The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Dầu nói ra ngàn câu nhưng không lợi ích gì, tốt hơn nói một câu có nghĩa, nghe xong tâm ý được an tịnh vui thích.Kinh Pháp cú (Kệ số 101)
Người ta vì ái dục sinh ra lo nghĩ; vì lo nghĩ sinh ra sợ sệt. Nếu lìa khỏi ái dục thì còn chi phải lo, còn chi phải sợ?Kinh Bốn mươi hai chương
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Giặc phiền não thường luôn rình rập giết hại người, độc hại hơn kẻ oán thù. Sao còn ham ngủ mà chẳng chịu tỉnh thức?Kinh Lời dạy cuối cùng
Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83)
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Cái hại của sự nóng giận là phá hoại các pháp lành, làm mất danh tiếng tốt, khiến cho đời này và đời sau chẳng ai muốn gặp gỡ mình.Kinh Lời dạy cuối cùng
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Người cầu đạo ví như kẻ mặc áo bằng cỏ khô, khi lửa đến gần phải lo tránh. Người học đạo thấy sự tham dục phải lo tránh xa.Kinh Bốn mươi hai chương
Ta như thầy thuốc, biết bệnh cho thuốc. Người bệnh chịu uống thuốc ấy hay không, chẳng phải lỗi thầy thuốc. Lại cũng như người khéo chỉ đường, chỉ cho mọi người con đường tốt. Nghe rồi mà chẳng đi theo, thật chẳng phải lỗi người chỉ đường.Kinh Lời dạy cuối cùng
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Āryaśālistambakakārikā »»
āryaśālistambakakārikā
āryamañjuśriye namaḥ
anantācintyaguṇyaṁ hi sambuddhaṁ karuṇātmakam |
praṇipatya pravakṣyāmi śālistambakakārikām |1||
munī rājagṛhasyaiva gṛdhranāmakaparvate |
bhikṣūṇāṁ bodhisattvānāṁ saṁghaiḥ sārdhaṁ vyavasthitaḥ ||2||
hetupratyayasaṁbhūtaṁ śālistambaṁ vilokya ca |
hetupratyayajaṁ tadvad dvādaśāṅkakramodgatam ||3||
pratītyamiti yaḥ praśyet dharmaṁ buddhaṁ ca paśyati |
ityuktvā nāyakā bhikṣūn tūṣṇībhāvamavasthitaḥ ||4||
bhikṣuḥ śārisutraḥ śrutvā gatvā maitreyasannidhau |
tathāgato'dya maitreya uktyarthaṁ na vibhajya ca ||5||
tūṣṇīṁ bhāve sthitaścātra tadartho gamyate katham |
kiṁ pratītyaṁ ca ko dharmo buddho'pi katamastathā ||6||
pratītyaṁ tu kathaṁ dṛṣṭvā dharma buddhaṁ ca paśyati |
sandeho me'tra brūhīti ūce śārisuto'jitam ||7||
bhāvātmikā hi maitrī syāt maitreyo'brūt nirṇayam |
dvādaśāṅgamavidyādi maraṇāntaṁ yathākramam ||8||
tasmāttarhibhavantyeva duḥkhaskandhā hi kevalam |
dharmaścāṣṭāṅgiko mārgaḥ phalaṁ nirvāṇamucyate ||9||
sarvasyādhigamādevaṁ dharmajaṁ buddhameva ca |
tathoktamāryaṁ duṣṭatvāt yaḥ paśyati sa paśyati ||10||
prāṇādirahitād yaśca vyupaśāntyantasaṁyutam |
pratītyaṁ dharmabuddhau ca śuddhabuddhayā vi paśyati ||11||
pratītyalakṣaṇaṁ tāvat sahetvādipadānvitam |
buddhotpādo bhavenno vā sthiteyaṁ dharmatā yataḥ ||12||
bāhya ādhyātmikaścāpi dvividho hetupratyayaḥ |
bāhyo hetustu bījādiḥ pratyayaḥ ṣaḍvidho mataḥ || 13||
bījāṅkuraprakāṇḍādiḥ phale yadvat pravartate |
pratyayastu pṛthivyādikālānto hi yathākramam ||14||
dhāraṇaṁ snehanaṁ pāko dhānyavṛddhiranāvṛtiḥ |
pariṇāmastathā teṣāṁ kāryaṁ tadvat pravartate ||15||
no cet pratyayasāmagrī bīje bhūte'pi nāṅkuraḥ |
bījābhāve tu satyeva pratyayabhāvo'pi tādṛśaḥ ||16||
hetavaḥ pratyayāstadvad ātmagrāhādivarjitā |
hetupratyayasamagryā na naśyet karmaṇaḥ phalam ||17||
na svato parato nāpi na dvayoḥ kartṛkālataḥ |
īśvarādikṛtaṁ naivaṁ svabhāvānnāpyahetutaḥ ||18||
hetupratyayayorvṛttirbhāsate'nādikālataḥ ||
pañcabhirhetubhirbāhyaḥ pratītyotpāda iṣyate ||19||
śāśvatato na coccedān na saṁkranteḥ parīttataḥ |
hertormahāphalāvāptiḥ sadṛśānuprabodhataḥ ||20||
aṅkuro bījavaneṣṭo nirheturno'ṅkurodbhavaḥ |
samo nirodha utpādastulonnāmāvanāmavat ||21||
tathaivādhyātmikasyāpi hetuśca pratyayo dvidhā |
ādiheturavidyā'sya mṛtyurantyo yathākramam ||22||
samajanmakleśakarmātmā dvādaśāṅkastrikāṇḍakaḥ |
hetupratyayasambhūtaḥ kartetyādivivarjitaḥ ||23||
avidyā yadi nādau syādante mṛtyurna saṁbhaved |
tebhyo bhinno na kutrāpi hyātmātmīyaśca vidyate ||24||
avidyāsaṁbhavādādāvante mṛtyuśca bhāsate |
hetorādhyātmikasyaivaṁ pratyayāḥ ṣaḍprakārakaḥ ||25||
pratyayo'dhyātmikastvante vijñānaṁ cādike dharā |
kāṭhinyaṁ saṁgrahaḥ pākaḥ śvāsavṛddhiranāvṛtiḥ ||26||
jñānarūpānuvṛttiśca pañcavijñānasaṁyutam |
tasmāt kliṣṭaṁ manaścāpi hīme'dhyātmikapratyayāḥ ||27||
dhātūnāṁ sannipātādvai śarīrotpāda iṣyate |
ātmātmīyavikalpānāmutpādastairna manyate ||28||
teṣu satsu samutpādasteṣvasatsu na saṁbhavaḥ |
naivātmādimayāste hi nāpyanyaccāpi kiñcana ||29||
yaikapiṇḍādisaṁjñā sā'vidyātribhavachādikā |
rāgo dveṣaśca mohādiḥ pravṛttāḥ santyavidyayā ||30||
tataḥ saṁskṛtabhāvānāṁ jñaptirvijñānasaṁbhavā |
vijñānena sahodbhūtāścatuskandhā arūpiṇaḥ ||31||
nāmarūpamupādāya cendriyāyatanodbhavaḥ |
viṣayenriyavijñānasaṁghātāt sparśasambhavaḥ ||32||
vedanā sparśajā jñeyā tṛṣṇā ca vedanodgatā |
tṛṣṇāvṛddhirupādānam upādānodgato bhavaḥ ||33||
skandhotpādo bhavājjātirjāterevaṁ jarāpi ca |
skandhābhāvo jarāyā yaḥ sa mṛtyuścetyudīryate ||34||
mūḍhe tu maraṇācchokaḥ satṛṣṇe dāha āntaraḥ |
śokataścāpalāpo yo daurmanasyaṁ sa ucyate ||35||
daurmanasyasamudbhūtaṁ pañcavijñānakāyikam |
āsātaduḥkhamityuktaṁ kāyasaukhyavighātakam ||36||
duḥkhaṁ manasikārākhyaṁ manasastūpadhātakam |
daurmanasyaṁ ca tajjñeyamanyopakleśahetukram ||37||
tamo'bhijñānāmarūpāyatasparśavittarṣataḥ |
tṛṣṇādānabhavotpāda pākanāśaviśokataḥ ||38||
vacanādikāyasaṁpīḍācittadurmānasāstathā |
kleśādanvarthakaṁ nāma yathākramamudīritam ||39||
punastattvaparijñānādavidyādeśca yathākramam |
pūrvapūrvebhya utpādo'pyākhyātaścottarottaraḥ ||40||
dvādaśāṅgautripravṛttī nityocchedau hyanādijau |
pravṛtterjaladhārāvad vartate'nādikālataḥ ||41||
tathāpyete tu catvāraḥ saṁghātakarahetavaḥ |
avidyā ca tṛṣā karma vijñānaṁ kramaśo matāḥ ||42||
hetorvijñānabījaṁ hi karmakṣetramudīritam |
prathamaḥ ca tṛṣā prokte hetuḥ kleśasvabhāvataḥ ||43||
karmakleśāstuvijñānabījatvena vyavasthitāḥ |
karma vijñānabījasya kṣetrakāryaṁ karoti ca ||44||
vijñānanāmakaṁ bījaṁ tṛṣṇayā snihyate param |
vijñānabījaṁ cāvidyā kirati snehanena vai ||45||
karma tṛṣṇā tathāvidyā kṣetraṁsneho'vakīrṇanam |
vijñāne na karomīdaṁ na vijñānamito matam ||46||
tathā'pi bījavijñāneṁ karmakleśapratiṣṭhite |
vijñānaṁ bījamityuktaṁ kīrṇe'vidyāsvavaskare ||47||
tṛṣṇājalena saṁsikte hetuto nāmarūpayoḥ |
aṅkurotpādabhāso hi na svaparobhayāditaḥ ||48||
nāmarūpamidaṁjātaṁ piturmātuḥsamāgamāt |
avirodhādṛtoścāpi kiñcidāsvādavedhitam ||49||
bījavijñānamityuktaṁ mātṛgarbhe kramāccayaḥ |
nāmarūpāṅkurotpādastvavaikalyācca pratyayaiḥ ||50||
avirodhatvāccahetūnāṁ māyānairātmyanigrahe |
utpādo'pi na saṁbhāvyaḥ cakṣurvijñānamapyataḥ ||51||
pañcabhirhetubhirjātaṁ cakṣūrūpāvabhāsanaiḥ |
nabhastajjamanaskāraiḥ pañcavaikalyatastathā ||52||
cakṣurvijñānamudbhūtaṁ mayā te janitā iti |
vikalpo na yathodeti śrotrajñānādikākhilam ||53||
utpādasya kramaścaivaṁ hetupratyayasaṅgrahāt |
kartrādīnāṁ ca vaikalyād ahaṅkāraviyogataḥ ||54||
utpādo'pi yathāpūrva tatha cāpi pratītyajam |
hetumatsaṁvijānīyād asmāllokāt paraṁ nahi ||55||
kaściddhamaḥ kvacid gantā hetupratyayatastathā |
karmaṇaḥ phalamabhyeti, yathā darśe viśodhite ||56||
dṛśyante mukhabimbāni darpaṇe'pi ca bimbakam |
saṁkrāmitaṁ bhavetraiva tadanyonyāvikalpanam ||57||
kartṛkriyāvihīnaṁ tat tathotpādāvabhāsanam |
pūrvavṛddhikramācca syād dūrasthaścandramā yathā ||58||
parīttodakapātrānte dṛśyate na ca krāmati |
asti kriyā ca karmāpi tathā cāsmāccyutirna hi ||59||
janmābhāso'pyasaṁlloke nopādānaṁ vinā'nalaḥ |
jvalet sakala ujjvālo hīnopādānahānitaḥ ||60||
skandhatvapratisandhiḥsyāt, santi te kalpanātmakāḥ |
bāhyaṁ karma kriyā heturadhyātmaparatantrataḥ ||61||
pañcavijñānasaṁbhavāḥparamārtho'vicāryataḥ |
pariniṣpanna ākhyātaḥsahetupratyayodbhavaḥ ||62||
sarvadā dvividho jñeyaḥ kartrādirahitastathā |
tucchaśūnyāditiḥsāraḥprajñayaivaṁ ya īkṣitaḥ ||63||
kiṁ kathaṁ vā kuto kena kalpavādādihānitaḥ |
udacandrasya yathā bimbaṁ tataḥ kaścicca na cyutaḥ ||64||
loke janmāpi cābhāti yathā pādapasaṅgataḥ |
vahnistrotaḥ pravṛtiḥsyād hetuvaikalpatastathā ||65||
nānupravartate hyagnitadvatsaṁkleśabījake |
dagdhe jñānāgninā hetorabhāvānnaphalaṁ tathā ||66||
kriyā karmāpi naivāstianantācintyaguṇyakam |
śāntadharmātmakaṁ kāyamādimadhyāntavarjitam ||67||
jñātvā prāpnoti buddhatvaṁ ya evaṁ tathatākṣamaḥ |
tasmai vyākriyate nūnaṁ maitreyastu svayaṁ tathā ||68||
uvāca śāriputrāya śālistambopamā kṛtā |
śāriputrastu tacchruttvā devasaṁghānumoditaḥ ||69||
saṁstuto dhṛtasāraśca gatvotthāya praharṣitaḥ |
ākhyātavāṁśca bhiksubhyaḥ ||70||
āryānāgārjunaviracitā āryaśālistambakasūtrakārikā samāptā |
bhāvatīyopādhyāyena dharmaśrībhadreṇa mahāsaṁśodhakalokacakṣussādhumati jñāna kumārā bhyām cānūditaḥ | paścāt śrīkuṭīrakṣitena saṁśodhya nirṇītaḥ ||
Links:
[1] http://dsbc.uwest.edu/node/7651
[2] http://dsbc.uwest.edu/node/3787
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.16.136.129 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập