhavati | muktvā dṛśyati | sadhātuke caitye nadītaṭe vā parvate vā paṭaṁ pratiṣṭhāpya padmānāṁ lakṣaṁ juhuyāt | śriyaṁ paśyati | etenaiva vidhinā nīlotpalānāṁ lakṣaṁ juhuyāt | vidhānāṁ paśyati | guggulugulikānāṁ lakṣaṁ juhuyāt | dīnāralakṣaṁ labhate | sugandhapuṣpāṇāṁ lakṣaṁ juhuyāt | vastrāṇāṁ koṭiṁ labhate | gugguludhūpena aṣṭaśatikena manobhilaṣitāṁ ca pūrayati | tilasarṣapāṇāṁ paṭasyāgrataḥ pratidinamaṣṭasahasraṁ juhuyāt divasatrayam | pañcaviṁśatidīnārāṁ labhate | anenaiva vidhinā saptarātraṁ juhuyāt | dīnāraśataṁ labhati | lavaṇamayīṁ pratikṛtiṁ chitvā chitvā juhuyāt aṣṭasahasram | yamicchati sa vaśo bhavati strī vā puruṣo vā | ubhayārdraṁ hastasarṣapāṇāṁ ghṛtāktānāṁ aṣṭasahasraṁ juhuyāt divasatrayam | sarvavighnopaśamanam | udake ekapādaṁ prakṣipya sthale eka eva tāvajjped yāvadudakasthaṁ pādaṁ laghurbhavati | tataḥ pāpānmukto bhavati | arkakāṣṭhairagniṁ prajvālya rājikānāmaṣṭasahasraṁ juhuyāt saptāham | karmāvaraṇaṁ kṣīyate | brāhmī-guḍūcī-pippalīcūrṇaṁ samabhāgāni kṛtvā madhunā sahāryamañjuśriyasyāgrataḥ ekaviṁśativārān parijapya lihet saptāham | meghāvī bhavati | dvisaptarātraṁ paramamedhāvī bhavati| dvimāsayogena śrutidharo bhavati | paṭasyāgrataḥ pratimāyā vā aṣṭasahasraṁ japaṁ kṛtvā paścāt pibet | evaṁ dinedine maunī japet | meghāvī bhavati | baddho ruddho vā japenaiva mucyati | caurāṁ dṛṣṭvā japet | corairna muṣyati | tailamaṣṭasahasrābhimantritaṁ kṛtvā śiraṁ mrakṣayet | sarvajanapriyo bhavati | bhagavato buddhasyāgrataḥ ye spṛśanti te sarve vaśyā bhavanti | anenaiva mantreṇa śastrāhatasya puruṣasya tailamaṣṭasahasrābhimantritena mrakṣayed vraṇo naśyati | na vedanā bhavati | anena loṣṭaṁ parijapya saptavārāṁ jale prakṣipet | makarakacchapādīnāṁ tuṇḍabandhaḥ kṛto bhavati | pūrṇamāsyāṁ trirātroṣito nābhimātramudakamavatīrya śuklapuṣpāṇāmaṣṭaśataṁ nivedayet | pañcadīnāramūlyaṁ vastrayugaṁ labhate | candragrahe sadhātuke caitye guñjānāṁ ślakṣṇacūrṇīkṛtānāṁ dhṛtamadhumiśrā guḍikāṁ kārayet | saptāśvatthapatrāntaritāṁ hastenāvacchādya tāvajjaped yāvajjvalati | bhakṣayecchrutidharo bhavati | anena sarvāturāṇāṁ karmāṇi kuryāt | śūladāghavastastrīmūtrakṛcchrājaragṛdhabhideya tailaṁ parijapya nirogo bhavati | śuklapratipadamārabhya trirātroṣitaḥ aśvatthapatravṛkṣasyādhastāda yūthikākalikānāṁ ghṛtadadhikṣīrābhyaktānāṁ śatasahasraṁ juhuyāt | rūpakaśataṁ labhate | atha na siddhyati karmakuryāt rūpakaśataṁ labhate paśyati vā piśācajvarabhūtagrahavināśakaṁ sūtreṇa mokṣayati | nāryā aprasavamānāyā tailamaṣṭaśataṁ parijapya nābhiṁ kaṭipradeśaṁ vā mrakṣayet | viśalyā bhavati | kumbhīradhāraṇaṁ loṣṭaśatābhimantritena anantā - vetasī - brāhmī - vacā - bṛhatī- madhusaṁyuktā sadhātuke caitye candramapaśyatā tāvajjaped yāvanmukta iti | pharapharāyate | bhakṣayitvā śrutidharo bhavati | saṅgrāme pratisarāṣṭaśatābhimantritaṁ kṛtvā granthiṁ haste badhvā ahatabalo bhavati | ahorātroṣitena bhagavato'grataḥ sādhayitavyaḥ | samudragāminīṁ nadīmavatīrya gatvā kṣīrayāvakāhāreṇa pakṣamupoṣya vikasitānāṁ śvetapadmānāṁ udake nivedayet | nidhānaṁ paśyati | pañcagavyena kāyaśodhanaṁ kṛtvā śuklapratipadamārabhya yāvat pūrṇamāsīti kṛtapuraścaraṇaḥ ante trirātroṣitaḥ kumārīkartitasūtraṁ gṛhya sadhātuke caitye pratimāyāṁ vā gṛhe daśasahasrābhimantritena haste badhvā adṛśyo bhavati | sadhātuke caitye paṭaṁ pratiṣṭhāpya padmānāṁ triṁśatsahasrāṇi juhuyāt | khadirāṅgārairagniṁ prajvālya svarūpeṇa paśyati | yaṁ mṛgayati taṁ labhate | pratipadamārabhya yāvat pañcadaśīti | trirātroṣitaḥ sadhātuke caitye udārāṁ pūjāṁ kṛtvā udumbarībhiḥ samidhābhiḥ agniṁ prajvālya ghṛtāhutiṁ juhuyāt | grāmaṁ labhate | samudragāminyā nadītīre stūpasahasraṁ kārayet | pratidinamekaikasya stūpasya gandhapuṣpadhūpādīṁ datvā aṣṭasahasrābhimantritaṁ kārayet | yāvat paścimaṁ stūpaṁ jvalati | tato jñātavyam bhagavāṁ mahābodhisattvamāgacchati | āgacchamānasya pṛthivīprakampaḥ sugandhagandhavāyavo vānti | tāvajjaped, yāvat svarūpeṇa tiṣṭhati | sa yaṁ varaṁ yācate taṁ labhate | bhagavato'grataḥ khadirapatrakhaṇḍikānāṁ aṣṭasahasraṁ juhuyāt | pratidinaṁ dīnāramekaṁ labhate | aṭavīṁ gatvā bhikṣāhāraḥ dadhimadhughṛtāktānāṁ araṇyagomayānāṁ viṁśatisahasrāṇi juhuyāt | yāvad vṛkṣadevatā siṁharūpaṁ kṛtvā āgacchati | sa ca nidānaṁ dadāti | na gṛhetavyam | svayamevamupatiṣṭhasveti | rājyaṁ dhanaṁ vānyaratnāni vā dadāti | nityaṁ ratnatrayopayojyaṁ bhogaṁ dātavyam | araṇyaṁ prativiśitvā daśasahasraṁ japet | śatasahasraṁ japet | punarapi śatasahasraṁ japet | agarukāṣṭhapratimāgrataḥ bhagavataḥ vatsalaṇḍakānāṁ madhughṛtāktānāṁ saptasahasrāṇi juhuyāt | kapilā kāmadhenurāgacchati | yadi nāgacchati punarapi vatsalaṇḍaṁ viṁśatisahasrāṇi juhuyāt | āgatā ca siddhā bhavati | puruṣasahasrasya kṣīraṁ dadāti | paṭasyāgrataḥ ghṛtamadhvāktānāṁ jātīpuṣpāṇāṁ aṣṭasahasraṁ juhuyāt | ṣaṇmāsāṁ dīnārasahasraṁ labhate paṇasahasraṁ vā | vikasitapadmānāṁ dadhimadhughṛtāktānāṁ śatasahasraṁ juhuyāt sadhātuke caitye buddhābhiprasannā devatā varadā bhavati | āryamañjuśriyasya pūjāṁ kṛtvā gaurasarṣapāṇāṁ saptābhimantritānāṁ saṅgrāme prakire | śāntirbhavati | pratihārakapakṣe śuklatrayodaśyāṁ gandhapuṣpaiḥ pūjāṁ kṛtvā vikasitānāṁ padmānāṁ ghṛtāktānāṁ aṣṭasahasraṁ juhuyāt | bhasmaṁ ca gṛhītvātmanaḥ lalāṭe tilakaṁ kṛtvā grāmaṁ nagaraṁ praviśet | sarve vaśā bhavanti | kṛṣṇacaturdaśyāṁ prabhṛti yāvat pañcadaśīti ekarātroṣitena vṛkṣa syādhastāccaturhastamātraṁ maṇḍalakamupalipya, gandhapuṣpadhūpaṁ datvā āryamañjuśriyasya pūjāṁ kṛtvā yakṣāṇāṁ baliṁ datvā mānuṣāsthiṁ gṛhītvā triśūlaṁ kārayet | vāmahastena prakṣipya saptarātratrirātroṣitena vā jātīpuṣpāṇāmaṣṭasahasraṁ juhuyāt | tena śūlaṁ jvalati | tataḥ siddho bhavati | icchayā yaṁ nirmiṇoti taṁ labhati | divyaṁ gṛhaṁ candrasūryagrahe sadhātuke caitye pratimāyāṁ vā gṛhe kapilāyāḥ samānavatsāyāḥ goghṛtapalaṁ gṛhya sauvarṇabhājane sthāpya bhagavataḥ pūjāṁ kṛtvā candramapaśyatā darśanoparicchādya tāvajjaped yāvadūṣmāyati | phenāyati | jvalati | ūṣmāyamānaṁ pītvā sarvasattvavaśīkaraṇam | phenāyamānaṁ pītvāntardhānaṁ bhavati | jvalamānaṁ pītvākāśena gacchati | ṣaṇmāsakṛtapuraścaraṇagomūtrayāvalāhāriṇā maunavratinā nityajāpenāyācitaṁ suvarṇaśataṁ labhate | pratihārakapakṣamārabhya saṁvatsaraṁ bhagavato āryamañjuśriyasyāgrataḥ pūjāṁ kṛtvā gandhapuṣpādīnāṁ dadatā aṣṭāṅgapoṣadhasamanvāgatena pūrṇe saṁvatsare siddho bhavati | bhagavānasya paṭṭabandhaṁ karoti | āryamañjuśriyasya pūjāṁ kṛtvā pratipadamārabhya yāvat paurṇamāsī dine dine'dhikapūjā kāryā | bhikṣavaśca bhojayitavyāḥ | siddho'smīti vāṅnissarati | ghṛtāhutīnāṁ śatasahasraṁ juhuyāt | parasya śāntirbhavati | prātihārakapakṣe bhagavato buddhasya pūjāṁ kṛtvā udārāṁ āryamañjuśriyasya gandhapuṣpadīpadhūpādīn datvā śaṅkhapuṣpīpuṣpāṇāṁ iṅgudatailāktānāṁ śatasahasraṁ juhuyāt |grāmanagarahastyaścarathagomahiṣāśca bhavati | saptarātraṁ kṣīrayāvakāhāraḥ poṣadhikena āmalitaghṛtena pātraṁ pūrayitvā śuklavarttinā dīpaṁ prajvālya kumārakumārikānāṁ darśāpayet | tatraivālpajñānaṁ sampannaṁ paśyati | sarvopadravebhyaḥ bhayaṁ na bhavati | nityajāpinā bodhivṛkṣasamidhānāṁ navanīktānāmaṣṭasahasraṁ juhuyāt | paṭasyāgrataḥ tathaiva kuśasaṁstare svapet | svapne viṁśatisāhasrikaṁ dravyaṁ paśyati | arthabhāgaṁ ratnatrayopayojyam | paṭasyāgrataḥ śuklapratipadamārabhya yāvat paurṇamāsīti | atrāntare dine dine'ṣṭamasahasraṁ japet | gandhapuṣpadhūpādibhiḥ pūjāṁ kṛtvā ante trirātroṣitena maunavrataṁ kurutā mantraṁ japatā prāticārakebhyo baliṁ haste datvā mahāpathaṁ gatvā bhūtaṁ krūraṁ nivedayet | pratīccheti vaktavyaḥ | gaurasarṣapāṇāṁ droṇaṁ gṛhītvā daśa diśo'dhastācca kṣipet | ekaviṁśativārānabhimantrya paraṁ ātmānaṁ prakāśayet | tathaiva kṛṣṇāṣṭamyāṁ gandhakuṭiṁ praviśya bhagavato'grataḥ sahasraṁ japet | gandhapuṣpādibhirbalividhānaṁ kṛtvā tataḥ svapne paśyati bhagavānāryamañjuśrīḥ | vasiśākhamāse kṛṣṇapakṣe poṣadhikena kṣīrayāvakāhāraḥ sadhātuke caitye gandhapuṣpadīpādibhiḥ pūjāṁ kṛtvā bhikṣavaśca dine dine bhojayitavyāḥ | bhikṣavaḥ akālamūlakalaśaścatvāraḥ salilapūrṇāḥ sthāpayitavyāḥ | sarvauṣadhibījāni prakṣipya rātrau ekaikamaṣṭasahasrābhimantritaṁ kṛtvā akākolīne putradāradārikāṁ sthāpayet | rājyam | pakṣābhyantarayoḥ kṛṣṇāṣṭamyāṁ bhagavataḥ āryamañjuśriyasya ca pūjāṁ kṛtvā śmaśānāgniṁ prajvālya śatapuṣpāṇāṁ aṣṭasahasraṁ juhuyāt | annapānaṁ akṣayaṁ bhavati | tameva bhasmaṁ grahāya ātmanaḥ parasya vā lalāṭe puṇḍrakaṁ kṛtvā saṅgāme'vataret sarve vaśā bhavanti | bandhanācca nigaḍāt pramocayet | agnigatāṁ nāśayati | mālatīpuṣpāṇāṁ dadhimadhughṛtāktānāṁ śatasahasraṁ juhuyāt | ṣaṇmāsaṁ gomūtrāhāraḥ | dīnārasahasraṁ labhate | śuklapratipadamārabhya nīlotpalānāṁ aṣṭasahasraṁ juhuyāt | yasya nāmnā juhoti sa vaśo bhavati | pañcakālakānāṁ trisandhyaṁ aṣṭasahasraṁ yasya nāmnā juhoti sa vaśo bhavati| prātihārakapakṣe paṭasyāgrataḥ kṣīrayāvakāhāraḥ trisandhyaṁ pañcadaśyāṁ tāvajjaped yāvad bhagavānāgacchati | dīpaśikhā varddhate | pṛthivī kampate | paṭaṁ vā pracalati | siddheti vāṅ niścarati | dīnārasahasraṁ labhati | viṣayapatirbhavati | ṣaṇmāsakṛtapuraścaraṇo sadhātuke caitye bhagavataḥ āryamañjuśriyasyāgrataḥ ṣaṇmāsābhyantareṇa dīnārāṇāṁ pañcasahasrāṇi labhati | sadhātuke caitye pūjāṁ kṛtvā śatasahasraṁ japet | rūpakasasahasraṁ pratilabhati | sadhātuke caitye śatasahasraṁ japet | sarvakāmaprado bhavati | sarvavyādhiṣu praśamanaṁ kartukāmenāṣṭaśatasahasrābhimantritaṁ kṛtvā, kanyākartritasūtrakaṁ bandhitavyam | saubhāgyaṁ pratilabhate | vyādhiśca praśamati | samudragāminīṁ nadīmavatīrya kṛṣṇatilānāṁ aṣṭasahasraṁ nivedayet | dhanadhānyaṁ pratilabhate | sadhātuke caitye śuklapratipadamārabhya pañcadaśyāṁ trirātroṣitena udumbarakāṣṭhairagniṁ prajvālya rājasarṣapāṇāṁ dadhimadhughṛtāktānāṁ śatasahasraṁ juhuyāt | pañcagrāmāṇi pratilabhate | rājavṛkṣasamidbhiragniṁ prajvālya śvetatilānāṁ dadhimadhughṛtāktānāṁ śatasahasraṁ juhuyāt | pañcadaśyāṁ trirātroṣitaḥ yadi te tilā diśi vidiśaṁ gacchanti | tataḥ siddho bhavati | sarvasattvā vaśīkaroti | āryamañjuśriyasyāgrataḥ pūrvaṁ śatasahasraṁ japet | tataḥ candragrahe ghṛtamaṣṭapalāni datvā tāvajjaped yāvat phenāyati pītvā śrutidharo bhavati | kundurukaṁ śatasahasraṁ juhuyāt | ayācitaṁ purāṇamekaṁ labhate | āryamañjuśriyasyāgrataḥ pratidinamaṣṭaśataṁ sugandhapuṣpāṇāṁ nivedayet | śrīmāṁ bhavati | apāmārgasamidhānāṁ dadhimadhughṛtāktānāṁ pratidinaṁ aṣṭamasahasraṁ juhuyāt | grāmaṁ labhate | bahuputrikāsamidbhiragniṁ prajvālya, vacāṣṭasahasraṁ juhuyāt | tena bhasmanā tilakaṁ kuryād antarhito bhavati | yadi na bhavati trirapi sādhayet | candragrahe nadītīraṁ gatvā bilvasamidbhiragniṁ prajvālya bilvapuṣpāṇāṁ ghṛtāktānāṁ śatasahasraṁ juhuyāt | yakṣakumārī āgacchati | ardharātre punarapi aṣṭasahasraṁ japitvā tata ekā āgacchati | yāṁ vācāṁ ucyate taṁ karoti | nidhisthāne mantramaṣṭasahasraṁ japet puṣpadhūpagandhādibhiḥ pūjāṁ kṛtvā tataḥ kṛṣṇacaturdaśyāṁ balividhānaṁ kṛtvā japet | piśācā āgachanti | tataḥ khanet | nidhāna uttiṣṭhati | gṛhītvātmanā trayāṇāṁ ratnānāṁ dātavyam | evaṁ paṭṭabandhamapi karma | bhagavato'grataḥ vibhītakakāṣṭhairagniṁ prajvālya tilataṇḍulānāṁ pratidivasaṁ aṣṭasahasraṁ juhuyāt | raṇḍā vaśā bhavati | amātyavaśīkaraṇā gaurasarṣapāṁ juhuyāt vaśo bhavati | rājavaśīkaraṇe sarjarasaṁ juhuyāt | vaśo bhavati | puruṣastrīvaśīkaraṇe evameva juhuyāt | agastikāṣṭhairagniṁ prajvālya dīpavartīnāṁ paṭasyāgrataḥ dīnāraśataṁ labhate | kṣīrāhāreṇa palāśasamidhānāṁ juhuyāt | pratidinaṁ triḥ kālam | suvarṇaśataṁ labhati | samudragāminīṁ nadīṁ gatvā śataśatasahasraṁ juhuyāt | yāvad ratnāni pratilabhate grahetavyam | ratnatrayopayojyaṁ bhāgo deyaḥ | vaiśākhapūrṇamāsyāṁsakalāṁ rātriṁ japet | ānantaryānmucyati | bodhivṛkṣamūle bhagavataḥ āryamañjuśriyasya pūjāṁ kṛtvā apāmārgasamidhānāṁ dadhimadhughṛtāktānāṁ juhuyāt | ātmānamuddiśya | sarvapāpairmukto bhavati | sapta sapta maricāni abhimantrya akākolīne bhakṣayet | pañcāśacchalokaśatāni gṛhṇāti | tacca yāvajjīvaṁ dhārayati bhagavato buddhasyāgrataḥ śatasahasraṁ japaṁ kṛtvā pannagabandhaṁ karoti | jale vaikaṅkatasamidhānāṁ dadhimadhughṛtāktānāmāryamañjuśriyasyāgrataḥ śatasahasraṁ juhuyāt | ardharātre pañca dīnāraśatāni pratilabhate ardhaṁ ratnatrayopayojyam | kumudāni dine dine'ṣṭasahasraṁ juhuyāt | vināyakairmukto bhavati | kārttikaśuklapakṣe kṣīrayāvakāhāraḥ śākāhāro vā poṣadhikaḥ pañcadaśyāṁ trirātroṣito vaikaṅkataphalānāṁ ghṛtāktānāṁ lakṣaṁ juhuyāt | rūpakasahasraṁ pratilabhate | grāmasvāmī bhavati | ardhaṁ ratnatrayopayogam | śucau bhūpradeśe gocarmamātraṁ maṇḍalamupalipya tanmadhye padmākārāṁ vediṁ kṛtvā gandhapuṣpadhūpavicitrabaliṁ kṛtvā vaikaṅkatasamidhānā sugatavitastipramāṇānāṁ lakṣaṁ juhuyāt | agnyākārā nīlavarṇā arciṣo niścaranti | sādhakaṁ pradakṣiṇīkṛtya punarapyagnikuṇḍe praviśanti | evaṁ siddho bhavati | sarvasādhaneṣu agnirāvāhitavyam | evaṁ siddho bhavati | gaṅgāyāmaṁsamātramudakamavatīrya lakṣaṁ japet yāvadākāśādityamaṇḍalaṁ dṛśyati | tataḥ bhagavāṁ siddho bhavati | yadi na paśyati na sidhyati ekavārāhiṁ gatvā gandhapuṣpadhūpabalividhānaṁ kṛtvā sakalāṁ rātriṁ japet | yāvaduśvaśatiṁ | tataḥ siddho bhavati | sarvasādhaneṣu sā ca vaktavyā | rūpakaśataṁ me dine dine dadāti | sarvaṁ vyayīkartaśyam | anyathā na dadāti | palāśakāṣṭhairagniṁ prajvālya araṇyagomayānāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | gośataṁ labhati | mātulaṅgaphalānāṁ aṣṭasahasraṁ juhuyāt palāśāgnau | yāvad gaṇapatirāgacchati | sa vaktavyaḥ - ‘mama dine dine dīnāramekaṁ dehi’ | dadāti | sarvaḥ vyayīkartavyaḥ | bhagavataḥ pādau spṛśeti vaktavyaḥ tataḥ siddho bhavati | athavā na dadādi bilvaphalānāṁ dadhimadhughṛtāktānāṁ sadhātuke caitye paṭasyāgrataḥ ekarātroṣitaḥ vaikaṅkatasamidhāgniṁ prajvālya aṣṭasahasraṁ juhuyāt | anena karmaṇā śrīmāṁ bhavati | viṣayādhipatirbhavati | kiṅkirāṭapuṣpāṇi dine dine aṣṭasahasraṁ juhuyāt | dināni sapta | aṣṭau paṇaṁ pratilabhate | śāntikaṁ kartukāmo lājāhutīnāṁ aṣṭasahasraṁ juhuyāt | śāntirbhavati | puṣṭimicchatā kṣīravṛkṣasamidhānāmagniṁ prajvālya trisandhyaṁ tilataṇḍulānāmaṣṭasahasraṁ juhuyāt | divasāni trīṇi | puṣṭirbhavati | āmrakāṣṭhairagniṁ prajvālya dūrvāṅkurāṇāṁ aṣṭasahasraṁ juhuyāt | vivāde uttara vādī bhavati | astamite vrīhituṣāṇāṁ nāma gṛhītvā vāmahastena juhuyāt | saptarātraṁ vaśo bhavati | rājasamidbhiragniṁ prajvālya tilataṇḍulānāṁ aṣṭasahasraṁ trisandhyaṁ juhuyāt | divasāni trīṇi arthaṁ dadāti | gaṅgāyāmusalaśabdarahite śucau pradeśe ubhayakūlamṛttikāṁ gṛhya sacaturasrāṁ saptahastāṁ vedikāṁ kṛtvā madhye sahasrapatraṁ padmaṁ kṛtvā tasyopari sugatavitastipramāṇaṁ pañcalohitakaṁ cakraṁ pratiṣṭhāpya maṇḍalamadhye paṭasyāgrataḥ sādhayitavya gandhapuṣpaiḥ śvetacandanairarcayitvā mandārakaraktapuṣpamālāṁ datvā tato gandhādibhiḥ pūjāṁ kṛtvā ghṛtapradīpamālā sapta deyā caturdiśaṁ catvāro ghṛtakumbhāḥ prajvālayitavyāḥ | caturdiśaṁ catvāraḥ kalaśāḥ sarvabījapūrṇakā ratnāni ca prakṣipya sthāpayitavyā | kunduru - a- garuśrīpiṣṭaka-guggulu- dhūpo deyaḥ | balividhānaṁ kṛtvā caturdiśaṁ pūrvoktena dadhibhakto'pūpakaṁ deyam | dakṣiṇabhūtakrūraṁ udakamiśraṁ deyam | paścimāyāṁ diśi kuraṅguḍakṣīrapūrṇakaṁ deyam | uttarāyāṁ diśi pāyasapūrṇakaṁ balimupaharet | tataḥ palāśasamidbhiragniṁ prajvālya apāmārgasamidhānāṁ saptābhimantritānāṁ ghṛtānāmaṣṭasahasraṁ juhuyāt | nāmaṁ grahāya | vaśo bhavati | rājavṛkṣasamidbhirigniṁ prajvālya lavaṇamayīṁ pratikṛtiṁ kṛtvā śirādārabhya ekaikāmāhutiṁ saptābhimantritāṁ yāvaccaraṇāviti nāmaṁ grahāya aṣṭasahasraṁ juhuyāt | rājā vaśo bhavati | śuklapañcadaśyāmaṣṭamyāṁ vā poṣadhiko'horātroṣito'patitagomayaṁ gṛhya gocarmamātrasthaṇḍilamupalipya sadhātuke caitye āryamañjuśriyasya rajatamaye vā bhājane kapilāyāḥ goḥ samānavatsāyāḥ kumārīmathitaṁ navanītaṁ gṛhya kuśaviṇḍakopaviṣṭaḥ vāmahastena bhājanaṁ gṛhyaṁ dakṣiṇahastenānāmikāyāmaṅguhyā āloḍayaṁ tāvajjaped yāvadūṣmāyati | tat pātavyam | medhāvī bhavati | sakṛduktaṁ gṛhṇāti | atha dhūmāyati vaśīkaraṇam | atha jvalati antardhānaṁ bhavati | bahuputrikāṁ aṣṭasahasraṁ juhuyāt | tena bhasmanā udakakumbhāṁścātvāraḥ | samiśrīkṛtvā kārayitavyā | aṣṭaśatābhimantritāṁ vācāṁ dakṣiṇahaste badhvā yāvat sarvatrottaravādī bhavati | aparājitapuṣpāṇāmaṣṭasahasraṁ juhuyāt | saṅgrāme'parājito bhavati | kumārīkartitasūtreṇa saptābhimantritena granthayaḥ kartavyāḥ bandhitavyāḥ | sthāvarajaṅgamā viṣā nātra prabhavanti | dāruṇena sarpeṇa daṣṭasya nāmaṁ grahāya saptābhimantritamudakacūrṇakaṁ pānāya deyam | mṛto'pyuttiṣṭhati | tathaiva caturdiśābhimantritaṁ kṛtvā pānāya deyam | takṣakenāpi daṣṭo jīvati| stanagaṇḍikāyāṁ saptābhimantritayā mṛttikayā lepayet | mucyati | vedanā na bhavati | māryupadrave nagaramadhye vā ardharātrau sthaṇḍilakamupalipya śuklaṁ baliṁ kṛtvā kṣīravṛkṣasamidbhiragniṁ prajvālya kṣīrāhutisahasraṁ juhuyāt | māryupaśamayati | athanopaśamayati | tato'nyatamasmin divase madhyāhnavelāyāṁ śleṣmātakasamidbhiragniṁ prajvālya siddhārthānāmaṣṭasahasraṁ juhuyāt | sadyo māriṁ praśamayati | anena vidhinā kṛtena viṣamabandhaḥ yāvantaḥ sattvā te tasya vaśā bhavanti | kūṣmāṇḍavaśīkaraṇe kūṣmāṇḍasamidhānāmaṣṭasahasraṁ juhuyāt | mā(ri)mupaśamayati | pretavaśīkaraṇe tilapiṣṭakānāmaṣṭasahasraṁ juhuyāt | pretā vaśyā bhavanti | piśācavaśīkaraṇe śmaśānacelakānāmaṣṭasahasraṁ juhuyāt | piśācā vaśā bhavanti | yakṣavaśīkaraṇe vaṭavṛkṣasamidhānāṁ dadhimadhughṛtāktānāmaṣṭasahasraṁ juhuyāt | yakṣā vaśā bhavanti | apasmārojehāravaśīkaraṇe ūrṇāhutīnāmaṣṭasahasraṁ juhuyāt | vaśā bhavanti | ghṛtāktānāṁ guggulugulikānāmaṣṭasahasraṁ juhuyāt | mahādevānucarā grahā vaśā bhavanti | vīrakrayakrītāṁ manaḥśilāṁ gṛhītvārājavṛkṣasamidbhiragniṁ prajvālyaṁ tāvajjaped yāvadagnivarṇā bhavati | tataḥ samānavatsāyāḥ goḥ kapilāyāḥ kanyāmathitena navanītena kṛtvā tasmiṁ ghṛte nirvāpayet | evaṁ dadhipūrṇabhājane madhupūrṇe ca | tataḥ anenaiva rakṣāṁ kṛtvā samudgake sthāpya candragrahe trirātroṣitena sadhātuke caitye āryamañjuśriyasyāgrataḥ pūjāṁ kṛtvā uttarāmukhenāśvatthapatracatuṣṭaye sthāpya tāvajjaped yāvadūṣmāyati | dhūmāyati prajvalati | vaśīkaraṇāntardhānamākāśagamanamiti | evaṁ añjanaharitālarocanāṁ ceti | rocanayā ayaṁ viśeṣaḥ – śuklapañcadaśyāṁ padmapatre sthāpya āryamañjuśriyasyāgrataḥ karasampuṭena gṛhītvā tāvajjaped yāvat trividhā siddhiḥ | ete ca karmā mūlapaṭasyāgrataḥ kartavyāni | saptarātraṁ pañcalohena padmaṁ kṛtvā kuṅkumarocanakarpūramudake piṣṭvā padmaṁ mrakṣayitvā tataḥ śuklāṣṭamyāmupoṣadhikena triḥkālasnāyinā śucivastraprāvṛtena sadhātuke caitye āryamañjuśriyasyāgrataḥ dakṣiṇena hastena gṛhītena tāvajjaped yāvat prajvalati |tatastena gṛhītena vidyādharo bhavati | daśavarṣasahasrāṇi jīvati | evaṁ kaṭakamakuṭaśṛṅkhalā ceti | evaṁ śailaraktacandanaṁ guggulaṁ nandyāvartamūlaṁ girikarṇikātuṣaṁ vrīhikuṣṭhatagaraṁ madhu pippalī turuṣkaṁ caikataḥ kṛtvā samabhāgāni kārayet | tataḥ kapilāyāḥ samānavatsāyāḥ goḥ kṣīraṁ gṛhya kanyāmathitena navanītena modayitvā gulikāṁ kārayet | akṣatailena dīpo dātavyaḥ | tata upoṣadhikena śuklacaturdaśyāmahorātropitaḥ aśvatthapatrāntaritā gulikāṁ kṛtvā āryamañjuśriyasyāgratastāvajjaped yāvad dhūmāyati | sakhāyānāṁ datvā ātmanā mukhe prakṣipet | antarhito bhavati | atha jvalati ākāśagāmī bhavati | aparo vidhiḥ | sadhātuke caitye paṭasyāgrataḥ poṣadhikenodārāṁ pūjāṁ kṛtvā arkasamidbhiragniṁ prajvālya dadhimadhughṛtāktānāṁ khadirasamidhānāmaṣṭasahasraṁ juhuyāt | śuklacaturdaśyāmārabhya yāvat pañcadaśībhi | siddhā eva siddho bhavati | evaṁ poṣadhikena lakṣaṁ japtavyam | parataḥ karmāṇi bhavanti | anayā pūrvasevayā siddho bhavati | atha rājānaṁ rājamātraṁ vā vaśīkartukāmo bhagavataḥ pūjāṁ kṛtvā rājavṛkṣasamidhānāṁ iṅgudatailāktānāṁ aṣṭasahasraṁ juhuyāt | caturdaśīmārabhya yāvat pañcadaśīti | anena karmaṇā duḥśīlasyāpi siddhirbhavati | caturvarṇaṁ vaśīkartukāmaḥ pāyasaṁ haviṣyānnamānīya peyakrasarā ceti juhuyāt | vaśyā bhavanti | rātrau śuciraṣṭaśataṁ japet | sarvābandhanānmocayati | krodhamupaśamanaṁ piṇḍakatuṣahomena vā kanyāvaśīkaraṇe tilāṁ juhuyāt | vastrakāmena karppaṇa juhuyāt | aṣṭasahasraṁ saptarātraṁ vacāṁ aṣṭasahasrābhimantritāṁ kṛtvā haste badhvā yaṁ yācayati taṁ labhate | nityajāpena pratyaṅgirā padmasūtrādinā aṣṭasahasrābhimantritena yasya haste badhnāti tasya rakṣā kṛtā bhavati | dhanamicchaṁ guggulugulikānāmaṣṭasahasraṁ juhuyāt | saptarātram kulapatikāmaḥ gandhāṁ juhuyāt saptarātam dhṛtāktāṁ | grāmaṁ labhati | puṣpamaṣṭaśatābhimantritaṁ yasya dadāti sa vaśo bhavati | kuṅkumatagaratālīsapatraṁ samṛṇālaśatapuṣpaśrīveṣṭasamāyuktaṁ vidhinābhimantritaṁ rājadvāre vastraya mālabhaṁ strīpuruṣaprayuktavaśīkaraṇaṁ yuddhavijayakaraṇam dhvajamaṣṭasahasravārāṁ parijapya gandhapuṣpadhūpaṁ cābhimantrayitvā sapta dadhikuṇḍeṣu ardhyaṁ visajayet | parasainyaṁ darśanādeva ca naśyati | kṛṣṇatilāṁ paṭasyāgrataḥ aṣṭasahasrābhimantritaṁ kṛtvā yasya nāmaṁ grahāya bhakṣayati savaśo bhavati | aṣṭasahasrajaptā sarvabījāni sarvauṣadhyaḥ sarvagandhāni ca surabhipuṣpāṇi padmaṁ vā sarvāṇi akālamūlakalaśe prakṣipya, bodhivṛkṣe aṣṭasahasraṁ japet | svayaṁ vā snāpayet | anyaṁ vā snāpayet | sarvopadravebhyo mukto bhavati | padmaṁ vā padmapatraṁ vā nirdhūmeṣu aṅgāreṣu yasya nāmnā juhoti sa vaśyo bhavati | bilvapatraṁ madhusaṁyuktaṁ aṣṭasahasraṁ juhuyāt | rājapatnī vā rājamahiṣī vā vaśīkaroti | sarvasattvavaśīkaraṇe priyaṅguṁ juhuyāt | yasya nāmaṁ grahāya raktaśālayaḥ juhoti | sa vaśo bhavati | kumārīvaśīkaraṇe kesarapuṣpāṁ juhuyāt | paṭasyāgrataḥ kṣīrapāyasaṁ aṣṭasahasrāṁ juhuyāt | yasya nāmnā sa vaśo bhavati | sadhātuke caitye pūrvābhimukhaṁ paṭaṁ pratiṣṭhāpya, śuklapratipadamārabhya vediḥ pūrvottarāgrairdarbhairvistārya, bilvasamidhābhiragniṁ prajvālya, vikasitānāṁ padmānāṁ dadhimadhughṛtāktānāṁ trisandhyamaṣṭasahasraṁ juhuyāt | agaruturuṣka-kunduruka-śrīpiṣṭakena ca dhūpo deyaḥ | kṣīradadhibhaktaṁ baliṁ dadyāt | vighnānāṁ sarvabhautikaṁ baliṁ deyā | tato'ṣṭamyāṁ prabhṛti vikasitānāṁ śvetapadmānāṁ dadhimadhughṛtāktānāṁ trisandhyamaṣṭasahasraṁ juhuyāt | mahānidhānaṁ viṣayaṁ vā labhate | dadhimadhughṛtāktānāṁ pītapuṣpāṇāṁ dine dine'ṣṭasahasraṁ juhuyāt | deśaṁ labhati | trirātroṣitaḥ saktavāhāreṇa vā homaḥ kartavyaḥ | evaṁ saptatiḥ śatasahasrairānantaryakāriṇasyāpi siddhyati | tadeva samidhānāṁ dadhimadhughṛtāktānāṁ lakṣaṁ juhuyāt | suvarṇakoṭiṁ labhate | prātarutthāya prayataḥ snāto brahmacāryagniṁ prajvālya, nāgakesarapriyaṅgurājānaṁ rājamātraṁ vā vaśīkartukāmo'ṣṭasahasraṁ juhuyāt | trisandhyam | trimāsābhyantareṇa viśiṣṭaphalaṁ prāpnoti | dravyaṁ prabhūtaṁ ca | govatsalaṇḍānāṁ śatasahasraṁ juhuyāt | gośataṁ labhate | priyaṅgunāgakesarasamidhānāṁ yasya nāmnā juhoti; sa vaśyo bhavati | khadirasamidhānāṁ dadhimadhughṛtāktānāṁ paṭasyāgrato'ṣṭasahasraṁ trisandhyaṁ juhuyāt | mahānidhānaṁ labhati | tad dīyamānamakṣayaṁ bhavati | samudragāminīṁ nadīmavatīrya, padmānāṁ raktacandanāktānāṁ śatasahasraṁ pravāhayet | padmarāśitulyaṁ nidhānaṁ paśyati | paṭasyāgrato bilvāhutīnāmaṣṭasahasraṁ juhuyāt trisandhyam | bhogānutpādayati | tilataṇḍulānekīkṛtya paṭasyāgrato'ṣṭasahasraṁ trisandhyaṁ juhuyāt saptarātram | akṣayamannamutpadyate | nāgānāṁ nāgapuṣpāṇi juhuyāt | vaśā bhavanti | yakṣāṇāṁ paṭasyāgrato guggulugulikānāmaṣṭasahasraṁ juhuyāt | trisandhyaṁ saptarātramaśokasamidbhiḥ | yakṣiṇī vaśā bhavati | śrīvāsakaṁ paṭasyāgrato juhuyāt | kinnarā vaśā bhavanti | devānāṁ vaśīkartukāmaḥ, mūlapaṭasyāgrato'garusamidhānāṁ ghṛtāktānāmaṣṭasahasraṁ juhuyāt trisandhyamekaviṁśatirātram | vaśā bhavanti | paṭasyāgrataḥ kundurukaṁ juhuyāt | pretā vaśā bhavanti | sarjarasaṁ juhuyāt | vināyakā vaśā bhavanti | piṇyākahomena sarvāṁ vaśīkaroti | rājānaṁ rājamātraṁ vā vaśīkartukāmaḥ, paṭasyāgrato rājasarṣapāṁ tailāktāmaṣṭasahasraṁ juhuyāt | saptarātram | vaśā bhavanti | yaducyanti tat karoti | rājakanyāvaśyārthe paṭasyāgrato rājikāṁ juhuyāt | purohitaṁ vaśīkartukāmaḥ paṭasyāgrata ghṛtaṁ juhuyāt | kṣatriyaṁ bāhutibhiḥ | vaiśyavaśīkaraṇe kṣiraṁ juhuyāt | śūdravaśīkaraṇe kṛsarāṁ juhuyāt | sarvastriyo vaśīkaraṇe lavaṇahomena | raṇḍā māṣahomena | sarvasattvāṁ tilatailākte vaśīkaroti | sarveṣāmaṣṭasahasriko homaḥ saptarātram | śucirbhūtvā caturbhaktoṣitaḥ bilvasamidhābhiragniṁ prajvālya, bilvānāṁ juhuyāt | śatasahasraṁ nidhānaṁ paśyati | viṁśatirātraṁ kṣīrayāvakāhāreṇa śvetasarṣapāṇāṁ lakṣaṁ juhuyāt | arthaṁ labhate | kṛtapuraścaraṇaḥ gaurasarṣapāṇāṁ ghṛtāktānāṁ paṭasyāgrataḥ rātrau divasaṁ juhuyāt | māsena va suvṛṣṭiryatrecchati | caturbhaktoṣito daśasahasrāṇi etadeva juhuyāt | arthaṁ labhate | sadhātuke caitye paṭaṁ pratiṣṭhāpya, palāśakāṣṭhairagniṁ prajvālya, utpalānāṁ lakṣaṁ juhuyāt | grāmaṁ labhati | paṭasyāgrataḥ gandhapuṣpadhūpaṁ vā kṣīrayāvakāhāraḥ padmaṁ juhuyāt | suvarṇasahasraṁ pratilabhate | kumudānāṁ paṭasyāgrato lakṣaṁ juhuyāt | yaṁ manasā cintayati; taṁ labhate | paṭasyāgrato bilvānāṁ sahasraṁ juhuyāt | nidhānaṁ paśyati | paṭasyāgrato dadhimadhughṛtāktānāṁ padmānāṁ śatasahasraṁ juhuyāt kṣīrayāvakāhāraḥ | suvarṇasahasraṁ pratilabhe | trirātroṣito'garusamidhānāmaṣṭasahasraṁ juhuyāt | tataḥ sarvarātriko jāpo deyaḥ | paṭaḥ prakampate | sragdāmacalanaṁ vā | tataḥ siddho bhavati | yaṁ manasā cintayati, taṁ dadāti | mahāpuruṣavaśīkaraṇe paṭasyāgrataḥ jātīpuṣpāṇi juhuyāt | viṣamārthaṁ karavīrapuṣpāṇāṁ juhuyāt | karṇikārapuṣpāṇāṁ juhuyāt | dīnāraśataṁ labhate | senāpatikāmaḥ kundapuṣpāṇi juhuyāt | saināpatyaṁ labhate | tārāvarttapuṣpaṁ juhuyāt | dīnārasahasraṁ labhate | mucilindalakṣaṁ juhuyāt | suvarṇasahasraṁ labhati | śvetakaravīrapuṣpahomena tripaṭṭe baddho bhavati | viṣayamapi labhate paṭasyāgrata ādhārako'gnimupasamādhāya pratidinaṁ varddhamānā pūjā kāryā | gandhatailāktānāṁ kanakasya tuṭimātraṁ sahasraṁ juhuyāt | yāvad bhagavāṁ varadaḥ | tataḥ vidyādharacakravartī bhavati | yaṁ prārthayati | rajatacūrṇaṁ juhuyāt | rājyaṁ dadāti | āyasaṁ cūrṇaṁ juhuyāt | dīnārasahasraṁ labhati | kuṅkumāhutiṁ gandhatailāktāṁ śatasahasraṁ juhuyāt | yāvataḥ prārthayati, taṁ labhati | sarvagandhāhutīnāṁ lakṣaṁ juhuyāt | yathābhipretaṁ viṣayaṁ labhati | karpūrāhutīnāṁ lakṣaṁ juhuyāt| dīnāralakṣaṁ labhati | candanasamidhānāṁ gandhatailāktānāṁ lakṣaṁ juhuyāt | dīnārasahasraṁ labhati | suvarṇacelāhutilakṣaṁ juhuyāt | dīnārasahasraṁ labhati | agarusamidhānāṁ lakṣaṁ juhuyāt | śrutidharo bhavati | dhāsakasamidhānāṁ gandhatailāktānāṁ lakṣaṁ juhuyāt | mahāvyādhyupaśamo bhavati| nimbaphalānāṁ gandhatailāktānāṁ lakṣaṁ juhuyāt sarvabandhanānmocayati | samānavatsāyā goḥ ghṛtaṁ gṛhya, lakṣābhimantritaṁ pibet | medhāvī bhavati | arkapuṣpāṇāṁ lakṣaṁ juhuyāt | sarvasattvavallabho bhavati | puṣpaphalaṁ saptābhimantritaṁ kṛtvā yasya dīyate; sa vaśo bhavati | poṣadhikaḥ śuklapañcadaśyāṁ sadhātuke caitye'patitagomayena maṇḍalakamupalipya, gandhapuṣpaghṛtapradīpābhiḥ pūjāṁ kṛtvā, udumbarakāṣṭhairagniṁ prajvālya, brahmīsamidhānāmaṣṭasahasraṁ juhuyāt | haviṣyāhāro medhāvī bhavati | brāhmaṇavaśīkaraṇe kṣīraṁ juhuyāt | sa vaśo bhavati | kṣatriyasya haviṣyaṁ juhuyāt | vaśo bhavati | vaiśyavaśīkaraṇe yavadadhimiśraṁ haviṣyaṁ caikīkṛtya juhuyāt | vaśo bhavati | śatruṁ dṛṣṭvā japet | stambhito bhavati | udakena saptābhimantritena sarvāśā pūrayati | sarvarogeṣu umārjanam | loghragulikāyā saptābhimantritayākṣīṇyañjayet | akṣirogamapanayati | glānasya sūtrakaṁ saptābhimantritaṁ bandhitavyam | sarvagrahā na prabhavanti | bhasmanā saptajaptena maṇḍalabandhaḥ śikhābandhenātmarakṣā bhavati | saptajaptena loṣṭakena diśābandhaḥ | duḥprasavāyā tailaṁ parijapya dātavyam | sukhaṁ prasavati| mūḍhagarbhayā ṛtukālasamaye krāntasnātāyā gokṣīramaṣṭaśatābhimantritaṁ kṛtvā, sarvabuddhabodhisattvānāṁ praṇāmaṁ kārayitvā, pānāya deyam | paramānnaṁ ca ghṛtamiśraṁ bhojayitavyaḥ | tataḥ putraṁ prasavati | prāsādikaṁ śuklapratipadamārabhya pūrvābhimukhaṁ paṭaṁ pratiṣṭhāpyaḥ, pratidinaṁ gugguluguḍikānāmaṣṭasahasraṁ juhuyāt| trisandhyam | yamicchati taṁ dadāti | kṛtapuraścaraṇaḥ sadhātuke caitye paṭaṁ pratiṣṭhāpya, gandhapuṣpadhūpabaliṁ datvā, paṭasyāgrato'garusamidhānāmaṅguṣṭhaparvamātrāṇāṁ turuṣkatailāktānāṁ juhuyāt saptarātraṁ trisandhyam | rājyaṁ dadāti | vidyādharamantardhānaṁ vā pādapracārikaṁ vā śrutidharatvaṁ dadāti | atha gulikāṁ sādhayitukāmena karṇikārakesaraṁ nāgakesaraṁ śvetacandanaṁ gajamadaṁ cekīkṛtya, chāyāśuṣkāṁ guḍikāṁ kṛtvā, śucivastrāyāḥ kanyāyāḥ pīṣayet | puṣyanakṣatre karaṇīyam | śucirbhūtvā saptaguṭikāṁ trilohaveṣṭitāṁ kṛṣṇāgarusamudgake prakṣipya, paṭasyāgrato japed; yāvat khaṭakhaṭāyati | tāṁ gṛhya, bhagavato ekaṁ datvā, mukhe prakṣipyāntarhito bhavati | paṭasyāgrataḥ lakṣānāṁ dadhimadhughṛtāktānāmaṣṭasahasraṁ juhuyāt | nidhānaṁ labhati | kadambapuṣpāṇāṁ dadhimadhughṛtāktānāmaṣṭasahasraṁ juhuyāt | sarvasattvā vaśāḥ | samudragāminīṁ nadīmavatīrya, upavasita kesarapuṣpāṇāmaṣṭasahasraṁ juhuyāt | daśavastrayugāni labhati | paṭasyāgrataḥ jātīpuṣpāṇāṁ dadhimadhughṛtāktānāṁ trisandhyamaṣṭasahasraṁ juhuyāt | divasāni sapta | sarvasattvānāṁ priyo bhavati | viṣayaṁ dadāti labhati | kumudapuṣpāṇāṁ dadhimadhughṛtāktānāmaṣṭasahasraṁ juhuyāt | divasāni sapta pañcaviṣayāṇi labhante | rājavaśīkaraṇe, rājasarṣapāṁ juhuyāt | saptarātram | brāhmaṇavaśīkaraṇe karaṇṭakapuṣpāṇāmaṣṭasahasraṁ juhuyāt | saptarātram | vaiśyavaśīkaraṇe saugandhikapuṣpāṇāmaṣṭasahasraṁ juhuyāt saptarātram | śūdravaśīkaraṇe'ṣṭasahasreṇāgnau juhuyāt saptarātram | raṇḍā vaikaṅkatasamidhānāmaṣṭasahasraṁ juhuyāt saptarātram | sadhātuke caitye rocanāmaṣṭasahasrābhimantritāṁ kṛtvā, rājakule gacchet | sarve vaśā bhavanti | dūrvāṅkurāṇāmaṣṭasahasraṁ juhuyāt | śāntirbhavati parasya | ātmanaḥ śāntiṁ karttukāmena trisandhyaṁ kṣīraṁ juhuyāt | śāntirbhavati | mahādevasya dakṣiṇāṁ mūrttiṁ tāmrabhājane ghṛtaṁ sthāpya, sahasraṁ japet | sarvabhūtikaṁ baliṁ nivedyā ca | ghṛtaṁ calati| tataḥ siddho bhavati | lalāṭe tilakaṁ kṛtvā, sarvajanapriyo bhavati | medhāvīkaraṇe bhagavataścāmitābhasyāryamañjuśriyasya ca pūjāṁ kṛtvā, rajate vā tāmre vā ghṛtaṁ sthāpya, tāvajjaped; yāvat trividhā siddhiḥ | taṁ pītvā medhāvī bhavati | dhūmāyamāne'ntardhānam | jvalitenākāśagamanam | manaḥśilāṁ sādhayitukāmena kṣīrayāvakāhāro lakṣaṁ japet | mahādevasyāgratastrirātroṣitaḥ saptabhiraśvatthapatraiḥ pratiṣṭhāpya, tribhirācchādya, sarvabhūtikāṁ baliṁ nivedyam | ayantrita ātmanaḥ sakhāyānāṁ ca rakṣāṁ kṛtvā tāvajjaped, yāvat trividhā siddhiḥ | jvalitena daśavarṣasahasrāṇi jīvati | ayomayaṁ cakraṁ kṛtvā, triśūlaṁ vā, udārāṁ pūjāṁ kṛtvā, dakṣiṇahastena gṛhītvā, paṭasyāgrataḥ paryaṅkopaviṣṭastāvajjapet, yāvad ciṭaciṭāyati | jvalati | taṁ gṛhītvā vidyādharo bhavati | sarvadevamanuṣyā vaśā bhavanti | aṅgulisādhanaṁ kartukāmaḥ nadyā ubhayakūlamṛttikāṁ gṛhya, tayāṅguliṁ kārayet | tamaṅguliṁ paṭasyāgrataḥ sthāpayitvā, tāvadākarṣayet | yāvadāgaccheti | siddhā bhavati | tayā yamākārṣayati; sa āgacchati | rocanāṁ sādhayitukāmaḥ kṛtapuraścaraṇaḥ paṭasyāgrataḥ pratiṣṭhāpya, gandhapuṣpadhūpaṁ datvā, tāvajjaped, yāvajjvalitamiti| tayā ca siddhayā pañcavarṣasahasrāṇi jīvati | padmaṁ sādhayitukāmena raktacandanamayaṁ padmaṁ kṛtvā, paṭaṁ sadhātuke caitye pratiṣṭhāpya, tasyāgrato gṛhītvā, kṛtapuraścaraṇastāvajjaped; yāvajjvalatīti gṛhītvā sarvavidyādharacakravartī bhavati | kailāsānucarā devāḥ vaśā bhavanti | sarvavidyādharāṇāmadhṛṣyaḥ | udakena viṣacikitsā | jvarādeśanaṁ svasthāveśinaṁ sakṛjjaptenātmarakṣā | sūtrakenodakena japtena sakhāyarakṣā | trijaptena diśābandhaḥ | caturjaptena maṇḍalabandhaḥ | kṛṣṇāṣṭamyāmahorātroṣitena kapilāyā goḥ samānavatsāyā apatitagomayenāryamañjuśriyaṁ kṛtvā, pūrvābhimukhaṁ sthāpya, mahatīṁ pūjāṁ kṛtvā, tasyāgrato lakṣaṁ japet | tato bhagavāṁ śiraḥ kampayati | anyaṁ vā siddhinimittaṁ darśayati | tataḥ siddho bhavati | yaṁ cintayati; taṁ sarvaṁ karoti | bhagavāṁ varado bhavati | sarvecchāṁ sampādayati | svapne ca śubhāśubhaṁ kathayati | yatheṣṭaṁ prayuñjīta | pūrvāhṇe sahasrajaptena muṣṭamannamutpadyate | poṣadhikaḥ kṣīrayāvakāhāraḥ parvataśikharamāruhya śatasahasraṁ japet | darśanaṁ bhavati | īpsāṁ sampādayati | paṭasyāgrataḥ saptarātraṁ kundurukamaṣṭasahasraṁ juhuyāt | kṛtapuraścaraṇaḥ | ekapradeśe rājā bhavati | trisandhyaṁ kaṇānāmaṣṭasahasraṁ juhuyāt | sarvarātram | dīnāraśataṁ labhati | āṭaruṣakakāṣṭhairagniṁ prajvālya āṭaruṣakapuṣpāṇāṁ ghṛtāktānāmaṣṭasahasraṁ juhuyāt | suvarṇaṁ labhati | kṛṣṇacaturdaśyāmahorātroṣitena ghṛtāktānāṁ rājikāmaṣṭasahasraṁ juhuyāt | rūpakasahasraṁ labhati | athavā grāmaṁ bhavati | paṭasyāgrataḥ śleṣmātakakāṣṭhairagniṁ prajvālya, trirātraṁ dūrvapravālānāṁ lakṣaṁ juhuyāt | gosahasraṁ labhati | surasīpatrāṇāmaṣṭasahasraṁ juhuyāt | divyaṁ gṛhaṁ labhati | manasā lakṣajaptena purāṇasahasraṁ labhati | śrīpiṣṭakasahasraṁ juhūyāt saptarātraṁ trisandhyam | dīnārasahasraṁ labhati | yathābhipretaṁ sarvaṁ sampādayati | śrīmāṁśca bhavati | subhagaśca bhavati | nadyāyāṁ raktapuṣpāṇi homayet | raktāni vastrāṇi labhate | śuklāṣṭamyāṁ śuklapañcadaśyāṁ vā viviktabhūpradaśe, śvetārkasyādhastādāryamañjuśriyasya gandhapuṣpadhūpaṁ ca datvā mālyaṁ cāṣṭasahasraṁ japet | paścādaṅguṣṭhaparvamātramāryamañjuśriyaṁ kārayet | śuklāṣṭamyāṁ vivikte pradeśe valmīke śuklagandhabalimālyadhūpanivedyamaṣṭasahasraṁ japet | tato valmīkamṛttikāṁ gṛhya, gandhodakena mardayet | tasyā mṛttikayā pūrvakṛtaṁ pratimāmudramarkakṣīreṇa pratimudrāṁ kṛtvā, tataḥ śuklapratipadamārabhya, yāvadaṣṭamīti triḥ kālaṁ bhagavataḥ pūjāṁ kṛtvā baliṁ dadyāt | tato, jātīpuṣpāṇāmaṣṭasahasreṇa hantavyaḥ | poṣadhikena kṣīrayāvakāhāreṇa darbhasaṁstaraśāyinā sādhayitavyam | dīnārasahasraṁ labhati | satatajāpena yātrāsiddhimavāpnoti | yadi divasāni saptāṣṭasahasraṁ japet | grāmaṁ labhate | śrīmāṁ bhavati | arthamutpādayitukāmena goṣṭaṁ gatvā kṛṣṇāṣṭamyāṁ parebhyaḥ kṣīrayāvakāhāro lakṣaṁ japet | aparasmiṁ kṛṣṇacaturdaśyāṁ te tato'horātroṣitena tatraiva śatasahasraṁ japtavyam | dīnārāṇāmaṣṭaśatāni labhati | yamicchati | suvarṇaṁ vā grāmaṁ vā labhati | kṛṣṇacaturdaśyāmahorātroṣitaḥ paṭasyāgrataḥ bodhivṛkṣakāṣṭhairagniṁ prajvālya, vacāmaṣṭasahasraṁ japed dīnāraśataṁ labhati | kṛṣṇāṣṭamyāṁ palāśakāṣṭhairagniṁ prajvālya, dadhimadhughṛtāktānāṁ gugguluguḍikānāṁ paṭasyāgrataḥ śatasahasraṁ juhuyāt | dīnāraśataṁ labhate | śatapuṣpāṇāṁ lakṣaṁ juhuyāt | dīnāraśataṁ labhati | bilvasamidhānāṁ śatasahasraṁ juhuyāt | yamicchati; taṁ sampādayati | gaṅgānadītīre, samudrapuline vā, anupahate mānuṣavarjite | vālukāyāṁ sugatavitastipramāṇaṁ stūpaṁ kṛtvā, yathāvibhavato gandhapuṣpadhūpaṁ datvā, aṣṭasahasrābhimantritaṁ kuryāt | evaṁ dine dine gandhādīn dattvā yāvadaṣṭottaraṁ stūpasahasraṁ pūrṇamiti paṭṭabandhamavāpnoti tilānāmaṣṭasahasraṁ juhuyāt | yasyecchati ; sa vaśo bhavati | sadhātuke caitye pūjāṁ kṛtvāṣṭasahasraṁ japet | śubhāśubhaṁ kathayati | āpyāyanaṁ karttukāmo bhagavato'grataḥ kṣīravṛkṣasamidhānāṁ ghṛtāktānāmaṣṭasahasraṁ juhuyāt | tataḥ sā vidyā āpyāyitā bhavati | saptame sādhane prayoktavyaḥ | yatra brahmarākṣaso'nyo vā sattvaḥ kṛtapuraścaraṇaḥ, tatra gatvā, daśasahasrāṇi japet | mahānidhānaṁ prayacchati | kṣīrayāvakāhāraḥ sadhātuke caitye saṁvatsaraṁ japet | tatraiva paṭaṁ pratiṣṭhāpya, kṛṣṇāṣṭamyāṁ trirātroṣitaḥ udārāṁ pūjāṁ kṛtvā, baliṁ nivedyaṁ, paṭasyāgrataḥ agniṁ prajvālya, vaṭavṛkṣasamidhānāṁ dadhimadhughṛtāktānāmaṣṭasahasraṁ juhuyāt | kuberādyā yakṣāḥ āgacchanti | na bhetavyaṁ ca sthāpya, tasyopari supiṇḍaṁ paryaṅkaṁ badhvā, hastenāvaṣṭabhya, tāvajjapet tāvajjvalitamiti | atrāntare sarvanarakatiryagyonikānāṁ duḥkhaṁ vyupaśamayati | vidyādharanikāyāśca sannipatanti | tataḥ sarvabuddhabodhisattvānāṁ namaskāraṁ kṛtvā gṛhītavyam | vidyādhairaranugamyamāno vidyāpurīṁ gacchati | vidyādhararājā bhavati | sarvavidyādharā pūjayanti | mahākalpasthāyī bhavati | anena vidhinā cakrakhaḍgamudgarādayaḥ praharaṇaviśeṣāḥ sādhyāḥ | sā ced vidyā sādhyamānā na siddhyati; tāmanena mantreṇa sametaṁ bhagavato buddhasyāgrataḥ paṭasya ca pūjāṁ kṛtvā, aṣṭasahasraṁ japet | tatra kuśasaṁstare svaptavyam | ūnātiriktaṁ yaṁ vā mṛgayati, tatra sthāne yakṣayakṣiṇīsahitā pūrvasevaḥ | tatra maṇḍalakamupalipya gaurasarṣapāṇāmaṣṭasahasraṁ juhuyāt | āgacchati | yatheṣṭaṁ vaktavyā | adhyeṣyatāṁ prayacchati | tāṁ bhakṣya kalpāyurbhavati | atha nāgacchati; saptarātraṁ kuryāt | āgacchati | atha śāntiṁ kartukāmaḥ bhagavato'grataḥ kṣīrāhutyāṣṭasahasraṁ gandhodakena vābhyukṣayet | śāntirbhavati | pallavena mayūracandrakena vā sarpadaṣṭaṁ umārjayet | nirviṣo bhavati | valmīkaśikharamāruhya nirāhāra ekapāda pūrvāhnād yāvadaparāhṇaṁ japet | niyadavedanīyaṁ kṣīyate | tatra sthāne yatra tiṣṭhati | tatra pūrvasevaḥ | tatra gatvā maṇḍalakamupalipya gaurasarṣapāṇāmaṣṭasahasraṁ juhuyāt | yakṣā āgacchanti | pūrvasthāpitena gandhodakena kalaśenārghyo deyaḥ | yakṣaḥ bruvanti ‘kiṁ karttavyam | āhūtāḥ sma | vaktavyam ‘yakṣā vai ājñākārā bhavantu’ | tathāstvityuktvāntardhīyante yakṣāḥ | siddhā bhavanti | yaṁ mṛgayati taṁ dadāti | divyā rasarasāyanānyoṣadhavidhānāni prayacchanti | tataḥ sahasraparivṛtasyāpi ṣaḍrasamāhāraṁ prayacchati | yanmṛgayati; tat sarvaṁ prayacchati | evaṁ vaśīkaraṇe kṛṣṇayorekatareṇa trirātroṣitaḥ kṛtarakṣaḥ suyantritaḥ paṭasyāgrato nirdhūmāṅgārairguggulugulikānāmaṣṭasahasraṁ juhuyāt | ghṛtāktānām | ardharātrau devatāgacchati | vaktavyā | oṣadhīṁ prayacchanti | yaṁ vā mṛgayati | vastrārthīṁ dūrvakāṇḍānāṁ ghṛtāktānāmaṣṭasahasraṁ juhuyād, vastrāṇi labhati | vacāmaṣṭasahasrābhimantrite kṛtvā mukhe prakṣipya, sarvavyavahāreṣuttaravādī bhavati | sugandhatailaṁ parijapya mukhaṁ mrakṣayet | rājakuleṣūttaravādī bhavati | añjanamaṣṭasahasrābhimantritaṁ kṛtvākṣīṇyañjayet | vyavahāra uttaravādī bhavati | candrasūryagrahe vā, śrotāñjane mukhe prakṣipya, tāvajjaped, yāvanmukta iti | poṣayitvā rakṣāṁ kṛtvāñjanamaṣṭasahasrābhimantritaṁ kṛtvā, akṣīṇyañjayet | adṛśyo bhavati | sarvagandhānāṁ paṭasyāgrato lakṣaṁ juhuyāt | śriyaṁ paśyati | yaṁ varaṁ mṛgayati | taṁ labhati | maunī bhikṣāhāro lakṣaṁ japet | antarhito bhavati | paṭasyāgrato maṇḍalakamupalipya, puṣpāvakīrṇaṁ kṛtvā, udakacūlakāḥ saptābhimantritāḥ pātavyāḥ divasāni sapta | medhāvī bhavati | pūrvādhītaṁ ca na naśyati | brahmīrasakarṣaṁ kṣīrakarṣamaṣṭaśataṁ parijapya, pātavyam | dinedine meghā varddhate | yāvadekaviṁśatirātraṁ pañcaśatāni | dhārayati gṛhṇāti | rakṣā udakena saptajaptena śirasi dātavyam | maṇḍalabandhaḥ | khadirakīlakairekaviṁśatijaptairgugguludhūpenāveśayati | viṣacchurikayā cikitsā pallavena vā grahanāśanam | saptajaptena śvetapuṣpeṇa gugguludhūpena vā grahagṛhītānāṁ snāpayata | sūtrakaṁ bandhitavyam | śvetasarpaṣāṁ tilamiśrāṁ ghṛtāktāṁ juhuyāt | vagdo bhavati | rātrau homaḥ | sadhātuke caitye pūrṇamāsyāṁ sagauraveṇa maṇḍalakamupalipyāṣṭau pūrṇakalaśā aṣṭau ca puṣpamālāgaruturuṣkacandanakundurudhūpaṁ duhatā tāvajjapet | tataḥ śarīrasiddhiṁ prayacchati | sadhātuke caitye kṣīrayāvakāhāraḥ yathāvi bhavataḥ pūjāṁ kṛtvā śatasahasraṁ japet | jambhanamohanādiṣu karmasu samartho bhavati | saktubhakṣaḥ nadyāmaṁsamātramudakavatīrya, lakṣaṁ japet | vaśīkaraṇaṁ antardhānaḥ śilādiṣu prayogeṣu susamartho bhavati | nāgasthāne karpāsāsthiṁ juhuyāt| nāgā vaśyā bhavanti | ye mṛgayati taṁ labhate | dakṣiṇahastādaṅgulimaṣṭābhimantritaṁ kṛtvā, gajānaṁ tarjayed; vaśyo bhavati | anenaiva vidhinā gajavyāghramahiṣādīstambhayati | tilahomena naranārīvaśīkaraṇaṁ viśitavikrayena rakṣā ātmarakṣā pararakṣā, saptābhimantritena śikhābandhaḥ | yuddhe rājakule vivāda japamānasya vijayo bhavati | ātmanā abhiṣekaṁ karttukāmaścatvāraḥ kalaśā akālanadīpalvalaprasravaṇodake vā sarvagandhavījāni prakṣipya aṣṭasahasrābhimantritāni kṛtvā, tenodakenātmānamabhiṣiñcet | sarva vighnavināyakālakṣmīvinirmukto bhavati | piśācajvare gandhodakenāṣṭaśatābhimantritenābhyukṣayet | svastho bhavati | vetāḍaṁ pūrvābhimukhakhadirakīlakaiḥ, vālāśallakaiḥ sumantritaṁ kṛtvā, suprayatnataścaturdikṣu diśāsu khaḍgahastān puruṣāṁsthāpya, vetāḍasya hṛdaye upaviśya, āyasena sruveṇa lohacūrṇaṁ juhuyāt | tasyā mukhājjihvā niḥsarati | tāṁ tīkṣṇena śastreṇa cchidya, nīlotpalasannikāśaṁ khaḍgaṁ bhavati | tena gṛhītena saparivāra utpatati | vidyādhararājā bhavati | ekādaśa varṣakoṭīṁ jīvati | kālaṁ gataśca deveṣūpapadyate | puṣpalohamayīṁ muṇḍiṁ lakṣaṇopetāṁ kṛtvā, paṭasyāgrataḥ kṛtapuraścaraṇaḥ saptarātrādhivāsitāṁ kṛtvā, sahasrasampātāhutiṁ bhagavato'grataḥ kṛṣṇacaturdaśyāṁ trirātroṣitaḥ udārāṁ pūjāṁ kṛtvā, balividhānaṁ rakṣāmaṇḍalabandhasīmābandhādikaṁ kṛtvā, āryasaṅghaṁ yathāśaktitaḥ bhojayitvā, pādayoḥ praṇipatya, āryasaṅghaṁ anujñāpya mriyate | paṭasyāgrataḥ siddhārthakapuñjakaṁ sthāpya, puñjasyopari japya dātavyam | sarvagrahāveśanam | gugguludhūpena sarvākālamṛtyupraśamanaṁ sarvavātameghastambhanam | jāpena sarṣapān kṣipitvā, sāvaṣṭambhenākāśe kṣipitavyam | sarvameghastambhanam | khadirakīlakaṁ saptajaptaṁ dātavyam | nirviṣo bhavati | sarvakalikalahavigrahavivādeṣu pañjaraṅgikaṁ sūtramaṣṭa śatābhimantritaṁ kṛtvā, guhyasthāne dhārayitavyam | sarvakalikalahavigrahavivādāḥ stambhitā bhavanti | sarvaviṣayaṁ mantreṣu pānīya saptajaptaṁ dātavyam | nirviṣo bhavati | arthakāmaḥ, śucinā śucivastraprāvṛtenāhorātroṣitaḥ paṭasyāgrataḥ kundurukadhūpo deyaḥ | svapne kathayati śubhaṁ vāśubhaṁ vā | saptasahasrāṇi rūpakaṁ labhati | sarvamudrā bhedabhasmanā bhogārthī nadīsaṅgame taḍāgānāmekatame'nyatra vā śucipradeśe paṭaṁ pratiṣṭhāpya jāpahomaṁ samārabhet | padmānāṁ dadhimadhughṛtāktānāṁ lakṣaṁ juhuyāt | dvilakṣaṁ vā | tataḥ sarvakāmamavāpnoti | lakṣatrayahomena rājyaṁ dadāti | ekaviṁśatihomena mahādhanapatirbhavati | gugguluguḍikānāṁ dadhimadhughṛtāktānāmaṣṭasahasraṁ juhuyāt | ekaviṁśatirātram | puṣṭirbhavati | dīnārasahasraṁ labhate | kuḍye prakṣeptavyaḥ | sarvaśatravaḥ stambhitā bhavanti | gomayamaṇḍalakaṁ kṛtvā, sūtrakaṁ gṛhya, maṇḍalamadhye sthāpya gugguludhūpaṁ datvā, mantraṁ japet | yadi jīvati; sūtrakaṁ nartati | na jīvati, na nartati | gomayena maṇḍalakamupalipya, caturhastapramāṇaṁ puṣpadhūpaṁ dattvā, tasminneva sthito japet śutrūṇāṁ stambhanam | śastraṁ saptavāra parijapya, dharaṇyāḥ sthāne nikhanitavyam | sarvakārkhoṭāśchinnā bhavanti | paracakradaṇḍaṁ saptavārāṁ parijapya nikṣeptavyam | avadhyo bhavati | apasmāranāśanam | apāmārgasamidbhiragniṁ prajvālya, kṛṣṇatilāṁ śvetakaravīramiśrāṁ juhuyāt | apasmāragrahā naśyati | sarvajvareṣu kṛṣṇasūtrakaṁ bandhitavyam | sarvagrahaḍākinīṣu nīlasūtrakaṁ bandhitavyam | utpātagandhapiṭakalūtalohaliptacchedanaṁ gauramṛtikāśyā bhavati | sarvasattvānāṁ candrasūryoparāge upavāsaṁ kṛtvā, tailaṁ japet | tena tailena mukhaṁ mrakṣayet | arikulaṁ praviśet | maitracittamutpadyate | anenaiva vidhānena pratisarāṣṭasahasrābhimantritaṁ kṛtvā, haste badhvā, saṅgrāme'vataret | aparājito bhavati | kālyamutthāya sadhātuke caitye gomayamaṇḍalakaṁ kṛtvā, udakaculukadvayamekaikaṁ saptavārāṁ parijapya, mititavyam | anālapataḥ pibitavyam | prātarvelākāle tato bhojane prathamamālāpaṁ trayo vārāṁ parijapya bhoktavyam | vikāle'ṣṭaśataṁ japya svaptavyam | sarvakarmāṇi viśudhyati | vākyapariśuddhirbhavati | dine dine ślokaśataṁ gṛhṇāti | evaṁ divasāni sapta udakaṁ saptavārāṁ parijapya, tato'ṅgulisiddhā bhavati | tato'ṅgulyāmākarṣati | yaṁ spṛśati, sa vaśyo bhavati | mṛttikāṁ parijapya bandho deyaḥ | chinditā bhavati baddhaḥ | udaraśūle hastaṁ saptavārāṁ parijapya pramārjayet | svastho bhavati | trayo vārāṁ cīvarakarṇakaṁ parijapya cīvarakarṇikaṁ bandhitavyam | corā baddhā bhavanti | tailaṁ parijapya śarīre deyam | yaṁ dadāti, taṁ labhate | gomayamaṇḍalakaṁ kṛtvā, puṣpāvatīrṇaṁ lohabhājanaṁ bhasmanā paripūrayitvā, maṇḍalamadhye sthāpya, tūlikāṣṭaśatavārāṁ parijapya, tasyopari sthātavyam | gugguludhūpaṁ datvā, mantraṁ japatā acchoṭikā dātavyā | yatra corastatragacchati bhasmanā maṇḍalakaṁ kṛtvā, sa vaśyo bhavati | sarvasattvā stambhanaṁ manasīkaraṇe śuklapūrṇamābhyāṁ paṭasyāgrato bodhivṛkṣakāṣṭhairagniṁ prajvālya, tilānāmaṣṭasahasraṁ juhuyāt | vaśyo bhavati | khadirakīlakamaṣṭaśatajaptāṁ kṛtvā, caturṣu diśāsu nikhanet | sīmābandhaḥ kṛto bhavati | maṇḍalabandhaḥ | udakenaikaviṁśatijaptena sattvānāmutsāraṇaṁ | sarṣapaiḥ kruddhasyāgrato japet prasīdati | atha rājānaṁ vaśīkartukāmaḥ, paṭasyāgrato'rkakāṣṭhasamidhānāṁ dadhimadhughṛtāktānāṁ daśasahasrāṇi juhuyāt | vaśo bhavati | aṅgulisādhanam | paṭasyāgrato gandhapuṣpadhūpaṁ datvā, dakṣiṇapradeśinīmaṅgulīṁ saptabhiraśvatthapatraiḥ sthāpya, daśa sahasrāṇi japet | dīnāravastrānyātmanā tṛtīyasya prayacchati | ghṛtāhutīnāmaṣṭasahasraṁ juhuyāt | meghāvī bhavati | nāgakesarāṇāmaṣṭasahasraṁ juhuyāt | kanyā bhavati | jātīpuṣpāṇāmaṣṭasahasraṁ juhuyāt | vastrāṇi labhati | lakṣajāpena jātismaro bhavati | sapta vyādhiśatāni bhavanti | lakṣamekaṁ kṣīrayāvakāhāraḥ kṛtapuraścaraṇo bhavati | śuklāṣṭamyāṁ trirātroṣitaḥ paṭasyodārāṁ pūjāṁ kṛtvā, tāvajjaped ; yāvad raśmirniścarati | tataḥ siddho bhavati | rājyaṁ vidyādharatvaṁ yanmanasā cintayati; taṁ labhate | paṭhitamātreṇa sarvapāpamitrāḥ stambhitā bhavanti | sarvavighnavināyakā hatā | raktasūtreṇa pariveṣṭya śarāvasampuṭaṁ sadhātuke caitye pratimāyāgrataḥ pūjāṁ kṛtvā, tāvajjaped; yāvat trividhā siddhirbhavatīti | ūṣmāyamāne pādapracārikaṁ pañcayojanaśatāni gacchati | sarve cāsya pādapracārikā vaśyā bhavanti | dhūmāyamāne'ntardhānam | caturaṅgulena bhūmiṁ na spṛśet | varṣasahasraṁ jīvati | yojanasahasraṁ gacchati | daśapuruṣabalo bhavati | jvalite kalpatrayaṁ jīvati | vidyādharo bhavati | adharpaṇīyaśca bhavati | pūrṇapūrṇapañcadaśyāṁ poṣadhikaḥ paṭasyāgrataḥ dadhimadhughṛtāktānāṁ padmānāṁ daśasahasrāṇi juhuyāt | tato'gnikuṇḍād divyā strī uttiṣṭhati | varaṁ dadāti | mātā vā bhaginī vā grahetavyā | tataḥ prabhṛti kṣīrayāvakāhāro lakṣadvayaṁ japet | ante trirātropitaḥ pañcadaśyāṁ sadhātuke caitye pratimāyā pūjāṁ kṛtvā, bhagavato'grataḥ aśvatthasaṁstare tāvajjaped; yāvad divyarūpā strī āgacchati | tasyārghaṁ datvā varaṁ yācitavyam | bhaktālaṅkāravastrāṁ prayacchati | varṣasahasraṁ jīvati | candragrahe, samānavatsāyā gornavanītaṁ gṛhya, ṣaḍaṅgulimātrāṁ puttalikāṁ kṛtvā, caturbhaktoṣitaḥ aśvatthasaṁstaraṁ kṛtvāṣṭasahasraṁ parijapya grasitavyam | sarvarājāno vaśā bhavanti | kanakavīcikāmanaḥśilāpalaṁ gṛhya, pūrṇapañcadaśyāṁ poṣadhikenodārāṁ pūjāṁ kṛtvā, sugandhapuṣpāṇāmaṣṭasahasreṇa hṛdaye tāḍayitavyā | śeṣaṁ kālaṁ sarvaṁ japet | pañca dīnāraśatāni labhate | poṣadhikena pūjāṁ kṛtvā, sahasraṁ japtavyam | svapne śubhāśubhaṁ kathayati | ghṛtāktānāṁ juhuyāt saptāhaṁ trisandhyam | aṣṭasahasraṁ japet | rājānaṁ vaśamānayati | madanaputtalikāṁ sarvālaṅkāropetāṁ rājavṛkṣakāṣṭhairagniṁ prajvālya śalākayā viddhā tāpayet | yathā na galati | aṣṭaśatikena jāpena trisandhyaṁ pātālādapyākarṣayati | aśokakāṣṭhamayīṁ ṣaḍaṅgulāṁ sālabhañjikāṁ kṛtvā, tāṁ gṛhya, parvataśikharamāruhya, śatasahasraṁ japet | kṣīrayāvakāhāraḥ lakṣajāpena grāmaṁ labhate | dvilakṣajāpena yatheṣṭaṁ karmāṇi karoti | trilakṣajāpena karmāvaraṇaṁ kṣapayati | caturlakṣajāpenāryaṁmañjuśrīdarśanaṁ dadāti | pañcalakṣajāpena buddhakṣetrapariśuddhirbhavati | ṣaḍalakṣajāpena yatrecchati tatra lokadhātāvupapadyate | saptalakṣajāpena dhāraṇīṁ pratilabhate | agniṁ stambhayitukāmaḥ paṭṭikā saptavārāṁ parijapya, mukhe prakṣipitavyam | udake eṣaiva siddhiḥ | vivāde sūtrakaṁ aṣṭaśatābhimantritaṁ kṛtvā, trayo granthayaḥ kāryāḥ | uttaravādī bhavati | gavyaghṛtapalaṁ pañcadaśyāṁ bhājane kṛtvā, āryamañjuśriyasya purato gomayamaṇḍalakamagarudhūpaṁ datvā, aṣṭottaravārāṁ parijapya, pibe | pītvā ca na svaptavyam | medhāvī bhavati | divasāni sapta jvarapreṣaṇaṁ bhūtapreṣaṇaṁ ātmarakṣā vetāḍotthāpanaṁ bilapraveśaṁ vanapraveśaṁ rakṣā sīmābandhaḥ diśābandhaḥ coravyāghraḍākinīnāṁ jāpena stambhitā bhavatīti | antardhātukāmena śatāvarimūlaṁ sahasrābhimantritaṁ kṛtvā, badhnīyāt | antarhito bhavati | paṭasyāgrato lakṣaṁ japet | tataḥ śatapuṣpāyā vīrakraye krītvā dadhimadhughṛtāktānāṁ juhuyāt | yāvantakena mūlyena krītāni bhavanti; tacchataguṇamūlaṁ bhavati | divasāni sapta homaṁ kāryam | sumanasamidhānāmaṣṭasahasraṁ juhuyād divasāni sapta | arthaṁ labhati | paṭasyāgrato māsaṁ japet | dīnāracatuṣṭayaṁ labhate | marīcaphalaṁ saptavārānabhimantrya mukhe prakṣipya yasya alāpaṁ dadāti | sa putravanmanyate | sadhātuke caitye buddhapratimāyā agrataḥ kṛtvā udake kṣipet | kaivartānāṁ matsyā na bhavanti | śephālikāpuṣpāṇāmaṣṭasahasraṁ juhuyāt | aśvalaṇḍena sapta japtena dhūpo deyaḥ | matkuṇā na bhavanti | puṣpeṇa phalena vā lakṣajaptena maśakā na bhavanti | vaśīkaraṇam | rājadvārikaṁ dantakāṣṭhabhakṣaṇaṁ phaladānaṁ gandhadānaṁ bhūmibandhaṁ corabandhaṁ sarvadaṁṣṭrāstambhanaṁ upajambhanaṁ nigaḍasphoṭanaṁ udakastambhanaṁ agnistambhanaṁ viṣomārjanaṁ viṣasaṅkramaṇaṁ viṣabandhaḥ bhūtavaśīkaraṇaṁ ḍākinīgrahamokṣaṇaṁ naṣṭavidyāyā gorocanayā bhūrjapatre likhitvā bhagavato'grataḥ sadhātuke caitye śatavārāṁ japet | prabhāte pūrṇā bhavati | saptajaptvā siddhārthakāṁ grāme vā nagare vā kṣipet | ye tatra vasanti; te mṛtā iva svapante | yāvat sūryodayam | striyaṁ puruṣaṁ vā vaśīkartukāmo yasya yato bhāge gṛham; tāṁ diśābhimukhaṁ vikāle'ṣṭasahasraṁ japya svapet | darśanaṁ deyam | evaṁ divasāni sapta vaśo bhavati | udake saptajaptena sarvadaṁṣṭrāṇāṁ tuṇḍabandhaḥ | oṣadhabandhaṁ manasā nidhānabandhaṁ khadirakīlakairekaviṁśatisaptanidhānasthāneṣu caturṣu koṇeṣu nikhanet | kalpasthāyī sarvasiddhanamaskṛtaḥ pātrakhaḍgakarakādayo'nenaiva vidhinā | candragrahe bhikṣuṇā śrāvayitavyāḥ sarvairetaiḥ kalpasthāyī brahmacāryapratihatagatiryatheṣṭaṁ vicarati | gomūtrayāvakāhāro lakṣadvayaṁ japed grāmaṣṭakaṁ labhati | yamicchati tatraiva tiṣṭhati | samudrataṭe paṭaṁ pratiṣṭhāpya, lakṣaṁ japet | sāgaranāgarājā svabhavanamanupraveśayati | cintāmaṇirmṛgayati | tayā gṛhītayā sarvakarmacārī bhavati | tathāgatakṣetramapi gacchati | kalpasthāyī, apratihataḥ | kumārīkarttitasūtreṇāṣṭasahasrābhimantritena granthayaḥ karttavyāḥ | sarvavighnavināyakā hattā bhavanti | nadyāḥ puline bhikṣāhāro lakṣatrayaṁ japet | haviṣyāśī nadīsaṅgame lakṣaṁ japet | antarhito bhavati | sarvāntardhānikānāṁ prabhurbhavati | vinaye pramāṇopetaṁ pātraṁ gṛhya, paṭasyāgrataḥ paryaṅkopaviṣṭo dakṣiṇahastena pātraṁ gṛhya, tāvajaped; yāvajjvalati | vidyādharo bhavati | evaṁ yatra sthāsyati; tatra vṛddhirbhavati | evamaprameyāni guṇāni bhavanti | atha śāntiṁ kartukāmaḥ, dadhimadhughṛtāktānāṁ sugandhikusumānāṁ vāṣṭasahasraṁ japet | paramaśāntirbhavati | pauṣṭikam | tilataṇḍulamudgamāṣaprabhṛtīnāṁ strīṇāṁ dadhimadhughṛtāktānāṁ | kṣīravṛkṣasamidbhiragniṁ prajvālya, aṣṭasahasraṁ juhuyāt| paramapuṣṭirbhavati | paṭena vā vinā paṭena | poṣadhikastriśaraṇaparigṛhītabodhicito daśasahasrāṇi japet | tataḥ paurṇamāsyāṁ candagrahe vā sarvakāmikāṁ baliṁ datvā, ahorātroṣitaḥ sakalāṁ rātriṁ japet | tataḥ sarvakarmasamartho bhavati | sarvadiśeṣvapratihato bhavati | ākāritamātreṇa jīvāpayati | saptajaptamudakaṁ preṣayet | āturaḥ pītvā svastho bhavati | grahaprapalāyanam - sarṣapahomena sāhasrikena | asurāvivaradvāre paṭaṁ pratiṣṭhāpya, niyamastho lakṣaṁ japet | asurakanyā nirgatya praveśayati | vacāmukhe prakṣipya tāvajjaped; yāvat trividhā siddhiḥ | ūṣmāyamāne vaśīkaraṇam | dhūmāyamāne'ntardhānam, jvalamānenākāśagamanam | sadhātuke caitye paṭaṁ pratiṣṭhāpya, śuklāṣṭamyāmārabhya, padmānāṁ lakṣaṁ juhuyāt | rājā bhavati | raktacandanamayaṁ ṣoḍaśāṅgulaṁ dvādaśāṅgulaṁ vā poṣadhikena karmakāreṇa daṇḍakāṣṭhaṁ kārayet | tataḥ paṭasyāgrato lakṣatrayaṁ japet | ahorātroṣitaḥ pūrṇamāsyāmudārāṁ pūjāṁ kṛtvā, daṇḍakāṣṭhaṁ dakṣiṇena hastena gṛhya, tāvajjaped; yāvat trividhā siddhiḥ | ūṣmāyamāne sarvavādiṣūttaravādī bhavati | dhūmāyamānenāntardhānam | jvalitenākāśagamanam | śuklapaṭaṁ samantāt prāvṛtaṁ kṛtvā, tāvajjaped; yāvajjvalitamiti | sahasraparivāraṁ utpatati | paṭasyāgratastāvajjaped; yāvat trividhā siddhiḥ | paṭasyāgrato'pāmārgasamidhānāṁ dadhimadhughṛtāktānāmaṣṭasahasraṁ juhuyāt| rājā vā rājamātro vā vaśī bhavati | kṣīrāhāraḥ śākāhāro vā poṣadhikaḥ sadhātuke caitye lakṣatrayaṁ japet | tataḥ kṛṣṇāṣṭamyāṁ kṛṣṭacaturdaśyāṁ kṛṣṇatilānāmaṣṭasahasraṁ juhuyāt | kārṣāpaṇasahasraṁ labhati | guggulugulikānāṁ paṭasyāgrataḥ aṣṭasahasraṁ juhuyāt | strīpuruṣayoryamicchati; taṁ vaśamānayati | guggulugulikānāmaṣṭasahasraṁ juhuyāt | yamicchati | sarvajanasya priyo bhavati | rājakule cottaravādī bhavati | aṣṭasahasrābhimantritena samālabhet | subhago bhavati | paṭasyāgrataḥ śuklapratipadamārabhya kṣīrayāvakāhārastriḥkālasnāyī tricelaparivarttī, agaruturuṣkacandanaṁ dahatā triśuklaṁ nivedyam | bahiḥ sarvabhūtikāṁ baliṁ nivedya, surabhipuṣpāṁ jalajāni vā sthalajāni vā sugandhī nivedyaṁ vā gāvyaghṛtapradīpatrayaṁ ca | ante trirātroṣitaḥ sarvarātriko japo deyaḥ | yaṁ prārthayati; taṁ labhate | saṅghabhaktaśca yathāśaktyā kāryaḥ | sadhātuke caitye paṭhaṁ pratiṣṭhāpya, trirātroṣito'riṣṭasamidhānāṁ dadhimadhughṛtāktānāṁ trīṇi aṣṭasahasrāṇi juhuyāt | tataḥ paṭādarciṣo niḥsarati, bhūmikampaḥ, pradīpajvālā ca niścarati | puṣpamālā calati | etairnimittaiḥ siddho bhavati | śrotāñjanamaśvatthapatrāntaritaṁ sahasrasampātābhihutaṁ kṛtvā sakṛduccāritena ṣaḍbhirmāsairmahārogānmucyate | māsamekaṁ japet | cīrṇavrato bhavati | gugguludhūpena daṣṭamāveśayati | ekāhikadvyāhikatryāhikacāturthakādiṣu | strīvaśyārthaṁ paṭasyāgrataḥ lalāṭāṁ madhvāktānāmekaviṁśati āhutī juhuyāt trisandhyaṁ saptarātram | vaśyā bhavanti | evameva raṇḍāyāḥ puruṣasya | paṭasyāgrato rājārkasamidhānāṁ dadhimadhughṛtā(ktā)nāmaṣṭasahasraṁ juhuyāt | vaśyā bhavati | rājapatyādīnāṁ lavaṇamekaviṁśatirātraṁ trisandhyaṁ juhuyāt | vaśo bhavati | rājadvāre trīṇi saptavārāṁ śiramabhimantrya praviśet | rājavallabho bhavati | mayūracandrakaṁ śatābhimantrya | viṣaṁ pramārjayet | naśyati | manaḥśilāmaśvatthapatrāntaritāṁ kṛtvā, lakṣatrayaṁ japet | gṛdhrasī apanayati | jvaritasya kuśairapamārjanaṁ kanyākartitasūtraṁ badhnīyāt | subhago bhavati | karṇikārapuṣpāṇāṁ śatasahasraṁ juhuyāt | dvādaśakoṭī vastrāṇi labhate | puṣpalohamayaṁ cakraṁ kṛtvā, sadhātuke caitye paṭaṁ pratiṣṭhāpya, ahorātroṣitaḥ udārāṁ pūjāṁ kṛtvā, cakraṁ grahāya tāvajjaped ; yāvannimittāni bhavanti | cakrasphuliṅgā niḥsaranti | tāvad yāvat prajvalitamiti | tataḥ siddho bhavati | sarvavidyādharagaṇāḥ sannipatanti | saparivāra utpatati | vidyādhararājā, kalpasthāyī, apratihatagatiḥ | prātarūtthāya saṁvatsaraṁ japet | varado bhavati | paṭasyāgrataḥ ekaviṁśatilakṣaṁ japet | vidyādharo ekādaśalakṣaṁ japet | āryamañjuśriyaṁ paśyati | paṭasyāgrataḥ saptalakṣaṁ japet | antarhito bhavati | vyādhitaḥ paṭasyāgrataḥ ekaviṁśatilakṣaṁ japet | vyādhirnaśyati | kṛtapuraścaraṇaḥ dvādaśalakṣaṁ japet | rasarasāyanaṁ vā labhati | taṁ bhakṣayitvā balīpalitavarjito bhavati | lakṣadvayaṁ japtvā, rājasarṣapāmaṣṭasahasraṁ juhuyāt | rājamahiṣī vaśā bhavati | saptarātreṇāsyārthapradā bhavati | varjayitvā kāmopasaṁhitam | paṭasyāgrataḥ arkasamidhānāṁ lakṣaṁ juhuyāt | suvarṇapalaśataṁ labhate | lājānāmaṣṭasahasraṁ juhuyāt saptarātram | vighnā na bhavanti | piṇyākāṣṭasahasraṁ juhuyāt | sarvajanapriyo bhavati | trayāṇāṁ vārāṇāṁ yamicchati; taṁ labhati | vidyādharatvaṁ rājyamathavā yādṛśo bhagavān tādṛśo bhavāmi | eṣā siddhiḥ kāruṇikena sarvasattvānāṁ nirāmiṣacittena dānaṁ dadatā sidhyati | ahorātroṣitaḥ paṭasyodārāṁ pūjāṁ kṛtvā, arkasamidhānā maṣṭasahasraṁ juhuyāt | yaṁ yamicchati taṁ taṁ kṣaṇādevāgacchati | agarupriyaṅgunāgakesaraṁ samabhāgāni cūrṇīkṛtya, śarāvasampuṭe kṛtvā, maheśvarasya dakṣiṇāyāṁ mūrtau, aṣṭasahasrābhimantritaṁ kṛtvā, tena samālabdhagātraḥ saṅgrāme dūte aṣṭasahasraṁ juhuyāt | aparājito bhavati | apamṛtyurna bhavati | paṭasyāgrataḥ nāgapuṣpāṇāmaṣṭasahasreṇa narapatirvaśo bhavati| sarvavyādhibhyaḥ vicarcitaduṣṭavraṇamṛttikāṁ saptābhimantritaṁ kṛtvā dadyāt | vyūpasamaṁ gacchati | kṛtapuraścaraṇaḥ pañcagavyena kāyaśodhanaṁ kṛtvā, triḥ kālasnāyī payobhakṣaḥ mūlapaṭasyāgrataḥ aṣṭaśatiko japo deyaḥ | paścādaṣṭamyāṁ kṛṣṇāyāṁ yathāśaktya pūjāṁ kṛtvā paṭasyāgrataḥ kuśaviṇḍakopaviṣṭaḥ vilvasamidhānāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | āryamañjuśriyasya śirasi raśmi niścarati | sā sādhakaṁ pradakṣiṇikṛtya bhagavatpratimāyā antardhīyate | tataḥ āryamañjuśriyaṁ paśyati | yadi cakravartī bhavati | tataḥ sādhakakuṭī prajvalati | sragdāmacalitena māṇḍaliko rājā bhavati | paṭasyāgrataḥ śvetacandanena maṇḍalakaṁ kṛtvā gandhadhūpapuṣpabalivilepanaṁ ca datvā keśarapuṣpāṇāṁ śatatrayaṁ gṛhītvā aṣṭaśatābhimantritaṁ ghṛtapradīpatrayaṁ prajvālya udumbassamidbhiragniṁ prajvālya ekaikaṁ puṣpamaṣṭaśatabhimantritaṁ kṛtvā ghṛtābhyaktānāṁ juhuyāt | yamicchati sa vaśo bhavati saptarātreṇa | yaḥ trikālaṁ parivartayati tasya pañcānantaryāṇi tanvībhavanti | aṣṭaśatajāpena pratidivasaṁ brahmahatyā tantrībhavati | satatajāpena yamicchati taṁ grāmaṁ labhati | cakṣuṣāṁ yaṁ paśyati sa vaśo bhavati | vāde japenottaravādī bhavati | tilamāṣāṁ juhuyādartthamutpādayati | vaṭaśṛṅgānāmaṣṭasahasraṁ juhuyāt | kṛtvā sarvabuddhabodhisattvānāṁ namaskāraṁ daśavārāṁ parivartayet | śrautraṁ pratilabhate | āryamañjuśriyaṁ pūrvoktena vidhānena paṭake phaleka vā aśleṣakairvarṇaiścitrāpayitavyaḥ | tasyāgrato pūjāṁ kṛtvā śatasahasraṁ japet | kuśasaṁstaraśāyī kṣīrayāvakāhāraḥ triḥkālasnāyī śucivastraprāvṛtenāṣṭāṅgapoṣadhikena pratipadamārabhya japo deyaḥ yāvat pañcadaśīti | tataḥ | vyādhiṁ praśamayati | kṛtapuraścaraṇaḥ kṣīragomūtrāhāraḥ yāvakāhāro vā triḥkālasnāyī poṣadhikaḥ sadhātuke caitye paṭaṁ pratiṣṭhāpya pratidinaṁ ghṛtapradīpo prajvālayitavyaḥ | padmasahasreṇa ca pūjā kartavyā | kṛṣṇapakṣe japo deyaḥ | śuklapratipade sādhanārabdhavyā | paurṇamāsyāṁ trirātropitena udārāṁ pūjāṁ kṛtvā sarvarātriko jāpo deyaḥ | jvalitamātreṇa gaganamutpatati | vidyādharo bhavati | vidyādharasahasraparivṛtaḥ dviraṣṭavarṣākṛtiḥ ākuñcitakuṇḍalakeśaḥ avadhyaḥ sarvavidyādharāṇām | āveśanaṁ dhūpena vipanāśanaṁ pallavena ātmarakṣā jāpena śuklacaturdaśyāmārabhya yāvat pañcadaśīti śucinā śucivastraprāvṛtena aṣṭāṅgapoṣadhikena paṭasyāgrato yaṁ mṛgayati taṁ labhate | ghṛtamaṣṭaśatābhimantritaṁ kṛtvā pibet | divasāni sapta | medhāvī bhavati | paṭasyāgrataḥ mallikapuṣpāṇāmaṣṭasahasra juhuyāt saptarātram | dravyamutpadyate | śuklacaturdaśyāṁ trirātroṣitaḥ udumbarakāṣṭhaiḥ agniṁ prajvālya udumbarasamidhānāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | pañca dīnāraśatāni labhati | aṁdhaḥ poṣadhiko kṛṣṇacaturdaśyāṁ dīpānāmaṣṭasahasraṁ prajvālya dīpavartīnāmaṣṭaśataṁ juhuyāt | paścājjāpo deyaḥ | tataḥ cakṣuḥ pratilabhati | vadhiraḥ pustakaṁ gandhakuṭiṁ praveśayitvā aṣṭasahasrābhimantritānāṁ padmānāmaṣṭasahasraṁ juhuyāt | śāntirbhavati | paṭasyāgrataḥ mālatīpuṣpāṇāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | śāntirbhavati | kṛtapuraścaraṇaḥ kṛṣṇapañcamyāṁ sadhātuke caitye paṭaṁ pratiṣṭhāpya mahatīṁ pūjāṁ kṛtvā udārāṁ baliṁ nivedya bāhyā sarvabhautikāṁ baliṁ nivedya priyaṅgucūrṇena puttalikāṁ kṛtvā likhet | maṇḍalabandhaṁ diśābandhaṁ kṛtvā kuśaviṇḍakopaviṣṭaḥ tāvajjaped yāvadulkāpātaṁ bhavati | punarapi tāvajjaped yāvat paṭaḥ prakampate | anyāni ca siddhinimittāni bhavanti | tataḥ sarvabuddhabodhisattvebhyo namaskāraṁ kṛtvā utpapate | vidyādharo bhavati | kāmarūpī yojanasahasrāttu śṛṇoti | sarvavidyādharāvadhyaḥ | kṛtapuraścaraṇaḥ kṛṣṇacaturdaśyāmahorātroṣitaḥ udārāṁ pūjāṁ kṛtvā akṣataṁ sarvaṁ gṛhya gandhapuṣpairalaṅkṛtya dhūpena ca dakṣiṇahastena gṛhya tāvajjaped yāvajjvalitamiti | paṭasyāgrataḥ āryamañjuśriyasya rocanāṁ sthāpya tāvajjaped yāvajjalitamiti | tataḥ grahetavyam | gṛhītamātreṇa ca nāgabalo bhavati | parapraharaṇā na prabhavanti | yaṁ mantro payati sa vaśo bhavati | trīṇi ca varṣaśatāni jīvati | kṛṣṇacaturdaśyāmahorātroṣitaḥ paṭasyāgrato bilvakāṣṭhairagniṁ prajvālya vaikaṅkatasamidhānāṁ kaṭutailāktānāmaṣṭasahasraṁ juhuyāt| saptāhaṁ kanyāṁ yāmicchati sā vaśā bhavati | kṛṣṇacaturdaśyāṁ ekarātroṣitaḥ śmaśānaṁ gatvā apatitagomayena maṇḍalamupalipya akṣatakapālaṁ gṛhya raktacandanena prakṣālya raktapuṣpadhūpaiścābhyarcya tata upaviśya taṁ kapālaṁ mantraṁ japatā karṣayet | yāvat kapālaścalati tadā siddho bhavati | yamaṅgulyāmākarṣati sa āgacchati tat sarvaṁ karoti śāntiṁ kartukāmena paṭasyāgrataḥ lakṣaṁ japet | tato paṭacalanaṁ bhavati | tathāgatapratimācalanaṁ vā | kalpasiddhirbhavati | aṣṭaśatābhimantritaṁ nīlaśāṭake granthiṁ kuryāt | mallasya jayo bhavati | ekaviṁśatijaptaṁ bhasmaṁ mallasya śiraśi dāpayet | yuddhe jayo bhavati | śuklapratipadamārabhya paṭasyāgrataḥ ghṛtakṣīrasahitāṁ tāmrabhājane sthāpya aṣṭaśatajaptpaṁ kṛtvā pibed divasāni sapta | śrutidharo bhavati | yadyāryamañjuśriyasya mudrā raśmirniścarati | sadhātukaṁ pradakṣiṇīkṛtya ūrdhvaṁ gacchati | vidyādharo bhavati | kāmarūpī apratihataḥ trīṇi varṣasahasrāṇi jīvati | kṛṣṇāṣṭamyāmahorātroṣitaḥ nirbhayena bhūtvā tato vidyādhareṇa saptābhimantritena siṁhastāḍayitavyaḥ | tataḥ siṁhaḥ siṁhanādaṁ muñcati | sādhakaśca niśceṣṭo bhavati | nālikāntaraṁ vijño bhavati | tataḥ sādhakena saptavārāṁ mantramuccārayitavyaḥ | tataḥ siṁhamabhiruhitavyam | sarvavidyādharāśca sannipatanti| siṁhavāhanaḥ saparivāra utpatati | manapavanagatiranekavidyādharaparivṛtaḥ kalpasthāyī | yadā mriyati tadā yatrecchati tatra utpadyati | siṁhasādhanam | punaḥ siṁhasādhanaṁ kartukāmena śuklapūrṇamāsyāṁ atyantamaunī kṣīrayāvakāhāro yāvadaparā paurṇamāsīti lakṣaṁ japet | maunī pauṣadhiko vajrahataṁ kāṣṭhaṁ gṛhya kṣīre saptadivasāṁ sthāpayet | tatodhṛtya śvetamṛttikayā candanodakaparivartitayā vajrahataṁ kāṣṭhaṁ snāpayet | tataḥ sādhakaḥ poṣadhikena rūpakāreṇa siṁhaḥ kārayitavyaḥ | tataḥ puṣyanakṣatre ratnatrayasyodārāṁ pūjāṁ kṛtvā saṅghoddiṣṭakabhikṣavo bhojayitavyā | paṭasyāgrataḥ udārāṁ pūjāṁ kṛtvā nānābali nivedya tataḥ sādhakena śucinā śucivastraprāvṛtena kuśaviṇḍakopaviṣṭaḥ dakṣiṇahastena siṁhamavaṣṭabhya tāvajjapet yāvat siṁhavaccalati| calite vividhaprakārā nimittā jāyante | tataḥ argho deyaḥ | punaraṣyaṣṭaśataṁ japtavyam | sarṣapā āgacchanti | mantraṁ japatā siṁhaḥ spraṣṭavyaḥ | strī bhavati | sā bravīti | kiṁ karomīti | sā vaktavyā śarīrāntargatā bhavasveti | tataḥ sādhakasya hastatale'ntardhīyate | tatkṣaṇādevākuñcitakuṇḍalakeśaḥ dviraṣṭavarṣākṛtiḥ uditādityasamaprabhaḥ śaktihastaḥ apratihatagatiḥ | yāṁ dṛṣṭvālokayati taiḥ sārdhamutpatati | sarve vidyādharāścāsya vadhyā bhavanti | kalpasthāyī | yadā mṛyati tadā deveṣūpapadyate | kṛtapuraścaraṇaḥ sadhātuke caitya paṭaṁ pratiṣṭhāpya paścāmānā mukhe pratiṣṭhāpya adṛśyo bhavati | varṣasahasraṁ jīvati | kṛtapuraścaraṇaḥ kṣīrayāvakāhāraḥ parvataśikhare paṭaṁ pratiṣṭhāpya gandhapuṣpairdhūpairabhyarcya lakṣatrayaṁ japet | tataḥ bhasma balmīkamṛttikayā ca poṣadhiko gṛhya kṣīreṇāloḍya mardayitvā sugatavitastipramāṇāṁ mayūraḥ poṣadhikena citrakareṇa aśleṣakairvarṇaiścitrāpayitavyaḥ | vivikte pradeśe gatvā paṭaṁ pratiṣṭhāpya gandhapuṣpadhūpairabhyarcya sarvabhūtikāṁ baliṁ datvā tataḥ śucinā śucivastraprāvṛtena paṭasyāgrataḥ mayūraṁ sthāpya tāvajjaped yāvanmayūraścalati | tato vidyādhareṇa aparājitapuṣpaiḥ pūrvaparijaptayā mūrtā śarāvasampuṭāṁ dakṣiṇahastenāvaṣṭabhya tāvajjapet yāvat śivārutaśabdaḥ śrūyate | mantraṁ japatā sakhāyebhyo sattvā ātmano mukhe prakṣipya adṛśyo bhavati | sarvasiddhānāṁ āganya varṣasahasradvayaṁ jīvati | padmakesarasauvīramañjanaḥ śilāṁ samāṁ kṛtvā poṣadhikakanyāhaste pīṣayet | trilohapariveṣṭitaṁ kṛtvā kṛtapuraścaraṇaḥ puṣyayogena maheśvarasya mūrttau sarvabhūtikaṁ baliṁ gandhapuṣpadhūpaiśca pūjāṁ kṛtvā śarāvasampuṭe sthāpya dakṣiṇahastena avaṣṭabhya tāvajjaped yāvat khaṭakhaṭāyati | bhagavata ekā nivedya sakhāyebhyo vibhajya ātmanaśca apāmārgasamidhānāṁ dadhimadhughṛtāktānāṁ daśasahasrāṇi juhuyāt | daśasuvarṇasahasrāṇi labhati | vaṁśarocanāṁ gṛhya tṛlohapariveṣṭitānāṁ guḍikānāṁ kṛtvā tataḥ śuciśuklavāso śmaśānaṁ gatvā gandhapuṣpadhūpaiḥ pūjāṁ kṛtvā sārvabhautikaṁ baliṁ kṛtvā gulikā kapālasampuṭā pratiṣṭhāpya tāvajjaped yāvat kilakilāśavdaḥ śrūyate | na bhetavyam | sahāyebhyo'pi vibhajya ātmano mukhe prakṣipya adṛśyo bhavati | daśavarṣasahasrāṇi jīvati | ulūkanetraṁ gṛhya añjanena saha kumārīhaste pīṣayet | tṛlohapariveṣṭitāṁ kṛtvā, guṭikāṁ śarāvasampuṭe sthāpya maheśvarasya dakṣiṇīyāṁ mūrttau saptarātraṁ yakṣiṇīmākarṣayati | kāṣṭhamaunī ṣaṇmāsāṁ japet | abhilaṣitaṁ dravyaṁ labhati | rājārkamayīṁ pratimāṁ ṣaḍaṅgulaṁ kṛtvā aśleṣakairvarṇakaiścitrāpayitvā sarvālaṅkāravibhūṣitā tasyāgrataḥ ṣaṇmāsāṁ japet | maṇḍalikaṁ rājyaṁ labhate | vidyādharatvaṁ vā | paṭasyāgrataḥ maunī ṣaṇmāsāṁ vāmakaratalamabhimantrya ayutaṁ parijapyaṁ sunihitaṁ nidhānaṁ labhati | rājārkānāṁ dadhimadhughṛtāktānāṁ daśasahasrāṇi samudragāminīṁ nadīmavatīrya arkapuṭe juhuyāt | ādityo varado bhavati| tāmeva nadīṁ kaṭimātramudakamavatīrya tilapuṣpāṁ pravāhayet | pitāmaho varado bhavati | mandārapuṣpāṁ juhuyāt | śakro varado bhavati | tatraiva jale mandārapuṣpairdhanado varado bhavati | dvilakṣajāpena rājānamākarṣayati | trilakṣajāpena sarvasattvānākarṣayati | samudragāminīṁ nadīmavatīrya aśokapuṣpāṇāṁ daśasahasrāṇi juhuyāt | mūlapaṭasyāgrataḥ udārāṁ pūjāṁ kṛtvā cakraṁ svastikamaśvatthapatre sthāpya paryaṅkopaviṣṭaḥ tāvajjaped yāvajvalitamiti | tena gṛhītamātreṇa ākuñcitakuṇḍalakeśaḥ uditādityavarṇaḥ vidyādharacakravartī bhavati | yaiśca dṛśyate yāṁśca paśyati taiḥ sahotpatati | sudarśanamūlikāṁ gṛhya hastenāvaṣṭabhya tāva sahasrajaptāṁ kṛtvā haste badhvā yaṁ spṛśati sa vaśo bhavati | kuśamayaṁ cakraṁ gṛhītvā sahasraṁ japtvā jale prakṣipya nāgamuttiṣṭhati | kiṁ karomīti bravīti | lakṣaṁ me dehīti vaktavyam | bhikṣāhāraḥ parvataśikharamāruhya śatasahasraṁ japet | tathāgatavigrahā āmukhībhavanti | tāṁ dṛṣṭvā yat sādhayati tat sidhyati | sarvālaṅkāravibhūṣitāḥ striyaśca bhavanti | puruṣāśca buddhamārādhakā hāsyalāsyādibhiḥ samānakālamupatiṣṭhante | yaccintayati tat sarvaṁ bhavati | prabhāte udghṛtya sarvaṁ naśyati | śuklapratipadamārabhya ahorātroṣitaḥ paṭasyāgrataḥ brahmīsakarṣagāvyaghṛtakarṣaṁ kṣīrakaṣaṁ aṣṭaśataṁ parijapya pibed divasāni sapta | śrutidharo bhavati | paṭasyāgrataḥ nānāprakārasya bhakṣabhojyapiṭakaṁ sthāpya tāvajjaped yāvad bhaktamantarhitaṁ bhavati | paścād bhaktaṁ saṅkrāmati | vrīhijātayaśca | kṛtapuraścaraṇastrilohamayaṁ ṣoḍaśāraṁ cakraṁ kṛtvā kṛṣṇacaturdaśyāṁ ahorātroṣitaḥ tripathe pūjāṁ kṛtvā upaviṣṭaḥ kalāpamātrāṁ manaḥśilāṁ mukhe prakṣipya tāvajjaped yāvanmukhaṁ sphuṭati | manaḥśilāṁ siddhā bhavati | tilakaṁ kṛtvā adṛśyaḥ kāmarūpī pañcavarṣaśatāni jīvati | kṛṣṇāṣṭamyāṁ khaṭvāṁ gaṇikāṁ triśūlaṁ kārayet | avare kṛṣṇāṣṭamyāṁ ahorātroṣitaḥ śmaśānaṁ gatvā triśūlasya mahatī pūjāṁ kṛtvā paryaṅkopaviṣṭaḥ dakṣiṇahastena tṛśūlaṁ gṛhya tāvajjaped yāvat tṛśūlād raśmirniścarati | tataḥ siddho bhavati | rātrau nikhaned divyaṁ gṛhaṁ bhavati | śucau deśe paṭaṁ pratiṣṭhāpya ahorātroṣitaḥ paṭasyāgrataḥ puttalikāṁ kṛtvā vidhivat pūjayitvā bilvasamidhānāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | bhagavato mañjuśriyasya lalāṭād raśmirniścarati | tataḥ siddho bhavati | aparimitaṁ suvarṇaṁ dravyaṁ labhati | ahorātroṣitaḥ paṭasyāgrataḥ karavīrapuṣpāṇāmekaṁ gṛhya nāgasthānaṁ gatvā puṣpaṁ nāgahrade prakṣipya mantramāvartayet | nāgā nāginyaśca vaśyā bhavanti | yaṁ prārtthayati taṁ labhate | kṛtapuraścaraṇaḥ ahorātroṣitaḥ kṛṣṇacaturdaśyā jvaraṁnāśayitukāmo girikarṇikāpuṣpāṇāmaṣṭasahasraṁ juhuyāt | piśācajvarā naśyanti | khadirasamidhānāmaṣṭaśatahomena sarvagrahāṁ muñcāpayati | bhasmanā saptajaptena paramantrāṁ mantrapatirbandhayati | sakṛjjaptenodakena mokṣaḥ | vastre bhūrjapatre vā likhitvā dhvajāgre badhnīyāt | parasenā stambhitā bhavati | udakasaktavāhāraḥ kṛṣṇāṣṭamyāṁ kṛṣṇacaturdaśyāṁ vā trirātroṣita ekaliṅgaṁ gatvā liṅgopari dakṣiṇāyāṁ mūrtiṁ pādaṁ sthāpya vālaśollakena bandhayet muṣṭiṁ badhvā tāvajjaped yāvad rāvo niścarati marāmīti | tṛtīye rāve muṣṭiḥ siddhā bhavati | muṣṭiṁ badhvā saptavarṣaśatāni jīvati | maheśvaragaṇaśca | gorocanayā sahasrābhimantritayā viśeṣakaṁ yaṁ paśyati | sarve vaśā bhavanti | prātarutthāyodakaṁ saptābhimantritaṁ kṛtvā mukhaṁ prakṣālya yasya darśanaṁ dadāti sa vaśo bhavati | evaṁ tailenāhārakāma udakacūlake saptābhimantritaṁ kṛtvā pibet | aprārthitamannaṁ labhate | rājakulaṁ praviśatā cīvarāttaṁ gṛhya ekaviṁśativārāṁ parijapya vāmahastena granthiṁ kṛtvā apratihatavākyo bhavati | coramadhye smarttavyam | baddhaṁ ca mocayati | cchinnabhinnādhikānāṁ mantrāṇāṁ śālivrīhiśvetakaravīrasiddhārthakaiḥ pratikṛtiṁ kṛtvā paṭasyāgrataḥ vāmahastenāvaṣṭabhyāṣṭasahasraṁ japet | mantrāṇāmutthāpanaṁ kṛto bhavati | gosahasraṁ labhati | anenaiva vidhānena ghṛtasarjarasaṁ dahatā śatasahasraṁ japet | dvādaśa grāmavarāṁ labhate | anenaiva vidhānena stūpaṁ kṛtvā candanābhyaktānāṁ padmānāṁ śatasahasraṁ nivedayet | deśādhipatyaṁ labhate | sugatavitastipramāṇaṁ stūpaṁ kṛtvā dhūpaṁ ca dahatā campakapuṣpāṇāṁ śatasahasraṁ nivedayet | suvarṇasahasraṁ labhati | sugatavitastipramāṇaṁ stūpaṁ kṛtvā pratikṛtimālikhya vāmapādenāvaṣṭabhya aṣṭasahasraṁ japet | gotreṇa vaśamāgacchati | sugatavitastipramāṇaṁ stūpaṁ kṛtvā vivāhalājānāṁ dadhimadhughṛtāktānāmagnāvaṣṭasahasraṁ juhuyāt | bhasmanā ca maṇḍalabandhaḥ | prabhāte snātvā anenaiva mantreṇa nirmathya navanītaṁ grahāya udārāṁ pūjāṁ kṛtvā dhūpaṁ dahatāṣṭasahasrābhimantritaṁ dantairaspṛśya graset | yasya nāmnā sa vaśo bhavati | muktvā kāmopasaṁhitam | sarvagandhānāṁ vīravikrayakrītānāṁ trirātroṣitaḥ paṭasyodārāṁ pūjāṁ kṛtvā ghṛtapradīpaṁ prajvālya svayameva mantraṁ japet | tena puttalikāṁ kṛtvā saptānāmuparyaśvatthapatrāṇāmupario sthāpya tāvajjaped yāvat prasandhitā iti | taṁ cūrṇaṁ kṛtvā yaṁ spṛśyati sa vaśo bhavati | anenaiva vidhinā nāgakesaracūrṇasya pratikṛtiṁ kṛtvā dhūpaśarāveṣu aṣṭaśataṁ juhuyāt | yamanucintya sa vaśaḥ | anenaiva vidhinā apāmārgasamidhānāṁ juhuyāt | artthakāmaḥ | goṣṭhaṁ gatvā paṭasyāgrataḥ apatitagomayena hastocchritaṁ stūpaṁ kṛtvā vidhivat pūjayitvā gugguluṁ dahatāṁ śatasahasraṁ japtavyam | sarvavidyādharāparibhūtaḥ saptavāyupathavicārī | asaṁvatsarajātasya pradeśinīmaṅgulīṁ gṛhya hastapramāṇaṁ caityaṁ kṛtvā śmaśāne vidhivat pūjāṁ kṛtvā prāṅmukhopaviṣṭaḥ kuśasaṁstare tāmaṅguliṁ nivedya pradeśinyāṅgulyāvaṣṭabhya tāvajjaped yāvad raśmirniścarati | dīpaśikhā vardhate | kṛtarakṣāstā rājyaṁ gṛhya prabhāte tayāṅgulyā yamākarṣayati sa vaśaḥ | trirātroṣitaḥ samānavatsāyā goḥ payasvinyāḥ kṣīraṁ gṛhya paṭasyāgrataḥ maṇḍalakaṁ kṛtvā ghṛtapradīpaṁ prajvālya kuśasaṁstarasthamaṣṭasahasrābhimantritaṁ kṛtvā mṛdbhājane kṣīraṁ kuryāt | dadhimadhughṛtairvināyakahomaḥ | tato maṇḍalakaṁ kṛtvā caturṣu diśāpālān sthāpya dvitīyamaṇḍale prabodhako sarṣapahastaḥ tṛtīyamaṇḍale susahāyo vā mahatīṁ pūjāṁ kṛtvā kṛtarakṣaḥ prāṅmukhopaviṣṭaḥ hastenāvaṣṭabhyaḥ tāvajjaped yāvadūṣmāyati dhūmāyati prajvalati | prathamenāñjitākṣaḥ yaṁ paśyati ye ca paśyanti sarve te vaśā bhavanti | dvitīyena siddhena navanāgasahasrabalo'nilajavaḥ pañcavarṣasahasrāṇi jīvati | aparibhūtaḥ sarvavidyādharo bhavati | antardhānikānāṁ aṣṭasahasrābhimantritā jvalita uditādityavaṇaḥ ratnālaṅkṛtaśarīraḥ kalpāntarasthāyī aṣṭasahasrābhimantritaṁ kṛtvā śatrumadhye praviśed bhayaṁ na bhavati avadhyaḥ sarvaśatrūm | āveśanaṁ śvetapuṣpeṇa nṛtyāpanamudakena trijaptena karavīrapuṣpeṇa trijaptenāharet | atītānāgate kathayati | bandhanaṁ choṭikayā cchedana | añjanaṁ sādhayitukāmaḥ vīrakrayakrītaṁ sauvīrāñjanaṁ gṛhya prāṇakānyapanīya pañcagavyenottaramukhayā pīṣayet | anāmikayāṅgulyā catasro gulikā kṛtvā padmapatreṇācchādya śoṣayet | paṭasyāgrataḥ vidhivadagniṁ prajvālya sahasrasampātāhutiṁ kṛtvā sadhātuke caitye udārāṁ pūjāṁ kṛtvā aṣṭabhirdigbhiḥ palāśakāṣṭhairagniṁ prajvālya śikkakaṭipradeśe sthāpayet | śukrabandhaḥ kṛto bhavati | cīvarakarṇakenasaptajaptena granthiṁ kṛtvā viṣabandhaḥ | viṣacikitsā | pallavena mudrābhedata udakenāveśanam | gugguludhūpena udakena vā grahabandhaḥ | aṅguliṁ parijapya yaṁ tarjayati sa vaśo bhavati | paṭasyāgrataḥ aṣṭaśataṁ japet | svapne yathābhūtaṁ darśayati | sadhātuke caitye paṭaṁ pratiṣṭhāpya tasyāgrata udārāṁ pūjāṁ kṛtvā śvetapadmānāṁ dadhimadhughṛtāktānāṁ bilvakāṣṭhairagniṁ prajvālya lakṣaṁ juhuyāt | rājyaṁ labhati| asiddhe sahasrapiṇḍaṁ grāmaṁ labhati | gorocanā manaḥśilāṁ vā paṭasyāgrataḥ sahasraṁ japet | tena tilakaṁ kṛtvā yaṁ mṛgayati taṁ labhati | kṛṣṇacaturdaśyāmekarātroṣita rātrau paṭakamūlakāṁsakārāgnau aṣṭasahasraṁ juhuyāt | rūpakasahasraṁ labhate | śuklāṣṭamyā ahorātroṣitaḥ samudragāminīṁ nadīmavatīrya padmānāṁ daśasahasrāṇi nivedayet | rājyaṁ labhati | puruṣavaśīkaraṇe kṛṣṇāṣṭamyāṁ ekarātropitaḥ bodhivṛkṣakāṣṭhairagniṁ prajvālya kumudānāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | vaśo bhavati | strīvaśīkaraṇe kṛṣṇadvādaśyāṁ saugandhikapuṣpaiḥ āryamañjuśriyaṁ hanet | oṣadhībandhamanasā dvipadacatuḥpadānāmutsāraṇī | dinedine pañca dīnārāṇāṁ prayacchati | niravaśeṣā vyayīkarttavyā | arghaṁ ratnatrayopayogāya | paṭasyāgrataḥ māsamekaṁ japet | dvādaśa dīnārasahasrāṇi labhate | śuklāṣṭamyārabhya sadhātuke caitye ṣaṇmāsāṁ japet | rājyaṁ dadāti | kṛṣṇāṣṭamyāṁ ahorātroṣitaḥ paṭasyāgrataḥ śleṣmātakaṁ kalikaṁ gṛhya raktasūtrakena veṣṭayet | tataḥ palāśakāṣṭhairagniṁ prajvālya kīlakaṁ aṣṭasahasrābhimantritaṁ kṛtvā ekaikaṁ khaṇḍamekaviṁśativārāṁ parijapyāgnau prakṣipya prabhāte dīnāraśatāni labhati | śuklāṣṭamyāmekarātroṣitenātimuktakapuṣpāṇāṁ aṣṭasahasraṁ nivedayet saptāham | dīnāraśataṁ labhati | saptābhimantritenākṣīṇyañjayet | sarvaja (na) priyo bhavati | sāmānyamañjanamabhimantrya yaṁ prathamaṁ paśyati sa vaśo bhavati | paṭasyāgrataḥ yamuddiśya daśasahasrāṇi japati | vivaradvāre lakṣaṁ japet | yathāniyataṁ parvataśikhare vā goṣṭhe pratītyasamutpādagarbhacaityaṁ pratiṣṭhāpya lakṣaṁ japed dīnāralakṣaṁ labhati | nāgasthāne paṭaṁ pratiṣṭhāpya sukṛtarakṣāvidhānaḥ jambukāṣṭhairagniṁ prajvālya trimadhurāṁ baliṁ datvā nāgapuṣpāṇāmaṣṭasahasraṁ juhuyāt | tataḥ brāhmaṇarūpī nāgarājāgacchati | sa ca bravīti | vaktavyaṁ ca ‘dine dine sapta dīnārāṁ prayaccha’ | tathāstviti kṛtvādṛśyo bhavati | śenāpativaśīkaraṇe bṛhanmaṇḍalaka pralipya tasya padapāṁsumānīya vāmahastenāhutisahasraṁ juhuyāt | vaśyo bhavati | sāmānyastrīvaśīkaraṇe lavaṇena pratikṛtiṁ kṛtvā chitvā chitvā vāmahastena juhuyāt | vaśyo bhavati | dāsīvaśīkaraṇe punnāgakesarayavagodhūmānekīkṛtya aṣṭasahasraṁ juhuyāt | vaśyo bhavati | śālipiṣṭamayīṁ pratikṛtiṁ kṛtvā chitvā chitvā juhuyāt | vaśo bhavati | raṇḍāvaśīkaraṇe māṣajambūlikāṁ juhuyāt | vaśo bhavati | śrotāñjanaṁ ekacaitye aśvatthapatrāntaritāṁ kṛtvā aṣṭasahasrābhimantritaṁ yadi punarapi sādhayati dviguṇāyurbhavati | dhānyāgāraṁ praviśya śucau pradeśe paṭaṁ pratiṣṭhāpya maunī kṣīrayāvakāhāraḥ pakṣamekaṁ japet | tataḥ paṭasyodārāṁ pūjāṁ kṛtvā udāratarīṁ ca baliṁ nivedya paryaṅkaṁ badhvā tāvajjapet yāvad raśmirniścaranti | tāṁ dṛṣṭvā pañcānantaryāṇyapi kṣayamupaiti | tataḥ siddho bhavati | mahārājyaṁ labhati | apratyarthiko bhavati | rocanāmaṣṭasahasrābhimantritaṁ kṛtvā dhūpena dhūpayitvā dantāntare sthāpayet | uttaravādī bhavati | sarve cāsya vaśyā bhavanti | śuklāṣṭamyāṁ trirātroṣitaḥ paṭasyāgrataḥ akākolīnāṣṭasahasraṁ japet | dīnāramekaṁ labhati | paṭasyāgrataḥ trirātroṣitaḥ śuklacaturdaśyāṁ gugguludhūpaṁ dahatā balāgniṁ prajvālya dadhimadhughṛtāktānāṁ karavīrapuṣpāṇāṁ aṣṭasahasraṁ juhuyāt | tato'gnikuṇḍaṁ yat padmapramāṇaṁ karavīrasadṛśo manaḥśilāṁ dṛśyati | mantraṁ japatā grahetavyam | tayā gṛhītayā uditādityavarṇo dviraṣṭavarṣākṛtiḥ vidyādharo bhavati | vāyusamabhāvena īpsitatamāni cāhārāṇi utpadyante | aśītivarṣasahasrāṇi jīvati | sarvasattvānāmagamyaśca mṛtyuṁ janayati || paṭasyāgrataḥ sādhayet mukhe prakṣipyāntarhito bhavati | prathamaṁ bandhanamokṣaḥ kartavyaḥ | madhusikthamayīṁ pratikṛtiṁ kṛtvā striyā vā puruṣo vā vivikte pradeśe agniṁ prajvālya abhimantrya dāpayet | aṣṭaśataṁ madanakaṇṭakena vidhvā dāpayet | vaśyā bhavanti | yaṁ prārthayati taṁ labhate | śuklapaurṇamāsyāṁ ahorātroṣitaḥ surabhipuṣpāṇāṁ aṣṭaśataṁ nivedayet | pañcakārṣāpaṇāni labhati | kṛṣṇacaturdaśyāṁ ahorātroṣitaḥ paṭasyāgrataḥ priyaṅgukāṣṭhairagniṁ prajvālya vaikaṅkatasamidhānāmaṣṭasahasraṁ juhuyāt | śatābhimantritena sarvaśūlaṁ praśamayati | duḥkhaprasavāyāḥ striyā udakaṁ aṣṭasatābhimantritaṁ kṛtvā deyam | sukhena prasavayati | śuklapratipadamārabhya dine dine sahasravṛddhyā japet | yāvat pañcadaśīti | avasāne trirātroṣitaḥ guḍikāyogena gulikāṁ kṛtvā sādhayitvā mukhe prakṣipya antarhito bhavati | nīlāśokakusumaṁ kṛṣṇasārapittaṁ cakravākahṛdayaṁ śrotriyārasahitaṁ samabhāgāni puṣpalohena veṣṭayet | punaḥ trilohaveṣṭitaṁ kṛtvā sādhayitukāmaḥ sadhātupratimāyā agrataḥ tatraiva paṭaṁ pratiṣṭhāpya śuklāṣṭamyāṁ pūjāṁ kṛtvā saptāśvatthapatreṣu sthāpya maṇḍalakaṁ kṛtvā tasya madhye akṣatāṅgaṁ puruṣaṁ sthāpya vāmapādena urasi mākramya kṛtarakṣaḥ mantramāvartayet | yāvaduttiṣṭhati pūrvavat | tataḥ madhapāyasaṁ bhojayet | saptābhimantritaṁ muṣṭiṁ badhvā śirasi tāḍayitavyaḥ | tataḥ chardayati | taṁ pītvāntarhito bhavati | trirātroṣitaḥ somagrahe nābhimātramudakamavatīrya tāvajjaped yāvanmukta iti | dīnāraśataṁ labhati | āvartayecchobhanaṁ labhati | lavaṇamiśreṇodakenāṣṭaśataṁ snātvodvarttitaṁ kṛtvā gandhamālyaiśca pūjayitvā pūrvasādhitaṁ pāyasaṁ bhojayitavyam | saptajaptena muṣṭiṁ kṛtvā śirasi hantavyaḥ | tataḥ chardayati | taṁ bhuktvā mahākalpasthāyī vidyādharo bhavati | śastramaṣṭaśatajaptaṁ kṛtvā chinditaḥ kailapayitvā hanet | sahasravedhaṁ suvarṇa bhavati | kāyaśodhanaṁ kṛtvā caityaṁ svahastena kuryāt | pañcānantaryakāriṇo'pi sidhyati | caityalakṣeṇa vidyādharacakravartī bhavati | sarvaśāstrābhijñaḥ sarvavijñānopetaḥ kalpasthāyī cyutaśca pañcajātiśatānyapāyagāmī na bhavati | uditoditamadhyadeśaḥ sarvendriyasamanvāgataḥ śrutidharo jāti smaraḥ | ayācito labdhamanaḥśilāṁ gṛhya saptabhiraśvatthapatreṣu sthāpya sādhayet | sandhyāyāṁ ye śṛṇoti jighrati sarve vaśā bhavanti | tiraḥ śailaṁ tiraḥ kuḍyaṁ tiraḥ samudraṁ bhitvābhyudgacchati | śmaśāne ṣoḍaśahastaṁ aṣṭahastaṁ vā maṇḍalakamupalipya mṛtakamuttarāśiraṁ sthāpya mukhe vāmaṅgulikāṁ prakṣipya dakṣiṇena pādenorasi mākramya tāvajjaped yāvanmṛtakaścalitaḥ | taṁ cāṅguliṁ hastena gṛhītvā dadāti | tamanāmikāyāmaṅgulyāṁ prakṣipya yamākārayati sa āgacchati | pratinivarttasveti pratinivarttayati | mṛtakamakṣatāṅgamanīya mṛtakasyopari pādaṁ datvā tāvajjaped yāvaduttiṣṭhati | kṛtvā tatra mantraṁ kuṅkumenālikhya kṛṣṇāṣṭamyāṁ kṛṣṇacaturdaśyāṁ vā poṣadhikaḥ niyamasthaḥ na kenacit sārdhamekākī parvataśikharamāruhya varjayitvā diśāpālāṁ aṣṭahastaṁ vā maṇḍalakamupalipya vālukāmayaṁ caityaṁ kṛtvā yathāśaktitaḥ pūjāṁ kṛtvā prāṅmukho dakṣiṇakahastena khaḍgaṁ gṛhītvā ūrdhvabāhuḥ caityasyāgrato mantramāvartayet | yāvadakṣarāṇyantarhitāni | tat patraṁ khaḍgabhūtaṁ prajvalitaṁ gṛhītvā yatheṣṭagāmī vidyādharo bhavati | sarvavidyādharāṇāṁ avadhyaḥ sarvasattvānāṁ adhṛṣyaḥ kāmarūpī kalpasthāyī yojanasahasrān paśyati | vetasapatraiḥ kaṭukatailāktaiḥ māmupaśamaḥ śālitandulena parvatasampattiḥ lakṣajaptaiḥ sarṣapaiḥ āsurāṇi mantrāṇi ghātayati | aśanivajropalādīni aṣṭaśatajaptena śareṇa yatrecchati tatra pātayati | saptajaptena bhasmanā yasyāṁ kṣipati diśā tatra kāṇḍavāraṇakṛtaṁ bhavati | aṣṭaśatajaptena sarvaśalyāharaṇam | kṛtapuraścaraṇasya paṭasyāgrataḥ pañcaviṁśatilakṣaṁ japet | tataḥ nakhacchedyaṁ tālapatraṁ khaḍgaṁ sarvasasyasaṁrakṣaṇaṁ dvipadacatuṣpadakīṭamūṣikādīnāṁ lehyaṁ aṣṭasahasrābhimantritaṁ kṛtvā udakaṁ kṣipet | sarvanāgānāṁ avadhyo bhavati | lakṣajāpena yamicchati; taṁ bandhanānmocayati | ādityagrahe samānavatsāyāḥ gorghṛtaṁ tāmrabhājane sthāpya tāvajjaped yāvanmuktaḥ | taṁ pītvā sarvavyādhibhyo mucyate | pūrvoktena vidhinā sadhātuke caitye poṣadhikaḥ śrīpiṣṭasarjarasasaṁmiśrāṇāṁ śatasahasraṁ juhuyāt | dīnārasahasraṁ labhati | śvetasarṣapāṇāṁ ghṛtāktānāṁ aṣṭasahasraṁ juhuyāt | tataḥ sā nidhidarśanaṁ dadāti | grahetavyam | sadhātuke caitye samudragāminyāṁ nadyāṁ vālukayā vā pratītya samutpādagarbhaṁ sugatavitastipramāṇaṁ caityaṁ kṛtvā poṣadhikaḥ śuciḥ yathāśaktitaḥ pūjāṁ kṛtvā bhikṣāhāraḥ haviṣyāhāro vā śatasahasraṁ japet | sarvakarmasamartho bhavati | mahāśmaśānapracenena maṇḍalādidiśi vidiśābandhaḥ sarvaviṣacikitsā umārjanagrahajvaranāśanaḥ | mahānadīprataraṇe japet | sukhena tarati | japenaiva tarikaśaulkikagaulmikādīnāṁ pūjyo bhavati | vivāde cottaravādī bhavati | nidrāśukrabandhamūtrakena sahasrajaptena khadirakīlakaiḥ aṣṭasahasrajaptaiḥ na mantravaśīkaraṇe yavānāṁ dadhimadhughṛtāktānāṁ navanītamayīṁ aṅguṣṭhaparvamātrāṁ puttalikāṁ kṛtvā aśvatthapatre sthāpya hastenāvaṣṭabhya tāvajjapet | yāvat sphurati | tāṁ dantairaspṛśya grahet | tatkṣaṇādeva abhirūpā āgacchati | sarvakāmapradā bhavati | bilvakāṣṭhairagniṁ prajvālya bilvasamidhānāṁ daśasahasrāṇi juhuyāt | bhogān labhati | sarvasādhaneṣu rakṣacoravyāghranakramakarakumbhīreṣu maṇḍalabandhaḥ sīmābandhaḥ tuṇḍabandhaḥ | nidhānagrahaṇam | yatra sthāne vidhānaḥ tatra gatvā upavasitaḥ maṇḍalakamupalipya bilvakāṣṭhairagniṁ prajvālya rājasarṣapāṁ juhuyāt | nidhānamavāpnoti | rājamahiṣī saparivārāṁ vaśīkartukāmaḥ kuśamayīṁ pratikṛtiṁ kṛtvā vāmahastenāvaṣṭabhya sahasraṁ japet | saparivārā vaśā bhavati | brāhmaṇavaśīkaraṇe tilānāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt saparivāraḥ | kṣatriyavaśīkaraṇe yavāṁ dadhimadhughṛtānāmaṣṭasahasraṁ juhuyāt | vaśo bhavati saparivāraḥ | vaiśyavaśīkaraṇe kṛṣṇasarṣapāṇāṁ aṣṭasahasraṁ juhuyāt | vaśo bhavati saparivāraḥ | śūdravaśīkaraṇe kṛṣṇavrīhituṣāṇāmaṣṭasahasraṁ juhuyāt | vaśo bhavati | divasatrayaṁ ekākinā homaḥ | tasyaiva kapilāyā ghṛtaṁ mālatīkusumaṁ ekīkṛtya saptāhutiṁ juhuyāt | śvetasarṣapāṁ saptābhimantritaṁ yasya śirasi dadāti sa vaśo bhavati | rājā vaśīkaraṇe pratikṛtiṁ kṛtvā vāmahastenāvakramyāṣṭasahasraṁ japet | saparivāro vaśī bhavati | sugālitaṁ pānīyamabhimantrya saptāhaṁ dhārayet | tato gopālake kṛtarakṣeṇa go dohayet | tatastaṁ kṣīraṁ ca vivikte pradeśe kalaśe japet | tato virolayitvā brāhmaṇakanyayā padmabījaṁ tagaraṁ padmakesaraṁ candanaṁ madhunā saha pīṣayet | guṭikāṁ kṛtvā tāmbūlena sārdhaṁ abhimantrya yasya dadāti sa vaśo bhavati | puṣpamālāṁ parijapya yasya śirasā dadāti sa vaśo bhavati | raktacandanaṁ campakakusumaṁ padmakesaraṁ raktaśālituṣāgirikarṇikākoraṇḍakabījaṁ vrīhimāṣāṁ kuṣṭhatagaraṁ turuṣkatailaṁ caikataḥ kṛtvā samabhāgāni kārayet | jātikāṣṭhairagniṁ prajvālya jātīpuṣpāṇāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | pañca dīnāraśatāni labhate | āmrakāṣṭhairagniṁ prajvālya nadītaṭe dadhimadhughṛtāktānāṁ arkasamidhānāṁ aṣṭasahasraṁ juhuyāt | pañcame divase pañca dīnārāṁ labhate | aśokasamidhānāṁ śuklacaturdaśyāṁ ārabhya yāvat pañcadaśīti dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | dīnāraśataṁ labhati | karavīrakāṣṭhairagniṁ prajvālya karavīralatikānāmaṣṭasahasraṁ juhuyāt | śuklāṣṭamyāṁ ārabhya yāvacchuklacaturdaśīti dīnārāṇāṁ sahasraṁ labhate dine dine aṣṭasahasraṁ juhuyāt | yāvaccaturdaśīti | anekakarmaṇā kupitaṁ rājakulaṁ kupitaṁ mitravat prasādayati | kṛtapuraścaraṇaḥ vidyuhatavṛkṣasya ṣaḍaṅgulapramāṇaṁ kāṣṭhaṁ gṛhya tāvajjapet trirātroṣitaḥ sadhātuke caitye paṭaṁ pratiṣṭhāpya taṁ kīlakaṁ tṛlohabandhanaṁ kṛtvā sarvauṣadhiparipūrṇaṁ catvāro kalaśāṁ padmasaṁstare saṁsthāpayet | tat kīlakaṁ vāmapādenākramya vāmahastena gṛhya ca tāvajjaped yāvannaśyati | hasteti na ca hastaṁ muñcati | tato dadyānmahābalim | prabhāte dāḍimaṁ bhakṣayet | tat kīlaṁ siddhaṁ bhavati | araṇyaṁ nikhaned gṛhaṁ bhavati kāmadam | sarvopakaraṇāni copatiṣṭhanti | uddhṛtena sarve naṁ pītvā snātvā ca punarapi sa eṣopacāraḥ | yāvat sakalā rātriḥ | prabhāte saṅghoddiṣṭakā bhikṣavo bhojayitavyā | bhojayitvā ca ghṛtasadyāni dāḍimāni bhakṣayitavyāni | prāgacchati | caturdaśavidyāsthānāni mukhaṁ praviśanti | śrutidharaḥ | samudragāminīṁ nadīmavatīrya dakṣiṇahastena muṣṭiṁ kṛtvā trayodaśadivasāṁ japet | sarvaviṣadaṣṭakāni cotthāpayati | muṣṭinā sarvagrahāṁ nāśayati | icchayā mucyamānaḥ | aśokavṛkṣasyādhastāt trirātroṣitaḥ marīcānāṁ aṣṭasahasraṁ juhuyāt | maricamekaṁ mukhe prakṣipya yamanimiṣaṁ vyavalokayati sa vaśo bhavati | anusmaraṇamātreṇa sarvopadravān nāśayati | yā strī na rocate tasyā nāmaṁ gṛhītvā ghṛtaṁ parijapya dāpayet | subhago bhavati | vajrasādhanam | puṣpalohamayaṁ vajraṁ kṛtvā ṣoḍaśāṅgulikaṁ trisūcikaṁ samudragāminīṁ nadīmavatīrya sugandhapuṣpaṇāṁ lakṣaṁ nivedayet | paścimapuṣpaṁ pratisrotaṁ bhitvā āgacchati | dantairaspṛśya graset | dine dine pañcagranthaśatāni gṛhṇāti | kṛtapuraścaraṇaḥ paṭasyāgrataḥ lakṣaṁ japet | tato yatra nidhānaṁ tiṣṭhati tatra gatvā kālamūlakaṁ kalaśaṁ sarvagandhairlipya ca śvetacandanodakena pūrayet | aṣṭasahasrābhimantritaṁ kṛtvā nidhānasthāne sthāpayet | sarvabhūmiḥ sphuṭati | nidhānaṁ puruṣamātre tiṣṭhati | grahetavyam | palāśasamidhānāṁ lakṣaṁ juhuyāt | gosahasraṁ labhati | śephālikākusumānāṁ lakṣaṁ juhuyāt | viṣayaṁ labhati | arkasamidhānāṁ lakṣaṁ juhuyāt | dīnārasahasraṁ labhate | navanītāhutīnāṁ juhuyāt | pañca grāmāṁ labhate | piṇḍārakapuṣpāṇāṁ lakṣaṁ juhuyāt | phaṭṭakānāṁ catasraṁ koṭiṁ parilabhate | kṣīrāhutīnāṁ lakṣaṁ juhuyāt | vitarkavastrāṇāṁ śataṁ labhate | kumudānāṁ lakṣaṁ juhuyāt | patnī sahiraṇyaṁ labhate | piṇḍārakapuṣpāṇāṁ lakṣaṁ juhuyāt | parvataśikharamāruhya lakṣaṁ japet | yasmin deśe japati tasmiṁ deśe yo rājā sa putratvenopatiṣṭhati | śrīkārapadmaṁ juhuyāt | padmaśriya āgacchati | jayakāmo nityaṁ dadhiṁ juhuyāt | nityaṁ jayo bhavati | puṣṭikāmo ghṛtaṁ juhuyāt | arthāvāptirbhavati | śucinā nityakālaṁ pañcarātreṇa rājānaṁ saptarātreṇa piśācāṁ navarātreṇa yakṣarākṣasāṁ dvāraśarātreṇa nāgarājānaṁ ardhamāsena gandharvāṁ apsarasāṁ ekaviṁśatidivasena devadānavāsuragaruḍakinnaradivyāṁ caturviṁśatirātreṇa sarvagaṇāṁ māsena rājapatnīvaśīkaraṇāsurasamañjarīdadhimadhughṛtānāṁ aṣṭasahasraṁ juhuyāt | vaśā bhavati | raktakaravīrakalikānāṁ lakṣaṁ juhuyāt | rājakanyāṁ labhate | bilvānāṁ bilvāktānāṁ lakṣaṁ juhuyāt | gṛhe śrī utpadyate | śatapuṣpāṇāṁ dadhnāktānāṁ lakṣaṁ juhuyāt | dīnāraśataṁ labhate | sauvarcalikāṣṭasahasrābhimantritāṁ kṛtvāñjitākṣaḥ sarvasattvāṁ vaśīkaroti | gandhāṁ japya mālabhet | sarvasattvavaśīkaraṇam | rūpaṁ japyātmāna dhūpayet sarvasattvavaśīkaraṇam | śikhāṁ japya bandhayet | sarvatra rakṣā | sarvasattvastambhanam | raṇḍāṁ vaśīkarttukāmaḥ | māṣāṁ juhuyāt | sarve vaśibhavanti | yakṣiṇīṁ vaśīkarttukāmaḥ padmānāmaṣṭasahasraṁ juhuyāt | trirātreṇāgacchati | atha nāgacchati saptarātreṇāgacchati | sā ca varadā bhavati | yathepsitaṁ mṛgayet | kanyākāmaḥ lakṣaṁ juhuyāt | īpsitāṁ kanyāṁ labhate | atha vetālaṁ sādhayitukāmaḥ akṣatāṅgaṁ mṛtakaṁ gṛhya śmaśāne ekavṛkṣe vā catuḥpathe vā ekaliṅge vā sarvabhūtikāṁ balimupahṛtya mahādevasya dakṣiṇamūrtau maṇḍalakamupalipya baliṁ datvā snānābhyalaṅkṛtaṁ kṛtvā bhasmanā maṇḍalakaṁ likhya tasya madhye pūrvaśiraṁ sthāpya śuklapaṭapracchāditasādhakaḥ śuklavāsasasakhāyaḥ diśāpālāṁ sthāpayet | kṛtakṣasyopari upaviśya tasya mukhe tilasarṣapāṁ juhuyāt | tāvad yāvat tasya mukhā maṇirnirgacchati| tāṁ gṛhyātmano mukhe prakṣipya sarvabhūtikabalimupāhṛtya dakṣiṇamūrtau sthitaḥ haritālamanaḥśilāñjanamañjiṣṭhārocanāmekatrayaṁ gṛhya aśvatthapatrāntaritāṁ kṛtvā tāvajjaped yāvat trividhā siddhiriti ūṣmāyati dhūmāyati jvalati | ūṣmāyamāne pādapracārikāṁ pañcavarṣasahasrāyurbhavati | sarvasattvavaśīkaraṇam | dhūmāyamāne'ntardhānaṁ daśavarṣasahasrāyurbhavati | jvalitena sarvavidyādharo bhavati | sarvavidyādharāṇāṁ prabhuḥ kalpasthāyī upamupari lakṣaṁ japamānaḥ pañcābhijño bhavati | bandha ūrdhvamadhaśca diśāpālānāṁ ca | rājakule paramavallabho bhavati | gṛhītavākyaśca bhavati | kanyākāmaḥ jātīkusumānāṁ aṣṭasahasraṁ juhuyāt | kanyāṁ labhate | tareva vikasitaiḥ strīlābhaḥ | sarvagrahamudrayā vācayā sandeśena rocanayā agniṁ stambhayati | nāvāṁ stambhayati | ākarṣayati ca daṣṭamadaṣṭaṁ vāveśayati | mṛtakamutthāpayati | vācayā jvaraṁ preṣayati | kṣīrayāvakāhāraḥ lakṣaṁ japet trirātroṣitena śucivāsasā sādhakagarbhaliṅge sthāpya mahatīṁ pūjāṁ kṛtvā aparimitaṁ japet | sarvabālavṛddhāśca vaśyā bhavanti | bhasmanā saptābhimantritena kaṭakaṁ ca kuryāt | sarvasattvāmabhedya pānīyamaṣṭaśatajaptaṁ goṣu dāpayet | vyādhimupaśamayati | ahorātroṣitaḥ khaḍgaṁ khadiraṁ kṛtvā kṛṣṇacaturdaśyāṁ śmaśāne tāvajjaped yāvat prajvalitam tena gṛhītena apratihatagatiḥ khaḍgavidyādharo bhavati | akuñcitakuṇḍalakeśaḥ kalpasthāyī sarvavidyādharāṇāṁ bahumataḥ | athavā candrasūryoparāge kṛtapuraścaraṇaḥ prabhāte utthāya paṭasya pūjā kṛtvā bhikṣavo bhojayitavyā | sadakṣiṇaṁ siddhiṁ mṛgayet | tato vādhikeṣu karmasu siddho bhavati | dūrvāpravālānāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | bandhanānmocayati paramātmānaṁ ca khaḍgamaṣṭasahasrābhimantritaṁ kṛtvā vivaradevakulanagaradvāreṇa vā sthāpayet | kapāṭaṁ bhañjayitvā dvāramutpāṭayati | sakṛjjaptenātmarakṣā | kṣīrāhutibhiḥ striyo vaśā bhavanti | manasā dvimantrāṁ sthāpayati | sarvamudrāṁ stambhayati | sarvamantrāṁ cūrṇayati | asurakanyāṁ vaśīkaroti | sarvagandhābhihutābhiśatena kulastriyo vaśyā bhavanti | devanirmālyahomena devataṭikapravrajitā ca vaśyā bhavanti | hṛdaye hastaṁ datvā japet | sarvapāpapranāśanaṁ sarvasattvākarṣaṇaṁ ca | śirasi hastaṁ datvā japet | aṣṭaśatam | sarvasattvastambhanaṁ pāpapraṇāśanaṁ ca | bilvaṁ parijapya sarvasattvākarṣaṇaḥ | śikhāsādhane śuklapratipadamārabhya tāvajjaped yāvat sandhyā | tataḥ śikhāṁ aṣṭasahasrābhimantritāṁ kṛtvā bhikṣāmaṭet | brāhmaṇagṛheṣu | tadā bhikṣādāyikā na paśyati tadā siddho bhavati | prathamadivase ekabhikṣā | yāvadevaṁ saptāham | ekaviṁśatime divase'puṇyavatasyāpi sidhyati | candragrahe kṣīraṁ parijapya pibenmahārasāyanaṁ bhavati | udakaculukamekaviṁśativārāṁ parijapya yasya gṛhasyābhimukhaṁ kṣipati divasāni sapta sa vaśo bhavati | udakaculukaṁ saptābhimantritaṁ kṛtvā yasya nāmnā pibati sa vaśo bhavati | dṛṣṭyā parijaptayā ekaviṁśativārāṁ yaṁ paśyati sa vaśo bhavati | gugguluhomena lakṣeṇa rājyaṁ labhati | utpalakumudapuṇḍarīkādibhiḥ nivedyamānairhūyamānairvā yamicchati taṁ vaśamānayati | bhagnenāgniprākāraḥ udake śarkarābhirvā śikhābandhaḥ | svābhāvikamañjanaṁ gṛhītvā ekaviṁśatijaptenāñcayet | sarvajanapriyo bhavati | añjanaṁ tagaraṁ kuṣṭhaṁ vacā padmakeśaraṁ rocanā gajamadaśca aṣṭasasrābhimantritena samālabhet | sarveṣāṁ priyo bhavati | lavaṇamayiṁ pratikṛtiṁ kṛtvā pūrvakena vidhinā kiṅkurvāṇā bhavanti | navanītamayiṁ ca maṇiṁ kṛtvā caturbhiraśvatthapatraiḥ pratiṣṭhāpya tāvajjaped yāvadūṣmāyati | dantairaspṛśya graset | grasitamātre yaṁ cintayati tat sarvamutpadyati | kāmarūpī daśapuruṣabalo bhavati | aśītivarṣasahasrāṇi kṛtapuruścaraṇaḥ paurṇamāsyāṁ paṭasyāgrataḥ trirātroṣitaḥ sadhātuke caitye gandhapuṣpādibhiḥ pūjāṁ kṛtvā kuśamayaṁ khaḍgaṁ raśvarthapatre sthāpya muṣṭipradeśe gṛhṇīyāt | japed yāvat sphuritam | gṛhītvā vidyādharo bhavati | paṭasyāgrataḥ prātihārakapakṣe triḥkālasnāyī tricailaparivarttī trisandhyaṁ aṣṭasahasriko jāpaḥ | yāvat paurṇamāsīti | ante trirātroṣitaḥ saṅghāṭikāṁ sādhayet sarvagandhaiḥ pralipya aṣṭasahasraghṛtapradīpāṁ prajvālya paryaṅkopaviṣṭaḥ gandhairmaṇḍalakamṛpalipya tasyopari saṅghāṭiṁ pratiṣṭhāpya vāmahastenākramya tāvajjaped yāvadutpatati | saptatālamātre tiṣṭhati | anenaiva mantreṇa sarvabuddhabodhisattvebhyo namaskṛtvā grahītavyaḥ | gṛhītamātreṇa vidyādharo bhavati | sarvadevanāgayakṣagaruḍakinnaramahoragādayaḥ praṇāmaṁ kurvanti | paṭasyāgrataḥ vividhā baliṁ nivedya udārāṁ pūjāṁ kṛtvā padmapatre rocanāṁ sthāpya paryaṅkopaviṣṭastāvajjaped yāvat trividhā siddhiḥ | ūṣmāyamāne sarvasattvavaśīkaraṇaṁ varṣasahasraṁ jīvati | dhumāyamāne varṣakoṭīsahasrāṇi jīvati | yojanasahasraṁ gacchati | tāmevāgacchati| aśrāntaḥ sarvasiddhānāṁ manasāntardhīyate | manasāhāramutpādayati | atha jvalatiṁ uaditādityavarṇataḥ dviraṣṭavarṣaḥ ākuñcitakuñcitakuṇḍakeśaḥ kalpasthāyī anekavidyādharaśatasahasraparivāraḥ yatrecchati tatra gacchati | kṛtapuraścaraṇaḥ sragdāmacalanaṁ dīpaśikhāvardhanaṁ raśminiścaraṇaṁ paṭaprakampaśca | etāṁ dṛṣṭvā yaṁ sādhayati taṁ sidhyati | pāpakṣayaṁ ca bhavati | devanāgayakṣagandharvāsuragaruḍakinnaramahoragāṁ vaśīkartukāmaḥ paṭasyāgrataḥ khadirāṅgārairagniṁ prajvālya lavaṇatilasiddhārthakāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt trisandhyaṁ saptarātram | vaśyā bhavanti | udakabhasmasarṣapānyatamaṁ aṣṭasahasrābhimantritaṁ kṛtvā caturdiśaṁ kṣipet | maṇḍalabandhaḥ kṛto bhavati | kṣīrāhutīnāmaṣṭasahasraṁ juhuyāt | vyādhinā pramucyate | annārthī annaṁ juhuyāt | parvataśikharamāruhya bhikṣāhāraḥ lakṣatrayaṁ japet | ante trirātroṣitaḥ aśvatthakāṣṭhairagniṁ prajvālya tilānāṁ dadhimadhughṛtāktānāṁ kṛtsnāṁ rātriṁ juhuyāt | rājā bhavati | tilaghṛtahomena sarvārthā sidhyanti madhuṁ juhuyāt | sarvajanapriyo bhavati | ghṛtaṁ juhuyāt | tejasvī bhavati kṣīraṁ juhuyāt | śāntirbhavati | dadhiṁ juhuyāt | puṣṭirbhavati | sindu vārakāṣṭhairagniṁ prajvālya sarvapākasyāgraṁ juhuyāt | yathāsiddhamannamakṣaya bhavati | yamicchati paṭṭabandhaṁ labhati | nimbapuṣpāṇāṁ lakṣa juhuyāt sarvajanapriyo bhavati | akṣataśālitandulānāṁ lakṣa juhuyāt grāmaṁ labhati | aśokakāṣṭhairagniṁ prajvālya śatasahasraṁ juhuyāt | ekapradeśe rājyaṁ labhate | paṭasyāgrataḥ agarudhūpaṁ dahatā lakṣamekaṁ japet | tatastasya rājagṛhaṁ svādhīnaṁ bhavati | bhikṣāhāro haviṣyāhāro vā ekūnapañcāśalakṣāṇi japet | pṛthivīrājyaṁ labhate | kṣīrayāvakāhāro bhūtvā aṣṭa lakṣaṁ japet | śvetasarṣapāṇāṁ lakṣaṁ nivedayet | sāmantarājyaṁ labhati | dūrvāpravālānāṁ śatasahasraṁ juhuyāt | dīrghāyurbhavati | āmrapatrāṇāṁ kṣīrāktānāṁ śatasahasraṁ juhuyāt | sarvavyādhibhyo mucyate | sarvavrīhimekastha kṛtvā śatasahasraṁ juhuyāt | sarvavrīhayaḥ akṣayā bhavanti | madhūkakāṣṭhānā śatasahasraṁ juhuyāt | arthamutpadya(te) | manaḥśilā haritālaṁ daṁśarocanā samīkṛtya paṭasyāgrataḥ aṣṭasahāsrābhimantritaṁ kṛtvā bodhivṛkṣakāṣṭhapatrai sthāpya japet | siddho bhavati | yasya striyā puruṣasya vā dīyate | sa vaśyo bhavati | ghṛtāhutīnāṁ śatasahasraṁ juhuyāt | grāmatrayaṁ labhate | koṭiṁ japet | śataparivāraḥ vidyādharo bhavati | lakṣamekaṁ japet | mṛṣṭānnapāna mayācitaṁ labhate | saptadvīpādhipo vaśamāgacchati | arkasamidhānāṁ lakṣa juhuyāt | paṭṭabandho bhavati | apāmārjanenākṣirogamapanayati | jvaritasya kuśairapāmārjanam | kanyākartṛtasūtrakaṁ śatajaptaṁ badhnīyāt | subhaga bhavati | añjanaṁ sādhayitukāmaḥ sauvīrāñjanaṁ palaṁ gṛhya agninā sa gandhaṁ kṛtvā añjanāparikarma śodhayitvā candragrahe udakaṁ praviśya tāvajjaped yāvat kūṣmāṇḍo bhavati | tatkṣaṇāt sphuṭati | sphuṭita mātreṇāsya varṇasya tejasvī bhavati | kuṇḍalamakuṭadharaḥ sarvavidyādharāṇāṁ avadhyaḥ apratihatagatiḥ saparivāraḥ utpatati | pañcavarṣasahasrāṇi jīvati | padmānāmutpalānāṁ vā lakṣaṁ juhuyāt | suvarṇasahasraṁ labhati | palāśasamidhānāṁ śatasahasraṁ juhuyāt | suvarṇasahasraṁ labhate | trirātroṣita kṣīrayāvakāhāraḥ sādhayet | manaḥśilāṁ palamekaṁ gṛhya saptāśvatthapatrāṇāṁ upari sthāpya tāvajjapet yāvat prajva(la) ti | kāyaṁ vidārayitvā prakṣipet | tatkṣaṇādeva sa udgacchati | sa vidyādharo bhavati | sarvadevanāgayakṣāpratihatadivyavimalaśrotramanojavaḥ uditādityavarṇaḥ sarvavidyādharabahumataḥ divyagatiḥ vidyādharaḥ śataparivāraḥ | paṭasyāgrataḥ gandhapuṣpai udārāṁ pūjāṁ kṛtvā kṣīrayāvakāhāraḥ śucivastranīvasanaḥ yaṁ yaṁ prārthayate taṁ labhante | candragrahe bodhivṛkṣasyādhastāt gandhapuṣpadhūpaiśca pūjāṁ kṛtvā manaḥśilāṁ rocanāṁ ekaviṁśativārāṁ parijapya śirasyopari mārjayet | lalāṭe tilakaṁ kuryāt | rājakulaṁ praviśet | rājavallabho bhavati | padmabījānāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | yasya nāmaṁ grahāya sa vaśo bhavati | brahmacārī jitendriyaḥ aguruturuṣkahomaṁ kuryāt | pūrṇamāsyāṁ caturbhiḥ kalaśairudakaparipūrṇairaṣṭasahasrābhimantritai rājānaṁ rājamātraṁ vā snāpayet | śrīmāṁ bhavati | asādhyamānāyāḥ kṣīrasamidbhiragniṁ prajvālya vidyānāṁ dadhimadhughṛtānāṁ śatasahasraṁ juhuyāt | raktotpalanīloptalānāṁ vā jātīpuṣpairvā homaḥ | paṭasyāgrataḥ kṣīrayāvakāhāraḥ vardhamānāḥ pūjā kāryā | bhikṣavo bhojayitavyā | anena karmaṇā asādhyamānāpi sidhyati | arthakāmaḥ apāmārgasamidhābhirhomaṁ dhanaṁ labhate | ghṛtahomena śāntikapauṣṭikam | dadhimadhughṛtāktaiḥ padmaiḥ ghṛtagugguluhomo vā a(ṣṭa)sahasram | evaṁ sarvārthāḥ sidhyanti | kṛṣṇavrīhi yasyoddiśya parijapya hūyate sa vaśyo bhavati | apāmārgasamidhābhirvaśīkaraṇam | paṭasyāgrataḥ bilvakāṣṭhairagniṁ prajvālya agarusamidhānāṁ śatasahasraṁ juhuyāt | sarvārthāṁ dadāti | sadhātuke caitye daśasahasrāṇi juhuyāt | rājyaṁ labhati | padmalakṣahomena mahābhogo bhavati | sarveṣāṁ homānāṁ gandhapuṣpadhūpanaiḥ pūjāṁ kṛtvā homamārabhet | bilvasamidhānāmaṣṭaśatenāgniṁ prajvālya dadhimadhughṛtāktānāṁ bilvasamidhānāmaṣṭasahasraṁ juhuyāt | yamicchati sa vaśo bhavati | kṣīrakāṣṭhairagniṁ prajvālya agarusamidhānāṁ śatasahasraṁ juhuyāt | sarvārthāṁ dadāti | sadhātuke caitye gandhapuṣpadhūpaiḥ pūjāṁ kṛtvā prāgutthitaḥ śucirbhūtvā agniṁ prajvālya nāgakesarapriyaṅgu aṣṭasahasraṁ juhuyāt | māsābhyantareṇa dravyaṁ labhati | vaikaṅkatasamidhānāṁ dadhimadhughṛtāktānāṁ palāśakāṣṭhairagniṁ prajvālya juhuyāt | suvarṇasahasraṁ labhati | udumbarakāṣṭhairagniṁ prajvālya vāṣakasamidhānāṁ dadhimadhughṛtāktānāṁ śatasahasraṁ juhuyāt | śatasahasrābhimantritaṁ kṛtvā haste baddhvā yuddhe'parājito bhavati | śirasi baddhenādṛśyo bhavati | kṛṣṇapañcamyāṁ nadīṁ gatvā śvetapuṣpāṇāṁ aṣṭasahasraṁ pravāhayet | yāvadaṣṭāśītidīnārasahasraṁ labhate | kundurukaścāpyeṣa karmaḥ | bilvaścāpyeṣa karma | bhogāṁśca dadāti | kṛṣṇapañcamyāṁ paṭasyāgrataḥ ahorātroṣitena śuklanantake gorocanāṁ sthāpya tāvajjaped yāvat trividhā siddhiḥ | pādapracārike saptavarṣasahasrāṇi jīvati | jvalite kalpasthāyī bhavati | sarvarogacikitsanam | mṛttikayā bandhanamokṣaṇaṁ maṇḍalabandhaḥ | padmānāṁ paṭasyāgrataḥ aṣṭasahasraṁ juhuyāt trisandhyaṁ divasāni sapta | nidhānaṁ paśyati | paṭasyāgrataḥ dadhimadhughṛtāktānāṁ śatapuṣpāṇāṁ śatasahasraṁ juhuyāt | viṣayaṁ labhati | ghṛtāhutīnāṁ śatasahasraṁ juhuyāt | pañcagrāmāṁ labhati | arkapuṣpāṇāṁ aṣṭasahasraṁ juhuyāt | rūpakasahasraṁ labhati | japyamānasya sarvaṁ prayacchati | varjayitvā kāmopasaṁhitam | kṛṣṇacaturdaśyā rātroṣitaḥ rātrau āryamañjuśriyasyāgrataḥ nirmālya dadhimadhughṛtāktānāṁ daśasahasrāṇi juhuyāt | mahatīṁ śriyaṁ labhate | bodhivṛkṣasyādhastād bodhivṛkṣasamidhānāmaṣṭasahasraṁ juhuyāt | rūpakasahasraṁ labhate | jātīpuṣpāṇāmaṣṭasahasraṁ juhuyāt trisandhyaṁ saptarātram | suvarṇasahasraṁ labhate | ete karma trirātroṣitena bodhivṛkṣasyādhastāt kṣīrasamidbhi agniṁ prajvālya guggulugulikānāṁ karpāsāsthipramāṇānāṁ aṣṭasahasraṁ juhuyāt | dīnārasahasraṁ labhati| akṣirogajvaragulmaśirogṛdhrasīnāṁ parijapya dātavyam | vṛkavyāghramahiṣadvīpahastirikṣacorasarpapiśācabhūtabrahmarākṣasānāṁ jalacarāṇāṁ sarvabhayopadravebhyaḥ anenaiva rakṣā karttavyā | padmasaraṁ gatvā padmānāṁ lakṣaṁ nivedayet | sāmānyarājyaṁ labhati | kṛtapuraścaraṇaḥ manaḥśilāṁ gṛhya mānuṣakṣīreṇa pīṣayitvā sahasrasampātāhutiṁ kṛtvā poṣadhikaḥ pañcagulikāṁ kṛtvā āgarumaye samudgake prakṣipya śvetasiddhārthakasahitānāṁ candragrahe sūryagrahe vā balividhānaṁ kṛtvā paṭasyāgrataḥ samudgake sthāpya tāvajjapet yāvat sarṣapā ciṭiciṭāyanti | tadā sarvasattvavaśīkaraṇaṁ karoti | yadi dhūmāyati sarvāntardhānikānāṁ rājā bhavati | anantakalpaṁ jīvati | atha prajvalati, tadā devakumāraḥ uditādityasamaprabhaḥ mahākalpasthāyī vidyādhararājā bhavati | rocanaharitālādīni etenaiva vidhānena sādhayitavyāni | sarveṣāṁ trividhā siddhiḥ | śāntiṁ kartukāmena yājñikaiḥ samidbhiragniṁ prajvālya paramānnamaṣṭasahasraṁ juhuyāt trirātram | śāntirbhavati | ātmanaḥ parasya vā saptarātreṇa grāmasya nagarasyānāvṛṣṭau trimadhuraṁ juhuyāt | śaṅkhadhvajādīni abhimantrya karmaṁ kṣapayati | saptāhena pañcānantaryāṇi kṣapayati | sarvakarmasamarthaśca bhavati | vidyābandhaḥ sūtrakeṇaikaviṁśatijaptena granthiḥ kartavyaḥ | sarṣapairmaṇḍalabandhaḥ | candragrahe sūryagrahe vā candanena maṇḍalakamupalipya ghṛtamadhu āmalakīrasaṁ samabhāgāni tāmrabhājane sthāpya paryaṅkaṁ baddhvā tāvajjaped yāvadūṣmāyati | taṁ pītvā śrutidharo bhavati | poṣadhiko vikāle udakaculakaṁ saptavārāṁ parijapya pātavyam | yaṁ cintayitvā karoti svapnāntare kathayati | śvetavacāṁ saptavārāṁ parijapya mukhe dantāntare prakṣipya yaṁ yācati taṁ labhate | uttaravādī bhavati | yaṁ yameva bhāvaṁ manasi kṛtvā japati taṁ tathāgatasya purataḥ puṣpagandhādīn dattvā diśābaliṁ ca caturdiśaṁ kṣipet | tataḥ kuśaviṇḍakopaviṣṭaḥ aṣṭasahasraṁ japet | sarvāśāṁ paripūrayati | valmīkamṛttikayā siṁhaṁ kṛtvā gorocanayā samālabhya paṭasyāgrataḥ kṛtapuraścaraṇaḥ piṇḍakāṁ kṛtvā sthāpya lakṣatrayaṁ japet | tataścalati | calitamātre casiddho bhavati | tatkṣaṇādeva mantraṁ japatā siṁhamabhiruhyatavyam | ākuñcitakuṇḍalakeśaḥ dviraṣṭavarṣākṛti ātmaṣoḍaśamaḥ utpatati | sarvavidyādharāṇāṁ āgamya brahmāyuṣyaḥ mṛtaśca deveṣūpapadyate | dṛṣṭvā śrutvā parasainyaṁ stambhayati | sarvavrīhigandhodakakalaśaṁ paripūrṇaṁ kalaśaṁ āmrapallavamukhapracchāditaṁ kṛtvā aṣṭasahasrābhimantritena vināyakaṁ snāpaya | kṣipraṁ muñcati | gurviṇīṁ snāpayet | sukhena prasūyati | bālakaṁ snāpayet | sarvagrahairvimukto bhavati | anenābhiṣekeṇa yā parimuktā bhavati | sādhanasamaśca bhavati | mahāsāmantavaśīkaraṇe paṭasyāgrataḥ arkasamidhānāṁ dadhimadhughṛtāktānāmaṣṭasahasraṁ juhuyāt saptarātraṁ trisandhyam | saparivāro vaśībhavati | rājakanyāyai priyaṅgukusumānāṁ aṣṭasahasraṁ juhuyāt saptāhā yasya dīyate | piṇyākāṣṭasahasraṁ juhuyāt trisandhyaṁ saptarātram | purasthaṁ vaśamānayati | kṛtapuraścaraṇaḥ sadhātuke caitye lakṣaṁ japte bhikṣāhāraḥ | tataḥ kṛṣṇacaturdaśyāṁ ekarātroṣitaḥ paṭasya yathāvibhavataḥ pūjāṁ kṛtvā kṛṣṇatilānāṁ dadhimadhughṛtāktānāṁ aṣṭasahasraṁ juhuyāt | tataḥ prabhāte grāmaṁ labhate | dvādaśa | asiddhe karmāṇi sahasrapiṇḍaṁ grāmaṁ labhate | kṛtapuraścaraṇaḥ nadītaṭe paścābhimukhaṁ paṭaṁ pratiṣṭhāpya udakasaktavāhāraḥ yathāvibhavataḥ pūjāṁ kṛtvā ghṛtapradīpāṁ ekaviṁśatipradīpāṁ prajvālya bahiḥ sārvabhūtikāḥ baliṁ nivedya paryaṅkopaviṣṭaḥ tāvajjaped yāvadaruṇo devaputra āgacchati | taṁ varaṁ dadāti | vaṭavṛkṣasyādhastād bhikṣāhāro māsatrayaṁ japet | tataḥ kṛṣṇacaturdaśyāṁ gocarmamātraṁ sthaṇḍilakamupalipya sarvarasikaṁ baliṁ nivedyam | bahiḥ sarvabhūtikaṁ baliṁ dattvā tataḥ kuśaviṇḍakopaviṣṭaḥ nirdhūmāṅgāreṣu guggulugulikānāṁ badarāsthipramāṇānāṁ aṣṭasahasraṁ juhuyāt | tataḥ paṭavāsinī yakṣiṇī āgacchati | tasyā gandhodakenārgho deyaḥ | sā bravīti ‘kiṁ karomīti’ mātā bhaginī sakhī eṣāmekatamaṁ grāhyam | rasarasāyanaṁ dadāti | taṁ bhakṣayitvā kalpāyurbhavati | yakṣabalo bhavati | kṛtapuraścaraṇaḥ sadhātuke caitye yathāvibhavataḥ pūjāṁ kṛtvā triḥkālasnāyī tṛsandhyaṁ ṣaṇmāsāṁ aparimito jāpaḥ | bhikṣāhāraḥ kṣīrayāvakāhāro vā | tataḥ sādhanaṁ samārabhe | kṛṣṇapakṣe puṣyanakṣatre karavīrikāṁ manaḥśilāṁ vīrakrayakrītāṁ gṛhya pañcagavyena saṁśodhya brāhmaṇakanyāṁ vāmoṣadhaṁ dattvā snānālaṅkṛtāṁ kṛtvā pūrvābhimukhe praviśya tithikaraṇamuhūrtena pīṣayet | anāmikāṅgulyā viṣamāṁ badarāsthipramāṇāṁ gulikāṁ kṛtvā aśvatthasamudgake prakṣipya paṭasyāgrataḥ sahasrasampātābhihutaṁ kṛtvā saptarātroṣitaṁ ca ante śuklapakṣe udārāṁ pūjāṁ kṛtvā udāratarīṁ baliṁ nivedya gandhapuṣpadhūpārcitaṁ samudgakaṁ kṛtvā caturbhiraśvatthapatrai sthāpya tribhirācchādya hastenāvaṣṭabhya sarvabuddhabodhisattvānāṁ namaskāraṁ kṛtvā kuśaviṇḍakopaviṣṭaḥ tāvajjaped yāvad rasarasāyanādīni dravyāni dadanti | punarapi nirgacchati | ardhaṁ ratna trayopayogāya kāryam | atha tatraiva tiṣṭhati | na vaiṣṇavacakrabhayaṁ bhavati | bhagavantaṁ maitreyaṁ paśyati | praṇidhiṁ kṛtvā praveṣṭavyam | sarvavāraṇam | śucisthāne pāṁsugṛhaṁ sarṣapasyopari kṣipet | sarvavāraṇaṁ kṛtaṁ bhavati | atiyātimicchati| vaktavyaṁ ‘gacchasve’ti | vastrakarṇake mṛṇmayīṁ mudrāṁ kṛtvā aṣṭasahasrābhimantrya daṣṭakopari sthāpayitvā ākarṣayet | mṛtako'pyuttiṣṭhati | dravyāṇāṁ ca manaḥśilādīnāṁ khaḍgacakramusuṇḍyādīnāṁ pañcagavyena śodhayitvā sahasrasampātāhutiṁ kṛtvā anyatamaṁ dravyaṁ gṛhya pūrṇamāsyāṁ sādhanamaṇḍalaṁ likhya vastropari dravyaṁ sthāpya paryaṅkopaviṣṭaḥ tāvajjaped yāvat siddhirbhavati | phalake yamicchati dravyaṁ tasya tasya nāmaṁ likhya aṣṭasahasrābhimantritaṁ kṛtvā yatra nāgastiṣṭhati tatra hrade kṣeptavyā | tasya nāgaḥ sarvaṁ sampādayati | saptāhena niyataṁ vastuṁ sampādayati | kūpe hrade vābhilaṣitavyaṁ nāmaṁ likhya dravyādīnāṁ phalake tathaiva hrade kṣeptavyam | tataḥ puruṣa udake nimajjayitavyam | sa tasmiṁ mahāntaṁ śabdaṁ śṛṇoti | ‘amukasmin pradeśe dravyādikaṁ tiṣṭhati’ | tato grahetavyam | nadīsantārakādau daśaṣu ca sabhāyāṁ rājakule vā vivāde vā smartavyam | sarvatrāparājito bhavati | yamicchati vaśaṁ kartum tasya mukhe āryamañjuśriyaṁ dhyātvā kiñcit sambhāṣaṇaṁ kuryāt | acirād vaśo bhavati | udakaṁ bhājane kṛtvā āryamañjuśriyaṁ dhyāyīta | tena pānīyenāṣṭasahasrābhimantritena daṣṭaṁ sañcintayet | nirviṣo bhavati | tatroktena vidhānena maṇḍalaṁ praviṣṭa sampūrṇasya vṛṣasya apatitagomayaṁ gṛhya haviṣyāhāraḥ samaunī maṇḍalaṁ kṛtvā tāvajjapet paurṇamāsyāṁ ārabhya yāvat tṛtīyamapi lakṣaṁ japet | brahmacārī ṣaṇmāsāṁ vratametaccaret | māsenātra siddhiḥ | ṣaḍbhirmāsaiḥ kṛṣṇaṁ jagat pratyakṣaṁ bhavati | śarīreṇāpi parāṁ siddhimavāpnoti | samāsena sarvamantraṁ sādhayati ||
mahākalparājāt āryamañjuśrīmūlakalpāt (pañcapañcāśattamo) hemasādhanapaṭalaḥ visaraḥ parisaraḥ parisamāptaḥ ||
parisamāptaṁ ca yathālavdhamāryamañjuśriyasya kalpamiti ||
svasti śrīrājamaṅgalakāvasthitena mārgaśīrṣaśuklā + + + padānakṣatre siṁhasthe'pi gurau mañjuśrīkalpaṁ samāptamiti | śrīmūlaghoṣavihārādhipatinā śrībo+ + + madhyadeśād vinirgatena paṇḍitaravicandreṇa likhitamiti | + + |
śubhaṁ bhūyāt ||
atha pañcatriṁśaḥ paṭalavisaraḥ |
atha khalu bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya tathāgatamahāmudrākośasañcodanī nāma samādhiṁ samāpadyate sma | samanantarasamāpannasya bhagavataḥ śākyamune ūrṇākośānmahāraśmirniścacāra | anekaraśmikoṭīnayutaśatasahasrasaṅkhyeyaparivārāḥ sā raśmijālā anekāṁ buddhakṣetrānavabhāsayitvā sarvabuddhāṁ sañcodya punarapi bhagavataḥ śākyamuneḥ ūrṇākośe'ntarhitā ||
samanantarasañcoditāśca sarve buddhā bhagavantaḥ gaganasvabhāvāṁ samādhiṁ samāpadya śuddhāvāsopari gaganatale pratyaṣṭhāt ||
atha bhagavāṁ śākyamuniḥ sarvabuddhānabhyarcya mañjuśriyaṁ kumārabhūtamāmantrayate sma | śṛṇu mañjuśrī ! mudrākośapaṭalavidhānaṁ bhaviṣyasarvabuddhairadhiṣṭhitam ||
atha mañjuśrīḥ kumārabhūto bhagavataścaraṇayornipatya sarvabuddhāṁ praṇamya bhagavantaṁ śākyamuniṁ tathāgatametadavocat | tat sādhu bhagavāṁ nirdiśatu sarvatathāgatamudrākośapaṭalaṁ paramaguhyatamaṁ yasyedānīṁ kālaṁ manyase tad bhaviṣyati | bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārtthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca sarvasattvānāṁ sukhodayaṁ bhaviṣyati sukhavipākam ||
atha bhagavāṁ śākyamuniḥ adhyeṣato bhagavatā mañjuśriyā kumārabhūtena sarvabuddhānavalokya sarvasattvāṁ samanvāhṛtya sarvabodhisattvāṁ samprahṛṣya sarvapratyekabuddhāryaśrāvakāṁ samprasāntya sarvamantramantrārtthodyuktamānasāṁ samudyujya sarvaduṣṭāṁ nivārya sarvabhītāṁ samāśvāsya sarvavyasanasthāṁ kṣeme śive nirvāṇe pratiṣṭhāpya sarvaduḥkhitānāṁ sukhārtthāya mudrāpaṭalavidhānaṁ bhāṣate sma ||
śṛṇu kumāra ! mañjuśrī ! vakṣye'haṁ paṭalamudritām |
ādau pañcaśikhā bhavati mahāmudrā tu sā matā ||
triśikhaṁ dvitīyaṁ vindyā tṛtīyaṁ ekacīrakam |
caturthaṁ utpalamityāhuḥ sambuddhāḥ dvipadottamāḥ ||
pañcamaḥ svastiko dṛṣṭaḥ ṣaṣṭho dhvaja ucyate |
saptamaṁ pūrṇamityāhuḥ mantrajñānasuśobhanāḥ ||
aṣṭamaṁ yaṣṭinirdiṣṭā lokanāthairjitāribhiḥ |
navamaṁ chatranirdiṣṭaṁ daśamaṁ śaktirucyate ||
ekādaśaṁ tu sambuddhā sampuṭaṁ tu samādiśet |
dvādaśaṁ pharamityukto trayodaśaṁ tu gadastathā ||
caturdaśaṁ khaḍganirdiṣṭā ghaṭā pañcādaśastathā |
ṣoḍaśaḥ pāśamityuktaḥ aṅkuśaḥ saptadaśaḥ smṛtaḥ ||
aṣṭādaśaṁ bhadrapīṭhaṁ tu ūnaviṁśatipīṭhakam |
viṁśanmayūrāsanaḥ prokto ekaviṁśastu paṭṭiśam ||
ekaliṅga dviviṁśaṁ tu dviliṅgo viṁśasatrikam |
caturviṁśastathā mālā pañcaviṁśa dhanustathā ||
viṁśatṣaṣṭādhikaṁ proktaṁ nārāce tu prakalpitā |
saptāviṁśatimityāhuḥ samaliṅge pravarttitā ||
aṣṭāviṁśastathā śūlaḥ ūnatriṁśaśca mudgaraḥ |
tomaraṁ triṁśamityāhuḥ ekatriṁśaṁ tu dakṣiṇam ||
dvātriṁśat tathā vaktraḥ trayastriṁśat paṭamucyate |
catustriṁśastathā kumbhaḥ pañcatriṁśe tu khakharam ||
kalaśaṁ ṣaṭtriṁśatiḥ prokto saptatriṁśe tu mauśalam |
aṣṭatriṁśe tu paryaṅkaḥ ūnacatvāriṁśat paṭaham ||
catvāriṁśatimityāhuḥ dharmaśaṅkhamudāhṛtam |
catvāriṁśaṁ sa ekaṁ ca śaṅkalā parikīrtitā ||
dvitīyā bahumatā proktā tṛtīyā samanorathā |
caturtthī jananī dṛṣṭā prajñāpāramitā mitā ||
pañcamaṁ pātramityāhuḥ sambuddhā dvipadottamāḥ |
toraṇaṁ ṣaṣṭhamityuktaḥ saptamaṁ tu sutoraṇam ||
aṣṭamaṁ ghoṣanirdiṣṭaḥ japaśabdo navamaḥ punaḥ |
pañcāśad bherimityuktā dharmabheriṁ tu sādhikā ||
dvipañcāśad gajamityāhuḥ varahastatrikastathā |
catuḥpañcāśamiti jñeyaṁ mudrā tadgatacāriṇī ||
pañcamaṁ ketumityāhuḥ ṣaṣṭhaṁ cāśaśarastathā |
saptamaṁ paraśunirdiṣṭaṁ aṣṭamaṁ lokapūjitā ||
ūnaṣaṣṭistathā jñeyā bhiṇḍipālaṁ samāsataḥ |
ṣaṣṭiścaiva bhavedyuktā lāṅgalaṁ tu samāsataḥ ||
ekapaṣṭistataḥ padmaḥ dviṣaṣṭiḥ vajramucyate |
triṣaṣṭiḥ kathitaṁ loke dharmacakraṁ pravarttitam ||
catuḥṣaṣṭistathā jñeyaḥ puṇḍarīkaṁ samāsataḥ |
pañcaṣaṣṭistathā vindyād varadaṁ mudramuttamam ||
ṣaṭṣaṣṭi tathā vadhvā vajramudrā tu kīrttitā |
saptaṣaṣṭistathā loke kuntamāhurmanīṣiṇaḥ ||
aṣṭaṣaṣṭistathā kuryād vajramaṇḍalamudāhṛtam |
ūnasaptatimevaṁ syāt śataghneti prakīrtitā ||
tataḥ saptatikaṁ vindyānnādāmudraṁ samāsataḥ |
ekasaptatimityāhurvimānaṁ mudravaraṁ śubham ||
dvisaptatyā samāsena syandanaṁ sa ihocyate |
śayanaṁ lokanāthānāṁ trisaptānyā samāsataḥ ||
pañcasaptatirākhyātaścatuḥsaptatikastathā |
ardhacandraṁ ca vīṇā ca ubhau mudrāvudāhṛtau ||
ṣaṭsaptatimaṁ loke mudrā padmālayā bhavet |
saptasaptatimaḥ śreṣṭhaḥ mudrā kuvalayodbhavā ||
aṣṭasaptatimaṁ mudrā namaskāreti udāhṛtā |
navamaṁ navatisaṅkhyā tu ubhau mudrau śubhottamau ||
sampuṭaṁ yamalamudrā ca saṅkhyā navatimaṁ bhavet |
ekanavatimityāhuḥ puṣpamudrā udāhṛtāḥ ||
dvitīyā valayamudrā tu tṛtīyā dhūpayet sadā |
caturtthā gandhamudrā tu pañcamī dīpanā smṛtā ||
ṣaṣṭhyā sādhanaṁ vindyāt saptamyā āsane smṛtā |
aṣṭamamāhvānanaṁ proktaṁ navamaṁ tu visarjanam ||
śatapūrṇastathā vindyāt mudrāṁ sarvakarmikām |
sādhikaṁ śatamityāhurmahāmudrā iti smṛtāḥ ||
uṣṇīṣaṁ lokanāthānāṁ cakravarti sadā guroḥ |
taṁ mudraṁ prathamataḥ proktā dvitīyā sitamudbhavā ||
tṛtīyā mūlamudrā tu mañjughoṣasya dṛśyate |
caturtthī dharmakośasthā dharmamudreti lakṣyate ||
pañcamī saṅghamityāhurmahāmudrāpi sā bhavet |
ṣaṣṭhī tu bhūtaśamanī pratyekārhamudbhavā ||
saptamī bodhisattvānāṁ daśamī tu praveśinām |
mudrā padmamāleti mahāmudrāṁ tu tāṁ viduḥ ||
varadā sarvamudrāṇāṁ mantrāṇāṁ ca salaukikām |
mahāprabhāvāṁ mahāśreṣṭhāṁ jyeṣṭhāṁ trailokyapūjitām ||
aṣṭamīṁ samprayuñjīta mudrā tribhuvanālayām |
mudrāṇāṁ kathitā saṅkhayā asmiṁ tantre mahodbhavā ||
śatameka tathā cāṣṭaṁ saṅkhyāmudreṣu kalpitā |
etatpramāṇaṁ tu sambuddhaiḥ purā gītaṁ mahītale ||
nirnaṣṭe śāsane śāstuḥ pracariṣyati dehinām |
ādau tāvat kare nyastamubhayāgrāṁ kare sthitau ||
anyonyāṅgulimāveṣṭya sanmiśrāṁ ca punastataḥ |
ubhau karau samāyuktau pañcacūlāsucihnitau ||
viparyastastatasteṣāmaṅgulīnāṁ tu agrataḥ |
mudrā pañcaśikhā jñeyā pañcacīrakameva tu ||
mahāmudreti vikhyātā bodhisattvaśirastathā |
mahāprabhāvo mudro'yaṁ prayuktaḥ sarvakarmikaḥ ||
mañjuśriyasya mantreṇa hṛdayairvāpi yojayet |
keśinyā caiva mantreṇa mūlamantreṇa vā sadā ||
yojayed vidhidṛṣṭena sarvamantreṣu vā punaḥ |
kuryāt sarvāṇi karmāṇi avandhyedaṁ vacanaṁ muneḥ ||
tathaiva hastau vinyastau kuryāt tatkarasampuṭam |
tatraiva triśikhaṁ kuryādaṅgulībhirvimiśritaiḥ ||
ubhau hastau tu yadāṅguṣṭhau śūnyākārau tu niśritau |
madhyamānāmikaṁ caiva viparītākāraveṇikau ||
etat tat triśikhaṁ jñeyaṁ tricīrākāra iti punaḥ |
eṣā mudrā mahāmudrā mañjughoṣasya dhīmataḥ ||
kuryāt sarvāṇi karmāṇi vidhidṛṣṭāni yāni vai |
mañjuśriyasya ye mantrāsteṣu sarveṣu yojayet ||
kṣipraṁ sādhayate hyarthāṁ jāpibhirjanmanīṣitam |
tadeva hastau vinyastau kuryādekaśikhaṁ tathā ||
madhyamāṅgulisaṁśliṣṭau bhavedekaśikhā dhruvam |
eṣā mudrā mahāmudrā sambuddhaistu prakāśitā ||
mantrā kumārasanyastā ye cānye'pi salaukikā |
siddhyante'nena yuktāstu kṣiprakarmaprasādhikā ||
anena sādhyāstathā mantrā uttamā jinabhāṣitā |
kṣipraṁ sādhayate hyarthāṁ vidhidṛṣṭena karmaṇā ||
tadeva karasaṁyuktau vinyastaṁ aṅgulīcitam |
ubhau tarjanya saṅkocya sūcyādañjalisādṛśam ||
vinyastāṅguṣṭhayugale madhyāṅgulyau prasāritau |
anāmikāṁ veṣṭayitvā tu utpaleti udāhṛtam ||
eṣā bodhisattvasya mūlamantreti lakṣyate |
tadeva sarvaṁ yat karma nirdiṣṭaṁ pañcacīrake ||
sarvaṁ tat kuryāt kṣipraṁ utpalena tu sādhayet |
eṣā varadā mudrā kṣiprabhogaprasādhakā ||
saṁyuktā mūlamantreṇa kṣipramarthakaro bhavet |
ubhau karau tathā yuktau kuryāduttānakau sadā ||
tadeva sampuṭaṁ kṛtvādaṅgulībhiḥ samantataḥ |
vinyastaṁ śobhanākāraṁ svastikākārasambhavam ||
madhyamāṅgulimadhye tu kanyasī tu samā bhavet |
aṅguṣṭhayugalavinyastaṁ mudrā svastikamucyate ||
eṣā sarvārthakarī mudrā śāntikarme prayujyate |
hṛdayaiḥ ṣaḍakṣarairyuktā sarvakarmāṁ karoti vai ||
tadeva hastau sammiśra anyonyāṅgulimiśritam |
pūrṇamudreti mityāhurgatijñānaviśeṣagāḥ ||
ākośādañjaliṁ kṛtvā viralaṁ ca samantataḥ |
pūrṇamudreti sambuddhāḥ kathayāmāsa jāpinām ||
eṣā sarvaśamanī duḥkhadāridraduḥkhitām |
dhanāḍhyaṁ kurute kṣipraṁ mūlamantrasacoditā ||
aparaṁ mudramityāhuḥ lokajñānasuceṣṭitāḥ |
ubhau hastau tathā kṛtvā vāmatarjanimāśritam ||
dakṣiṇaṁ tu karaṁ kṛtvā tasya maṅgulitasthitam |
tarjanyā madhyamā caiva visṛte dhvajamucyate ||
dhvajamudrā iti khyātā ucchritā śakradhāraṇī |
anayā mudrayā kuryād balihomādikaṁ kramam ||
sarvakarmakarā hyeṣā mūlamantrapracoditā |
tadeva hastau vinyastau aṅgulīkārasampuṭau ||
sampuṭā sā bhavenmudrā sarvavighnapranāśanī |
krameṇa kurute karma mantrajñānasamoditā ||
vidhidṛṣṭena mantrā vai kṣipramarthaprasādhikā |
mantrairmañjughoṣasya hṛdayasthānasamudbhavaiḥ ||
saṁyuktā kurute karmāṁ aśeṣāṁ lokacihnitām |
tadeva hastau vinyastau vāmahastaupari sthitam ||
dakṣiṇaṁ tarjanīṁ gṛhya vāmaṁ tarjanimucchritā |
eṣā yaṣṭiriti khyātā mudrā śakranivāraṇī ||
sarvāṁ samayate vighnāṁ dāruṇānatibhairavām |
sarvaduṣṭavadhārthāya nirdiṣṭā mantrajāpinām ||
mūlamantrasamopetā kṣipramarthakarā bhavet |
tadeva hastaṁ vinyastaṁ yaṣṭyākārasamucchritam ||
dakṣiṇaṁ tu karaṁ kṛtvā visṛtaṁ chatramucyate |
anena mudrayā kuryādātmarakṣaṁ tu mūrddhitaḥ ||
sarvamantraistu kurvīta karma rakṣābhidhāyakam |
śatrūṇāṁ chādayed vaktraṁ stambhayedvā manīṣitam ||
yathābhirucitāṁ duṣṭāṁ kārayedvā samānuṣām |
naśyante sarvavighnā vai dṛṣṭvā mudrāṁ sacchatrakām |
tadeva hastau kurvīta vinyastākāraśobhanam |
aṅguṣṭhāgrayuktaṁ tu madhyamāṅgulisāritam ||
anāmikākuñcitāgraṁ tu madhyaparve tu madhyamam |
tadeva śaktinirdiṣṭā sarvaduṣṭanivāraṇī ||
kathitā lokanāthaistu rakṣā sagrahanāśanī |
vinyastā krodharājena yamāntena tu roṣiṇā ||
kuryāt kṣiprataraṁ loke dāruṇaṁ pāpamudbhavam |
prāṇoparodhinaṁ karma sarvabuddhaistu varjitam ||
na kuryāt karmamevaṁ tu niṣiddhaṁ lokamuttamaiḥ |
ataḥ sarvagatairmantraiḥ yojayecchaktimuttamam ||
laukikā ye ca mantrā vai tathaiva jinabhāṣitā |
tāṁ prayuñjīta mudre'smiṁ śaktinā susamāhitaḥ ||
dṛṣṭvā mudravaraṁ ghoraṁ naśyante sarvanairṛtā |
piśācāstārakapretā pūtanā saha mātarā ||
bālāgrahavirūpākṣa bālakānāṁ prapīḍanā |
naśyante sarvaduṣṭā vai ye kecit krūrakarmiṇāḥ ||
tadeva hastaṁ vinyastaṁ śaktikākārasambhavam |
viparītasampuṭākāraṁ anyonyāṅgulimiśritam ||
tadeva sampuṭamityāhuḥ sambuddhā vigatadviṣaḥ |
anena kārayet karma mantreṇaikākṣareṇa tu ||
pithayet sarvavidiśāṁ kṛtsnāṁ diśābandhaṁ taducyate |
eṣa mudrā mahārakṣā sampuṭīkṛtya tiṣṭhati ||
naśyante sarvaduṣṭā vai ye cānye ahitāni vai |
dehaṁ rakṣayate sarvaṁ parivāraṁ cāpi gocare ||
aśeṣaṁ rakṣate cakraṁ yatra jāpī vaset sadā |
na tasya pātakaṁ kiñcit ahitaṁ cāpi sambhavet ||
kṣemaṁ subhikṣamārogyaṁ paracakrabhayaṁ kutaḥ |
ubhau karau samāśliṣya viparītaṁ tu kārayet ||
dakṣiṇaṁ tu adhaḥ kṛtvā vāmamuttānakaḥ sahā |
anyonyamiśritau hyetau pharamityāhurjinottamāḥ ||
nivārayati duṣṭānāmarīṇāṁ pāpasambhavam |
upahṛtyākṣarairyuktā riddhi + + ++ + + + + ||
ekavarṇakaiḥ sa mantrairyuktaḥ kṣipramartthakaro hyayam |
vicitrārtthāṁ kurute karmāṁ arisambhavapāpakām ||
bhogināṁ viṣanāśaṁ ca mūlamantraprayuktikā |
anyāṁ vā yuktikṛtāṁ doṣāṁ nirnāśayati dehinām ||
eṣa mudravaraḥ proktaḥ sambuddhairdvipadottamaiḥ |
tadeva hastau vinyastau saṁśliṣṭāvaṅgulībhi tat ||
gadākāraṁ tadā kuryānmūlenāpi veṣṭitam |
ubhayoraṅguṣṭhayormadhye kanyasībhi suveṣṭitam ||
ṣaḍbhiraṅgulibhiḥ kuryāt śūnyākāraṁ suśobhanam |
etanmudrā gadaḥ proktā sarvadānavanāśanī ||
daityā ca duṣṭacittāśca saumyacittā tu darśane |
naśyante udyate mudre gade vāpi supūjite ||
mūlamantraprayuktāstu kṣipramartthakarī śivā |
tathaiva khaḍganirdiṣṭā anāmikāgraiḥ sukocitaiḥ ||
tathaiva hastau kurvīta prasāritāgraṁ tu kuñcitam |
śarāvākārasamau kṛtvā aṅgulībhiḥ samantataḥ ||
ghaṇṭāṁ tāṁ vidurbuddhāḥ prakāśayāmāsa dehinām |
tadeva hastau sammiśrā ubhau badhvā tu sampuṭam ||
anyonyaṁ miśrayitvā vai madhyamāṅgulibhistathā |
kuryāttanmaṇḍalākāraṁ pāśākāraṁ tu ta bhavet ||
tarjanīti tato nyastaṁ madhyaparvā sumiśritaiḥ |
eṣa pāśamiti khyātaḥ mudro'yaṁ buddhanirmitaḥ ||
vineyārtthaṁ tu sattvā bandhamukto'tidāruṇam |
ye ca duṣṭā grahāḥ krūrā ye vai sarvarākṣasāḥ ||
īṣit pracoditā hyeṣā badhnātīha samātarām |
bandha bandhetyadā hyuktā badhnātīha saśakratām ||
kiṁ punarmānuṣe loke kravyādāṁ piśitāśinām |
tadeva hastau vinyastau ubhau kṛtvā tu tatsamau ||
vāmapāṇopari nyastaṁ dakṣiṇaṁ tu karaṁ tathā |
tadeva aṅkuśākāraṁ madhyamāṅgulitarjanī ||
madhyamaṁ parvamāśliṣya tarjanī kārayedaṅkuśam |
mūlamantraprayukto'yamaṅkuśo'yaṁ pracoditaḥ ||
kṣipraṁ kārayate karmāṁ jāpibhirjanmanīṣitam |
ānayet kṣipra devendrāṁ brahmādyāṁ saśakrakām ||
prayukto mudravaraḥ śreṣṭhaḥ aṅkuśākarṣaṇaṁ śubhaḥ |
tadeva hastau sammiśraviparītākārapiṇḍikam ||
madhyamānāmikau nāmya aṅgulyau vāmakarāsṛtau |
tarjanī kanyasāṁ cāpi ubhau tarjanyadakṣiṇā ||
dakṣiṇā hastanirdiṣṭā madhyamānāmikanāmitau |
viparyasta tato nyastaṁ śliṣṭau aṅguṣṭhakāritau ||
tadreva bhadrapīṭhaṁ tu kathitā mudravarā śubhā |
āsanaṁ sarvabuddhānāṁ kruddhaśakranivāraṇam ||
yojitā sarvamantraistu jināgrāṇāṁ kulasambhavaiḥ |
sthāpitā sarvabuddhānāṁ bodhisattvāṁ maharddhikām ||
sadevakaṁ ca lokaṁ vai sarvā niścalakārikā |
tadeva bhadrapīṭhaṁ tu madhyamāṅgulimāśritām ||
uparisthānavinyastau madhyānāmiti śāritau |
tadeva pīṭhanirdiṣṭā munisiṁhairjitāribhiḥ ||
ubhau hastau tathonmiśra aṅgulībhirviveṣṭayet |
tato veṇisamādhaśca kanyasāṅgulisūcikām ||
saṅkocya madhyamataḥ kṣipraṁ padmapatrāyatodbhavām |
ubhayoraṅguṣṭhayonmiśraḥ sthāpayet sthitakaṁ sadā ||
etanmayūrāsanaṁ proktaṁ sambuddhairvigatadviṣaiḥ |
etad bodhisattvasya mañjughoṣasya dhīmataḥ ||
āsanaṁ munivarairhyukto bālakrīḍanakaṁ sadā |
mahāprabhāvā iyaṁ mudrā purā hyuktā svayambhubhiḥ ||
karoti karmavaicitryaṁ mañjumantrapracoditā |
vināśayati duṣṭānāṁ kravyādā piśitāśinā ||
paripūrṇaṁ tathā viṁśanmudrāṇāṁ tu mataḥ param |
kathitā lokamukhyaistu sambuddhairdvipadottamaiḥ ||
ataḥ paraṁ pravakṣyāmi mudrāṇāṁ vidhisambhavam |
karaiḥ śubhaistathā śuddhaiḥ nirmalairjalaśaucitaiḥ ||
śvetacandanakarpūraiḥ kuṅkumairjalamiśritaiḥ |
bahubhirgandhaviśeṣaistu upaspṛśyānilaśoṣitaiḥ ||
śucibhiḥ karairabhyaṅgairaṅkuśaiścāpi adahulaiḥ |
tadeva mudrāṁ bandhīyād bandyādyāṁ dvipadottamām ||
śālaṁ saṅkusumaṁ caiva amitābhaṁ ratnaketunam |
amitāyurjñānaviniścayendraṁ lokanāthaṁ divaṅkaram ||
kṣemaṁ lokanāthaṁ ca sunetraṁ dharmaketunam |
prabhāmālīti vikhyātaṁ jyeṣṭhaṁ śreṣṭhamitottamam ||
eteṣāmanyataraṁ buddhaṁ vanditvā dvipadottamam |
śucirbhūtvā śucisthāne bandhenmudrāṁ japāntike ||
ācāryāṁ tu yaṁ dṛṣṭvā sandehārthaṁ vimucyate |
taṁ tathācārasampanno bandhenmudrāṁ yathāsukham ||
saṁśodhya ca viviktaṁ vai kṛtvā sthānābhimantritam |
na kruddho na cocchiṣṭo na cākruṣṭo pareṇa tu ||
nāṅgāre na bhasmanirmadhye bandhenmudrāṁ kadācana |
na saktaḥ paradāreṣu paradravyeṣu vai tadā ||
na sthito na nipannaśca bandhenmudrāṁ sukhodayām |
na dakṣiṇāmukhamāsthāya nāpi paścānmukhotthitaḥ ||
na cordhve nāpyadhaścaiva mudrābandhaṁ tu kārayet |
udaṅmukhaḥ pūrvataścāpi vidiśeṣveteṣu teṣu vai ||
bandhayenmudramantrajñaḥ mantraṁ smṛtvā tu cakriṇam |
eṣā vidhimataḥ śreṣṭhā sarvamudreṣu bandhane ||
ata ūrdhvaṁ pravakṣyāmi mudrā sādhikaviṁśamam |
ubhau karau samāyuktau kuryādaṅgulimiśritau ||
madhyamaṁ tu tataḥ śūnyaṁ aṅgulībhiḥ samādiśet |
madhyaparvavidhinyastaṁ śūnyāgraṁ kanyasībhitam ||
kārayennityamantrajño aṅguṣṭhau kuñcitāśritau |
triśūcyākārasaṁyuktau paṭṭiśaṁ vidurbudhāḥ ||
eṣa mudravaraḥ kṣipraṁ paramantrāṁsi cchindire |
paramudrāṁ tathā bhindyāt duṣṭasattvaniyojitā ||
trāśayet sarvabhūtānāṁ grahamātarapūtanām |
karoti karmavaicitryaṁ kṣipramānayate śivam ||
rudreṇa bhāṣitā ye mantrā viṣṇunā brahmaṇā svayam |
tāṁ viccheda mantrajño vidhidṛṣṭena karmaṇā ||
mudreṇānenaiva yuktena paṭṭiśena mahātmanā |
mantreṇa caiva yuktastho jinavaktrasamudbhavaiḥ ||
karoti karmavaicitryaṁ chedabhedakriyāṁ tathā |
parasattvakṛtāṁ duṣṭā nāśayet tāmaśeṣataḥ ||
tadeva hastau saṁveṣṭya madhyānāmikamucchritau ||
ubhau karau samāyuktau liṅgākārasamudbhavau ||
caturaṅgulasaṁyukta liṅgamudramiti matam |
maheśvaro devaputro vai ātmamantraṁ ca mudriṇam ||
kathayāmāsa tantre vai ākṛṣṭau muninā purā |
anyeṣāṁ cātmano mantrāṁ mudrāṁ caiva savistarām ||
prakāśayāmāsa ākṛṣṭaḥ samaye'smiṁ kalpamuttame |
etanmudravaraṁ hyagraṁ laukikeṣu prakatthyate ||
yāvanti kecinmantrā vai rudraproktā mahītale |
teṣāmadhipatirhyagro mudro'yamekaliṅgitaḥ ||
bodhisattvaprabhāvena mañjughoṣasya dhīmataḥ |
ānīto maṇḍale + + nauma karmaprasādhakaḥ ||
yāvanti kecid duṣṭā vai paryaṭante mahītale |
grahāḥ kravyādapiśitāśca mātarāḥ kaṭapūtanā ||
teṣāṁ nivāraṇārthāya rudravighnakṛteṣu vai |
punaretanmudravaraṁ hyuktaṁ balikarmeṣu vai niśā ||
karoti sarvakarmāṁ vā buddhādhiṣṭhānaṛdhyayā |
tathaiva tadvidhaṁ kṛtvā dviliṅgasamudāhṛtaḥ ||
tathaiva mālamaṅgulyai sa mālā parikīrtitā |
tadeva mālāṁ saṅkocya sampuṭākārasambhavam ||
tarjanyāvubhau śliṣya kuryāddhanusannibham |
aṅguṣṭhau pīḍayenmuṣṭau dhanurmudrā sa lakṣyate ||
tadevamaṅkuliṁ kuryād dakṣiṇākaranisṛtā |
vāmaṁ tarjanīṁ muṣṭau niṣpīḍyante tu parvaṇi ||
nārācaṁ mudramityuktaḥ samaliṅgaṁ punarvade |
ubhau hastau tataḥ kṛtvā anyonyā sṛtapiṇḍitau ||
dakṣiṇākaramaṅguṣṭhaṁ ucchritāṁ liṅgasambhavam |
samaliṅgaṁ taṁ viduḥ kalpe śāsane'smiṁ viśāradāḥ ||
tadeva hastau ubhau kṛtvā anyonyāsṛtamaṅgulam |
ubhau tarjanya saṁyojya śūlākāraṁ tu kārayet ||
etacchūlamiti proktaṁ sattvaduṣṭānuśāsanam |
tadeva hastau nisṛtya muṣṭiṁ badhvā ubhau punaḥ ||
aṅguṣṭhau sthitakāṁ kṛtvā mudgaraṁ samudāhṛtam |
tadeva mudgaramīṣaccālayet karasampuṭe ||
tomaraṁ kathitaṁ hyagraṁ mudraṁ śakranāśanam |
utpalaṁ tu tato badhvā anāmikāṅgulibhistadā ||
adhastādaṅguṣṭhayormadhye vinyastaṁ cāpradarśitam |
eta daṁṣṭramiti proktaṁ vivṛte vaktramucyate ||
samau kṛtvā tatasteṣāmaṅgulīnāṁ samantataḥ |
ure datvāvasavyaṁ vai kṣipet tvā paṭamucyate ||
ubhau sampuṭau kṛtvā hastau vinyastaśobhanau |
aṅgulīmaṅgulībhiśca anyonyāgraśleṣitau ||
utthitānāmisaṅkocya kumbhamudramudāhṛtam |
tadeva muṣṭi saṁyojya tarjanyau punarucchritau ||
kuryāt khakharākāraṁ veṇikākāramudbhavam |
etanmudraṁ samākhyātaṁ khakharetyarisūdanā ||
tadeva khakhara īpadavanāmyaṁ tu śobhanam |
kuryādaṅguṣṭhavinyastaṁ kalaśaṁ tadihocyate ||
ucchritaṁ tu punaḥ kṛtvā tarjanyānāmisambhavam |
caturbhiraṅgulībhiḥ kuryānmuśalākārasambhavam ||
mudraṁ muśalamityāhuḥ mantrajñānasamanvitā |
tadeva hastau vinyastau madhyamānāmikau adhaḥ ||
upariṣṭāt teṣu vai nityaṁ nyastaṁ dakṣiṇāvāyaveṣṭitam |
saṁveṣṭya aṅguṣṭhayornyastau kanyasā tarjanī tu tām ||
samantāt paryaṅkamākāraṁ mudrāmāhustathāgatā |
etat paryaṅkamudreti khyātaṁ loke samantataḥ ||
anayā mudrayā yukto mantrayuktastathā punaḥ |
sarvairjinamuktaistu vajrābjakulamudbhavaiḥ ||
etairmantraiḥ prayukto'yaṁ sarvakarmakaraṁ śivam |
ye ca mudrāstathā proktā muśalādyāḥ śūlasambhavāḥ ||
sarve vai krodharājasya yamāntasyeha śāsane |
ugrā praharaṇā hyete sattvavaineyanirmitā ||
bodhisattvaprabhāvena ṛddhyā kurvantatastadā |
sarvaṁ vaineyaduṣṭānāṁ kumbhādyā mudrabhāṣitā ||
tadeva hastaṁ vinyastaṁ paṭahākārasambhavam |
ābandhedaṅgulibhiryuktaṁ sarvābhiśca saveṇikām ||
veṇikāṁ kṛtyamaṅguṣṭhaistato nyasya kare punaḥ |
madhye prādeśinī kṛtvā ucchritāgraṁ tu kārayet ||
etat paṭahanirdiṣṭaṁ mudrā duṣṭanivāraṇī |
tadeva hastau vinyastau añjalī suprayojitau ||
ubhau tarjanya saṅkocya kuṇḍalākāraśobhanau |
aṅguṣṭhaṁ te adhaḥ kṛtvā aṅguṣṭhau nāmitau ubhau ||
praviṣṭau madhyapuṭāntasthau śaṅkhaṁ bhavati śobhanam |
etaddharmasaṅkhaṁ vai varamudraṁ prakāśitam ||
mantrairmunivaroktaistu saṁyuktaḥ sarvakārmikaḥ |
karoti karmavaicitryaṁ sarvadaṁṣṭrāviṣabhoginām ||
nirnāśayati sarvāṁstāṁ mūlamantraprayojitā |
śaṅkhamāpūrayejjaptaṁ vidyārājairmaharddhikaiḥ ||
nirviṣo'pi bhavet kṣipraṁ yo janturviṣamūrcchitaḥ |
catvāriṁśati samākhyātā muṁdrā śreṣṭhā maharddhikā ||
ataḥ ūrdhvaṁ pravakṣyāmi mudrālakṣaṇasambhavam |
tadeva hastau vinyastau aṅgulyāgrasaveṇikau ||
bhūyo dāmoṭayed yatnādavasavyaṁ tu kārayet |
adhastāt sarvataḥ kṛtvā śaṅkaleti udāhṛtā ||
eṣā mudravaraśreṣṭhāḥ sarvaduṣṭārtthabandhanī |
mantraistairebhisaṁyuktā munimukhyārtthabhāṣitaiḥ ||
sarvāṁ bandhayate bhūtāṁ grahamātarakaśmalām |
tadeva hastau saṅkocya muktvā veṇi samucchrayet ||
tadeva vidhinā badhvā anyenāṅguṣṭhamadhyayoḥ |
madhyaparve samāśliṣya ubhayāgryaṁ karaṁ punaḥ ||
datvābhimukhaṁ hyagnervahnimantrasuyojitaḥ |
āvāhayecchikhinaṁ home agnikarmeṣu sarvadā ||
kṣipramāhvayate vahniḥ mudreṇānena yojitā |
visarjayedanenaiva mantreṇa tarjanyāgravimiśritaiḥ ||
aṅguṣṭhe nityamāśliṣṭe viśarjyaṁ vahnidaivatam |
mudrā bahumatā hyeṣā agnikarmaprasādhikā ||
āhvānayati devānāṁ yadṛcchaṁ mantrajāpino |
eṣāṁ bahumatā mudrā badhvādhiṣṭhānavarṇinī ||
karoti karmavaicitryaṁ saṁyuktā mantramuttamaiḥ |
tadeva hastau ekasthau sampūrṇāmaṅgulimāśritau ||
kuryādākośamañjalyā ślathaṁ vartulasambhavam |
paripūrṇaṁ tataḥ kṛtvā kuḍmalaṁ padmasambhavam ||
manorathaṁ tu taṁ vindyā mudrāṁ sarvārtthasādhikām |
eṣā mudrā varā śreṣṭhā purā gītā tathāgataiḥ ||
sattvānāṁ hitakāmyārtthaṁ mañjughoṣe niyojitā |
manasā kāṁkṣate sattvo yo hitārtthaṁ manoratham ||
tūrṇaṁ tat sādhayate kṣipraṁ mantrairyuktā maharddhikaiḥ |
eṣā mudrā varā śreṣṭhā manoratheti sa ucyate ||
eṣā mudravarā śreṣṭhā sarvakarmaprasādhikā |
kṣipraṁ sādhayate mantrāṁ dravyāṁ caiva savistarām ||
eṣā municandreṇa candrābhā supravarttitā |
candrā padmakule mantrā tenāyaṁ suprayojitā ||
karoti karmavaicitryaṁ sitavarṇāmṛtasambhavā |
tadeva hastau saṁśuddhau ubhau aṅgulimāśritau ||
ṣaḍbhiraṅgulimāśliṣṭau pustakākārasambhavau |
ucchritau varttulau kṛtvā kanyasāṅguṣṭhakaucitau ||
eṣā mudrā varā proktā prajñāpāramitāmitā |
jananī sarvabuddhānāṁ mokṣārtthaṁ tu niyojitā ||
sādhayet sarvakarmaṁ vai śāntipuṣṭyartthayojitā |
tadeva hastau vinyastau dakṣiṇaṁ vāmatopari ||
kṛtvā nābhideśe vai kolasthaṁ nimnamudbhavam |
ubhau hastau tadāśliṣya sa mudrā pātramucyate ||
pātraṁ jananī mudrau jinamantraiḥ suyojitau |
karoti karmavaicitraṁ yatheṣṭaṁ mantravicakṣaṇaiḥ ||
tadeva hastāvuddhṛtya kuryāt tarjanimucchritau |
madhyamāṅgulimagraṁ tu nāmitaṁ mīṣitoraṇam ||
tadeva ucchritau kṛtvā kathayāmāsa sutoraṇam |
tadeva badhvā tadanyonyaṁ ghoṣanirdiṣṭamaṣṭamam ||
ucchritottamamaṅguṣṭhau japaśabdaṁ vidurbudhāḥ |
tadeva ucchritau hastau aṅgulyāgrau sukuñcitau ||
sarvairaṅgulibhirmuktā viralā keśasambhavā |
bherī taṁ vidurbuddhā dharmabherīti ucchatau ||
tadeva hastatalaṁ ūrdhvaṁ dakṣiṇaṁ vāmatocchatam |
adhastāt kārayitvā tu gajākāraṁ suyojitam ||
dakṣiṇaṁ madhyamāṅgulyāṁ karākāraṁ tu kārayet |
etad gajamudraṁ tu nirdiṣṭaṁ saṁsārapāragaiḥ ||
eṣā mudrā mahāmudrā sambuddhaistu prakāśitā |
karoti karmāṁ sarvāṁstāṁstāmaśeṣāṁ lokapūjitā ||
dakṣiṇaṁ hastamudyamya abhayadattaṁ parikalpayet |
gṛhītvā maṇibandhe tu bāmahastena mudyatam ||
madhyamāṁ tarjanī spṛṣṭvā aṅguṣṭhaṁ madhyato sthitam |
madhyaparvāśritaṁ yuktaṁ varahastaṁ taducyate ||
etanmudravaraṁ śreṣṭhaṁ ādibuddhaistadoditam |
abhayaṁ sarvasattvānāṁ mudrāṁ badhvā dadau japī ||
mantrairmunimatairyuktaḥ kṣipramarthaprasādhakaḥ |
tadeva hastau saṁyuktau sampuṭākāraśobhanau ||
ucchatau madhyamāṅgulyau mudrā tadgatacāriṇī |
tadevamaṅgulibhirveṣṭya aṅguṣṭhau upari sthitau ||
nyasya parvatale nyastaṁ ketumityāhu mudriṇam |
tadeva mūrcchitāgre kaṁ śubho nirdiṣṭamudriṇam ||
ubhau tarjanyasamāyuktau anyonyāgravimiśritau |
saṅkocya parvato'ṅguṣṭhāḥ kanyasīti samucchritau ||
tadeva paraśunirdiṣṭā mudrā sarvārthasādhikā |
saṅkocya punaḥ sarvā vai sā mudrā lokapūjitā ||
tadevamucchrataṁ kuryāt tarjanyāgrasūcikam |
bhiṇḍipālastato mudrā lāṅgalaṁ cakrato gatam ||
tarjanyau vakrataḥ kṛtvā lāṅgalo mudramuttamam |
etat ṣaṣṭimudrāṇāṁ kathitaṁ vidhinā punaḥ ||
sarve te praharaṇā mudrā saṁyuktā mantramīritā |
sarvāṁ vighnakṛtāṁ doṣāṁ grahakūṣmāṇḍamātarām ||
sarvarākṣasamukhyānāṁ bālasarvānutrāsinām |
nirnāśayati sarvāṁstāṁ mudrāṁ praharaṇodbhavām ||
ṣaṣṭimetaṁ tu mudrāṇāṁ lakṣaṇaṁ samudāhṛtam |
ataḥ paraṁ pravakṣyāmi mudrāṇāṁ vidhisambhavam ||
tadeva hastau vinyastau padmākārasamucchritau |
prasāritāṅgulibhiḥ sarvaṁ mudrāṁ padma iti smṛtam ||
eṣā mudravarā khyātā sanyastābjakulodbhavām |
yāvantyabjakule mantrā saṁyuktā taiḥ śubhodayā ||
kṣiprakarmakarā khyātā buddhādhiṣṭhānamudbhavā |
sarvāṁ sādhayate mantrāṁ yāvantyabjakulodayā ||
mudrāṇāṁ padmamudreyaṁ madhyame samudāhṛtā |
ubhau hastau samāyuktau tarjanībhiḥ samucchṛtau ||
madhyamāṅgulibhiryuktaṁ vinyastākārasambhavam |
aṅguṣṭhau nyasya vai tatra madhyamāṅguliparvayoḥ ||
tadeva kathitaṁ vajraṁ kanyasaṁ mudramuttamam |
yāvanti vajrakule mantrā te sādhyānena mudritā ||
siddhyante kṣiprato yuktā vidhinā samprakīrttitā |
saṁyuktaiḥ sādhakaṁ karmaṁ yaḥ sādhyaṁ sādhayet sadā ||
tasya siddhirbhavennityaṁ uttamādhamamadhyamā |
sarve ca laukikā mantrāḥ siddhyante hyavikalpataḥ ||
ubhau hastau samāyuktau madhyamāṅgulimucchritau |
saṅkocyānāmikāṅguṣṭhau kanyasau sūcimāśritau ||
ubhau tarjanisaṁśliṣṭau madhyaparvāgrakuñcitau |
madhyamau sūcisamau nyastau cakrākārasamudbhavau ||
etattu dharmacakraṁ vai mudrarājamihoditaḥ |
dharmarājaistathā hyukto dharmacakraśca varttitum ||
śānticakraṁ tadā vavre municandro'tha saptamaḥ |
trimalāṁ vicchedajāpena mudrarājena yojitā ||
cakriṇyo ye ca uṣṇīṣā locanāvidyamuttamā |
bhrukuṭīpadyakule tārā māmakī cāpi vajriṇe ||
sidhyante dharmacakreṇa mudrārājena yojitā |
samastā laukikā mantrā viṣṇurīśānabhāṣitā ||
tāṁ vicchedadṛṣṭvā vai jāpināṁ mudrasaṁyutām |
etanmudravaraṁ śreṣṭhaṁ dharmadhātuviniḥsṛtam ||
karoti sarvakarmaṁ vai sattvānāṁ ca yathepsitam |
dharmarājena śāntyarthaṁ mudreyaṁ samprabhāṣitam ||
asmiṁ kalpavare śreṣṭhe sarvakarmaprasādhikā |
mudreyaṁ dharmacakreti mañjughoṣasya śāsane ||
agrimaṁ sarvamudrāṇāṁ śāntikarmasu yojayet |
mantribhirlakṣate nityaṁ śivacakrā tu sambhavam ||
tadeva vinyastau hastau sampuṭākāramudbhavau |
ślathakośāyatāṅgulyaḥ ubhau saṅkucitau śubhau ||
puṇḍarīkamiti jñeyaṁ mudrā sarvārthasādhakā |
tadeva hastaṁ nikṣipya tyajya muṣṭyāyatāṅgulim ||
prasāritā karākāraṁ varadaṁ mudramucyate |
ubhau hastau punaḥ kṛtvā aṅgulībhiḥ samantataḥ ||
badhvā ca veṇikākāraṁ mudraiṣā rajjumucyate |
punaḥ prasārayastadekaṁ tu dakṣiṇaṁ karamuttamam ||
kuryāt sūcikākāraṁ madhyatarjanimaṅgulau |
īṣat saṅkucitāgraṁ tu aṅgulīnāṁ natottamam ||
sthitikāṁ kārayet tatra sunyastaṁ tarjanī tu tam |
kuryāt saṁśleṣite tatra anāmikāparvaniśritā ||
mudreyaṁ kuntanirdiṣṭā bahudhā lokanāyakaiḥ |
tadeva hastau vinyastau ubhau tarjanyasūcitau ||
ubhau muṣṭisamaṁ kṛtvā aṅgulībhiḥ samaṁ punaḥ |
tadeva mudrasamākhyātā vajradaṇḍaṁ manīṣibhiḥ ||
tadeva hastau saṁyojya sampuṭākārakāritam |
vinyastāmaṅgulimañjalyamanyonyāśleṣamāśritam ||
ubhau aṅguṣṭhamāśritya śataghnāmudramucyate |
tataḥ kṛtvā dubhau hastau samantānnimnasambhavau ||
añjaliṁ tu tato kṛtvā nādhāyānasasambhavam |
mudreyaṁ bherīti khyātā triṣu loke hitāyibhiḥ ||
santārayati bhūtānāṁ mahāsaṁsārasāgarāt |
tadevāñjalimutsṛjya citrahastatalāvubhau ||
vimānamudramityāhuḥ ūrdhvasattvanayānugāḥ |
tadeva hastau saṅkocya syandanaṁ tadihocyate ||
triyānagamanaṁ śreṣṭhaṁ rato hyukto nutāyibhiḥ |
nayate sarvabhūtānāṁ jāpināṁ mantrasampadām ||
uttamāyānamāśṛtya yayuburddhagataṁ tu tam |
tadeva hastau utsṛjya ubhau kṛtvā punastataḥ ||
kuryāccitratalaṁ śuddhaṁ vedikākārasambhavam |
etanmudravaraṁ śreṣṭhaṁ lokanāthaiḥ supūjitam ||
śayanaṁ sarvabuddhānāṁ jinaputraiḥ samudāhṛtam |
yatrātītāstu sambuddhā śāntiṁ jagmustadāśritā ||
nirvāṇadhātusaṁnyastā yatrārūḍhāśayānugā |
sa eṣā mudramiti khyātā śayanaṁ lokanāyakam ||
tadeva hastau vinyastau saṁśliṣṭyāṅgulibhiḥ samam |
sampuṭākośavinyastaṁ tarjanyekaṁ tu dakṣiṇam ||
kuryād vakrato hyagre ardhacandraṁ sa ucyate |
ubhau hastau punaḥ kṛtvā dakṣiṇāṅguṣṭhamuṣṭitaḥ ||
vāmahastāsṛtauḥ sarvaiḥ aṅgulībhiḥ samocitaiḥ |
badhvā muṣṭi karāgre tu dakṣiṇāṅguṣṭhamiśritaḥ ||
taṁ dakṣiṇaireva samāyuktairaṅgulībhiḥ puṭīkṛtaiḥ |
kanyasāṁ visṛtāṁ kṛtvā vīṇamudrā udāhṛtā ||
ubhau hastau punaḥ kṛtvā ākāśau viralāṅgulau |
ubhāvaṅguṣṭhayormadhyā ubhau tarjanimāśritau ||
eṣā padmālayā mudrā sambuddhaiḥ kathitā jage |
uddhṛtāṅguṣṭhakau nityaṁ punaḥ kuvalayodbhava ||
mudrā ca kathitā loke sambuddhairdvipadottamaiḥ |
tadevamañjaliṁ kṛtvā praṇāmākārajagadgurum ||
sā namaskāramudreyaṁ sarvalokeṣu viśrutā |
tadeva mudrā viṣṭabhya hastau yamalasambhavau ||
eṣā yamalamudreyaṁ triṣu lokeṣu viśrutā |
īṣanmūlato hastau aṅguṣṭhau ca supīḍitau ||
sā bhavet sampuṭā mudrā śokāyāsīvanāśanī |
etā mudrāstu kathitā ye sarve praharaṇodbhavāḥ ||
puṣpākhyā śayanayāśca vādyādyā grahanāmakā |
sarve sarvakarā yuktā mantraiḥ sarvaistu bhāṣitam ||
na tithirna ca nakṣatraṁ nopavāso vidhīyate |
saṁyuktā mudramantrāśca kṣipraṁ karmāṇi sādhayet ||
jāpinastapasā yukto japtamātro vicakṣaṇaḥ |
mudrā mantraprayuktā ca asādhyaṁ kiñci na vidyate ||
ubhau hastau punaḥ kṛtvā añjalyānyonyasaktakam |
kanyasānāmikāṅgaṣṭhau pārśvato nyastau dhūpamudrā udāhṛtā ||
ādhārāñjaliyogena tarjanyāvīṣat kocayet |
sāmānyā balimudrā tu udbhūtā lokatāyibhiḥ ||
madhyeṣu puṣpavinyastaṁ yathāsambhavato vividhaiḥ |
dattaṁ bhavati mantrāṇāṁ balikarmeṣu sarvasu ||
dakṣiṇenābhayaṁ hastaṁ kṛtvā ca vāmakareṇa vai |
maṇibandhanayogena grāhyaṁ karadakṣiṇam ||
eṣā te sarvamantrāṇāṁ gandhamudrā udāhṛtā |
dakṣiṇākaramuṣṭau tau aṅguṣṭhau madhyamau sadā ||
sūcyākāraṁ tataḥ kṛtvā dīpamudrā udāhṛtā |
anāmikāṅguṣṭhayoreva akṣasūtrāt saṁsthitam ||
kanyasāṁ prasāryato nityaṁ madhyamāṁ tasya pṛṣṭhataḥ |
tarjanīṁ kuñcitāṁ nyasya akṣamudreti ucyate ||
garbhāñjalyāstato nyasya akṣasūtraṁ sa mantravit |
japed yatheṣṭato mantraṁ kṣipraṁ siddhivarapradam ||
śobhanaṁ sarvamudrāṇāmeṣa dṛṣṭavidhiḥ sadā |
agnerdakṣiṇahastena abhayāgraṁ tu kārayet |
abhimukhaṁ jvalane sthāpya tarjanīṁ kuñcayet sadā |
aṅguṣṭhaṁ ca kare nyasya madhye kuñcitasaṁsthitam ||
etadāvāhanaṁ mudraṁ nirdiṣṭaṁ jātavedase |
kuñcitaṁ tarjanyāgraṁ aṅguṣṭhau caikayojitam ||
visarjanaṁ sarvakarmeṣu jvalane sampradṛśyate |
kuryāt sarvamantrāṇāṁ homakarmavicakṣaṇaḥ ||
mudrairetairbhisaṁyuktaḥ mantramagnau suyojitaḥ |
praṇāmāñjalirantaritā aṅgulībhiḥ samantataḥ ||
kuryāt taṁ viparītaṁ tu aṅguṣṭhau ca saṁmiśritau |
bahiḥ saṅkocya tarjanyau madhyamībhiḥ samāśritau ||
eṣā mudravarā hyuktā pūjākarmasu yojitā |
praṇāmaṁ sarvamantrāṇāṁ mantranāthaṁ jinorasām ||
śodhanaṁ sarvamantrāṇāmāsanaṁ ca pradāpayet |
asambhave'pi puṣpāṇāṁ mudraṁ badhvā tu yojayet ||
pūjitā vidhinā hyete mantrā sarvārthasādhikā |
mudrābandhena pūjārthaṁ kṛtaṁ bhavati śobhanam ||
dvitīyā cittapūjā tu yādṛśī puṣpasambhavā |
eṣa pūjāvidhiḥ proktā sambuddhaiḥ dvipadottamaiḥ ||
abhāvena tu puṣpāṇāṁ dvividhā pūja ucyate |
sarvamantraprasidhyarthaṁ sarvakarmeṣu yojayet ||
sarvakarmakarā mudrā sarvabuddhaistu bhāṣitā |
āsane śayane snāne pānānubhojane ||
śobhane dīpane mantre sthāne maṇḍalakāraṇe |
samayaḥ sarvamantrāṇāmadhiṣṭhānārthaṁ tu mantriṇām ||
kathitā lokanāthaistu mudreyaṁ sarvakarmikā |
paripūrṇaṁ śataṁ proktaṁ mudrāṇāṁ niyamādayam ||
ataḥparaṁ pravakṣyāmi mudrāmaṣṭamatāṁ gatām |
tadeva hastau vinyastau ubhau kṛtvā punastataḥ ||
tayaiva pradeśinīṁ kṛtvā madhyamā sūcimiśritā |
nakhasyādhastāt tṛtīye vai bhāge saṁsaktakāritau ||
ākośāmudbhavāveṣṭya śūcyākāraṁ tu kārayet |
etanmantrādhipatermudrā śakriṇasya mahātmanaḥ ||
etā eva pradeśinyā sañcāryā samamadhyamā |
śūcyā nakhasya vinyastā saṁsaktā ca anāmikā ||
eṣa uṣṇīṣamudrā vai jinendraiḥ samprakāśitā |
tadeva hastau vinyastau madhyamāṅguliveṣṭitau ||
kanyasāṅgulisaṁyuktau mudreyaṁ bhitamudbhavā |
madhyasūcyā samaṁ kṛtvā saṁsaktau ca karoruhau ||
nirmuktaḥ kuṇḍalākārā mahāmudrā sa ucyate |
tāmeva pradeśinyāgrādhibhūntarelpasatṛkam ||
madhyasūcyāṁ tato nyasya adhastāt saṁsaktapāṇinā |
parvatṛtīyayornyastau aṅguṣṭhau nakhapīḍitau ||
eṣā mudrā varā proktā mañjughoṣasya dhīmataḥ |
tadeva hastau vinyastau añjalīkārasaṁsthitau ||
madhyamāṅgulivinyastau sūcyagrānāmitaḥ sthitau |
aṅguṣṭhau madhyamāṁ spṛśya aṅgulīparvasatrikam ||
kanyasāṅgulībhiḥ sūcīṁ kṛtvānāmitamucchritau |
eṣā mudrā varā śreṣṭhā dharmakośasthatāṁ gatāḥ ||
tadeva hastau vinyastau vidhidṛṣṭasamāsatau |
tadevamaṅgulibhiḥ sarvaiḥ āpūrṇaṁ kośasaṁsthitam ||
ubhau hastau vivṛṇṇīyāt aṣṭānāṅgulināvṛtāḥ |
aṣṭāṁ puruṣatattvajñāṁ catvāro yugatāṁ gatām ||
tadeva saṅghamityāhuḥ sambuddhā dvipadottamāḥ |
sa eva mudrā saṅgheti katthyate ha bhavālaye ||
eṣā mudravarā śreṣṭhā sarvakarmaprasādhikā |
ubhau hastau puṭīkṛtvā añjalyākārasaṁsthitau ||
prasārya tarjanīmekāṁ dakṣiṇāṁ karaniḥsṛtām |
sā eṣa bhūtaśamanī nirdiṣṭā tattvadarśibhiḥ ||
eṣā mudrā varā khyātā sarvakarmārthasādhikā |
tadeva hastau vinyastau veṇikāgrāvacihnitauḥ ||
piṇḍasthau sampuṭākārau ucchritāṅguṣṭhanāmitauḥ |
eṣā sā padmamāleti ādibuddhaiḥ pracoditā ||
tadeva hastāvuttānau aṅgulībhiḥ samantataḥ |
praphullanirmitākārau aṅguṣṭhāṅgulisatṛkau ||
dvitīye parvato nyastau aṅguṣṭhau tarjani cobhayau |
sa eṣā mudravarā khyātā sambuddhaistridaśālayā ||
ete mudrā mahāmudrā aṣṭā te te samakarmikau |
tulyaprabhā mahāvīryā saṁbuddhaiḥ samprakāśitā ||
ṣaṣṭivimbarakoṭyastu aśītiḥ sahamudbhavaiḥ |
atītairmunivarāsaṅkhyairmudrā hyete prakāśitā ||
śatamaṣṭādhikaṁ proktaṁ mudrāṇāṁ vidhisambhavam |
etaiḥ sarvaistu sarvāṇiṁ mantrakarmāṁśca sādhayet ||
sarvamantrāṁ tathā karmā sarvānyeva prasādhayet |
etanmudrāmataṁ proktaṁ sarvabuddhaiḥ maharddhikaiḥ ||
vidhinā yojitā hyete kṣipramartthaprasādhikā |
ityuktvā munināṁ mukhyaḥ śākyasiṁho narottamaḥ ||
mañjughoṣaṁ tadā vavre bodhisattvaṁ maharddhikaḥ |
eṣa mañjuśriyākalpe mudrāsambhasambhavaḥ ||
tvayaiva sampradatto'yaṁ rakṣārtthaṁ śāsane bhuvi |
yugānte varttamāne vai mayaiva parinirvṛte ||
rakṣārtthe śāsane mahyaṁ sarvedaṁ kathitaṁ mayā |
mudrāṇāṁ lakṣaṇā hyuktaṁ mantrāṇāṁ ca savistaram ||
rahasyaṁ sarvalokānāṁ guhyaṁ cāpi udīritam |
etatkalpādhipe sūtre guṇavistāravistṛtam ||
anekadhā ca mantrāṇāṁ guṇavarṇasamodayam |
bahudhā mantrayuktiśca tantrayukti tadāhṛtā ||
prabhāvaguṇasiddhāntaṁ jāpināṁ hetusambhavam |
phalodayaśubho hyuktaḥ sattvānāṁ gatiyonayaḥ ||
kumāra ! tvadīyamantrāṇāṁ siddhihetuniyojitā |
evamuktastu mañjuśrīḥ kumāro gaganāsṛtaḥ ||
praṇamya śirasā sambuddhaṁ lokanāthaṁ prabhākaram |
dīrghaṁ niśvasya karuṇārdro roruroda tataḥ punaḥ ||
tasthure samīpa buddhasya āpṛcchaya varadāṁ varam |
nirnaṣṭe bhagavāṁ loke mantrakośe mahītale ||
sattvānāṁ gatimāhātmyaṁ kathaṁ tasmai bhaviṣyati |
evamuktastu sambuddho mañjughoṣaṁ tadālapet ||
śṛṇohi vatsa ! mañjuśrīḥ ! kumāra ! tvaṁ yadi pṛcchasi |
mayā hi nirvṛte loke śūnyībhūte mahītale ||
nirnaṣṭhe dharmakośe ca śrāvakaiściranirvṛtaiḥ |
śāstu bimbastathā rūpaṁ kṛtvā vai dvipadottamaḥ ||
pūjāṁ satkārataḥ kṛtā dhūpagandhavilepanaiḥ |
vividhairvastravaraiścānyairmaṇikuṇḍalabhūṣaṇaiḥ ||
vividhairbhojyabhakṣaiśca sanniyojya nivedanam |
vividhākārasampannaṁ yatheṣṭākārakāriṇe |
tathai + mantramāvarttya sattvayonigatiḥ śubham |
ājahāra puraṁ śreṣṭhaṁ uttamāṁ gatiyonaye ||
ante bodhinimnasthaḥ śāntiṁ jagmuḥ sapaścime |
evamuktastu mañjuśrīstuṣṭo sambuddhacoditaḥ ||
sampratuṣya tato dhīmāṁ bodhisattvo maharddhikaḥ |
etat sarvaṁ purā gītaṁ śuddhāvāsopari sthitam ||
buddhānāṁ sannidhau buddhadharmacakrapravarttakaḥ |
mantracakraṁ tadā vavre cirakālānuvarttitam || iti ||
āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakād
mahāyānavaipulyasūtrāt trayaḥ triṁśatimaḥ
mudrāvidhipaṭalavisaraḥ
parisamāptamiti |
|| śrīḥ ||
āryamañjuśrīmūlakalpam |
(tṛtīyo bhāgaḥ|)
atha pañcāśaḥ paṭalavisaraḥ |
atha khalu bhagavāṁ vajrapāṇiryakṣasenāpatiḥ tasyāṁ parṣadi sannipatito'bhūt | sanniṣaṇṇaḥ utthāyāsanādekāṁśamuttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya sa yena bhagavāṁstenāñjaliṁ praṇamya bhagavantametadavocat - yo hi bhagavaṁ mañjuśriyā kumārabhūtena krodharājā yamāntako nāma bhāṣitaḥ tasya kalpaṁ vistaraśo bhagavatā na prakāśitam | nāpi mañjuśriyā kumārabhūtena | ahaṁ bhagavaṁ paścimatā janatāmavekṣya bhagavatā parinirvṛte śāsanāntardhānakālasamaye vartamāne mahābhairavakāle yugādhame sarvaśrāvakapratyekabuddhavinirmukte buddhakṣetre tathāgataśāsanasaṁrakṣaṇārthaṁ dharmadhātucirasthityarthaṁ sarvaduṣṭarājñāṁ nivāraṇārthaṁ ratnatrayāpakāriṇāṁ nigrahārthaṁ vaineyasattvakauśalācintyabodhisattvacaryāparipūraṇārthaṁ acintyasattvapākamabhinirharaṇārthaṁ ca paścime bhagavaṁ kāle paścime sugatasamaye śāsanavipralope vartamāne ya imaṁ yamāntakaṁ nāma krodharājānaṁ yathāvidhi kalpavinirdiṣṭaṁ prayokṣyati tasya siddhiḥ bhaviṣyati | niyataṁ ca duṣṭarājñāṁ śāsanāpakāriṇāṁ ca sattvānāṁ mahāyakṣāṇāṁ mahotsāhināṁ nigrahānugrahapravṛttānāṁ mahākaruṇāvirahitānāṁ teṣāmayaṁ krodharājā prayoktavyaḥ nānyeṣām ||
atha bhagavāṁ tūṣṇīmbhāvena buddhavikurvaṇādhiṣṭhānaṁ nāma samādhiṁ samāpadyate sma | mañjuśrīḥ kumārabhūto'pi tūṣṇīmbhāvena sthito'bhūt | sarvāvantaśca parṣanmaṇḍala ṣaḍvikāraṁ prakampamajāyata |
bhītāśca devasaṅghā uktrastāḥ sarvabāleśāḥ |
sarvadevāśca nāgāśca dānavendrāḥ samātarāḥ ||
sarve ca grahamukhyādyā devasaṅghāḥ prakampire |
mānuṣā prakampe bhinnamanaso duṣṭacittāśca pūtanāḥ ||
ārttā bhītāḥ tataste vai raudracittā narādhipāḥ |
śaraṇaṁ te tadā jagmuḥ dharmarājasya śāsanam ||
guhyakendrasya yakṣasya vajrapāṇimahādyuteḥ |
mañjughoṣasya te bhītāḥ kumārasyaiva mantrarāṭ ||
samayaṁ ca tadā cakre mañjughoṣasya antike |
paritrāyasva bho bāla ! sarvasattvānukampaka ! ||
nirdahiṣyāmi no adya krūrakamantraiḥ sudāruṇaiḥ |
krodhena mūrcchitā hyadya pratiṣṭhāma mahītale ||
tatastāṁ bodhisattvā vai bālarūpī mahādyutiḥ |
mā bhaiṣṭhatha surāḥ ! sarve ! yakṣarākṣasadānavā ! ||
samayaṁ vo mayā hyuktaḥ alaṅghyaḥ sarvadevataiḥ |
mānuṣāmānuṣāścāpi sarvabhūtaistu kevalaiḥ ||
maitracitta sadā bhūtvā tanmantraṁ smarate sadā |
sambuddhaṁ dvipadāmagryaṁ śākyasiṁhaṁ narottamam ||
tenaiva bhāṣitaṁ mantraṁ uṣṇīṣādyāḥ salocanāḥ |
trailokyaguravaścakī tejorāśiṁ jayodbhavam ||
vijayoṣṇīṣamantrādyāṁ padmapāṇiṁ salokitam |
avalokitanāthaṁ ca bhṛkuṭī tārāṁ yaśasvinīm ||
devīṁ ca sitavāsinyāṁ mahāśvetā yaśovatīm |
vidyāṁ bhogavatīṁ cāpi hayagrīvaśca mantrarāṭ ||
ete hyabjakule mantrā pradhānā jinaniḥsṛtā |
ekākṣaraścakravartī vā mantrāṇāmadhipatiṁ prabhum ||
smṛtvā devadevaṁ ca mantranāthaṁ mahādyutim |
krodhamaprabhavo tasya yamānto nāma nāmataḥ ||
avalokitanāthasya cetāṁsi karuṇodayāḥ |
mahākaruṇākṛṣṭamanaso pūrvabuddhaiḥ prakāśitā ||
sā tārā tārayate jantūṁ avalokitabhāṣitā |
vidyā samādhijā āryā stryākhyā saṁjñārūpiṇī ||
bodhisattvo'tha carate bodhicārikamuttamām |
lokadhātusahasrāṇi asaṅkhyā bahudhā punaḥ ||
paryaṭanta tadā devī sattvānāṁ hitakāraṇā |
strīrūpadhāriṇī bhūtvā mantrarūpeṇa dehinām ||
vidhineyatadāṁ sattvāṁ bodhiyāneti yojayet |
caryā bodhisattvānāṁ acinteyaṁ prakāśitā ||
vajrapāṇiṁ tathā vīraṁ mantrāṇāmadhipatiṁ smaret |
māmakīṁ kulandarīṁ devīṁ trailokyapratipūjitām ||
śaṅkulā mekhalāṁ caiva vajramuṣṭiṁ yaśasvinīm |
krodhendratilakaṁ śatruṁ nīladaṇḍaṁ sabhairavam ||
ete dūtigaṇāḥ krodhāḥ vidyādhyakṣāḥ prakīrtitāḥ |
pradhānāṁ vajrakule sarve asmadrakṣitā hi te ||
gajagandhaṁ tathā loke bodhisattvaṁ maharddhikam |
mahāsthānagataṁ dhīmaṁ bodhisattvaṁ maharddhikam ||
jyeṣṭhaṁ tanayamukhyaṁ tu samantabhadraṁ suśobhanam |
yaḥ smaret tadā kāle bhayaṁ teṣāṁ na vidyate ||
māṇibhadraṁ tathā nityaṁ jambhalaṁ yakṣamuttamam |
sarvaśrāvakapratyekaṁ buddhānāṁ ca kuto bhayam ||
smaraṇāt pūjanāt teṣāṁ mahārakṣā prakīrttitā |
bṛhat phalaṁ tadā devāṁ puṇyābhāṁ ca asaṁjñakā ||
strīrūpadhāriṇāṁ devīṁ vītarāgāṁ maharddhikām |
ratnatraye ca pūjāṁ vai prasannā jinaśāsane ||
teṣāṁ na vidyate kiñcit mitrāmitrabhayaṁ yadā |
samayaṁ tatra ityuktaḥ alaṅghyaṁ sarvamantribhiḥ ||
etat krodhavare khyātaṁ yamāntasyaiva varṇite |
samaye ca sthitāṁ sattvāṁ abhakṣāḥ sarvamānuṣāḥ ||
tataste hṛṣṭamanasaḥ sarve devā hyamānuṣāḥ |
samaye tasthire sarve jinaputrānubuddhinā ||
yakṣasenāpatiḥ kruddhaḥ vacanaṁ cet parābhavam |
samprakampya tadā sarvāṁ lokadhātumasaṅkhyakām ||
nirarthaṁ krodharājaṁ tu kimarthamidaṁ prakāśitam |
jinaputraistadā pūrvaṁ sattvānāṁ vinayakāraṇāt ||
prabhāvaṁ krodharājasya udyaṣṭaṁ ca purātanam |
evamuktāstato vajrī vajraṁ nikṣipyaṁ tasthure ||
tataḥ prahasya matimāṁ bālarūpī maharddhikaḥ |
kumāro mañjughoṣo vai imāṁ vācamudīrayet ||
mā praduṣya mahāyakṣa ! vajrapāṇi ! maharddhika ! |
mayā prakāśito hyeṣa krodharājo maharddhikaḥ ||
tavaiva mantraṁ dāsyāmi yathecchaṁ samprakāśaya |
tvayā na śakyaṁ krodhasya prabhāvaṁ parikīrtitam ||
tayaiva saṁsthito hyeṣa dehastha iha dṛśyate |
ākṛṣṭaḥ tena vai tubhyaṁ hṛdayaṁ te yadi pṛcchasi ||
na śakyaṁ nivarttituṁ hyatra krodhāviṣṭo hi vai prabho |
yathecchaṁ samprakāśayasva samayaṁ tyaktvānumanyataḥ ||
asnāte prasupte ca grāmyadharmānuvarttite |
tailābhyakte arakṣe ca duṣṭacitteṣu vā sadā ||
tyakto mantravaraiḥ sarvaiḥ aprasanneṣu śāsane |
vaicikitso tathā martyo aśrāddheṣu duḥsthite ||
saddharmaratnasaṅghe ca pratikṣeptavyāḥ samāhite |
nagnake ca sadocchiṣṭe aśucyācāragocare ||
agupte hyamantrayukte ca nityocchiṣṭe hi nirghṛṇe |
devāvasathacaityeṣu vihārāṅgaṇamaṇḍale ||
maithunābhiratā tatra teṣāṁ krodho vināśayet |
samayabhraṣṭā prasannāśca mantrayuktimajānakā ||
iṣiskhalitagatācārā teṣāṁ krodho nipātayet |
sarveṣāṁ mānuṣāṁ loke apramādo na vidyate ||
pramādamabhirāginyaḥ samayabhraṁśānucchidriṇe |
hanyante krodharājena aprayuktaistu mantribhiḥ ||
sarvathā bāliśāḥ sarve pramādā vaśagāminaḥ |
vītarāgāṁ sadā muktvā pratyekārhaśrāvakām ||
sarve vai krodharājasya vadhyā daṇḍyāśca sarvataḥ |
evamuktāstu mañjuśrī karuṇāviṣṭena cetasām ||
acintyaṁ caryabuddhānāṁ bodhisattvāṁ maharddhikām |
evamuktvā tataḥ sarvāṁ tūṣṇīmbhūto hi tasthure ||
atha vajradharaḥ śrīmāṁ bhūyo vajraṁ parāmṛśet |
gṛhya vajraṁ tadā tuṣṭo labdhvānujñāṁ prabhāṣata iti ||
āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrāt aṣṭacatvāriṁśattamaḥ yamāntakakrodharājaparivarṇanamantramāhātmyaniyamapaṭalavisaraḥ parisamāpta iti ||
atha saptacatvāriṁśaḥ paṭalavisaraḥ |
athakhalu bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya taṁ ca mahāparṣanmaṇḍalaṁ anantavyūhālaṅkārasarvajyotiprabhāsvaravikurvāṇānantaguhyatamaṁ sarvaguhyatamaṁ sarvamantrānucaritaṁ nāma samādhiṁ samāpadyate | samanantarasamāpannasya bhagavataḥ ūrṇākośād raśmayo niścaranti sma | sarvataśca samantā daśasu dikṣu rityūrdhvamadhastiryak mahatāvabhāsenāvabhāsya sarvamantrāṁ sañcodya punarapi bhagavataḥ ūrṇākośāntarhitā | samanantarāntarhite raśmibhiḥ caturdikṣu ca ādhaścordhvaṁ catvāraḥ kumāryo bhrātṛsahitā tasminneva mahāparṣanmaṇḍale adhaḥ sumeruparvatarājasamīpe buddhādhiṣṭhānenādhiṣṭhito'bhūt | sannipatitā sanniṣaṇṇā mahābodhisattvakumārabhūtaṁ riddhyā vikrīḍanasandaśarnārthaṁ mahāmantracaryānirhārārthaṁ sarvalokottaralaukikamantracaryākrīḍāsamanupraveśavaśamākarṣasamāśvāsanacaryāsamanupraveśanārtham ||
athakhalu bhagavāṁ śākyamunirvajrapāṇiṁ bodhisattvaṁ mahāsattvaṁ tasminneva parṣadi sannipatitam īṣinnirīkṣya sarvaṁ ca bodhisattvagaṇam ||
atha sā sarvāvatī parṣadiha mahāpṛthivī ca devatāgaṇaparivṛtā mahābhūtaikamantrālayaṁ oṣadhyo mahājyotīṁṣi nagāṁ sañcālya pracalitā raṇitā praraṇitā kṣubhitā samprakṣubhitā dakṣiṇā digunnamati, uttarā digavannamati, paścimadigunnamati pūrvā digavanamati, antādavanamati, madhyādunnamatī, antādunnamati, mahatasya cāvabhāsasya loke prādurbhāvo'bhūt ||
anyāni cāprameyāni asaṅkhyeyāniścaryādbhutāni prātihāryāṇi sandṛśyante sma | tāśca devasaṅghā niḥprapañcamahatālambanajñānaśāntipadaṁ nāma samādhiṁ samāpadyate sma | yanna śakyaṁ sarvapratyekabuddhārhattvamahābodhisattvairapi jñātum | kaḥ punarvādaḥ samāpadyetuṁ anyeṣāṁ sarvalaukikalokottarāṇāṁ tīrthāyatanānāṁ abhibhavanārthaṁ sarvamantratantrānupraveśanārthaṁ sarvavimokṣadharmaparipūraṇārthaṁ sarvasattvānāṁ ca śāntipadamanuprāpaṇārthaṁ sarvabhūtamanukampābhūtakoṭitathatācintyabodhimaṇḍavajrāsanamākramaṇatiṣṭhapadamanuprāpaṇārthaṁ ca bhagavāṁ śākyamuniḥ dhyāyantaḥ sthito'bhūt ||
athakhalu mañjuśrīḥ kumārabhūto bodhisattvo vajrapāṇiṁ bodhisattvaṁ mahāyakṣasenāpati āmantrayate sma - bhāṣa bhāṣa tvaṁ bho ! jinaputra ! sarvamantracaryānupraveśaṁ sarvalaukikamantrāṇāṁ sārabhūtaṁ tamaṁ paramarahasyaṁ sarvabhūtasattvānāṁ samayānupraveśaṁ yathāśayamanorathasarvapāripūrakaṁ anujñātastvaṁ bho ! jinaputra ! sarvabuddhairbhagavadbhiḥ atītānāgatapratyutpannaistathāgatamantrakośasarvajñatāparipūraṇārthaṁ iha kalparājapaṭalavisare sarvavikrīḍālīlācintyāścaryādbhutavikurvaṇasandarśanārthaṁ sarvajñajñānamudbhāvanārtham ||
athakhalu vajrapāṇiḥ bodhisattvo mahāsattvaḥ mañjuśriyaṁ kumārabhūtamāmantrayate sma | śṛṇvantu bho ! dharmadhara sarvatathāgatānāṁ samatānurakṣaṇadakṣakathāyāsyahaṁ catuḥkumārīṇāṁ bhrātṛsahitānāṁ sarahasyaṁ paṭavidhānahomajāpakālakriyāniyamaḥ pratimāvidhānamaṇḍalasamaya āhvānanavisarjanāpūjanārghadīpagandhadhūpamālyavilepanacūrṇavastranivedana-dhvajapatākaghaṇṭāmālapradīpasragvidhisādhanasādhyopāyaniyamakramaḥ śāntikapauṣṭikābhicāruka antarddhānākāśagamanapādapracārikavaśīkaraṇāveśanavidveṣaṇotsādanaśoṣaṇamohanastambhanamāraṇa vividhasattvākārakaraṇapīḍanatarjanabhartsanabahupadāpadakaraṇakriyo mārgasandarśanayatheṣṭakarmaphalaḥ bandhanarohaṇāvandhyakaraṇasarvakarmamantratantrasādhanopayikeṣu sthāneṣu niyojanaḥ siddhiparipūraṇā | tachrūyatāṁ bho ! jinaputra ! ||
atha vajrapāṇiḥ śrīmāṁ praṇipatya sugataṁ vibhum |
uvāca madhurāṁ vāṇiṁ śabdārthabhūṣitām ||
anarthāṁ karṇasukhāṁ caiva madhurārthasukūjitām |
bahvārthakarīmiṣṭāṁ sarvamantrāspadakarī brahmasvaraninādinīm ||
kalaviṅkarutāghoṣā spaṣṭagambhīrasaṁyamī |
sūkṣmārthatattvāvacodanīm ||
sarvamantreśvarīṁ ścaiva vācaṁ bhāṣe'tha vajradhṛk |
śṛṇotha bhūtagaṇāḥ sarve devasaṅghā maharddhikā ||
vakṣyamāṇāṁ tathā kalpaṁ savistaraṁ sarvakarmikam |
caturmūrtirmahaujaska caturdikṣu samāgamam |
caturvarṇasamāyuktaṁ caturakṣarabhūṣitam ||
caturmantrasamopetaṁ sa pumāṁ pañcamāśṛtām |
caturthagatimāhātmyaṁ caturbhūtasamāgamam ||
sabhrātṛpañcamaṁ jyeṣṭhaṁ mahābhūtākāśamudbhavam |
sarvatrāpratihataṁ śreṣṭhaṁ sarvamantrārthasādhanam ||
sarvakarmakaraṁ pūjyaṁ jyeṣṭhaṁ maṅgalyamaghanāśanam |
pravṛttaṁ sarvabhūtānāṁ mantrarūpeṇa śreyasām ||
catuḥkumāryeti vikhyātā kumārā pañcamātmakā |
vāyvambujyotiṣiṁ pṛthivīṁ khapañcamātmakām ||
teṣāṁ mantrarūpiṇyāṁ vipāko bhavati dehinām |
pañcamo śreyaso mukhyo bhrātṛrūpeṇa mantrarāṭ ||
teṣāṁ mantrāṁ pravakṣyāmi aparākhya śṛṇotha me |
atha te sarvabhūtā vai prahṛṣṭamanasā abhūt ||
niṣaṇṇā dharmatāṁ jñātvā saumyacittā samāhitā |
śrotukāmā hi vai sarvo niścalāyatalocanā ||
atha mañjuvaraḥ śrīmāṁ ūrdhvakṣya sugatātmajam |
vajrapāṇiṁ mahāyakṣaṁ sarvamantreśvarālayam ||
kṛpāvakṛṣṭahṛdayo aparo'bhūt tadantare |
sarvabuddhā vai pratyekārhaśrāvakā ||
bodhisattvā mahāsattvā daśabhūmisamāśṛtā |
sarvasattvā tathā loke mukhyā agratamāśca ye ||
niṣaṇṇā sarvataḥ sarva gatipañcasuyojitāḥ |
janmino varamukhyāśca parāḥ parapūjitā ||
bhavāgrā hyāvīciparyantāṁ anantāṁ dhātumāśṛtām |
trijanmādhyakṣaparyantā daśabhūmādhipā parā ||
śrotukāmā hi vai sarve nipetustaṁ samāgamam |
atha vajradharādhyakṣo viditvā sarvamāgatām ||
sattvāṁ bodhisattvāṁśca sarvamantreśvarālayām |
surajyeṣṭhāṁ tathā devāṁ daśabhūmyeśvarām ||
sarvasattvāṁ vidittvaināṁ prasannāṁ buddhaśāsane |
mantraṁ pratyāhareddhīmāṁ mantranātheśvarastadā ||
namaḥ sarvabuddhānāmapratihataśāsanānām acintyādbhutarūpiṇām | om turu turu hulu hulu mā vilamba samayamanusmara mama kāryaṁ sādhaya hū hū phaṭ phaṭ svāhā || sarvakarmiko'yaṁ mantraḥ | hṛdayo'yaṁ sarvabuddhabodhisattvānāṁ sarvalaukikalokottarāṇāṁ sarvavyādhirājādhipatīnāṁ ca mūlamantro'yam anena sarvakarmāṇi kārayet ||
sarvadravyāṇi sādhayet sarvakarmakaro vibhuḥ |
anena tu sadā karma kuryāt kṣiprārthasādhane ||
tatra mantraṁ pravakṣyāmi devasaṅghā śṛṇotha me |
om deva svāhā | sārtthavāhāyastumburermantraḥ | om jaye svāhā | om ajite svāhā | om parājite svāhā | ete mūlamantrā sabhrātṛsahitānāṁ caturbhaginīnāṁ lokapūjitānāṁ hṛdayāni bhavanti | tāsām om rūpiṇī om virūpiṇī viśvātmane | ete hṛdayodbhavā mantrāstumburerhṛdaye mantrā bhavanti | om deveśāya svāhā | upahṛdayāni bhavanti |om vāmani piśāci om mahārākṣasi svāhā | om vikṛtarūpiṇi svāhā | om prakīrṇakeśī kṛtāntarūpiṇi svāhā | om vajrarūpiṇi kṛtāntarātri bhayānaki svāhā | tumbureḥ sārthavāhasyopahṛdayaṁ bhavati | om caturvaktravibhūṣitamūrti trinetrā lambodara bahurūpi svāhā | om dhu dhu jvalaya sarvadiśāṁ svāhā | sarveṣāṁ bhaginīnāṁ bhrātṛsahitānāṁ divyastu mantro'yam | om hū sarveṣāṁ śikhā | om hrīḥ jaḥ sarveṣāṁ śiraḥ | om dhyāyini svāhā | sarveṣāṁ mantraḥ | om dṛk sarveṣāṁ netraḥ | om bhaginīnāṁ bhrātṛsahitānāṁ candanakuṅkumānuliptānāṁ samayā ca rakṣitānāṁ himavantasasāgaracāriṇāṁ dṛḍhavratānāṁ buddhadharmasaṅghānujñātānāṁ śrīḥ | hrīḥ | rīm | vrīḥ | bhujaḥ | eṣa sarvabhaginīnāṁ sarvabhrātṛsahitānāṁ gātre mahāmantraḥ | sarvakarmikaḥ prasiddhaḥ sarvakarmasu | paramaguhyatamaḥ | om āyāhi mahādeva viśvarūpiṇe svāhā | om tumbure sārthavāhasyāhvānanamantrā | om gacchagaccha mahādeva viśvātmane svāhā | tambureḥ sārthavāhasya visarjanamantrā | om āyāhi devi kumārike kiṁ cirāyasisamayamanusmara | mama kāryaṁ sampādaya svāhā | jayāyāhvānanamantrā | om āyāhi mahābhogini kāryaṁ me sādhaya samayamanusmara svāhā | om mahāyogāndhari vistīrṇadhanapriye svāhā | ajitāyā āhvānanamantrā | om śmaśānavāsini rūpaparivartini dehānucare svāhā | aparājitāyā āhvānanamantrā punareva sarvamaṇḍalāṁ laukikalokottarāmālikhet | sarvakarmeṣu ca yojayet | parakalpavidhānenāpi īpsitamarthaṁ sādhayet | asminneva kalpavisare mūlakalparājapaṭalasamatāsammataścatuḥkumāriṇāṁ kumārasahitānāmādimākhyāyate mantro'yaṁ buddhātmajo yamicchati |
sarvakarmikamityāhuḥ buddhapūtrā maharddhikā |
kulāgrā mantramukhyāśca sarvamantreśvaro vibhuḥ ||
karoti vividhāṁ karmāṁ vicitrāṁ sādhuvarṇitām |
prasahyaṁ cāpi bhūtānāṁ cittaṁ harati tṛjanminām ||
gatyarthavaśyatāhetunāpatyārthasamudbhavam |
prasahyaṁ kurute karma gatiyonivinirgataḥ ||
caturbhaginyeti vikhyātā |
sabhrātṛsahitā nityaṁ mahodadhinivāsinaḥ ||
nauyānasamārūḍhā sabhrātṛsahapañcamā |
karṇadhāro'tha cittāsāṁ tumbururnāma saṁjñitaḥ ||
vicaranti mahīṁ kṛtsnāṁ sattvānugrahatatparām |
vicitrarūpadhāriṇyo vicitrābharaṇabhūṣitāḥ ||
vicitraiva phalaṁ tāsāṁ vicitropakaraṇapūjitām |
paryaṭanti mahīṁ sarvāṁ saśailasahasāgarām ||
tāsāṁ mantro mahājyeṣṭhaḥ tumbururnāma iṣyate |
sārthavāhasya mantro vai tryambakasya janādhipe ||
caturakṣarasaṁyogā oṅkārasapañjakaḥ |
prathamaḥ sarvamantrāṇāṁ cārcanaṁ kuryāt gandhadhūpadīpamālyopahāraviśeṣaiḥ balividhānaṁ datvā japaṁ kuryāt | anākulapadākṣaraiḥ | guhyapradeśe eṣāmanyatamaṁ śreṣṭhaṁ mantraṁ gṛhītvā triḥkālamaṣṭasahasraṁ japet | āgatāyā arghaṁ datvā sarvakarmāṇi kārayet | arghamantraṁ cātra bhavati | om pravigṛhṇatu bhaginyaḥ sabhrātṛsahitā cārgham | samayamadhitiṣṭhantu svāhā | arghamantrā sarveṣāṁ bhrātṛsahitānāṁ sarvopacāramantrāṇi bhavanti | om jvala jvala mahāhutāśārci mahādyutīnāṁ svāhā | sarveṣāṁ pradīpamantrā | om dhū dhū | aritavāsini dhūpaśikhe surabhigandhamanohare pratigṛhṇatu devyaḥ bhrātusahitāḥ dhyāyantāṁ svāhā | dhūpamantraḥ sarveṣām | om kusumavāsini kusumāḍhye surabhimāle sugandhimanohare vane kusumā jātāḥ sukumārāḥ sugandhinaḥ | tāṁ nivedito bhaktyā pratigṛhṇadhvaṁ manojavā svāhā | puṣpamantrā | anena pūjāṁ kurvīta | om gandhagandhādhivāse svāhā | gandhamantrā | om balite balini svāhā | balimantrā | om lālāvati svāhā | nivedyamantrā | om sū | vastramantrā | om phaṭ | ghaṇṭāmantrā | om svaravyañjanamantrā | om chādaya chatramantrā | om dodhūyate dhūyate svāhā | camaramantrā | om kelimahokalihṛdayaṅgame svāhā | sarvadravyopakaraṇāñjanarocanādarśaprasādhanamantrā | om samastavyāpini svāhā | sarvadigbandhavajraprākāramantrā | om maṇḍaline svāhā | ityūrdhvamadhaḥ bandhamantrā | sarvataśca samantāśeṣabandhaṁ bhavati | om namaḥ sarvabuddhānāmapratihataśāsanānām | om hū haḥ | sarvakarmiko'yaṁ mahāvidyārājā śāsano nāma | vaśitā sarvabhūtānāṁ catuḥkumārīṇāṁ sabhrātṛsahitānāṁ pīḍano śoṣaṇo rodhano bandhanaḥ vaśayitā nigrahānugrahe rataḥ sarvabhūtagrahamātara sarvakarmeṣu apratihataśāsanaḥ guhye pradeśe avavarake vā japyamānaścaturbhaginīnāṁ sabhrātṛsahitānāṁ yaṁ rocate taṁ kārayati | yācyamānastu yaṁ baraṁ rocate taṁ varaṁ yācayitavyā śīghraṁ varamanuprayacchati | evaṁ bandhanatāḍanatarjanatarjanamāraṇādīni karmāṇi kurvanti | anenaiva vidyārājenopatapyamānā saha japyamānā sarvakarmāṇi kurvanti | āsāṁ mantrāṇi bhavanti | visarjanādhyeṣaṇādīni kāryāṇi kurvanti || om rūpiṇī gaccha gaccha samayamanusmara svāhā | jayāyā visarjanamantrā | om vāmane piśāci prakīrṇakeśi viśvarūpiṇi gaccha gaccha mama kāryaṁ sādhaya svāhā | vijayāyā visarjanamantraḥ | om lahu lahu rūpiṇi gaccha gaccha samayamanusmara mama kāryaṁ samādāya svāhā | ajitāyā visarjanamantrā | om viśvarūpiṇi vikṛte vikṛtānane sarvaduṣṭanivāraṇi gaccha gaccha mamārthaṁ sādhaya svāhā | aparājitāyā | visarjanamantrā ete visarjanādhyeṣaṇamantrā | yanmanīṣitaṁ kāryaṁ | vicitrakusumairañjaliṁ pūrayitvā yācayitvā prasādya ca devīnāmagrataḥ sabhrātṛsahitānāṁ kṣeptavyāḥ | tatastā muktā bhavanti | sabhrātṛsahitā sānnidhyaṁ ca kalpayante | yatheṣṭaṁ ca varamanuprayacchanti vicaranti yathāsukhamiti | vācā vaktavyā pratidinaṁ ca kartavyamevamuparudhyamānā mokṣaṇācca sānnidhyaṁ na parityajanti | satatakriyā anyathā uparudhyamānā nāvatiṣṭhante kartavyam ||
atha te bhaginyaḥ sabhrātṛsahitāḥ tharatharāyamānāḥ pīḍyamānāśca vepathurupajātaśaṅkā bodhisattvānubhāvena caturdikṣu rāgatya evaṁ vācamudīrayante - paritrāyasva bhagavaṁ vajrapāṇi paritrāyasva | pīḍitāḥ sma bhagavaṁ supīḍitāḥ sma | gatiranyā na vidyate | tvameva bhagavaṁ śaraṇam | tvameva trāṇamiti ||
atrāntare vidyārājena śāsane suśāsitā sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā sarvasattvāśca sarvagatisaṅgṛhītāśca suvinītāśca suśāsitā mahāvidyārājena vajrādhipatinānubhāvena tāḥ bhaginyaḥ bhrātṛsahitāḥ bhītāḥ suvinītā ārtasvaraṁ krandamānāḥ avatiṣṭhante ||
atha khalu mañjuśrīḥ bodhisattvo mahāsattvaḥ tāṁ devatāṁ bhrātṛsahitānāmantrayate sma | mā bhaiṣṭata bhaginyaḥ mā bhaiṣṭatha | buddhaṁ śaraṇaṁ gacchadhvam | dvipadānāmagraṁ dharmaṁ śaraṇaṁ gacchadhvam | virāgāṇāmagraṁ saṅghaṁ śaraṇaṁ gacchadhvam | gaṇānāmagryam ||
atha tā bhaginyaḥ sabhrātṛpañcamāḥ buddhaṁ śaraṇaṁ gacchanti | evaṁ śaraṇaṁ gacchanti | saṅghaṁ śaraṇaṁ gacchanti sma | tatastāḥ sukhasaumanasyāḥ parameṇa sukhasaumanasyena samanvāgatā abhūvan | muktagāḍhabandhanātmānaṁ sañjānate sma | prītīsukhasamarpitāḥ labdhaprasādaparamasañjātahṛṣṭaromakūpāḥ idamudānamudānayanti sma ||
aho āścaryamidaṁ prāpto ratnatrayodbhave |
sukhitāḥ sma kṣaṇāllabdhāt sarvadurgatighahitāḥ ||
sugatau svargamokṣo ca sadā buddhiniveśitā |
tatastāṁ tuṣṭamanaso mañjughoṣaṁ nirīkṣa ca ||
praṇipatya caraṇau mūrdhnā idaṁ vācamudīrayam |
trātastvaṁ sarvaduḥkhebhyaḥ gatistvaṁ bho mahādyuteḥ ||
yastvaṁ sarvadharmāṇāṁ gabhīrapadamakṣarā |
tvaṁ deśayase nātha bandhubhūta namo'stu te ||
ājñāpaya mahāvīra mantranāthaṁ jinātmajam |
kimānītāḥ sma devena ājñāṁ kiṁ karavāni ha ||
evamuktāstu vīro vai sarvabuddhātmajo vibhuḥ |
uvāca madhurāṁ vāṇīṁ devatābhiḥ sa coditaḥ ||
gaccha tvaṁ śaraṇaṁ bhūyaḥ vajrapāṇijinātmaje |
avaivartikasaṅgho vai bodhisattvāgrajodbhavet ||
tṛratnamādau kṛtvā vai vaṁśajaṁ jinavarātmajam |
cittaṁ ca bodho īradhvaṁ maitracittā bhavotsukā ||
tato vā sarvataḥ kṛtvā jaghnuḥ svasthatāspadam |
tatastā devatāḥ sarve praṇipatya jinātmajam ||
ājñāṁ sampādya sarvaṁ vai yena vajrī tadonmukhā |
namaskṛtvā tu tāṁ kṣipraṁ vajrapāṇiṁ mahādyutim ||
abhiṣṭutya tataḥ sarve sthitāḥ tanmukhodbhavāḥ |
prasamīkṣya tadā kanyā sabhrātṛsahapañcamā ||
vajrapāṇiṁ ca yakṣeśaṁ nirīkṣamāṇāḥ sthitāḥ |
abhūvaṁ nityārthamāspadā devyaḥ anityārthārthabhūṣitāḥ ||
praṇemamadhurāṁ vācāmātmamantrārtthaśobhanām |
namaste sarvabuddhānāṁ bodhisattvāṁ maharddhikām ||
pratyekārhasaṅghaṁ ca asatāṁścaiva yoginām |
ātmamantrārthavistāraṁ kathayāmo mahādyute ||
yathātattvāvabodhārtthaṁ janānāṁ tu mahītale |
sarahasyaṁ guhyamantrāṇāṁ tvadvakṣānnisṛtātmanām ||
anurakṣārthamantrāṇāṁ āspadārthārtthabhūṣaṇām |
evamukte tu mantreśaḥ vajrapāṇirmahādyutiḥ ||
īṣismitamukho bhūtvā vilokya vikasanmukhaḥ |
pūjāyāmāsa tāṁ kanyāṁ sabhrātṛsakhījanām ||
anujñātaṁ mayā yūyaṁ nirviśaṅka bhaviṣyatha |
saṁśrāvya kalpavistāraṁ sarahasyaṁ samaṇḍalam ||
jantubhiḥ pūjitāḥ nityaṁ varaṁ vo dāsyatha sarvadā |
ṛṣibhiḥ pūjitā yūyaṁ yakṣarākṣasakinnaraiḥ ||
garuḍairdevagandharvaiḥ asuraiścāpi maharddhikaiḥ |
kūṣmāṇḍaiḥ mātaraiścāpi samagraiḥ somabhāskaraiḥ ||
lokapālaiḥ dhanādhyakṣaiḥ patadbhiḥ vasavaistathā |
tairiveyaṁ surādhyakṣaiḥ piśācoragamānuṣaiḥ ||
bhūtādhyakṣaiḥ niśādhyakṣaiḥ piśitāśanavyantaraiḥ |
rākṣasādhipamukhyaiśca raudracittairviheṭhakaiḥ ||
daityadānavasaṅghaiśca yamaiḥ pretamaharddhikaiḥ |
mānuṣāmānuṣaiścāpi brahmaviṣṇūmaheśvaraiḥ ||
suramukhyairmahājyeṣṭhaiḥ siddhacāraṇapūtanaiḥ |
yogibhirjinaputraiśca pūjitā vo bhaviṣyatha |
+ + + + na sandeho prabhāvā varakramā |
jayāyā mantramityāhuḥ kalpavistāravistarā ||
nava koṭyastu mantrāṇāṁ tantrakalpasavistarā |
vijayā caiva mantrāṇāṁ ṣaṣṭirlabdhā prakīrtitā ||
ajitāyā tu bhavenmātra lakṣaṣoḍaśakodbhavā |
aparājitāyā tu kanyāyā catuḥkoṭyaḥ udāhṛtāḥ ||
tumbureḥ sārthavāhasya navakoṭyo'tha gāyataḥ |
tatpramāṇā bhavet kalpā nṛsurāsurapūjitāḥ ||
sarvaṁ śaivamiti khyātaṁ sarvairbhūtalavāsibhiḥ |
mayaiva nigaditaṁ pūrvaṁ kalpe masmiṁ savistare ||
paścādanyo janaḥ prāhuḥ kalpamantrāṁ pṛthak pṛthak |
tumburuḥ sārthavāhasya tryambakasya tu dhīmateḥ ||
anantā kalpavistārā śarvasyāsya kapardine |
yatprabhāvārtthaṁ mantrāṇāṁ siddhiṁ yāsyanti bhūtale ||
anujñātātha vai yūyaṁ kalarāje'tha vai sadā |
bhāṣadhvaṁ mantratantrāṇāṁ sarahasyaṁ savistaram ||
saguhyaṁ guhyatamaṁ cāpi sarvasattvasukhodayam |
ityuktvā vajradhṛk śrīmāṁ vajramāśṛtya līlayā ||
tūṣṇīmbhūta tadā tasthau ratnapaṅkajamucchṛte |
atha tāḥ kanyakāḥ kṣipraṁ sabhrātṛmathapañcamāḥ ||
praṇipatya mantranāthaṁ vai yakṣeśaṁ jinavarātmajam |
vajrapāṇiṁ mahāvīraṁ mantranātheśvaraṁ vibhum ||
uvāca madhurāṁ vācāṁ ekaikāmanupūrvataḥ |
maṇḍalaṁ tu samāsena vakṣye'haṁ bhujayodayam ||
jyeṣṭhamaṇḍalamityāhuḥ jayā jyeṣṭhamagāyata |
vijane rahasi sampāte vigate caiva mahājane ||
pracchanne'graprasambādhe sarittīre śiloccaye |
vivikte kānane ramye buddhādhyuṣitamandire ||
śūnye devakule cāpi śūnye veśmamu śodhite |
ekavṛkṣe śubhe ramye mahodadhisamāśraye ||
ekaliṅge śmaśāne ca vigate dhūmapāṁsubhiḥ |
vajrāsanamahāpuṇye dharmacakre suśobhane ||
yatra śāntiṁ gato buddhaḥ yatra jāto mahāmuniḥ |
ete sthānā bhavenmukhyā maṇḍalālikhane śubhā ||
gaṅgātīre'tha sarvatra sadvīpapulināśraye |
saridvarāśca mukhyā ye kīrttitā lokaviśrutā ||
teṣu tīreṣu sarvatra nityaṁ maṇḍalamālikhet |
samantāt sarvatoyāntā mahodadhisamaplavā ||
himavantavindhyā toyāntā prasthitā nimnagāmbudheḥ |
saridvariṣṭheṣu tīreṣu yukto maṇḍalamālikhet ||
anye vā rahasi bhūbhāge uḍaye vā suśobhite |
devāyatanaramyeṣu stūpe cāpi mahocchrite ||
dhātugarbhe tathā caitye vāpīkūpāsu vīthikaiḥ |
teṣu tīreṣu sarvatra madhye cāpi suśobhitai ||
goṣṭhe padmasaratsarvāṁ kvacit toyāśrayodbhavaiḥ |
anyairvā sthānāgrairnityaṁ vihārārāmabhūpitaiḥ ||
yathiṣṭamanaso tuṣṭiḥ munijuṣṭe mahītale |
parvatāgrairgrahaiścāpi kandaraiḥ sānucihnitaḥ ||
śāntairāvasathairdivyaiḥ grahaiścāpi vijantubhiḥ |
dhyānānukūlaiḥ praśastaiśca ṛṣimukhyairniṣevitaiḥ ||
yatra vā manaso tuṣṭiḥ tatra maṇḍalamālikhet |
eṣu sthāneṣu vai nityaṁ yathodiṣṭaiḥ supūjitaiḥ ||
nipeturdevatāḥ kṣipraṁ sānnidhyaṁ cāpi kalpayet |
tatra sthāne tadā nityaṁ japahomakramo vidhiḥ ||
ye sādhyā mantramukhyāśca uttamādhamamadhyamāḥ |
siddhyanti mantrāḥ sarve vai siddhakṣetreṣvihodite ||
siddhyanti sarvamantrā sarve vai jyeṣṭhamadhyamakanyasā |
vividhā hi bhave siddhiḥ trividhaiva kriyāvidhiḥ ||
triprakārastu mantrāṇāṁ tridhā kālaprabhedataḥ |
trisandhyaṁ sarvamantrāṇāṁ tridhā karmaphalonmukhāḥ ||
śāntikaṁ karma nirdiṣṭaṁ jayākhye maṇḍale śubhe |
vijayākhye tu pauṣṭyarthaṁ ajitākhye cābhicārukam ||
aparājitākhye tathā nityaṁ nirdiṣṭaṁ kṣudrakarmasu |
sarvakarmasu mantrajñaḥ tumburākhyaṁ samālikhet ||
pañcaiva maṇḍalā jñeyā ambhodhe tu nivāsinām |
samantāccaturasraṁ vai uktimātraṁ khaned bhuvi ||
caturhastāṣṭahastaṁ vā saṁśodhya pāṇinā punaḥ |
kaṭhaṇṇaḥ śarkarāṅgāraḥ tuṣakeśamavaskarām ||
kapālāsthiśakṛduṣṭāṁ saṁśodhya pāṇinā tataḥ |
svayaṁ cāpi paraistatra sarvāvaskaratāṁ japet ||
kṛmijantusamākīrṇāḥ saṁśodhyaḥ yatnato vratī |
āpūryāranyamṛttikaiḥ śucibhiśca sugandhibhiḥ ||
nadīkūlodbhavairmedhyaistathā valmīkāgrasambhavaiḥ |
goṣṭhabhūtalayormadhye tadanyairvā pārthivodbhavaiḥ ||
sikatābhiḥ samantād vai sañchādya prasannadhīḥ |
athavā gomayamiśrairvā mṛttikābhiḥ samantataḥ ||
samantamālepayet kṣipraṁ pañcagavyasamāsṛtaiḥ |
kuṅkumāktaistathā snigdhaiḥ vividhaiḥ gandhamiśritaiḥ ||
mṛttikābhiḥ samantād vai maṇḍalaṁ tu samantataḥ |
ālepya bhuvi yatnā vai mantravinmantratantravit ||
pañcāṅgikacūrṇaistu vividhaiḥ dhūpavāsitaiḥ |
ālikhenmaṇḍalaṁ divyaṁ samantā caturhastakam ||
aṣṭahastapramāṇaṁ vā jyeṣṭhaṁ maṇḍalamucyate |
caturhasto'tha kaniṣṭhaṁ madhyamaṁ parikīrtyate ||
pañcahasto'tha vikhyātaḥ ṣaṭ hasto'tha muktavām |
sarveṣāṁ tu devīnāṁ sabhrātṛsahitātmanām ||
maṇḍalapramāṇamityuktaḥ samantā ccaturaśritam |
caturdvāraṁ catuḥkoṇaṁ catustoraṇabhūṣitam ||
ālikhenmaṇḍalaṁ divyaṁ praśastaṁ cārurūpiṇam |
madhye kumāramālikhya bālarūpasubhūṣaṇam ||
kuṅkumākāravarṇābhaṁ vāmamadhye'tha saṁsthitam |
nīlotpalaṁ samantādyakaralagnopaśobhitam ||
dakṣiṇe karavinyastaṁ śrīmālaṁ phalamāyatam |
kiñcidvaradaṁ devaṁ mañjughoṣaṁ mahāprabhum ||
kiṁcidunmīlitākṣaṁ tu īṣitprekṣaṇadevatām |
dakṣiṇena samantād vai mahodadhi samālikhet ||
tatrasthā nāvārūḍhaṁ devyāṁ bhrātṛpañcamām |
ālikhenmantravidyānāṁ suveṣāṁ cārurūpiṇām ||
vicitrābharaṇavinyastāṁ vicitrapraharaṇodyatām |
kumāryākāraceṣṭānāṁ sabhrātṛkumāravikramām ||
nauyānasamārūḍhāṁ sabhrātṛsahapañcamām |
karṇadhārasamopetāṁ tumburuḥ sārthavāhikām ||
mahodadhi samantād vai maṇḍalābhyantaraṁ sthitam |
ṛṣādyai prāṇibhiryuktaṁ sphoṭakaṁ vāripūjitam ||
ālikhenmaṇḍalaṁ dhīmāṁ gupte rahasi sarvataḥ |
yathā hi vidhinirdiṣṭaṁ tattvaṁ cāpi kīrttitam ||
tat sarvaṁ kārayet kṣipraṁ laukikeṣveva yojayet |
yāvanti śaivatantre'smiṁ ye tantre cāpi gāruḍe ||
brahmādyairṛṣimukhyaiśca bhṛgvāṅgirasakāśyapaiḥ ||
mārkaṇḍamunivaraiścāpi pulastyāgastisambhavaiḥ ||
vāsavaiḥ śakradevaiśca rudrendrasabhāskaraiḥ |
vividhaiḥ sattvamukhyaiśca yamādyaiḥ pretamaharddhikaiḥ ||
grahamātarakūṣmāṇḍaiḥ yakṣarākṣasapūjitaiḥ |
mānuṣāmānuṣe loke cittanāthairmaharddhikaiḥ ||
pūjitā kalpavistārā viṣṇurudrasavāsavaiḥ |
kathitā kalpamahātmyaṁ nikhilāścaiva bhūtale ||
tasmiṁ maṇḍale yojyā siddhyantīha na saṁśayaḥ |
vividhā yonimukhyaistu vividhākāraceṣṭitaiḥ ||
kathitā kathayiṣyanti devīnāṁ kalpavistarām |
tasmiṁ samaye niyoktavyā jayākhye maṇḍale bhuviriti ||
bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrādāryamañjuśrīmūlakalpāt pañcacatvāriṁśatamaḥ paṭalavisarāt prathamaḥ caturbhaginīmaṇḍalamanupraveśasamayaguhyatamapaṭalavisaraḥ parisamāpta iti |
atha saptatriṁśaḥ paṭalavisaraḥ |
atha khalu bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīye mūlakalpe aparamapi mudrā paramaguhyatamam | sarveṣāṁ mudrātantravidhānaṁ sarvamantrāṇāṁ sammataṁ sarvamantraiśca saha saṁyojya sarvakarmaprasādhakaṁ samyak sambodhimārgaviśodhakaṁ sarvabhavamārgavināśakaṁ sarvasattvopajīvyaṁ āyurārogyaiśvaryasarvāśāpāripūrakaṁ sarvabodhipakṣadharmaparipūrakaṁ sarvasattvasantoṣaṇakaraṁ sarvasattvamanāśābhirucitasaphalābhikaraṇaṁ sarvakarmakaraṁ sarvamantrānuprasādhakaṁ sarvamudrāmantrasametam | śṛṇu kumāra ! mañjuśrīḥ ! |
ādāvevoṣṇīṣalakṣaṇaṁ bhavati | prasṛtasamohānobhayapāṇinā jihvā ānāmikāṅgulyau karamadhye nakhe nakhaṁ paridhāya aṅguṣṭhāgreṇopagūḍhāḥ kanyasau sūcyākāreṇa saṁhatāgrā tathaiva madhyamā samanakhaśikhāsaṁsaktamadhyagau pradeśinyau sūcyākārasamantāvabhāsoṣṇīṣamahālakṣaṇaṁ nāma mahāmudrā | bhavati cātra mantraḥ - āḥ maḥ haṁ | tadeva pradeśinyau sañcārya nakhena nakhamālabhet | maṇḍalākārasūcyābhiḥ kudṛṣṭiśalyaviparyāsadāhanaṁ nāma mahādharmacakramudrā | mantraṁ cātra bhavati - om dhuna pātaya chinda cakre vajriṇi hūṁ samayiravo bhāge pradeśinyo nirgugugulyākātṛkaṁ caturmārāriśayanī | vajravīrā calācalamahā mahīkleśāsanī nāma mahāmudrā | mantraṁ cātra bhavati - om vajrānani hū phaṭ |
paryak tu mudrā mantrā ca saṁyuktā sarvakarmasu |
naśyante sarvavighnā vai śaradaiva yathāmbudā ||
caturmārakṛtā ye ca ye ca vighnā sasurāsurāḥ |
naśyante dṛṣṭamātraṁ vai mudraṁ paryamuttamam ||
paratastulyamuddiśya tṛtīyā muktapradeśinī |
saṅkucitāgryā śubhā caiva muṣṭistathāgatī smṛtā ||
trailokyena mahāmaheśvaragabhastimālinī nāma mahāmudrā | mantraṁ cātra bhavati - om vijaye haḥ | tathāgatamuṣṭimudrā ca | ebhiranyatamairmudrai hastadvayenāvabadhvā sādhanakāle pūrvasevākāle vā sakṛduccārya yāvadicchaṁ japet niṣaṇṇo sthito vā | evaṁ sarvavighnavināyakāḥ avatāraṁ na labhante | siddhiścābhimukhībhavati ||
tā eva pradeśinyaḥ sañcārya madhyamayopari saṁsaktāgrāṁ kārayet | udgatoṣṇīṣamudrā | mantraṁ cātra bhavati - om jvalojjvala dīptodgatoṣṇīṣa dhuna dhuna hū ||
tā eva pradeśinyo sañcārya madhyamasūcyā sadā nakhaśikharasaṁsaktā nirbhugnagulphakuṇḍalākāramudrā sitātapatroṣṇīṣa | mantraṁ cātra bhavati - oṁ ma ma ma ma hūṁ niḥ ||
tā eva pradeśinyau paratastulyamudyamya āśleṣya madhyamasūcye tejorāśimudrā | mantraṁ cātra bhavati - oṁ tathāgatoṣṇīṣa anavalokitamūrdhni tejorāśi hūṁ jvala jvala eka eka dara vidara cchinda bhinda hūṁ hūṁ sphaṭ sphaṭ svāhā ||
tā eva pradeśinyāgrasaṁsaktamadhyamasūcye maṇḍalākāro jayoṣṇīṣamudrā | mantraṁ cātra bhavati - oṁ jayoṣṇīṣa jvala jvala bandha bandha dama dama ṅra ṅra ṅra haḥ hana hūṁ jayoṣṇīṣamantrā ||
tayaiva pradeśinyāgrā sañcārya madhyamadhyamasūcyā nakhasyopari tṛtīyabhāge śliṣṭā cakravartimudrā | oṁ namo apratihatatathāgatoṣṇīṣāya anavalokitamūrdhni cakravarti hūṁ jvala jvala dhaka dhaka dhuna dhuna vidhuna trāsaya mārayotsādaya hana hana aṁ aṁ aḥ aḥ kaḥ kaḥ proṁkhini proṁkhini kuṇḍalini aparojitāstradhāriṇi hū phaṭ | cakravarti tā eva pradeśinyāgrā sañcārya madhyamasūcyā nakhasyādhastāt tṛtīyabhāge saṁyuktā mantrādhipasya cakravarttine mudrā | tā eva pradeśinyāgrā sañcārya sūcyā nakhasyādhastāt saṁsaktā mantrādhipasya mudrā | tā eva pradeśinyāgrā sañcārya madhyamasūcyā nakhaparvayorantare saṁsaktā mahācakravarttine mudrā | tā eva pradeśinyāgrā sañcārya madhyamasūcya tṛtīye parve adhastāt saṁsaktā kuṇḍalākāreṇa mahācakravartine mudrā | tā eva pradeśinyāgrā sañcārya tṛtīye parve madhyamasūcyā parvayorantare saṁsaktā mantrādhipasya mahācakravartine mudrā | tā eva pradeśinyāgrā nirbhugnagulphasatrikaṁ madhyamasūcyā madhyamaparvayoradhastāt saṁsaktā parvatṛtīyena aparājitoṣṇīṣacakravarttina hṛdayamudrā | mantraṁ cātra bhavati - om aparājitā dhik ||
tā evoṣṇīṣamūlamudrāyānyatamena vā sopacāravinyāsa sarvakarmāṇi kārayedaṅguṣṭhāgraiścalitairanāmikā parāmṛjyotkarṣayedāvāhanam | mantraṁ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya ehi ehi bhagavaṁ ! dharmarāja ! pratīccheyaṁ ardhyaṁ gandhaṁ puṣpaṁ dhūpaṁ balyaṁ dīpaṁ ca | māṁ cābhirakṣāpratihatabalaparākramāya svāhā | āvāhanaṁ śuklapuṣpaiḥ svarūpeṇārdhyapādyamācamanīyamāsanopaviśane tadānenaiva diśi vidiśi adha ūrdhvaṁ ca bandhayet ||
tā evānāmikau aṅguṣṭhāgrairapamṛjyātha nāmayet | madhyame parve spṛśyotkṣipet | visarjanārgheṇa svadevatāyā apasavyena bhrāmayet | mudrā diśābandhā muktā bhavanti | mantraṁ cātra bhavati - namo'pratihatoṣṇīṣāya gaccha gaccha bhagavaṁ ! dharmarāja ! pratīccha mayārdhyaṁ gandhaṁ puṣpaṁ dhūpaṁ māṁ ca rakṣāpratihatabalaparākramāya | mudrā mantravisarjanārgheṇa ||
tā eva pradeśinyau adhastāt tṛtīye parve madhyamasūcye saṁsaktāvanyonya aṅguṣṭau saha kanyasaiḥ niḥpīḍitamuṣṭiḥ madhyamasūcyau | mantraṁ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya om om hrauṁ bandha hū phaṭ | apratihatoṣṇīṣa tejorāśe | mudrāmantrā sarvabandhādiṣūpayujyate sarvakarmikaḥ ||
tā eva pradeśinyau ākuñcitāgrā madhyamasūcyā tṛtīyaparve dīṣidasaṁsaktā vikaraṇoṣṇīṣamudrā | mantraṁ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya vikaraṇa dhuna dhuna hū vikaraṇoṣṇīṣaḥ bhagavato vidyādhipate mahāvidyārājā uṣṇīṣatantre sarvavighnavināyakopaghotaṣvabhiṣekamātmarakṣādiśābandhamaṇḍalabandhādiṣu sarvakarmeṣu prayujyate ||
tā eva pradeśinyau vikasitākuñcitāgrā calitākṛṣṭau agnerāvāhanaṁ paścāddhomayāmīti | eṣa eva visarjanaṁ vikṣiptaiḥ pradeśinyau jvālāmālinyoṣṇīṣamudrā | apratihataḥ sarvakarmasu | mantraṁ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya ehyehi tejomāline agnaye svāhā ||
tā eva pradeśinyau ākuñcitāgrā madhyamasūcyā tṛtīye parve madhyamaparvayorantare saṁsaktā balotkaṭoṣṇīṣamudrā | mantraṁ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya imaṁ gandhaṁ puṣpaṁ dhūpaṁ baliṁ dīpaṁ ca pratīccha hara hara sarvabuddhādhiṣṭhite dharmarājāpratihatāya svāhā ||
gandhādiṣu mantraḥ - viparyastānāmike tṛtīye tṛrvāṅguṣṭhe saṁsaktā pradeśinyaḥ sūcyākāraḥ vajratejoṣṇīṣamudrā | apratihataḥ sarvavināyakānām | anena nigrahaṁ kuryāt sahāyānāṁ dikkālānāṁ ca | evamebhirmantramudraiḥ rakṣā japakāle sādhanakāle maṇḍale'pi sarvakarmāṇi kartavyāni | mantraṁ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya sarvavighnavidhvaṁsanakarāya troṭaya svāhā ||
anāmikayoraṅguṣṭhamūle kuṇḍalākārastathaiva ca pradeśinyau sūcyākāraḥ sarvatrāpratihato'parājitoṣṇīṣamudrā | mantraṁ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya sarvatrāparājitāya samaye śānte dānte dharmarājabhāṣite mahāvidye sarvārthasādhani svāhā | ghṛtahomādiṣu śāntikapauṣṭikāni karmāṇi kuryāt ||
etāvanāmikāyāḥ kuṇḍalayoḥ pradeśinyau kuñcitāgrā pratihateta śaṅkaroṣṇīṣamudrā | mantraṁ cātra bhavati - namo bhagavate apratihatoṣṇīṣa oṁ śaṅkare svāhā | rakṣā sarvakarmasu ||
aṅguṣṭhāgrau anāmikayostṛtīye parvenākrāntā tathaiva pradeśinyau sūcyā vajrāpratihatasamayoṣṇīṣamudrā sarvatra samayasādhāraṇaḥ | mantraṁ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya | om saṅkare samayaṁ svāhā ||
aṅguṣṭhāgrau anāmikayormadhye parveṇākrāntā pradeśinyau kuñcitāgrā madhyamasūcyā madhyamaparvasaṁsaktāpratihatamahāsamayoṣṇīṣamudrā devāsureṣu yujyate samaye sthāpitā | mantraṁ cātra bhavati - namo bhagavate apratihatoṣṇīṣāya om śaṅkare mahāsamayaṁ svāhā | anayā maṇḍalabandhaṁ kṛtvā japeccakravarttinamapi samaye tiṣṭha tiṣṭha | anyāṁścakravartināṁścābhibhavati | tatraiva sthāne japaṁ kurvaṁ sarvalaukikalokottarāṇāṁ gantrāṇāṁ asaktādanyonyaṁ vidyāprabhāvabalavighātaṁ karttum | ekasmiṁ sthāne sarvajāpinām | evamādyā uṣṇīṣarājānaḥ asaṅkhyeyāni bhavanti | vistareṇa karttavyaṁ sarvatathāgatakulam ||
iha hi mañjuśrīḥ kalparāje aparimāṇāni mantrāṇi bhavanti | mudrāścaiva vividhākārā | saṁkṣepato'haṁ vakṣye | yadi vistaraśo katheyam aśakyaṁ sarvamānuṣyaiḥ āmānuṣaiśca kalpasahasreṇāpi kālapramāṇenodgṛhītuṁ dhārayituṁ vā | tasmāt tarhi mañjuśrīḥ saṁkṣepataḥ kathayiṣyāmi samāsenopadhāraya ||
hṛdayasya mune mudrā kathyate pravarā iha |
tato devātidevasya mudrā vai ścakravarttinaḥ ||
avalokitacandrasya bodhisattvasya dhīmataḥ |
vajrapāṇestato mudrā yakṣendrasya prakīrttitaḥ ||
tato'nyeṣāṁ tu mudrāṇāṁ mahatāmamitaujasām |
dūtadūtīgaṇāṁ sarvāṁ ceṭaśceṭī tathā parām ||
yakṣā yakṣīstathā devāṁ nāganāgī tathāparām |
kiṅkaraḥ kiṅkarīṇāṁ ca piśāca piśācīnāṁ ca ||
maharddhikā rākṣasīnāṁ tathānyāṁ surayoṣit |
daityamaṅganāṁ siddhavidyādharāṇāṁ ca sarveṣāṁ ca ||
amānuṣāṇāṁ nāmānuṣyāṁścāpi sarveṣāṁ tribhave janmaniḥsṛtām |
sarveṣāṁ tu jantūnāṁ mudrā hyuktā pṛthak pṛthak ||
mantrāstu vividhākārā nānākarmasamādhikā |
rājakule mānikule cāpi teṣāṁ mudrā pṛthak pṛthak ||
arhapratyekabuddhānāṁ ubhau mudrau śubhodayau |
sarveṣāṁ bodhisattvānāṁ daśabhūmipratiṣṭhitām ||
mudrā hṛdayamantrā ca ekaikaḥ parikīrttitā |
divyayakṣakule cāpi ṛṣigandharvapūjite ||
kule saptamake proktā mudrā gandharvamāśritā |
tathāṣṭamake mudrā kulebhyo parikīrtitā ||
sarve mudrā samākhyātā aparāśca sugatāhvayā |
pṛthak pṛthak mantreṣu laukikeṣu sasaugate ||
mudrāsahito mantraḥ dīpro bhavati karmasu |
mudrākṣepādikuśalaṁ nānuyānti vināyakāḥ ||
atha khalveṣāṁ mahāmudrādīnāṁ lakṣaṇaṁ bhavati | buddhānāṁ bhagavatāṁ hṛdayamudrālakṣaṇaṁ bhavati | hastadvayenānyonyamaṅgulīḥ sanniyamyāṅguṣṭhau darśayet | saiṣā tathāgatānāṁ hṛdayamudrā | eṣaiva dakṣiṇenāṅguṣṭhena ekaikadarśitena padmadharasya mudrā bhavati | vāmetarasya pūrvamuṣṭiṁ kṛtvā madhyamāṅguliyugalaṁ pramuñca prasṛtaṁ kṛtvaikataḥ vajrākāram | eṣā vajradharasya mudrā | ekasūcīmavanāmya eṣā gandhahastine bodhisattvasya mudrā punarevotkṣipya maṇḍalākāraṁ kuryāt | eṣa gajagandhasya mudrā | ubhayorapyekaṁ parvaṁ kuñcayet | eṣā maṇikule mudrā | sarveṣāṁ maṇicarāṇāṁ jambhale jalendrādīnāṁ mantraiḥ taireva yojayet | tarjanīyugalaṁ dviparvaṁ kuñcitānyonyanakhasaṁyuktam | eṣā yakṣakule mudrā pañcakādīnāṁ yakṣamaharddhikānām | anyonyanakhasaṁyuktaṁ aṅguṣṭhaṁ nakhopari dhārayet | tathaiva hastau pūrvavat kārayitvā madhyamāṅguliyugalaṁ utthāya sūcikākāraṁ kārayitvā eṣā sarvadevānāṁ mudrā divyakule akaniṣṭhādīnāṁ divaukasām | bhūyastathaiva hastau saṁyamya muṣṭiṁ badhvā aṅguṣṭhau darśayet | sauṣā pratyekabuddhāryaśrāvakānāṁ mudrā ||
ityetāmaṣṭau mudrāsu kulā cāṣṭasamāvṛtā |
sarveṣāṁ jinaputrāṇāṁ mudrāmekaṁ tu vakṣyate ||
prasṛtāñjalivinyastaṁ īṣitsaṅkucitaṁ punaḥ |
sa eṣā kathitā mudrā bodhisattvāṁ mahīyasām ||
cintāmaṇiḥ khakharakaṁ saṅghāṭī pātracīvaram |
daṁṣṭrābhayahastaṁ ca mudraitāḥ saptakaṁ muneḥ ||
dṛṣṭimaitrīprabhājāladaśanatorṇa sugataḥ sthitiḥ |
imāpyasā parā mudrā jinasyātmaśarīrajā ||
dvau saptakau gaṇāvetau mudrā pañca mayā smṛtā |
hṛdayasya muneḥ sahitāni viṁśatyuktādisvayambhuvaiḥ ||
purā kathitā hyete mudrā ādijinaiḥ tadā |
parivāraḥ samākhyāto viṁśakaścakravarttinaḥ ||
paramaṁ parasaṅkhyātā mudrā mantrāśca niśritā |
udgataṁ kuṇḍalīkṛtya cintāmaṇimudrā | paryaṅke vāmadakṣiṇe muṣṭimaṁsadeśe dhāraye | khakharakamudrā bhavati | hastasampuṭenānyonyamabhimukhaṁ saṅghāṭīmudrā bhavati | pātraṁ sampuṭādhāraḥ cīvaraṁ vāmahastena daṁṣṭrā hṛdayamudrāyā vāmamekamaṅguṣṭhamunnatam | abhayahastamabhayāvanataḥ vāmacīvarāvalambataḥ abhayahastaḥ sampuṭe madhyamāṅguliyugale tarjanyau bahiḥ kuñcitau niveśayet madhyāṅguṣṭhau | eṣā buddhalocanamudrā bhavati | eṣaiva evā parvakuñcite tarjanī ekataḥ kuryād buddhamaitrī | añjali viralāṅguliṁ kṛtvā tarjanyanāmikā gopayet sūcītrayeṇa | māmakī mudrā bhavati | añjaliṁ kṛtvā tarjanīmadhyamāṅgulibahiḥ tṛtīyaparve kuñcite sandadhyādaṅguṣṭhau pṛthak aṅgulyākāreṇa bhogavatīmudrā | vāmahastena tarjanyā madhyamayā ca vijayā | dakṣiṇayā tryaṅgule vajraṁ kaṭideśe dhārayet ||
evamevāṣṭau mahāmudrā ātmanā śirasi vidyārājamudrā badhvā sarvakarmāṇi kārayet | samaye vā maṇḍale puṣpāṇi kṣipet | pūrvanirdiṣṭena vā vidhinānena vā kuryāt | yathepsataḥ sarvakarmāṇi kārayet | vidyāmantrābhihitāni samayāni bhavanti mudraiḥ samudritāni mudrāprabhāvāni | yanmudraṁ sahasā asthāne badhnīyāt sa evāsya samayabhaṅgo bhavati | yad vajraṁ tacchūlam | triśūlavajrayorviśeṣo nāsti | yadūrdhvaṁ tad vajradharasya mudrā bhavati | adharastācca maheśvarasya | madhye ācāryagurudakṣiṇīyāṁ sarveṣā ca manuṣyāṇāṁ ekāṅgulimucchrite sarveṣā manuṣyāṇāṁ dvipadacatuṣpadabahupadāpadavibhavasaṁsthitānāṁ sattvānāṁ mudrā bhavati | dvirucchritai sarveṣāṁ yakṣayakṣīṇāṁ mudrā bhavati | trimucchritaiḥ sarvavidyādharavidyādharīṇāṁ mudrā bhavati | caturucchritaiḥ samapāṇitalavinyastaiḥ sasurāsurāṅganānāṁ mudrā bhavati | kṛtāñjalividhinyastau hastau śobhanākārasaṁsthitau sarveṣāṁ rūpādhacarāṇāṁ devānāṁ mudrā bhavati | tadeva hastau ārupyādhacarāṇāṁ devānāṁ mudrā bhavati | tadeva hastau suṣirasampuṭākārau muṣṭinibandhanau kāmadhātveśvaraprabhṛtīnāṁ sarveṣāṁ kāmadhātusthitānāṁ sanaratiryakpretayāmalaukikānāṁ sattvānāṁ mudrā bhavati | tāmeva mudrāmekamaṅgulimutsṛjya sarveṣāṁ piśācapiśācīnāṁ mudrā bhavati | dvimutsṛtai rākṣasarākṣasīnāṁ | trimutsṛtaiḥ sarvakravyādādīnāṁ grahamātarakūṣmāṇḍādīnāṁ piśitāśināṁ sarveṣāṁ ca ḍākinīnāṁ vyantarādīnāṁ ca sakaśmalāṁ caturbhiraṅgulībhiḥ saṅkucitaiḥ sarvakaśmalāṁ mudrā bhavati | mudrairākṛṣṭairākarṣaṇaṁ mudrairutkṣiptairvisarjanam | svacittena sarvakarmāṇi kārayet ||
ebhireva mudraiḥ yatheṣṭataḥ svakaṁ svakaṁ mantraṁ niyojayet | nānyeṣāṁ nānyakarmāṇi kārayet | tasmiṁ tasmiṁ niyuñjyād yasmiṁ yasmiṁ mantrā bhavanti |
anullaṅghyā hyete mudrā sarvabuddhairadhiṣṭhitā |
aśaktā sarvasattvā vai mudrāṁ dṛṣṭvāpi kopitum ||
mudrolaṅghanād vināśamāpnuvanti | mudrāṇāṁ vināśāt samayabhraṁśaḥ sarvavidyāvyatikramaśca niṣṭhāyāṁ raurave gatiḥ avīcyāyāṁ vā mahānarakopapattiḥ gāḍhataramevāpnuvanti vighnakartāro | ye ca mudrāsamayamadhitiṣṭhante teṣāṁ cirasaukhyamanalpakaṁ bhavati mahādivaukasopapattiśca gatiniṣṭhāyāṁ niyataṁ bodhiparāyaṇo bhavati | saṁkṣepato mudrā bahuprakārā prakāśitā ādibuddhaiḥ bodhisattvaiśca maharddhikaiḥ | na śakyamasya paryantaṁ gantuṁ saṅkhyāgaṇanāṁ vā kartum | sarvasattvaiśca udgrahītum | saṁkṣepataḥ jinakule vidyārājacakravarti ekamakṣaraṁ rakṣārthaṁ tasya mudrā bhavati ||
vāmetarasya pūrvaṁ muṣṭiṁ kṛtvā madhyamāṅguliyugalaṁ pramuce prasṛtaṁ kṛtvaikataḥ | ubhayorapyekaṁ parva kuñcaye | tarjanīyugalaṁ dviparva kuñcitaḥ anyonyanakhasaṁyuktaṁ aṅguṣṭhanakhopari dhārayet | eṣa cakravarttimudrā sarvakarmikā pravarā sarvamantrāṇāṁ nirdiṣṭā lokatāyibhiḥ | pūrvanirdiṣṭena ekākṣaracakravarttinā saṁyuktā sarvakarmikā bhavati | anena sādhitena sarvaṁ tathāgatakulaṁ sarvāśca laukikalokottarāḥ mantrāḥ siddhā bhavanti | anena japyamānena sarvamantrā japtā bhavanti ||
anyadavaśyaṁ sādhakena pūrvataḥ asmiṁ kalparāje pracodite mantravare aṣṭasahasraṁ jāpaḥ kartavyaḥ | evamete sarvavidyāḥ āmukhībhavanti āśu siddhiṁ prayacchanti | kṣipraṁ ca varadā bhavanti | niyataṁ bodhiparāyaṇaḥ padmadharamudrāyāḥ ekākṣarāvalokiteśvarahṛdayena saṁyuktaḥ sarvakarmāṁ karoti | paṇḍaravāsinyā vā vidyāmudreṇa vā saṁyuktā tathaiva sarvakarmāṁ karoti | vajradharasya mudrayā tasyaiva ekākṣarahṛdayena saṁyuktaḥ tathaiva sarvakarmāṁ karoti | māmakyā vā mahāvidyayā ||
evaṁ rājakule ekākṣararājagandhabodhisattvahṛdayena evaṁ tenaiva mudrayā maṇikule yakṣakule divye ārye teṣviha ekākṣarahṛdayaiḥ teṣveva mudraiḥ sarvakarmāṇi kartavyāni | evaṁ sarvatra sarvamudraiḥ sarvamantraiśca sarvakarmāṇi kartavyāni | yathāyuktitaḥ vidyāmantrabalādhānā nyaset | nānyataḥ karmāṇi kartavyāni ||
evaṁ dakṣiṇakaravinyastaṁ svastyodyataḥ brāhmaṇasya sahāmpateḥ ekaliṅgamudrāyā maheśvarasya cakramudrāyā viṣṇoḥ añjalirākośaviralavinyastaḥ garutmanaḥ evaṁ ṛṣīṇāṁ śāpodyatahastamudraṁ evaṁ gandharvāṇāṁ sasurāsurāṇāṁ vāmahastamaṅguṣṭhasabhyantarīkṛtamukhamupadarśanamaṣṭisthitaṁ catuḥkumāryamudrā tenaiva mantreṇa evaṁ kārtikeyasya śaktimudrayā evaṁ yamavaruṇakuberayakṣarākṣasapiśācamahoragādīnāṁ sarveṣāṁ tribhavasaṁsthitānāṁ sattvānāṁ sarvagatiparyāpannānāṁ sattvadhātusanniḥśritānāṁ sarveṣāṁ grahamātarakravyādakaśmalādīnāṁ sattvānāṁ sarvataḥ sarveṣāṁ mudrānyuktāni | mantrāścaiva sarvataḥ niyujyānupūrvaśaḥ kramaśaḥ sarvataḥ sarvaṁ bhavati nānyataḥ ||
ādau tāvat sādhakena asmin kalparāje tathāgatagatiḥ śubhā mahāmudrā mantrāśca tadaṅgā niśritā āryasamantabhadramahāsthānaprāptavimalagateḥ tvadīyā mañjuśrī utpalamudrā eteṣāṁ ca bodhisattvānāṁ ca mudrā avaśyaṁ sādhakena pūrvābhimukhasthitena ādityābhimukhena prātarutthāya śucinā śucisthānasthitena eteṣāṁ mudrāṇāmanyataraṁ badhvā ātmaśirasyopari kṣipedūrdhvam | eteṣāmanyatamaṁ ca mantraṁ japedaṣṭaśatam | sarvavyādhivinirmukto bhavati | dīrghāyuṣaḥ sarvavighnaiśca nābhibhūyate | sarvasattvānāmadhṛṣyo bhavati | sarvamantrāścābhimukhībhavanti | āśu siddhiṁ prayachanti | sarvabuddhaiścādhiṣṭhitāṁ bhavati | niyataṁ bodhiparāyaṇo bhavati | mañjuśrī kumārabhūtaścāsya kalyāṇamitro bhavati yāvadrābodhimaṇḍāt | katamā ca te mudrā mantrāśca bhavanti ||
ādau tāvanmahāvīramudrā vakṣyate | hastadvaya sampuṭaṁ kṛtvā antaritāṅgulimaṅguṣṭhamunnatau parvatṛtīyabhāgākuñcitau eṣā mahāvīramudrā sarvatathāgatairbhāṣitā | mantraṁ cātra bhavati - āḥ vīraṁ hūṁ khaṁ | anena mantreṇa saṁyuktaḥ mudro'yaṁ sarvakarmakṛt ||
tadeva hastadvayaṁ sampuṭaṁ kṛtvā bhūyo vikasitamaṅgulībhiḥ samantato vikasitāṁ vajrākāram eṣā vikāsinī nāma mudrā varā ādibuddhaiḥ prakāśitā | mantraṁ cātra bhavati - om gaganasambhave dīpta dīpta jvālaya jvālaya buddhādhiṣṭhite vikāśaya vikāśaya sarvabuddhān | hūṁ hūṁ vikāsini phaṭ phaṭ svāhā | eṣā vikāsinī mudrā | anena mudreṇa saṁyuktā sarvakarmikā bhavati | grahāviṣṭānāṁ prajñāpayati | jalpāpayati grahagṛhītāṁ kravyādakaśmalagṛhītānāṁ viṣamūrchitānāṁ vā yathā yathā prayujyate, tathā tathā tat sarvaṁ karoti | eṣa saṁkṣepataḥ sarvārthasaṁsādhanī vidyāvikāsinyā mudrayā yuktā asiddhā ca kṣipramarthaṁ karoti |
hastadvaya sampuṭaṁ kṛtvā antaritāṅgulisamaṁ kārayad hṛdayamudrā | hṛdayaṁ saptavārāṁ hṛdayamabhimantrya moktavyā | evaṁ sarvatra | mantraṁ cātra bhavati - om godare vīra svāhā | tathāgatahṛdaya ||
tadeva hasta sampuṭaṁ vicchuritāṅgulimanyonyasarvāgrāṅgulimadhye suṣirā uṣṇīṣamudrā | mantraṁ cātra bhavati - om dro bandha svāhā | eṣa sarvakarmikaḥ ||
dakṣiṇahastenāṅguṣṭhaṁ muktaṁ muṣṭiṁ badhvā khakharakamudrā | mantraṁ cātra bhavati - om dhunājitaraṇa hū | khakharakamantrā sarvakarmikaḥ ||
anenaiva mudrayā saṁyukta vāmaṁ cīvarasaṁsaktaṁ kṛtvā cīvaramudrā | mantraṁ cātra bhavati - om rakṣa rakṣa sarvabuddhādhiṣṭhitātmacīvara svāhā | tathāgatacīvaraḥ | anenaiva mudreṇa sarvakarmāṁ karoti | cīvaraṁ cāsyābhimantrya prāvaret, subhago bhavati| mahārakṣā kṛtā bhavati | sarvagrahamātarapiśitāśinakravyādasakaśmalā sarvavighnāśca dṛṣṭamātrā prapalāyante ||
vāmāṅguṣṭhadakṣiṇakaniṣṭhikānyonyāsaktau kṛtvādhaḥ hastasampuṭādhāraḥ pātramudrā | mantraṁ cātra bhavati - om lokapālādhiṣṭhita dhara dhāraya mahānubhāva buddhapātra svāhā | anenaiva mudreṇāyaṁ mantraḥ saṁyuktā sarvakarmikāḥ bhojanakāle smartavyaḥ | sarvagaraviṣā na prabhavanti ||
karayugāvanaddhamuṣṭau tarjanyau madhyakuñcitau | eṣā sā cintāmaṇimudrā | mantraṁ cātra bhavati - om tejo jvala sarvārthasādhaka sidhya sidhya cintāmaṇiratna hū | cintāmaṇiratnam | anenaiva mudreṇa saṁyukto sarvakarmakaraṁ śubham | anena cābhimantrya sarvābharaṇālaṅkāraviśeṣāṁ ābandhīta cātmano mahārakṣā kṛtā bhavati | paramasubhagaśca bhavati | svayamalaṅkṛtya dharmaṁ cābhimantrya saṅgrāmamavatarenna cāsya kāye śastraṁ nipatati | adhṛṣyo bhavati sarvaśatrūṇām | svasainyaṁ pālayate | parasainyaṁ cākrāmati ||
evamādīni karmāṇi aparimāṇāni asiddha eva karoti | padmarāgamarakatādīnāmanyatama ratnaviśeṣaṁ gṛhītvā aṣṭaśatābhimantritaṁ kṛtvā dhvajāgre ātmano śirasi vā hastiskandhe vā śaṅgrāmaśīrṣeṇāvatīrṇonābandhayitavyam | niyataṁ parasainyamayuddhenaiva dṛṣṭvā bhaṅgamupajāyate | mahāṁstambhitatvaṁ vā bhavati | bhagnasainyā vā prapalāyante'dhipatisteṣām ||
anyonyāsaktāṅgulimuṣṭiṁ kṛtvā madhyamāṅgulisthāne tayostṛtīyaparvabhāge madhyakuñcite tarjanyonya sa eṣā dharmacakramudrā | mantraṁ cātra bhavati - om chinda bhinda hana daha dīpta cakra hū | dharmacakra ||
vāmapādamuktaṭkadakṣiṇajānubhūmisthaṁ vāmena pṛṣṭhataḥ prasārite prahārahastena dakṣiṇenāhuṅkṛtena sāvaṣṭambhaḥ | eṣā aparājitamudrā | mantraṁ cātra bhavati - om hulu hulu caṇḍāli mātaṅgi svāhā | aparājitā dharmacakrāparājitamantraḥ | ebhireva mudraiḥ saṁyuktaiḥ sarvakarmikā bhavati | saṁkṣepataḥ sarvaduḥkhāni chindati | yathā yathā prayujyate tathā tathā sarvakarmāṇi kurvanti ||
veṇyotsaṅge tathaiva hastaṁ kṛtvā dakṣiṇena dharmadeśanāhastena tathāgataśaktimudrā bhavati | mantraṁ cātra bhavati - om vijaye mahāśakti durdhari hū phaṭ vijayini phaṭ maṅgale phaṭ | tathāgataśaktiḥ | anenaiva mudreṇa saṁyuktā sarvakarmikā bhavati | sarvavighnāṁ sarvaduṣṭāṁ sarvaśatrūṁ sarvadevāṁśca stambhayati | eṣā aparyantaguṇā yathā yathā prayujyate tathā tathā sarvakarmāṇi karoti ||
tathaiva hastau parasparāṅguliruttānau karau tarjanyāgrau sūcyākāreṇa mīlitau viparyastamadhomukhaṁ lalāṭe nyaset | eṣā ūrṇāmudrā buddhānāṁ bhagavatāmādibuddhaiḥ prakāśitā | mantraṁ cātra bhavati - namaḥ sarvatathāgatebhyo'rhadbhyaḥ samyaksambuddhebhyaḥ | he he bandha bandha tiṣṭha tiṣṭha dhāraya dhāraya nirundha nirundha ūrṇāmaṇi svāhā | tathāgatorṇāmantraḥ | anenaiva mudreṇa saṁyuktā sarvakarmikā bhavati | gorocanayā lalāṭe tilakaṁ kṛtvā japatā śatrumadhye'vataret | adhṛṣyo bhavati | sarvaduṣṭaiśca na hiṁsate | saṅgrāmamadhyaṁ vā avataret | parasenābhaṅgaṁ dṛṣṭvā karoti | nādṛṣṭvā aparimāṇāṁ karmāṁ karoti | aparimāṇaiśca buddhairbhagavadbhirbhāṣitā ||
añjali nirantaramanyonyāsaktāṁ kṛtvā tarjanyānyonyamadhyakuñcitau aṅguṣṭhoṅguṣṭhau | eṣā tathāgatalocanā mudrā | mantraṁ cātra bhavati - om ru ru sphuru jvala tiṣṭha siddhalocane sarvārthasādhani svāhā | eṣā tathāgatalocanā mantrā anenaiva mudreṇa saṁyuktā sarvakarmikā bhavati | akṣīṇyabhimantrya śatrumadhyamavataret | dṛṣṭamātrā vigataroṣā bhavanti | maitracittā hitaiṣiṇo bhavanti | mitratvamadhigacchanti | saṅgrāmaśīrṣo vā akṣiṇī mabhimantrya parasenāṁ nirīkṣayet saumyacittā bhavanti | na pratipraharasamarthā ayuddhenaiva nivartanti | sāhāyyaṁ tāvat pratipadyante ||
ubhau hastau tathaiva pustakākārāṅguliracitau anyonyāgrāśliṣṭau tiryak sthitau | eṣā prajñāpāramitā mudrā | mantraṁ cātra bhavati - namo bhagavati cārudarśane om tha | eṣā bhagavatī prajñāpāramitā anenaiva mudreṇa saṁyuktā sarvakarmikā bhavati | mantraṁ japatā hṛdayaṁ parāmṛśet smṛtimāṁ bhavati | duṣṭārimadhye japaṁ kurvan teṣāṁ cittamapaharati | saṅgrāmamadhye vā dvipadacatuṣpadādīṁ sattvāṁ pratyarthikāṁ vimohayati | cittavikṣepaṁ vā karoti saṁkṣepataḥ | eṣā bhagavatī yathā yathā prayujyate tathā tathā sarvakarmāṇi karoti | saṁkṣepataḥ aparyantaguṇā aparyantaṁ cāsya kalpaṁ bhavati | aparyantāstathāgatānāṁ mudrā mantrāśca bhavanti | yathā sannipātaparivartī coktaṁ tathāgatānāṁ parivārāḥ te'tra sarve mudrā mantrāśca prayoktavyā | anyatra cāsaṅkhyeyāni kalpāni bhavanti | mudrā mantrāśca te'smiṁ kalparāje niyoktavyā ||
evaṁ padmakule padmamudreṇa sahitā | mantraṁ bhavati - om jiḥ jiḥ jināṅgabhṛdbhayabhedine svāhā | eṣa mantra avalokiteśvarasya bodhisattvasya padmamudrayā saṁyuktaṁ sarvakarmikaṁ bhavati | anena japtena sarvaṁ padmakulaṁ japtaṁ bhavati | anena siddhena sarvaṁ padmakulaṁ siddhaṁ bhavati | paṇḍaravāsinyā vā mahāvidyayā | mantraṁ cātra bhavati - om kaṭe vikaṭe nikaṭe kaṭaṅkaṭe kaṭavikaṭakaṭaṅkaṭe svāhā | mudreṇaiva yojayet padmamudreṇa vā sarvakarmikā bhavati | rakṣā ca kartavyā sarvaśmaśānagatena ||
evaṁ tārā bhrukuṭī candrā hayagrīvasyeti vidyārājasannipātaparivarte vā ye kathitāḥ sarvamasaṅkhyaṁ cā padmakulaṁ prayoktavyam mudrā mantraiśca kalpavistaraiḥ ||
evaṁ dhvajakula ubhayavajramudrasahitam | mantraṁ cātra bhavati - hū | eṣa vajrapāṇeḥ sākṣādanena sādhitena sarvaṁ vajrakulaṁ siddhaṁ bhavati | anena japtena sarvaṁ japtaṁ bhavati | ubhayavajramudrāsaṁyuktena pūrvanirdiṣṭena sādhakecchayā sarvakarmāṇi karoti | viruddhānyapi jinavaraiḥ sattvavaineyavaśāt | atikrūrataro'yaṁ mahāyakṣaṁ māmakyā vā kulandharyā mahāvidyāyāḥ sarvakarmāṇi karoti | mantraṁ cātra bhavati - om kulandhari bandha bandha huṁ phaṭ | eṣā sarvakarmikā māmakī nāma mahāvidyā sarvabuddhairnirdiṣṭā pūrvaprayuktena mudreṇa māmakyāyā mahāvidyayā saṁyuktā sarvakarmikā bhavati | sādhakecchāyā nidānaparivarti pūrvanirdiṣṭe vajrapāṇiparivāreṇa sarvaṁ vāśeṣaṁ vajrikulaṁ mudrāmantramantrasaṁyogaiścātra prayoktavyam ||
evaṁ rājakule gajagandhasya bodhisattvasya mantraṁ bhavati - om gajāhvaye hū khacare svāhā | pūrvanirdiṣṭena mudreṇa saṁyuktaḥ sarvakarmikaḥ | evaṁ pūrvavat sarvaṁ gajakulaḥ siddho bhavati ||
evaṁ samantabhadrasya mantraḥ - om samāsamajinasuta mā vilamba hū phaṭ ||
mahāsthānaprāptasya mantraḥ - tiṣṭha tiṣṭha mahāsthāne gatabodhaḥ samayamanusmara hū phaṭ phaṭ svāhā ||
vimalagate mantraḥ - om vimale vimale vimala muhūrtaṁ dhaka dhaka samayamanusmara svāhā ||
gaganagañjasya mantraḥ sarvabodhisattvasya mudrasaṁyuktaḥ sarvakarmiko bhavati | eṣamapāyajahasadāpraruditakṣitigarbharatnapāṇimaitreyaprabhṛtīnāṁ daśabhūmimanuprāptānāṁ sarvamahābodhisattvānāmasaṅkhyeyānāṁ mudrā mantrāścāsaṅkhyeyā bhavanti | tasmiṁ kalparāje niyoktavyāni bhavanti | savistaratā sarvalaukikalokottarottaratā sarvalaukikāśca sarvamantramudrākalpavistaro mahāsamayāsamayamanupraviṣṭā sarvakalpavikalpā ta iha kathitāni sādhyāśca te iha sarvamantrāḥ ||
evaṁmaṇikulayakṣakuladivyāryakuleṣvapi prayoktavyāni | sarvatantramantramudrāśca tryadhvāśritā eka eva kulaṁ bhavati nānyaṁ yaduta tathāgatakulam | tvaṁ ca mañjuśrīḥ ! kumāra ! tathāgatakule draṣṭavyaḥ | sarvabuddhabodhisattvāryaśrāvakapratyekabuddhāḥ sarvāśca laukikalokottarāḥ sāśravānāśravamantrā mudrāvikalpāstathāgatakulāni praviṣṭā iti dhāraya | na tad vidyate mañjuśrīḥ ! sarvavimudrātantramantrarahasyaṁ yastathāgatakule tathāgatasamaye anupraviṣṭaḥ | praviṣṭameva mañjuśrīḥ ! kumāra ! dhāraya | yasmāt tathāgata agramākhyāyate tasmāt tathāgatakulaṁ agramākhyāyate | evaṁ tarhi mañjuśrīḥ ! ayaṁ kalparājā ayaṁ ca kulāgraratnaḥ ādimadbhirbuddhaiḥ prakāśitaṁ deśitaṁ prasthāpitaṁ vivṛṇvīkṛtam bhagavāṁ saṁkusumitarājena bhagavatā śālarājendreṇa bhagavatā saṅkusumitagandhottamarājena bhagavatā ratnaketunā bhagavatā amitābhena bhagavatā puṇyābhena kusumottamena saṅkusumena supuṣpeṇa amitāyurjñānaviniścayarājendreṇa kanakamuninā kāśyapena krakutsandena śikhināviśvabhuvā bhagavatā konākamuninā | mayāpyotarhi śākyamuninā prakāśitavāṁ prakāśiṣyante ca ||
evametad buddhaparamparāyātaṁ ayaṁ tava mañjuśrīḥ ! kumāra ! kalparājā tathāgatakulāgraratnabhūtaṁ mahānuśaṁsaṁ niyataṁ dharmadhātuniśritaṁ na śakyamasyānuśaṁsaṁ kalpasahasreṇāpi kathayituṁ mahāguṇavistārā vistaraśaḥ kathayitum | dṛṣṭadharmavedanīyāḥ sāmparāyikabodhiparāyaṇāśca vaktuṁ sarvasattvairvā śrotum | tvatsadṛśairevamasyāparimāṇā mahāguṇavistāraphalodayā dṛṣṭadhārmikasāmparāyikāśca bhavanti | yaḥ kaścit śrāddhe avicikitsaḥ dhārayed vācaye smiṁ tantre'bhiyukto vikalpataḥ mantraṁ sādhaye japed vāpi mudrāṁ vāpi badhnīyāt satatābhiyuktaśca bhavet | sa dṛṣṭa eva dharmairaṣṭau guṇānuśaṁsāṁ pratilabhate| askhalitaśca bhavati sarvapratyarthikaiḥ | apitu bhayaṁ cāsya na bhavati | viṣaṁ cāsya kāye nākrāmati | śastraṁ cāsya kāye na patati | buddhabodhisattvaiścādhiṣṭhito bhavati | dīrghāyuḥ sukhamedhāvī bhavati | mañjuśriyaścāsya kumārabhūtaḥ kalyāṇamitro bhavati | rātrau vāsya pratyayaṁ svapne darśanaṁ dadāti | sarvamantrāścainaṁ rakṣante | mudrāṁ cāsya svapne kathayanti | duṣṭarāṣṭraṁ duṣṭasattvānāṁ cāhitaiṣiṇāmavadhyo bhavati | niyataṁ bodhiparāyaṇaḥ ||
ime'ṣṭānuśaṁsā śrāddhasyāvicikitsato'bhiyuktasya draṣṭavyāḥ | gṛheṇo vā pravrajitasya vā striyasya vā puruṣasya vā mahāsattvānāṁ śāsanopakāriṇām | nānyeṣāṁ pāpakarmapravṛttānāṁ viparyastamadhastād bhavati rauravādiṣu | yaduktaṁ pūrvāhne mudrābandhaḥ dīrghāyuṣyatā jayeti | tathāgatamantraparivāreṇa hṛdayoṣṇīṣādyālocanādyāḥ mudrāḥ satkartavyam | mañjuśriyaḥ kumāra ! tvadīyamudrāmantrairvā tulyavīryā hyete tulyaprabhāvā | yaduktaṁ śucinā śucivasthānasthiteneti | sthānaṁ madhyaṁ bhūpradeśaṁ aśalyoparuddhaṁ apatitagomayopaliptaṁ sugandhaśuklapuṣpābhikīrṇam | tatra sthitaḥ mantraṁ jape | mudrāṁ badhnīyāt | nānyatra nānyeṣāmanyataramekaṁ japenmudrasahitam ||
yaduktaṁ śucineti astaṁ gate bhānoḥ snāyīta śucinā jalena niḥprāṇakena
pratyagrāmbaranivāsī uṣṇīṣakṛtarakṣaḥ |
grāmyadharmavivarjī śucicaukṣarakṣarataḥ śubha ||
uṣṇīṣakṛtarakṣā vai ścakrabandhānuvartinaḥ |
dhyātvā tathāgatāṁ tatra svapne yāmavinirgate ||
kanyākartitasutreṇa brāhmaṇyā vā aratisambhavāyā gṛhītvā aṣṭaśatābhimantritaṁ kṛtvā anena mantreṇa - om hara hara bandha bandha śukradhāraṇi siddhārthe svāhā - māmakyayā mudrāsaṁyuktā mantraṁ japet | tataḥ sūtrakaṁ kaṭyāṁ bandhayet | triguṇapariveṣṭitaṁ kṛtvā śukrabandhaḥ kṛto bhavati | kāmadhātveśvaro'pi śaktaḥ svapne manovighātamutpādayitum | kiṁ punaḥ svapnavināyakāḥ | vidhinā nāvidhinā sarāgasya na vītarāgasya kāmadhātveśvarasyāpi ṛṣiṇo duhitaraśca aśaktā manovighātamutpādayituṁ vividharūpadhāriṇyaḥ rāgiṇām | kiṁ punaḥ tadanyaḥ striyaḥ mānuṣāmānuṣodbhavāḥ ||
evaṁ vidhinā prātarutthāya visarjya dantadhāvana mukhaṁ prakṣālya śucinā jalena snātvā niṣprāṇake vimalodakena pūrvavad vidhinā pūrvābhimukhasthitena mudrāṁ bandhīyāt | mantrāṁśca japet | dīrghāyuṣo bhavati sarvakarmasamarthaḥ | mahāvyādhibhirmucyate | sarvajanapriyo bhavati | amitrāṇāṁ pratyaṅgiramupajāyate | dṛṣṭamātrāśca sarvagrahakravyādakaśmalādayaḥ prapalāyante | parabalaṁ stambhayati | darśanamātreṇaiva sarvakarmāṁ karoti śucināśucinā vidhānenāvidhānena ||
evamasya asaṅkhyeyā mudrāmantragaṇaparivṛto'yaṁ kalparājā | asaṅkhyeyaiśca buddhairbhagavadbhirbhāṣitā bhāṣiṣyante ca | mayāpyetarhi śākyamuninā tathāgatenārhatā samyak sambuddhena bhāṣito mahatā parṣanmaṇḍalamadhye | nvamapi kumāra ! mañjuśrīḥ ! sanniyukto'yaṁ śāsanaparisaṁrakṣaṇārthaṁ dharmadhātucirasaṁrakṣaṇārthaṁ ca mayi parinirvṛte dharmakoṭiniśrite bhūtakoṭiparyavasāne śāntībhūte mahākaruṇāvarjitamānasena sattvānāṁ hitārthāya bhāṣito'yaṁ mayā yugānte mahābhairave kāle vartamāne ratnatrayāpakāriṇāṁ duṣṭarājñāṁ duṣṭasattvānāṁ ca nivāraṇārthāya vinayanārthāya ca bhāṣito'yaṁ kalparājā vistaravibhāgaśaḥ sarvasattvānāmarthāyeti ||
āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakāt
mahāyānavaipulyasūtrāt pañcatriṁśatimaḥ
mantramudrāniyamakarmavidhipaṭalavisaraḥ
parisamāpta iti ||
atha trayastriṁśaḥ paṭalavisaraḥ |
atha khalu bhagavāṁ śākyamuniḥ sarvāvantaṁ śuddhāvāsabhavanamavalokya, mañjuśriyaṁ kumārabhūtamāmantrayate sma | tvadīye mañjuśrīkalparāje nirdiśasamākhyāte dharmadhātukośatathāgatagarbhadharmadhātuniṣpandānucarite mahāsūtravararatnapaṭalavisare tathāgataguhyavaramanujñāte mantravadhasādhyamāne nimittajñānacihnakālapramāṇāntaritasādhanaupayikāni sarvabhūtarutavitāni asattvasattvasaṁjñānirghoṣāni bhavanti ||
śābdikaṁ jñānaṁ ityukta aśābdikaṁ caiva kīrtyate |
vyatimiśraṁ tathā yuktimantrāṇāṁ trividhā kriyā ||
divyaśabdasamāyuktā anityārtthaprayojitā |
apaśabdāpagatā nityaṁ saṁskārārthārthabhūṣitā ||
abahiḥ sarvasiddhānte āryāmantrāḥ prakīrttitā |
nityaṁ padārthahīnaṁ tu tat tridhā paribhidyate ||
gurulaghu tathā madhyaiḥ varṇaiścāpi vibhūṣitā |
sā bhavenmantradevī tu svaracchandavibhūṣitā ||
saṁskṛtāsaṁskṛtaṁ vākyaṁ arthānartha tathā pare |
dhātvartthā tathā yuktiḥ gatimantrārthabhūṣitā ||
vikalpabahulā vācā mantrāṇāṁ sarvalaukikā |
ekadvikavarṇaṁ tu cchandaiḥ sāśvaritālayaḥ ||
tricatuḥpañcaṣaṣṭhaṁ vā saptamaṁ vāṣṭamaṁ tathā |
navamaṁ daśamaṁ caiva varṇānāṁ siddhiriṣyate ||
daśākṣarasamāyuktā varṇānāṁ hetunām |
yāvaddaśaguṇā hyete varṇā dṛśyanti mahītale ||
śatākṣaraṁ viṁśatikaṁ yāvadekākṣaraṁ bhavet |
etatpramāṇairvarṇaistu grathitā mantrasampadā ||
padaiścaturbhiḥ saṁyuktā mantrā sarvārthasādhakāḥ |
jyeṣṭhāḥ pravarā hyāryā mantrā ye jinabhāṣitāḥ ||
te tu madhyamā adhamā + + tadā |
tadātmajairjinaputraistu bhāṣitā te tu madhyamā ||
adhamā ye tu mantrā vai bhāṣitā sarvalaukikā |
nikṛṣṭā kathitā mantrā bhāṣitā nairṛtaistu ye ||
daśāṣṭasaptaviṁśaṁ vā yāvadabhyadhikaṁ śatam |
etatpramāṇaṁ tu mantrāṇāṁ āryāṇāṁ jinabhāṣitām ||
ekadvikavarṇaṁ tu sahasrārddhaṁ varṇato bhavet |
yāvatpramāṇaṁ tu mantrāṇāṁ bodhisattvaiḥ prakāśitā ||
tadakṣare padavinyastaṁ mantrayuktimudāhṛtā |
chandāṁsi svarayuktānāṁ dhātvārthārthabhūṣitā ||
vacanaṁ suprayuktaṁ vai tantrayuktisamanvitam |
bhavet kadācikāt siddhiḥ śabdasvaraviyojitā ||
mudrāyuktaṁ tu śabdaistu mūrdhnādūṣmāntatālukaiḥ |
dantoṣṭhakaṇṭhataḥ śabdaṁ visṛtaṁ sādhanaṁ kriyā ||
avyaktavinivṛttaṁ tu suprayuktamudāhṛtam |
sampūrṇaṁ vākyataḥ śabdaṁ samprayuktaḥ sādhayiṣyati ||
vidhibhraṣṭaṁ kriyāhīnaṁ śabdārthaiśca viyojitam |
mantraṁ na siddhyate kṣipraṁ dīrghakālamapekṣate ||
avandhyaṁ tasya siddhistu na vṛthā kārayo japī |
anyajanme'pi dṛśyante mantrasiddhivarapradā ||
tasya mantraprabhāvena cirakālācca jāpinām |
avandhyaṁ kurute karma samantrā mantravido janām ||
nikṛṣṭā sarvamantrāṇāṁ laukikā ye samānuṣā |
sarvabhūtaistu ye proktā mantrā ye ca samatsarā ||
teṣāṁ nyakṣarā proktā ekadvikatrisaṅkhyakam |
vividhaiḥ mlecchabhāṣaistu devabhāṣaprakīrttitaiḥ ||
grathitā paṅktiyuktāśca vyatimiśrā śabdataḥ sadā |
sahasraṁ cāṣṭaśataṁ aṣṭa ca yāvadekaṁ tu varṇataḥ ||
catuḥpādaṁ pādārddhaṁ tu gadyapadyaṁ nigaditam |
ślokaṁ daṇḍakamātraistu gādhaskandhakapañcitam ||
pratipaccārthayuktiśca sahasratārthabhūṣitam |
apabhraṁśasaṁskṛtaṁ śabdaṁ arthahīnaṁ vikalpate ||
avyaktaṁ vyaktahīnaṁ tu mātrāhīnaṁ tu yujyate |
gatideśavisaṁyogānmantrasiddhistaducyate ||
etat sarvamantrāṇāṁ eṣa lakṣaṇaḥ |
śakārabahulā ye mantrā oṅkārārthabhūṣitā ||
takāralakṣaṇatantrasthā siddhisteṣu dhruvaṁ bhavet |
oṅkārā ye mantrā makārāntavinirgatāḥ ||
śakārasahasaṁyuktādavandhyaṁ śobhanaṁ tathā |
takāracaturasrākārā pratyāhārāntavarjitā ||
takārakṣī rephasaṁyuktā samantraṁ sādhanakriyā |
dvirephabahulaṁ ādyaṁ huṅkāraguṇamudbhavam ||
vakāracaturasrānte varṇā sādhanakṣamā |
kakāraṁ rephasaṁyuktaṁ makārāntaṁ mātramiśritam ||
makāraṁ nakāramādyaṁ tu sa mantraḥ śreṣṭha ucyate |
takārabahulaṁ yatra sarvatantreṣu dṛṣyate ||
sa mantraḥ saumyamityukto yāmyahuṅkārabhūṣitam |
aindrāvāyavyamityuktaṁ bhakārabahulaṁ tu yaḥ ||
vāruṇaḥ cakāramityāhuḥ hitaṁ loke tu pauṣṭikam |
vakārabahulo yo mantraḥ māhendraṁ tat pradṛśyate ||
ādyaṁ triratnagamanaṁ yo mantraḥ śaraṇaṁ tathā |
namaskāraṁ pravarteṇa śāntihetuṁ sukhāvaham ||
tadanyat sarvadevānāṁ namaskārārthaṁ prayujyate |
svamantraṁ mantranāthaṁ ca sa mantraḥ sarvakarmikam ||
ḍakārabahulo yo mantraḥ phaṭkārārthahuṅkṛtaḥ |
ete mantrā mahākrūrā tejavanto mahaujasā ||
prāṇoparodhinā sadyaḥ krūrasattvasuyojitā |
tasmānna kuryāt karmāṇi pāpakāni viśeṣataḥ ||
taṁ jāpī varjayed yasmāt munibhirvarjitā sadā |
ubhayārthe'pi siddhyante mantrā śāntikapauṣṭikā ||
kṣaṇena kurute sarvaṁ karmāṁ yāvanti bhāṣitā |
sujaptā mantrā hyete tejavantā maharddhikā ||
śāntikāni ca karmāṇi kuryāttāṁ jinabhāṣitaiḥ |
pauṣṭikāni tu sarvāṇi kuryāt kokanade kule ||
karmā pāpakā sarve ābhicāre prayujyate |
ābhicārukasarvāṇi kuryād vajrakulena tu ||
niṣiddhā lokanāthaistu yakṣendreṇa prakāśitā |
sattvānāṁ vinayārthāya mantramāhātmyamudbhavam ||
kathitaṁ triprakāraṁ tu trikuleṣveva sarvataḥ |
ye tu aṣṭa samākhyātā kulāgryā muninā svayam ||
teṣu siddhistridhā yātā triprakārāḥ samoditāḥ |
uttamā madhyamā nīcā tat tridhā paribhidyate ||
śāntikaṁ pauṣṭikaṁ cāpi ābhicārukamiṣyate |
kevalaṁ mantrayuktistu tantrayuktirudāhṛtā ||
mantrāṇāṁ gatimāhātmyaṁ ābhicāruka yujyate |
etat karma nikṛṣṭaṁ tu sarvajñaistu garhitam ||
na kuryāt kṛcchragatenāpi karma prāṇoparodhikam |
kevalaṁ tu samāsena karmamāhātmyavarṇitaḥ ||
tantrayuktavidhirmantraiḥ karmavistaravistaraḥ |
karmarāje ihoktaṁ tu anyatantreṣu dṛśyate ||
na bheje karmahīnaṁ tu sarvamantreṣu yuktimām |
yāvanti laukikā mantrā sakalā niṣkalāstathā ||
sarve lokottarāścaiva teṣāmeva guṇaḥ sadā |
asaṅkhyaṁ mantrasiddhistvasaṅkhyaṁ tat parikīrtyate ||
ekasaṅkhyaprabhṛtyādi viṁśamuktaṁ tathāpi tu |
tataḥ triṁśat samāsena catvāriṁśaṁ tu cāparam ||
tatastriguṇaṣaṣṭiṁ tu saptabhiḥ sadaśaṁ tathā |
daśaṁ cāparamityāhu aśītisaṅkhyā tu cāparam ||
sadaśaṁ navatimityāhuḥ śataṁ pūrṇaṁ daśāparam |
śatasaṅkhyā tu saṅkhyātā taddaśaṁ sahasrāparam ||
daśasahasramayutaṁ tu daśamayutāni lakṣitam |
daśalakṣāvilakṣaṁ tu vilakṣaṁ daśa koṭim ||
+ + + + + + ṭyo vai daśavikoṭyo'rbudo bhavet |
daśārbudā nirbudaḥ uktaḥ taddaśaṁ khaḍgamiṣyate ||
daśakhaḍganikhaḍgaṁ tu daśanikhaḥ kharvamiṣyate |
daśa nikharvāṁ tathā padmaḥ daśapadmāṁ mahāpadmaḥ ||
daśapadmāni vāhastu daśavivāhāṁstathāparām |
mahāvivāhastathā dṛṣṭastaddaśaṁ māyamucyate ||
taddaśamāyāṁ mahāmāyaḥ mahāmāyāṁ daśāparām |
samudraṁ gaṇitajñāne nirddiṣṭaṁ lokanāyakaiḥ ||
mahāsamudraṁ tataḥ paścād viṁśārddhaṁ parisādhike |
mahāsamudrastathā hyuktaḥ sadaśaṁ sāgaraḥ tataḥ ||
mahāsāgaramityāhurviṁśārddhena prayujyate |
mahāsāgarā daśa guṇīkṛtya pragharā hyevamucyate ||
daśapragharātyuktaḥ ghareti taṁ prakīrttitam |
daśaghare nāmato'pyuktā aśeṣaṁ tu taducyate ||
aśeṣānmahāśeṣaṁ viṁśārddhena guṇīkṛtam |
tadasaṅkhyaṁ pramāṇaṁ tu kathitaṁ lokanāyakaiḥ ||
saṅkhyo daśa saṅkhyāmityāhu tadasaṅkhyaṁ guṇīkṛtamiti |
tataḥ pareṇāpi tathā + + + + + + + + + + + + ||
amitāt sahasraguṇitaṁ taṁ lokaṁ parikīrtyate |
lokāt pareṇa mahālokaṁ mahālokād guṇīkṛtam ||
tatatsaṁstamasamityuktaṁ tamasā jyotirucyate |
jyotiṣo mahājyotsnā guṇīkṛtya mahārāśistaducyate ||
mahārāśyā mahārāśirityuktā rāśye gambhīramucyate |
gambhīrā sthiramityāhuḥ sthirāt sthirataraṁ vrajet ||
tataḥ pareṇa bahumatyā bahumataṁ sthānamucyate |
sthānaṁ sthānataraṁ tyāhuḥ gaṇitajñānasūratāḥ ||
mahāsthānaṁ tato gacchenmahāsthānamitamiṣyate |
mitānmitasamaṁ kṛtvā mahārthaṁ tat parikīrtyate ||
mahārthā suśrutasthānaṁ tato gacchenmahārṇavam |
mahārṇavāt prathamamityāhuḥ prathamāt prathamataraṁ hi tat ||
prathame śreṣṭhamityāhuḥ śreṣṭhājjyeṣṭhāntamucyate |
jyeṣṭhānmandiraso nāma tadacintyaṁ parikīrtyate ||
acintya acintyārthinyatamaṁ ghoraṁ ghorāt rāṣṭratamiṣyate |
rāṣṭrāt pareṇa nidhyasto nidhyastaparataḥ śubham ||
śubhāt pareṇa mahācetaḥ mahācetā cetayiṣyate |
ceto cittavikṣepa abhilāpya taducyate ||
abhilāpyā anabhilāpyāstu viśvaraṁ ca mudāhṛtam |
viśvāt pareṇa mahāviśvaḥ asvaraṁ tu taducyate ||
asvarānmahāsvarasthānaṁ kharvato'dhigarvitastathā |
śreyasaṁ śāntimityuktaṁ sthāna gaṇitapāragaiḥ ||
mahādhṛṣṭastato dhṛṣṭaḥ odakaṁ tadihocyate |
odakā cittavibhrāntaṁ sthānaṁ cāparamuttamam ||
uttamāt parato buddhāṁ viṣayaṁ nādharabhūmikām |
aśakyaṁ mānuṣāṇāṁ tu gaṇanā lokakalpanam ||
tataḥ pareṇa buddhānāṁ gocaraṁ nāparaṁ matam |
buddhakṣetraṁ āsikatā gaṅgānadyāstu mucyate ||
sambhidya paramāṇūnāṁ kathayāmāsa nāyakāḥ |
dṛṣṭāntaṁ kriyate hyetat tarkajñānaṁ tu gocaram ||
hetunā sādhyate dravyaṁ na śakyaṁ gaṇanāparaiḥ |
etatpramāṇaṁ sambuddhā paryupāste mayā purā ||
teṣāmārādhayitvā me kalpe'smiṁ tadacittake |
etāvatkālamaparyantaṁ bodhisattvo'haṁ purā bhavet ||
sattvānāmarthasambuddho buddhatvaṁ ca samāviśet |
tatra tatra mayā tantrā bhāṣitā kalpavistarā ||
etat kalpavaraṁ jyeṣṭhametad buddhaistu bhāṣitam |
etad pramāṇaṁ sambuddhaiḥ kathito'haṁ purātanam ||
adhunā kumāra ! mayā prokta ante kāle tu janmike |
yāvanti laukikā mantrā kalparājāśca śobhanā ||
lokottarā tathā divyā mānuṣyā sasurāsurā |
sarveṣāṁ tu mantrāṇāṁ tantrayuktirudāhṛtā ||
sammato'yaṁ tu sarvatra kalparājo maharddhikaḥ |
teṣāṁ kalpavidhānena siddhimāyāti mañjumām ||
anenaiva tu kalpena vivinā mañjubhāninā |
teṣāṁ siddhimityuktā sarveṣāṁ prabhaviṣṇunā ||
kiṁ punarmānuṣe loke ye cānye mantradevatā |
sarve lokottarā mantrāḥ laukikā samaharddhikā ||
anena vidhiyogena kalparājena siddhitām |
vasitā sarvamantrāṇāṁ sarvakalpamudāhṛtam ||
sammato'yaṁ tu mañjuśrīḥ kalparāje ihottame |
ye kecicchilpavijñānā laukikā lokasammatā ||
nimittajñānaśakunāḥ jyotiṣajñānacihnitāḥ |
nimittajñānacaritā rutāvaiva śubhāśubhā ||
sarvabhūtarutaścaiva caritaṁ cittacihnitam |
dhāturāyatamaṁ dravyaṁ + + + + + + + + ||
iṅgitaṁ śakunamityāhuḥ khanyadhātukriyā tathā |
gaṇitaṁ vyākaraṇaṁ śāstrāṁ śastraṁ caiva kramo vidhiḥ ||
adhyātmavidyā caikitsyaṁ sarvasattvahitaṁ sukham |
hetunīti tathā cānye śabdaśāstraṁ pravarttitam ||
chandabhedo'tha gāndharvaḥ gandhayuktimudāhṛtāḥ |
te mayā bodhisattvena sattvānāmarthāya bhāṣitā ||
purāhaṁ bodhisattvo'smiṁ sattvānāṁ hitakāraṇā |
bhāṣitā te mayā pūrvaṁ saṁsārārṇavavāsinām ||
saṁsāragahane kāntāre cirakālaṁ uṣito hyaham |
yathā vaineyasattvānāṁ tathā tatra karomyaham ||
yathā yathā ca sattvā vai hitaṁ karma samādadheḥ |
tathā tathā karomyeṣāṁ hitārthaṁ karma śubhālayam ||
vicitrakarmanevasthāḥ sattvānāṁ hitayonayaḥ |
vicitraiva kriyate teṣāṁ vicitrārthayonidūṣitā ||
vicitrakarmasaṁyuktā vicitrārthāṁ śāstravarṇitām |
taṁ tathaiva karomyeṣāṁ vicitrāṁ rūpasampadām ||
ahaṁ tathā veṣadhārī syā vicitrāṅgaṁ nijānijām |
hitāśayena sattvānāṁ vicitraṁ rūpaṁ nirmiṣe ||
maheśvaraḥ śakrabrahmādyāṁ viṣṇurdhanadanairṛtām |
vicirāṁ graharūpāṁstu nirmime'haṁ tathā purā ||
mahākaruṇāviṣṭamanasaḥ sattvānāmāśayagocarā |
anupūrvyā tu teṣāṁ vai sthāpayāmi śive pade ||
paryaṭāmi saṁsāre dīrghakālamavekṣitam |
sattvānāmarthaniṣpattiṁ mantrarūpeṇa deśitam ||
anupūrvaṁ matajñānaṁ mantrakalpaṁ pravartitam |
cirā me saṁsaratā janme buddhagotre samāsṛta ||
na ca me vidyate kaścit kartā vā svāmino'pi vā |
niyataṁ gotramāsṛtya buddho'haṁ bodhimuttamāṁ ||
kṣemo'haṁ nirjaraṁ śāntaṁ aśokaṁ vimalaṁ śivam |
prāpto'haṁ nirvṛtiṁ śāntiṁ mukto'haṁ janmabandhanā ||
adhunā pravartitaścakraḥ bhūtakoṭisamāśrita |
darśayāmeṣa kalpaṁ vai mantravādaṁ savistaram ||
na vṛthā kārayejjāpī karmakalpa savistaram |
yāvanti laukikā mantrāḥ kalpāścaivamudāhṛtāḥ ||
pūjyā mānyāśca sarve te avajñā teṣāṁ tu varjitā |
nāvamanye tato mantrī teṣāṁ kalpāni vistaram ||
nimittaṁ jñānayuktiṁ ca jyotiṣajñānaroditam |
na vṛthā kārayedetāṁ maṅgalārthamudāhṛtāḥ ||
dṛṣṭadhārmikamevaṁ tu siddhidravyādimoṣadham |
sāmiṣaṁ lobhanaṁ siddhistasmānmaṅgalamucyate ||
praśastā jinagāthābhiḥ svastigāthābhibhūṣitam |
praśastairdivasairmukhyaiḥ sitapakṣe sucihnitaiḥ ||
śuklagrahavare yukte mantrasādhanamārabhet |
evamādyāḥ śubhā yuktā aśubhāṁścāpi varjayet ||
mayaiva kathitaṁ pūrvaṁ tasmād grāhyā tu jāpibhiḥ |
yāvanti kecilloke'smiṁ jyotiṣajñānakauśalāḥ ||
anye vā tatra kauśalyāḥ nītihetusahetukāḥ |
nyāyaśāstrasusambaddhā sattvānāṁ hitakārayā ||
mayaiva kathitaṁ tat sarvaṁ grāhyate mantrajāpibhiḥ |
siddhiheturayaṁ mārgaḥ darśitaṁ tattvadarśibhiḥ ||
sarvaṁ hyaśeṣasiddhāntaṁ yadyoktaṁ mokṣakāraṇam |
tenaiva kuryānmantrāṇāṁ mārgaṁ siddhikāraṇāḥ ||
na vṛthā kārayejjāpī mantrayuktiṁ hyaśeṣataḥ |
sarve laukikā mantrā uttamāśca prakīrtitāḥ ||
lokottarāstathā divyā sarveṣveva prayojayet |
na mithyaṁ kāraye cittaṁ na dūṣye tatra manaṁ kadā ||
sarve pūjyāstu mantrā vai samayajñaḥ prakīrtitāḥ |
śāsane'smiṁ tathā sāstuḥ buddhānāṁ samatāhite ||
niviṣṭā jinaputrāṇāmākṛṣṭāśca praveśitāḥ |
maṇḍale municandrāṇāṁ samayajña ihoditāḥ ||
avandhyāste sadā mantrairānītā viśanāśayā |
na name paramantrāṇāṁ nāpi sāvajñamācaret ||
anāryā ye tu mantrā vai avandhyāste parikīrttitā |
yāvanti laukikā mantrā adharā jāpasambhavā ||
sakleśā dṛṣṭamārgāntā avandhyāste tu jāpibhiḥ |
na vṛthā kāraye cittaṁ kopane roṣasaṁyutam ||
rocanaṁ na caiva bhaktiṁ na kuryāt karma vṛthāphalam |
tadāyattaṁ hi cittasya na dadyāt sannatiṁ kvacit ||
ekamantrastu yuktisthaḥ japaṁ nityaṁ samāhitaḥ |
labhate phalamaśeṣaṁ tu yathoktaṁ vidhinā vidheḥ ||
niścalaṁ tu manaḥ kṛtvā ekamantraṁ tu taṁ japet |
ekacittasya siddhyante mantrāḥ sarvārthasādhakāḥ ||
vyastacitto hi mūḍhātmā siddhistasya na dṛśyate |
aśeṣaṁ phalaniḥpattiṁ prāpnuyād vipulāṁ gatim ||
nityaśuddhaṁ mano yasya sa śrāddhasyaiva śāsane |
ratnatraye ca prasannasya siddhiriṣṭā udāhṛtā || iti |
āryamañjuśrīmūlakalpāt bodhisattvapiṭakāvataṁsakā-
nmahāyānavaipulyasūtrāt ekatriṁśatimaḥ karmakriyā-
vidhinimittajñānanirdeśapaṭalabi-
saraḥ parisamāptaḥ |
atha tricatvāriṁśaḥ paṭalavisaraḥ |
atha bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya, mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīye maṇḍalavidhāne sarvakarmeṣu sarvatantramantreṣu āhvānana visarjana japa niyama homa sādhana rakṣāvidhānādiṣu sarvakarmeṣu mahāmudraṁ eka eva mahāvīramasaṅkhyeyeṣu sabuddhakoṭibhāṣitaṁ cābhyanumoditaṁ ca katamaṁ ca tat ||
śṛṇusva mañjurava ! śrīmāṁ ! gambhīrārthasutatvadhīḥ |
yaṁ badhvā jāpinaḥ sarve ||
mahāmudrāṁ mahāpuṇyāṁ mahāmaṅgalasammatam |
mahābrahmasamaṁ puṇyaṁ pavitraṁ pāpanāśanam ||
mahākṣemaṅgamaṁ śreṣṭhaṁ nirvāṇapadamacyutam |
śivaṁ śāntaṁ tathā jyeṣṭhaṁ śītībhūtaṁ parāyaṇam ||
sarvamudreśvaraṁ khyātaṁ sarvamudreṣu mūrdhajam |
sarvatantreśvaraṁ nāthaṁ khyātaṁ tribhavālaye ||
ūrjitaṁ ca tridhā divyaṁ bhaumadivyā yeṣvapi |
sākṣād buddhamiva cihnaṁ sarvasattvāśrayaṁ vibhum ||
prapuṣṭatribhave nityaṁ sarvamudraistu mudrarāṭ |
rakṣārthaṁ jāpināṁ nityaṁ sarvakarmeṣu mantriṇām ||
rakṣoghnamagadaṁ khyātaṁ maṅgalyamaghanāśanam |
utkṛṣṭaṁ sarvakarmeṣu duṣṭasattvanivāraṇam ||
durdāntadamako loke mahāmudro'yaṁ pragīyate |
sarvamatreṣu yukto vai trijanmagatamantriṇām ||
hanyurvighnān sa sarvatra sarvakarmeṣu mantriṇām |
tridhā yonigatāṁ mantrāmāvāhayati tatkṣaṇāt ||
punarnayati tāṁ lokaṁ punarnāśayate hi tām |
pātayatyeva sarvatra kṛtsnāṁ caiva mahītale ||
punaḥ kīlayate mudrāṁ bandhanorundhanādibhiḥ kriyaiḥ |
pīḍanotsādano mudraḥ śoṣaṇo vidhvaṁsanastathā ||
punarjīvādanaḥ khyāto mantriṇāṁ tribhuvanālaye |
śāntikeṣu ca karmeṣu mahāmudro'yaṁ prayujyate ||
śubho'tha sarvamantrāṇāṁ śuddho nirmalapāpahā |
sarvārthasādhano loke prasiddhaḥ sarvamagrataḥ ||
laukikānāṁ ca mantrāṇāmagryā lokottarāstathā |
śreṣṭhāḥ sarvakarmārthe tathā śāntikapauṣṭike ||
nityaṁ kṣemaṅgamo mudraḥ prayuktaḥ sarvamantribhiḥ |
nityo'yamaparājito hyuktaḥ graḥ sarvamantraistu yojitaḥ ||
paramparāstho bhūtakoṭisthaḥ dharmadhātveśvaro nijau |
anakṣaro'bhilāpyaśca akṣaro nityamakṣaro ||
dharmanairātmabhūtasthaḥ abhūto bhūtamudbhavaḥ |
virajasko neñjyaśca niṣṭho śūnyaḥ svabhāvataḥ ||
akaniṣṭhastathā jyeṣṭhaḥ śubho nirvāṇagāminaḥ |
panthāno'nuttarāṁ bodho pratyekārha sambhavo ||
dharmameghastathā śāntaḥ niḥsṛtā sainyavārijaḥ |
tattvārthaparamārthajña ubhayārthārthapūrakaḥ ||
mahāmudro mahaujaskaḥ sarvabuddhaiḥ samudrito |
mahārtho mahāvīrya ekavīro maharddhikaḥ ||
+ + + + + + + + + sarvakarmārthasādhakaḥ |
anekākāravaropeta anekākārasambhavam ||
sarvaṁjñapadavidaṁ jñeyamaśeṣo śeṣanaiṣṭhikam |
jñānaṁ jñeyaṁ mahoccheyaṁ vighuṣṭaṁ munivarājitam ||
sarvabhūtasurābhyarcya pratyekārhatha pūjitam |
mahāmudrottamaṁ dharmaṁ acyutaṁ padamuttamam ||
ādau tāvacchucau deśe ekavṛkṣe mahānage |
mahodadhitaṭe ramye medhyasthaṇḍilyamāśrite ||
sarit kūpe puline vā devamandiraśobhane |
mārārerbhavane cāpi vihārāvasatha mandire ||
vijane siktasaṁsṛṣṭe puṣpaprakarabhūṣite |
sugandhagandhodakāsikte sudhūpe dhūpadhūpite ||
prāṅmukhaḥ udaṅmukho vāpi śāntikapauṣṭikayoścāpi |
dakṣiṇe raudrakarmārthe taṁ jinairvarjitaṁ sadā ||
śrīsaubhāgyavaśyārthamājaścāhetutaḥ sadā |
paścānmukhaṁ tu badhnīyānmahāmudrabaraṁ param ||
uccadṛṣṭi yadā buddhe uttiṣṭhaṁ dehasiddhaye |
adhaḥ pātālaṁ gacchedasureśvaratāṁ vratī ||
śucidehasamācāraḥ śucimantrasamantravit |
tadā mudravaraṁ yuñjya snātopaspṛśya japtadhīḥ ||
ubhau ca hastau prakṣālyau mṛdgomayasugandhinam |
śucitoya sadā śuddhe kṛmijantuvivarjite ||
navārisrute śuce śauce ubhe haste'tha pūjite |
sayojyetha muṣṭisthau sampuṭākāraceṣṭitau ||
īṣicchuṣirau samantāt ṣaḍaṅgulau ucchritau |
ubhayāṅguṣṭhamadhyasthau kanyaṣṭhāṅlināmitau ||
kṛtvātha hṛdayoddeśe śuklavastrāvaguṇṭhite |
darśayet sarvakarmeṣuṁ sādhane + + + + + ||
sarvabhūte vai kṣipraṁ kṛṣṭamātreṇa īpsitam |
eṣa mañjuravo mudraḥ sarvakarmārthasādhaka iti ||
bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrād āryamañjuśriya-
mūlakalpāt ekacatvāriṁśattamaḥ paṭalavisarad dvitīyaḥ
sarvakarmottamasādhanopayikaḥ mahāmudrapaṭala-
visaraḥ parisamāpta iti ||
atha tripañcāśaḥ paṭalavisaraḥ |
atha khalu bhagavāṁ śākyamuniḥ tasmāt samādhervyutthāya mahāsāgaropamāyāṁ parṣanmaṇḍalaṁ dharmaṁ deśayamānaḥ sarvasattvānāṁ sarvabhūtagaṇānāmagrataḥ sanniṣaṇṇāḥ tatra vajrapāṇipramukhānāmanekabodhisattvasaṅkhyeyasahasrāṁ śāriputrapramukhāṁ anekāsaṅkheyārhatsahasrāṁ vaiśravaṇapramukhāṁ asaṅkhyeyārcacāturmahārājikadevaputrāṁ śakrapramukhāṁ trāyastriṁśāṁ asaṅkhyeyadevaputrāṁ suyāmasantuṣitanirmāṇaratiparanirmitavaśavartibrahmakāyikabrahmapurohitamahābrahmaparīttābhāpramāṇābhāsvarairyāvat puṇyaprasavā bṛhatphalā tṛhātapākaniṣṭhā devānāmantrayate sma | śṛṇvantu bhavanto devasaṅghāḥ ! sarva bodhisattvāryaśrāvakāḥ !
anityāḥ sarvasaṁskārā utpādavyayadharmiṇaḥ |
utpadya hi niruddhyante teṣāṁ vyupaśamaḥ sukham ||
avidyāprabhāvāḥ sarve utpadyante sahetukāḥ |
sahetuṁ duḥkhamūlaṁ tu skandhā hyuktāḥ samodayāḥ ||
teṣāṁ nirodhinī vidyā sukhahetusukhakriyām |
duḥkhaprahāṇamityuktaṁ saṁkṣepeṇa nivāraṇā ||
tadeva trividhaṁ yānaṁ nirdiṣṭaṁ ca mayā iha |
anityaduḥkhamānātmāno kṣaṇikaṁ sarvasaṁskṛtam ||
śūnyaṁ sadā sarvadā sarvaṁ nirdiṣṭaṁ bhavabandhanam |
tadvirāgā tridhā yānti ye sattvā gotranisṛtā ||
bodhisattvāstadā buddhā pratyekāṁ bodhiniśritām |
tathā parehyaharahanno vītarāgā maharddhikā ||
śrāvakīṁ bodhinisṛtya tridhā śāntigatā hi te |
eṣa dharmo samāsena nirdiṣṭo me śubhāśubham ||
aśubhaṁ varjayennityaṁ sarvadā śubhamācaret |
ahiṁsāṁ sarvabhūtānāṁ yathā dharmo prakāśitaḥ ||
eka eva bhavenmārga dharmāṇāṁ gatipañcake |
anāśravaśca yo dharmo bhūtakoṭisamāśṛtaḥ ||
sa eṣa kathito mārgaḥ ādibuddhaiḥ purātanaiḥ |
mayāpi kathitaṁ sarvaṁ śāntanirvāṇagāminam |
dharmakoṭiṁ samāsṛtya bhūtakoṭiṁ tu labhyate |
akoṭī sarvadharmāṇāṁ bhūtakoṭimudāhṛtā ||
eṣa dharmaḥ samāsena dvividhaiva prakāśitam |
śṛṇvantu sarve devā vai bodhisattvā maharddhikāḥ |
arhantaḥ śrāvakā mahyaṁ nirvāṇaṁ me yadā bhuvi |
abhūt sālavane madhye himavatkukṣisambhave ||
nadyāṁ hiraṇyavatyāyāṁ mallānāmupavartate ||
yamakaśālakavane madhye nirvāṇaṁ me bhaviṣyati ||
yāvat saṁjñī tathā nagare caitye makuṭavardhane |
nadītīre sadā ramye nirvāṇaṁ me tadā bhuvi ||
sarve vai bodhisattvāstu śrāvakāśca maharddhikāḥ |
devā nāgā tathā yakṣā lokapālā maharddhikā ||
śakrabrahmasuyāmāśca akaniṣṭhādyāstathā pare |
sarveṣāṁ sannipātā vai tasmiṁ sthāne bhaviṣyati ||
yamakaśālakavane tatra mallānāmupadartate |
gaṅgāyāmuttare tīre mahānadyāstathā pare ||
himādrerdakṣiṇe bhāge abhūt sālavane vane |
apaścime me tathā śayyā tasmiṁ sthāne bhaviṣyati ||
nadyā tīre tathā ramye hiraṇyākhye śubhe taṭe |
sarvadevasaṅghādyāṁ sannipāto bhaviṣyati ||
manujaiḥ nṛpavaraiḥ sarvai manuṣyāmanuṣyasambhavaiḥ |
sarvabhūtaistathā martyai bāliśābāliśaistadā ||
mahotsavamahotsāhaṁ tasmiṁ sthāne samāgamam |
kṛtamantramahaṁ divyaṁ maccharīre tu sāmiṣe ||
nirāmiṣaṁ tu tadā sthāpya śāntimāpnoti nirvṛtim |
dharmakoṭiṁ parityajya bhūtakoṭiṁ tu saṁviśet ||
apaścimā me tathā jātiḥ nagare kapilavāstuke |
śākyānāṁ ca kule mukhye jāto'haṁ bhavacārake ||
tato'haṁ tyajya duḥkhātmyaṁ niryāto'haṁ gṛhāttathā |
bahutīrthāṁ tathā sevya na ca prāpto mṛtaḥ punaḥ ||
duḥkaraṁ ca mayā cīrṇaṁ kāyaṁ santāpya taścainam |
ṣaḍābdamuṣitaḥ bhraṣṭadehaṁ vāpi viśuṣkataḥ ||
na ca kiñcinmayā labdhaṁ yena jñānamavāvṛtam |
tatotthāya mayā tatra āhāraṁ kṛtha śubhodanam ||
devatāsūcitaṁ mārgaṁ gato'haṁ tatra bhūtalam |
nadyā nairañjanātīre vṛkṣarāje suśobhane ||
nānāpuṣpasamākīrṇe tatheraṇye'tha bhūtale |
mahāvanaphalopete nānāvṛkṣasamudbhave ||
mahānadī pariveṣṭyānte tarumūle tato hyaham |
yo svakaṁ dṛṣṭamātraṁ tu bhūbhāgaṁ dhṛtisaṁlabhe ||
tathaivāhaṁ taṁ taruṁ dṛṣṭvā parṇaśākhopaśobhitam |
mahāvṛkṣaṁ mahācchāyaṁ mūlagūḍhopaśobhitam ||
aśvatthe'śvatthatāṁ gacchet tarumūle niṣadya vai |
dhṛtiṁ tatrābhivindāmi dhyānaṁ cāpi samādhikam ||
prāptaṁ tatra anāśāṁ vai rātryante jātirantakam |
māreṇa bahudhā vighnā anekākārasuyojitāḥ ||
bhagnasainyaparāvṛtya gato'sau svabhavanaṁ punaḥ |
tadarthe mantratantrā vai bhāṣitā bahudhā punaḥ ||
anekākāraprayogāśca dhyānā jñānāśca bhāṣitāḥ |
tridhā yānaṁ punastatra caritaṁ sarvasevitam ||
pratipakṣā hi doṣāṇāṁ tridhā caiva prakāśitaḥ |
tatotthāya punargatvā burubilvāṁ śubhodakām ||
snātvāmbhase tatra ṛṣiṁ pravrajya saśiṣyakām |
sattvārthaṁ bahudhā kṛtvā prakrānto'haṁ tataḥ punaḥ ||
punaḥ kāśipurīramyāṁ anupūrvyā samāviśet |
tatra sthāne tu gatvā vai parā buddhā maharddhikāḥ ||
tatrāhaṁ sthito deśe jane kāśijane svayam |
pravartya cakraṁ sādharmyaśāntiṁ nirvāṇakārakam ||
sasurāsuralokānāṁ gatiṁ pañcāsunisṛtām |
sarvabhūtasukhārthāya tatra dharma prakāśitaḥ ||
ādibuddhaiḥ purā tatra dharmacakraṁ pravartitam |
mayāpi diśi tatra dharmacakro hyanuttaraḥ ||
bhavamuktisukhārthāya sattvadoṣanivāraṇā |
pravarttya cakraṁ brāhmāṁ vai kṣemaṁ śāntaparāyaṇam ||
bhavamārgavināśārthaṁ catuḥsatyasamādhijam |
āryāṣṭāṅgikaṁ mārgaṁ caturbrāhmavibhūṣitam ||
sapratītya samutpādaṁ dvādaśākārakāritam |
avidyānirodhasaṁyuktaṁ vidyāmutpādanemijam ||
bhrāmitā koṭitatthyaṁ vai bhūtakoṭisukoṭijam |
anulomavilomābhyāṁ gatimāhātmanemijam ||
sampradeśaśivaṁ cakraṁ bahusattvā vimokṣa ca |
vimuñcya kāśipurīṁ ramyāṁ śrāvastyāhaṁ tadā game ||
tīrthikānāṁ tathā varjyā prātihāryairvikurvataiḥ |
śaṅkaśye tathā kṛtvā ṛddhirjanapade tadā ||
bahutīrthāyatanāṁ sthānāṁ sampratoṣya tadā punaḥ |
agnibhāṇḍe jane kṛtvā devāvataraṇaṁ śubham ||
trāyastriṁśeṣu deveṣu śakrasaṁyojya dharmatām |
akaniṣṭhādyāṁ tathā devāṁ brahmādīśapurandarām ||
savaiśravaṇayakṣendrāṁ caturmahārājakāyikāṁ sadā |
mattākaropamāṇāśca trivīṇāṁ māladhāriṇām ||
devāṁ yaṇagaṇāṁ sarvāṁ bhaumāṁ divyāntarīkṣakām |
āryāṁ yathagaṇādhyakṣāṁ sarvāṁścaiva surāsurām ||
kṛtvā dharmaphale yuktāṁ nirvāṇānugasatrivām |
śreyasaiva tadā yojyā bahuprāṇāmacittakām ||
asaṅkhyā gaṇanā teṣāṁ saṁsārāntādanantakām |
mahāsāhasralokānāṁ dhātvādhyāmacittakām ||
bahu sarvaṁ sadā satye bhūtārthe sanniyojya vai |
ihāhamāgatastatra śuddhāvāsopari sthitaḥ ||
pravartya mantrasaddharmatridhāyānasamānugam |
sattvānāṁ vinayamāgamya kalparājamidaṁ punaḥ ||
prakāśye bahudhā loke mañjughoṣasya dattavāṁ |
nirvṛte tu mayā loke śūnyībhūte mahītale ||
mañjuśriyo'tha sattvānāṁ buddhakṛtyaṁ kariṣyati |
ārakṣaṇārthaṁ saddharmāṁ jinendrāṇāṁ parinirvṛtā ||
satatā rakṣaṇā nityaṁ mañjughoṣo bhaviṣyati |
mantraprabhāvanārthaṁ tu kathitaṁ kalpavistaram ||
tasmiṁ kāle yugānte vai mahāghore sudāruṇe |
narādhipā mahākrirā parasparavadhe ratāḥ ||
pāpakarmā durācārā alpabhogā tadā yuge |
bhaviṣyanti na sandeho tasmiṁ kāle yugādhame ||
mamāgamya ca pūjārthaṁ abhūt sālavane vane |
nadīhiraṇyāvatītīre caitye makuṭabandhane ||
parinirvṛte śayānaṁ me śāntadhātusamāsṛte |
citāmaropite dehe sambhoge bhogavarjite ||
dṛṣṭveva tat purā karmaṁ māmebādbhutaceṣṭitam |
mayaiva vinayatāgamye buddhavaineyaceṣṭite ||
caritaṁ taṁ śubhaṁ citraṁ smṛtvā sarve narādhipāḥ |
sarve pūjāṁ kariṣyanti sadevāsuramānuṣāḥ ||
samāgatyatha bhūpālāḥ sarve pūjāmahotsavām |
kariṣyanti na sandehaḥ tasmiṁ kāle mamāntike ||
citāmāropite dehe sāmiṣe guṇamudbhave |
aśubhānte śubhe caiva sarve puṇyavivarjite ||
bhūtakoṭyo'tha śūnyāste pañcaskandhasamodaye |
bahusattvā tu taṁ dṛṣṭvā mahāpuṇyārthe tu yojitā ||
mahāśrāvakā mahātmānaḥ vītarāgā maharddhikā |
bodhisattvāstu sarve vai daśabhūmisamāśṛtā ||
parivārya sthitā sarve sarve caivānukampakā |
sarve vai devasaṅghāstu āryā sapṛthagjanā ||
sarve caitaṁ mahāpuṇyaṁ sthānaṁ caikatra māśritam |
cittaprasādaṁ pratilebhe'nityaduḥkhārthamāśrayam ||
sarve bhūtagaṇā tasthuḥ caityānte'pi samīpataḥ |
pūjāṁ ca mahatīṁ cakre cucukrośa rurodanam ||
mumucuḥ sāśrubindūni sabāṣpāṇi karuṇeritām |
evaṁ ca krośire sarve anityaṁ duḥkhaśūnyatām ||
dharmaṁ dideśitavāṁ buddhaḥ sāmprate'tha mahītale |
saivādya munivarāḥ śreṣṭhaḥ saptamo ṛṣipuṅgavaḥ ||
śākyajaḥ sarvasattvāgryo darśanaṁ tasya apaścimam |
sa eṣa bhagavāṁ śete anityaduḥkhābhibhāṣiṇaḥ ||
śūnyaparamārthamākhyāyī ādiśāntārthabhāṣiṇaḥ |
kimarthaṁ devasaṅghā bho na prabodhayata taṁ prabhum ||
āgatā iha sarve vai buddhaputrā maharddhikā |
dharmārthikā mahāvīrā śrāvakāśca maharddhikā ||
sarve vai duḥkhitā sattvā mānuṣāśca surāsurāḥ |
samayo vartate hyatra dharmacakrānuvartane ||
utthātu bhagavāṁ kṣipraṁ buddhavelānuvartaneḥ |
mahāsāgare cale vollaṅghyā munitadgataiḥ ||
na cāvamanyāṁ bahūṁ sattvāṁ cirakālaṁ samobhije |
dhyānaṁ vimokṣa saṁsestu śāntanirvāṇamārge ||
niṣeptuṁ vā bhūtato muniḥ |
evamprakāraṁ hyanekāṁ bahupralāpāṁ pralapavaṁcūre ||
tūṣṇīmbhūtātha sarve vai devasaṅghā maharddhikā |
ākrandamatulaṁ kṛtvā sapraṇāmā tatasthire ||
cakūcu viraḥ mutkośya sāśrukaṇṭhā sagadgadā |
saśokācittamanaso brahmādyāḥ sasurāsurāḥ ||
manujā narādhipāḥ sarve niṣaṇṇāstatra mahītale |
aparaḥ śākyajo muktaḥ vītarāgo maharddhikaḥ ||
jñānino devadevasya buddhasyaiva mahātmane |
aniruddho nāmato bhikṣuḥ anujo'sau manujaḥ śubhaḥ ||
susūkṣma nipuṇo vyaktaḥ gītanītiviśāradaḥ |
parivārito rahamukhyaistu anekaiścāpi narādhipaiḥ ||
sa bhāṣe madhurāṁ vācāṁ niśvasantaḥ suceritām |
karuṇārdracetasāṁ kṣiptāṁ mallānāṁ sanarādhipām ||
mā tāvanmārṣāṁ hyatra citāvagniṁ pradāyatha |
yāvad bhagavataḥ putraḥ agrato dharmatodbhavaḥ ||
mahākāśyapanāmena śrāvako'sau maharddhikaḥ |
mahāmune hyagradhījātabrāhmaṇo'sau nirāmiṣaḥ ||
magadhānāṁ jane jātaḥ parvate tatra samāhitaḥ |
tiṣṭhate grahapippale nagare rājagṛhe vare ||
sa evāgamanaṁ kṣipraṁ kariṣyati na cānyathā |
yā tatra devatābhaktā sa ceholkāṁ nivārayet ||
mā tāvaccitisandīpaṁ kariṣyatha vṛthā śramam |
yāvat so maharddhiko hyagraḥ śrāvako muninaurasaḥ ||
pradakṣiṇīkṛtya gurave buddhastrailokyapūjite |
mūrdhnā praṇamya pādau śāstuno lokapūjitau ||
tadāyaṁ citidīpārthaṁ sarve tatra kariṣyatha |
ādīptā caityabhūtād bhaviṣyati tadā imā ||
sarve mā vṛthā kurvaṁ śramaṁ kevala bho iha |
evamuktāstu te sarve aniruddhena dhīmatā ||
niṣaṇṇā sarvamallāstu mānuṣāste sanarādhipāḥ |
mānuṣāṇāmutpanno'haṁ mānuṣaiścāpi vardhitaḥ ||
bhogairbahuvidhā cānyaiḥ kalāśilpaśubhodayaiḥ |
manuṣyāṇāṁ bodhilabdhā me tarumūle mahītale ||
manuṣyāṇāṁ dharmanirdiṣṭaḥ sarvasattvopakārakam |
ata eva manuṣyāṇāṁ citā dīpārthayojitā ||
manuṣyo'haṁ sarvabhūtānāṁ agryatvaṁ ca samāgataḥ |
manuṣyaloke ca śānti me parinirvāṇaṁ tu kalpitam ||
ye kecit sarvabuddhā vai atītānāgatavartinā |
sarve vai manuṣyalokre'smiṁ manuṣyā dehamudbhavā ||
jātibodhi tathā cakraṁ sādharmyaṁ carituṁ śubham |
śāntiṁ samāviśet sarve pratyekāmarhatāstridhā ||
mānuṣīṁ tanumāśṛtya gatā śāntimanuttarām |
upakāraṁ mayā teṣu kṛtaṁ kalpāmacintikām ||
āpaścimaṁ mayā śānte śītībhūte nirodaye |
sthāpitā dhātavastatra śūnyībhūte mahītale ||
manuṣyāṇāṁ hitārthāya pūjānugrahakāmyayā |
sasurāsuralokānāṁ ṛṣiyakṣagarutmatām ||
rākṣasāṁ pretakūśmāṇḍāṁ piśācāṁ pretamaharddhikām |
sarvāṁścaiva bhūtānāṁ sagrahāścaiva mātarān ||
sarvāṁścaiva tathā lokāṁ dhātvācintyāmasaṅkhyakām |
sarvaprāṇibhṛtāṁścaiva pūjanārthāya dhātavaḥ ||
sthāpitā te tadā kāle śūnyībhūte mahītale |
keci dravyāgataiḥ martyaiḥ devarājaiśca cāparaiḥ ||
pātālavāsibhiścānyaiḥ dānavendrairmaharddhikaiḥ |
nāgarājaistathā daityaiḥ dhātavo me pṛthak pṛthak ||
apahṛtya hṛtārthā ye guṇavanto'tha maharddhikāḥ |
kariṣyanti tadā pūjāṁ nītvā svabhavanaṁ punaḥ ||
bhaviṣyanti na sandehaḥ sarvabuddhā maharddhikāḥ |
uttamādhamamadhyasthā tridhā cittaprasādataḥ ||
bhaviṣyanti te tridhā loke buddhakhaḍgararhadgatā |
tridhā yānaṁ tathā loke triprakāraṁ samoditam ||
mahāyānānuvarṇinaṁ mārgaṁ tatkarmāśṛtanirgatā |
bhaviṣyanti tadā loke pratyekāṁ bodhiniḥśritām ||
śrāvakāśca pare tatra vītarāgamaharddhikā |
bhaviṣyanti tadā loke tridhā gotravibhūṣitā ||
mahīpālā mahābhogā mahāsaumyātha cakriṇāḥ |
divyāṁ mānuṣasampattīḥ anubhūya ciraṁ tadā ||
kālamāsādya ante vai tridhā śāntiṁ gatā hi te |
ādimadbhiḥ purā buddhaiḥ varttamānairhyanāgataiḥ ||
sarveṣāṁ eṣa mārgo vai yathāyaṁ samprakāśitaḥ |
tatra nirvāṇabhūmā vai niṣaṇṇāḥ sarvadevatā ||
vibhinnamanasodvignāḥ sahagadnadabhāṣiṇaḥ |
evamāha tadā sarve aho kaṣṭaṁ hyanityatā ||
buddhamaharddhikā loke parinirvāṇāsṛtāpi te |
evamuktāstu te sarve devarājā maharddhikā ||
tūṣṇīmbhūtātha tasthire |
māgadhānāṁ jane śreṣṭhe kuśāgrapurivāsinām ||
parvataṁ tatsamīpaṁ tu vārāhaṁ nāma nāmataḥ |
tatrāsau dhyāyate bhikṣuḥ guhālīno'tha paipale ||
śrāvako me suto hyagraḥ auraso dharmatodbhavaḥ |
mahākāśyapanāmāsau niṣaṇṇo guhavare tadā ||
piṇḍapātaṁ tadā bhuktvā niṣaṇṇaścintayet svayam |
bahukālaṁ mayā buddho vandito'sau mahāmuniḥ ||
sāmprataṁ gantumichāmi svayambhuvaṁ taṁ narottamam |
kutra vā tiṣṭhate bhagavāṁ śākyato munisattamaḥ ||
samanvāharati tatrasthaḥ mahākāśyapaviprarāṭ |
evaṁ samanvāhṛtavāṁ nuṁ cittenaiva muninā munim ||
divyena cakṣuṣā lokaṁ sarvalokāṁścāvalokayet |
akaniṣṭhādyaṁ tathā lokāṁ avabhāsyā lokadhātavaḥ ||
sarvāṁ samagrasattvākhyāṁ mahāsāhasrodbhavodbhavām |
śrāvakānāṁ gocaraṁ yāvat paśyate divyacakṣuṣā ||
śāsanaṁ nirvṛtaṁ śāntaṁ śītībhūtaṁ nirāmiṣam |
parivāritaṁ samantād vai devasaṅghaiḥ maharddhikaiḥ ||
manujairnarādhipaiścāpi asurairyakṣarākṣasaiḥ |
sarvabhūtagaṇaiścāpi bodhisattvairmaharddhikaiḥ ||
mahāyaśaiḥ śrāvakaiścāpi prājñaḥ dhūrdharatāṁ gataiḥ |
sarāgairvītarāgaiśca divyāryairmanujaistadā ||
citāmāropitaṁ vīraṁ buddhamādityabāndhavam |
devadevaṁ tadā śreṣṭhaṁ munīnāṁ sattamaṁ prabhum ||
parivārita samantād vai bhūpālairdīpavāsibhiḥ |
tṛṇolkairgṛhītasaṁhastaiḥ mallaiścāpi manujeśvaraiḥ ||
nādīpayituṁ samarthā te devatābhirnivāritā |
vratinā caivamuktena aniruddhenaiva bhikṣuṇā ||
sāśrukaṇṭhaṁ sa cotkṛṣṭāṁ vighuṣṭāṁścaiva medinīm |
hāhākāraravaṁ ghoraṁ dundubhīnāṁ ca nāditam ||
divyaṁ ṛṣigaṇākīrṇaṁ apsarāṁ gaṇasaṁstutam |
siddhavidyādharīgītaṁ kinnarodgītaṁ ca tad vanam ||
madhurākūjitodghuṣṭaṁ pakṣiṇāṁ ruditaṁ śubham |
citraṁ manojñavāditraṁ divyamānuṣyanāditam ||
apsarāṁ gaṇasaṅgītaṁ siddhavidyādharocitam |
yogibhiḥ sarvataḥ kīrṇaṁ abhūt sālavanaṁ vanam ||
samantāt parivṛtaṁ śreṣṭhaṁ śayānaṁ munipuṅgavam |
tatordhvaṁ niḥśvasya saśoko vai vītaśoko ||
aśrubinduṁ pramuñcaṁ vai śramaṇaḥ kāśyapastadā |
agraśrāvako mahyaṁ pṛthivyā māvartate tadā ||
vācaṁ cābhāṣate kṣipraṁ aho kaṣṭaṁ pravartate |
yatra nāma tathā buddhāḥ parinirvatya nāśravāḥ ||
anityaṁ duḥkhaśūnyaṁ tu iha tenaiva bhāṣitam |
na dṛṣṭo me śāśvato viśvaṁ anyajanmānuvartinam ||
tatotthāya tataḥ kṣipraṁ magadhānāṁ nṛpatiṁ vrajet |
ajātaśatruṁ duḥkhārttaṁ pitṛśokasamarpitam ||
gṛhaṁ tasya tadā gatvā tamuvāca narādhipam |
nirvṛto'sau mahārāja ! sambuddho dvipadottamaḥ ||
kṣipra yojaya mānaṁ tu gacchāmo śāstumantikam |
dharaṇisthaṁ śayānaṁ vai nirjvaraṁ gatacetasam ||
sarvavairabhayātītaṁ sambhogyaṁ kāyasaptamam |
śrutvā tadvacanaṁ krūraṁ suduḥkhī sau nṛpatiḥ punaḥ ||
antaḥ pralāpaṁ krandantaḥ vācāṁ bhāṣe tadā nṛpa |
ubhābhyāmapi bhraṣṭo'haṁ śāstuno pitarasya ca ||
sarvairbāndhavai tyaktvā aviśvāsyo'haṁ tathā jane |
patito'haṁ ghoranarakaṁ kaḥ śaraṇyaṁ vṛṇomyaham ||
paritrāyasva mahāvīra śrāvakaḥ śāstumagrakaḥ |
mahākāśyapo mahātejā nāsti me jīvitaṁ iha ||
ityevamuktvā tu nṛpo mukhyo māgadhānāṁ narādhipaḥ |
prapatitaḥ tatkṣaṇāmurvyāṁ agraśrāvakapādayoḥ ||
niśceṣṭo mūrcchitastatra sahasā śayate mahīm |
tvaṁ kumāra tadā kālaṁ mañjughoṣa maharddhika ||
samantād vicarase lokāṁ sattvānugrahakāmyayā |
citāmāropite dehe mama sthāne vane tadā ||
mantra tvaṁ niṣaṇṇo'bhūd bodhisattvagaṇāvṛtaḥ |
maccharīraṁ hi pūjārthaṁ tvayā kṛtveha mahītale ||
samantādālokayase bhūtāṁ ko hi duḥkhī kamuddharet |
ityahaṁ patito bhūmau kumāro gambhīratathyadhīḥ ||
mañjuśriyā tha tvayāvaśya bhūpālasyātiduḥkhite |
tatrastho'pi tvayā tasya tvayaiva vinayino'sau ||
bodhisattvāvagamyo yo na tacchakyaṁ maharddhikaiḥ |
daivatai ṛṣibhiścānyaiḥ pratyekārhaśrāvakaiḥ ||
tatrasthaḥ svapnavatpaśyenmañjughoṣaṁ narādhipam |
tvayaiva ṛddhimāviṣṭaḥ sa rājā śokamūrcchitaḥ ||
paśyate'sau tadā svapne pratyakṣaṁ ca bālinam |
kumāraṁ viśvamātmānaṁ mañjughoṣa maharddhikam ||
vikurvantaṁ tathā dharmaṁ bodhisattvaṁ sabālakam |
vicitraṁ acintyatāṁ ṛddhiṁ mañjuśrīḥ tvatprasādataḥ ||
avīcigamanaṁ nṛpateḥ utthānaṁ ca sattvaram |
vividhāṁ dharmatāṁścaiva apāyaṁ nāśaśobhanam ||
gatimāhātmyaguṇāṁścaiva sarvaśrāvakavarjitām |
vistareṇa tataḥ kṛtvā sūtrakau kṛtyanāśanam ||
ajātaśatrornṛpateḥ vinodaṁ cātivistaram |
samāsena idaṁ proktaṁ vistarārthārthabhūṣitam ||
vacanaṁ sarvabuddhānāṁ ādimadhyāvasāyinām |
sarvasattvahitārthāya bhāṣitaḥ kalpavistaraḥ ||
tvaṁ kumāra tadā kāle mañjuśrīrvaca sarvataḥ |
vineṣyasi mahīpālāṁ pāpakarmānuvartinām ||
acintyaṁ te ṛddhiviṣayaṁ vineyaṁ vāpi acintitam |
sarvabhūtagaṇāṁścaiva tvaṁ vinetā bhaviṣyasi ||
ityevamuktvā mahāvīro buddhānāṁ ca mahādyutim |
mañjughoṣaṁ tadā kāle śuddhāvāsoparisthitam ||
uvāca vadatāṁ śreṣṭhaḥ sambuddho dvipadottamaḥ |
bhaviṣyasi tvaṁ sambuddhaḥ bahukalpābhinirgataiḥ ||
acintyairgaṇanāsaṅkhyairmānuṣairgaṇanāsamaiḥ |
mañjudhvajo'tha nāmo vai buddhā loke bhaviṣyasi ||
buddhakṛtyaṁ tadā kṛtvā anupūrveṇa vo sadā |
vimocyatha bahuṁ sattvāṁ parinirvāṇaṁ te bhaviṣyati ||
ityukta kumāro vai bālarūpī maharddhikaḥ |
sa dīrghaṁ niḥśvasya saṁvignaḥ karuṇāviṣṭacetasā ||
ciramālokya sambuddhaṁ sāśrubindūn mumūccacu |
sapraṇāmāñjalipuṭaḥ niṣasāda tataḥ punaḥ ||
tato kṣmātalādhasthaḥ ajātākhyo nṛpottamaḥ |
praṇamya śirasā vipraṁ mahākāśyapamadbhutam ||
vibuddhaścetanāyātaṁ pādau bandya agraṇaḥ |
niḥśvasya ca ciraṁ kālaṁ vistarārthaṁ nivedya ca ||
niṣaṇṇo nṛpateḥ putraḥ ajātākhyo magadheśvaraḥ |
mahākāśyapaṁ tato vavre gacchāmostaṁ citālayam ||
pūjitaṁ caityabimbasthaṁ upakārārhamānuṣām |
tatrasthaḥ śrāvako hyagraḥ ṛddhyā caivamupāgamam ||
tasyotvahṛte cittaṁ ayuktaṁ mama ṛddhiye |
padbhyāṁ gantumicchāmi mahācaittaṁ samāgamam ||
apaścime gatiḥ śāstuḥ darśanārthaṁ tu māgamam |
tato'rdhapathe tasthuḥ saṅghārāte tu sa vratī ||
yāvat paśyate tatra saṅghārāmanivāsinam |
mahallaṁ bhikṣunavakamumāyasattvaṁ vimohitam ||
sa dṛṣṭvā upasaṅkrānta mahallo taṁ ciroṣiṇam |
maheśākhyaṁ mahābhāgaṁ śuddhasattvanirāmayam ||
upasaṅkramya taṁ vipraṁ vanditvā pādayostadā |
uvāca taṁ mahābhāgaṁ svāgataṁ te kimāgatam ||
kutra vā yāsyate kṣipraṁ udvigno vā kiṁ vatiṣṭhase |
uvāca so taṁ ṛṣiṁ taṁ bālaṁ āyuṣmaṁ na śrutaṁ tvayā |
śāstā vai sarvalokasya sambuddho dvipadottamaḥ |
pitā me agradhīḥ buddhaḥ pradīpārciriva nirvṛtaḥ ||
astaṁ gato mahāvīraḥ śūnyībhūtā hi medinī |
sarvaśūnyāstathā lokāḥ śūnyā bhūtāśca me diśāḥ ||
tataḥ prahṛṣṭo mahallo'sau viparīto bālacetanaḥ |
prasahya vacanaṁ cāha nirvṛto'sau pradīrghakaḥ ||
pralambabāhuratyuccacchatrākārasamaśiraḥ |
asmākaṁ nāyako hyagraḥ śikṣāśikṣasuvartinaḥ ||
yatheṣṭaṁ vicariṣyāmi sāmprataṁ tena nirvṛte |
ityevamukto mahallena prahṛṣṭo'sau maharddhikaḥ ||
bhṛkuṭiṁ kṛtvā tato vaktre huṅkāro'sau prayojayet |
ruruṣya tatkṣaṇād vipraḥ bāsanābhāvito yatiḥ ||
hanyānmahītale tatra pādāṅguṣṭhena tatkṣaṇāt |
sarvaṁ pracalitā urvī parvatoccāḥ samo ravaḥ ||
kṣubhitāḥ sāgarāḥ sarve sarve vṛkṣāśca parvatāḥ |
kandarā guhavinyastā nāgarājāśca devatā ||
naṣṭā lokā mahī tasmiṁ kāle candrabhāskarau |
nivātā vā tatastasthuḥ ulkāścāpi papeture ||
tato'sau mantramiti khyātaḥ śrāvakāṇāṁ kulodbhavam |
ekākṣaraḥ sahuṅkāraḥ sarvakarmakaraḥ śubhaḥ ||
asādhito'pi karotyeṣa jāpamātreṇa mantrarāṭ |
sarvaśastraṁstathā stambhaṁ viṣaṁ sthāvarajaṅgamam ||
sarveṣāṁduṣṭasattvānāṁ jāpamātreṇa stambhanaḥ |
karoti karmavaicitryaṁ anyāṁścaiva viśeṣataḥ ||
prapalāno mahallakastatra tūṣṇīmbhūto hyato gataḥ |
ṛddhyā cāvarjitastena vinayitvā ca tatkṣaṇāt ||
śrāvakeṇa tadrāgreṇa nīto'sau citisannidhau |
padbhyāṁ gato hi so bhikṣuḥ vītarāgo maharddhikaḥ ||
gatvāsau paśyate tatra munino dehacitāśritām |
anekadhā daivasaṅghaistu mahāpūjāṁ pravartitām ||
vividhākāravaropetāṁ sarvākārasubhūṣitām |
citāmāropitaṁ dehaṁ munino gautamasya vai ||
dṛṣṭvā tu taṁ mahābhāgaṁ mahākāśyapamadbhutam |
sarve te vītadoṣā vai bhikṣavaśca maharddhikāḥ ||
sarve devagaṇā bhūtāḥ hāhākāraṁ pramuñcya ca |
ākrandya ca mahacchabdaṁ ravaṁ cāpi suśokajam ||
pratyudgamya tataḥ sarve devanāgā maharddhikāḥ |
uvāca taṁ mahābhāgaṁ vandasva dvipadottamam ||
tavaicodīkṣaṇaṁ taṁ viśvā devasaṅghā samānuṣāḥ |
sarve bhūtagaṇāścaiva ṛṣayakṣanarādhipāḥ ||
pitādīpanataṁ niṣṭhā aśaktā dīpayituṁ citām |
tato'sau vītadoṣastu mahābhogo maharddhikaḥ ||
kṛtvā pradakṣiṇaṁ bāhu bahudhānusmṛtya tathāgatam |
citānte antime bhāge vandate'sau maharddhikaḥ ||
āryasīṁ ca tadā droṇīṁ bhitvā pādau vinirgatau |
vanditvā pādayormūrdhnā parāmṛśya punaḥ punaḥ ||
udvīkṣya bahudhā tatra caraṇau munivare varau |
praviṣṭā bhūyasastatra āyasīṁ droṇimāśritau ||
niṣaṇṇo'sau tatotthāya vītarāgo maharddhikaḥ |
parivāro'tha arhantaiḥ vītarāgairmaharddhibhiḥ ||
rājā māgadho mukhyaḥ āgato'sau citāntike |
anupūrvyā tathā yānaiḥ hastyaśvarathavāhanaiḥ ||
mahāsainyā tha bhūpālāḥ sarve savalavāhanāḥ |
āgatā vandituṁ tatra muniṁ śākyamuniṁ tadā ||
śayānaṁ bhūtale śānte prānte'raṇye |
nadyā hiraṇyavatītīre caitye makuṭabandhane ||
śāntadhātusamāviṣṭe bhūtakoṭisamāsṛte |
māgadho nṛpatistatra mahāsainyasamāgataḥ ||
so'pi paśyati taṁ divyaṁ vividhākāraceṣṭitam |
mahānuśaṁsaṁ prabhāvaṁ ca āścaryaṁ bhuvi maṇḍanam ||
caittadehajaṁ tatra citāmāropitaṁ munim |
ānando nāmato bhikṣuḥ suśaikṣe paricārakaḥ ||
yameva manujaṁ śreṣṭhaṁ vatsalo me sadā rataḥ |
bhaviṣyati tadā kāle ārtte viklabamānasaḥ ||
mahākāśyapaṁ tato gatya pādayornipatito bhuvi |
evaṁ covāca duḥkhārtaḥ vepathunte sagadgadaḥ ||
adya me nirvṛtaḥ śāstā anātho'haṁ sa sāmpratam |
satimelayanaṁ trāṇaṁ tvameva parikīrttitaḥ ||
tenaiva municandreṇa vyākṛto'haṁ tavāntike |
sarvakleśaprahāṇāṁ tu arhatvaṁ tvamantike ||
rātryāṁ paścime yāme nirdiṣṭaṁ tena jinena vai |
vriyate tubhya nityaṁ vai mayaiva parinirvṛtaḥ ||
buddha kṛtyārtha tubhyaṁ vai kṛtaṁ tena hitaiṣiṇā |
mayāpi duḥkhitaḥ tyaktvā śāntiyāto mahāmuniḥ ||
aniruddho nāmato dhīmāṁ samāśvāsayati taṁ yatim |
mā rodantathā śocaṁ mā śokaṁ ca samāviśa |
mā vraja kutra vasthānaṁ etameva samāśraya |
eṣa eva bhavecchāstā nirvṛte lokacakṣuṣe ||
muninā vyākṛto hyatra buddhakṛtyaṁ kariṣyati |
vayaṁ ca bhavatā sārdhaṁ anuyāsyāma kāśyapam ||
ṛddhimātraṁ mahābhāgaṁ tejavantaṁ mahādyutim |
dvitīyamiva śāstāraṁ pratibimbaṁ mahītale ||
mahākāśyapamukhyaṁ tu śrāvakāṇāṁ maharddhikam |
tiṣṭhantaṁ dhriyamāṇaṁ vai mā śokaṁ cettu vai kṛthā ||
evamālāpinaḥ sarve karuṇāviṣṭā maharddhikā |
vītarāgā mahāyogā muniputrā niṣaṇṇavām ||
citāmādīpito taistu mallaiścāpi narādhipaiḥ |
ādīpte tu samantā vai bhasmībhūtaṁ tu taṁ citam ||
taṁ dṛṣṭvā devasaṅghā tu bhogavanto mahoragāḥ |
śāntaye taccitāsthānaṁ candanodakavāriṇā ||
mahāvarṣaṁ pramuñcantā sthitā bhūyo'tha tatkṣaṇāt |
mahāpuṣpaughamutsṛjya punareva mahītale ||
āgatā tatkṣaṇāt sarve jinadhātuṁ supūjanā |
sarve parasparaṁ yuddhaṁ kartumārabdha tatkṣaṇāt |
brahmādyā śakrayāmāśca sarvadevagaṇāstathā |
nivāritā vītarāgaistu śrāvakaiśca maharddhikaiḥ ||
mahākāśyapena vibhajyaṁ vai dhātavo jinamūrtijā |
stokastokāni dattāni pūjanārthāya sarvataḥ ||
tridhā yānaparāvṛttiṁ niṣṭhāśānti ca kāraṇāt |
mahākāśyapastadā yogī vītarāgo maharddhikaḥ ||
cintayāmāsa taṁ bodhyaṁ mahallakasya abhāṣitam |
māhaiva pravacanaṁ kṛtsnaṁ dvādaśāṅgaṁ sukhodayam ||
sūtravinayābhidharmaṁ vai dhūmakālikatāṁ vrajet |
astaṁ yāte māhavīreṁ vipralopo bhaviṣyati ||
saṅgātavyamimaṁ kṛtsnaṁ vacanaṁ buddhabhāṣitam |
gacchāmaḥ sahitāḥ sarve vītarāgā maharddhikāḥ ||
māgadhānāṁ puraṁ śreṣṭhaṁ rājākhyaṁ nagaraṁ śubham |
kuśāgrapure ramye parvate suśiloccaye ||
vaiśālyāṁ ca śubhe deśe caitasthāne suśobhane |
evamprakārā hyanekāṁśca śāsanārthaṁ tu kāraṇāt ||
mallā palāyinaḥ sarve cakrire sa maharddhikā |
tasmiṁ kāle yugānte vai astaṁ yāte mayā tu vai ||
mahīpālā bhaviṣyanti parasparavidhe ratā |
bhikṣavo bahukarmāntā sattvā lobhamūrcchitā ||
aśrāddhā yugānte vai upāsakopāsikāstathā |
parasparavadhāsaktāḥ parasparagaveṣiṇaḥ ||
chidraprahāriṇo nityaṁ savraṇā doṣadastathā |
bhikṣavo hyasaṁyatāstatra munirastaṁ gate yuge ||
sthāpitā rakṣaṇārthāya śāsanaṁ bhuvi me tadā |
aṣṭau maharddhikā loke vītarāgā nirāśravāḥ ||
arhantaḥ tadā jyeṣṭhā rāhulādyā prakīrttitā |
teṣāṁ darśanaṁ nāsti tasmiṁ kāle yumādhame ||
amoghaṁ darśanaṁ teṣāṁ siddhikāle tu mantriṇām |
mayātra sthāpitāḥ sarve ṛddhimantro maharddhikāḥ ||
praṇihitaṁ mayā teṣāṁ daṇḍakarmamahāyaśām |
ājñollaṅghanaṁ teṣāṁ kiñcicchiṣyā vyatikrame ||
tiṣṭhadhvaṁ yāvat saddharmaṁ bhūtakoṭiṁ nirāmiṣam |
mama vākyamidaṁ puṇyaṁ yāvad ghuṣyate tale ||
tataḥ śāntā nirātmanaḥ parinirvātha nirāśravāḥ |
bhaviṣyati tadā kāle śāsanāntarhite munau ||
bhikṣābhikṣukāḥ sarve bhikṣuṇyaśca sumatsarāḥ |
tarkukāḥ kutsitā nityaṁ paribhūtā tadā yuge ||
susthitā śāsane mahyaṁ gṛhadāragaveṣiṇaḥ |
upāsakāśca tadā kāle paradārasadāratāḥ sadā ||
cihnamātraṁ tadā saṁjñā pariśeṣveva caturvidhe |
vairābhyāsaratāḥ sarve parasparaviheṭhakāḥ ||
tīrthikā krāntabhuyiṣṭhā sarvākrāntā ca medinī |
bhaviṣyanti tadā kāle dvijavarṇaratā janā ||
mithyācārā tathā mūḍhā prāṇihiṁsāratā narā |
mayā tu parinirvāṇo vyākṛto'yaṁ kalau yuge ||
bahunāryā narāścaiva paradāraratāḥ sadā |
akuśaleṣu ratāḥ sarve kuśalārthārthavarjitāḥ ||
bahusattvā bhaviṣyanti mayi śāntagate bhuvi |
mamaitaccharīrapūjā tu devasaṅghā mahojasā ||
manuṣyāścaiva mahātmāno yakṣabhūtagaṇāstathā |
asurā atha gandharvā kinnarāśca maharddhikāḥ ||
garuḍā atha gandharvā rākṣasā ṛṣayastathā |
siddhā yoginaścaiva mahojasā ||
vividhākārasattvāstu vividhāṁ gatiyonijāḥ |
bhavasūtranibaddhāstu cchinnabandhanadhīmatā ||
kariṣyati tadā pūjāṁ śarīre'smiṁ gatijvare |
nadīhiraṇyavatītīre yamakaśālavane vane ||
caitye makuṭabandhe tu mallānāmupavartane |
parinirvṛte ca tatrāhaṁ śāntiṁ gacched bhayavarjitām ||
mamaitad dhātu saṅgṛhya hṛyamāṇaiḥ paraistadā |
devaiśca rasuraiścāpi sarvabhūtagaṇaistathā ||
vibhajya sa pṛthag bhāgeṣu vyastaṁ kāritā abhūt |
manuṣyarājā mahāsainyaḥ ajātākhyo māgadhastadā ||
prarthayāmāsa sarveṣāṁ śrāvakāṁ sumaharddhikām |
mamāpyakṛtapuṇyasya piturmaraṇakāriṇaḥ ||
abhyuddharatha mahātmānaṁ duḥkhitaṁ patitaṁ tu mām |
tato'gryaḥ śrāvako dhīmāṁ buddhasya sutamaurasaḥ ||
mahākāśyapeti vikhyātaḥ prajānāṁ hitakārakaḥ |
taṁ tu dṛṣṭvātha vaiklabyaṁ ajātākhyāsya dhīmataḥ ||
samanvāharati tatkālaṁ ṛddhyā caivamadhiṣṭhayet |
bhāgaikaṁ gṛhṇayāmāsa sadhātūnāṁ jinaniḥśritām ||
anyedapahṛtādanyaiḥ bhogibhiśca mahābalaiḥ |
anyonyarabhasāt kṣobhaṁ kṛtvā caiva parasparam ||
nītvā dhātuṁ tadākāśaiḥ svagṛhaṁ cāpi tasthute |
mahākāśyapo tadā bhikṣuḥ agraśrāvakaḥ tadā muniḥ ||
cintayāmāsa
aho kaṣṭaṁ manuṣyeṣu śūnyo'yaṁ bhuvi maṇḍale ||
buddhaiḥ pratyekabuddhaistu śrāvakaiśca maharddhikaiḥ |
ālokahīnā sattvā vai bhavacārakacāriṇā ||
te duḥkhāṁ vividhāṁ tīvrāṁ anubhaviṣyati te ciram |
dhātuṁ pūjayitvā tu lokanāthasya tāpine ||
anubhaviṣyanti te saukhyaṁ devalokamanalpakam |
rājyaṁ ca matha bhogāṁśca mantrasiddhisudurlabhām ||
prāpsyanti vividhākārāṁ vicitragaticeṣṭitām |
lokasyāgrā sampadāmiṣṭāṁ tridhā mokṣabhūṣitām ||
pūjayitvā tu dhātūnāṁ prāpnuyāt siddhimuttamām |
evaṁ cintayitvā tu brāhmaṇaḥ lokaviśrutaḥ ||
śrāvako munivare jyeṣṭhaḥ kāśyapo nāma nāmataḥ |
saṅgṛhya ca tadā dhātuṁ saṁbibhartti tadā bhuvi ||
stokaṁ datvājātākhye māgadhasyaiva yatnataḥ |
evaṁ narādhipeṣu sarveṣu aṣṭeṣvapi mahādyutiḥ ||
sarvebhyaḥ sarvato dadyācchrāvako'sau mahātmanaḥ |
punareva bhavastasthau anityasaṁjñamabhāvataḥ ||
śocayāmāsa sattvānāṁ karuṇāviṣṭena cetasā |
rodiṣyanti ciraṁ sattvā kalpāṁ bahuvidhāṁ tathā ||
saddharmintardhite loke śāstuno śākyapuṅgave |
saṅgātavyamimaṁ vācyaṁ māhaivaṁ dhūmakālikam ||
tato'bhyutthitavāṁ vīraḥ prabhāvāmṛtacetasaḥ |
āmantrayāmāsa mantrajendraṁ ajātākhyaṁ narādhipam ||
gacchāmo rājagṛhaṁ nagaraṁ śāstuśāsanasatkṛthā |
gāthakumbhasuvinyastāṁ dhātuṁ prakṣipya yatnataḥ ||
te'tra pūrveṇa āyātā kṣipraṁ rājagṛhaṁ tadā |
sthānaṁ veṇuvanaṁ prāpya sthāpayāmāsa jinodbhavām ||
stūpaṁ mahādbhutaṁ kṛtvāsau lokanāthasya tāpine |
pūjayāmāsa taṁ stūpaṁ vividhākārabhūṣaṇaiḥ ||
mālyacīvaracchatraiśca cūrṇagandhaistu dhūpanaiḥ |
chatraiḥ patākairvicitraiśca ghaṇṭāmālyavilepanaiḥ ||
anekākāravicitraistu dīpamālābhi sragmibhiḥ |
pūjāṁ kṛtvā mahīpāla praṇāmagatacetasaḥ ||
mūrdhnā praṇamya taṁ stūpaṁ praṇidhiṁ cakrire tadā |
lokāgraṁ pūjayitvā tu yanmayā kuśalaṁ bahu ||
anekatāthāgatīpūjāṁ prāpnuyāhamacintiyā |
utthāya tato rājā mahākāśyapamabravīt ||
aśru samparāmṛjya bāṣpākulitalocanaḥ |
kṛpāviṣṭahṛdayaḥ pitaraṁ saṁsmaret tadā ||
āryo me mahāprājñaḥ sākṣibhūto bhavasva mām |
yanmayā kāritaṁ pāpaṁ niyatāvīciparāyaṇam ||
tādṛśaṁ dharmarājaṁ tu śāsturvacanapathe sthitam |
ghātayitvā tu taṁ pitaraṁ na śaknomi vinoditum ||
kalyāṇamitra āryo me dharmārthaṁ deṣṭumarhati |
evamukto mahātmāsau agraśrāvakau jine ||
kāśyapo nāmataḥ dhīmāṁ imaṁ vācamudīrayet |
mā bhaiṣṭa mahārāja kṛtaṁ te kuśalaṁ bahu ||
asti te janmino'bhyāsaḥ anekaśatadhā purā |
buddhānāmanutpādā pratyekajinasambhavaḥ ||
nagaryāṁ vārāṇasyāṁ śreṣṭhiputra abhūt tadā |
ajñānād bālacāpalyād rathyāyāṁ niryayau tadā ||
sa eva bhagavaṁ tatra pratyekajinamāgataḥ |
bhikṣārthī hiṇḍate tatra lokānugrahakāmyayā ||
bālasya dṛṣṭvā taṁ prasannagatamānasam |
pādayornipatya papraccha kiṁ kariṣyasi tairbhikṣu ||
tūṣṇīmeva sthito bhagavāṁ khaḍgakalpamasambhava |
tadā tena tu bālena cīvare gṛhyamasthita ||
gaccha gaccha imaṁ śreṣṭhaṁ mandiraṁ dhvajabhūṣitam |
asmākametadāvāsaṁ pādau prakṣālya bhokṣase ||
bhuṁkṣva kṣipraṁ yathākāmaṁ krīḍiṣyāmo yatheṣṭataḥ |
tato'sau vītadoṣastu trimalāntakaghātakaḥ ||
anūpūrveṇa yayau tatra parānugrahatatparaḥ |
gatvā dvāramūle'smiṁ sthita eva mahādyutiḥ ||
tatastena tu bālena praviśitvā amba ucyate |
dehi bhakṣa mayā amba bhikṣāṁśca vividhāṁ bahūm ||
mitro me hyāgato hyatra pāṁsukrīḍanakaścirāt |
modiṣyasi ciraṁ tena tiṣṭhate dvāramāgataḥ ||
tadā sa tvaramānā tu dvāraṁ niryayu tatkṣaṇāt |
paśyate taṁ mahābhāgaṁ śāntaveṣaṁ maharddhikam ||
tadā sā kṣipramāgatya gṛhītvā bhājanaṁ śubham |
suprakṣālya tato hastau ||
gṛhītvā odanaṁ caukṣamanekarasabhūṣitam |
vividhākārabhakṣāṁśca bhājane nyasya rājate ||
āgamya ca tadā kṣipraṁ pātre nivedya ca |
pādayornipatitā sā tu sasutā dharmavatsalā ||
gṛhītvāsau piṇḍapātaṁ tu ākāśe abhyagacchata |
tato'sau jvalamānastu dīpamāleva dṛśyate ||
tena teṣāṁ vāciko dharma vidyate khaḍgacāriṇām |
prabhāva ṛddhisattvānāṁ darśayanti mahātmanaḥ ||
atikāruṇikā te'pi sattvebhyo gatamatsarāḥ |
paralokārthaṁ tu sattvebhyaḥ ṛddhiṁ sandarśayanti te ||
tena karmavipākena mātrayā saha bālakaḥ |
pañcajanmasahasrāṇi devatvamatha kārayet ||
devānāṁ devarājāsau sā eva jananī abhūt |
amanuṣyāṇāṁ cakravarttitvaṁ manujeśa abhūt tadā ||
anubhūya ciraṁ saukhyaṁ bimbisārasuto iha |
yaste ākarṣito bhagavāṁ cīvarānte'tha gṛhya ca ||
vācā durbhāṣitā uktā bhikṣuvādena coditaḥ |
pāṁsukrīḍanako mahyaṁ bhavasveti purā tadā ||
vāco gatasya karmasya aniṣṭasya kaṭukasya ca |
tīvraṁ pratāpanāduḥkhaṁ anubhūya ciraṁ bahu ||
narake patito ghore anīpsako duḥkhaduḥsaham |
karmapāśānubaddhāstu sattvā gacchanti durgatim ||
hasadbhiḥ kriyate karma rudadbhiranubhūyate |
pūrvaṁ bāliśabhāvena pratyekajinatāpine ||
vācā niścāritā duṣṭā tasya karmasya īdṛśam |
narakebhyaḥ vyasitvā tu manuṣyatvamihāgataḥ ||
nārake cetanā hyāsīd vipākajāte narādhipa |
tena tīvreṇa roṣeṇa jīvitā te dvatapūrvikām ||
pūrvikāṁ vāsanāṁ smṛtvā pratyekajinacāriṇīm |
sammukhaṁ darśito buddhaḥ pūjyaścaivamakāritā ||
tenaiva hetunā hyāsīd rājyatvamiha kāraya |
evaṁ veṇuvane teṣāṁ anyonyā saṁlaped bhuvi ||
ekaśca agraśiṣyo me dvitīyaḥ sa narādhipa ! |
praṇamya śatadhā stūpaṁ svagṛheṇaiva yayau tadā ||
tato'sau śiṣyamukhyairme pippalāguhavāsinaḥ |
sannipātya muniṁ sarvāṁ vītarāgāṁ maharddhikām ||
dvādaśāṅgaṁ pravacanaṁ kṛtsnaṁ vinayaṁ caivamagāyata |
tanmayā kathito dharmaḥ pūrvaṁ jinavaraistathā ||
sa tena śiṣyavarāgreṇa triprakāraṁ samādiśet |
grathanaṁ sūtrabhedeva vinaye vābhidharmataḥ ||
tṛbandhānmocayet sattvāṁ tridoṣāṁ cāpi śoṣayet |
tṛduḥkhānmuktavāṁ dhīraḥ triyānaṁ sthāpayet tadā ||
śāsanārthaṁ tu buddhānāṁ kārayiṣyati agradhīḥ |
mahārājājātavikhyāto māgadheyo narādhipaḥ ||
yāvadādaṅgaparyantaṁ vāraṇasyāmatatparam |
uttareṇa tu vaiśālyāṁ rājā so'tha mahābalaḥ ||
bhaviṣyati na sandehaḥ śāsanārthaṁ kariṣyati |
tvayā kumāra ! nirdiṣṭaḥ vyākṛtaḥ śāntimuttame ||
tasyāpi suto rājā ukārākhyaḥ prakīrttitaḥ |
bhaviṣyati tadā kṣipraṁ śāsanārthaṁ ca udyataḥ ||
tadetat pravacanaṁ śāstu likhāpayiṣyati vistaram |
pūjāṁśca mahatīṁ kṛtvā diksamantānnayiṣyati ||
na cāsya durgatiṁ cāsya deveṣūpapatsyate |
viṁśad varṣāṇi triṁśacca pitṛṇā saha janminaḥ ||
velāyāmardharātre tu pañcatvaṁ yāsyate tadā |
gotrajenaiva rogeṇa abhibhūto'sau bhaviṣyati ||
mahārogeṇa duḥkhārttaḥ divasāni ṣaḍviṁśati |
samastavyādhigrasto'sau vividhākāramūrchitaḥ ||
cyuto'sau narapatiḥ kṣipra deśeṣūpapatsyate |
niyataṁ prāpsyate bodhi so'nupūrveṇa yatnataḥ ||
ete cānye ca bahavaḥ atītā ye'pyanāgatā |
kṛtvā tu vividhāṁ kārāṁ pratyekajinatāpiṣu ||
iṣṭāṁ viśiṣṭāṁ sampattiṁ divyāmānuṣikāṁstathā |
te'nupūrveṇa gacchanti śāntiṁ nirjarasampadam ||
hīnotkṛṣṭarājāno madhyamāśca narādhipāḥ |
ādye tu yuge kathitā nahuṣādyā pārthivādayaḥ ||
budhaśukrodayo nityaṁ mantrasiddhā narādhipā |
śāntanuścitrasucitraśca pāṇḍavā sanarādhipāḥ ||
yātavā vārayatyāśca riṣiśāpāstamitrā tadā |
kārttikaḥ kārttavīryo'sau daśarathadāśarathī purā ||
arjunaḥ siddhamantrastu dvidroṇasuto'paraḥ |
aśvatthāmā paro mantrī sādhayāmāsa mantrarāṭ ||
śāstumūrjitamantrāstraiḥ kṣmāpatyaṁ kārayet tadā |
samantāt triṣu dvīpeṣu jambūdvīpagatā tadā ||
devakārāṁścaiva mantrāṇi pārthivādayaḥ |
te'pi tāthāgatiṁ pūjāṁ anumodyā diviṁ gatāḥ ||
buddhatvaniyatā te'pi kecit pratyekayānikā |
śrāvakatvaniyatā kecit sarve te mokṣaparāyaṇāḥ ||
kālavyasthānurūpeṇa āyuṣaśca vikalpate |
uttamā dīrghamānuṣye madhyā madhyamake tathā ||
antime tu yuge kaṣṭe kaliprāpte yugādhame |
+ + + + + + + + + + pārthivā tu kalipriyāḥ |
anyo'nya vairasaṁsaktā parasparaviheḍhakāḥ |
nīcotpattimāyātāḥ śastrasampātamṛttavaḥ ||
śastrapravṛttisamutsāhā paradārābhiratastadā |
bhaviṣyanti na sandehaḥ bhūpālā lokakutsitāḥ ||
dhūrtā nikṛṣṭakarmāṇaḥ anāryā matsariṇastathā |
bhaviṣyanti tadā kāle madhye dvāparayo kalau ||
saṁkṣepeṇa tu vakṣyāmi kumārastaṁ nibodhata |
vartamāne tu yatkāle pārthivā bhuvi maṇḍale ||
teṣāṁ tu rūpacihnāni varṇataśca nibodhatām |
prasenajit kosalo rājā bimbisārastathāparaḥ ||
udayanaḥ kṣatriyaśreṣṭhaḥ śatānīkasamudbhavaḥ |
subāhuḥ sudhanakhyāto mahendracandrasamastathā ||
licchavīnāṁ tathā jātaḥ siṁho vaiśālyamudbhava |
udāvidyotamudyotamahāsenaśca kathyate ||
ujjayanyāṁ tathā caṇḍaḥ kapilāhve pure nṛpaḥ |
rājā śuddhodanaścaiva vairāṭākhyo mahābalaḥ ||
ityete kṣatriyāḥ proktā mahīpālāḥ śāstu pūjakāḥ |
sammukhaṁ buddha paśyanti śākyasiṁhe narottamam ||
dharmaṁ śrutvā tataste'pi ciraṁ prāpsyanti sampadām |
niyataṁ mokṣakāmāstu śāntiṁ prāpsyanti te'pi tām |
ityete lokavikhyātā bhūpālā kṣitimaṇḍale |
varṇataḥ kṣatriyaḥ proktaḥ cihnato nāmasajñitaḥ ||
pūjayiṣyati te vākyaṁ mayaiva kathitaṁ bhuvi |
tvayaiva vyākṛto loke kumāro bālarūpiṇaḥ ||
ajātākhyo nāmasau niyataṁ bodhiparāyaṇaḥ |
mayi varṣaśate parinirvṛte bhuvi maṇḍale ||
nirāloke nirānande ajñānatamasā vṛte |
bhaviṣyati tadā śūnyā medinī jinavarjitā ||
tasmiṁ kāle mahāghore kusumāhve nagare tadā |
aśoko nāma vikhyātaḥ pārthivo bhuvi pālakaḥ ||
tīvrakārī saroṣī ca nirghṛṇo'sau bhavet tadā |
kalyāṇamitramātramya vītarāgaṁ maharddhikam ||
bhikṣuṁ śīlasampannaṁ nijvaraṁ gatacetasam |
pūrvavāsanahetuṁ ca pāṁśudānaṁ maharddhikam ||
niyataṁ kṣetrasampannaṁ pārthivo'sau mahādhanaḥ |
dharmādharmavicārī ca saghṛṇī kāruṇiko hi sau ||
hetumuddhāṭayāmāsa vītarāgo maharddhikaḥ |
tvayā hi nṛpateḥ pūrvaṁ ajñānād bālacāpalāt ||
jine śākyasiṁhasya pāṁsu añjalinā tadā |
pātre bhasme pratiṣṭhāpya prāptā sampattayo divi ||
devalokaṁ vyavitvā tu pitṛlokamihāgatam |
bhuṁkṣva rājyaṁ mahīpāla ! jambūdvīpaṁ sakānanam ||
ārādhya mantraṁ yakṣasya jambhalasya mahātmane |
tato bhūtarathaḥ siddhaḥ kṣitipaśca mahātmanaḥ ||
yakṣāstasya tiṣṭhante ājño dīkṣitamānasāḥ |
nāgāścaiva tiṣṭhante bhavyāḥ kiṅkarahetavaḥ ||
evaṁ maharddhikā dharmātmā balacakrī abhūt tadā |
yatheṣṭagamanaṁ tasya niṣeddhā na kvacid bhavet ||
pūvasthāpitakārye tu jinānāṁ dhātuvarā bhuvi |
nagare rājamukhye tu vane veṇuvane tadā ||
gṛhya dhātudhare dhātuṁ kuśalālambanamānasaḥ |
pūjayāmāsa taṁ stūpaṁ yathā paurāṇamakāraya ||
gṛhyantaṁ dhātukumbhaṁ tu vibhajya śatadhā punaḥ |
kṣaṇenaikena medhāvī yakṣāṇāmājñāvinirdiśet ||
jambūdvīpa imaṁ kṛtsnaṁ stūpālaṅkṛtabhūṣaṇam |
kārayantu bhavanto vai dhātugarbhāṁ vasundharām ||
ājñāpratīcchate yakṣāḥ ardharātre tu yatnataḥ |
amānuṣeyaṁ kṛtiṁ kṛtvā śilāyaṣṭyocchritāṁ bhuvi ||
anekastambhasahasrāṇi ropayāmāsa te tadā |
pūjanārthaṁ tu caityānāṁ cihnabhūtaṁ ca dehinām ||
kṛtvā tu vividhāṁ stūpāṁ lokanāthebhya tāpiṣu |
kṣaṇenaikena te yakṣā nṛpate'ntikamāgatāḥ ||
praṇipatya tato mūrdhnā vācā niścāraguhyakām |
yathājñataṁ kṛtaṁ sarvaṁ kiṁ na paśyasi bhūte ||
tato'sau pārthivaḥ kṣipraṁ āruroha rathaṁ tadā |
vividhākārapūjārthaṁ anekākāraśobhanām ||
kāñcanaṁ rājataṁ tāmraṁ vividhāṁstūpabhūṣaṇām |
tato bhūtarathaṁ kṣipraṁ pūrayāmāsa pārthivaḥ ||
kṣaṇenekana taṁ deśaṁ yatra te dhātudharā jinā |
vicitrākārapūjābhiḥ pūjayeta narādhipaḥ ||
śobhane medinīṁ kṛtsnāṁ jinadhātudharaistadā |
praṇidhiṁ cakrire rājā dharmāśoko mahātmavān ||
anena kuśalārthena buddho bhūmāmanuttaraḥ |
evaṁ viditvā mahātmāsau dharmāśoko narādhipaḥ ||
mṛto'sau devatāṁ yāti niyataṁ bodhiparāyaṇaḥ |
aśītivarṣāṇi saptaṁ ca pūjaye dhātuvarāṁ bhuvi ||
jīved varṣaśataṁ sārdhaṁ kṛtvā rājyamakaṇṭakam |
svakarmajanitāstasya vyādhirutpannadehaje ||
tenaiva vyādhito duḥkhī mṛtaḥ svargopago bhavet |
mahatīṁ sampadaṁ prāpya anubhūya divaukasām |
anupūrveṇa medhāvī bodhiṁ prāpsyati durlabhām |
mantrā siddhyanti tatkāle vajrābjakulayorapi ||
jambhalādyāstathā yakṣā asmiṁ śāsanavarttinaḥ |
yakṣiṇyaśca samākhyātā hārītyādyā maharddhikāḥ ||
cakravartisamutpāde mantrā siddhyanti cakriṇaḥ |
jinaistu kathitā ye mantrā vidyārājā maharddhikāḥ ||
uṣṇīṣaprabhṛtayaḥ sarve ye cānye jinabhāṣitāḥ |
uttamāṁ sādhanāṁ kuryāt tasmiṁ kāle suśobhane ||
uttamairnādhamāḥ sādhyā uttamāṁ gatimāśṛtaiḥ |
dilīpo nahuṣaścaiva māndhātā sagarastathā ||
sādhayitvā tu te mantrāṁ cakriṇāṁ jinabhāṣitām |
tejorāśistadā siddhaḥ nahuṣasya mahātmanaḥ ||
rājā sitātapatrastu siddhastu sagarasya vai |
dilīpasya tathā mantraṁ siddhamekamakṣaram ||
māndhātasya tathā loke siddha uṣṇīṣamunnataḥ |
jayoṣṇīṣastathā siddho dhundhumāre nṛpottame ||
kandarpasya tathā rājño vijayoṣṇīṣa kathyate |
prajāpatistasya putro vai tasyāpi locanā bhuvi ||
prajāpateḥ suto nābhiḥ tasyāpi ūrṇamucyati |
lābhino ṛṣabhaputro vai sa siddhakarma dṛḍhavrataḥ ||
tasyāpi māṇicaro yakṣaḥ siddho haimavate girau |
ṛṣabhasya bharataḥ putraḥ so'pi mantrān tadā japet ||
so'nupūrveṇa siddhastu mahāvīraṁ bhuvi stadā |
ete cā'nye ca bahavaḥ pārthivā lokaviśrutāḥ ||
sādhayitvā tu mantrāṇāṁ rājyaṁ kṛtvā divaṁ gatāḥ |
jinendrairye tu uktāni vidyārājā maharddhikāḥ ||
te sarve śobhane kāle yuge'śītisahasrage |
siddhāḥ sādhayiṣyanti mantratantrārthakovidāḥ ||
ete cānye ca bahavaḥ pārthivā lokaviśrutāḥ |
tato'śītisahasrāṇi varṣāṇāṁ śatameva vā ||
rājyaṁ kṛtvā tataḥ svarga niyataṁ bodhiparāyaṇāḥ |
madhyame tu tadā kāle divyāmāścaryamaharddhikāḥ ||
mantrāḥ siddhimevāsurabjapāṇisamoditāḥ |
mantribhirnaramukhyaistu bhūṣālaiḥ sārdhabhūmikaiḥ ||
rājā ca brahmadatto vai vārāṇasyāṁ mahāpure |
siddhaḥ abjapāṇistu lokīśo lokaviśrutaḥ ||
mahāvīryo mahātmāsau atikāruṇiko mahān |
sattvānāṁ mantrarūpeṇa dideśa dharmadeśanām ||
rājñā brahmadattena anubhūtaṁ mānuṣaṁ sukham |
tato'sau siddhamantrastu sadehaḥ svagamāviśet ||
tasyāpi ca suto dhīmān puṇyakarmā dṛḍhavrataḥ |
tasyāpi siddho mahāvīryo haryākhyeti viśrutaḥ ||
tena mantraprabhāvena jitaḥ śakra abhūt tadā |
tasyāpi sutaḥ śvetākhyo rājābhūt sarvadastadā ||
tasyāpi varadā mantrā mahāśvetā nāma nāmataḥ |
sādhayitvā tu tāṁ mantraṁ jīvedū varṣaśatatrayam ||
tena mantraprabhāvena sukhāvatyā sa gacchati |
niyataṁ bodhimevāsya ye cānye vyāhṛtā mayā ||
madhyame tu tadā kāle madhyamantrāṁtu sādhayet |
adhame'tiyuge kaṣṭe mayi buddhatvamāgate ||
mantrāḥ siddhiṁ prayāsyanti vajrābjakulayorapi |
tvayā kumāra ! mantrā vai ye pūrvaṁ kathitā bhuvi ||
te'pi siddhiṁ prayāsyanti mantrā vai bhāgahetutām |
itarāṇi tu mantrāṇi laukikāṁ vividhāṁ tathā ||
kaśmalā vikṛtarūpāśca antarikṣā tu khecarā |
bhaumyā ca matha yakṣiṇyaḥ piśācyā vividhāstathā ||
garuḍāḥ kinnarāścaiva pretā rākṣasabhāṣitā |
piśācoragarakṣāṇāṁ nāgīnāṁ ca maharddhikā ||
mantrā siddhiṁ prayāsyanti yuge kaṣṭe yugādhame |
kumārarūpāstu mantrā vai kumārirūpāstu sarvadā ||
te'pi siddhiṁ prayāsyanti tasmiṁ kāle bhayānake |
trividhāstu tathā mantrā triprakārāstu sādhanā ||
trividhenaiva kālena trividhā siddhiriṣyate |
saṁkṣepeṇa tu vakṣyāmi kathyamānamativistaram ||
rājñe sau śokamukhyasya pṛṣṭhate ta bhave nṛpaḥ |
viśoka iti vikhyāto loke dharmānucāriṇaḥ ||
tasya siddhā imā mantrā devī paṇḍaravāsinī |
viśokaḥ sādhayitvā tu ājahāra divaukasām ||
nākapṛṣṭhe ciraṁ saukhyamanubhūya sa mahānṛpaḥ |
punareva gacchanmānuṣyaṁ dharmaśīlo hi buddhimām ||
rājyaṁ vividhasampattiṁ anubhūya mahādyutiḥ |
pūjayed dhātuvarāṁ śrīmāṁ varṣāṇi ṣaṭsaptati ||
tato jvareṇābhibhūto'sau bhinnadeho divaṁ gataḥ |
tasyāpyanantare rājā śūrasenaḥ prakathyate ||
vighuṣṭo dharmacārī ca śāsane'smiṁ sadā hitaḥ |
tenāpi sādhitā mantrā devīstūpamahāśriyā ||
tenāpi kāritā śāstuḥ kārā sumahatī tadā |
stūpairalaṅkṛtā sarvā samudrāntā vasundharā ||
tasya karmavipākena vyādhirutpannadehajā |
pakṣamekaṁ kṣayitvāsau cyutadeho bhaviṣyati ||
kṛtvā rājya varṣāṇi daśa sapta ca mānavīḥ |
cyuto'sau svargamāviṣṭo niyataṁ bodhiparāyaṇaḥ ||
tasyāpyanantaro rājā nandanāmā bhaviṣyati |
puṣpākhye nagare śrīmāṁ mahāsainyo mahābalaḥ ||
tenāpi sādhito mantra piśāco pīlunāmataḥ |
tasya mantraprabhāvaṁ tu mahābhogo bhaviṣyati ||
nīcamukhyasamākhyāto tato loke bhaviṣyati |
taddhanaṁ prāpya mantrī sau loke pārthivatāṁ gataḥ ||
bhaviṣyati tadā kāle brāhmaṇāstārkikā bhuvi |
siddhyābhimānalubdhā vai nagare magadhavāsinaḥ ||
bhaviṣyanti na sandeho githyāgarvitamāninaḥ |
tebhiḥ parivārito rājā vai ||
dharmaśīlo'pi dharmātmā teṣāṁ dāsyati taṁ dhanam |
kalyāṇamitramāgamya pūje dhātuvarānasau ||
kevalaṁ tu tadābhyāsād dānāviklabahetunā |
vihārā kāritā tena ṣoḍaśāṣṭau ca dhīmatā ||
bhaviṣyati tadā kāle nagare puṣpasāhaye |
mantrimukhyo mahātmā vai ghṛṇī sādhu tathā dvijaḥ ||
sa bhaviṣyati dharmātmā tasyā rājño'tiśākyinaḥ |
so'pi siddhamantrastu yakṣiṇī vīramatī bhuvi ||
tenāpi kāritaṁ śreṣṭhaṁ jinānāṁ dhātuvaro bhuvi |
atiprājño hi saṁvṛto yakṣiṇyāstu prabhāvataḥ ||
tena vāsanakarmeṇa pūrvavāsanacoditaḥ |
anupūrveṇa medhāvī bodhiṁ prāpsyati durlabhām ||
strīkṛtena doṣeṇa mṛtyuṁ prāpsyanti mānavāḥ |
vararūcirnāma vikhyāta atirāgī abhūt tadā ||
nando'pi nṛpatiḥ śrīmāṁ pūrvakarmāparādhataḥ |
virāgayāmāsa mantrīṇāṁ nagare pāṭalāhvaye ||
viraktamantravargistu satyasandho mahābalaḥ |
pūrvakarmāparādhena mahārogī bhaviṣyati ||
mahājvareṇa duḥkhārtaḥ ardharātre bhaviṣyati |
āyustasya ca vai rājñaḥ ṣaṭṣaṣṭivarṣāṁ tathā ||
niyataṁ śrāvake bodhau tasya rājño bhaviṣyati |
tasyāpyanyatamaḥ sakhyaḥ pāṇinirnāma māṇavaḥ ||
niyataṁ śrāvakatvena vyākṛto me bhaviṣyati |
so'pi siddhamantrastu lokīśasya mahātmanaḥ ||
sādhayet prajñākāmastu krodhaṁ hālahalaṁ dvijaḥ |
tasya rājño'para khyātaḥ candragupto bhaviṣyati ||
japendrayakṣasiddhastu kārayed rājyamakaṇṭakam |
mahāyogī satyasandhaśca dharmātmā sa mahīpatiḥ ||
akalyāṇamitramāgamya kṛtaṁ prāṇivadhaṁ bahu |
tena karmavipākena viṣasphoṭaiḥ sa mūrchitaḥ ||
ardharātre ruditvāsau putraṁ sthāpayed bhuvi |
binduvārasamākhyātaṁ bālaṁ duṣṭamantriṇam ||
tato'sau candraguptasya cyutaḥ kālagato bhuvi |
pretalokaṁ tadā lebhe gatiṁ mānuṣavarjitām ||
mantrābhyāsāt tadā yukto gatiṁ tyaktvā divi gatam |
mantrahetusamutpādāt kuśalālambanacetanām ||
pratyekaṁ bodhimāyāti so'nupūrveṇa narādhipaḥ |
rājñātha bimbasāreṇa bālenāvyaktacetasā ||
purā kāritaṁ caityaṁ siṁhadattena bhavāntare |
tasya karmaprabhāvena divaṁ yāto hyaninditaḥ ||
pañca janmasahasrāṇi amarebhyo bhuktavān sukham |
svargalokāccyavitvā tu manuṣyendropapadyate ||
jāto rājakule candraguptasya dhīmataḥ |
bāla eva tato rājā prāptaḥ saukhyamanalpakam ||
prauḍho dhṛṣṭaśca saṁvṛttaḥ pragalbhaścāpi priyavādinam |
svādhīna eva tad rājyaṁ kuryād varṣāṇi saptati ||
mantrā keśinī nāma siddhā tasya narādhipe |
kumāra ! tvadīyamantre tu siddhiṁ gaccheyu te tadā ||
bhaviṣyati tadā kāle mantrasiddhistvayoditā |
kumārarūpī viśvātmā lokānāṁ prabhaviṣṇavaḥ ||
bhaviṣyati na sandeho mantrarūpeṇa dehinām |
+ + + + + + + + + + + + + + + hitakāmyayā ||
tasmiṁ kāle sadā siddhirbhaviṣyanti paṭhitā bhuvi |
mantrī tasya rājñasya bindusārasya dhīmataḥ ||
cāṇakya iti vikhyātaḥ krodhasiddhastu mānavaḥ |
yamāntako nāma vai krodhaḥ siddhastasya ca durmateḥ ||
tena krodhābhibhūtena prāṇino jīvitāddhatā |
kṛtvā tu pāpakaṁ tīvraṁ trīṇi rājyāni vai tadā ||
dīrghakālābhijīvī sau bhavitā dvijakutsitaḥ |
tena mantraprabhāvena sadehamāsurīṁ bhajet ||
āsurīṁ tanumāviṣṭa dīrghakālaṁ sa jīvayet |
tato'sau bhinnadehastu narakebhyo vigacchataḥ ||
tato'sau nārakaṁ duḥkhaṁ anubhūyeha durgatiḥ |
vividhā nārakāṁ duḥkhāṁ aniṣṭāṁ karmajāṁ tadā ||
kalpamekaṁ kṣayitvāsau krodhamantrapracoditam |
cyuto'sau narakād duḥkhāt tiryagebhyopapadyate ||
nāgayoniṁ samāpadya bhīmarūpī bhaviṣyati |
nāgarājo mahākrodhī mahābhogī viṣadarpitaḥ ||
dāruṇaṁ karmacārī ca |
cyuto'sau duṣṭakarmā tu yamalokamagacchata ||
sunidā yamarājāsau pretarājo maharddhikaḥ |
evaṁ duḥkhasahasrāṇi anubhūya punaḥ punaḥ ||
so'nupūrveṇa durmedhā bhuvimāyāta māṇavaḥ |
mānuṣyaṁ janmamāyātaḥ bhīmarūpī bhaviṣyati ||
daridra krodhanaścaiva alpaśākhyo bhaviṣyati |
pratyekabuddhā ye loke nirāśāḥ khaḍgacāriṇaḥ ||
hīnadīnānukampyāstu vicaranti mahītale |
sattvānāṁ hitakāmyarthaṁ praviṣṭā piṇḍacārikām ||
te taṁ durmatiṁ dṛṣṭvā vai paracittavidostadā |
te tatra manubaddhāstu kāruṇyānnānyahetavaḥ ||
tena kulmāṣakhanḍāstu gṛhītā bhakṣahetunā |
krodhamantrābhibhūtena hetumuddhāṭitā tadā ||
teṣāṁ niryātayed bhikṣaṁ tatraikasya mahātmanaḥ |
idaṁ bhoḥ pravrajitāḥ ! sarve ! bhakṣayadhvaṁ yathāsukham ||
tasyānukampā buddhebhyaḥ ṛddhiṁ darśitavāṁ tadā |
tato'sau vismayāviṣṭaḥ prabhāvodgatamānasaḥ ||
prapatet sarvato mūrdhnā buddhebhyaḥ khaḍgakalpiṣu |
ākāśena gatāḥ sarve vītadoṣā yatheṣṭataḥ ||
tenāpi kuśalārthena pratyekāṁ bodhicintitām |
yādṛśā hi mahātmānaḥ śāntaveṣā maharddhikāḥ ||
tādṛśo'haṁ bhavelloke mā duḥkhī mā ca durgatiḥ |
kṣīṇakarmāvaśeṣastu cyutaḥ svargopagaḥ sadā ||
so'nupūrveṇa dharmātmā pratyekaṁ bodhi lapsyate |
tasmānna kuryānmantrebhyaḥ sādhanamābhicārukam ||
buddhairbodhisattvaiśca pratiṣiddhamābhicārukam |
atikāruṇikā buddhā bodhisattvāstu maharddhikāḥ ||
prabhāvārthaṁ tu mantrāṇāṁ darśitaṁ sarvakarmiṇaḥ |
cintāmaṇayo mantrā bhāṣitāstu tathāgataiḥ ||
bālarūpā mūḍhacittāstu krodhalobhābhibhūtayaḥ |
parasparaṁ prayojyante ye mantrā ābhicāruke ||
pratiṣiddhaṁ tathā buddhairbodhisattvaistu dhīmataiḥ |
sarvaprakāra tu mantrāṇāṁ sattvebhyo bhogavardhanam ||
uttiṣṭhamatha rājyaṁ vai madārakṣāṁ dhanyahetavaḥ |
ākarṣaṇaṁ tu sattvānāṁ vividhāṁ yonimāśritām ||
sādhanīyāstu mantrā vai na jīvamuparodhataḥ |
tasmiṁ kāle bhaviṣyanti bhikṣavo me bahuśrutāḥ ||
mātṛcīnākhyanāmāstu stotraṁ kṛtvā mamaiva tu |
yathā bhūtaguṇoddeśaiḥ yathākāramabhāṣata ||
prasādya sarvataścittaṁ buddhānāṁ śāsane rataḥ |
mantrasiddhastu durlakṣyaḥ mañjughoṣastavaiva tu ||
guṇavāṁ śīlasampannaḥ dharmavādī bahuśrutaḥ |
purā tiryaggatenaiva imāṁ stotramabhāṣata ||
nṛpākhye nagare ramye khaṇḍākhye ca vane vatu |
sārdhaṁ śiṣyagaṇenaiva viharāmi yathāsukham ||
tatrastho vāyasa āsī māṁ cittaṁ samprasādayet |
prasādya ca mayi cittaṁ bhinnadeho divaṁ gataḥ ||
devebhyaśca cyavitvā tu manuṣyebhyopapatsyate |
manuṣyebhyopapannastu pravrajecchāsane mama ||
pravrajitvā mahātmāsau yathābhūtaṁ hi māṁ tadā |
staviṣyati tadā kāle mātṛcīnākhya savratī ||
stotropahāraṁ yathārthaṁ ca nānādṛṣṭāntarahetubhiḥ |
prakartā sarvabhūtānāṁ hitāyaiva subhāṣitam ||
anugrahārthaṁ tu sattvānāṁ stotracodanatatparaḥ |
bhaviṣyati tadā kāle yugānte lokanindite ||
tena karmavipākena bhinnadeho diviṁ gataḥ |
so'nupūrveṇa medhāvī anubhūya vividhāṁ sukhām ||
bodhiṁ prāpsyati sarvajñiṁuttamārthamacintiyām |
caturthe varṣaśate prāpte nirvṛte mayi tathāgate ||
nāgāhvayo nāma sau bhikṣuḥ śāsane'smiṁ hite rataḥ |
muditāṁ bhūmilabdhastu jīved varṣaśatāni ṣaṭ ||
māyūrī nāmato vidyā siddhā tasya mahātmanaḥ |
nānāśāstrārthadhātvarthaṁ niḥsvabhāvārthatattvavit ||
sukhāvatyāṁ copapadyet yadāsau tyaktakalevaraḥ |
so'nupūrveṇa buddhatvaṁ niyataṁ samprapatsyate ||
saṅganāmā tadā bhikṣuḥ śāstratattvārthakovidaḥ |
sūtranītārthaneyānāṁ vibhajya bahudhā punaḥ ||
lokābhidhāyī yuktātmā tucchaśīlo bhaviṣyati |
tasya siddhā śāladūtīti kathyate ||
tasya mantraprabhāvena buddhirutpanna śreyasī |
saṅgrahe sūtratattvārthaṁ śāsanasya cirasthite ||
jīved varṣaśataṁ sārdhaṁ tyaktadeho diviṁ gataḥ |
anubhūya ciraṁ saukhyaṁ dīrghasaṁsārasaṁsaram ||
anupūrveṇa cātmāsau bodhiprāpto bhaviṣyati |
evaṁ bahuvidhākāro bhikṣavo mayi śāsane ||
prajñā dharmaśīlāstu bhavitābhūt tadā yuge |
apaścime tu tadā kāle nandanāmataḥ ||
so'pi mantrārthayuktātmā tantrajño'tha bahuśrutaḥ |
tasya bhadraghaṭaḥ siddhaḥ yakṣamantrapracoditaḥ ||
mahāyānāgrasūtre tu mayā ca kathitā purā |
tasmiṁ kāle ghaṭe tasmiṁ ujjahāra mahātapā ||
tasya dṛṣṭasadā tatra pustake'smiṁ mantrarūpiṇe |
rakṣā na kāritā tatra ghaṭe'smiṁ yakṣasādhite ||
anapramādāt smṛtibhraṁśā ghaṭo mūrdhnaṭake hṛtaḥ |
tato'sau siddhamantrastu bhikṣurmantratapī abhūt ||
vaṭaṁ nirīkṣayāmāsa nābhipaśyeta tatra vai |
tato'sau krodharaktāṅgaḥ visphūrjana abhāṣata ||
ābrahmastambaparyantaṁ śakrādyāṁ samaheśvarām |
mantrenākṛṣyamāneyaṁ nāhaṁ mantrī na mantrarāṭ ||
ye mantrā buddhaputraistu mantrā jinavaraistathā |
bhāṣitā nigrahārthāya durdāntadamakāpi vā ||
te tu sarve bhuvirnāsti thadi nākṛṣyāmi corīṇām |
tatotthāya tato mantrī siddhakarmadṛḍhavrataḥ ||
yathā tu vihite mantre prayogākṛṣṭahetavaḥ |
prayojayāmāsa taṁ dikṣu kṣiprākarṣaṇatatparaḥ ||
kṣaṇena smṛtamātreṇa kṣiprakarmāyatihyasau |
huṅkārekeṇa mātreṇa brahmādyāmānayed bhuvi ||
ākṛṣṭā sarvadevāstu brahmādyāḥ saśakrakāḥ |
hāhākāraṁ pramuñcānā ārttā bhairavanādinaḥ ||
kiṁ karoma kimānītā nāma yaṁ mantrāparādhinaḥ |
śīghraṁ ca tvaramāṇastu bhikṣurdhīmāṁ viśāradaḥ ||
divaukasāṁ mantrayāmāsa ghaṭaṁ pratyarpayatha ito iha |
anyonyaṁ vai surāḥ sarve sa bhikṣuḥ samprabhāṣataḥ ||
kṣipraṁ vadata bhadraṁ vo ye nenāpahṛto ghaṭaḥ |
nirīkṣayāmāsa te devāḥ na dāsyante'tha samantataḥ ||
samanvāharati deveśaḥ kenāyaṁ ghaṭako'pahṛtaḥ |
paśyate vajriṇaḥ śrīmāṁ bodhisattvo mahādyutiḥ ||
tasyāsti suto ghoraḥ mahāroṣī sudāruṇaḥ |
nirmito vighnarūpeṇa viceruḥ sarvato jagat ||
tenāsau ghaṭo nīta deveśaḥ samprabhāṣitam |
asti vajrakule vighnaḥ krīḍate līlayā bhuvi |
pūjito'hamimeneti tenāsau ghaṭako hataḥ |
evamuktvā tu deveśaḥ punareva diviṁ gatāḥ ||
sarve visarjitā devāḥ svamantreṇaiva te tadā |
kṣaṇenaiva tu tatraikaḥ muhūrtasutarānapi ||
ānayāmāsa taṁ bighnamavaśāt saghaṭaṁ tadā |
tatastena tu vighnena pretānāṁ ghaṭamādade ||
tato nītena tu vighnena imāṁ vācāmabhāṣitā |
pretaloke ghaṭo nītaḥ na vayaṁ tatra doṣiṇaḥ ||
ruṣṭo so'pi mahāmantrī taṁ vighnamabhyabhāṣata |
gaccha gaccha mahāvighna ! mā bhūyo evamācaret ||
tatastena tu te pretā ānītāstatkṣaṇādapi |
kṣubhitākrāntamanasaḥ dīnāḥ sūcīmukhā hi te ||
ārtasvaraṁ ca krandeyurmahāghoratamā hi te |
cukrutuḥ karuṇāṁ vāṇīṁ paritrāyasva mahātmana ||
ghaṭaṁ vo iha ānītā yatheṣṭa kurute vayam |
mahākāruṇiko mantrīṁ vepathu samprajāyatām ||
karuṇārdreṇa manasā imāṁ vācāmabhāṣata |
kiṁ duḥkhaṁ bhavatāṁ loke samprabhāṣatha mā ciram ||
te ūcurdīnamanasā bubhukṣāsmat samprabādhate |
triṣitāḥ pretaloke'smiṁ ciraṁ kālaṁ mahātmanaḥ ||
mahākāruṇiko bhikṣusteṣāmeva pradadau ghaṭam |
tataste tuṣṭamanasāḥ sattvarāmālayaṁ gatāḥ ||
teṣāṁ cintitamātreṇa annapānaṁ bhaved ghaṭe |
bhavitā candanamāle'smiṁ bhikṣurnandako bhuvi |
tasmiṁ kālādhame prāpte jīved varṣaśatatrayam |
mahātmā bodhinimnastu kṣipraṁ prāpsyati durlabhām ||
bhaviṣyanti na sandehaḥ tasmiṁ kāle yugādhame |
rājā gomimukhyastu śāsanāntardhāpako mama ||
prāciṁ diśimupādāya kaśmīre dvārameva tu |
nāśayiṣyati tadā mūḍhaḥ vihārāṁ dhātuvarāṁstathā ||
bhikṣavaḥ śīlasampannāṁ ghātayiṣyati durmatiḥ |
uttarāṁ diśamāśṛtya mṛtyustasya bhaviṣyati ||
amānuṣeṇaiva kruddhena sarāṣṭrā paśubāndhavaḥ |
ākrānto'drikhaṇḍena pātālaṁ yāsyati durmati ||
adho atha gatistasya narakānnarakataraṁ bhṛśam |
duḥkhā duḥkhataraṁ tīvraṁ samprapatsyati dāruṇam ||
avīcirnāma vikhyātaṁ narakaṁ pāpakarmiṇā |
mucyate'sau mahākalpaṁ gomiṣaṇḍo durātmanaḥ ||
akalyāṇamitramāgamya kṛtaṁ pāpasudāruṇam |
tasmāt sarvaprayatnena śāsane'smiṁ tathāgate ||
prasādyamakhilaṁ cittaṁ samprabhokṣyatha sampadām |
buddhatvaniyataṁ mārgam aṣṭāṅgapathayāyinam ||
gamiṣyatha sadā sarve aśokaṁ nirjarasaṁ puram |
tasyānantare mahīpālaḥ buddhapakṣa iti śrutaḥ ||
mahāyakṣo mahātyāgī buddhānāṁ śāsane rataḥ |
bhaviṣyati na sandehaḥ tasmiṁ kāle yugādhame ||
atiprīto hi nṛpatiḥ śāstuḥ śāsanatatparaḥ |
vihārārāmacaityāṁśca śāsturbimbānanuttamām ||
vāpyaḥ kūpāśca + + + + + + anekadhāḥ |
kārayitvā mahārājā divaṁ gacched gatāyuṣaḥ ||
tasya siddho mahāvīryaḥ abjaketurmahītale |
pṛthivāṁ pālanāṁ prārthe bodhisattvasya mahātmane ||
tasya mantraprabhāvena jīved varṣaśatatrayam |
tena karmāvaśeṣeṇa kṣipraṁ bodhimavāpnuyāt ||
tasyāpi ca suto rājā mahāsainyo mahābalaḥ |
gambhīrayakṣo vikhyātaḥ pṛthivīmakhiloditām ||
so'pi rājātha yuktātmā tasmiṁ kāle bhaviṣyati |
vihārāvasathacaityāṁśca vāpīkūpāṁśca naikadhā ||
kārayiṣyati na sandeho bhūpatiḥ sa mahādyutiḥ |
tenāpi sādhitaṁ mantraṁ mañjughoṣasya dhīmataḥ ||
ṣaḍakṣaraṁ nāma yad vākyaṁ mahārthaṁ bhogavardhanam |
tasya mantraprabhāvena mahābhogī bhave hyasau ||
anupūrveṇa medhāvī kṣipraṁ bodhiparāyaṇaḥ |
vividhākārakārāṁstu śāsane'smiṁ tathāgate ||
bhaviṣyati tadā kāle uttarāṁ diśimāśṛtaḥ |
nepālamaṇḍale khyāte himādreḥ kukṣimāśrite ||
rājā mānavendrastu licchavīnāṁ kulodbhavaḥ |
so'pi mantrārthasiddhastu mahābhogī bhaviṣyati ||
vidyā bhogavatī nāma tasya siddhā narādhipe |
aśītivarṣāṇi kṛtvāsau rājyaṁ taskaravarjitam ||
tataḥ prāṇātyaye nṛpatau svargaloke jajagmasu |
tatra mantrāśu sidhyanti śītalā śāntikapauṣṭikā ||
tārā ca lokavikhyātā devī paṇḍaravāsinī |
mahāśvetā parahitodyuktā akhinnamanasāṁ sadā ||
ityevamādayo proktā bahudhā nṛpatayostadā |
anekadhā bahudhāścaiva nānārūpavivarṇitāḥ ||
śāstupūjakāste'pi mleccharājā na hai |
vaviṣaḥ suvṛṣaścaiva bhāvasu śubhasustathā ||
bhākramaḥ padakramaścaiva kamalaścaiva kīrtyate |
bhāguptaḥ vatsakaścaiva + + + + + paścimaḥ ||
udayaḥ jihnuno hyante mlecchānāṁ vividhāstathā |
ambhodheḥ bhraṣṭamaryādā bahiḥ prājñopabhojinaḥ ||
śastrasampātavidhvastā nepālādhipatistadā |
vidyāluptā luptarājāno mlecchataskarasevinaḥ ||
anekā bhūpatayo proktā nānā caiva dvijapriyā |
bhaviṣyanti tadā kāle cīnaṁ prāpya samantataḥ ||
rājā hiraṇyagarbhastu mahāsainyo mahābalaḥ |
vistīrṇaśca tantraśca prabhūtajanabāndhavaḥ ||
mlecchapraṇato vijayī ca śāstuḥ śāsanatatparaḥ |
tenāpi sādhito mantraḥ kumārasyeva mahādyuteḥ ||
vidyārājāmaṣṭa akṣaram |
mahāvīraṁ nāma vikhyātaṁ sampadānāṁ mahāspadam ||
tena bāladhiyo rājā rājyahetoḥ samāhitaḥ |
yasya smaritamātreṇa buddhatvaṁ niyataṁ padam ||
so'lpakāryaniyuñjānaḥ rājyaheto narādhipaḥ |
ākāṁkṣamānayadyevaṁ varadānamanuttamam ||
brahmādyā devatāṁ kṛtsnāmājñāpayati sarvadā |
kiṁ punarmānuṣāṁ loke itarāṁ bhāvakutsitām ||
jīvitvā varṣaśataṁ sārdhaṁ divaṁ gacchanmahānṛpaḥ |
so'nupūrveṇa dharmātmā uttamāṁ bodhimāpnuyāt ||
tasmiṁ deśa imā vidyā ye kumāreṇa bhāṣitā |
satvarā te'pi siddhyante nānye vidyā kadācana ||
bodhisattvo mahādhīraḥ mañjughoṣo mahādyutiḥ |
tasmiṁ deśe tu sākṣād vai tiṣṭhate bālarūpiṇaḥ ||
siddhikṣetrā'tha paraṁ divyaṁ mānuṣyaiḥ sādhayiṣyati |
turuṣkanāmā vai rājā uttarāpathamāśṛta ||
mahāsainyo mahāvīryaḥ tasmiṁ sthāne bhaviṣyati |
kaśmīradvāraparyantaṁ baṣkalodyaṁ sakāviśam ||
yojanaśatasaptaṁ tu rājā bhuṅkte'tha bhūtalam |
saptasaptatisahasrāṇi lakṣau dvau tasya bhūpateḥ ||
bhaviṣyati na sandeho tasmiṁ kāle yugādhame |
so'pi siddhamantrastu jīved varṣaśatatrayam ||
sādhitā keśinī vidyā narādhyakṣeṇa dhīmatā |
ātmanā śreyasārthaṁ tu vihārāṁ kārayed bahūn ||
ṣaḍāśītisahasrāṇi kuryāt stūpavarāṁstathā |
mahāyānāgradharmaṁ tu buddhānāṁ jananīstathā |
prajñāpāramitā loke tasmiṁ deśe pratiṣṭhitā |
sa rājā bhinnadehastu svargalokaṁ gamiṣyati ||
so'nupūrveṇa kṣitīpeśaḥ bodhiṁ prāpsyati muttamām |
tasyāntare kṣitipateḥ mahāturuṣko nāma nāmataḥ ||
dhīmataḥ bahumataḥ khyāto gurupūjakatatparaḥ |
sadā so'pi sādhe sa mantraṁ vai tārādevīṁ maharddhikām ||
so'pi prasiddhamantrastu rājyaheto tha bhūtale |
mahāyakṣā mahāsainyaḥ maheśākṣo'tha bhūpatiḥ ||
sammato bandhuvargāṇāṁ rājā so'pi bhaviṣyati |
aṣṭau sahasravihārāṇāṁ tasmiṁ kāle bhaviṣyati ||
tasya mantraprabhāvena jīved varṣaśatadvayam |
yadāsau bhinnadehastu tuṣitebhyopapadyate ||
sonmatto devaputrāṇāṁ bodhisattvo maharddhikaḥ |
so'nupūrveṇa dharmātmā bodhyaṅga samabhipūrataḥ ||
prāpnuyāmatulāṁ bodhiṁ so'nupūrveṇa yatnataḥ |
tatra deśe sadā kālaṁ tiṣṭhate pravaraṁ bahu ||
jinaistu kathitaṁ pūrvaṁ adhunā caryayā bhuvi |
vītarāgaiḥ samākrāntaṁ nāgaiścāpi maharddhikaiḥ ||
lokapālāastathā yakṣāḥ śāstu śāsanarakṣakāḥ |
bhaviṣyanti tadā kāle saddharmā rakṣakā bhuvi ||
evaṁ bahuvidhāḥ proktāḥ bhūpālā lokaviśrutāḥ |
kathitāḥ kathayiṣyanti tasmiṁ kāle sudāruṇe ||
paścāddeśaparyantaṁ ujjayanyāmataḥ pare |
samudratīraparyantaṁ lāḍānāṁ janapade tathā ||
śīlāhvo nāma nṛpatiḥ buddhānāṁ śāsane rataḥ |
purīṁ valabhya samprāpto dharmarājā bhaviṣyati ||
vihārāṁ dhātuvarāṁ citrāṁ śreyasāṁ prāṇināṁstathā |
kārayiṣyati yuktātmā bhūpatirdharmavatsalaḥ ||
pūjāṁ ca vividhākārāṁ jinabimbāṁ manoramām |
pūjayeddhātuvarāṁ agryāṁ lokanāthebhyo yaśasviṣu ||
nāsau mantrasiddhastu kevalaṁ karmajottamaḥ |
tatra deśe samākhyāto bhikṣuḥ piṇḍacārikaḥ ||
śīlavāṁ buddhisampanno buddhānāṁ śāsane rataḥ |
kālacārī mahātmāsau praviṣṭo piṇḍarācikam ||
paśyate rājakulaṁ śreṣṭhaṁ vistīrṇaṁ ca janāvṛtam |
praviṣṭo tatra bhikṣārthī kṣudhayā ca samanvitaḥ ||
tṛṣito klāntamanaso na lebhe piṇḍakaṁ tadā |
gṛhītvāsau puruṣaiḥ kṣipraṁ niryayuḥ tadgṛhāt param ||
tato saudvignamanaso rakṣito rājabhaṭaistadā |
niryayurnagarāt tasmāt svālayaṁ tatkṣaṇād gataḥ ||
kṣudhito tṛṣitaścaiva duḥkhī ca durmatiṁ gataḥ |
tato'sau bhaktacchinnastu ardharātre samupasthite ||
prāṇatyāgaṁ tadā cakruḥ yatī sau laghucetasaḥ |
praṇidhiṁ ca tadā cakre lāḍānāmadhipatirbhavet ||
tato'sau kālagato bhikṣurdharākhye nṛpatau kule |
utpadyeta mahātmāsau śāstuḥ śāsanapūjakaḥ ||
daśavarṣāṇi viṁśaṁ ca rājyaṁ kṛtvā makaṇṭakam |
lubdhaḥ svajanaprayogeṇa ajīrṇayatimūrchitaḥ ||
bhinnadeho tato rājā kālaṁ kṛtvā diviṁ gataḥ |
devā tuṣitavarā nāma maitreyo yatra tiṣṭhati ||
dharmaśrāvī mahātmāsau tatrāsau upapatsyate |
dharmaṁ śṛṇvanti satkṛtya maitreyasya mahādyuteḥ ||
so'nupūrveṇa bodhiṁ ca prāpsyati durlabhām |
śīlākhye nṛpatau vṛtte capalastatra bhaviṣyati ||
varṣārdhapakṣamekaṁ tu pañca māsāṁ tathaiva tu |
rājyaṁ kṛtvā vibhinno'sau śastribhiḥ śastrajīvibhiḥ ||
strīkṛtenaiva tu doṣeṇa śastrabhinno adho gataḥ |
tasyāpyanujo dhruvākhyastu dhruvaḥ sthāvaratāṁ gataḥ ||
sevaka kṛpaṇo mūrkhaḥ lāḍānāmadhipatirbhavet |
śeṣā narādhipāḥ sarve mūrdhāntāstu sevakāḥ ||
teṣāṁ ca pūrvajā vaṁśāḥ śīlāhvoparate tadā |
bhavitā bhūpatayaḥ sarve ambhoje tīraparṣagāḥ ||
nṛpaḥ indro sucandraśca dhanuḥ ketustathaiva ca |
puṣpanāmo tataḥ proktā vāravatyāṁ purodbhavaḥ ||
balabhyāṁ purimāgamya ādyamasyānupūrvakā |
prabhanāmā sahasrāṇi viṣṇunāmā tathaiva ca ||
anantā nṛpatayo proktā yādavānāṁ kulodbhavāḥ |
teṣāmapaścimo rājā viṣṇunāmā bhaviṣyati ||
ṛṣiśāpābhibhūtastu sapaurajanabāndhavaḥ |
astaṁ gate nṛpo dhīmāṁ udake plāvitā purī ||
dvāravatyā tadā tasya mahodadhisamāśritā |
uttarāṁ diśi sarvatra nānārambhanitambayoḥ ||
anantā nṛpatayaḥ proktā nānājātisamāśṛtāḥ |
śakavaṁśa tadā triṁśat manujeśā nibodhatā ||
daśāṣṭa bhūpatayaḥ khyātā sārdhabhūtikamadhyamā |
ante nāgasenā tu viluptā te pare tadā ||
tato viṣṇuharaścaiva kuntanāmājitaḥ paraḥ |
īśānasarvapaṅktiśca grahasuvra tathāparaḥ ||
tataste viluptarājānaḥ bhraṣṭamaryāda sarvadā |
viṣṇuprabhavau tatra mahābhogo dhanino tadā ||
madhyamāt tau bhakārādyau mantrimukhyau ubhau tadā |
dhaninau śrīmatau khyātau śāsane'smiṁ hite ratau ||
japtamantrau tathā mantre kumārastvayi mantrarāṭ |
tataḥ pareṇa bhūpālo jātānā manujeśvarau ||
saptamaṣṭaśatā trīṇi śrīkaṇṭhāvāsinastadā |
ādityanāmā vaiśyāstu sthānamīśvaravāsinaḥ ||
bhaviṣyati na sandeho ante sarvatra bhūpatiḥ |
hakārākhyo nāmataḥ prokto sārvabhūminarādhipaḥ ||
tatra deśe ime mantrā siddhiṁ gaccheyu vai tadā |
dharmarājena ye proktā vidyā śāntikapauṣṭikā ||
vividhāṁ bhogaviṣayāṁ sampadāṁ vividhāṁstathā |
nānā ca rūpadhāriṇyo yakṣiṇyaśca maharddhikāḥ ||
bhaviṣyanti tatra vai siddhā tasmiṁ kāle yugādhame |
dakṣiṇāṁ diśimāśritya sasamudrāṁ vasundharām ||
rājā śvetasucandraśca sātavāhana eva tu |
mahendraṁ śaṅkaraścaiva vallabho'tha mahīpatiḥ ||
sukeśikeśiśca vikhyātā dakṣiṇāṁ diśi |
maṅgalo vallabhaḥ prokto govindaḥ bṛndakhetuḥ ||
mutpātaḥ potaścaiva mahendraḥ candra eva tu |
gopendro indrasenaśca pradyumno mādhavastadā ||
gaṇaśaṅkaraścaiva vyāghraṁ siṁho tathā budhaḥ |
budhaḥ śuddhastathā kumbhaḥ nikumbhaścaiva kīrtyate ||
mathitaḥ sumitaścaiva |
balaḥ pulinaścaiva sukeśiḥ keśinastathā ||
anantā bahavo khyātā bhūpālā dakṣiṇāṁ diśi |
atītānāgatā cāpi varttamānā nibodhitā ||
nānāmṛtyubhave hyete nānāvyādhisamāplutā |
śastrasampātadurbhikṣaiḥ mṛtāḥ kecid diviṁ gatāḥ ||
ityete nṛpatayaḥ sarve kathitā vipukhastathā |
mahendrānta nṛpotākhyātaḥ tathāsahatistathā ||
bhaviṣyanti tadā abhūt |
tasmiṁ kāle tadā deśe mantrāṇāṁ siddhimicchatām ||
sādhanīyā imā mantrāḥ krodhādyāḥ kuliśocitāḥ |
ābhicārukakarmeṣu vaśyārtthe ca tathā hitam ||
mañjuśriyo'tha māhātmā vai kumāro bālarūpiṇaḥ |
sidhyate ca tadā deśe kaliprāpte ca tadā yuge ||
parvatavindhyamāśṛtaṁ sāgare lavaṇodake |
kārtikeyeti samākhyātaḥ sattvānāṁ varadāyakaḥ ||
ājñāṁ bho bodhisattvena mañjughoṣeṇa dhīmatā |
sattvānāṁ hitakāmyarthaṁ nivased dakṣiṇāṁ diśi ||
kārtikeyasya ye mantrāḥ kathitā mañjubhāṇinā |
tasmiṁ deśe tadā siddhiḥ bhaviṣyati na saṁśayaḥ ||
śrīparvate tadā deśe vindhyakukṣinitambayoḥ |
dvīpeṣveva ca sarvatra kaliṅgodreṣu kīrtyate ||
traiguṇyā mlecchadeśeṣu samantataḥ |
ambhodheḥ kukṣitīrāntāḥ nṛpā khyātā anantakāḥ ||
kāmarūpakalākhyā hi himādreḥ kukṣimāśritāḥ |
bahavo nṛpatayo proktā udrasandhiṣu sarvadā |
nānāmlecchagaṇādhyakṣā śāstupūjakatatparāḥ |
indro sucandramahendraśca bhūpāla mlecchavāsinaḥ ||
kṣmāpālau ubhau tatra ṣoaḍaśārddhā śāsane ratā |
pūjakāḥ śāstubimbānāṁ tvatprasādā ||
bhaviṣyanti na sandeho prasannā śāsane jine |
bahavo nṛpavarāḥ proktāḥ pūrvāyāṁ diśimāśṛtāḥ ||
atītānāgatā ye tu varttamānāśca sarvadā |
ādyaṁ nṛpavaraṁ vakṣye gauḍānāṁ vaṁśajo bhuvi ||
jāto'sau nagare ramye vardhamāne yaśasvinaḥ |
lokākhyo nāma sau rājā bhavati gauḍavardhanaḥ ||
māmānutpannaloke'smiṁ bhavitāsau dharmacintakaḥ |
bahavaḥ kṣitipāḥ krāntā vividhā jīvakarmiṇaḥ ||
madhyakāle samāsvāsā madhyamā madhyadharmiṇaḥ |
anante va yuge nṛpendrā śṛṇu tattvataḥ ||
samudrākhyo nṛpaścaiva vikramaścaiva kīrttitaḥ |
mahendranṛpavaro mukhya sakārādyo mataḥ param ||
devarājākhyanāmāsau yugādhame |
nirddhākhye nṛpaḥ śreṣṭhaḥ buddhimān dharmavatsalaḥ ||
tasyāpyanujo balādhyakṣaḥ śāsane ca hite rataḥ |
prācīṁ samudraparyantāṁ caityālaṅkṛtaśobhanām |
kariṣyati na sandehaḥ kṛtsnāṁ vasumatīṁ tadā |
vihārārāmavāpīśca udyānā maṇḍavakāṁ sadā ||
kariṣyati tadā śrīmāṁ saṅkramāṁ setukārakaḥ |
śāsturbimbān tadā pūjet tatprasannāṁśca pūjayet ||
kṛtvā rājyaṁ mahīpālo niḥsapatnamakaṇṭakam |
jīved varṣāṁ ṣaṭtṛṁśattṛṁśāhaṁ pravrajenṛpaḥ ||
tatotmānaṁ ghātayed rājā dhyāyantaḥ sampramūrcchitaḥ |
putraśokābhisantaptaḥ yativṛttisamāśṛtaḥ ||
tato'sau bhinnadehastu narakebhyopapadyata |
trīṇi ekaṁ ca divasāni uṣitvā narakaṁ gatim ||
dehamutsṛjya diviṁ gacchet sadā nṛpaḥ |
devānāṁ sukṛtināṁ lokaḥ śuddhāvāsa iti smṛtaḥ ||
devarājā bhavet tatra śuddhātmā bodhinimnagaḥ |
śataśaḥ sahasraśaścaiva anubhūya diviṁ sukham ||
punareva mānuṣyaṁ prāpya buddho bhūyo bhavāntare |
tenaiva kāritaṁ karma anyajanmeṣu dehinām ||
purīmujjayanīṁ khyātā kālavānāṁ jane tadā |
tatrāyanīmukhyaḥ vaṇijo yo mahādhanaḥ ||
buddhānāmasambhave kāle śūnye loke nirāspade |
pratyekabuddhā loke'smiṁ viharanti maharddhikāḥ ||
sattvānāṁ hitakāmāya vicaranti mahītale |
purī ujjayinī prāpya praviṣṭā piṇḍacārikā ||
vargacāriṇo mahātmānaḥ rathyāyāmavataratat |
vāṇyājeyastustadā saiva duṣṭvā tu saṁmukhāṁ munim ||
nimantrayāmāsa tadā bhaktena svagṛhaṁ caiva nayet tadā |
nītvā munivarāṁ kṣipramāsanena nimantrayet ||
saṅghībhavadhva bhavataḥ bhaktakālo'yamupasthitaḥ |
te'pi tūṣṇīṁ mahātmāno na vācāṁ bhāṣire tadā ||
pātraṁ ca nāmayāmāsa vāṇije yasya sarvadā |
vaṇijā iṅgitajñāśca buddhimanto bhavet tadā ||
pātraṁ ca pūrayāmāsa vividhākārabhojanaiḥ |
tadāsau svahastenaiva teṣāṁ prāyaccha yatnataḥ ||
gṛhītvā tu tataḥ sarve prajagmuḥ sarvatonabham |
dīpamāleva dṛśyante vyomamūrttisamāśritāḥ ||
tato'sau hṛṣṭaromastu saṁvegabahulastadā |
bhūmyāṁ ca patitastatra ṛddhyā varjitamānasaḥ ||
praṇidhiṁ ca tadā cakre pravyāhāravabhaṁ yathā |
anena kuśalamūlena yanmayā prāptamadyataḥ ||
eṣā munivarā magra bhaved buddho hyanuttaraḥ |
daśajanmasahasrāṇi cakravarttī tadā bhuvi ||
tato'sau vyuktadehastu koṭiṣaṣṭidivaukasām |
anubhūya ciraṁ saukhyaṁ tyaktvā janma divaukasām ||
māṇuṣāṇāṁ tadā janma prāpnuyāt paravaśā iha |
tasya rājakule janma bhavatīha tu sarvadā ||
bālākhyo nāma sau nṛpatirbhavitā pūrvadeśakaḥ |
ājanmasahasrāṇi cirasaukhyamanāvṛtam ||
prāpnuvanti yā nṛpatiḥ śrīmāṁ sarvajñatvaṁ ca paścimam |
evaṁ bahuvidhaṁ matvā sampado vipulāstathā ||
ko nu kuryāt tadā śāstuḥ pūjanādhyeṣaṇāṁstathā |
kārāṁśca śreyasīṁ yuktāṁ bodhimārgaviyojanīm ||
tasyāpareṇa nṛpatiḥ gauḍānāṁ prabhaviṣṇavaḥ |
kumārākhyo nāmataḥ proktaḥ so'pi ratyantadharmavām ||
tasyāpareṇa śrīmāṁ ukārākhyeti viśrutaḥ |
tataḥ pareṇa viśleṣa teṣāmanyonyateṣyate ||
mahāviśleṣaṇā hyete gauḍā raudracetasaḥ |
tato deva iti khyāto rājā māgadhakaḥ smṛtaḥ ||
so'pyatahatavidhvastaripubhiḥ samatā vṛtaḥ |
yasyāpareṇa candrākhyaḥ nṛpatitvaṁ kārayet tadā ||
so'pi śastravibhinnastu pūrvacoditakarmaṇā |
tasyāpi suto dvādaśa gaṇanāṁ jīvenmāsaparamparam ||
so'pi vibhinnaśastreṇa bāla eva abhūt tadā |
teṣāṁ parasparopavighnacittānāṁ raudrāṇāmahite ratām ||
bhaviṣyati tadā kāle bhakārākhyo nṛpapuṅgavaḥ |
agraṇīrgauḍalokānāṁ mahāvyādhisamākulaḥ ||
tenaiva vyādhinā ārttaḥ kālaṁ kṛtvā adho gataḥ |
tasyāpareṇa dakārākhyaḥ katipāyāṁ divasāṁ daśa ||
bhavitā gauḍadeśe'smiṁ gaṅgātīrasamāśṛtaḥ |
tasyāpareṇa bhakārākhyastrīṇi divasāni kārayet ||
tato gopālako rājā bhavitā sarvadastadā |
priyavādī ca so rājā ghṛṇī caiva mahābalaḥ ||
strīvaśaḥ kṛpaṇo mūrkhaḥ jitaśatrurbhaved yuvām |
kalyāṇamitramāgamya mahātyāgī bhavet tadā ||
vihārāṁścaityavarāṁ ramyāmārāmāṁ vividhāstadā |
vāpyo'tha jalasampannā satrāgārāṁ suśobhanām ||
sevato bahavastasya yaśaḥ kīrtyāthamudyataḥ |
devāyatanaramyāṁ vai guṇāvasathakāriṇaḥ ||
pāṣaṇḍībhiḥ samākrāntaṁ nānātīrtthikavāsibhiḥ |
ākrāntaḥ so diśaḥ sarvā samudrātīracaryagāḥ ||
kripī bhogī pramādī ca saṁ rājā dharmavatsalaḥ |
bhaviṣyati na sandehaḥ sa prācīṁ diśi mūrjitaḥ ||
sadyātīsārasaṁyuktavārddhikye samupasthitaḥ |
gaṅgātīramupāśritya rājyaṁ kṛtvā tu vai tadā ||
viṁśad varṣāṇi saptaṁ ca janmanāśītiko mṛtaḥ |
tato'sau bhinnadehastu tiryagebhyo'pipadyate ||
nāgarājā tataḥ śrīmān dharmavatsalaḥ |
yenāsya kāritaṁ caitya śāstubimbaṁ manoramam |
vihārāṁ kāritavāṁścātra saṅghasyārthe tadā bhuvi ||
tena karmavipākena antime ca bhave śrite ||
buddhatvaṁ niyataṁ mārgaṁ prāpnuyādacalaṁ padam |
tataḥ pareṇa gauḍānāṁ tīrthikākrāntapuraṁ bhuvi ||
tā pūrvadeśe'smin nagare tīrthikasamāhvaye |
bhagavākhye nṛpe khyātaḥ gauḍānāṁ prabhaviṣṇavaḥ ||
abhiṣikto dakṣiṇātyena pratinā prabhaviṣṇunā |
rājyaṁ kṛtvā tu vai tatra paścimāṁ diśimāgataḥ ||
praviśya nagarīṁ ramyāṁ sāketāṁ tu yathepsitaḥ |
ariṇā bhūtastu punareva nivartate ||
prācīṁ samudraparyantāṁ taskaraiśca samāvṛtaḥ |
sastraprahāravidhvastamṛto'sau pretatāṁ gataḥ ||
trīṇi varṣāṇi kṛtvāsau bhūpālo rājyamalpakam |
tato dasyubhirgrastaḥ mṛtaḥ pretamaharddhikaḥ ||
trīṇi varṣāṇi tatraiva pretebhyo rājyamakārayet |
tato'pi so tyaktadehastu pretalokāṁ sudāruṇām ||
tasmānmuktajanmānaḥ svarlokaṁ ca sadā vrajet |
tasyādhareṇa nṛpatistu samudrākhyo nāma kīrttitaḥ ||
trīṇi divasāni durmedhaḥ rājyaṁ prāpsyati durmatiḥ |
tasyāpyanujo vikyātaḥ bhasmamākhyo nāma nāmataḥ ||
prabhuḥ prāṇātipātasaṁyuktaḥ mahāsāvadyakāriṇaḥ |
nirghṛṇī apramattaśca svaśarīre tu yatnataḥ ||
paralokārthine nāsau balisattvadihaiva tu |
akalyāṇamitramāgamya pāpaṁ karma kṛtaṁ bahu ||
dvijairākrāntatadrājyaṁ tārkikaiḥ kṛpaṇaistathā |
vividhākārabhogāṁśca mānuṣā pitarāstathā ||
vividhāṁ sampadāṁ so'pi prāptavān nṛpatistathā |
so'nupūrveṇa gatvāsau paścimāṁ diśi bhūpatiḥ ||
kaśmīradvāraparyantaṁ uttarāṁ diśimāśṛtaḥ |
tatrāpi jitasaṅgrāmī rājyaṁ kṛtvā tu vai tadā ||
dvādaśābdāni sarvatra māsāṁ pañcadaśastathā |
pṛthivyāmārtarogo'sau mūrchitaśca punaḥ punaḥ ||
mahāduḥkhābhibhūtastu bhinnadeha adhogataḥ |
teṣāṁ parasparato dveṣe lubdhānāṁ rājyahetunām ||
mahāśastropasampātaṁ kṛtvā te tu parasparam |
abhiṣicya tadā rājyaṁ sakarākhyaṁ bāladārakam ||
cihnamātraṁ tu taṁ kṛtvā punareva nivarttate |
yairdvijātimukyānāṁ bhinnāste'pi parasparam ||
māgadhāṁ janapadāṁ prāpya pure udumbarāhvaye |
dvai bālau dvijātimukhyaśca abhiṣecya svayaṁ bhuvi ||
tato'nupūrveṇa gatvāsau prācīṁ diśimāśṛtaḥ |
gauḍāṁ janapadāṁ prāpya niḥsapatnā hya vai tadā ||
ghātitau bālamukhyau tau kaliṅgakṣu durātmanā |
akalyāṇamitramāgamya kṛtaṁ prāṇivadho bahum ||
pūrvasammānitā ye tu nṛpairvigrahamānibhiḥ |
ghātayāmāsa sarveṣāṁ gauḍānāṁ janavāsinām ||
somākhyo'pi tato rājā ekavīro bhaviṣyati |
gaṅgātīraparyantaṁ vārāṇasyāmataḥ param ||
nāśayiṣyati durmedhaḥ śāsturbimbāṁ manoramām |
jinaistu kathitaṁ pūrvaṁ dharmasetumanalpakam ||
dāhāpayati durmedhaḥ tīrtthikasya vace rataḥ |
tato'sau kruddhalubdhastu mitthyāmānī hyasaṁmataḥ ||
vihārārāmacaityāṁśca nirgranthāṁ vasathāṁ bhuvi |
bhetsyate ca tadā sarvāṁ vṛttirodhamakāraka ||
bhaviṣyate ca tadā kāle madhyadeśe nṛpo varaḥ |
rakārādyotayuktātmā vaiśyavṛttimacañcalaḥ ||
śāsane'smiṁ tathā śakta somākhyasasamo nṛpa |
so'pi yāti tavāntena nagnajātinṛpeṇa tu ||
tasyāpyanujo hakārākhya ekavīro bhaviṣyati |
mahāsainyasamāyuktaḥ śūraḥ krāntavikramaḥ ||
nirdhāraye hakārākhyo nṛpatiṁ somaviśrutam |
vaiśyavṛttistato rājā mahāsainyo mahābalaḥ ||
pūrvadeśaṁ tadā jagmuḥ puṇḍrākhyaṁ puramuttamam |
kṣatradharmaṁ samāśṛtya mānaroṣamaśīlinaḥ ||
ghṛṇī dharmārtthako vidvāṁ kuryāt prāṇivadhaṁ bahūn |
sattvānupīḍanaparo nigrahāyaiva so rataḥ ||
parājayāmāsa somākhyaṁ duṣṭakarmānucāriṇam |
tato niṣiddhaḥ somākhyo svadeśenāvatiṣṭhataḥ ||
nivartayāmāsa hakārākhyaḥ mleccharājye mapūjitaḥ |
tuṣṭakarmā hakārākhyo nṛpaḥ śreyasā cārthadharmiṇaḥ ||
svadeśenaiva prayātaḥ yatheṣṭagatināpi vā |
taireva kāritaṁ karma rājyaharṣīsamanvitaiḥ ||
adhunā prāptavāṁ bhogāṁ rājyavṛttimupāśṛtām |
pūrvaṁ pratyekabuddhāya bhaktācchādanadattavām ||
pādukau ca tadā dattau cchatracāmarabhūṣitam |
tasya dharmaprabhāvetau mahārājyatṛdevatau ||
bhuktavāṁ bhogasampattīḥ devamanuṣyasarvadā |
somākhyo dvijāhvayo mahābhogī bhave hyasau ||
bhogāṁ dvijātiṣu dattvā vai rājyaṁ kṛtvā vai tadā |
sārdhaṁ saptamaṁ tathā ||
varṣāṁ daśa saptaṁ ca māsamekaṁ tathāparam |
divasāṁ saptamaṣṭau ca mukharogasamākulaḥ ||
kṛmibhirbhakṣamāṇastu kālaṁ kṛtvā adhogati |
amānuṣākrāntavidhvastaṁ tat puraṁ ca abhūt tadā ||
māṇuṣeṇaiva doṣeṇa jvarārto vyādhimūrcchitaḥ |
mṛto mantraprayogeṇa rājāsau kālagatastadā ||
avīcīrnāma vikhyātaṁ narakaṁ pāpakāriṇā |
tatrāsau upapadyeta pāpakarmāntacāriṇaḥ ||
mahākalpaṁ tadā narake pacyate'sau duṣṭacetasaḥ |
tato ṭaṭaṁ hahavaṁ caiva sañjīvaṁ kālasūtraṁ tu ||
asipatravanaṁ ghoraṁ anubhūya punaḥ punaḥ |
tiryakpretalokaṁ ca punastathā ||
evaṁ janmasahasrāṇi saṁsāre saṁsarataḥ punaḥ |
nāsau vindati saukhyāni duḥkhabhājī bhaved sadā ||
tasmāt sarvaprayatnena śāsane'smiṁ tathāgate |
prasādyamakhilaṁ cittaṁ gacchadhvaṁ nirjarasampadam ||
buddhe kārāpakārāṁ ca anantā bhavati karmatā |
buddhe prāsādaḥ kartavyaḥ dharmasaṅghe ca vai tathā ||
bhavanti loke agrastu cirante pūjakā nṛpā |
maheśākhyamaherājyaṁ mahābhogā dhaneśvarā ||
prāpnuyād vividhāṁ sokhyāṁ sampadāṁ vipulāṁ nṛpā |
pūjayitvā tu lokāgryāṁ loka īśvaratāṁ vrajet ||
śakratvamatha yāmyatvaṁ brahmatvaṁ ca punaḥ punaḥ |
pratyekabuddhā buddhatvaṁ śrāvakatvaṁ ca vai bhuvi ||
prāpnuvanti triyānamagratvaṁ dvau yātau niḥspṛhatāṁ gataḥ |
evaṁ hyacintiyā buddhā buddhajñānopacintiyaḥ ||
acintiyo hi phalaṁ teṣāṁ vipāko bhavantyacintiyaḥ |
ataḥ pareṇa somākhyo nṛpatau apyastamite bhuvi ||
anyonyakṣobhaśīlastu gauḍatantro bhaviṣyati |
sadā udyataśastrāstu anyonyāpi napekṣiṇaḥ ||
divasā saptamevaṁ tu māsamekaṁ tathāparam |
gaṇajyaṁ tadā tantre bhaviṣyati sadā bhuvi ||
gaṅgātīre etasmiṁ vihārādhyuṣitamālaye |
tataḥ pareṇa sutastasya somākhyasya ca mānave ||
māsānyaṣṭau divasā pañca sādhāhe suniśātyantu |
vaiśyavarṇaśiśustadā ||
nāgarājasamāhveyo gauḍarājā bhaviṣyati |
ante tasya nṛpe tiṣṭhaṁ jayādyāvarṇatadviśau ||
vaiśyaiḥ parivṛtā vaiśyaṁ nāgāhveyo samantataḥ |
durbhikṣopadravāste'pi paracakropadrutāstadā ||
teṣāṁ rājyamasamprāptaṁ mahātaskaramākulāḥ |
te taṁ bhraṣṭamaryādā ||
varṣāṁ pañcakamekaṁ vai bhuṅkte tatra samākulām |
prāṇātyayaṁ tadā cakruḥ kṛtvā prāṇivadhaṁ bahūn ||
pūrvakarmaparādhena te janā vaiśyavṛttayaḥ |
anyonyakṣobhaśīlāstu bhaviṣyanti tadā abhūt ||
prabhaviṣṇustadā teṣāṁ kṣatravṛttisamāśritaḥ |
bhaviṣyanti na sandehaḥ gauḍatantre narādhipaḥ ||
śastrabhinnā tathā kecid vyādhibhiśca samākulāḥ |
kālaṁ kṛtvā tato yātā narakebhyo narādhipāḥ ||
strīpradhānaṁ śiśustatra punareva narādhipaḥ |
pakṣamekaṁ tathā vai śastrabhinno hatastadā ||
mahādurbhikṣasampātaṁ paracakrasamākulam |
prācyā janapadā vyastā utrastā gatamānasā ||
bhaviṣyanti na sandehaḥ tasmiṁ deśe narādhipāḥ |
madhurāyāṁ jātavaṁśāḍhyaḥ vaṇik sūrvī nṛpo varaḥ ||
so'pi pūjitamūrttistu māgadhānāṁ nṛpo bhavet |
tasyāpyanujo bhakārākhyaḥ prācīṁ diśi samāśṛtaḥ ||
tasyāpi sutaḥ pakārākhyaḥ prāgdeśeṣveva jāyataḥ |
kṣatriyaḥ agraṇī proktaḥ bālabandhānucāriṇaḥ ||
daśa varṣāṇi saptaṁ ca bandhanasthamadhiṣṭhitaḥ |
gopākhyena nṛpatinā baddho mukto'sau bhagavāhvaye ||
paścāddeśasamāyātaḥ akārākhyo mahānṛpa |
prāciṁ diśiparyantaṁ gaṅgātīramatiṣṭhata ||
śūdravarṇo mahārājā mahāsainyo mahābalaḥ |
so taṁ tīraṁ samāśṛtya tiṣṭhate ca samantataḥ ||
purīṁ gauḍajane khyātaṁ tīrthāhvati viśrutaḥ |
samākramya rājāsau tiṣṭhate ca mahābalaḥ ||
tatrau ca kṣatriyo bālaḥ vaṇinā ca tathāgataḥ |
rātrau praviṣṭavāṁstatra rātryante ca prapūjitaḥ ||
śūdravarṇai nṛpaḥ khyātaḥ punareva nivartayam |
gaṅgātīraparyantaṁ nagare nandasamāhvaye ||
māgadhānāṁ tadā rājyaṁ sthāpayāmāsa taṁ śiśum |
kāśinaṁ pada prāpya vāraṇasyamataḥ pure ||
praviśecchūdravarṇastu mahīpālo mahābalaḥ |
mahārāgeṇa duḥkhārtaḥ abhiṣece sa taṁ tadā ||
abhiṣicya tadā rājyaṁ grahākhyaṁ bāladārakam |
mahārogābhibhūtastu bhūmāvāvarta vai tadā ||
tatordhvaṁ niḥśvasya yatnena bhinnadeho'pi tīryataḥ |
tiryebhye vasaṁ māsāṁ aṣṭa saptaṁ ca vai tadā ||
tato'sau muktajanmāna devebhyo mupapadyate |
vividhāṁ devasampattiṁ viṁśajanmāni vai tadā ||
tato'nupūrveṇa dharmātmā pratyekaṁ bodhimāpnuyāt |
tenaivopārjitaṁ karma pūrvakāleṣu janmani ||
pratyekabuddho mahātmā vai vastraiḥ samabhicchāditaḥ |
upānahaṁ nāmayāmāsa hastyaśvarathahetunā ||
bhojanaṁ ca tadā tasya tasmā dadyuḥ prayatnadhīḥ |
tena karmavipākena devarājā śatakratuḥ ||
bhavitā devaloke'smiṁ triṁśatkoṭyāstu janmataḥ |
bhuvimāyāta rājāsau bhavitā iha janmani ||
parairupārjitaṁ rājyaṁ anubhoktā bhaviṣyati|
tasyāpi ca suto rājā vārāṇasyāṁ tu pratiṣṭhitaḥ ||
samantāddhatavidhvastaviluptarājyo bhaviṣyati |
dvijakrāntamabhūyiṣṭhaṁ tad rājyaṁ ripubhistadā ||
pramādī kāmacārī ca sa rājā grahacihnitaḥ |
apaścime tu kāle vai paścācchatruhato mṛtaḥ ||
māgadho nṛpatisteṣāṁ anyonyāvarodhinaḥ |
somākhye nṛpate vṛtte prāgdeśe samantataḥ ||
gaṅgātīraparyantaṁ vārāṇasyāmataḥ param |
bhaviṣyati tadā rājā pakārākhyaḥ kṣatriyastadā ||
yo'sau śūdravarṇena akārākhyena pūjitaḥ |
nagare nandasamākhyāte gaṅgātīre tu samāśrite ||
bhavitā kṣatriyo rājā pūrvakarmaistu coditaḥ |
tenaiva kāritaṁ karma kṛtaṁ cāpyanumoditam ||
atikrānte tadā kāle kanakāhve śāstusambhave |
vārāṇasyāṁ mahānagaryāṁ śreṣṭhirāsīnmahādhanaḥ ||
vaṇijaḥ sa suto bālaḥ bāliśaistu samāvṛtaḥ |
pāṁsukrīḍanamarthāya rathyāyāṁ pratipadyate ||
svagṛhe stūpavaraṁ dṛṣṭvā pitāmātrābhipūjitam |
tadeva manasā varte stūpaṁ kṛtvā tu pāṁsunā ||
pūjāṁ ca kārayāmāsa nirmālyakusumaistadā |
saṁstavāmāsa taṁ stūpaṁ buddhatvaṁ śrāddhagatismṛtiḥ ||
krīḍate bālastatra śiśubhiḥ parivāritaḥ |
jine kanakaśāstusya śrāvakāgro tadaikakaḥ ||
vītadoṣastu yuktātmā traidhātukamuktadhīḥ |
tadāsau vītadoṣastu piṇḍapātamahiṇḍata ||
praviśate ca tadā nagarīṁ vāraṇasyāṁ suśobhanām |
vītarāgastadādeśaṁ yatra te bāliśā bhuvi ||
yatra te śaiśavaḥ sarve samantāt parivāritāḥ |
ehi bhikṣu ihāgaccha vanda stvaṁ śāstucaityakam ||
asmābhiḥ kāritaṁ yatnāt na tvaṁ paśyasi śobhanam |
tataḥ śreṣṭhisuto bālaḥ gṛhītvā tṛṇavartitam ||
krīḍayā bandhayāmāsa vītarāgaṁ maharddhikam |
samanvāharati tatrāsau vītarāgo maharddhikaḥ ||
paśyate bhuvi tatrasthaṁ caityaṁ kāritakaṁ hi taiḥ |
bāliśaṁ mūrdhni māsṛjya evaṁ voca mahātmadhīḥ ||
muñca dāraka gacchāmo yatra tvaṁ kāritaṁ kṛtiḥ |
āgatā ca tataḥ sarve yatra dhātudharaṁ bhuvi ||
vanditvā vītarāgā mahātmāsau śiśubhiścaitadāsamaiḥ |
punareva prasthito vīraḥ piṇḍakārthaṁ yathepsataḥ ||
tataḥ śreṣṭhisuto bālaḥ gṛhītvā cīvarāntikam |
svagṛhaṁ nītavāṁ hyāsīd bhojanārthaṁ ca kārayet ||
tataḥ śreṣṭhimukhyo'sau dṛṣṭvā taṁ bāliśam |
gṛhītvā cīvarānte tu vītarāgaṁ maharddhikam ||
bhīto hṛṣṭaromaśca gṛhaṁ me āgato'grajaḥ |
pādayornipatitaṁ kṣipraṁ muñcāpayati bālakam ||
gṛhītvā tu sutaṁ tasya kṣamāpayāmāsa yatnataḥ |
pātraṁ tu gṛhītvā vai jine agrajite hite ||
pūrayāmāsa taṁ pātraṁ śālivyañjanabhakṣakaiḥ |
sutaṁ cāmantrayāmāsa gṛhya mantra prayaccha bhoḥ ||
tato vālo'tha saprajño hasto prakṣālya yatnataḥ |
gṛhītvā pātrapūraṁ tu vītarāgāya nāmayet ||
nāmayitvā tu taṁ kṣipraṁ pādayornipatito bhuvi |
vītarāgo gṛhītvā tu bhuktavām ||
vītarāgo tadā hyāsīt sukhasaṁsparśaṁ ca labdhavām |
aparastatra bālo vai mātsaryāviṣṭamānasaḥ ||
kevalaṁ roṣacittena vītarāgo pare'hani |
prabhūtaṁ khādyabhojyaṁ ca gṛhītvā taṁ prayacchata ||
yadyasti kuśalaṁ kiñcit tvayi datvā tu piṇḍakam |
anena śreṣṭhisutasyāhaṁ bhavitā āḍhyatamo bhuvi ||
tataste tīrthikāḥ sarve dvijātivanitā tadā |
sannipatya tadā sarve kalahaṁ nindakaṁ kṛtvā ||
bāliśastvaṁ na jānāsi muṇḍakānāṁ kuto gatiḥ |
ātmanā asthitā hyete pareṣāṁ kutra nirvṛtiḥ ||
tasya bālakasattvasya dveṣamutpanna tādṛśam |
nāśayāmāsa eteṣāṁ śāstāreṇopavarṇitām ||
dharmasetu sadā kīrtti vihārāṁ caityavarāṁ bhuvi |
śreṣṭhimukhyasutasyaiva āghāta caiva kārayet ||
eteṣāṁ kuṇḍakānāṁ tu dattvā dānaṁ kuto gatiḥ |
kugatigrastacittānāṁ vighātaṁ kārayāmyaham ||
yo sau vādyatamo bālo somākhyo'pi nṛpo hyasau |
anubhūya ciraṁ duḥkhaṁ vipākaḥ tasya naiṣṭhikam ||
śreṣṭhimukhyasya putro'sau bhinnadeho diviṁ gataḥ |
anubhūya ciraṁ saukhyaṁ divaukasānāṁ tadā tadā ||
cyuto'sau devaloke'smim |
tadājanme bandhaṁ setsyati sarvadā ||
tṛjanmopagato martyaḥ kṣmāpatiḥ bhavitā punaḥ |
punaśca patitaḥ karmeṇa tatra tatra tadā tadā ||
bhavitā janmaloke'smiṁ nṛpatitvaṁ kārayed bhuvi |
nirmālyadānaṁ yasstūpe nivedya sau bālacāpalāt ||
tenāsya bhogā kliṣṭā vai kliṣṭādānasya tat phalam |
duḥkhena bhogāṁstu prāptastu nagnasandhīva sau nṛpaḥ ||
asthairyā bālavattvacca calacittatayā ca sadā |
kurvīta mahatīṁ pūjāṁ śāsturdhātuvare bhuvi ||
tena karmavipākena rājyaiśvaryaṁ calatāṁ vrajet |
bhūtvā bhavati rājā abhūtvā pratigacchati ||
udīcyapratīcyamadhyau so nṛpatitvaṁ kārayed bhuvi |
yo sau muktadhībandhaḥ punarmuktaśca bālakaḥ ||
tena karmavipākena baddho muktaśca bālakaḥ |
pañcajanmaśatānaiva baddho muktaśca bālakaḥ ||
apaścime tu tadā janme bandhaṁ chetsyati sarvadā |
pañcapañcāśavarṣastu saptasaptatiko'pi vā ||
prācīṁ samudraparyantāṁ rājāsau bhavitā bhuvi |
vindhyakukṣiniviṣṭāstu pratyantamlecchataskarāḥ ||
sarve te vaśavarti syāt pakārākhye nṛpatau bhuvi |
himādrikukṣisanniviṣṭā tu uttarāṁ diśimāśṛtām ||
sarvāṁ janapadāṁ bhuṅkte rājāsau kṣatriyastadā |
pāṁsunā kṛtvā stūpaṁ ajñānād bālabhāvataḥ ||
māgadheṣu bhaved rājā niḥsapatnamakaṇṭakaḥ |
saimāmaṭavīparyantāṁ prācīsamudramāśṛtaḥ ||
lauhityāparato dhīmāṁ uttare himavāṁstathā |
paścāt kāśipurī ramyāṁ śṛṅgākhye pura eva vā ||
atrāntare mahīpālaḥ śāstuśāsanadāyakaḥ |
pañcakesarināmānau jitvā nṛpatinau sau ||
svaṁ rājyamakārayat |
sarvāṁstāṁ siṁhajāste'pi dhvastonmūlitā tadā ||
himādrikukṣiprācyāṁ bho daśānūpaḥ tīramāśrayet |
sattvā janapadāṁ bhuṅkte rājāsau kṣaitriyastadā ||
abhivardhamānajanmastu bhogāstasya ca varddhatām |
vārdhikye ca tadā prokte bhogāṁ niścalatāṁ vrajet ||
aśītivarṣāṇi jīveyuḥ sapta sapta tathā parām |
tato jīrṇābhibhūtastu kālaṁ kṛtvā diviṁ gataḥ ||
devaloke'smiṁ cirasaukhyamanubhūya tathā nṛpaḥ |
punaścavati karmeṇa pūrvasaṅkleśitena tu ||
tiryakṣu nvase māsaṁ nāgarājamaharddhikaḥ |
tato'sau bhinnadehastu mānuṣebhyopapadyate ||
kṣatriyo dhīmato jato vaṇigjīvī viśāradaḥ |
kalyāṇamitramāgamya bhoktāsau jinaśāsane ||
sādhayed vidyārājñīṁ tārādeviṁ maharddhikām |
siddhamantrastu jino nāsau yatheṣṭagaticāriṇaḥ ||
vidyādharāṇāṁ tadā rājā bhavitā sugatastadā |
cakravartistadā khyāto nāmnāsau citraketavaḥ ||
vidyādharāṇāṁ tadā karma khyāto'sau matimāṁstathā |
aśītivarṣakoṭyāni navasaptāni caitadā ||
divyamānuṣyamādyena bhavitā cakravarttinaḥ |
parivārastasya kanyānāṁ ṣaṣṭikoṭyo majāyata ||
tato'sau bhinnadehastu tārādevyānucoditaḥ |
devānāmadhipatiṁ gacchet tatra dharmaṁ ca deśayet ||
so'nupūrveṇa mahīpāla kṣipraṁ bodhiparāyaṇaḥ |
pakārākhye ca nṛpatau vṛtte tadā kāle yugādhame ||
bhinnaṁ parasparaṁ tatra mahāvigahamāśṛtāḥ |
bhṛtyastasya tu saptāhaṁ rājyaiśvaryamakārayet ||
tato'nupūrveṇa saptāhād vakārākhyo nṛpatistathā |
so'pyahatavidhvastaḥ prakrameta diśāstataḥ ||
pakārākhye nṛpatau tatra bhakārādyo mataḥ paraḥ |
so'pi trīṇi varṣāṇi rājyaiśvaryamakārayet |
tasyāpyanujo vakārākhyo vratinā samadhiṣṭhitaḥ |
trīṇi varṣāṇi ekaṁ ca bhavitā rājyavarddhana ||
ajīrṇitau ubhāvapyetau sadyātīsāramūrcchitau |
kālagatau loke yakṣebhyopapadyate ||
te'nūpūrveṇa dharmātmāno pratyekāṁ bodhimāpnuyām |
tasyāpyanujo dhakārākhyaḥ kṣatriyo dharmavatsalaḥ ||
bhavitā so'pi rājā vai trīṇi varṣāṇi |
bhavitāsau narādhipaḥ ||
tasyāpi kanyaso rājā dhakārākhyo'tha viśrutaḥ |
bhavitā tatra deśe'smiṁ sārvabhūmikabhūpatiḥ ||
hastyaśvarathayānāni nauyānāni samantataḥ |
jetā ripūṇāṁ sarveṣāṁ samare pratyupasthitām ||
sa imāṁ janapadāṁ sarvāṁ kṛtsnāṁ caiva vasundharām |
śāstubimbairvihāraiśca jinānāṁ dhātudharaistathā ||
śobhāpayati sarvāṁ vai kṛtsnāṁ caiva vasundharām |
nṛpapūrvī tathā tasya dvijātiḥ śākyajastathā ||
mānī tīkṣṇo'tha sa prājñaḥ bodhinimno'tha mānadhīḥ |
saivāsya sukhāyatāṁ yāti tasmiṁ kāle yugādhame ||
kṣatriyaḥ agradhīḥ proktaḥ rājā vai dharmavatsalaḥ |
jīved varṣaśataṁ viṁśat sapta cāṣṭaṁ ca yatnataḥ ||
strīkṛtenaiva doṣeṇa kālaṁ kṛtvā diviṁ gataḥ |
so'nupūrveṇa medhāvī prāpnuyād bodhimuttamām ||
tataḥ pareṇa vikhyātaḥ śrīnāmātha mahīpatiḥ |
gauḍatantre mahārājā bhavitā dharmavatsalaḥ ||
gauḍānāṁ ca pure śreṣṭhe bakārādye ca mahājane |
kārayet tatra rājyaṁ vai jitaśu samantataḥ ||
vihārāṁ kārayāmāsa sapta cāṣṭau ca tatra vai |
dvijamukhyā tathā yukte śākajeti samāśrite ||
tena sāhāyyatāṁ yāte kuryād rājyaṁ samantataḥ |
aśītirekaṁ ca varṣāṇi jīved tatra narādhipaḥ ||
bhṛtyadoṣeṇa dharmātmā kālaṁ kṛtvā diviṁ gataḥ |
anupūrveṇa tathā rājyaṁ devānāmapi kārayet ||
tato'sau bhinnadehastu svargāt svargatamaṁ vrajet |
paripūrya kuśalāt dharmāṁ bodhi ye tasya hetavaḥ ||
tasyaiva bhṛtyo rājā vai kuryād rājyamakaṇṭakam |
nāmnā yakārādyastu mahīpālo bhaviṣyati ||
sapta caikaṁ ca varṣāṇi kuryād rājyaṁ tadā yuge |
saiva ghātyate strībhiḥ ghātitaśca adho gataḥ ||
punaḥ pakāravaṁśāstu rājā bhavitātha kṣatriyaḥ |
tenāsau bhṛtyavargastu ghātito'sau nirantaraḥ ||
akalyāṇamitramāgamya kṛtaṁ prāṇivadhaṁ bahūn |
bhavitā sarvaloke'smiṁ pratāporjitamūrcchitaḥ ||
kṣiprakārī capalastu madyapaśca śaṭhapriyaḥ |
madyapramādāt sammūḍhaḥ tadāsau śayane bhuvi ||
bhinno'sau śastraghātaistu aribhiśca samudyataiḥ |
tato'sau bhinnadehastu kālaṁ kṛtvā aghogataḥ ||
tasyāpyanyatamo bhrātā rakārādyo nāmataḥ smṛtaḥ |
aṣṭacatvāriṁśaddivasāni rājyakarttā sadā bhuvi ||
datvā draviṇaṁ dvijātibhyaḥ kālaṁ kuryānna saṁśayaḥ |
tataḥ pareṇa bhūpālaḥ svādādyo bhavitā tadā ||
sa eva śūdravarṇastu vyaṅgaḥ kutsita eva tu |
adharmabhūyiṣṭhaḥ duḥśīlo vigrahe ca sadā rataḥ ||
dvijātigaṇasāmantāṁ saṁyatāṁ pravrajitāṁstathā |
sa hāpayati sarvā vai nigrahe ca sadā rataḥ ||
tīvraśāsanakartā ca taskarāṁ ghātakastathā |
niṣeddhā sarvaduṣṭānāṁ pāṣaṇḍavratamāśṛtām ||
vinirmuktā ca dātā ca rājyaṁ kṛtvā tu vai tadā |
daśavarṣāṇi saptaṁ ca jīved bhūpatistatra vai ||
kuṣṭhaduḥkhābhibhūtastu kālaṁ kṛtvātha tiryat |
tiryagbhyo nāgarājastu mahābhogī viśāradaḥ ||
mūrttimāṁ paramabībhatsī sphuṭāṭopī ca vai tadā |
anubhūya ciraṁ duḥkhaṁ dharmatastasya naiṣṭhikam ||
evamprakārāḥ kathitā bhūpālā lokavarddhanā |
viditā sarvaloke'smiṁ prācyā ca sthitadehinī ||
pakārākhyasya nṛpatau vaṁśād vaṁśajo'paraḥ |
kṣatriyaḥ śūravikrāntaḥ trisamudrādhipatistadā ||
bhavitā prācyadeśe'smiṁ mahāsainyo mahābalaḥ |
śāstudhātudharairdivyairvihārāvasathamandiraiḥ ||
udyānavividhairvāpyaiḥ kūpamaṇḍapasaṅkramaiḥ |
satrāgāratathānityaṁ śobhāpayati medinīm ||
bhakto'sau jinaravāṁ śreṣṭhāṁ uttamaṁ yānamāśṛtaḥ |
śākyapravrajitenaiva sa tadā niṣṭhito hyasau ||
varjayed dakṣiṇāṁ sarvāṁ dakṣiṇāṁ caiva prabhāvayet |
nāmnā kakāravikhyātaḥ smṛtimāṁścaiva viśāradaḥ ||
rājyaṁ kṛtvā tu bhūpālaḥ varṣāṇyekaviṁśati |
tato'sau viṣūcikābhiśca kālaṁ kṛtvā diviṁ gataḥ ||
so'nupūrveṇa medhāvī kṣipraṁ bodhiparāyaṇaḥ |
tasyaiva śeṣavaṁśāstu parādhīnāyatanavṛttanaḥ ||
tataḥ pareṇa bhūpālā gopālā dāsajīvinaḥ |
bhaviṣyati na sandeho dvijātikṛpaṇā janā ||
adharmiṣṭha tadā kāle nirnaṣṭe śāstuśāsane |
mantravādena sattvānāṁ kuśalārthāṁ niyojayet ||
kumāreṇa tu ye proktā mantrā bhogavarddhanā |
sādhanīyā tadā kāle rājyaiśvaryeṇa hetunā ||
na sādhyā uttamā siddhiḥ tasmiṁ deśe tu vai tadā |
dharmacakre tathā ramye mahābodhivane tathā ||
yatrāsau bhagavāṁ śāntiṁ niropadhiṁ ca praviṣṭavāṁ |
tatra sādhyau imau mantrau tārā bhṛkuṭī ca devatā ||
samudrakūle tathā nityaṁ visphūrjyāṁ saritāvare |
gaṅgātīre tu sarvatra sādhanīyābjasambhavā ||
yo'sau bodhisattvastu candranāmātha viśrutaḥ |
sa vai tāramiti proktā vidyārājñī maharddhikā ||
strīrūpadhāriṇī bhūtvā devī viceruḥ sarvato jagataḥ |
sattvānāṁ hitakāmyārthaṁ karuṇārdreṇa cetasā ||
sahāṁ ca lokadhātusthāṁ taimbhyākhyamiti vartate |
maharddhiko bodhisattvastu daśabhūmyānantaraprabhuḥ ||
vineyaḥ sarvasattvānāṁ tārā devī tu kīrtyate |
ayatnasiddhimevāsya rakṣāvaraṇaguptaye ||
yatnena sādhyate devī bhogaiśvaryavivarddhanā |
bodhisambhārahetuṁ ca ||
anubaddhā tadā devī karuṇāviṣṭā hi dehinām |
mantrarūpeṇa sattvānāṁ bodhisambhārakāraṇā ||
sarveṣāṁ tuṣṭipuṣṭyarthaṁ pūrvāyāṁ diśimāśritaḥ |
sahasrārdhaṁ punaḥ kṛtvā ātmano bahudhā punaḥ ||
bhramate vasumatīṁ kṛtsnāṁ catvāro dadhi paryayām |
pūrveṇa tataḥ siddhiḥ vārāṇasyāṁ pareṇa vā ||
sakṣetrastasya devyā tu pūrvadeśaḥ prakīrtitaḥ |
siddhyate yakṣarāṭ tatra jambhalastu mahādyutiḥ ||
bhogakāmaiḥ tadā sattvaiḥ tasmiṁ kāle yugādhame |
yakṣarāṭ tārādevyā tu sādhyetau puṣṭikāmataḥ ||
krodhanāstu tathā mantrāḥ sādhyatāṁ dakṣiṇāpathe |
mlecchataskaradvīpeṣu ambhodhermadhya eva vā ||
sidhyate ca tadā tārā yakṣarāṭ caiva mahābalaḥ |
harikele karmaraṅge ca kāmarūpe kalaśāhvaye ||
vividhā dūtigaṇāḥ sarve yakṣiṇyaśca maharddhikāḥ |
mañjughoṣeṇa ye gītā mantrā bhogahetavaḥ ||
tatra deśe yathā siddhiḥ nānyasthāneṣu tathā bhavet |
pūrvaṁ diśi vidikṣuśca mantrā vividhahetavaḥ ||
kathitāstu tadā kāle sādhanīyāstu dehibhiḥ |
madhyadeśe tathā mantrī bhūpālā vividhāstathā ||
vistarāṁ sattvadaurbalyāṁ alpabuddhiṁ nibodhatām |
saṁkṣepo nṛpatimukhyānāṁ saṅkhyā teṣāṁ nigadyate ||
makārādyo nakārādyaḥ pakārādyaśca kīrtyate |
dakārādyaśca ikārādyaḥ sakārādyaśva akārādya ||
grahākhyaśca kīrtyākhyaḥ hakārādyaśca ghuṣyate |
śakārādyaśca bhavet tadā ||
jakārādyo bakārādyo lakārādyaḥ somacihnitaḥ |
hakārādyaścaiva prakhyātaḥ akārādya punastathā ||
sakāro lakārādyaśca stryākhyayā lokavidviṣaḥ |
sakārādyo makārākhyaḥ lokānāṁ prabhaviṣṇavaḥ ||
kramataḥ kṛminaḥ cihnaḥ brāhmaṇāśca vaiśyavṛttayaḥ |
adharmakarmā bhūyiṣṭhāḥ vidviṣṭāḥ strīṣu lolupāḥ ||
prabhūtaparivārā mahīpālāstasmiṁ kāle yugādhame |
bhaviṣyanti na sandehaḥ madhyadeśe narādhipāḥ ||
viṁśad varṣāṇi śataṁ caiva āyureṣā yugādhame |
manuṣyāṇāṁ tadā kāle dīrghamāyuriti kīrtyate ||
teṣāṁ madhyotkṛṣṭānāṁ antarā uccanīcatā |
alpāyuṣo nṛpatayaḥ sarve kathitā tu tadā yuge ||
nadīgaṅgā tathā tīre himādreśca nitambayoḥ |
kāmarūpe tathā deśe bhaviṣyanti tathā nṛpāḥ ||
ādye madhye tathānte ca aṅgadeśeṣu kathyate |
ādyaṁ vṛtsudhānaśca karmarājā sa kīrttitaḥ ||
ante'ṅgapatiḥ tadaṅgaṁ ca subhūtirbhūtireva ca |
sadaho bhavadaśca kāmarūpe ajātayaḥ ||
subhūmṛgakumārāntā vaiśālyāṁ vakārayoḥ |
tatrāsau munirjātaḥ kapilāhve purottame ||
śuddhāntā śākyajāḥ proktā nṛpā ādityekṣasambhavā |
śuddhodanāntavikhyātā śākyaṁ śākyavarddhanām ||
alpavīryāstu mantrā vai kathitā lokapuṅgavaiḥ |
jinaproktāstu ye mantrāḥ sarvaceṭagaṇāstathā ||
tathā vividhā dūtigaṇāḥ sarve vajrābjakulayorapi |
sādhyamānastu sidhyante mantratantrārthakovidaiḥ ||
sarve te laukikā mantrāḥ sidhyante'tra madhyataḥ |
viśeṣato madhyadeśasthāḥ sādhanīyā jinabhāṣitā ||
vividhākāracihnaistu vividhākārakāraṇaiḥ |
vividhaprayogaprayuktāstu vividhā siddhidehinām ||
madhyaśede tathā mantrāḥ sādhyā vai bhogavardhanāḥ |
rakṣāhetuparitrāṇaṁ vaśyākarṣaṇadehinām ||
atītānāgatā proktāḥ madhyadeśe narādhipāḥ |
vividhākāracihnaistu vividhāyuṣyagotrataḥ ||
sarve narapatayaḥ proktā uttamādhamamadhyamāḥ |
triprakārā tathā siddhiḥ tridhā kāleṣu yojayet ||
trividhāstu tathā mantrāḥ kathitā munivaraistathā |
anantā nṛpatayaḥ proktā madhyadeśe'tha paścime ||
uttarāparapūrvaistu vidikṣuḥ sarvatastathā |
dvīpeṣu bahiḥ sarveṣu caturdhā paricihnitaiḥ ||
anantā mahīpatayaḥ proktā anantā mantrasādhanāḥ |
anantā diśamāśritya anantā mantrasiddhayaḥ ||
nigrahānugrahārthāya śāsane'ntarhite munau |
mantrā nṛpatiṣu kāle vai mañjughoṣeṇa bhāṣitā ||
krīḍārakṣavikurvārthaṁ kālacaryā tu kathyate |
mantramāhātmyasattvānāṁ gatiyoninṛpāhvaye ||
deśakālasamākhyātaḥ mantrasādhanalipsunām |
prasaṅgā nṛpatayaḥ kathitāḥ śāsanāntardhite pathe ||
mantrāṇāṁ guṇamāhātmyaṁ phalamante ca bodhitaḥ |
kathitā dve pare yāne nṛpā pūrvanibodhitāḥ ||
pratiṣṭhitāstu na sandehaḥ tasmiṁ kāle yugādhame |
kathitā nṛpatayaḥ sarve ye tu diśamāśṛtāḥ ||
pravrajyā dhruvamāsthāya śākyapravacane tadā |
śāsanārthaṁ kariṣyanti mantravādasadāratā ||
astaṁ gate munivare laukikāgrasucakṣuṣe |
teṣāṁ kumāra ! vakṣyāmi śṛṇuṣvaikamanāstadā ||
yugānte caṣṭa loke śāstupravacane bhuvi |
bhaviṣyanti na sandeho yatayo rājyavṛttinaḥ ||
tadyathā mātṛcīnākhya kusumārākhyaśca viśrutaḥ |
makārākhye kukārākhyaḥ atyanto dharmavatsalaḥ ||
nāgāhvaśca samākhyāto ratnasambhavanāmataḥ |
gakārākhyaḥ kumārākhyaḥ vakārākhyo dharmacintakaḥ ||
akārākhyo mahātmāsau śāstuśāsanadurdharaḥ |
guṇasammato matimām lakārākhyaḥ prakīrtitaḥ ||
rakārādyo nakārādyaḥ prakīrtitaḥ |
buddhapakṣasya nṛpatau śāstuśāsanadīpakaḥ ||
akārākhyo yati khyāto dvijaḥ pravrajitastathā |
sāketapuravāstavyaḥ āyuṣāśītikastathā ||
akārādyastathā bhikṣuḥ rāgī sau dakṣiṇāṁ diśi |
paṣṭivarṣāyuṣo dhīmān kāvyākhyaḥ puravāsinaḥ ||
thakārādyo yatiścaiva vikhyāto dakṣiṇāṁ diśi |
parapravādiniṣeddhā ca mantrasiddhistathā yatiḥ ||
aparaḥ pravrajitaḥ śreṣṭhaḥ saihnikāpuravāstavī |
anāryā āryasaṁjñī ca siṁhaladvīpavāsina ||
parapravādiniṣeddhāsau tīrthyānāmatadūṣakaḥ |
bhaviṣyanti yugānte vai tasmiṁ kāle'tha bhairave ||
vakārādyo yatiḥ prokto lakārādyaśca kīrtitaḥ |
rakārādyo vikārādyaḥ bhikṣuḥ pravrajitastathā ||
bhaviṣyati na sandehaḥ śāstuśāsanatatparaḥ |
bālākau nṛpatau khyāte sakārādyo yatistathā ||
vihārārāmacaityāṁśca vāpyakūpāṁśca sarvadā |
śāstubimbā tathā cihnā setuḥ saṅkramāśca vai ||
bhaviṣyati na sandehaḥ śāstubhinnārdhvagaḥ smṛtaḥ |
tataḥ pareṇa makārādyaḥ kakārādyaśca kīrtitaḥ ||
nakārādyaḥ sudattaśca supeṇaḥ senakīrtitaḥ |
dattako dinakaścaiva parasiddhāntadūṣakaḥ ||
vaṇikpūrvī vaidyapūrvīṁ ca ubhau dīnārthacintakau |
cakārādyo yatiḥ khyātaḥ rakārādyamata pare ||
bhakārādyaḥ prathitaśrāddhaḥ śāstubimbārthakārakaḥ |
makārādyo matimān jāto yatiḥ śrāddhastathaiva ca ||
vividhā yatayaḥ proktā anantāśca bhavitā tadā |
sarve te yatayaḥ khyātā śāstuśāsanadīpakāḥ ||
nirnaṣṭe ca nirāloke śāsane'smiṁ tadā bhuvi |
kariṣyati na sandehaḥ śāstubimbāṁ manoramām ||
sarve vai vyākṛtā bodho agraprāptāśca me sadā |
dakṣiṇīyāastathā loke tribhavāntakarāstathā ||
mantratantrābhiyogena khyātāḥ kīrtikarāḥ smṛtāḥ |
adhunā tu pravakṣyāmi dvijānāṁ dharmaśīlinām ||
mantratantrābhiyogena rājyavṛttimupāśritā |
bhavati sarvaloke'smiṁ tasmiṁ kāle sudāruṇe ||
vakārākhyo dvijaḥ śreṣṭhaḥ āḍhyo vedapāragaḥ |
semāṁ vasumatīṁ kṛtsnāṁ vicerurvādakāraṇāt ||
trisamudramahāparyantaṁ paratīrthānāṁ vigrahe rataḥ |
ṣaḍakṣaraṁ mantrajāpī tu abhimukhyo hi vākyataḥ ||
kumāro gītavāhyāsīt sattvānāṁ hitakāmyayā |
etasyai kalpavisarānmahitaṁ buddhitandritaḥ ||
jayaḥ sujayaścaiva kīrttimān śubhamataḥ paraḥ |
kulīno dhārmikaścaiva udyataḥ sādhu mādhavaḥ ||
madhuḥ samadhuścaiva siddhaḥ namastadā |
raghavaḥ śūdravarṇastu śakajātāstathāpare ||
te'pi jāpinaḥ sarve kumārasyeha vākyataḥ |
te cāpi sādhakaḥ sarve buddhimanto bahuśrutāḥ ||
āmukhā mantribhiste ca rājyavṛttisamāśritā |
tasyāpareṇa vikhyātaḥ vikārākhyo dvijastathā ||
pare puṣpasamākhyātā bhavitāsau krodhasiddhakaḥ |
nigrahaṁ nṛpatiṣu cakre daridrāt paribhavācca vai ||
mañjughoṣa iha proktaḥ krodharāṭ sa yamāntakaḥ |
sattvānāmatha duṣṭānāṁ durdāntadamako'tha vai ||
ahitānivāraṇārthāya hitārthāyopabṛṁhane |
anugrahāyaiva sattvānāṁ tanuprāṇoparodhine ||
so hi māṇavako mūḍhaḥ daridraḥ krodhalobhitaḥ |
āvarttayāmāsa taṁ krodhaṁ nṛpateḥ prāṇoparodhinaḥ ||
tasyāpareṇa vikhyātaḥ sakārādyo dvijastathā |
mantrārthakuśalo yuktātmā ||
prabhuḥ bahutaraḥ khyāto mantrajāpī bhavet tadā |
sādhayāmāsa taṁ mantraṁ vai vaśyārthaṁ nānyakāraṇam ||
vaśībhūteṣu bhūteṣu dhanamato bhavati tataḥ |
tataḥ pareṇa vai khyāto dvijo dharmārthacintakaḥ ||
śakārādyo mata ante bhavitāsau mālave jane |
prasanne śāsane hyagro mantrajāpī hi vai bhuvi ||
vetāḍagrahaduṣṭāṁ ca brahmarākṣasarākṣasām |
sarvapūtanabhūtāṁśca kravyādāṁ vividhāṁstathā ||
sarve te vaśinastasya viṣāḥ sthāvarajaṅgamāḥ |
sarve vai baśinastasya dvijacihnasya tathāhitaiḥ ||
tataḥ pareṇa vikhyātaḥ dvijo dakṣiṇāpathe |
vakārādyaḥ samākhyātaḥ śāstuśāsanatatparaḥ ||
vihārārāmacaityestu śāstubimbe manorame |
alaṅkaroti sarvā vai medinīṁ dvisamudragām ||
tasyāpareṇa vikhyātaḥ dvijaśreṣṭho mahādhanaḥ |
bhakārādyastathā khyāto dakṣiṇāṁ diśimāśṛtaḥ ||
mantrarūpī mahātmā vai niyataṁ bodhiparāyaṇaḥ |
madhyadeśe tathā khyātaṁ sampūrṇo nāmata dvijaḥ ||
vinayaḥ suvinayaścaiva pūrṇo madhuravāsinaḥ |
bhakārādyo dhanādhyakṣo nṛpatīnāṁ mantrapūjakaḥ ||
ityete dvijātayaḥ kathitāḥ śāstuśāsanapūjakāḥ |
madhyānta ādimukhyāśca vividhāyatanagotrajāḥ ||
nānādeśadvijātīnāṁ pūjakā te paridvijāḥ |
nānātīrthāśca gotrāśca vividhācāragocarāḥ ||
samantād yatayaḥ proktā mānavāśca bahuśrutāḥ |
dharmarājā svayaṁ buddhaḥ sarvasattvārtthasādhakaḥ ||
sarveṣāṁ caiva bhūtānāṁ tṛdevānāṁ ca kīrtitāḥ |
catvāro'pi mahārājāḥ sarvalokeṣu kīrtitāḥ ||
virūḍho virūpākṣaśca dhṛtarāṣṭro'tha yakṣarāṭ |
śakraśca atha devānāṁ niyatāyuḥ prakīrtitaḥ ||
sujāmā devaputraśca sunirmito vaśavartinaḥ |
rājā santuṣitaḥ proktaḥ kāmadhātvīśvaro'paraḥ ||
śakrādya ekanāmnāstu kāmadhātvīśvarāstathā |
ekāśrayā sadā te'pi ekajāpā maharddhikā ||
anantāḥ kathitāste'pi nānārūpadharā surāḥ |
ataḥ ūrdhvaṁ samā sarve te'pi maharddhikāḥ ||
evaṁ saṁjñā suraśreṣṭhāḥ ā saṁjñātāḥ prakīrtitāḥ |
na teṣāṁ prabhaviṣṇu syāt tulyavṛttisamāśrayā ||
ataḥ avīciparyantaṁ na rājā tatra vidyate |
narakāṣṭau ṣoḍaśotsiddhau saparyantā te'pi kīrtitā ||
anṛpāḥ karmarājānaḥ yamarājā pretanāṁ vibhu |
suvarṇaḥ pakṣiṇāṁ rājā garutmā sa maharddhikaḥ ||
kinnarāṇāṁ drumo khyātaḥ bhūtānāṁ rudra ucyate |
vidyādharāṇāṁ nṛpo vidyā citraketurmaharddhikaḥ ||
asurāṇāṁ tathā hetau vema citrithottamaḥ |
ṛṣīṇāṁ vyāsa ityuktaḥ siddhānāṁ ca mahārathaḥ ||
nakṣatrāṇāṁ soma nirdiṣṭaḥ grahāṇāṁ bhāskarastathā |
mātarāṇāṁ tathā rājā īśānamabhikīrtitaḥ ||
divaśānāṁ pratima proktaḥ rāśīnāṁ kanya ucyate |
saritāṁ sāgaraḥ proktaḥ meghānāṁ tu supuṣkaraḥ ||
airāvato hastīnāmaśvānāṁ harivarastathā |
tīryarājātha sarvatra prahlādaḥ parikīrtitaḥ ||
anantā gatayaḥ proktā rājānaśca anantakā |
samantāt sarvatasteṣu buddho loke narottamaḥ ||
uttamāṁ kurumādyaḥ prabhaviṣṇusteṣu na vidyate |
dīpeṣveva pareteṣu pūrvāparayatastathā ||
jambūdvīpanivāsisyāṁ pūrvāyāṁ sa narādhipāḥ |
anantā ca kriyā proktā caturdvīpā sanarādhipā ||
saṁkṣepā kathitā hyete katthyamānātivistarā |
prabhūtā bhūtapatayo murvyāṁ tridevāsurajanminām ||
anantalokadhātusthā anantā guṇavistarā |
anantā kathitā hyatra kalpe'smiṁ bhūnivāsinaḥ ||
kathitā mantrasiddhyarthe deśakālasamātyayāt |
siddhyante mantrarājāno vividhā dūtagaṇāstathā ||
eṣa dharmaḥ samāsena kathitā munipuṅgavaiḥ |
adhunā kathitaṁ hyetat śuddhāvāsoparisthitaiḥ ||
mañjuśriyo mahāvīraḥ papraccha lokanāyakam |
ya eṣa kathito karma kathaṁ caivaṁ dhārayāmyaham ||
peyālaṁ vistareṇa kartavyaṁ sarveṣāṁ nṛpatīnāṁ karma svakaṁ ja mahāparinirvāṇasūtraṁ mañjuśriyasya kumārasya muniśreṣṭha |
abhāṣata bodhisattvārthamantrāṇāṁ ca savistarām |
bodhimārgārthabodhyarthaṁ dharmasūtra iti smṛtaḥ ||
visaraṁ kalpamantrāṇāṁ karma āyūṣi bhūnṛṇām |
nṛpatīnāṁ tathā kālamāyuṣe parikīrtanam ||
dharmasaṅgrahaṇaṁ nāma piṭakaṁ bodhiparāyaṇam |
mantratantrābhiyogena kathitaṁ bodhinimnagam ||
dhārayastvaṁ sadā prājñaḥ mantratantrārthapūrakam || iti ||
āryamañjuśriyamūlakalpād bodhisattvapiṭakāvatasaṁkānmahāyānavaipulyasūtrāt paṭalavisarāt ekapañcāśarājavyākaraṇaparivartaḥ parisamāpta iti |
atha ṣaṭcatvāriṁśaḥ paṭalavisaraḥ |
athakhalu bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | śṛṇu tvaṁ mañjuśrīḥ ! pañcamamudrāpaṭalavisaraṁ tvadīyaṁ sarvatathāgatadharmakośānupraviṣṭaṁ paramaguhyatamaṁ dharmadhātvasaṁkhyeyācintyamudrāmudritaṁ sarvamantracaryānupraviṣṭaṁ paramarahasyatamaṁ sarvalokottarotkṛṣṭatamaṁ sarvalaukikānucaritāṁ modyatamaṁ katamaṁ ca tad bhāṣiṣye'ham | pūrvaṁ tathāgataiḥ bhāṣitavantaḥ ||
atha mañjuśrīḥ kumārabhūto bodhisattvo mahāsattvaḥ punarapi utthāyāsanād bhagavataḥ caraṇayornipatya bhagavantametadavocat | tat sādhu bhagavāṁ deśayatu sarvamantracaryānupraviṣṭāṁ sarvasattvānāmarthāya asmākaṁ cānukampāmupādāya mahāpraṇidhānamahānirhāramahābodhimaṇḍopasaṅkramaṇacaryāparipūraṇatāya pañcamaṁ mahāmudrāpaṭalavisaraṁ saṁkṣepataḥ pañca caiva mahāmudrāḥ | aparyantā ca sthitamudrāṁ āhvānanavisarjanasarvakarmārthasarvamanorathamāśāpāripūraṇatāyai sarvamantratantramahāmudrānupraveśanatāyai sarvasattvasantoṣaṇamahāsamayasarvamudrānupraveśanatāyai yasyedānīṁ kālaṁ manyaśceti ||
evamuktastu bhagavato śākyasiṁha narottama |
mañjupratibho dhīmāṁ tūṣṇīṁ tasthau tadāntare ||
iyaṁ vasumatī kṛtsnā ṣaḍvikāraṁ prakampire |
sarvabhūtagaṇā trastā kṣubhitaṁ cāpi ṛṣālayāḥ ||
tṛdhātugatayaḥ sattvāstatkṣaṇādeva māgatāḥ |
dṛṣṭvā āgatāṁ sattvā vavre vāṇī ṛṣisattamaḥ ||
śākyakulajo dakṣaḥ mudrāṁ deśe tu tatkṣaṇāt |
yaṁ baddhvā puruṣā prājñā niyataṁ bodhiparāyaṇāḥ ||
sarvamantrāśca siddheyu saugatā ye ca laukikā |
pañca caiva mahāmudrā baddhā munivaraiḥ purā ||
adhunā śākyamuddekṣyaḥ baddhvaitā tṛbhavālaye |
svayameva bhagavāṁ śāstu hastottānatāṁ kṛthā ||
veṇikākāramāveṣṭya madhyamāṅguli nāmayet |
kanyasau saṁsparśayed dhīmāṁ ubhā aṅguṣṭha ucchraye ||
aṅkuñcyamañjalyākāraṁ darśayenmañjuravehitām |
eṣā mudrā mahāmudrā sarvabuddhānuvarṇinī ||
sarvathā sādhitā devī pūrṇeti ca gīyate |
tadeva hastau bhrāmayitvā tu nābhideśe tu saṁnyaset ||
āśāsampādinī kṣipraṁ mahāpuṇyā hitā hi sā |
manoratheti samākhyātā durdāntadamanī sadā ||
tadeva hastau saṁnyasya muṣṭiyogena veṣṭayet |
uraḥ sthāne sadā nyasyā tṛtīyā bhavati sunirmalā ||
caturthī tu bhavet sā tu śiraḥsthāne sumudrayā |
pañcamī tu bhave jyeṣṭhā muktā sarvagatāṁ nu guṇān ||
lokadhātrī tu sā jñeyā prasiddhā sarvakarmasu |
eṣa eva sadāyogaḥ prayoktavyaḥ sarvakarmasu ||
ākṛṣṭāvaṅgulitarjanyau ākṛṣya vaśyatā hitā |
vikṣiptairvisarjanaṁ kuryāt manasā mokṣa eva tu ||
sarve darśayet kṣipraṁ sarvakarmārthasādhayoditi ||
āryamañjuśriyamūlakalpāt bodhisattvapiṭakāvataṁsakāt mahāyānavaipulyasūtrāt catuḥcatvāriṁśatimaḥ mahāmudrāpaṭalavisaraḥ parisamāpta iti |
atha ṣaṭtriṁśaḥ paṭalavisaraḥ |
atha khalu bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! paramaguhyatamaṁ tvadīyaṁ mūlamudrāsameta saparivāraṁ mudrālakṣaṇaṁ sarvakarmeṣu copa yojyaṁ sarvasampattidāyakaṁ saphalaṁ sarvamantrānuvarttanaṁ sarvakarmārtthasādhakam | saṁkṣepataḥ śṛṇu mañjuśrīḥ ! ||
ādau tāvat prasṛtāñjaliḥ, tarjanyānāmikāmadhyaparvatānupraviṣṭā pṛthak pṛthak | sā eṣā mañjuśrīstyadīyā mūlamudrā vikhyātā sarvakarmikā bhavati | tathaiva hastau saṁyamya, anāmikāsaṁhatā tarjanī madhyamāstathā kaniṣṭhikayā ūrdhvarekhāsthitāṅguṣṭhaśīrṣe | ayamaparā mañjuśrīstvadīyā vaktramudrā udāhṛtā | anyonyasaktāṅgulimuṣṭiṁ kṛtvā, madhyaṁmāṅguli vimucya, sūcīkṛtvā, tasya pārśvayorvalitatarjanīyugalamante nyase eṣā mañjuśrīḥ ! tvadīyamudreyaṁ daṁṣṭrā bhavati | mudrāyā aṅguṣṭhayugalaṁ pārśvayornyaset | eṣā mudrā sākṣāt tvaṁ mañjuśrīḥ ! tasmiṁ sthāne tasmiṁ karapuṭe sānnidhyaṁ samayenādhitiṣṭhase | anyonyasaktāṅgulimuṣṭayoḥ pradeśinīṁ muktvā, aṅguṣṭhayugalaṁ madhyataḥ | eṣā sā mañjuśrīḥ ! tvadīyā aparā cīrakamudrā | prasṛtāñjaliparvaṇī kṛtvā, anāmike tarjanīṁ madhyamāntarasthitāgre | iyamaparā mañjuśrīḥ ! sākṣādeva tvaṁ mūlamūdrā udāhṛtā | asyaiva mudrāyāḥ prasṛtāṁ tarjanīṁ kṛtvā | eṣā sā mañjuśrīstvadīyanetramudrā bhavati | kanyasānāmikāveṇīkṛtakarapuṭamadhyasthitā madhyamau bahiḥ taḥ tarjanyupari kuñcitāgre aṅguṣṭhāgrasaṁśliṣṭāgrāsu | ayamaparā tvadīyā tvadīyā mañjuśrīḥ ! vaktramudrā bhavati sarvakarmikā ||
evamanena krameṇaikaikāṅgulimatha muṁca ubhau aṅguṣṭhasahitā sarve aṅguliyogena ekaikaṁ prasāraye uccīkṛtadakṣiṇāṅguṣṭhaṁ tvadīyaṁ mañjuśrī ! eṣā uṣṇīṣamudrā| dakṣiṇaṁ saṅkocya vāmamucchritaṁ lalāṭamudrā bhavati tvadīyā mañjuśrīḥ ! | yā dṛṣṭvā sarve duṣṭagrahāḥ prapalāyante ||
evaṁ śravaṇo grīvā bhujau hṛdayaṁ karau kaṇṭha kaṭiṁ nābhiḥ ūrū jaṅghāṁ caraṇau netrau vaktraṁ jihvā ceti, evaṁ daśabhiraṅgulībhiranupūrvamucchritau anupūrvamudrālakṣaṇaṁ bhavati | anupūrvaṁ ca karma karoti | vaktramudrayā mukhābandhaṁ, daṁṣṭramudrayā duṣṭagrahamocanaṁ, jihvāmudrayā duṣṭavacananivāraṇaṁ, hṛdayamudrayā nṛpatikopanāśanaṁ, anyaṁ vā sattvaṁ devāsuraṁ mānuṣāmānuṣādyāṁ vividhāṁ vā gatiniśritāṁ rupitānāṁ krodhanāśanaṁ bhavati ||
evamanupūrvyā sarvataḥ sarvakarmāṇi karoti | evamasaṅkhyeyāni anena krameṇa mudrāṇi bhavanti | asaṅkhyeyāni ca karmāṇi karoṣi tvaṁ mañjuśrīḥ ! sarvathā sarvamudreṣveva sarvakarmāṇi bhavanti ||
baddhā tā yaiḥ mahāvīraiḥ saṅkhyātītaiḥ tathāgataiḥ |
mahāmudrā mahāvīrairmahābhūmigatairapi ||
yatra nimbarakodyāni ṣaṭtriṁśāśītinavapañcakaiḥ |
ṣaṣṭirnayutasaṅkhyādyaiḥ sarvalokottarottaraiḥ ||
sarvamudrāntargatāḥ sarve ye cānyā laukikā kriyā |
ebhiranyatamairmudraiḥ kuryāt sarvārthasādhanam ||
hastadvayenāvabaddhā vai sādhanakāle ca maṇḍale |
pūrvasevābhiyuktena homajāpeṣu vā punaḥ ||
niṣaṇṇaḥ sthitako vāpi yāvādicchaṁ japed vratī |
mahārakṣāvidhānena ātmanasya parasya vā ||
kuryāt sarvāṇi karmāṇi sarvamudreṣu sarvadā || iti ||
āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakād
mahāyānavaipulyasūtrāt catuḥtriṁśatimaḥ
dvitīyamudrāvidhipaṭalavisaraḥ
parisamāpta iti ||
(etadgranthānte'ntimasya paṭalavisarasya tripañcāśattamasya samāptyanantaraṁ mahāmudrāpaṭalavisaro nāma kaścidaparaścatustriṁśattamaḥ paṭalavisaro likhita upalabhyate | sa gatasya catustriṁśattamasyaiva prakārabhedo bhavitumarhatītyataḥ kāraṇādihaiva yojyate |)
atha bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | sarvāṁśca bodhisattvāṁ sarvasattvāṁśca parṣatsannipatitāṁ | śṛṇvantu bhūtagaṇāḥ ! sarve ! devaputrāśca maharddhikāḥ ! asti mañjuśriyaḥ kumārabhūtasya bodhisattvasya mahāsattvasya kalpavisare samudrāpaṭalasādhanopayikaṁ sarvamantratantracaryānupraviṣṭānāṁ sattvānāṁ bodhisambhārakāraṇaṁ | yathā sidhyanti sarvamantrāḥ kṣiprataramākṛṣyante sarvakarmāṇi sarveṣāṁ sarvataḥ mudrāṇi bhavanti | yaiḥ mudritāḥ kṣiprataraṁ vaśā bhavanti | taṁ śṛṇvantu bhavanto | bhāṣiṣye'haṁ sarvasattvānāmarthāya | sarvamantrāṇāṁ mudrāṇi bhavanti ||
atha khalu bhagavāṁ śākyamuniḥ sarvabuddhadharmāṇāṁ mudrālaṅkāratathāgataguṇamāhātmyasamudramudrā nāma samādhiṁ samāpadyate sma | samanantarasamāpannasya bhagavataḥ sarvatathāgatāḥ sarvamudrāsamayaṁ bhāṣate sma | tasmāt samādherutthāya sarvatathāgatamudrāmudritaṁ mahāmudrāpaṭalavisaraṁ sarvamantrāṇāṁ bhāṣate sma ||
ādau tāvat sarvamantrakuleṣu hṛdayāni bhavanti | pūrvamuccārayed dvisapta ekavārām | tato mudrā bandhitavyā, nānyathāditi | katamaṁ ca tat ||
sarvatathāgatānāṁ hṛdayam | jinajik | eṣa sa mārṣāḥ ! sarvatathāgatānāṁ hṛdayaḥ sarvakarmikaḥ | tathāgatakule sarvamudrā bandhitabyā | tataḥ karma samārabhet | āroliku | avalokitasya hṛdayaḥ sarvakarmikaḥ padmakule sarvamudrābandhayatā ayaṁ japtavyaḥ sarvasādhanopayika sarvakarmasu | vajradhṛk | eṣa sa mārṣā vajrapāṇeḥ hṛdayam | sarvavajrakuleṣu ca japatā mudrā bandhitavyā | surārak | eṣa sarvadevānāṁ sarvamudrābandhayatā sarvakarmasu prayoktavyaḥ | sarvadevānāṁ hṛdayaḥ | yakṣātak | sarvayakṣāṇāṁ hṛdayaḥ | pinādhṛk | rudrasya hṛdayaḥ | ṣṭhoṁ | eṣa sa mārṣā ekākṣaraṁ nāma hṛdayam | sarvalaukikalokottarāṇāṁ sarvabhūtakūṣmāṇḍapūtanakravyādādiṣu nakṣatragrahamātarakumārakumārikāṇāṁ manuṣyāmanuṣyasarvasaṅkhyātavidyādharaṛṣiprabhṛtīnāṁ sarvasattvānāṁ sarvagatisūtrakarmāvabaddhānāṁ sarvabhūtānāmuktānāṁ ca vītarāgānāṁ maharddhikāmaharddhikāṇāṁ tṛdoṣaśamanānāṁ tripaṅkanimagnānāṁ sarvasattvānāmarthāya ayamekākṣaro mantraḥ sarveṣāṁ hṛdayaṁ bhavati | sarvakarmāṇi karoti | sarvamudrāśca bandhitavyā | japaṁ kurvāṇa anenaiva hṛdayena japaḥ kartavyaḥ | satataṁ buddhādhiṣṭhito bhavati | mahāprabhāvo'yaṁ mahānuśaṁsaḥ sarvakarmasu mudrādikamaṇḍaluvidhānapaṭasādhanopayikeṣu sattvānupūrvaṁ prayoktavyaḥ | sarvaṁ sādhayati | yanmanasābhirucitaṁ sādhakeneti ||
tato mudrāṇi bhavanti śataṁ cāṣṭasādhikam |
uṣṇīṣamudrā prathamaṁ kuryāccakriṇe jine ||
tataḥ paramaloke sa padmamudreti kathyate |
tṛtīyaṁ vajramudraṁ tu vajrapāṇisamāviśe ||
caturthaṁ devatāmudraṁ svastikaṁ tu vinirdiśet |
pañcamaṁ khaḍgamudrā tu rākṣasānāmihocyate ||
ṣaṣṭhaṁ gadamudrā tu yakṣāṇā me prakīrtitā |
saptamaṁ asurāṇāṁ tu mantrāṇāṁ vajramuṣṭisamoditā ||
aṣṭamaṁ śūlamudrā tu sarvakrodheṣu paṭhyate |
navamaṁ puṣpamudrā tu yakṣayakṣīṣu kīrttitā ||
daśamaṁ mudgaraṁ vindyāt pharamekādaśaṁ param |
dvādaśaṁ śaktinirdiṣṭā kārttikeyasya bāliśaḥ ||
mañjughoṣasya vikhyātamutpalaṁ tu prayojayet |
trayodaśānāṁ saṅkhyā nirdiṣṭā munibhiḥ sattvadeśibhiḥ ||
caturdaśaṁ tu bhavecchaṅkho bherī pañcādaśā smṛtā |
paṭaho ṣoḍaśā jñeyo dundubhiḥ saptadaśo paraḥ ||
aṣṭādaśa tathā baddhamūnaviṁśat karaṇamucyate |
viṁśat paraśu nirdiṣṭā saṅkhyāyā tu pramāṇataḥ ||
sitapatrā tathācchatraṁ uṣṇīṣāṇāṁ prakīrttitam |
cīvaraṁ pātranirdiṣṭaṁ khakharaṁ tu mataḥ param ||
kṛpā maitrī tathā prajñā dhyānaśīla tathāpi ca |
kṣāntidānādikaṁ ṣaṭkaṁ nirdiṣṭaṁ lokanāyakaiḥ ||
buddhānāṁ kathitā hyete ṣaṭ pāramitāśravāt |
triṁśaccakriṇe mudrā kathitā lokapuṅgavaiḥ ||
ekākṣarasya vīrasya mantrāṇāmadhipatervibho |
lokeśvarasya vidyānāṁ kathitāṣṭaviṁśati sādhikā ||
sitākhyā mahāśvetā tathā paṇḍaravāsinī |
bhṛkuṭī ca tathā devī buddhānāṁ hṛdayodbhavā ||
tārāyā kathyate mudrā utpalaṁ tu niyojayet |
hayagrīvasya tu bhīmasya mudrā vaktra iti smṛtā ||
vajrapāṇe tathā mudrā triṁśa eka bhavanti te |
sarve praharaṇā tasya nānākārā yudhiṣṭhitā ||
catvāro'pi mahāmudrā proktā māramaṇḍale |
rudrasya śūlanirdiṣṭo + + + + + + + + ||
brahmasyākṣamālaṁ tu viṣṇoścakramitistathā |
+ + + + + + + + yamadaṇḍamataḥ parāṁ ||
etat sarvaṁ devānāṁ sarvayakṣanarādhipāṁ |
sarvabhūtānāṁ tathā mudrā sarvasattvasamāśritā ||
sarāgavītarāgāṇāṁ tridhā dhātu sthitā parāṁ |
sarvalokasamāvṛttyu tridhā sthāvarajaṅgamā ||
dhātvākhyāmasaṅkhyeyāṁ ye sattvā bhūtavādinaḥ |
sarveṣāṇāṁ tu sarvatra ekamudrādihocyate ||
evamaṣṭaśataṁ proktaṁ śatamekaṁ sāṣṭasādhikam |
teṣāṁ ca guṇavistāraṁ prabhāvaṁ ca ihocyate ||
yathā manuṣyāṇāṁ bhavet siddhiḥ saṁyuktā mantrayojitā |
karotyanyaprayogaiśca aṅgulībhiḥ saśobhitā ||
vinyastā karayormadhye kṣipramarthakarā parā |
teṣāmādi vakṣye śṛṇudhvaṁ bhūtikāṁkṣiṇaḥ ||
ādau tāvacchucau deśe śuklavastra śucāmbaraḥ |
śucikarmasamācāro śucau deśe sadārataḥ ||
bandhayet prāṅmukho bhūtvā sthito stūpasya cagrato |
nāśiṣyāya pradātavyaṁ raudrakarmāntacāriṇe ||
abhaya adātāya samayānupraveśine |
bhakto jinaputrāṇāṁ buddhānāṁ cāpi śāsane ||
anutpāditacittasya nādeyaṁ mudrasampadā |
bhaktānāṁ jinaputrāṇāṁ bodhisattvānāṁ ca dhīmatām ||
pratyekabuddhānārhatānāṁ pūjitānāṁ dadet sadā |
susthito bodhicaryāyāmācāryo bahumataḥ sadā ||
sarvamantraprayogeṣu + + + utkṛṣṭa sadā |
tena mudrā tadā deyā śiṣyasyāvicikitsataḥ ||
tathā mantraprayogajñaḥ śucirdakṣaḥ kulānvitaḥ |
ācāryo dhārmiko dhīmāṁ abhiṣikto dṛṣṭamaṇḍalaḥ ||
tenopadarśitā mantrāḥ śiṣyo gṛhyeta tantravit |
śiṣyeṇa kāryastathā premo buddhasyeva gurostathā ||
anyathā na siddhi mantrāṇāṁ sarvamudreṣu vā sadāditi |
ādau tāvat śucirbhūtvā prāṅmukho śuklacandanena hastamudvartya, pūrvaṁ tāvat samayamudrā bandhitavyā | bhagavato uṣṇīṣasya mudrā | ubhau karau kṛtāñjalipuṭau aśuṣirau īṣinkuñcitau kuḍmalākārau akośapadmānanau | ayaṁ bhagavato buddhasya samayamudrā | tadeva hastau prasāritau sampuṭāvasthau padmavikasitākārā avalokitasya mudrā | ubhau hastau pūrvavat karamāveṣṭayitvā abhyantarasthitābhiraṅgulībhiḥ kanyasaḥ tarjanyopariṣṭhā niṣpīḍayet | iyaṁ mañjuśriyaḥ kumārabhūtasyotpalamudrā | tadeva kanyasau saṅkocya pūrvavat tarjanyābhiḥ aṅguṣṭhasametau sthitikā eva utpalakuḍmalākāra darśayet | sarvaṅgamānāmiyaṁ tārāyā mudrā | tadeva saṅkocya netrākāraṁ kṛtvā, iyaṁ mudrā āryabhṛkuṭyāḥ | tadeva lalāṭe yojayet | iyaṁ devyadevyā netramudrā | punarapi taṁ saṅkocyobhau madhyamāṅgulibhiḥ sandaṁśākāraṁ kṛtvā mastakopari sthāpayet | iyaṁ bhagavato cakravartinaḥ ekākṣarasya mahāmudrā sarvakarmikā | tadeva lalāṭe sthāpayed buddhasya bhagavataḥ hṛdayamudrā | akṣṇau sthāpayet | tadeva cakravartinaḥ netramudrā | tadeva mukhe sthāpayet | tadeva vidyādhipateḥ cakravartina ekākṣarasya vaktramudrā | evaṁ yāva mantrī ca bhujau jānujaṅghācaraṇādiṣu viṁśatprakārā bhavanti mudrā aṣṭau mahāmudrā bhavanti | sarvakarmasu prayoktavyā | tadeva karasampuṭaṁ madhyamāṅgulyāveṣṭitaṁ kṛtvā kanyasāṅgulisūcīkṛtāṁ ubhau aṅguṣṭhāgrayavākārasthitau tarjanyā prasāritau kṛtasūcyā kośīkṛtāvubhau nirmāmikau vakrīkṛtaparyantau suvinyastau | iyaṁ bhagavatāṁ dharmacakramahāmudrā | tadevāṅguṣṭhau vināmya madhye prasārya, iyaṁ buddhānāṁ caturmāraparājayamudrā | tadeva mudrāṁ śirasyoparidhāya darśayet | sarvabuddhānāṁ sarvakleśaniṣūdanaṁ nāma mahāmudrā | tadeva lalāṭe sthāpayet | mahākaruṇā nāma sarvabuddhānāṁ mudrā | tadeva hṛdaye sthāpya, sarvadṛṣṭiśalyābhyuddharaṇaṁ nāma mahāmudrā | tadeva mudraṁ ubhau nyaset | sarvavidyāprasādhanaṁ nāma mahāmudrā | tadeva mudrā grīvā saṁnyaset | sarvānarthapraśamanakarī nāma mahāmudrā | tadeva mudrā sarvataḥ bhrāmayet | mahārakṣārthasampātanaṁ nāma mahāmudrā | evamanena prakāreṇa aṣṭau mahāmudrā bhavanti sarvārthasādhakāḥ | jayoṣṇīṣasya mudrā bhavanti | tadeva karapallavo vāmahastaprasāritau dakṣiṇatastiryakaṁ | iyaṁ sitātapatrasyacchatramudrā | tadeva hastau tathā vinyastau śirasi bhagavato jayoṣṇīṣasya mudrā | ubhau karatalau sampuṭīkṛtya mūrdhniṁ sthāpito uṣṇīṣākāro iyaṁ bhagavato abhyudgatoṣṇīṣasya mudrā | tadeva mudrāṁ vikāṣayet | iyaṁ jvālāmālinoṣṇīṣamahāmudrā sarvakarmikā sarvabhayeṣu ca prayoktavyā sarvakarmasu | tadeva mudrā urasi sthāpayet | sarvoṣṇīṣāṇāmiyaṁ mahāmudrā | tadeva hastau āveṣṭyāvasthitau sudṛḍhau sarvatathāgatānāṁ mahākavacamudrā sarvavighneṣu prayoktavyā | tadeva hastau ubhayāgrāvasthitau pustakākārau uromadhye nyaset | iyaṁ sā sarvabuddhānāṁ janetrī prajñāpāramitā mahāmudrā | sarvasattvānāṁ darśayet | sarvavighneṣu sarvānarthāṁ praśamayati | sarvārthāṁ sampādayati | smṛtisañjananaṁ kurute | tadeva hastau lalāṭe nyaset | sarvabuddhānāmabhiṣekaḥ dharmamahāmudrā | sarvābhiṣekeṣu prayoktavyaḥ sarvasattvānām | tadeva hastau citrākāreṇa lalāṭe nyaset | sarvamāravidrāpanaṁ nāma mahāmudrā | tadeva hastau saṅkucitākārau anyonyasaṅkucitasaktau sūcyākāreṇa vyavasthitau madhyamāṅguliprasāritau sūcīkṛtacihnau aṅguṣṭhodvandvaparāmṛṣṭau | iyaṁ bhagavato tejorāśermahāmudrā | tadeva mudraṁ śirasopari nidhāya iyamaparā tathāgatoṣṇīṣasya tejorāśermahāmudrā | tadeva hastau lalāṭe sthāpayet tenaivākāreṇa iyaṁ bhagavato tṛtīyā netramudrā | tadeva hastau ubhayacitrīkṛtau anyonyoparisthitau dakṣiṇārthamatha vāmasampuṭākārasthitau anyonyāṅguṣṭhakanyasāveṣṭitau | iyaṁ sarvabuddhānāṁ mahāvajrāsanamūlamudrā | tadeva hastau mūrdhni darśitau mahābodhivṛkṣamūlamudrā | tadeva hastau sampuṭitau pṛṣṭhīkṛtau sarvabuddhānāṁ sarvamāravidhvaṁsanakarī nāma mudrā | tadeva hastau anyonyāvasaktau grīvāyāṁ nyaset | sarvabhūtavaśīkarī nāma mudrā | tadeva kaṇṭhe dhārayet | sarvabhūtavilokanī nāma mahāmudrā | tadeva jānubhyāṁ nyaset | sarvadurgativiśodhanī nāma mahāmudrā | tadevordhvaṁ cikṣipet | sarvadevotpattisannicayaṁ nāma mahāmudrā | tadeva hastau abhayākāraṁ ubhau sarvabhogaviṣayaṁ nāma śanirnāma mahāmudrā| tadevāñjalyakāreṇa murdhni sthāpayet | sarvabuddhakṣetrākramaṇī nāma mahāmudrā | tadeva hastau ubhau karṇe sthāpayet | sphuṭākāreṇa sarvanāgadamanī nāma mahāmudrā | tadeva hastau ubhau sampuṭaṁ kṛtvā nāsāgre dhāritavyaḥ | sarvabuddhānāmālambanaṁ nāma mahāmudrā | tadeva mudraṁ śirasyopari nyaset | sarvabuddhābhyudgatoṣṇīṣo nāma mahāmudrā ||
evamanenākāreṇāsaṅkhyāni bhavanti sarvatathāgatoṣṇīṣāṇāṁ mudrāṇi | asaṅkhyeyaiḥ buddhairbhagavadbhiḥ asaṅkhyeya cakravartikulaṁ asaṅkhyeyāścakravartinaḥ | teṣāmadhipatiḥ ekākṣaro cakravarttī mantrādhipa asaṅkhyeyāśca tathāgatoṣṇīṣarājānaḥ asaṅkhyeyāśca sarvamantreṣu kalpavisarā| teṣāṁ saṁkṣepataḥ vakṣyate mudrā cātra bhavatyeka eva sarveṣāṁ hṛdayaḥ ekākṣaraḥ cakravarttī | tasyaiva mūlamudrā sā ihaivocyate mantreṣu nirdiṣṭā mahāprabhāvāmitaujasaḥ | yasyāḥ bandhanādeva sarvamantrābhimukhā bhavanti | sarvabuddhāśca bhagavantaḥ siddhimanuprayacchante | adhiṣṭhinti ca vidyāsādhakaṁ cakravartismaraṇādeva mantranāthaṁ ekākṣaramadvitīyaṁ daśabuddhakoṭīkuśalamūlārjito bhavati | catasro'pi mūlāpattayorāpannasya bhikṣā tanmahāntaṁ narakopapattivedanīyaṁ karmakṣayaṁ gacchati smaraṇādeva | kaḥ punarvādo japam | pañcānantaryāṇi ca kṣayaṁ gacchanti | kaḥ punarvādo'nye akuśalāḥ sa tasmāt sarvaprayatnenāyaṁ vidyārājādhipo ekākṣaraḥ smartavyo japtavyaḥ bhāvayitavyo manasi kartavyaḥ pūjayitavyaḥ satatamevārādhayitavyaḥ | namaḥ samantabuddhānām | bhrū | eṣa sa mārṣā sarvoṣṇīṣāṇāṁ tathāgatabhāṣitānāṁ ayaṁ mūlamantraḥ | anenaiva mantrādhipatinā uṣṇīṣacakravartinā tathāgatamūrdhajena sarvakarmāṇi kārayet | mudropetena sarvamantreṣu laukikalokottareṣu kalpavisareṣu niyataṁ sidhyati | mudrā cātra bhavati | tadeva hastau sampuṭākārau madhyamāṅguliprasāritau sarvatrāṅgulyāgrābhyantarasthitau kuṇḍalābhogākāra īṣidūrdhvāvanataṁ uṣṇīṣākāraṁ śirasyupari dhārayet | imaṁ ekākṣaracakravartine mahāmūlamudrā | anayā sarvakarmāṇi kārayet | uttamasādhanādiṣu yojayet | sarvarakṣāvaraṇaguptaye ca prayoktavyaḥ | nālpasādhaprayogādiṣu prayuñjānaḥ asamayajño bhavati | mantrācāryasya na siddhyante | anyatra rakṣāvidhānā | śāntyarthe ca pāpakṣapaṇārthaṁ nityameva japtavyaḥ śucau deśe parvatanadīsaritpatitaṭeṣu ca nānyasthāneṣu japtavyo yat kāraṇaṁ mahāprabhāvo'yaṁ vidyārājā nānyadeśeṣu japtavyaḥ | prabhāvodgatena manasā sarvasattvānāṁ maitryā sphuritvā japtavyaḥ | mudrā cātra bhavati | tadeva hastau karasampuṭākārau āveṇikāṅgulibhiḥ kṛtvā madhyamāṅgulīnāṁ parvabhāge tṛtīye īṣidavanāmayet || uṣṇīṣākāraṁ kārayet | imaṁ bhagavatoṣṇīṣarājasya mahāmudrā | tadeva hastau sampuṭaṁ kṛtvā īṣadavanāmayedbhagavatoṣṇīṣasya tṛtīyā mahāmudrā | om godare vīra svāhā | ayaṁ sarveṣāṁ tathāgatānāṁ hṛdayaḥ sarvakarmikaḥ sarvārthasādhakaḥ sarvānarthanivārakaḥ | iyaṁ smaraṇamātreṇaiva sarvabuddhādhiṣṭhito bhavati | sarvapāpebhyo mucyate | sarvamantrāṇāmupari varttate | buddha eva sākṣād draṣṭavyaḥ | anayā mudra saha prayoktavyā | sarvakarmāṇi kṣipratara eva karoti | anena japyamānena sarva eva mantrā japtā bhavanti | yathā yathā prayujyate tathā tathā karmāṇi karoti | jāpinasyecchayā sarvakarmiko bhavati | tadeva hastau karasampuṭāvasthau śirasi dhārayet trisūcyākāreṇa | iyaṁ bhagavatāṁ buddhānāṁ sarveṣāṁ dvitīyā hṛdayamudrā | mantraṁ cātra bhavati | om gerure vīra svāhā | imaṁ sarveṣāṁ buddhānāṁ bhagavatāṁ hṛdayamudrā | sarvakarmikā sarvānarthanivārikā sarvārthasampādikā mahāprabhāvā sarvamantrakalpeṣu sādhanīyā | nātra vicikitsā kāryā | yathā yathā prayujyate tathā tathā sidhyatīti | punarapi tadeva hastau sampuṭākārāvasthitau abhyantarāṅgulibhiḥ gāḍhamāveṣṭya ubhau tarjanyau prasāritau īṣadākuñcayecchirasyupari nidhāya darśayet | imaṁ sarvatathāgatoṣṇīṣāṇāṁ mahāmudrā | bhavati cātra mantraḥ | om ṭrāṁ bandha svāhā | ayaṁ sarvoṣṇīṣāṇāṁ mūlamantraḥ sarvakarmikaḥ diśa diśa sarvabandheṣu prayoktavyaḥ | sarvakarmāṇi ca karoti | sādhanajapakāle homādiṣu ātmarakṣā pararakṣā vā sarvadravyeṣu sarvamantrakalpeṣu ca yānyuktāni laukikalokottareṣu tānyaśeṣatamanenaiva rakṣā kāryā | mahārakṣā kṛtā bhavati | sarvamantreṣu prayoktavyaḥ | sarvakarmasu sidhyati | sarvatathāgatoṣṇīṣāṇāṁ mahācakravartividyādhipatīnāṁ tejorāśisitātapatrajayoṣṇīṣaprabhṛtīnāṁ yānasādhanavisarapaṭalāni mudrāmantrāṇi tānyaśeṣataḥ vistarato prayoktavyā sarvāṇi ca laukikalokottarāṇi mantratantravistarapaṭalavisarāṁ anantāni ca mudrāṇi | bhavanti cātra mantraḥ | om jvalitogradeha vibhinda huṁ phaṭa svāhā | eṣa bhagavataḥ tejorāśerbuddhasya paramahṛdayaḥ sarvamantreṣu sarvataḥ sarvakarmikaḥ prayoktavyaḥ iti | tadeva hastau yamalitākārau madhyamāṅguliprasāritau tarjanyā pariveṣṭitau kaṭakākāreṇa pāśapariveṣṭitau ubhau kṛtamaṇḍalābhogau | iyaṁ ca bhagavato buddhasya khaṅkharamudrā | mantraṁ cātra bhavati | om dhuna jitāraṇa hu | eṣa bhagavatāṁ buddhānāṁ khaṅkharakamudrāmantraḥ sarvakarmasu prayoktavyaḥ | yathābhiruciteṣu sarvamantrāṇāṁ pravodhanaḥ sarvabhūtānāṁ vaśaṅkaraḥ sarvasattvānāṁ samāśvāsakaraḥ sarvadravyāṇāṁ samuttejakaḥ sādhakaḥ sarvapāpānāṁ samucchoṣakaḥ | yathā yathā prayujyate ayamaṣṭākṣaro tathāgatamantraḥ tathā tathā sarvakarmāṇi sādhayatīti | tadeva hastau āveṣṭitau kṛtvā kṛtapātrākārau | iyaṁ sarvatathāgatānāṁ pātramudrā tathāgatapātra ityavagantavyaḥ | nābhideśe dhārayet sarvakarmasamarthā bhavati | bhavati cātra mantraḥ | om lokapālādhiṣṭhita dhara dhara dhāraya mahānubhāva buddhapātra svāhā | eṣa bhagavatāṁ buddhānāṁ tathāgatapātramudrāmantra anena saṁyuktaḥ sarvakarmasamarthakaro bhavet ||
karoti karmavaicitryaṁ gatimāhātmyapūjitam |
sādhayet sarvakarmāṇi sarvamantreṣu bhāṣitām ||
sādhakasyecchayā kṣipraṁ karotīha na saṁśayaḥ |
ye'pi tāthāgatī mantrā ye cāpi avalokite ||
kuliśāhve mantramukhyāstu nānādevatapūjitā |
te sarve siddhimāyānti buddhapātrasamoditā ||
vividhā dūtigaṇā hyagrā ceṭaceṭigaṇāstathā |
nānākiṅkaramukhyāstu yakṣarākṣasakaśmalā ||
preṣyā sarvamantraṇāṁ sarvakarmakarāstathā |
vividhairrājamukhyaistu devagandharvayonijaiḥ ||
siddhavidyādharaiḥ mantrāḥ lokapālāśca maharddhikāḥ |
śakrādyaiḥ brahmamukhyaistu suraśreṣṭhaiśca dhīmataiḥ ||
mantrā bhāṣitā ye syuḥ sarvakarmakarā sadā |
kinnarairgaruḍaiścāpi maharddhikaiḥ ||
sarve te siddhimāyānti buddhapātrasamoditā |
ākṛṣṭā sarvamantrāṇāṁ gatimūrtisamāśritām ||
vaśai tā mantrarāṭ svāmī prabhuḥ śreṣṭho mahādyutiḥ |
agra ca sarvamantrāṇāṁ nirdiṣṭo tattvadarśibhiḥ ||
sa mantro pātrabhūtasthaḥ triṣu cintāmaṇistathā |
karoti karmavaicitryaṁ īpsitaṁ sādhakecchayā ||
vividhāguṇamāhātmyaṁ prabhāvātiśayāparām |
karoti ṛddhidurlaṅghyaṁ sarvamantribhiḥ ||
apātro pātratāṁ yāti mantrasthe munivarṇite |
pātro mantraprayuktastu mudrābhiśca samanvitaḥ ||
karoti guṇavistāraṁ vicitraṁ karmasambhavam |
hanyuḥ sarvato rogān bhogāṁścaiva supuṣkalām ||
trijanmagatasattvānāṁ devadaityanarādhipām |
kuryāt sampadāṁ kṣipraṁ sarvakarmasu yojitā || iti |
tadeva hastau karasampuṭākārau savicitraveṇikāvabaddhau lalāṭadeśe sthāpayet | citrahasta tadeva bhagavatāṁ buddhānāṁ cintāmaṇiratnamahāmudrā | mantraṁ cātra bhavati | namaḥ sarvabuddhebhyaḥ om tejojvāla sarvārthasādhaka sidhya sidhya siddhicintāmaṇiratna hu ||
cintāmaṇiratnamantraḥ sarvārthasādhakam |
īpsitāṁ sādhayedarthāṁ mantrāścāpi savistarām ||
karoti guṇamāhātmyaṁ cintitaṁ cāpi sādhayet |
sampadāṁ saphalāṁścāpi mantratantrasubhāṣitam ||
naiṣṭhikaṁ sādhayedarthāṁ buddhatvaniyataṁ tathā |
icchayā karmavinyastaṁ karo caivamajāyata ||
vividhāṁ sampadāṁ sadyaḥ phalamudbhavaceṣṭitām |
sarvāṇāṁ mantratantrāṇāṁ sādhaye tmasādhitam ||
devatvamatha śakratvaṁ brahmatvaṁ vāpi rūpiṇam |
ābhāsvarāṇāṁ tathā mūrtisadṛśānāṁ sudarśanām ||
suraśreṣṭāṁ surāmagrāṁ bṛhatphalāmakaniṣṭhām |
devabhūyiṣṭhāṁ mūrtimāpnoti sādhanāditi ||
cintā manaso hyagrā kathitā mantrārthavistarām |
mudrāsu puṣkalāścaiva gatidharmārthasādhakā ||
sarvadharmārthaniḥpattiṁ sarvamantrārthasādhanam |
sarvaguṇabodhyarthaṁ dharmadhātusamāśrayam ||
kathitaṁ mantrarūpeṇa ratnacintāgrapūjitam |
viśeṣāt prāpnuyāt svargarūpāścaiva samāśrayam ||
sādhanāt prāpnuyāt svargaṁ gatimantrārthavistaramiti ||
tadeva hastau ubhau skandhāvasaktau ardhoparisthitau dakṣiṇavāmāvaṣṭabdhau anyonyāsaktau karamūlasuyojitau | iyaṁ sarvabuddhānāṁ cīvaramudrā | bhavati cātra mantraḥ | om rakṣa rakṣa sarvabuddhādhiṣṭhitā me cīvara svāhā | cīvaramantraḥ | ātmacīvaramabhimantrya prāvaret | sarvabhūtānāṁ adhṛṣyo bhavati | mahārājakṣatriyena mūrdhnābhiṣiktena sarvapraśvāsakareṇātmavastramabhimantrya saptavārāṁ saṅgrāmamavataret | sarvārayaḥ dṛṣṭvā stambhitā bhavanti | pratinivartante vā | sarvabhūtāśca dṛṣṭamātrā vaśā bhavanti | gatamānamadarpa na cāsya kāye śastraṁ nipatati | na cāsya manuṣyāmanuṣyabhayaṁ bhavati | na viṣo na hutāśanaḥ kāye nipatati | na cāsya rogabhayaṁ bhavati | na cāsyāpamṛtyubhayaṁ bhavati | na cāsya paracakreṇa hanyate | na ḍākinībhūtapiśācaiśca yakṣarākṣasagandharvai vicitrairvā bhūtagaṇaiḥ ojohāribhiḥ raudracittaiḥ piśitāśanaiḥ sarvakravyādairvā hiṁsakaiḥ parasattvaviheṭhakaiḥ pāpakarmāntacāribhirvā rājānairna śakyate hiṁsayituṁ upaghātaṁ karttum | kaḥ punarvādo vinā rakṣā vā bhettuṁ sarvakarmādiṣu sarvadravyeṣu jīvitā vyavaropayitum | na hi tadvidyate sattvo vā sattvanikāyo vā mantro vā mudro va viṣo vā sthāvarajaṅgamo vā śastro vā praharaṇāni vā vividhāni rākṣaso vā rākṣasī vā yakṣā vā yakṣī vā yakṣamahallako vā yakṣamahallikā vā yakṣapārṣado vā yakṣapārṣadī vā peyālaṁ vistareṇa kartavyaṁ sarvasattvebhyaḥ | nedaṁ sthānaṁ vidyate | ato na tathāgatamudrācīvaramantreṇa kṛtarakṣāvidhānena jāpamātreṇa vā smaritena vā nānyaśakto bhettuṁ tathāgatamantrairvā sarvabuddhabodhisattvaiśca bhettum | varjayitvā tasyaiva sādhakasyecchayā | evaṁ mahāprabhāvo'yaṁ mantraḥ sarvakarmikaḥ sarvārthasādhakaḥ sarvaduṣṭavināśakaḥ sarvamaṅgalasaṅgataḥ sarvārthaparipūrakaḥ sarvadurgatiśodhakaḥ sarvakleśaniṣūdano buddhadharmāṁ paripūrakamiti ||
tadeva hastau pūrvavat madhyamāṅgulimadhonāmitau anāmikāgrāvasthitau aṅguṣṭhaparināmitau tṛtīyaparvamaṅguṣṭhāviśleṣitau kanyasānāmitau cakrākārau ārāgropetau nābhimaṇḍalopetau kṛtvā śiraḥsthāne sthāpayet | iyaṁ sarvabuddhānāṁ dharmacakramudrā | mantraṁ cātra bhavati | om chinda chinda hana hana daha daha dīptacakra hū | eṣa saḥ sarvabuddhānāṁ dharmacakramantraḥ | sarvakleśaniṣūdanaḥ sarvopāyadurgativinipātāṁ chindayati | sarvabuddhadharmāṁ jvālayati | sarvakleśāndhakārāṁ ālokīkaroti | sarvaduḥkhāṁ viheṭhayati | sarvakarmāṁ sādhayati | sarvaduḥkhebhyaḥ pramocayati | sarvadravyāṁ dīpayati | ayaṁ bhagavāṁ dharmacakraḥ paramantrakṛtaduṣṭasattvopadeśitaprāṇopahāriṇāṁ mantrāṁ hiṁsakāṁ raudrāṁ vikṛtisthāṁ chindayati dālayati pācayati śoṣayati utsādayati ca sādhakecchayā utkīlayati mocayati yathāvyavasthāyāmupasthāpayati | yathā yathāyaṁ bhagavāṁ prayujyate tathā tathā karmāṇi karoti varjayitvābhicārukaṁ kāmopasaṁhitānāṁ ca | sarvaśāntikarmasu ca prayoktavyam | mahārakṣādibhiḥ sarvataḥ sarvasattvopakārāyaiva prayoktavyaḥ | sarvasādhaneṣu laukikalokottareṣu mantramudreṣu kalpokteṣu sarvakarmasu śāntikapauṣṭikeṣu mahārakṣā anenaiva prayoktavyamiti ||
tadeva hastau prahārāvarjitadakṣiṇāgrakaravāmahastatarjanyā tarjayamānaṁ saṅkocitakrakūnikāgranthānyaprayogāvasthitasandaśedoṣṭhapuṭā jānubhāgāvasthitavāmacaraṇavikṣiptadakṣiṇāvanāmitaupaviṣṭakiñcitsthitakāsthita | idaṁ bhagavatyāparājitāyā mahāmudrā | bhavati cātra mantraḥ - om hulu hulu caṇḍāli mātaṅgi svāhā | aparājitāyā -
mantrā sarvabuddhānāṁ sarvamāraniṣūdanī |
sarvavighnapraśamanī āyurārogyavardhanī ||
śreṣṭhā sarvamantrāṇāṁ rakṣākarmavidhānatā |
naranārīkumārāṇāṁ saubhāgyajananaṁ param ||
manuṣyāmanuṣyāśca ye cānye duṣṭasattvacetasā |
rākṣasostārakā pretā skandāpasmāraguhyakā ||
mātṛbhūtagrahagaṇā yogamantrakṛtāni ca |
rujo rogo vyādhayaśca nānādhātusamudbhavāḥ ||
sarpamūṣikalūtāśca kīṭaviṣphoṭakāni ca |
śarīre na kramiṣyanti karmaṇānyatra pūrvakāt ||
adhvavādavivādeṣu rājacorodakāgniṣu |
jayaṁ kṣemaṁ śivaṁ śāntiṁ lapsyate nātra saṁśayaḥ ||
bhūrjapatre'thavā vastre likhitvānyatra vā kvacit|
śirasā grīvakaṭyā vā bāhunā pāṇināthavā ||
vastrabandhaṁ śikhābandhaṁ kṛtvā granthimālikām |
dhārayiṣyati yo nityaṁ svasti tasya bhaviṣyati ||
yaścemāṁ prātarutthāya svapaṁśca parivartaye |
sukhaṁ kālakriyāṁ kṛtvā saptajātīṁ smariṣyati ||
rūpavāṁ śīlasampanno mukhenotpalagandhinā |
priyaścādeyavākyaśca jātyāṁ jātyāṁ bhaviṣyati ||
bhavanti cātra siddhāni mantrapadāni mantrasaṁjñāni yathoktārthakarāṇi tu | tadyathā -
bhañjane stambhane dhā dhā dhā dhatsa yā yā yā yate hā hā hā hate parakaraṇi vīryevīrye guṇatejabhūtakari bhadrakari raudrakari kumbhavati viṣakumbhavati sarvabale bhūtabale rakṣa rakṣa māṁ sarvaviṣebhyaḥ sarvavighnebhya | tadyathā - siddhakari siddhārtthe siddhamanorathe siddhakārye phuru nurūpe svaste praśaste siddhi siddhārthe dhairyavati samane tapane śaraṇe bhadre bhavati śānte dānte śive hununu pari paritrāṇaṁ kuru, parigrahaṁ kuru, paripālanaṁ kuru, śāntiṁ kuru, svastyayanaṁ kuru, mama sarvasattvānāṁ ca rakṣāṁ kuru svāhā | ayaṁ hṛdayaḥ aparājitāyāḥ | pūrvaṁ mūlavidyā | avaśyaṁ sādhakena kuśalapakṣābhimuktena bhavitavyam | triḥkālaṁ japtavyam | pūrvatarameva sakṛt pustakavācikāyāṁ vācayedetadeva kuśalapakṣaṁ bhavati | upahṛdayaṁ cātra bhavati - namaḥ saptānāṁ samyaksambuddhānāṁ saśrāvakasaṅghānāṁ sarvavairabhayātītānām
vipaścinastejasā ṛddhyā ca śikhinastathā |
viśvabhuk prajñayā caiva krakucchandabalena ca ||
kanakamuneḥ śikṣāyāṁ kāśyapasya guṇorapi |
śākyasiṁhasya vīryeṇa śivaṁ bhavatu sadā mama ||
tadyathā - jaye vijaye aparājite mārasainyapramardanīye svāhā | sarvārthasādhanīye svāhā | eṣā bhagavatī sarvārthasādhikā yathā yathā prayujyate, tathā tathā karmāṇi karoti | sarvatra ca rakṣāvidhāneṣu prayoktavyā | avaśyaṁ sādhakena manasi karttavyā | sarvavighnāṁ nāśayati | sarvamārakarmāṇi ca vidhamayati | sarvamantrāṇi cāmukhīkaroti | sarvabuddhadharmāṁ paripūrayati | sarvalaukikalokottarāṇi ca mantraṁ ākarṣayati | ūnātiriktaṁ paripūrayati | sarvāśāṁ sampādayati | sarvaduṣṭāṁ nivārayati | saṁkṣepataḥ sādhakasyecchayā sarvāṁ karoti | maraṇakāle cāsya saṁmukhaṁ darśanaṁ dadāti | sarvāpāyadurgatiṁ pariśoṣayati | satatajāpena pañcānantaryāṇi kṣapayati | catasro'pi mūlāpattayaḥ tanvīkaroti | smaraṇamātreṇa jāpenaivonmūlayati | sarvadevopapattimanuṣyopapattibhyo pratiṣṭhāpayati | sarvabodhisattvacaryā niyojayati | sarvabuddhadharmāṁ paripūrayati | evamapi bhagavatī aparimitaguṇānuśaṁsā mahāprabhāvā sarvabuddhānāṁ mukhodgīrṇā sarvamāranirnāśanāya bhāṣitā sarvatathāgataiḥ sarvakleśaśoṣaṇī apratihatā sarvakarmasu sarvarakṣāvaraṇaguptayeṣu ca yojayotavyā | sarvabuddhānāṁ visphūrjitametat | mahāsiṁhanādametat | sarvacaryāniśrayametat | sarvabuddhānāṁ bodhimetat | mahāsamādhiniṣpanditametat | mahāprātihāryaṛddhimetat | sarvātiśayametat | sarvaśāntapadametat | sarvabuddhāspadametat | nirvāṇapadametat | svastyayanapadametat | anabhilāpyapadametat | bhūtakoṭipadametat | abhāvasvabhāvapadametat | yaduta mantrapadaṁ sarvabuddhādhiṣṭhānapadamiti ||
tadeva hastau karasampuṭāvinyastau ubhayāṅgulimadhyasūcitau lalāṭadeśe nyaset | eṣā aparājitāyā mudrā dvitīyā sarvakarmikā mūlamantreṇa saha vinyastā sarvāśāṁ paripūrayati | hṛdayasthāne nyastā hṛdayamantreṇa saṁyuktā sarvarakṣoghnā sarvāpāyadurgatīṁśca nāśayati | eṣā tṛtīyā bhagavatyāparājitāyāḥ hṛdayamudrā | tadeva hastau nābhideśāvalambitau adhonāmitau karau | eṣā caturthā bhagavatyaparājitāyā upahṛdayamudrā | hṛdayamantreṇa sarvakarmāṇi karoti | sarvamaṅgalasaṁmatāni ca sarvaśāntiḥ svastyayanaṁ ca | udakābhimantrya snapanaṁ paramasaubhāgyakaraṇaṁ alakṣmyāpahaṁ lakṣmīsañjanana śriyā sampatkaraṇam | tadeva hastau vaktradeśe sthāpayet |
iyamaparā mahāmudrā bhagavatyaparājitāyāḥ mahāmudrā pañcamaṁ bhavati | evamanena prakāreṇa asaṅkhyeyāni mudrāṇi bhavanti | sarvaparājitamantreṣu ca prayoktavyamiti | tadeva hastaṁ dakṣiṇakṣiptaṁ īṣinmuṣṭopaśleṣitaṁ vāmahastena dṛḍhamuṣṭikam | eṣā sarvabuddhānāṁ mahāśaktimudrā | mantraṁ cātra bhavati - om vijaye mahāśakti durdhari hūṁ phaṭ vijayine phaṭ maṅgale phaṭ svāhā | tathāgataśaktimantrā sarvaduṣṭasattveṣu prayoktavyā | mahābhayeṣu ca pratyupasthiteṣu grāme vā mudropetā prayoktavyā sarvakarmasu | grahanakṣatrapīḍāsu ca sarvavetāḍagrahagṛhīteṣu sarvayakṣarākṣasapiśācamarutagrahabrahmarākṣasādiṣu gṛhītasya mudrāṁ badhvā mantrāḥ prayoktavyāḥ | tatkṣaṇādeva mucyati | sarvamahāśmaśānapraveśeṣu ca prayoktavyā | sarvavighnā vidravanti, prapalāyante sarveṇa sarvaṁ na bhavanti | evaṁprakārānyekāni sarvakarmārthacitrāṇi mantratantramāhātmyāni sādhayati | sarvarakṣāvaraṇaguptiṁ ca karoti | sarvarakṣoghnaṁ ca pavitraṁ āyurārogyavardhanamiti ||
tadeva hastau karasampuṭāvasthau īṣinnāmitamadhyamāṅgulīyakau anāmikāveṣṭitakanyasau netrākāroṁ ubhayāṅguṣṭhāvaṣṭabdhau eṣa bhagavatāṁ buddhānāṁ tathāgatalocanamahāmudrā | netrabhāge darśitā sarvatathāguṇāgramātrā sarvatathāgatānāṁ janetrī sarvavidyānāṁ prabhaṅkarī sarvārthaparipūrakī sarvakudṛṣṭīnāṁ viśodhanakarī sarvasattvasamyagdṛṣṭisañjananakarī sarvatathāgatakulamātā sarvamantragotrakulandharī sarvalaukikalokottarāṇāṁ mantrāṇāṁ paripūrakī sarvārtthāparipūrakī samāśvāsikā | bhavati cātra mantraḥ - om ru ru sphuru jvala tiṣṭha siddhalocane sarvārthasādhani svāhā | tathāgatalocanānāmahāvidyā | vacana vacana vacana om buddhalocane svāhā | iyaṁ sā vidyā vajrapāṇeḥ sarvakarmikā asyaiva | tadeva hastau pūrvavat sampuṭākāraṁ kṛtvā madhyamāṅguliravanāmitau kanyasāprasāritāgrau īṣidavanāmitau ubhayāṅguṣṭhau tarjanyapariveṣṭitau anāmikāsaṁśliṣṭau īṣatkuñcitau | iyaṁ bhagavato sarvabuddhānāṁ ūrṇāmudrā | tadeva hastau ubhayāgrau lalāṭadeśe sthāpayet | eṣa sarvatathāgatānāṁ ūrṇāmudrā | tadeva hastau ubhayāgraveṇīkṛtau lalāṭadeśe maṇḍalākāreṇāveśayet | īṣa tṛtīyaṁ ūrṇāmaṇiratnamudrā | tadeva hastau ubhayataḥ kuñcīkṛtau kanyasāṅguliveṣṭitau ubhayāṅguṣṭhasaṁśliṣṭau | iyaṁ caturthā ūrṇāmudrā | tadevāṅguṣṭhāvanatau lalāṭadeśe citrākāreṇa darśayedeṣa sarvatathāgatānāṁ tathāgatorṇā | ete pañca mahāmudrā tulyavīryā tulyaprabhāvā sarvakarmikāni bhavanti | bhavati cātra mantraḥ sarveṣām - namaḥ sarvatathāgatānībhyo'rhadbhyaḥ samyak sambuddhebhyaḥ | he he bandha bandha tiṣṭha tiṣṭha dhāraya dhāraya nirundha nirundhorṇāmaṇi svāhā | bhaganmantrā sarvorṇāmaṇimudrāṇāṁ sarvakarmikāṇi bhavanti | eṣā tathāgatorṇāmudrā apratihatā sarvakarmasu sarvaprayoktavyā | gorocanena tilakaṁ kṛtvā mantraṁ japatā tathāgatorṇā saṅgrāmamavatare | sarvaśatravaḥ stambhitā bhavanti | dṛṣṭvā taṁ prapalāyante | vigatakrodhāśca bhavanti | maitracittā hitacittā sarvasattvā samāśvastāśca bhavanti | dṛṣṭvā taṁ rocanatilakaṁ kṛtvā sarvakravyādādayo na śakyante | dṛṣṭvā taṁ mahārājamahāsattvamaheśākhyamahotsāhaṁ jvalantamiva paśyante | sarvaduṣṭapraduṣṭānāṁ sarvayakṣarākṣasapretapiśācasarvagrahabhūtakaśmalā raudracittā maitracittā bhavanti | apakramante tasmād deśāt | sarvopadravacaryebhyaśca mucyate | sarvagrahagṛhīteṣu sarvamātarabālagraheṣu brahmarākṣasādiṣu gorocanamabhimantrya lalāṭe tilakaṁ kṛtvā darśayet | sarve dṛṣṭamātrā pramuñcante vidravanti ca prapalāyante | sarveṇa sarvaṁ tasmai na bhavanti na bhūyo gṛhṇante |
yadi gṛhṇanti, sarveṇa sarvaṁ vinaśyanti | evaṁ sarvagraheṣu prayoktavyaḥ sarvataḥ mantratantrāṇāṁ kalpeṣu yānyuktāni vividhāni sādhayati laukikalokottareṣu yāni vidhānamaṇḍalapaṭasādhanāni tanyanenaiva sādhyāni kṣiprataraṁ sidhyante | gorocanamabhimantrya tilakaṁ kṛtvā śatrumadhye praviśet | vigatakrodhā bhavanti | na śakyante abhibhavitum | mahājanamadhye japatā praviśet | sarve maitracitrā bhavanti | ādeyavākyaśca bhavanti | parairanabhibhavanīyaśca adhṛṣyaśca sarvatra sarvabhūtānām | gorocanenābhimantrya saptavārānanena mantreṇa tilakaṁ kṛtvā mahāśmaśānaṁ praviśet | sarvakravyādāśinaḥ prapalāyante | sarvagrahamātarāśca naśyante | adhṛṣyo bhavati | sarvamanuṣyāṇāṁ tejasā tasya jvalantamiva dṛṣṭvā ojohārā apakramante | tasmād deśā darśanamapi na samanuprayacchanti | kaḥ punarvādo ojo hartum | kṣaṇamapi nāpratiṣṭhante | mahāśmaśānaṁ parityajya sarvabhūtagaṇā ye tatra nivāsinaḥ te prakramante | itaścā + taśca na śakyante prekṣitamapi | kaḥ punarvādo ojo hartum hiṁsayitum vā | evamapīyaṁ mahāprabhāvā sarvavidyā maharddhikā upaparivartate mahāvidyā tathāgatorṇo nāma | asaṅkhyaiśca buddhairbhagavadbhiḥ bhāṣitā gaṅgāsikataprakhyaiḥ bhāṣitā cābhyanumoditā ca | etarhi śākyamuninā samyak sambuddhena bhāṣitā cābhyanumoditā ca | ye'pi te bhaviṣyantyanāgate'dhvani samyak sambuddhāḥ te'pi bhāṣiṣyante | evamatītānāgatairbuddhairbhagavadbhiḥ saṁvarṇitā sampraśastā anumoditā mayāṣyetarhi śākyamuninā saṁvarṇitā sampraśastā kṛtābhyanujñātā sarvasattvānāṁ sarvāsāṁ vidhitaḥ sādhayiṣyantīti | yathā yathā prayujyate tathā tathā sarvakarmāṇi karoti | varjayitvābhicārukam kāmopasaṁhitaṁ ceti ||
tadeva hastau sampuṭākārau kṛtvā anyonyāvāveṣṭya citrīkṛtau yātmorasi madhye sthāpayet | etad bhagavataḥ samādhivajrasya mahāmudrā | yāṁ badhvā avaivarttiko bhavatyanuttarāyāṁ samyak sambodho niyatastham | bhavati cātra mantraḥ - namaḥ samantabuddhānām | om vibhide cūrṇaya cūrṇaya vajradhik vajradhik hu hu jaḥ jaḥ samādhijaḥ hu phaṭ svāhā | alpamasya vistareṇa sarvaṁ taṁ prayoktavyam | aparimitānuśaṁśaṁścāyam | bhagavāṁ samādhivajraḥ sarvabuddhānām | tadeva mudrāṁ kaṇṭhadeśe nyaset | iyaṁ sarvabuddhānāṁ padmapadmamudrā | etadeva vāmapārśve nyaset | utpalamudrā | etadeva dakṣiṇabhuje nyaset | iyaṁ bhagavato buddhasya kṛpālambanamaitrīmudrā | etadeva hastau ubhayāṅgulyaveṣṭitau madhyamāṅgulisamprasāritau ābhogamaṇḍalākārau hṛdayamadhye nyastā | iyaṁ dvitīyā maitrīmudrā | sarvatathāgatānāṁ sarvakarmikam | apratihatā | evamanenaiva vidhinā lalāṭe tṛtīyā, ūrdhvavinyastā caturthyā, samantāt paribhrāmitā pañcamā bhavati maitrīmudrā | dhyānālambanakāle ca prayoktavyā | na sarve mānuṣā viheṭhayanti | na cāsya kāye kiñcidābādhamutpādayanti mānuṣāmānuṣā vā sarvayakṣarākṣasapretapiśācakaṭapūtanādayaḥ | sarve ca mārā mārakarmāṇi kurvanti | sarve ca vighnā avidhnā bhavanti | bhavati cātra mantraḥ - om prasphura prasphura kṛtālambanamantrātmaka hā | eṣa bhagavato maitrī prayoktavyaḥ | tadeva hastāvanyonyāvāveṣṭya veṇikākārau kṛtvā maṇḍalād vyavasthāpayet | jyeṣṭhāṅgulīyakāvūrdhvasthitau lalāṭadeśe nyaset | eṣa bhagavato buddhasya mahākaruṇāmudrā | mantraṁ cātra bhavati - om viśve svāhā | sarvakarmikā | sattvānāṁ prayoktavyā | karuṇātmakā bhavanti | tadeva hastābuddheṣṭya citrīkṛtāvabhayāvasthitau | eṣā buddhasya bhagavato mahāmudritā mudrā | mantraṁ cātra bhavati - - om munimunigagana svāhā | eṣā bhagavatī sarvakarmikā sarvāsāṁ paripūrayati pramuditena cetasā prayoktavyā | sarvaṁ karoti | sarvamantrakalpeṣu yāni karmāṇi sarvalaukikalokottareṣu tānyaśeṣato sādhayatīti | tadeva hastāvubhayāṅguṣṭavinyastau citrīkṛtau lalāṭe darśayedeṣā bhagavatastathāgataprekṣāmudrā sarvakarmikā sarvārthasādhikā | mantraṁ cātra bhavati - om mahadgate upekṣaya sarvadharmāṁ viśvātmane viśvamūrtti jvala jvalaya sarvabuddhadharmāṁ hu phaṭ svāhā | ṣaṭpāramitāsu ca ṣaṇmudrā bhavanti | tadeva hastau varapradānau | iyaṁ dānapāramitā mahāmudrā | tadeva hastau anyonyasaṅkucitau nābhideśe sthāpitau | iyaṁ śīlapāramitā mahāmudrā | tadeva hastau adhaḥ kṛtvā kakṣābhyāṁ sanniyojya sthāpayediyaṁ kṣāntipāramitā mahāmudrā | tadeva hastau bhujopari sthāpayet | parāmṛśyamānā viparyastākāreṇa | iyaṁ vīryapāramitā mahāmudrā | tadeva hastau paryaṅkaṁ badhvā mupari sthāpaye vāmadakṣiṇamupari nibadhya ca paryaṅkāsane sarvasattvānāṁ karuṇāyā mānā dhyānālambanagatadṛṣṭi | iyaṁ bhagavatyā dhyānapāramitāyā mahāmudrā | tadeva dhyānapāramitāmudraṁ paryaṅkamabhindya dharmadeśanākārā | iyaṁ bhagavatyā prajñāpāramitāyā mahāmudrā | tadeva paryaṅkamabhindyāt | vāmahasta paryaṅke nyasya dakṣiṇahastamavalambya bhūmau spṛśet vajrāsanākāreṇa | iyaṁ bhagavatī sarvabuddhānāmanuttarāyāṁ samyak sambuddhau mahāmudrā sarvabuddhadharmāṇāmeṣā eva mahāmudrā | sarveṣāṁ mantrāṇi bhavanti - om dāne dada dada dadāpaya jvala jvala sarvabuddhādhiṣṭhite hu hu jaḥ svāhā | eṣā dānapāramitāyā mahāmudrā | om śīla śīlāḍhye śāntikaraṇi śive praśaste sarvabuddhādhiṣṭhite svāhā | śīlapāramitāyā mahāmudrā - om śānte śrīkari kṣānte kṣāntikari svāhā | iyaṁ kṣāntipāramitāyāḥ | om vīrye vīryamiti sarvabuddhādhiṣṭhite svāhā | abhāvasvabhāve svāhā | vajrākramaṇi svāhā | iyaṁ vīryapāramitāyāḥ | om śāntikari dhūdhūdhūrdhari dhairye vīrye gagane ramaṇe dhyānavati svāhā | iyaṁ dhyānapāramitāyāḥ | om dhīḥ dhūḥ iyaṁ prajñāpāramitā | om trāyāhi bhagavati sarvabuddhajuṣṭe anālambane gaganasvabhāve dharmadhātumanupraviṣṭe ālokakari vidhamaya vidhamaya sarvakleśāndhakāram | cchoṣaya tāraya mām | amūrttije hu hu dālaya sarvakarmāṁ hu phaṭ svāhā | eṣā bhagavatī buddhānāṁ bhagavatāṁ mahābodhimantrā sarvakarmika sarvārthasampādikāḥ sarvānarthapratighātikāḥ sarvabuddhadharmāṁ pāripūrikā sarvakleśāṁ niṣūdinī sarvamantrāṁ parakarmakṛtāṁ vināśanī sarvamāravidrāpaṇī sarvalaukikalokottarāṇāṁ mantrāṇāṁ prasādhanī sarvapāpāṁ vidhamanī sarvadurgatiśoṣikā sarvadevamanuṣyeṣu sarvabuddhadharmeṣu pratiṣṭhāpanīti | saṁkṣepato yathā yathā prayujyate, tathā tathā karmāṇi karoti | na śakyamasyāḥ kalpakoṭībhirguṇamāhātmyaṁ saṁvarṇanaṁ asaṅkhyeyaiśca buddhairbhagavadbhiḥ prabhāvavikurvaṇacaryādhiṣṭhānaṛddhibalādhāna bhāṣituṁ varṇayituṁ vā | evamasyā bhagavatyā aparyantaguṇavistāramāhātmyasya vikurvaṇa iti ṣaṭpāramitāmapi vistareṇa karttum | samāsato nirdeśaprabhāvacaryā ṛddhi ca guṇagotramadhiṣṭhitacaryā sarvato jñeyā viśeṣādhigamo'pi vā ||
gaganasvabhāvā dharmākhyāṁ bhāvābhāvavicāratām |
kalpakalpākṣaraṁ prayokta + + karmasiddhiṣu ||
puṣkalāṁ kathitā jñebhiḥ kṣipraṁ phalākārasamudbhavam |
gaganasvabhāvamantrārthaṁ makṣaravyaktibhūṣitam ||
phalanti bahudhā kāle yuktimātri dabhimūkṣitā |
mudrātaṁ vai savistaraṁ kathitaṁ tattvaceṣṭibhiḥ ||
mantratantragatiṁ kālo niyamaścaiva suyojitā |
japo homādibhirjñeyaṁ phale tattvasamudbhave ||
āśrayāya na dravyāṇāṁ gatirlakṣaṇasulakṣitam |
mantrabodha svamantraṁ ca kulayonisamodayāḥ ||
lakṣyate siddhikālo hi mudrācihnasamudbhavam |
tattvaniṣṭhāgato mantrī japenmantraṁ samāhitaḥ ||
siddhayaḥ siddhahetutvaṁ darśayet kuladevatām |
etā mudrā varāḥ proktā mantrāścaiva mahāyaśāḥ ||
sidhyante vidhinā yuktā yathecchā mānasodbhave | iti ||
tadeva hastau pariveṣṭitāṅgulīyakau dakṣiṇāṅġuṣṭhāvanāmitau vāmāṅguṣṭhādhasthitau | eṣā sarvabuddhānāṁ hṛdayamudrā samyaksambuddhaistu bhāṣitā sarvakarmikāstu | bhavati cātra mantraḥ - om trailokyapūjitāya hū phaṭ svāhā | sarvakarmakarā bhavanti | sarvamaṇḍalavidhāneṣu prayoktavyā sarvaiḥ sattvānāṁ mahārakṣādiṣu | tadeva hastāvubhayāgrau saṅkocitāvūrdhvametamadhyamāṅgulīyakau | iyaṁ bhagavatāṁ sarvabuddhānāṁ mūlamudrā | bhavati cātra mantraḥ - om da dadātu daṇḍa hu | om sarvasattvāmṛtapradeśikaṁkarāya svāhā | daṇḍakamaṇḍalū ubhau mūlamantrau | anena sarvakarmāṇi kārayet | sarvatra ca sarvamantreṣu prayoktavyaḥ sarvasiddhadadaḥ sarvarakṣāvidhāneṣu prayojitavyau | tadeva hastau ubhayakarābalagrau | anyonyāvasaktaveṇikau śirassthāne sthāpayet | viśeṣeṣu prayoktavyaḥ | bhavati cātra mantraḥ - om jvala jvala sarvabuddhādhiṣṭhite svāhā | anena tathāgatakule sarvakarmāṇi kārayet | āryamañjuśriyo mantreṇa vā raktena karavīreṇa mālatīkusumena vā dravyasyottejanaṁ kāryam | mañjuśrīmūlamantreṇa sarvato yojyam | sarvataśca prayojayitavyaḥ sarvakarmasu | tadeva hastau ubhayaveṇikākārau śiraḥsthāne sthāpayet | sarvabuddhānāmuṣṇīṣamahāmudrā | mantraṁ cātra bhavati - jrī | sarvakarmiko'yamuṣṇīṣarājā | tadeva hastau padmākāraṁ kṛtvā hṛdaye sthāpayet | iyaṁ padmakule'valokitamahāmudrā sarvakarmikā | mantraṁ cātra bhavati - jrīḥ | tadeva hastau kuḍmalapadmākārau nābhimadhye sthāpayet | iyamaparā avalokitasya sarvavighnapraśamanī nāma mahāmudrā | mantraṁ cātra bhavati - jiḥ | ayaṁ sarvakarmiko'valokitasarvabhayebhyaḥ prayoktavyaḥ | tadeva hastau suśirākārau kṛtvānyonyapratikūlāṅgulibhirlalāṭadeśe nyaśediyaṁ sarvabuddhānāṁ prabhāvamānasodbhavaṁ nāma mahāmudrā | mantrāṇi cātra prayoktavyāni | ekākṣarāṇi catasraḥ — tāḥ | vāḥ | droḥ | hāḥ | eta mantrā ekākṣarā cataśraścaturbhirbuddhakoṭibhirbhāṣitā sarvabuddhānāmuṣṇīṣarājānaḥ sarveṣāṁ vidyāmaharddhikānāṁ prabhāvā sarvadharmāśrayāccatuṛddhi pañcacaraṇāścaturāryasatyamāsthā bodhiprāgbhāraśirā caturvimokṣacaturdhyānasamādhibhiḥ sarvairāsevanīyā aprakampyā sarvalaukikalokottarādibhirmantratantraḥ parameśvarāḥ sarvavidyārājā cakravartīnāṁ jyeṣṭhā sarvamantrāṇām acintyā sarvasamādhiviśeṣāṇāṁ bodhiprāptāmiti mahāsattvaistrailokyādhipatayo sarvakulamantratantrādiṣu agamyāṁ sarvabodhisattvāryaśrāvakapratyekabuddhaiḥ | evamacintyā aśvabhāvā alaṅghyā gaganasvabhāvabhūtakoṭidharmadhātumanāvilapratiṣṭhā iti saṁkṣepataḥ sarvakarmasu prayoktavyā iti | anenaiva sarvakarmāṇi kārayet | viśeṣataḥ āryamañjuśriyaḥ mūlakalpavidhāneṣviti | tadeva hastau sampuṭākārau śiraḥsthāne mupadarśayet | iyaṁ sarvatathāgatakule sarvaviṣanāśinī nāma mahāmudrā sarvaviṣakarmasu prayoktavyā | ṭroṁ |
anena mudrayā yukta mantro'yaṁ buddhabhāṣitaḥ |
nirviṣāṁ kurute kṣipraṁ sattvāṁ sthāvarajaṅgamām ||
nirviṣāṁ kurute nāgāṁ udyuktāṁ viṣadarpitām |
sarvadoṣāṁ tathā hanti rāgadveṣajā ||
parā mohajāścaiva mantro'yaṁ mudreṇa yojitaḥ |
vividhāṁ kurute karmāṁ viṣasattvasamudbhavām ||
saṁkṣepata iyaṁ mudrā |
vinyastā mantrayānena vividhāṁ ca viṣodbhavām |
karmāṁ karoti viṣaṁ cāsya vaśo bhavati yadṛcchayā ||
iti | lakṣajaptena | tadeva hastau samayavajrākārau ubhayatrisūcikau vāmahastādadhaḥsthitaḥ dakṣiṇahastādūrdhvaviparyastaṁ kṛtvā śiraḥsthāne nyase | tadeva vajrādhipaterhṛdayamudrā sarvakarmikā | mantraṁ cātra bhavati - hū | sarvakarmiko'yaṁ sarvārthasādhakaḥ sarvakrūragraheṣu prayoktavyaḥ nānyathā vicikitsā kāryā | om bhadre bhadravati karaṭe ratna viratna svāhā | asya jāpaḥ prathamaṁ kāryaḥ aṣṭaśatam | tato mañjuśrīḥ siddhyatīti | tadeva hastau ubhayakuñcitāgrāṅgulīyakau mūrdhni sthāpayodiyaṁ samantabhadrasya bodhisattvasya mahāmudrā | sarvakarmesu prayoktavyā sarvarakṣeṣu pratikṛtā sarvārthasādhanī mañjuśriyasādhaneṣu ca pūrvamārabhet paścāt karmaṁ kuryāt kulatrayasāmānyamiti | tadeva mudraṁ āryasamantabhadrasya lalāṭe nyaset | ākāśagarbhasya mahāmudrā | mantraṁ cātra bhavati sarvakarmikam - svaṁ | tadeva mudraṁ galadeśe sthāpayet | iyaṁ vimatelagate mahāmudrā | mantraṁ cātra bhavati sarvakarmikam - laṁ | tadeva mudrāṁ urabhi madhye sthāpayet | maitreyasya mahāmudrā | mantraṁ cātra bhavati - maṁ | tadeva hastau pūrvavannābhideśe sthāpayet | kṣitigarbhasya mahāmudrā | mantraṁ cātra bhavati sarvaṁkarmikam - kṣiṁ | tadeva mudrā kaṭideśe niyojyā ūrdhvaṁ kṣipet | iyaṁ gaganagañjasya mudrā | mantraṁ cātra bhavati sarvakarmikam - gaṁ | tadeva mudrāṁ ubhau bhuje nyasya śirasi bhrāmayet nṛttayogena | iyaṁ sarvabodhisattvāryaśrāvakapratyekabuddhānām | bhavati cātra mantraḥ - ghruḥ | eṣoparimitānuśaṁsakarmaprabhāvavistārā sarvataḥ draṣṭavyaguṇamahātmyayogena | tadeva mudraṁ ūrdhvamavalokyāvanāmayitvā ūrdhvaṁ kṣipet nṛttayogena | iyaṁ sarvadevānāṁ tridhātusthitānāṁ anantalokadhātuparyāpannānāṁ ūrdhvamadhastiryak sarvataḥ sarvasattvānāṁ yakṣayakṣīrākṣasarākṣasī vistareṇa sarveṣāṁ iyaṁ mahāmudrā sarvatratālalyā nāma sarvakarmasu prayoktavyaḥ | āhvānanavisarjanamaṇḍalapaṭalavidhānasarvasādhaneṣvapi karmasu prayoktavyaḥ | mantraṁ cātra bhavati - oṣṭrai | tadeva hastau añjalikṛtākārau mūrdhni nyasedeṣā sarvamantreṣu mahābandhanāntarāvaṇamahāmudrā | kaṭideśe ca bhrāmayitavyā | bhavati cātra mantraḥ - gyaṁ jaye kumāri śuklabandhani svāhā | aṣṭaśatajaptaṁ sūtrakaṁ kanyākartitakaṁ kaṭyāṁ bandhayet | śukrabandhaḥ kṛto bhavati | sarvadiśāṁśca vyavalokayet | sarvavighnāḥ stambhitā bhavanti | sarvataśca rakṣā mudrābandhamataḥ sādhakena sarvakarmasu | ayaṁ prathamataḥ prayogaḥ kāryaḥ | paścāt karmāṇi kartavyānīti | evamaṣṭāviṁśakaṁ śataṁ bhavati mudrāṇām | sādhakena yathecchayānyataraṁ prayoktavyaṁ sarvakarmasu sarvāṇi vā | evamasaṅkhyeyāni anena prayogeṇa mudrāṇi bhavanti | asaṅkhyeyāśca mantrā | tadeva hastau karasampuṭākārau sthitau anyonyāṅgulibhiḥ samastavyastābhirubhayāṅguṣṭhopaśobhitābhiḥ pañcasūcikākāreṇa ubhau muṣṭīkṛtau śiraḥsthāne mūrdhani nyaset | iyamāryamañjuśriyaḥ pañcaśikhā nāma mahāmudrā sarvakarmāṇi karoti | aṅguṣṭhākṣepavikṣepāṁ saṅkucitairāhvānanaṁ vikṣiptairvisarjanam | evaṁ manasā sarvaprayogaiḥ sarvakarmāṇiḥ karoti | mañjuśrīmūlamantrahṛdaya upahṛdaya sarvamantreṣu vā saṁyuktaḥ sarvārthakarā bhavati | tadeva mudrāṁ trisūcyākāram | eṣā mañjuśriyasya triśikheti kathyate | tadeka kanyasāṅgulibhiḥ sūcyākāraṁ ekacīreti avagantavyam | ubhau karasampuṭāvasthitau sarvato nāmitau aṅgulibhiḥ suracitavinyastā gāḍhāvasaktaṁ mūrdhnā sthāpitam | eṣā mañjuśriyasya sarvaśirobhyudgataṁ nāma mahāmudrā | tadeva hastau tatoccavāgra uttānakāvasthitau vaktramadhye dhārayediyaṁ mañjuśriyaḥ mahāvaktramudrā | tadevāvatārya hṛdayamadhye nyaset | iyamaparā mañjuśriyaḥ hṛdayamudrā | tadeva hastau ardhāvasthitau kiñcinnāmitalalāṭasthau | iyamaparā hṛdayamudrā | tadeva hastau uddhṛtya madhyamāṅgulimavanāmitau anāmikā avanāmitadarśitāgrau tarjanyā kṛtaveṣṭitau aṅguṣṭhapārśvāsu prasāritau | iyamaparā vakradaṁṣṭramahāmūlamudrā sarvamahābhayeṣu prayoktavyā | dvau mṛsṛtau tadeva | iyamaparā mañjuśriyaḥ utpalamudrā | tadeva baddhau avanāmya saṁveṣṭitau | mañjuśriyaḥ mayūrāsanamudrā | tadeva tarjanyā kanyasāvaṣṭabdhau ubhayapārśvayoḥ tiryekaṁ pīṭhākāreṇa | iyamaparā bhadrapīṭhamudrā | tadevāṅgulimuṣṭīkṛtau tarjanyekocchritā | iyamaparā yaṣṭimudrā | dvirucchritau dhvajamudrā | trirucchritau patākāmudrā | caturucchritau ghaṇṭā | tadeva hastaṁ tarjanyoparisthitau taṁ chatramudrā | sarveṣvavanateṣu phalamudrā | huṁ | aṅkuśāgrāṅgule tarjanyāṁ vasthitaṁ aṅkuśamudrā | tadeva tarjanīṁ dṛḍhamuṣṭāvasthitaṁ muṣṭimudrā | tadeva sūcyāgrasthitau tiryak śūlamudrā | ubhayatarjanyopetaṁ mahāśūlamudrā | ekāṅguṣṭhocchritaṁ ekaliṅgamudrā | tadeva mudrā hṛdaye sthāpayet | manorathamudrā bhavati | tadeva hastau sampuṭākāre yamalaṁ kṛtvā uparyupari yamalamudrā | tadeva kuḍmalākāraṁ vikāśya mūrdhnaṁ kṣipet utpalamudrā | tadeva pūrṇamākāśākāraṁ pūrṇamudrā | mūrdhni sthitā tadevādha muṣṭyoparacitaṁ mañjuśriyaḥ yaṣṭimadrā | punaḥ citrīkṛtau karau svastikaṁ mañjuśriyasyordhvagaṁ mālatīkusumānaraktaṁ sarvaṁ bandhitavyam | tadeva hastau viparītaveṣṭya madhyamāṅguliprasāritāgram | iyamaparā kārttikeyasya mañjuśriyaḥ śaktimudrāḥ | ghaṇṭā patākā ca pūrvavad jñeyā | tadeva hastau sampuṭīkṛtya vikāsayet | iyamaparā padmamudrā mañjuśriyaḥ | tadeva hastau tiryagavasthitau sunetrīkṛtau svastikākāraṁ kārayet | aṅgulībhiścaturbhiścaturdiśyavasthitau suprasāritau madhyasuvinyastaiḥ | iyamaparā mañjuśriyaḥ svastīkamudrā | tadeva hastau karapallavākārau anyonyaviśliṣṭau aṅgulībhiḥ | iyamaparā pallavamudrā | tadeva muṣṭyau kṛtau | iyamaparā sarvabuddhāspadamudrā | mañjuśriyaḥ tadeva dharmabherīmudrā | tadeva hastau sampuṭīkṛtau madhye suṣirau tarjanyā pariveṣṭya mūlāṅguṣṭhatalavinyastau aṅguṣṭhāvanatau śaṅkhākārakṛtacihnau | iyamaparā mañjuśriyaḥ dharmaśaṅkhamudrā | cakraṁ pūrvavat | dharmacakrākāraṁ iyamaparā mañjuśriyaḥ dharmacakramudrā | tadeva mudraṁ lalāṭe nyastaṁ nṛtyayogaṁ kṛtvā kṣipedavasavyayogena | iyamaparā mahākrīḍāvikurvāṇamudrā | mūlamantreṇaiva mahābhayebhyo prayoktavyā naśyante avikalpata iti ||
evamanena prayogeṇāsaṅkhyeyāni mudrāṇi bhavanti | asaṅkhyeyāśca mudrākalpamantratantrāśca | asaṅkhyeyāni ca draṣṭavyāni | mahāprabhāvodgatasvayambhuvodbhavāḥ | tāni ca sarva prayoktavyāni | iha kalpavisare sarvāṇi ca śucivastrāntarāvanaddhena prayoktavyāni | yathā asamayajñaiḥ sattvairna dṛśyante | evaṁ mahāprabhāvāni | anyathā samayavyatikrama iti | etā sādhanopayikāni karamudrāṇi hastavinyastā nṛttagītaprayogaiścānekāni bhavanti | rutaviśeṣaiśca sattvānāṁ kramaśaḥ kathita evamadhunā maṇḍalasādhanopayikāni mahāmudrāṇi bhavanti ||
sarvabuddhānāṁ tathā stūpā bhuvi dhātuparaṁ paṭe |
bodhisattvānāṁ tathā padma śrāvakāṇāṁ parimaṇḍalam ||
caturasraḥ pratyekabuddhānāṁ kathitā trimaṇḍalo |
nānāvāhananānā vividhābharaṇavibhūṣaṇā ||
nānāpraharaṇāścaiva devayakṣagrahāparām |
nṛpāṁ puruṣamataḥ syāt ṛṣīṇāṁ daṇḍamakaṇḍaluḥ ||
yasya yo praharaṇaṁ nityaṁ yo vā vāhanabhūṣaṇā |
tasya kuryānmudrā saṁkṣepānmaṇḍaleṣviha ||
ādityacandrau tadā kuryānmaṇḍaloparimaṇḍalau |
saṁkṣepād yasya yo bhūmi tadeva manasāhvaye ||
vividhāḥ prāṇino proktā teṣāṁ teṣāṁ tadā nyaset |
bahuprakārā sattvākhyā bahumudrāśca prakīrttitā ||
teṣāṁ karmato kuryād vidhānena maṇḍale |
brahmasya padmaṁ śakrasya vajraṁ varuṇasya pāśaṁ rudrasyaṁ śūlaṁ durgasya paṭṭiśaṁ ṛṣisya kamaṇḍalu yamasya daṇḍaṁ dhanadasya gadā kuberasya khaḍgaṁ hutāśanasyāgnikuṇḍaṁ pṛthivyā kalaśaḥ evamādayo yathā yasya praharaṇāni ābharaṇāni ca loke'dya dṛṣṭāni tāni sarvatra yathānusmarataḥ vidhinā tāni sarvāṇi sarvamaṇḍaleṣu prayoktavyāni kalpoktena vā vidhānenālikhitavyāni sarvamaṇḍalāni sarvasattvānāṁ arthāya hitādhyāśayena cetasā sarvasattvānāṁ karuṇāyamānena utpāditabodhicittena sarvasattvānukampayamānena sarvamaṇḍalānyabhilikhitavyāni sarvamaṇḍalābhiṣekābhiṣiktaiḥ mahāmaṇḍalābhiṣiktairvā | āryamañjuśriyaḥ dṛṣṭamaṇḍalābhiṣiktena | anyavaśyaṁ sarvamaṇḍalāṁ likheta | āryamañjuśrīḥ manasi kartavyaḥ | yat kāraṇam | abhiṣikto mayā sarvabuddhaiśca gaṅgāsikatāprakhyaiḥ sarvamantrāṇāṁ gambhīratattvārthanayadharmadeśanā kumārabālarūpiṇā mantrarūpeṇa sattvānāmarthaṁ kariṣyasīti ||
na mantramudrasaṁyuktaṁ na kuryād dharmasamāhitam |
ahitaṁ kuryānnātra nāhitaṁ hitamīpsitam ||
mudrāmantrasamāyukto ahitaṁ caiva nivārayet |
hitāhitaṁ sadā sarvaṁ ahitaṁ caiva nivāraṇam ||
hitaiva sarvamantro kuryānmantramudrito|
na mudramantra tatkuryānna mantraṁ mudritaṁ tathā ||
mudrārthasaṁyukto saphalārthā sādhayiṣyate |
saphalaṁ mudrasaṁyukto mantro mudraphalodayaḥ ||
sādhayet karmavistāraṁ mudrasamaṁ cintā |
śāntikā ye tu mudrā ye mantrā caiva śāntike ||
mantramudrasamāyogā śāntikaṁ karmamārabhe |
pauṣṭikeṣu ca mantreṣu badhnīyānmudrasambhavam ||
pauṣṭikaṁ mudramityāhuḥ kathitā mantrayojitā |
śāntike śāntikaṁ kuryāt mudramantreṣvihoditaiḥ ||
jinaiḥ jinamantramukhyaistu mudraiścāpi vibhāgataḥ |
śītaleṣu ca sarvartusarvakarmāṁśca sādhayet ||
puṣṭyarthaṁ kathitā mantrāḥ abjakule tu samudbhavā |
mantratantrāni tīkṣṇaiḥ mudraiścāpi tavoditaiḥ ||
vikhyātaiḥ kathitairmantraiḥ mudraiścāpi maharddhikaiḥ |
abjake tu samādiṣṭaiḥ śucibhiścaiva dīpitaiḥ ||
praśastaiḥ maṅgalaiścāpi ārogyārthasupuṣkalaiḥ |
krodhayuktaistathā mantraḥ mudraiścāpi varṇitaiḥ ||
bhogārthasampadoddiṣṭaiḥ nirmalaiścāpi śobhanaiḥ |
śuklaiḥ sitamudraistu mantramudrasamoditaiḥ ||
sādhayet sampadāṁ mantrāṁ bhogakārā janmani |
tathāvidhaiḥ mantramudraistu sādhitā saphalodayā ||
krodhamantrā tathā proktā mantrādyā prāṇoparodhikā |
kathitā vajriṇe tantre jinābje ca samudbhave ||
tejino bahudhā ugrā duṣṭasattvadamāpahā |
niyuktā prāṇahiṁsāyāṁ na kuryāt tāṁ tu dhīmatā ||
mudrā ca daṇḍadamanavajraśūlābhipaṭṭiśā |
vividhā praharaṇāṁścaiva mahāśūlāstu yamāntake ||
saṁyuktā mantribhiḥ kṣipraṁ kṛtvā prāṇāpahaṁ dhruvam |
tanna kuryācca taṁ dhīmāṁ sarvaprāṇoparodhinam ||
bhajenmantratantrajñaḥ krūraṁ krūrasamudritam |
mudrā krūrataraḥ proktā krūramantreṣu yojitā ||
krūrasattvaiḥ yathā siddhā krūrakarmāntacāribhiḥ |
vividhāṁ nārakāṁ duḥkhāṁ prāpnotīha sa durmatiḥ ||
na kuryāt krūramantrebhyo duḥśīlānāṁ cābhicārukam |
krūramantra tathā mudraṁ na dadyuḥ sarvato janāḥ ||
yasmāt phalamaniṣṭaṁ vai ranubhūye punaḥ punaḥ |
na vidyā sukhaṁ tadā mantrī krūraka + + ||
+ + + + + + ++ + + + + + + + + + + samoditā |
tridhā + + + + + + + + + + + + siddhiṣu dṛśyate ||
iṣṭaṁ iṣṭaphalāyattaṁ + + + + + + + + + + |
homaṁ krūrakarmeṣu tasmāddharmāṁ vivarjayet ||
muniśreṣṭho sa yogā + + + + + + + + + + + + + |
+ + + + + abjino gītā hīnā krūrakarmabhiḥ ||
gītā vajrakule mantrā tridhā te parikīrttitā |
hīnotkṛṣṭama + + ++ + + + + + + + + + + ||
+ + mudrasamuddeśaṁ bahumantrārthavistaram |
kathitā jinavaraiḥ pūrvaṁ adhunā ye ihoditā iti ||
bodhisattvapiṭakāvatasaṁkāt āryamañjuśriyamūlakalpāt
catustriṁśatimaḥ mahāmudrāpatalavisaraḥ
parisamāpta iti ||
athaikatriṁśaḥ paṭalavisaraḥ |
atha khalu bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | śṛṇu mañjuśrīḥ kumārapūrvanirdiṣṭaṁ padaṁ sattvāviṣṭānāṁ caritaṁ śubhāśubhaṁ nimittaṁ ca vakṣye ||
atha khalu mañjuśrīḥ kumārabhūtaḥ utthāyāsanād bhagavataścaraṇayornipatya murdhnimañjaliṁ kṛtvā bhagavantametadavocat | tat sādhu bhagavāṁ vadatu sattvānāṁ parasattvadehasaṅkrāntānāmāryadivya etisiddhagandharvayakṣarākṣasapiśācamahoragaprabhṛtīnāṁ vicitrakarmakṛtaśarīrāṇāṁ vicitragatiniśritānāṁ vividhākārānekacihnānāṁ manuṣyāmanuṣyabhūtānāṁ cittacaritāni samayo bhagavāṁ samayaḥ sugataḥ | yasyedānī kālaṁ manyase | evamukto mañjuśriyaḥ kumārabhūto tūṣṇīmbhāvena svake āsane tasthuḥ adhyeṣya jinavaraṁ lokanāyakaṁ jinasattamaṁ gautamamiti ||
atha bhagavāṁ śākyamuniḥ sattvānāṁ cittacaritanimittajñāna cihnaṁ kālaṁ ca bhāṣate sma ||
paradehagataḥ sattvaḥ ākṛṣṭo mantrayuktibhiḥ |
kecidāhāralobhena gṛhṇante mānuṣaṁ bhuvi ||
apare kruddhacittā vai pūrvavairātra cāpare |
gṛhṇante mānuṣāṁ loke bhūtalesmiṁ sudāruṇāḥ ||
vītarāgā tathā nityaṁ kāruṇyāt samayā punaḥ |
avatāraṁ martyaloke'smiṁ gṛhṇate mānuṣāṁ śubhām ||
praśastāṁ śubhamavyaṅgāṁ narāṇāṁ varṇasādhikām |
udayantaṁ tathā bhāno teṣāmāveśamucyate ||
avatārāsteṣu kāle'smiṁ bhānorastamane niśā |
rātryāṁ ca prathame yāme sitapakṣeṣu dṛśyate ||
praśastā śubhakarmāṇāṁ ye narā dhārmikāḥ sadā |
śucidakṣasamāyuktā avatārasteṣu dṛśyate ||
āviṣṭāstu tato martyā vītarāgairmaharddhikaiḥ |
śucideśe jane cavai śubhe nakṣatratārake |
praśaste divase vāre śaklapakṣe śubhe'hani ||
śuklagrahasaṁyukte tithau pūrṇasamāyute |
paripūrṇe tathā candre avatāraṁ teṣu dṛśyate ||
avatīrṇasya bhave cihnaḥ vītarāgasya maharddhike |
ākāśe tālamātraṁ tu pṛthivyāmutplutya tiṣṭhate ||
paryaṅkopaviṣṭo'sau dṛśyate niyatāśraye |
nānādivyamatulyādyā brāhmārkarṇasukhāstathā ||
vadate'sau mahāsattvo yatrāsau pīḍadhiyosthitaḥ |
uṣṇīṣamudrairākṛṣṭaḥ patate'sau mahītale ||
mahīmaspṛśyatastiṣṭhedarghaṁ dadyāttu tatkṣaṇāt |
jātīkusumasanmiśraṁ śvetacandanakuṅkumam ||
misṛtaṁ udakaṁ dadyādarghaṁ pādyaṁ tu tatkṣaṇam |
praṇipatya mahīṁ mantrī adhyeṣye hitakāmyayā ||
adhyeṣṭo hi saḥ sattvo vītamatsaracetasaḥ |
vācaṁ prabhāṣate divyāṁ anelāṁ karṇasukhāṁstathā ||
yathepsaṁ tu tataḥ pṛcche mantrajñe hi viśāradaḥ |
na bhetavyaṁ tatra kāle tu mañjughoṣaṁ tu saṁsmaret ||
mudrāṁ pañcaśikhāṁ baddhvā anyaṁ voṣṇīṣasambhavam |
diśābandhaṁ tataḥ kṛtvā dityūrdhvamadha eva tu ||
tato'sau sarvavṛttāntamadhyāntaṁ ca pravakṣyate |
ādimadhyaṁ tathā kālaṁ bhūtaṁ tathyamanāgatam ||
vartamānaṁ yathābhūtaṁ ācaṣṭe'sau mahādyutiḥ |
animiṣākṣāstathā stabdhaḥ prekṣate'sau bhītavidviṣaḥ ||
yastenoditā vācā satyaṁ taṁ nānyathā bhavet |
siddhisādhyaṁ tathā dravyaṁ yoniṁ sa nicayaṁ gatim ||
pratyekabodhimarhatvaṁ mahābodhiṁ niyataṁ ca tat |
buddhatvagotraniyataṁ + + + + + + + ++ + + + + ||
agotraṁ caiva kālaṁ vai bhavyasattvamaharddhikam |
sarvaṁ so kathaye satyaṁ samayenābhilakṣitaḥ ||
lakṣaṇamātraṁ kathed yogī nānyakālamudīkṣayet |
etatkṣaṇena yat kiñcit prārthaye saumanasātmanā ||
tat sarvaṁ labhate kṣipraṁ mantrasiddhiśca kevalā |
prāpnuyāt sarvasampattiṁ yatheṣṭāṁ cābhikāṁkṣitam ||
visarjya mantrī tat kṣipramarghaṁ datvā tu sammatām |
pātrasaṁrakṣaṇāṁ kuryād vidhidṛṣṭena karmaṇāṁ ||
patitaṁ dehamatvā vai śayānaṁ caiva mahītale |
uṣṇīṣamudrayā yuktaṁ mantraṁ caiva jinocitam ||
tenaiva rakṣāṁ kurvīta mudrāpañcaśikhena vā |
svasthadehastadā sattva ucchiṣṭena mahītale ||
sarvamāviṣṭasattvānāṁ rakṣā eṣā prakalpitā |
aśaktā duṣṭasattvā vai hiṁsituṁ pātraniśrite ||
rakṣā ca mahatī hyeṣā jantūnāṁ pātrasambhavām ||
vācā tasya madhyasthā madhyadeśe prakīrtitā ||
devayoniṁ samāsṛtya akaniṣṭhādyāśca rūpiṇām |
ete'nye tāni cihnāni dṛśyante rūpasambhavām ||
kāmadhātveśvarā ye tu kāmināṁścaiva divaukasām |
tato hīnā gatiścihnā vācā caiva samādhurā ||
tato bhūniṣpannā vimānasthā sadivaukasām |
vācā kāśipurīṁ teṣāṁ yakṣāṇāṁ ca samāgadhim ||
aṅgadeśāṁ tathā vācā mahoragāṇāṁ prakīrttitā |
pūrvīṁ vācā bhavet teṣāṁ garuḍānāṁ mahaujasām ||
tathā vaṅge samā jātā yā vācā tu pravarttate |
kinnarāṇāṁ tathā vācā sā vācā parikalpitā ||
yauddhrī vācā bhavennityaṁ siddhavidyā sakhaḍgiṇām |
vidyādharāṇāṁ tu sā vācā + + + + + + + + + + + + + ||
ṛṣīṇāṁ tu kāmarūpī tu vācā viśvarūpiṇām |
pañcābhijñaṁ tu sā vācā ṛṣīṇāṁ parikalpitā ||
yā tu sāmā taṭī vācā yā ca vācā harikelikā |
avyaktāṁ sphuṭāṁ caiva ḍakārapariniśritā ||
lakārabahulā yā vācā paiśācīvācamucyate |
karmaraṅgākhyadvīpeṣu nāḍikesaramudbhave ||
dvīpavāruṣake caiva nagnavālisamudbhave |
yavadvīpivā sattveṣu tadanyadvīpasamudbhavā ||
vācā rakārabahulā tu vācā asphuṭatāṁ gatā |
avyaktā niṣṭhurā caiva sakrodhāṁ pretayoniṣu ||
dakṣiṇāpathikā vācā andhrakarṇāṭadrāviḍā |
kosalāḍavisattveṣu saihale dvīpamudbhavā ||
ḍakāre rephasaṁyuktā sā vācā rākṣasī smṛtā |
tadanyadvīpavāstavyaiḥ mānuṣyaiścāpi bhāṣitam ||
sa eṣa vacanamityuktvā mātarāṇāṁ mahaujasām |
pāścamī vāca nirdiṣṭā vaidiśīścāpi mālavī ||
vatsamatsārṇavī vācā śūrasenī vikalpitā |
daśārṇavī cāpi pārvatyā śrīkaṇṭhī cāpi gaurjarī ||
vācā nirdiṣṭā ādityādyāṁ grahottamām |
tadanyāṁ grahamukhyāṁ tu pāriyātrī vikalpitā ||
arbude sahmadeśe ca malaye parvatavāsinām |
khaṣadroṇyāṁ tu sambhūte jane vācā tu yādṛśī ||
tādṛśī vāca nirdiṣṭā kūṣmāṇḍādhiyonijam |
śaraṣasa sambhūtā yaralāvakamudbhavā ||
ghakāraprathitā yā vācā dānavānāṁ vinirdiśet |
kaśmīre deśasamudbhūtā kāviśe ca janālaye ||
sarve kulodbhūtā vajrapāṇikulodbhitā |
teṣāṁ mantramukhyānāṁ sarveṣāṁ vācamiṣyate ||
tathābjamadhyadeśasthā kulayonisamāsṛtā |
vācā gaticihnāśca dṛśyante abjasambhavā ||
pūrvanirdiṣṭamevaṁ syāt jinamantrā vikalpitā |
vītarāgāṁ tu ye cihnā te cihnā jinasambhavā ||
yatra deśe bhaved vācā tatrasthā gaticeṣṭitā |
tadeva nirdiśet sattvaṁ taccihnaṁ tu sarvataḥ ||
himādreḥ kukṣisaṁviṣṭā gaṅgātīre tu cottare |
yakṣagandharvaṛṣayo jane vācā pradṛśyate ||
vindhyakukṣyadrisambhūtā gaṅgātīre tu dakṣiṇe |
śrīparvate tathā śaile sambhūtā ye ca jantavaḥ ||
rākṣasostārakapretā vikṛtā mātarāstathā |
ghorarūpā mahāvighnā grahāścaiva sudāruṇām ||
paraprāṇaharā lubdhā tajjanodvācasambhavā |
tatra deśe tu ye cihnā taddeśe gaticeṣṭitā ||
tadvācavācino duṣṭā āviṣṭānāṁ viceṣṭhitam |
ete cānye ca bahavo tacceṣṭāgaticeṣṭinaḥ ||
vicitrākārarūpāśca vividhākāracihnitā |
vividhasattvamukhyānāṁ vividhāyonimiṣyate ||
etadāviṣṭacihnaṁ tu lakṣaṇaṁ gaticihnitam |
sarveṣāṁ tu prakurvīta mānuṣāṇāṁ sukhāvaham ||
rakṣārthaṁ prayoktavyā kumāro viśvasambhavaḥ |
ṣaḍakṣareṇaiva kurvīta mantreṇaiva jāpinaḥ ||
mahāmudrāsamāyuktaṁ + + + + + + + + + ++ |
pañcacīrāsu vinyastaḥ mahārakṣo kṛtā bhaviṣyati ||
āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakāt
mahāyānavaipulyasūtrāt ekūnatriṁśatimaḥ āvi-
ṣṭaceṣṭavidhiparivartapaṭavisaraḥ
parisamāptaḥ iti ||
athaikonacatvāriṁśaḥ paṭalavisaraḥ |
athakhalu bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya sarvāṁśca lokadhātuṁ buddhacakṣuṣā sarvasattvānāmavalokya punarapi mañjuśriyaṁ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīyamantratantramudrāpaṭalavisare sarvalaukikalokottarasamayamaṇḍalānupraviṣṭe sāmānyāvidhānacaryānirhāre samanupraveśasattvāmāśraye acintyāceṣṭita sarvamantrāṇāṁ sarvamudrāṇāṁ sarvamaṇḍalānāṁ sarvasattvānāṁ sarvamantrānupraviṣṭānāṁ nidhānanirdeśacaryā samāsato vyācakṣate tacchrūyatām ||
athakhalu mañjuśrīḥ kumārabhūto bodhisattvo mahāsattvaḥ bhagavataścaraṇayornipatya adhyeṣayati sma | adhyeṣayatu me sugataḥ asmākamanukampāyai lokasyānugrahāya | tad bhaviṣyati mahato janakāyasyārthāya hitāya sukhāya lokānukampāyai | tad vadatu me sugata ! sarvamantrāṇāṁ japahomaāpyāyanapūjananiyamasarvatantramudreṣu samayapraveśānunigamasādhanopayikavidhānaṁ sarvamaṇḍaleṣu sarvalaukikalokottaravidhiviśeṣaṇopayikapaṭalavisaram|
evamukte bhagavāṁ mañjubhāṇī tadantaramabhūt sarvajña vānyaṁ tūṣṇīṁ tasthau tadantaram ||
tuṣṭaḥ mañjuravo dhīraḥ sugatajña pratīcchayam |
sarvabuddhāśca sarvatra sarvadhātusamāgatā ||
bodhisattvāstu sarve vai sarvaśrāvakakhaḍgiṇaḥ |
sarvasattvā tridhā ye ca anādibhavacakrake ||
nibaddhā yonijā ye ca gatipañcasuyojitā |
sarvabhūtagaṇādhyakṣā rākṣasoragamānuṣā |
daityadānavayakṣāśca kūṣmāṇḍakaṭapūtanā |
devamukhyā gaṇādhyakṣā mātarāśca maharddhikāḥ ||
sarve grahagaṇā loke candrasūryā parestathā |
brahmendradhanadā rudrā viṣṇuskandavirūḍhakā ||
dhṛtarāṣṭrakuberāśca sarve vai vasavastathā |
sarvabhūtāśca sarvatra sattvadhātusamāśritāḥ ||
śubhāśubhaphalai karmaiḥ nibaddhā gatisūtrake |
muktāmuktaśca sarvatra āgatā samaye sthitāḥ ||
buddhādhiṣṭhānabalā ṛddhyā śṛṇvanteha tridhā sthitāḥ |
śubhayonijasambhūtā aśubhaiścaiva svakarmabhiḥ ||
śṛṇvante sarvabuddhā vai śuddhāvāsapure tadā |
tadā dharmaṁ saugataṁ cāryaṁ agradharmaśubhodayam ||
mantramudratridhāyuktaṁ niyataṁ cāpi kīrtitam |
kṣemaṁ śivatamaṁ mārgaṁ āryāṣṭāṅgikaṁ tadā ||
tridhā karmapathaṁ śreṣṭhaṁ nirvāṇapuragāminam |
dānaśīla tadā dhyānaṁ tṛdhā mārgopadeśitam ||
bhagavānuvāca sarvajña mantramārgāṅgapravartanam |
īṣasmitamukho dhīra mañjughoṣaṁ nirīkṣa ca ||
vākyaṁ ca śubhayā yuktaṁ idaṁ brahmaravo tadā |
śṛṇvanto bhūtagaṇāḥ sarve sthitā saumyā viśāradāḥ ||
mā vo samayād bhraṁśo bhaviṣyati anarthakam |
ahitaṁ dīrgharātraṁ vo buddhavākyamajānakāḥ ||
pratiṣyatha tamasyandhe vatsa dūrībhaviṣyatha |
idaṁ vaḥ śreyase yuktā mantramudrā samīritāḥ ||
kariṣyathā sadā lokā sadānugrahanigraham |
manyathā matkriyāyuktaṁ krodho vai ca yamāntakaḥ ||
kariṣyati na sandehaḥ sadā nigrahatāṁ yuge |
ādau puṣpābhikīrṇe vai vivikte vijane sadā ||
kartavye maṇḍale buddhyā dhyānenāvarjya sarvataḥ |
ādau ca sarvabuddhānāṁ padmaṁ dhyāyīta buddhimām ||
dvitīyaṁ padmamudyantaṁ arkasyaiva mahādyutim |
tatrastho mañjuvaraḥ śrīmāṁ kumārākāracihnitaḥ ||
pañcacīrakamūrdhāno jānukarṇakakorparaḥ |
phalitaḥ kṛtāñjalipuṭo bālo pṛcchantaṁ sugataṁ vidum ||
vācaṁ ca śubhayā yuktāṁ vadanto sugatālaye |
yo vai sarvabuddhānāṁ mahāpadmaṁ sphaṭikodbhavam ||
vaidūryamayaṁ padmaṁ kiñjalkaṁ hemajodbhavam |
mahāmarakatīnālāṁ karṇikāṁ saha hemajam ||
mahāviṭapasaṁghātaṁ mahāratnavibhūṣitam |
padmarāgamayaiḥ kalikaiḥ anekākārasubhūṣitaiḥ ||
aśmagarbhamayairdivyaiḥ aṅkuraiśca vibhūṣitam |
padmaṁ munivare dhyātvā mahoccaṁ gaganāśritam ||
tasmānnyūnataraṁ padmaṁ samacihnaṁ suśobhanam |
tanmanaḥ dhāmato dhyāyenmantrī pratyekārhaśrāvakām ||
tasmānnyūnataraṁ padma tṛtīyaṁ cittena yatnadhīḥ |
caturthaṁ padmamāvartaṁ tasmāddhrasvatamaṁ viduḥ ||
dhyāyīta pañcamaṁ padmaṁ hrasvāhrasvatamaṁ sadā |
samākārasamodyotaṁ vyomaṁ saṁsthitasarvatam ||
kuryāt tasya vido padmaṁ cittayā saptage sthitam |
vajrapāṇeḥ tathā padmaṁ udayantaṁ raveryathā ||
dakṣiṇena vidoḥ padme tathā mañjuravaḥ sadā |
tato hrasvataraṁ padmaṁ lokīśasya mahātmanaḥ ||
tṛtīyaṁ padmamityeva samantadyotilābhine |
caturthaṁ padmamityeva akṣayapratibhānatā ||
īṣid vimalagate hrasvaṁ kamalaṁ pañcamatattvite |
tasmāt ṣaṣṭhatamo yo padmaḥ āryaṁ cādharmasaṁjñitam ||
adhaścaiva samantād vai udadhiṁ cāpi cintayet |
mahānāge'rdhaniryānto'nantaḥ nandopanandakau ||
sarvaśvetā mahānāgāḥ sarvālaṅkārabhūṣitāḥ |
abdhorjātā smitamukho gaganālambanadṛṣṭayaḥ ||
saptaśīrṣamahābhogo maṇikuṇḍalabhūṣitā |
puruṣākāradivyāstu ardhabhogoragastathā ||
saptasphaṭā sasaumyāstu ardhacakṣurgatordhvārmā |
vāmato munivarā padme pañcamuṣṇīṣasaṁsthitām ||
cakravarti tathādyantāṁ śakrāyudhasutejitām |
ekākṣaraścakravartistejorāśiḥ sitonnataḥ ||
abhyunnato jayoṣṇīṣavidyārājamaharddhikaḥ |
vajrapāṇiśca yakṣeśaḥ adhaścaiva sucintayet ||
eteṣu cittaṁ dhīmāṁ rūpibhiḥ sarvadā sadā |
ātmanaśca dhiyo yukto mantravinmantrarāḍ jame ||
tatrasthaṁ niyamasthaṁ vai padmapatropaviṣṭa vai |
dhyāyīta adhaścātmānaṁ paryaṅkenopaviṣṭa vai ||
sarvapāpāṁśca deśī munināmantike sadā |
tatrastho niyamajo rūṣī adhyeṣya munivarāṁ varām ||
dharmacakrānuvartantāṁ tiṣṭhantāṁ sugatātmajām |
teṣāṁ puṇyamatulam anumodyeva jāpadhīḥ ||
suśuklamālatīkusumāṁ punnāgaṁ nāgakesarām |
campakāśokatilakāṁ tagaryāṁścaiva samallikām ||
kṣipet puṣpāñjaliṁ divyāṁ savyāṁścaiva suśobhanām |
sabhūtāmapyabhūtāṁ vā dhiyā yuktāṁ suśobhanām ||
vividhāṁ pūjāvarāṁ kuryurvidyā ca iva manoramām |
vividhāṁ dhūpavarāṁścaiva tathā gandhānulepanām ||
citteneva tu tat kuryāt sabhūtā madhyabhāvataḥ |
nivedya valimantrairvai pradīpāṁścaiva tadā nyaset ||
vividhākārasampannā vicitraścitrabhojanām |
anekākārasampannāṁ dadhyodanamaśālikām||
yabagodhūmamudgaiśca khādyabhojyasubhūṣitaiḥ |
nivedya sugate bhavatyā dadyāccātmānameva tu ||
tathyena nānyathā cāpi citta yenāpi śiṣyate |
eṣā śraddhā mayā pūjā sarvapūjeṣu śiṣyate ||
maṁ dhyātvā jāpinaḥ sarve niyataṁ bodhimavāpnuyāt |
saphalā mantrasiddhiśca jāyate ca na saṁśayaḥ ||
ihaiva janma niḥsattvā sidhyante mantradevatā |
anyajanmāntare vāpi kecit siddhyanti mānavāḥ ||
vicitrāṁ bhogasampattiṁ viśeṣāṁścāpi puṣkalām |
vividhā kālamanovāg dhyānaṁ cāpi tridhā purā ||
buddhairbuddhaśataiścāpi pratyekārhaśrāvakaiḥ |
triḥprakārā tathā bodhiḥ prāpnuvanto yaśasvinaḥ ||
etaistriprakāraistu mantrasiddhirihoditā |
triprakāraistu sattvākhyai uttamādhamamadhyame ||
tridhā karmasamuddiṣṭam |
praṇītaṁ dhyānatāṁ proktaṁ madhyamaṁ śīlajaṁ smṛtam ||
kanyasaṁ dānajaṁ mukhyaṁ taccaiva tu punastridhā |
praṇītaṁ dharmadānaṁ tu madhyamaṁ tu gataṁ tathā ||
vākyamāmipadānaṁ tu kanyase va tu kīrtyate |
śīlaṁ cāpi tridhā proktamityuvāca muniḥ purā ||
buddhatvapariṇāmākhyaṁ agryaṁ śīlamiti smṛtam |
pratyekabodho madhyaṁ tu kanyasaṁ śrāvakodbhavam ||
etallokottaraṁ śīlaṁ laukikaṁ tu prakathyate |
taccāpi trividhā jñeyaṁ sāsravotpattikāraṇam ||
mumukṣubuddhibhirbhaktyādhijñaptyā abhijñasambhavā |
śreṣṭhā jyeṣṭhatamā loke kathyante ṛṣivaraiḥ sadā ||
etadagramayaṁ loke śīlamāhurmanīṣiṇaḥ |
madhyamaṁ devaja jñeyaṁ kanyasaṁ tu nṛpadvarām ||
taccāpi triprakāraistu tridhā karmeṣu yojitaiḥ |
tridhā ca trividhaiścaiva punarmuktaṁ tridvisaptapañcaśaḥ ||
trisaptaṁ saptatiṁ taccāpi tridhā bhinnam |
prādurbhūto'ṅkuro'ṅkurāḥ dhyānajaṁ caivamatyanto ||
sureśvarau punaḥ trīṇi punaraṣṭāṣṭabhūṣitam |
yathaiva pūrvanirdiṣṭaṁ dhyāneṣveva ca kathyate ||
evaṁ taraṅgavad bhinnaṁ punarjvāleva gacchati |
budbudākāravad jñeyaṁ kṣaṇotpattiprabhaṅguram ||
evamevādyaprayogena śatadhā bhidyate punaḥ |
sahasraśaśca sadā jñeyamasaṁkhyeyādyalakṣitam ||
sādhyate dhyānajaṁ karma agryaṁ mānasodbhavam |
tasmād dhyānavataṁ mantraṁ cittaṁ bodhāya nāmitam ||
ayanenaiva te siddhiṁ lapsyante mantradevatām |
tasmāt sarvaprayatnena jāpibhiḥ siddhilipsubhiḥ ||
kartavyā mānasī pūjā buddhānāṁ sarvataḥ sadā |
ihaiva janmani siddhiṁ nityaṁ dhyānaratasya tu ||
sarvatrāpratihato hyeṣa dhyānajo śīlasaṁvaraḥ |
dānato vibhavo dharmaḥ śīlato suravarodayam ||
utpattidhyānādānā śrave |
etat saṁkṣepato hyuktaṁ jāpināṁ mantrasiddhayai ||
yaṁ budhvā mantriṇaḥ sarve kṣipramantreṣu siddhaye |
kṣipraṁ cānuttarāṁ bodhiṁ prāpnuvanti na saṁśayamiti ||
bodhisattvapiṭakāvataṁsakānmahāyānavaipulyasūtrāt āryamañjuśriyamūlakalpāt
saptatriṁśatimaḥ mahākalparājapaṭalavisarād uttamasā-
dhanopayikasarvakarmārthasādhanatattveṣu
prathamaḥ dhyānapaṭalavisaraḥ
parisamāpta iti |
athaikonapañcāśaḥ paṭalavisaraḥ |
atha tā devatā bhagavantaṁ śākyamuniṁ sarvāṁśca bodhisattvāṁ sarvaśrāvakapratyekabuddhāṁśca triḥ pradakṣiṇīkṛtya śirasā praṇamya buddhaṁ bhagavantaṁ nirīkṣamāṇāḥ sthitāḥ abhūvaṁ nirīkṣamāṇāḥ samantratantrakalpavistarāṇi ca | bhāṣante sma svamudrāṇāṁ cauṣadhyo yathābhimataṁ bhāṣante sma | anujñātā tathāgatenārhatā samyaksambuddhena sattvānāmarthāya sarvamudrāmantrapaṭalavisaraṁ bhāṣate sma svakaṁ svakaṁ mudrāpaṭalamoṣadhīnāṁ ca kalpaṁ bhāṣante sma ||
tumburuḥ sārthavāho evamāha - “ādau tāvad gandhena hastāvudvartya candanamiśreṇa vānyairvā sugandhajātibhirdevīnāmagrataḥ prāṅmukhaḥ sthitvodaṅmukho vā vāmahastena dakṣiṇahastāṅguṣṭhaṁ muṣṭiyogena gṛhītvā avasavyena bhrāmayitvā nābhideśe sthāpayet | muṣṭiyogena śiraḥsthāne vā nyaset | eṣa bhagavaṁ ! tumbureḥ sārthavāhasya samayamudrā mama | tadeva hastau karmārthasādhakā vāmahastenāṅguṣṭhamabhyantare prakṣipya dṛḍhaṁ pragṛhya muṣṭiyogena nābhideśe nyaset | eṣa bhagavaṁ ! mama jayāyā mudrā sarvakarmakarā | tadeva muṣṭiṁ tarjanyāṁ vikāsya tarjayet | dakṣiṇāṁ diśi sarvabighnā pranaśyante | eṣa dvitīyo mahāmudraḥ dvitīyamaṅgulimutkṣipya paścimāṁ diśi māvarjayet | eṣa dvitīyo mahāmudraḥ sarvaduṣṭā nāgāṁ stambhayati nirviṣīkaraṇe ca prayoktavyaḥ | tṛtīyamaṅgulimutkṣipya uttarāyāṁ diśi āvarjayet sarvayakṣayakṣīkinnaramahoragakūṣmāṇḍāśca vaśyā bhavanti | ākṛṣṭā eṣā tṛtīyā mahāmudrā bhavati | sarvāśāpāripūrikā | sarvakarmāścābhimukhā bhavanti | caturthamaṅguliṁ vikāsya abhyantarasthitamaṅguṣṭhaṁ saṅkocya hastatale pūrvāyāṁ diśi āvarjayet | sarve devā vaśyā bhavanti | devānāmagrataḥ prāṅmukho bhūtvā darśayet | sarvabhūtā vaśyā bhavanti | sarvasattvānāṁ ca priyo bhavati | eṣā caturthā mahāmudrā sarvakāmaphalapradā | dvau hastau saṁyamya sarvamaṅguliṁ vikāsya añjalyākāreṇa mūrdhanyāspṛśet | ūrdhvamadhaścāvalokayet | ābrahmastambaparyantāt | adhaśca rasātalam | sarvadevadānavāṁ vaśamānayati | eṣa pañcamo mahāmudraḥ sarvakarmārthasādhakaḥ | etadeva bhagavaṁ ! pañca mahāmudrā sarvakāmaphalapradā bhavatī” ti ||
vijayāṁ evamāha - “pañca eva bhagavaṁ ! mama mahāmudrā bhavanti | vāmahastenāṅguṣṭhābhyantaraṁ kṛtvā yathā nakhā na dṛśyante tathā kāryaṁ dṛḍhaṁ muṣṭiṁ kṛtvā prahāramārjanayogenādhaḥ avalokayet | eṣa prathamā mahāmudrā | dvitīyamapi ūrdhvamavalokane | tṛtīyaṁ digdakṣiṇamavalokane caturthaṁ sarvadiggrahaṇe | pañcamaṁ śirasi nyastam | eta eva pañcamahāmudrā sarvakāmaphalapradā bhavanti” iti ||
ajitā evamāha - “ubhau hastau saṁyamya ubhau aṅguṣṭhamadhye prakṣipya suṣirañjalyākāraṁ kṛtvā madhyamāṅgulisūcikau kanyasāṅgulimucchritau pāśākāraṁ kṛtvā tarjanyau tathaiva cānāmikāvavaṣṭabhya ajitā nāma mahāmudrā bhavati | durdāntadamakā puṇyā sarvakarmārthasādhakaḥ | tadeva mudraṁ dakṣiṇāṁ diśi māvarjayet | dvitīyā mahāmudrā vijayā nāma bhavati | evaṁ paścimāyāṁ diśi māvarjayet | jayā nāma mahāmudrā bhavati | evamuttarāyāṁ diśi māvarjayet | aparājitā nāma bhavati mahāmudrā | evaṁ pūrvāyāṁ diśi māvarjayet | mahāsārthavāho nāma mahāmudrā bhavati | eta eva pañcamahāmudrāḥ sarvāśāpāripūrakā bhavanti iti ||
aparājitā evamāha - “pañca eva bhagavaṁ mama mahāmudrā bhavanti | pūrvavat hastau prakṣālya kṛṣṇapakṣe bandhayitavyāḥ | tenaiva vidhinā yathā sādhane'smiṁ tathā yojyāḥ | dakṣiṇābhimukhaṁ sthitvā devīnāmagrataḥ ubhau hastau saṁśliṣya madhyamānāmikātarjanyādibhiḥ trisūcyākāraṁ tṛśūlaṁ kṛtvā kaniṣṭhikāṅgulimadhyamaṅguṣṭhau ca madhye prakṣipya hastatale'smiṁ mūrdhni sthāne tadā nyaset | prathamaṁ mahāmudraḥ aparājitā nāma evaṁ sarve prayoktavyāḥ | yathā ajitāyāḥ | yannāmikā bhaginyaḥ bhrātṛsahitāḥ tannāmakāḥ sarveṣāṁ mahāmudrā bhavanti | yadeṣa hastatale etat sāgaram | yadetadaṅguṣṭhaṁ yad bhrātustumburoḥ yadetadaṅgulyaḥ sarve bhaginyaḥ anupūrvasaṁjñakāḥ | tarjanī jayā madhyamā vijayā anāmikā ajitā kanyasā aparājitā | etadanupūrvakrameṇa padbhyāmeva yojyaḥ | dhyātāḥ namaskṛtāśca sānnidhyaṁ kalpayanti | cintitā nācintitā mudrā bhavanti | sarvakarmakarāḥ sarvāśāparipūrakāḥ viṣamasthe cintayitavyā mahāmudrāḥ | bhayaṁ na bhavati” iti ||
tumburuḥ sārthavāha evamāha - “atheṣāṁ sāmānyataḥ agadābhidhānaṁ bhavati | asmākaṁ ca oṣadhīnāṁ prabhāvo yena vaśyā bhavanti sarvabhūtāḥ | katamaṁ ca tat | aśvatthanyagrodhaśuṅgāṁ gṛhītvā kṣīreṇa pīṣayitvā gokṣīreṇāloḍya sitapakṣe aśvininakṣatreṇa induvāre tithau saptamyāṁ pūrvāhne ṛtumatyāḥ striyāyā aprasavanadharminyāḥ sārthavāhamantreṇa parijapya saptavārāṁ tathaiva mudrāṁ badhvā pāyayet pūrvābhimukhāṁ kṛtvā nārī garbhaṁ graheṣyate | putraṁ janayate dīrghāyuṣyaṁ supatinā ca saha svaptavyam | teṣāmeva mūlaṁ gṛhītvā mūlanakṣatreṇottarāyāṁ diśi gatāyāṁ śilāyāmādityavāreṇa sūkṣmacūrṇāni kārayet | yasya dadāti sa vaśo bhavati āhārapānabhojanādiṣu gandhamālyatāmbulādiṣu prayoktavyam | yathā śarīreṣu viśati tathā kāryam | spṛśati vācā sattvenopatiṣṭhati | tadeva śuṅgau tenaiva vidhinā yathā striyā tathātmanā pibet | strīśatamapi gacchati avyavacchinnaretaḥ | tathā striyāmapi bṛhalliṅgatāmabhinirvarttayati | gorjarukaḥ śatapādī vā naraśakraphalāni tathaiva cūrṇamidaṁ payasā saha peyaṁ yasya gṛhe pramadāśatamasti | evamanena prakāreṇa pūrvamūlāṁ svamudrāṁ mantreṇopetāḥ varjayitvā viṣamupaviṣaṁ ca sarvaṁ yojyam | sarvakarmiṣu ca sarvabhūtānāṁ vaśīkaraṇamuttamaṁ sādhanīyāśce” ti ||
jayā evamāha - “jayantīmūlaṁ gṛhya tathaiva karttavyaṁ yathā tumbureḥ sarvakarmāṇi sādhayati | athākāśagamanamicchet | jayantīmūlaṁ tṛlohapariveṣṭitaṁ kṛtvā puṣyayogena somavāreṇa śuklapakṣasaptamyāṁ sapūrṇamāsyāṁ caturdaśyāṣṭamyāṁ trirātroṣitena śucinā kuṅkumamiśraṁ kṛtvā mukhe prakṣeptavyāḥ | candragrahe mukte antarhito bhavati | svamantraṁ akṣaralakṣaṁ japtvā guḍikāṁ prakṣipya candragrahe mukte vidyādharo bhavati kāmarūpī yatheṣṭagatiḥ viṁśativarṣasahasrāṇi jīvati | udgīrṇe punardṛśyati | mānuṣe punaḥ evaṁ sarvakarmāṇi karotī” ti ||
vijayā evamāha - “kintu ayaṁ viśeṣaḥ | agastivandākaṁ gṛhya jyeṣṭhodakena divyavāriṇā vā piṣṭvā svamantreṇābhimantrya pādau mrakṣayedyojanaśataṁ gamanāgamanaṁ karoti | akhinnaṁ yāvanna tyajate | vijayāmūlaṁ gṛhya tathaiva kartavyam | tathā jayāyāḥ sarvaṁ karoti” iti ||
ajitā evamāha - “ajitamūlaṁ saṅgṛhya tathaiva karttavyam | sarvaṁ sādhayati” iti |
aparājitā evamāhaṁ - “aparājitāmūlaṁ gṛhya śuklakṛṣṇau sapatraphalamūlau sarvaṁ tathaiva kartavyaṁ yathā sārthavāhasyeti | kintvayaṁ viśeṣaḥ | āśukāri kṣipraṁ siddhyatīti |
putrañjarī kṛtāñjalī sahā ca sahadevā ca mahoṣadhī |
chatrādhicchatrā tathā devī mahākālaśca viśrutaḥ |
nākulī gandhanākulyau tathā saṅkucitakarṇikā ||
eteṣāṁ mūlamādāya śūrjacūrṇāni kārayet |
anena pṛṣṭamātrastu vaśamāyānti dehinaḥ ||
raktaśālituṣaṁ caiva kuṅkumaṁ sahacandanam |
kastūrikāsamāyuktaṁ divyavārisamaplutam ||
trilohākārayeveṣṭaṁ vai guṭikāṁ kurvīta mantravit |
akṣamātraṁ tataḥ kṛtvā guṭikāṁ vaktre tuṁ tāṁ nyaset ||
candragrahe'tha rātrau vā japenmantraṁ samāhitaḥ |
prabhāte siddhamantastu yatheṣṭaṁ yāti dehajaḥ ||
parivartayate jāpaṁ vaktrasthā guṭikā sadā |
yatheṣṭapaśurūpī vā samantāddhiṇḍati medinīm ||
udgīṇe tathā yuktiḥ svadehī bhavati jāpadhīḥ |
anyathā yadi vaktrasthā viśvarūpā bhavet sadā ||
svamantreṇātmarakṣaṁ tu kṛtajāpī viśiṣyate |
anyathā hṛyate guṭikā yadi rakṣāṁ na karoti jāpī ||
sarvamantrāstu siddhyante mantrarāṭ sarvalaukikāḥ |
pūjanāt sarvakalpānāṁ sarvasarvaiśca bhāṣitām ||
te'smiṁ siddhimāyānti mantratantrābhibhāṣitām |
vicaranti mahīṁ kṛtsnāṁ vicitrā veṣadhāriṇo ||
gatiyonividehasthāḥ śvānavāyasarūpiṇaḥ |
mārjāra tatholūkāḥ mūṣamaṇḍūkavṛścikāḥ ||
sarvayonisamākīrṇāḥ videhā dehavisthitāḥ |
paryaṭanti mahīṁ kṛtsnāṁ sarvabhūtarutāvinaḥ ||
sarvasattve vaśā veṣā sarvabhūte priyodayā |
kurvanti ca sadā martyā tadā teṣāṁ niyojayet ||
nānyeṣāṁ kathyate loke pūjitāścaiva devataiḥ |
sarvaṁ ca sarvato jñeyaṁ sarvamantraprasādhakam ||
kathitaṁ kathayiṣyanti ye cānye bhuvi mānavāḥ |
tat sarvaṁ kalpavisaraṁ iha coktaṁ lokamātaraiḥ ||
evamuktāstu devā vai sūtrāntasahapañcamāḥ |
tūṣṇīmbhūtā tatastasthu praṇamya jinapuṅgavam ||
niṣaṇṇo dharmaśravaṇāya tasmiṁ parṣadvaredvare |
adhiṣṭhānāṁ ca buddhānāṁ aśeṣāṇāṁ ca jinātmajām ||
adhyeṣya ca mahāvīraṁ tūṣṇīmbhūtāstadanantare |
atha vajradhṛk śrīmāṁ pūjayāmāsa devatāḥ ||
sādhukāramadāt teṣāṁ sattvānugrahakāmyayā |
sādhu sādhu tataḥ kanya samaye tiṣṭhadhva yatnatāmiti ||
āryamañjuśriyamūlakalpāt bodhisattvapiṭakāvataṁsakāt mahāyānavaipulyasūtrāt saptacatvāriṁśatimaḥ paṭalavisarāt tṛtīyaḥ catuḥkumāryopayikasarvasādhanajapaniyamamudrāoṣadhitantramantrasarvakarmapaṭalavisaraṁ parisamāpta iti ||
śubha bhūyāt ||
athāṣṭacatvāriṁśaḥ paṭalavisaraḥ |
atha khalu vijayā nāma devī tatraiva parṣadi sannipatitā sanniṣaṇṇābhūvam | sa svakaṁ maṇḍalopacaryā sādhanavidhiṁ bhāṣayati sma ||
ādau tāvad vivikte deśe pracchanne rahasi pañcaraṅgikacūrṇena śuklakṛṣṇapītaraktaharitaiḥ cūrṇaiḥ pañcamyā śubhe sitakṛṣṇayoḥ pakṣe caturthyā vā maṇḍalamālikhet | caturhastapramāṇaṁ samantāccaturasraṁ catuḥkoṇaṁ catustoraṇabhūṣitam | samantānmaṇḍalamadhye mahodadhi samālikhet caturmudrālaṅkṛtam | madhye sārthavāhaśca mudrāmaṇḍalākāraṁ induvarṇābhaṁ pūrvottare koṇe jayā mudrā ardhacandrākārasitaṁ dakṣiṇapūrvakoṇe vijayā mudrā tṛkoṇākāraṁ pītanirbhāsaṁ, paścimadakṣiṇakoṇe ajitāyā mudraṁ bandhākāraṁ raktāvabhāsaṁ uttarapaścimakoṇe aparājitāyā mudraṁ vajrākāraṁ kṛṣṇanirbhāsaṁ sarvataśca mudrāṇāṁ jvālāmālinaḥ karttavyāḥ ||
pūrvavacaukṣasamācāreṇa bhūtvā catuḥkoṇa catvāraḥ pūrṇakalaśāḥ sthāpayitavyāḥ āmrapallavapracchāditamukhāḥ sarvavrīhiratnaparipūrṇagarbhāḥ | madhye tu sārthavāhasya tumbureḥ pañcamaṁ kalaśaṁ tathaivāmrapallavapracchāditamukhaṁ pratyagravastrāvakuṇṭhitāśca kāryāḥ | tacca tathaiva balinivedyapuṣpādayo yathā mudrāstathaiva kāryā | tadvarṇaśca pūṣpadhūpagandhādayaḥ tat sarvaṁ tathaiva kāryam | caturdiśaṁ ca baliḥ kṣeptavyā | ardharātre madhyāhne cābhicāruke pratyūṣe pauṣṭike aparāhne śāntikamastaṁ gate vā savitari karmatrayaṁ cāpi yathākālopadiṣṭamaṇḍalahomajapasādhaneṣu prayoktavyam ||
śucino dakṣaśīlāścaṁ strīpuruṣādayaḥ avyathitāśca praveśayitavyāḥ saradārikāśca guhyamantradhāriṇo ādau praveśayitavyāḥ | prāṅmukhaṁ sthāpayitvā vijayāyā mūlamantreṇodakamabhimantrya saptābhimantritaṁ kṛtvā sarveṣāmabhyaṣiñcet | sakṛdahorātroṣitānāṁ śucivastraprāvṛtānāmaṣṭau prabhṛti yāvadekaṁ prāṅmukhaṁ paścāddvāreṇa praveśayet pratyagramukhapracchāditāṁ kṛtvā ekaikaṁ vijayāyā mudraṁ baddhvā añjaliṁ kṛtvā pītapuṣpa datvā kṣipāpayet | vijayāyā mantraṁ kṛtvā mukhamutsādya maṇḍalaṁ darśāpayet | pradakṣiṇaṁ ca kārāpayet | sarveṣāṁ mudrāṁ darśayet | tato'nupūrvataḥ sarve praveśayitavyā yāvadaṣṭāviti ||
pūrvaṁ tāvad devīnāmāhvānanamantreṇa bhrātṛsahitānāṁ mūlamantreṇa yathocittaiḥ puṣpairāvāhayet | pūrvaṁ paścād dhūpaṁ datvā yathocitaṁ namaskāraṁ kṛtvā yatrotsahate śiṣyaḥ strīpuruṣadārakadārikā vā sa tasmiṁ maṇḍale bahirabhiṣecayitavyaḥ rājavat sarvopakaraṇaiḥ yathābhirucitairvā mantraṁ maṇḍalācāryasya tuṣṭiryena vā tuṣyeta tayābhiṣecayet | abhiṣicya ca eka vā trayo vā abhiṣecanīyaḥ āryābhiṣekeṇa | ekaṁ ca vaktavyam | śṛṇu kulaputrakuladuhiturvā labdhābhiṣekastvamanujñātaḥ sarvadevatābhiśca sabhrātṛsahitaiśca svamantratantreṣu yatheṣṭaṁ maṇḍalamālikhya svamantrāṇāṁ vidhiniyamacaryākalpavistarāṁ dadasveti vaktavyaḥ | tadanye vidyābhiṣekeṇābhiṣecayitavyā | dvitrayo vā janāḥ | śeṣāstu svamantracaryāyāḥ śikṣāpayitvā visarjayitavyā ||
tato maṇḍalācāryeṇa candanodakenābhyukṣya arghaṁ dattvā svamantreṇaiva dhūpapuṣpādibhiḥ devatāṁ visarjayitavyā | sarvaṁ copakaraṇaṁ ātmanā grahetavyam | gṛhya ca svaṁ pratyaṁśaṁ tritīyabhāgaṁ sarvamanāthebhyo dātavyam | śeṣamudake plāvayitavyam | taṁ pṛthivīpradeśaṁ suliptaṁ kṛtvā suśobhitaṁ vigatarajaskaṁ yatheṣṭayo gantavyam | yathā svamantracaryāsu ca tathā śikṣāpayitavyāḥ | sarve śiṣyāḥ pracchanne rahasi vigatajanasampāte svadevatāmudrāṁśca bandhāpayitavyāḥ | taireva mantraiḥ pūrvanirdiṣṭairmantraiḥ suviśeṣataḥ sarvamantrā siddhiṁ gacchantīti ||
āśu siddhikriyāyuktimantrāṇāṁ ca viśeṣataḥ |
jayākhye maṇḍale hyuktaṁ pūrvanirdiṣṭahetubhiḥ ||
tatkarmavidhinirdiṣṭaḥ vijayākhye maṇḍale śubhe |
dvitīyaṁ maṇḍalamityāhuḥ nirdiṣṭaṁ tattvārthamantribhiḥ ||
vijayā nāmato jñeyā sarvakarmārthasādhikā |
īpsitāṁ sādhayedarthāṁ sarvamantreṣu mantravit ||
pūrvaṁ japto mantrastu sarvakarmeṣu mānavī |
tatyātmadevatā rakṣā vijayāyā tu kīrtyate ||
parābhavaśca vighnānāṁ ārambhaśca phalonmukhaḥ |
maṇḍale vijayākhye tu dvitīye sarvārthasādhane ||
darśanānmuñcate puṁsaḥ sarvakalviṣamāyataiḥ |
japād yogācca mantrajñaḥ pāpaśuddhiśca jāyate ||
parābhavaścānyeṣāṁ mantrāṇāṁ tu bhūtale |
paripakṣagatāṁ deṣāṁ svaduṣṭāduṣṭayonijām ||
nāśaye tatkṣaṇānmantrī vijayākhye maṇḍalāvṛtīḥ |
sarvakarmikamityāhuḥ vaśyākarṣaṇabhūtikam ||
saphalaṁ karmajaṁ loke puṣṭiśāntyarthasādhakam |
sarvārthasādhako hyeṣa maṇḍalodadhisambhavo ||
vijayākhye bahumataḥ puṇyaḥ praśastaḥ somapūjito |
nityaṁ nityatamo puṇyo maṅgalo maghanāśanaḥ ||
surūpo rūpamantaśca dhanyaḥ sarvārthasādhakaḥ |
likhanānmantribhiḥ kṣipraṁ ūrdhvagāmarthasādhakamitiditi ||
ajitādevamityāhuḥ prasannā buddhaśāsane |
maṇḍalaṁ trayameka vai kathitaṁ lokapūjitam ||
pūrvaṁ riṣivarairmukhyaiḥ kathitaṁ lokacihnitaiḥ |
adhunā ca pravakṣye'haṁ ajitākhyaṁ maṇḍalam ||
yadva tat yathaiva niyojayet |
kintu varṇavaraṁ raktaṁ raktaiścāpi cūrṇakaiḥ ||
tathaiva balipuṣpādyāṁ gandhadhūpādibhiḥ kramaiḥ |
sarvaraktamayaṁ bāhyamasṛggrastāṅgaśobhanam ||
tathaiva mudrāṁ sarvatraṁ bhīmāṁ caiva viyojayet |
balihomakriyāyuktiḥ raktaiścāpi niyojayet ||
kalaśāścaiva raktābhāṁ raktavastrāṁśca dāpayat |
tathaiva mukhaveṣṭaṁ vā raktacchatraṁ tathaiva ca ||
āsanaṁ śayanaṁ yānaṁ raktaṁ caiva samālabhet |
tathaiva raktamantrāṇāṁ strīpuṁsārthakāraṇam ||
rāgārthaṁ āvṛte mantrāṁ rāgiṇasyaiva yujyate |
nānyamantreṣu mantrajño matiṁ kāretha kattṛṇām ||
buddhimantaḥ sadāyogī mantrajño mantramīrayet |
kāmārthaṁ sampadaṁ prāptā vaśyākarṣaṇahetukam ||
prāpnuyāt sampadāṁ sarvāṁ ajitākhye maṇḍale'dbhutām |
sarvabhūtavaśārthāya maṇḍalaṁ bhuvi mucyate ||
kathitaṁ mantribhirnityaṁ cittavikṣepakāraṇāt |
ākṛṣya mahojaṁ karma vaśyā bhautikaceṣṭitam ||
vikṣiptacitto martyo vai āviṣṭāviralekṣitām |
dāsabhūtaṁ samāyātaṁ sarvajñāsampratīcchakam ||
vivaśaṁ vaśamāyātaṁ kiṅkarānuvaśavartinam |
tādṛśaṁ mānuṣaṁ dṛṣṭvā punareva sampramokṣayet ||
striyaṁ vā yadi vā puṁsaṁ dārakaṁ vātha dārikām |
bhūyo'pi mūlamantreṇa ajitenaiva mokṣayet ||
pūrvanirdiṣṭakarmaiśca vidhiyuktairmahītale |
ālikhenmaṇḍalaṁ dhīmāṁ sarvadaiva prayojayet ||
saphalaṁ karma nirdiṣṭaṁ samantraṁ mantrakarmaṇi |
pūrvamanyaprayogaistu sādhayed vidhimuttamām ||
sādhyamānā hi siddhyante sarve māheśvarā gaṇāḥ |
vidhānajñāpato rūpaṁ mudraṁ mantrārthatantratā ||
kriyāyogapramāṇaṁ tu kathyamānātivistarā |
etat pramāṇato jñeyaṁ maṇḍale'smin nibodhatām ||
hastā ca daṣṭasaptā vā ṣaṭpañcacaturastathā ||
dvihastahastamātraṁ vā vṛtā maṇḍalamudbhavet ||
jyeṣṭhamaṣṭastathā hastaṁ sapta ṣaṭ pañca madhyamāḥ |
caturhastadvihastaṁ vā hastamātraṁ tu kanyasam ||
jyeṣṭhe śāntikaṁ kuryā tathā madhye tu pauṣṭikam |
ābhicārukamantreṣu kuryāt kanyasamaṇḍale ||
vaśyārthaṁ sarvabhūtānāṁ nityaṁ jambhanamohane |
kuryāt sarvakarmāṇi jāpī mantrarataḥ sadā ||
ajitākhyaṁ maṇḍala nirdiṣṭaṁ sarvagrahavimokṣaṇam |
yatra bhūtāḥ piśācāśca grahamātarapūtanāḥ ||
dṛṣṭamātrā vaśamāyānti nityaṁ jambhitamohitāḥ |
darśanānmaṇḍale nityaṁ kṣipraṁ gacchanti vaśyatāmiti ||
aparājitā tu devyā vai praṇamya jinavarātmajam |
vajrakaṁ guhyakendraṁ tu mañjughoṣaṁ subhūṣaṇam ||
sarvāṁ buddhasutāṁścaiva mahaujasām |
sabhrātṛpañcamāṁ devīmimāṁ vācamudīrayet ||
ahamapyevaṁvidhaṁ kāryaṁ maṇḍalārtheti yuktijam |
vavre ca śubhasaṅgītaṁ yukyarthākṣarasaṁsṛṣṭireṣa pra ||
mahāprabhāvaṁ mahaujaskaṁ durdāntadamakaṁ matam |
sakṛṣṇaṁ kṛṣṇavarṇābhaṁ kālarātrisamaprabham ||
yamadūtākhyavarṇābhaṁ |
sākṣāt vivasvataṁ ghoraṁ paraprāṇaharaṁ bhayam ||
yathāvat pūrvanirdiṣṭaṁ devīnāṁ tu maṇḍale |
tathaiva tat kuryāt sarvaṁ varjayitvā tu varṇato ||
śmaśāne nityamālekhyaṁ pure dakṣiṇataḥ sadā |
sadhūme jvālāmālīḍhe asthikaṅkālaveṣṭite ||
madhyasthe savasṛje deśe tatrasthe tu mahītale |
śmaśānabhasmanā lekhyaṁ kṛṣṇavarṇe tu bhūtale ||
yathaivaṁ pūrvanirdiṣṭaṁ mantrairarcavidhikramam |
tat sarvaṁ kṣiprato mantrī sarvaṁ caiva niyojayet ||
svamantraṁ mantranāthaṁ ca tumburuṁ sārthavāhakam |
mahodadhisamāvṛtām ||
ajitāyāmāśu nirdiṣṭā vijayā khaḍgapāṇinī |
dhanurhastāṁ sadā devī jayā tāmabhinirdiśet ||
vicitrapraharaṇā hyetā vicitrābharaṇabhūṣitā |
vicitragatisattvākhyā vicitrā veṣaceṣṭitā ||
ālikhya maṇḍale hyatra kṛṣṇavarṇā tu bhūtale |
paraprāṇaharaṁ hyetat maṇḍalaṁ bhuvi ceṣṭitam ||
vividhārthakriyā mantrā karmamudbhavā |
tat sarvaṁ pūrvavat kṛtvā paścāt karma samārabhet ||
japahomakṣayā mantrā maṇḍalāṁścaiva darśanam |
praveśaṁ maṇḍale hyasmin tatpūrvaṁ vidhimudbhavaiḥ ||
eṣa saṁkṣepato hyuktaḥ kathyamāno'tivistaram |
maṇḍalaṁ devimukhyāyāḥ kanyasāyā tu kīrttitam ||
aparājitākhyanāmataḥ jñeyo maṇḍalaṁ bhuvi viśrutam |
ajitaṁ sarvataḥ pūrvaṁ rākṣaseśvarakinnaraiḥ ||
bhūtairdaityamukhyaistu yamamātarasagrahaiḥ |
kūṣmāṇḍe vyantaraiścāpi piśitāśaiḥ sapūtanaiḥ ||
tantre tu sarvato mantraiḥ kravyādaistu sakaśmalaiḥ |
asurādhyakṣaiḥ mahāghoraiḥ sarvabhūtamahodayairiti ||
atha tumburuḥ sārthavāho vaisvaṁ maṇḍalamabhāṣayam |
tumburākhyaṁ vāmato martyāṁ vajradhṛk taṁ nibodhatām ||
pūrvanirdiṣṭamityāhuḥ punareva mahītale |
praṇamya vajriṇaṁ mūrdhnā imāṁ vācamuśikṣire ||
sarvaṁ pūrvanirdiṣṭaṁ maṇḍalaṁ caturodayam |
prathamaṁ sarvakarmāntaṁ dvitīyaṁ tu ihocyate ||
vyatimiśraṁ tathā yuktyā anupūrvamihāgatam |
maṇḍalaṁ caturākhyaṁ tu sarvabhūtaprasādhakam ||
śūnyaveśma tathā nityaṁ śūnyadevakule sadā |
pracchanne rahasi visrabdhe svagṛhe vāvavarake'pi ca ||
vicitrairaṅganepathyai vicitraiścārupūrṇakaiḥ |
pañcaraṅgikacūrṇaistu vividhairvā phalodbhavaiḥ ||
śālitaṇḍulapiṣṭaistu vicitrairaṅgamujjvalaiḥ |
śuklacūrṇaistathā yuktaiḥ candanāgarudhūpitaiḥ ||
vimiśraiścandanacūrṇaistu kuṅkumāgaruyojitaiḥ |
karpūrakastūrikāsiktaiḥ priyaṅgukeśarādibhiḥ ||
spṛkkāsīrasamāyuktaiḥ kṛṣṇāgarusudhūpitaiḥ |
cūrṇairvividhagandhairvā nityaṁ maṇḍalamālikhet ||
triḥsnāyī japahomī ca tricelaparivartinaḥ |
vyatimiśrayakṣe tathā mantrī sitāsitasucihnite ||
yatheṣṭaṁ tithinakṣatre nitya maṇḍalamālikhet |
caturhastapramāṇaṁ vai yathoktaṁ vidhipūrvake ||
tat sarvamālikhed dhīmāṁ mantraṁ yatnāddhi cetasā |
catuḥkoṇaṁ caturdvāraṁ catustoraṇasaṁyutam ||
madhye saripatirnityaṁ maṇḍale'smiṁ samālikhet |
madhyasthaṁ padmamārūḍhaṁ dharmacakrānuvartinam ||
śākyasiṁhaṁ mahāvīraṁ mantrī buddhaṁ samālikhet |
śeṣaṁ mudravaraiḥ kṣipraṁ svabhrātṛsahapañcamam ||
ālikhet sarvato mantrī catuḥkoṇe tu sarvataḥ |
jyeṣṭhāt padmavare tasthau adhastād buddhasyāmbudheḥ ||
tumbure mudramālekhyaṁ sitavarṇo'tha sarvataḥ |
sarve śuklavarṇābhā kundenduśaśiprabhā ||
kumudākārasaṅkāśā sarvavastusuśuklakā |
pūrvanirdiṣṭayogena devīnāṁ tu vidhānavit ||
tat sarvaṁ kuryānmantrī sarvakarmārthasādhanamiti |
yathaiva maṇḍalaṁ sarvapaṭe smita prayojayet ||
trividhaṁ paṭanirdiṣṭaṁ maṇḍale'smiṁ yathāvidhi |
śeṣaṁ yatheṣṭavat kuryāt paṭamaṇḍale bhūtale ||
ālekhyaṁ mantratantre'smiṁ yathāvihite mate |
phalake paṭṭake vāpi yathākāṣṭhasamudbhavaiḥ ||
ālekhyāḥ devatāḥ sarve sabhrātṛsahapañcamāḥ |
yathaiva maṇḍale sarvaṁ tat sarvaṁ ālikhet paṭe ||
ambare vāpi nirdiṣṭaṁ yathocitasamudbhave |
nirdiṣṭaṁ paṭamantrajñaiḥ pratimānāṁ tu kīrtyate ||
candanaṁ malayamityāhu rāgaṁ cāpi sakesaram |
punnāgaṁ caiva mantrajñaiḥ nityaṁ pratimāsu yojayet ||
piyālaṁ padmakaṁ vindyāt rodhrakāṣṭhaṁ mahītale |
saralaṁ devadāruṁ ca kāśmīraṁ caiva saghaṇṭakam ||
kuṭajārjunajambūkaṁ priyaṅguṣṭhomakodbhavam |
raktacandanakāṣṭhaṁ tu viśeṣāt paṭamucyate ||
plakṣodumbarakāṣṭhaṁ ca sahakāraṁ viśeṣataḥ |
puṇḍarīkaṁ sasarjaṁ vai sinduvāraṁ siddhodbhavam ||
vakulaṁ tilakaṁ caiva kāṣṭhaṁ saptacchadaṁ tathā |
vividhā vṛkṣajātīnāṁ puṁsastrīnapuṁsakām ||
sarveṣāṁ grahaṇaṁ kāṣṭhe mūlagaṇḍe tatordhvagam |
śākhāsu sarvato grāhyā madhukastiktakāṣṭhayo ||
picumandaṁ tathā kāṣṭhe'riṣṭe bhūtatarau tathā |
putrañjīvakakāṣṭheṣu nityaṁ caivābhicāruke ||
aśvatthe śāntikaṁ vindyāt kāṣṭhe cāpi mahītale |
pauṣṭyarthaṁ kāṣṭhamityuktaṁ aśokaṁ śīrṣameva vā ||
sarvakarmāṇi sarvatra sarvakāṣṭheṣu yojayet |
mūlakāṣṭhena pratimāgrā mūlanakṣatrayojitā ||
tatastambhakṛte kāṣṭhe jyeṣṭhanakṣatra yojayet |
tataḥ śākhākṛtaṁ kāṣṭhaṁ sarvanakṣatra yojayet ||
tatordhvanakṣatrarevatyā induvāreṇa kārayet |
mūla ādityavāre vai stambhaḥ śukrādyamīkṣyate ||
sarvavāraistathā mukhyaiḥ sarvagrahagaṇādṛte |
mūle rasātalaṁ gacchet āsuriṁ tanumāviśet ||
tatastambhakṛtaiḥ kāṣṭhaiḥ gāṇḍaiścāpi samudbhavaiḥ |
vaśyākarṣaṇabhūtānāṁ jambhastambhaamohanām ||
kuryādābhicāraṁ vai teṣu pratimā samāviśet |
tato|rdhvaṁ nabhastalaṁ gacchedūrdhvakāṣṭhasamudbhavaiḥ ||
pratimāṁ devya samāyukte surayānasamāśrayām |
śākhāsu sarvato gacchedantardhānasukhodayām ||
diśāṁ ca sarvato mantrī yatheṣṭaṁ vā karma samārabhet |
kāṣṭhāḥ sarve tu nirdiṣṭāḥ pratimālakṣaṇamiṣyate ||
nauyāna ca samārūḍhā devyākārasubhūṣitāḥ |
kumāryākāracihnastu pañcacīrakamūrdhajāḥ ||
tathaiva karavinyastau maṇḍale'smi hi bodhitāḥ |
tumburuḥ sārthavāho vai karṇadhāro mahādyutiḥ ||
karavālakaranyasto vāhamanto'tha savyake |
tiryagnāvagatā mantrā tryaṅguladvyaṅgulodbhavā ||
dīrghaśo vitastimātraṁ vā nāvaṁ caiva sukārayet |
susṛṣṭaṁ śvetasaṅkāśaṁ śaṅkhendudhavalasannibham ||
jayā kārayed dhīmān tumburuṁ ca viśeṣataḥ |
vijayāṁ pītanirbhāsāmajitāṁ caiva suraktikām ||
aparājitā kṛṣṇavarṇā vai śuklāṁ caiva anāmikām |
prasannāṁ tumburumūrttyā jayāṁ caiva vinirdiśet ||
īṣidbhrukuṭino devyā vijayā cāparājitā |
ajitā saumyaveśā tu kartavya tha sarvataḥ ||
aṅguṣṭhaparvamātraṁ vā kanyasāṅgulimātratā |
savāḥ pramāṇaveṣākhyā kathitā sarvamantriṇaiḥ ||
dantī bhogagadā khyātā sauvarṇapārthivodbhavāḥ |
pṛthivyāmadhipatyorvā kuryāmetāṁ suśobhanām ||
raupyaṁ tāmramayīṁ vāpi pratimā khyātā vaśāvahā |
ākarṣaṇaṁ ca bhūtānāṁ kāṁsī hyuktā mahītale ||
trapusīsakalohaiśca pratimā hyuktābhicāruke |
samārai ratnaviśeṣaiśca pravālasphaṭikasambhavaiḥ ||
kuryāt pratimāṁ saumyāṁ āśu siddhililupsubhiḥ |
kapālāsthimayaiḥ pratimaiḥ karma kaśmalajodbhavam ||
śṛṅgaiḥ vividhamukhyādyaiḥ yathānyastārthalābhinām |
siddhyante sarvamantrā vai kṣudramantrāśca bhūtale ||
yathāsambhavato lābhā yathāprāptārthasambhavā |
siddhyante sarvataḥ kṛtvā pratimābhiśca yojitā | iti ||
atha tumburuḥ sārthavāhaḥ sarveṣāṁ sādhanavidhānaṁ samācakṣate sāmānyataḥ | dantamayīṁ pratimāṁ kṛtvā devīnāṁ kanyasāṅgulipramāṇāmatigupte pradeśe āhūya mūlamantraiḥ vāmahastena dhūpaṁ datvā jayāyā mūlamantraṁ japet | aṣṭasahasramaṣṭaśataṁ vā japaṁ kṛtvā yanmanīṣitaṁ tat sarvaṁ svapne kathayati | trisandhyaṁ saptadivasāni japaḥ kartavyaḥ | yathepsitaṁ tat sarvaṁ sampādayante | vaśyākarṣaṇagrahavimokṣaṇādīni sarvāṇi kṣudrakarmāṇi kurvanti | yatheṣṭaṁ vā sattvavaśīkaraṇe uttamasādhanādiṣu karmāṇi nimittāni darśayati | jātīkusumairdevīnāṁ pratimāṁ tāḍayet | rājā vaśyo bhavati | jātīkalikaiḥ devīnāṁ pratimāṁ tāḍayet | aṣṭaśatavārāṁ pañcakalikābhiḥ trisandhyaṁ saptaṁ divasāni | yāmicchati rājakanyāṁ mahādhanopetāṁ varāṅgarūpiṇīṁ tāṁ labhate | jātīpuṣpaiḥ pañcabhiḥ kusumaiḥ pratimā ekaikā āhantavyā trisandhyaṁ saptadivasāni aṣṭaśati | yāmicchati varāṅganāṁ tāṁ labhate | tāmeva pratimāmādāya mūrdhani dhārayet | keśāvṛtaṁ kṛtvā bhartā cāsya dāsatvenopatiṣṭhati | ūrumadhye saṁnyaset | paramasaubhāgyaṁ labhate | gṛhītvādhvānaṁ vajret | corairna muṣyate | parabalaṁ dṛṣṭvā stambhayati | saṅgrāmamavataret | śastrairna hanyate | ariṁ mohayati | parasainyaṁ hasttyaśvarathaparyaṭatīṁ stambhayati | añjanamabhimantryākṣīṇāṁ japet | yaṁ prekṣati so'sya dāsabhūto bhavati | gorocanāmabhimantrya ātmavaktre tilakaṁ kṛtvā yaṁ prekṣati so'sya vaśo bhavati | yāvat tilakāstiṣṭhate | tāvanmaithune'vyavacchinnarato bhavati ||
evaṁ vastradhūpagandhamālyapuṣpopakaraṇaviśeṣāṁśca yajñopavītadaṇḍakamaṇḍalukāṣṭhopānahāśayanayānāsanabhojanādiṣu sarvopakaraṇaviśeṣāṁ saptābhimantritāṁ kṛtvā ātmanā parairvā kārāpayet | sarvasattvā vaśyābhavanti kiṅkarānuvarttinaḥ | māṣajambulikāṁ saptābhimantritāṁ kṛtvā pracchanne sthāne devīnāmagrataḥ agnauḥ aṣṭasahasraṁ juhuyāt trisandhyaṁ sapta divasāni sarve raṇḍāḥ sarve ḍākinyaḥ sarve bhūtagrahāḥ sarve ca kaśmalāḥ vaśā bhavanti | kiṅkarānuvartino yojanaśatagamanāgamane ca gomūtreṇa piṣṭvā pūrvāhe piṇḍārakabandakaṁ āmrabandakaṁ ca gṛhya sahasrasampāditaṁ kṛtvā pādaṁ lepayet | divyodakena jyeṣṭhodakena vā sarvakarmasu yojya sarvapūjiteṣu ca kalpeṣu paramantravidhānenāpi | kintvaya viśeṣaḥ | yatra maṇḍale sārthavāhasya tumbururbhagavāṁ dharmasvāmī buddhaḥ sarvasattvānāmagraḥ śākyamunirabhilikhitaḥ tasmiṁ maṇḍale dṛṣṭasamayasya karmāṇi kartavyāni | āśu sarvakarmāṇi siddhyantīti | daśasahasrāṇi pūrvasevājāpaḥ kārya iti ||
jayā svakalpaṁ bhāṣate | marakatendranīlapadmarāgasphaṭikādibhiḥ pravālāṅkurāśmavaidūryaratnaviśeṣaiḥ suvarṇarūpyamayairvā pratimāṁ kṛtvā devīnāṁ kanyasāṅgulapramāṇā yavaphalamātraṁ vā muktāphalaṁ vā pratimāṁ kṛtvā nauyānasamārūḍhā caturbhaginīnāṁ sabhrātṛsahitānāmantaśaḥ pratimāṁ kṛtvā pūrvavad yathābharaṇapraharaṇaviśeṣāṇāṁ devīnāṁ śucau deśe candanakuṅkumakarpūrodakābhyaṣikte taireva maṇḍalaṁ kṛtvā atigupte sthāne mārgaśīrṣamāse kārttikapūrṇamāsyāṁ vā anye vā sitapakṣe prātihārakakusumāgame anye vā śukle'hani praśaste tithau candrabhārgavavāre rohiṇīrevatyanurādhājyeṣṭhanakṣatrā bhikṣāhāreṇa udakasaktavāhāreṇa vā haviḥ phalabhakṣaṇe vā mocāmraphalasanālikeraiḥ pūrvaṁ jayāyāḥ akṣaralakṣaṁ japet | japtā kṛtapuraścaraṇaḥ tathāgatabimbodayamaṇḍalaṁ tumbururdṛṣṭvā kṛtarakṣaḥ śuklāmbaradharaḥ sragvī mālatīkusumāvabaddhaśiraskaḥ ahorātroṣito bhūtvā sādhanamāviśet | pūrvavadarghaṁ kṛtvā jātīkusumaughaṁ mahākṛpāpiṇḍītagaranāgakesarapunnāgairvā eteṣāmanyatamena navairvā mahatīṁ pūjāṁ kṛtvā mālatīkusumānāṁ pañca pañca gṛhītvā devīnāṁ tāḍayet | sabhrātṛsahitānāṁ lakṣatrayeṇa | ṣaḍbhiḥ māsaiḥ vidyādharo bhavati | kṣaṇena brahmalokamapi gacchati | divyarūpī yatheṣṭagatirantarakalpaṁ jīvati | anyakalpavidhānenāpi sarvalaukikaiḥ mantraiḥ siddhyatīti ||
ajitā svakalpaṁ bhāṣate caiva mantriṇī | ubhāvapyetau mahādevyau svamantrayonijau sarvakarmāṇi kurvanti pūrvavat | kintu eteṣāmayaṁ viśeṣaḥ | vijayāyāḥ pītapuṣpaiḥ ajitāyāḥ raktapuṣpaiḥ tadvarṇaiścopakaraṇaviśaiṣaiḥ sarvakarmāṇi sādhayet | vijayāpyevamāhuḥ | pratimā pītaraktā kāryā | pūrvavat tathāgatamaṇḍalaṁ kṛtvā tumburoḥ sārthavāhasya ajitāyāstāmramayī raktacandanamayīṁ vā mama kalpe tu rūpyarāgamayī pītanirbhāsaḥ gorocanakuṅkumāktā ca kāryā | tathaiva sarvaṁ pūrvanirdiṣṭam | ubhau parasparataḥ devyāvevamāhuḥ | vijayā ajitā ca | yathābhilaṣitamanasepsitaṁ sarvakarmāṇi sādhaya iti ||
aparājitā evamāha | ahamapi kalpaṁ bhāṣe | yanmayoditaṁ maṇḍale'smiṁ sarvaṁ tathaiva kartavyaṁ svamantreṇaiva | śmaśa nāṅgāreṇa śmaśānabhasmenā vā devīnāṁ pratimāṁ likhya kṛṣṇapuṣpairabhyarcya śatrornāmaṁ gṛhya japet guhye pradeśe śmaśāne vā | tatkṣaṇānmṛyate | unmattako vā bhavati | apasmāreṇa vā gṛhyati | gotrotsādanaṁ vā karoti | sādhakasyecchayā tatraiva śmaśāne mahāmāṁsaṁ juhuyāt | arīn nāśayati stambhayati śoṣayati mahārākṣasena gṛhṇāpayati gotrotsādaṁ vā karoti sādhakasyecchayā | sarvaviṣayajanapadaṁ mahāmāryopasargeṇa gṛhṇāpayati punaḥ svasthīkaroti | evaṁ sarvakarmāṇi krūrāṇi paraprāṇaharāṇi sadyopaghātāni | kṛṣṇapakṣe caturdaśīnabamyaṣṭamīṣaṣṭhīcaturthyādibhistithau kāryāṇi | ādityāṅgārakaśanaiścaravārairahobhiḥ sarvakarmāṇi siddhyanti | ayatnenaiva śmaśānāṅgāraṁ gṛhya caṇḍālakapāle nāmamālikhet pratibimbaṁ vā striyaḥ puruṣasya vā likhet | tatkṣaṇādeva sandhyanti | bhage'ṅguliṁ datvā ca pratibimbe kapālasthe tatkṣaṇād dahyamānā strī āgacchati yojanaśatādapi | kapālaṁ gṛhya japad adṛśyo bhavati | kajjalaṁ gṛhyaṁ akṣīṇyañjayet | madanāgninā dahyamānā strī āgacchati | sarvakarmāṇi kartavyānīti ||
evamuktā devyo bhagavantaṁ yācayanti sma | tad vadatu bhagavāṁ dharmasvāmī buddho svamantraṁ ca | yā cāsmākamanukampārthaṁ sarvasattvānāṁ ca hitāya sukhāya svamantracaryāt ||
atha bhagavāṁ tathāgataḥ śākyādhirājatanayaḥ tāṁ kanyāṁmīṣadavalokya bhrātṛsahitāmimāṁ vācamudīrayanti sma | na yūyaṁ kanyakā bhrātṛpañcamā tathāgatasya guṇamahātmyaṁ mantracaryāprabhāvaṁ śrotuṁ caryāṁ vā pratipadyetum | ko'nya sadevake saśramaṇabrāhmaṇikāyāṁ pūjāyāṁ śrotuṁ caryāṁ vā pratipadyetum | varjayitvā utpāditabodhicittānāṁ daśabhūmipratiṣṭhiteśvarāṇāṁ bodhisattvānāṁ sarvamantracaryānirhārasamanupraveśasarvatathāgatajñānamāyāprativiśiṣṭamūrdhvajaḥ ko'nyaṁ śaktaḥ śrotuṁ jñātuṁ vā nirdeśaṁ mantracaryāsamanupraveśamācakṣituṁ sarvasattvānāṁ ca prakāśayitum | varjayitvā tathāgatānāmarhatāṁ samyak sambuddhānāṁ tatpratipannānāṁ ca sattvānāmutpāditavodhicittānām | na yūyaṁ kanyakāḥ ! śakyatha | tena hi bodhicittamutpādayadhvam | sarvasattvānāmantike maitracittā hitacittā bhavatheti ||
evamuktvā tāḥ kanyakāḥ tṛśaraṇaparigṛhītāḥ utpāditabodhicittāśca niṣaṇṇā dharmaśravaṇāya tūṣṇīmbhūtā iti ||
āryamañjuśrīmūlakalpāt bodhisattvapiṭakāvataṁsakāt mahāyānavaipulyasūtrāt ṣaṭcatvāriṁśatimaḥ paṭalavisarād dvitīyasādhanopayikamaṇḍalapraveśānuvidhiścatuḥkumāryapaṭalavisaraḥ parisamāptamiti |
athāṣṭātriṁśaḥ paṭalavisaraḥ |
atha khalu bhagavāṁ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṁ kumārabhūtamāmantrayate sma | śṛṇu mañjuśrīḥ !
saṁkṣepataḥ mudrāṇāṁ lakṣaṇaṁ mantrāṇāṁ ca savistaram |
saṁkṣepataśca maṇḍalānāṁ vidhiḥ samayānuvartanam ||
+ + + + + + + ++ + mudrāsthānaṁ ca teṣu vai |
sarahasyaṁ sarvamantrāṇāṁ sarvamantreṣu maṇḍalam ||
etat sarvaṁ purā proktaṁ sarvabuddhairmaharddhikaiḥ |
mantrāṇāṁ gatimāhātmyaṁ kathitaṁ sarvakuleṣvapi ||
ādimadbhiḥ purā buddhaiḥ sattvānāṁ hitakāraṇāt |
pravartya mantracakraśca dharmacakramanuttaram ||
śānticakrānugā yātā bhūtakoṭiṁ samāśṛtāḥ |
śāntiṁ jagāma sarve te buddhā lokamaharddhikā ||
etat sarvaṁ purā khyātamādimadbhistathāgataiḥ |
ahamapyapaścime loke deśeyaṁ tvayi mañjuśradhīḥ ||
etat kṛtvā tadā vācyaṁ buddhasyedaṁ mahādyuteḥ |
kumāro mañjughoṣo vai prāñjaliṁ kṛtamagrataḥ ||
uvāca vadatāṁ śreṣṭhaṁ sambuddhaṁ dvipadottamam |
vadasva dharmaṁ mahāprājña ! lokānāṁ hitakāraṇam ||
saṁkṣepārthamavistāraṁ guṇamāhātmyaphalodayam |
evamuktastu mañjuśrīstūṣṇīmbhūtastasthure ||
atha brahmeśvaraḥ śrīmāṁ kalaviṅkarutasvanaḥ |
kathayāmāsa tat sarvaṁ mudrāmaṇḍalasaṁsthitam ||
mantraṁ tantraṁ tadā kāle śuddhāvāsopari sthito |
kathayāmāsa sambuddhaḥ śākyasiṁho narottamaḥ ||
śṛṇu tvaṁ kumāra ! mañjuśrīḥ ! mudrāṇāṁ vidhisambhavam |
mantrāṇāṁ tantrayuktīnāṁ guṇamāhātmyavistaram ||
ādau sarvatathācihnaṁ sattvāsattva yathā ca tam |
ākāraṁ caritaṁ ceṣṭā sarvamiṅgitabhāṣitam ||
dvihastapādayormūrdhnā ekahastāṅgulayojanā |
sarvaṁ taṁ mudramiti proktaṁ ādibuddhaiḥ purātanaiḥ ||
kalaśaṁ chatraṁ tathā padmaṁ dhvaja patākaṁ tathaiva ca |
matsya vajra tathā śaṅkhaḥ kumbhaścakrastathaiva ca ||
vividhā praharaṇā loke yāvantaste parikīrtitā |
utpalākāramudraṁ ca sarve te mudrānumaṇḍale ||
anupūrvamiha sthitā tathaite vidhiyuktamudāhṛtā |
sadṛśākārasvarūpeṇa sarvāsāṁ caiva likhet sadā ||
maṇḍale mudramityuktvā sāmānyeṣveva sarvataḥ |
yathāsthānasuvinyastaṁ mudrāste parikīrtitāḥ ||
maṇḍaleṣveva sarveṣu svākāraṁ caiva yojayet |
cakravartī tathā cakraṁ uṣṇīṣe sitamudbhave ||
sitātapatraṁ mukhyena maṇḍale tu samālikhet |
buddhānāṁ dharmacakraṁ vai padmaṁ padmakule tathā ||
vajraṁ vajrakule proktaṁ gajaṁ gajakulodbhave |
tathā maṇikule kumbhaṁ niyujyāt sarvamaṇḍale ||
divyāryau ca kulau mukhyau śrīvatsasvastikau likhet |
ālikhed yakṣakule śreṣṭhe phalaṁ phalajasambhavam ||
mahābrahme haṁsamālikhya śakrasyāpi savajrakam |
maheśvarasya likhecchūlaṁ vṛṣaṁ cāpi samālikhet ||
triśūlaṁ paṭṭiśaṁ cāpi skandasyāpi saśaktikam |
viṣṇoścakramālikhya gadāṁścāpi sadānavām ||
nānāpraharaṇā devā vividhāsanasambhavām |
yānā ca vividhāścāpi teṣāṁ madhyaṁ likhet sadā ||
sarūpasaṁkrāntipratibimbaṁ yathāsthitam |
eṣāmanyataraṁ hyekaṁ likhet sarvatra maṇḍale ||
ekadvikasamāyuktā tṛprabhṛtyamasaṅkhyakā |
maṇḍalā jinavaraiḥ proktā vedikāpaṅktitatsamā ||
yadoddiśya maṇḍalaṁ proktaṁ taṁ madhye tu niveśayet |
ālikhejjinakule garbhe buddhaṁ vāpi sumadhyame ||
abhyantarasthaṁ tadā bimbaṁ śāstuno cāpi mālikhet |
dvitīyaṁ padmakule nyastaṁ tṛtīyaṁ vajrakulaṁ likhet ||
evaṁ sarva tadālikhya anupūrvyā surāsurām |
sarvabhūmyāṁ tataḥ paścād yakṣarākṣasamānuṣām ||
tīrthikānāṁ tato likhya anupūrvyā yathāsthitam |
dikpālāṁ ca tathālikhya sarvāṁścaiva vividhāgatām ||
saṁkṣepādekabindustu dviprabhṛtyamasaṅkhyakām |
ālikhenmaṇḍalaṁ yāvaduparyantaṁ diśamāśṛtam ||
aprameya tadā proktā kṣmātalo maṇḍale'sya vai |
ekabinduprabhṛtyādi aparyante vasudhātale ||
maṇḍalasya vidhiḥ prokto nirdiṣṭaṁ trividhasya tu |
uttamaṁ madhyamaṁ caiva kanyasaṁ caiva kīrtitam ||
uttame uttamā siddhirmadhyame madhya udāhṛtam |
kanyase kṣudrasiddhistu kathitaṁ jinavaraiḥ purā ||
tridhā sarve manobhiśca siddhiruktā jinottamaiḥ |
mahāsattvairmahāsiddhirmadhyasattve tu madhyamā ||
tṛtīyā kṣudrajantūnāṁ kṣudrakarma udāhṛtam |
cittaṁ prasāde buddhatvaṁ uttame saphalodayam ||
niyataṁ prāpyate sattvo maṇḍalādarśanena vai |
madhyacittastadā kāle pratyekaṁ bodhimāpnuyāt ||
itare niyataṁ proktāṁ śrāvakatvamanādarāt |
abandhyaṁ phalamāhātmyaṁ gatiśānti udāhṛtam ||
maṇḍalādarśanasvargaṁ niyataṁ tasya bhaviṣyati |
eva mudravarāṁ sarvāṁ mantrāścaiva savistarām ||
niyuktāstrividhāścaiva triḥprakārā sukhāvahā |
mudrā maṇḍalā proktā mantrāṇāṁ kathyate hitam ||
ekākṣaraprabhṛtyādi yāvatsaṅkhyaṁ pramāṇataḥ |
kathitā vacanā mantre yāvantyastā prakīrtitāḥ ||
vākpralāpāṁ ruditaṁ hasitaṁ kranditaṁ tathā |
sarvajalpaprajalpaṁ vā sarvamantrahitaṁ bhavet ||
trividhā te ca mantrāśca triprakārā samoditā |
yathaiva maṇḍale khyātaḥ mudrāmantreṣu vai tathā ||
vidhireṣā samāyuktā nirdiṣṭā lokanāyakaiḥ |
tathaiva tat tridhā yāti anekadhā cāpi sahasradhā ||
trividhaṁ triḥprakāraṁ tu tridhā caivamasaṅkhyakāḥ |
cittāyataṁ hi mantraṁ vai na mantraṁ cittavarjitam |
cittamantrasamāyuktaḥ saṁyuktaḥ sādhayiṣyati |
tathāgatakule ye mantrā ye ca padmakule tathā ||
ye ca padmakule gītā kuleṣveva ca māparaiḥ |
salaukikā sarvamantrā vai sarve ta iha niḥsṛtāḥ ||
jine jinasutairyo mantro bhāṣitaḥ sattvakāraṇāt |
tāṁ japed yo'bhiyuktaśca niyataṁ buddho hi so bhavet ||
madhyasthā ye tu mantrā vai taṁ japed yo'bhijāpinaḥ |
pratyekabuddha ākhyāto niyataṁ tasya gotrataḥ ||
ye'nyamantre pravṛttā vai pratyekārhabhāṣitaiḥ |
salaukikaiśca sattve vai abhiyukto mantrajāpinaḥ ||
sa bhavenniyataṁ gotrastho śrāvakāṇāṁ maharddhikām |
tatrāpi karma prayoktavyaḥ utkṛṣṭe'dhamamadhyame ||
śāntike buddhabodhiḥ syāt pauṣṭike vāpi khaḍginām |
itaraiḥ kṣudramantraistu śrāvako bodhimucyate ||
tatrāpi cittaṁ draṣṭavyaṁ tat tridhā paribhidyate |
punaśca bhidyate bahudhā asaṅkhyaṁ cāpi bhedata iti ||
āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṁsakāt
mahāyānavaipulyasūtrāt ṣaṭtriṁśatimaḥ mudrāmaṇḍala-
tantrasarvakarmavidhipaṭalavisaraḥ
parisamāpta iti ||
Links:
[1] http://dsbc.uwest.edu/node/7625
[2] http://dsbc.uwest.edu/node/4652
[3] http://dsbc.uwest.edu/node/4653
[4] http://dsbc.uwest.edu/node/4654
[5] http://dsbc.uwest.edu/node/4655
[6] http://dsbc.uwest.edu/node/4656
[7] http://dsbc.uwest.edu/node/4657
[8] http://dsbc.uwest.edu/node/4658
[9] http://dsbc.uwest.edu/node/4659
[10] http://dsbc.uwest.edu/node/4660
[11] http://dsbc.uwest.edu/node/4661
[12] http://dsbc.uwest.edu/node/4662
[13] http://dsbc.uwest.edu/node/4663
[14] http://dsbc.uwest.edu/node/4664
[15] http://dsbc.uwest.edu/node/4665
[16] http://dsbc.uwest.edu/node/4666
[17] http://dsbc.uwest.edu/node/4667
[18] http://dsbc.uwest.edu/node/4668
[19] http://dsbc.uwest.edu/node/4669
[20] http://dsbc.uwest.edu/node/4670
[21] http://dsbc.uwest.edu/node/4671
[22] http://dsbc.uwest.edu/node/4672
[23] http://dsbc.uwest.edu/node/4673
[24] http://dsbc.uwest.edu/node/4674
[25] http://dsbc.uwest.edu/node/4675
[26] http://dsbc.uwest.edu/node/4676
[27] http://dsbc.uwest.edu/node/4677
[28] http://dsbc.uwest.edu/node/4678
[29] http://dsbc.uwest.edu/node/4679
[30] http://dsbc.uwest.edu/node/4680
[31] http://dsbc.uwest.edu/node/4681
[32] http://dsbc.uwest.edu/node/4685
[33] http://dsbc.uwest.edu/node/4695
[34] http://dsbc.uwest.edu/node/4705
[35] http://dsbc.uwest.edu/node/4691
[36] http://dsbc.uwest.edu/node/4693
[37] http://dsbc.uwest.edu/node/4703
[38] http://dsbc.uwest.edu/node/4683
[39] http://dsbc.uwest.edu/node/4692
[40] http://dsbc.uwest.edu/node/4702
[41] http://dsbc.uwest.edu/node/4696
[42] http://dsbc.uwest.edu/node/4706
[43] http://dsbc.uwest.edu/node/4686
[44] http://dsbc.uwest.edu/node/4701
[45] http://dsbc.uwest.edu/node/4698
[46] http://dsbc.uwest.edu/node/4688
[47] http://dsbc.uwest.edu/node/4684
[48] http://dsbc.uwest.edu/node/4694
[49] http://dsbc.uwest.edu/node/4704
[50] http://dsbc.uwest.edu/node/4697
[51] http://dsbc.uwest.edu/node/4687
[52] http://dsbc.uwest.edu/node/4682
[53] http://dsbc.uwest.edu/node/4690
[54] http://dsbc.uwest.edu/node/4700
[55] http://dsbc.uwest.edu/node/4699
[56] http://dsbc.uwest.edu/node/4689
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.145.125.13 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập