The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình. Kinh Pháp cú
Như đá tảng kiên cố, không gió nào lay động, cũng vậy, giữa khen chê, người trí không dao động.Kinh Pháp cú (Kệ số 81)
Lấy sự nghe biết nhiều, luyến mến nơi đạo, ắt khó mà hiểu đạo. Bền chí phụng sự theo đạo thì mới hiểu thấu đạo rất sâu rộng.Kinh Bốn mươi hai chương
Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197)
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202)
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Ai dùng các hạnh lành, làm xóa mờ nghiệp ác, chói sáng rực đời này, như trăng thoát mây che.Kinh Pháp cú (Kệ số 173)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Āryābuddhabalādhānaprātihāryavikurvaṇanirdeśanā mamahāyānasūtram »»
āryābuddhabalādhānaprātihāryavikurvaṇanirdeśanāma
mahāyānasūtram
evaṁ mayā śrutam| ekasmin samaye bhagavān mahānadīnairañjanātīre sanniṣannāḥ sārdhamāryāvalokiteśvara vajrapāṇi maitreyamajuśrīpūrvaṅgamaiḥ saptabodhisattvasahasraiḥ sārdhaṁ subhūti śāriputramaudgalyāyana–purvaṅgamaiḥ sarvermahāśrāvakaiḥ śakrabrahmalokapālarājāmātyabrāhmaṇagṛhapatibhiḥ sarvaiḥ satkṛtaḥ mānitaḥ pūjitaḥ| bhagavān bhaktakṛtyaṁ kṛtvā maṇḍalamālāyāṁ saṁniṣaṇṇo dharmapratisaṁyuktayā kathayā etān santoṣayati saṁcodayati samuttejayati saṁharṣayati| maṇḍalamālāyastathāgato maharddhinagarīṁ vārāṇasīṁ gatvā tasyāmāmrapālīvane niṣidati sma| atha tasmin samaye mahāpṛthivī saṁkampitā saṁpravedhitā| sthitaṁ tatra mahāsiṁhāsanamekaṁ nānāratnamayaṁ saptakarmakṛtaṁ yojanamātramuccamardhayojanamātravistṛtaṁ sukhacitamatiharṣaṇīyaṁ manojñaṁ divyabhaktasaṁstṛtaṁ nānādivyapuṣpaphalapralambitaṁ divyagandhavarṇayuktam| tathāgatānāmavaropitakuśalamūlamavalokya sarvasattvānāmanutpattidharmakṣāntipratilambho'bhūt|
atha bhagavān siṁhāsanasthito buddhāvataṁsakanāma samādhiṁ pratilebhe| atha samādhervyutthāya bodhisattvāryāvalokiteśvaraṁ vajrapāṇiṁ cedamavocat| avalokiteśvara tvaṁ mahālokadhātuṁ gatvā ca daśasu dikṣu lokadhātau vineyasattvānāṁ kaṣāyayuktānām aśrāddhānāṁ pāpacaritānāṁ kleśāvṛtanām amātṛjñānāmapitṛjñānāma aśrāmaṇyānām abrāhmaṇyānāṁ triratnānabhiśrāddhānāṁ teṣāṁ sarveṣāṁ tvaṁ ca vajrapāṇiśca dvau maharddhiṁ samādhibalaṁ prapadya asyāṁ maṇḍalamālāyāmabhisaṁkṣipya saṁgrahaṁ kurutam|
athāryāvalokiteśvaro vajrapāṇiśca tathāgatasya vacanaṁ śrutvā sarvasattvānvalokya samuttejanaṁ nāma samādhiṁ samāpede| tena samādhibalena mahāpṛthivī ṣaḍvikāraṁ kampitā prakampitā samprakampitā| trisāhasamahāsāhasralokadhātau brahmalokadhātau yāvad rūpalokadhātau tayoḥ kāyāvabhāsaprādurbhāvo'bhūt| atha tadavabhāsat imāḥ saṁcodanā gāthā niścaranti sma|
atha tadā kāyāvabhāsāniścaritagāthāvasāne ekaikaṁ pāramparyeṇa trisāhasramahāsāhasre lokadhātau sarve sattvā vijñāpitāḥ samuttejitāḥ| te sarve sattvā mithyādṛsṭiṁ parityajya samyagadṛṣṭiyuktā abhūvan| ye mānamadastambhayuktāste mānamadastambhaviyuktā abhūvan| ye kāmarāgānucaritāḥ pramattāste prāṇātipādattādānakāmeṣu–mithyācārādyaṣṭākuśaladharmebhyo nivṛttāḥ āryāṣṭāṅgikamārge sthāpitāḥ| sarve te auddhatyahāsyalāsyakrīḍālobhakrodherṣyārāgādi sarvaṁ parityajya tathāgatadarśanasevanaparyupāsanadharmaśravaṇakāmā abhūvan| devanāgayakṣagandharvāsurakinnaragaruḍamahoragarājāmātyabhikṣubhikṣuṇyupāsakopāsikābhiḥ sarve divyapuṣpamālyagandhacūrṇacīvaracchatradhvajapatākādibhiḥ tathāġataḥ pūjitaḥ| atha sarve te yena mahānagaryayāṁ vārāṇasyām āmrapālīvanaṁ tenopasaṁkramya tathāgatānāmavaropitakuśalamūlapuṇyatejasā tathāgatasyopari puṣpavarṣamabhiprāvarṣan|
[athā tadā bhagavān jambudvīpe āmrapālīvanaṁ samantataḥ niyutaśatasahastrayojana] vistīrṇamadhyatiṣṭhat samaṁ pāṇitalamiva ca divyaṁ manoramaṁ varṇopetam| divyapuṣpavṛkṣa–gandhavṛkṣa–[phalavṛkṣamahāratnavṛkṣa–kalpavṛkṣa–vastravṛkṣādibhiralaṅkṛtaṁ] divyasaṁhāsanopetaṁ ratnapattadāmābhiprabhaṁ pītaṁ divyakiṅkiṇīdāmaśabdopaśobhitaṁ tadyathā [sukhāvatī–lokadhātuḥ| tathā manojñaṁ] pralhādanīyaṁ premaṇīyam abhinandanīyaṁ sarvabodhisattvaśrāvakapratyekabuddhadevanāgayakṣa[gandharvāsuragaruḍakinnaramahorago] pāsakopāsikārājāmātyabrāhmaṇagṛhapatyākīrṇamadhyatiṣṭhat|
athāryāvalokiteśvaro bodhisattvo vajrapāṇiśca samādhervyutthāya yena bhagavāṁstenopasaṁkrāntaḥ| upasaṁkramya triḥ pradakṣiṇīkṛtya bhagavantametadavocat| [asti bhagavan tathāgatānāmu]pāyakauśalyaṁ sattvaparipākāya| bahavo bhagavan bodhisattvā mahāśrāvakā devanāgayakṣagandharvāsura[garuḍakinnaramahoraga]–rājāmātyagṛhapatayo bhikṣubhikṣuṇyupāsakopāsikāḥ saṁnipatitāstathāgatatejasā ṛddhyanubhāvena| [sādhu sādhu kulaputrāḥ| e]vameva bahavo bho jinaputrāstathāgatānāmupāyakauśalyaṁ sattvaparipākāya yathāśayānāṁ [yathā vainayikakuśalamūlādhigatānāṁ] nānādhimuktānāṁ sattvānāṁ cariṁ jñātvā dharmaṁ deśayanti| kecit sattvā bodhisattvavaineyāḥ kecicchrāvaka[vaineyāḥ kecit pratyekabuddhavaineyāḥ kecid devavaineyāḥ kecit śakra]vaineyāḥ kecid brahmavaineyāḥ kecinnāgavaineyāḥ kecinmahardhikavaineyāḥ kecidrājavaineyāḥ kecit [samādhivaineyāḥ kecid dharmaśravaṇa]vaineyāḥ kecit prātihāryavaineyāḥ kecittathāgataparinirvāṇavaineyāḥ keciddhātuvaineyāḥ kecit [caityakaraṇapraveśavihāracaṁkra]modyānakārāpaṇakuśalamūlavaineyotsukāḥ kecit prastarapratibimbakārāpaṇālekhya–[suvarṇarajataraityapratibi]mbakārāpaṇa–kuśalamūlotasukavaineyāḥ kecid bhikṣusaṁghapūjanasatkaraṇakuśalamūlotsukavaineyāḥ kecit [sūtrapṛcchana–] likhanapathanapūjanot sukavaineyāḥ keciddīpapuṣpadhūpagandhamālyāhārābhyalaṁkaraṇotsukā bhavanti| na paramārthakuśalamūla[dharmopetā na nirvāṇadharmopetāḥ|] dharmāṇāmapi ca bho jinaputrā nāsti tathāgatānāṁ kicidajñātaṁ vā adṛṣṭaṁ vā aśrutaṁ vā aviditaṁ vā| āgataṁ vā jānāti| [anāgataṁ vā jānāti| alpaṁ vā jānāti| bahuṁ vā jānāti|] atītaṁ jānāti| pratyutapannaṁ jānāti| sarvasattvānāmīryāpathaṁ jānāti| cariṁ jānāti| dhātuṁ jānāti| utpādaṁ jānāti| upapa[ttiṁ jānāti| tadyathā] bho jinaputrā vaidyaḥ suśikṣitaḥ sarvāṣṭāṅgāyurvedamupagataḥ sarvadhātukauśalyasarvadravyopakaraṇaprayogābhiyuktaḥ [sattvānāṁ nānā]vyādhiśarīraparipīḍitānām dhātuṁ jānāti| balaṁ jānāti| velaṁ jānāti| auṣadhaṁ jānāti| vātikaṁ paittikaṁ ślaiṣmikaṁ sānnipātikaṁ rudhiram āmajaṁ gulmikaṁ jalodaraṁ [hṛdrogaṁ] kuṣṭhaṁ [kaṇḍūṁ dadruṁ] piṭakādīn viṣa][vaisarpā]dīn jānāti| sa sarvaṁ jñātvā nānāvidhāni dravyauṣadhāni [prayojya vamana]virecanacūrṇayoganastukarma–sīrābaṁdhana–ghṛtataila–bālacūrṇayogena pācana–vamana–prayogopāyaiḥ sarvasattvānāṁ tān savavyādhi[nupaśamayati| nānāvyādhitaḥ] parimokṣyante nānāvyādhibhayebhyaśca| evameva bho jinaputrāstathāgato nānāsamādhi–ṛddhipāda–balavaiśāradya–divyacakṣuḥ–[śrotrādibhiraṣṭāṅgāyurvedasamanvāgataḥ nānādhātvāśayaprayogakuśalaḥ rāgadveṣamoha vyādhikleśopakleśavyādhipīḍītānāṁ sattvānāṁ [mānamadamattatā–] vṛtānāṁ kāmaśokabhayakrodhāvṛtānāṁ narakatiryagyoniyamalokabhūmiparimokṣaṇārhaṁ nānopāyakauśalyairnānāpra[kārayogaiḥ nānā]samādhi–ṛddhivikrīḍitaiḥ sattvān parimocayati|
yāvadanuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpyānupadhiśeṣe nirvāṇādhātau parini[rvāopayati|] akuśalairdhamaiḥ parimokṣyate| āryāṣṭāṅge mārge pratiṣṭhāpayati| tadyathāpi kulaputrāḥ candramaṇḍalamupāyākauśalya [samanvāgataṁ yathā]dhātukuśalamūlavaineyān sattvānāmarthāya ātmānamantarhitaṁ darśayati| ardhacandrākṛtimaṇḍalamupadarśayati| [kṛṣṇāpakṣaśuklapa]kṣāṇyupadarśayati| paripūrṇacandramaṇḍalamupadarśayati| sarvatamo'ndhakāraṁ vidhamayati| sarvatṛṇavanagulmauṣadhi[phalādīn] pralhādayati| evameva bho jinaputrāḥ tathāgatānāṁ nānāduḥkhāvṛtānāṁ sattvānāṁ nānādhātuvaineyānāṁ sattvānāṁ mārgacaryākauśalyaṁ parinirvānāṁ darsayati| jātiṁ darśayati| cakravartirājyaṁ darśayati| krīḍārati–strīhāsyalāsya–gandhamālyaratikriḍāṁ darśayati| [gṛhatyāgapravrajyāduṣkaracaryāṁ darśayati| mārabala[damana–dharma] cakrapravartanaṁ darśayati|
yāvanmahādharmameghavṛṣṭayā sarvasattvānāṁ [saṁtoṣaṇamupadarśayati| pari]nirvṛtā api tathāgatā nānāprayogadhātupūjanastūpavihārapritibiṁbākārāpaṇapravrajyābhiniṣkramaṇabhikṣusaṁgha[satkāravinayadharma]likhanavācanapaṭhanādeva sarvasattvān mokṣayanti| śikṣādhāraṇāvrataniyamopavāsa–saṁvaragrahaṇopāyakuśalaiḥ [sarvasattvān mokṣayanti|] sarvanarakatiryagyoniyamalokākṣaṇāpāyadurgatibhyo yāvat pralhādayanti| dharmaśravaṇena anuttarāyāṁ samyaksaṁbaudhau [sthāpayanti]|
atha tasmin samaye keṣāṁcidalpabuddhīnāṁ devaputrāṇām etadabhavat| kimayaṁ tathāgataḥ kṣiprameva parinīrvāṇadhātau [praveṣṭumicchatīti te cintayitvā durmanasaḥ abhūvan|...]dyamityarthaṁ parinirvāṇāṁ varṇayati sūcayati| mahāparṣat saṁnipātya nānāṛddhivikurvāṇaprātihāryaṁ darśayati| [tadyathā pūrvakaiḥ] tathāġatairarhadbhiḥ samyaksaṁbuddhaistathāgatakṛtyaṁ kṛtaṁ dīrghataramāyuradhiṣṭhāya sarvasattvān jātijarāvyādhi–[cyutiśoka]–paridevaduḥkhadaurmanasyopāyāsebhyaḥ parimokṣya tathāyamanena tathāgatena sarve tathāgatakṛtyaṁ nādyapi kṛtam| [tasmāt śokavyatikramaṇaṁ saṁvarṇayatītiṁ cintayitvā te] tūṣṇīmabhūvan|
atha majuṣrīḥ kumārabhūtasteṣāṁ devaputrāṇāṁ cetasaiva citta mājñāya tān devaputrānetadavocat| [devaputrā mā evaṁ cinta]yata mā pravyāharat| mā dinamanaso bhavat| bahūnitathāgatānāmupāyakuśala–nānopāyaprajñā–sa[mādhyādikuśalamūlabalapraṇidhānāni] nānāśayānāṁ sattvānāṁ dharmaṁ deśayanti| yathā mayā devaputrāḥ tathāġatānāṁ pūrvakāṇāṁ tathāgato[pāyakauśalyam ṛddhivi]kurvāṇa prātihāryaṁ dṛṣṭaṁ tathāhaṁ jānāmi|
mā hi eva tathāgato buddhabalādhānaprātihāryaṁ nāma mahāsūtrarājaṁ pra[kāśayitukāmo'ti]reka kartukāmaḥ| api ca devaputrā na tathāgatāḥ parinirvānti| na tathāgatānāṁ parinirvāṇaṁ saṁvidyate| na āyuḥ[kṣayo bhavati| aprameya]kalpakoṭim anabhilāpyākalpāstathāgatāḥ tiṣṭhanti| api ca upāyakauśalyena sattvānāṁ parinirvāṇaṁ dharśayanti| na cākrā[ntirna saṁkrāṇtiḥ] tathāgatānāṁ saṁvidyate| saddharmāntardhānaṁ darśayanti| yathā yathā sattvān paśyati parinirvāṇavaineyaḥ dhātuvaineyaḥ kaśāyika[jātīyaḥ tathāga]te aśraddadhānatām aguruśuśrūṣitāṁ gacchati tathā tathāgataḥ parinirvāṇaṁ darśayati na cākrāntirna saṁkrāntistathāgatānāṁ saṁvidyate|] sarvasattvāḥ paripakvakuśalamūlā bhavanti| tathāgate darśanābhikāṁkṣiṇaḥ pūjārhāḥ dharmaśravaṇāthikāḥ |
candramaṇḍalaṁ [yathā rocate tathā] tadā tathāgatā loka utpadyante bahujanahitāya bahujanasukhāya| yāvaddevānāṁ ca munuṣyānāṁ ca triratnoddyota[nāya sphuṭanāya na] ca tathāgatānāṁ jātiḥ saṁvidyate| tadyathāpi nāma kulaputrāḥ ādarśamaṇḍale sumṛṣṭe nānā rūpāṇi dṛśyante [dṛśyaṁ na saṁvidyate na] tatrāgamo dṛśyate na nirgamaḥ pratibimbasya evameva devaputrāḥ tathāgatakāyo draṣṭavyaḥ| tadyathāpi nāma kula[putrā māyakāraḥsu]śikṣitaḥ nānānagaratoraṇodyānāṁ nānārathāṁ cakravartirūpāṁ nānāratikrīḍāṁ darśayitvā antardhāpayati na ca tasyāḥ krāntirdṛśyate [na] āgamo na nirgamaḥ evameva tathāgatānāmutapādaparinirvāṇaṁ draṣṭavyam| api ca devaputrāḥ pūrvapraṇidhānena tathāgatāḥ parinirvṛtā api kalpaparinirvṛtā api kalpakoṭi parinīrvṛtā api sattvānāṁ pūjanasatkaraṇadhātustūpakārāpaṇaprati[bimbakārāpaṇa]–nāmadheyagrahaṇasaddharmadhāraṇapūjanā nānālokadhātuvyavasthitā api mokṣayanti sarvanarakatiryagyoniyamalokā[kṣaṇa]durgativinipātebhyaḥ sarvaduḥkhebhyaḥ yāvadanupūrveṇa anuttarāṁ samyaksaṁbodhisambhisaṁbudhyate| kaḥ punarvādo ye tathāgata[ān pratyakṣa]pūjayā pūjayiṣyanti gandhapuṣpamālyavilepanavastrābharaṇaiḥ|
ye ca devaputrāḥ kecit sattvā varṣaśatasahastrakalpakoṭīparinirvṛtān [prāñjalibhūtān eka]vārān nāmadheyaṁ grahīṣyanti 'namo buddhāyeti' kṛtvā puṣpamākāśe kṣepsyanti te sarve duḥkhasyāntaṁ kariṣyanti| tiṣṭhatvākāśe puṣpaṁ ye kecit [sattvāḥ] anuśikṣamāṇāstathāgatapūjārthāya ekatathāgataśikṣāmapi dhārayiṣyanti ekadivasam ekarātrimuhūrtaṁ tathāgata[pūjanacintā–]bhiyuktāḥ sarvaduḥkhasyāntaṁ kṛtvā nupūrveṇānuttarāṁ samyaksaṁbodhimabhisaṁbodhiṣyanti| ye ca tathāgatapūjāyāṁ diśyasikanāma....vāpi hāsyalāsyabālaratikrīḍa[naka]meva kārayiṣyanti sarve te duḥkhasyāntaṁ kṛtvānuttarāṁ samyaksaṁbodhisamabhisaṁbodhiṣyanti kaḥ [punarvādo ye dhātustūpaṁ] dhātupratimāṁ vā kṛtvā sarvasattvadayāparajñāḥ 'sarvasattvān duḥkhebhyaḥ parimocayiṣyāmīti' anuttarāyāṁ samyaksaṁbodhau [cittamutpādya divyapuṣpagandhamālyavilepanacūrṇatūryacchatradhvajapatākābhiḥ pūjayiṣyanti darśayiṣyanti te jātijarāmaraṇaduḥkhaopāyasebhyaḥ parimokṣyante]|
Links:
[1] http://dsbc.uwest.edu/node/7608
[2] http://dsbc.uwest.edu/%E0%A4%86%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AC%E0%A5%81%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%AC%E0%A4%B2%E0%A4%BE%E0%A4%A7%E0%A4%BE%E0%A4%A8%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A4%E0%A4%BF%E0%A4%B9%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%A3%E0%A4%A8%E0%A4%BF%E0%A4%B0%E0%A5%8D%E0%A4%A6%E0%A5%87%E0%A4%B6%E0%A4%A8%E0%A4%BE%E0%A4%AE-%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AF%E0%A4%BE%E0%A4%A8%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.216.69.239 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập